You are on page 1of 3

Shri DhumAvati Kavacham

श्रीधूमावतीकवचम्

Document Information

Text title : dhUmAvatI kavacham

File name : dhUmAvatIkavacham.itx

Category : devii, dashamahAvidyA, devI, kavacha

Location : doc_devii

Proofread by : Ravi S. Ramphal, NA

Description-comments : In shAktapramoda and mantramahArNava

Latest update : June 2, 2023

Send corrections to : sanskrit@cheerful.com

This text is prepared by volunteers and is to be used for personal study and research. The
file is not to be copied or reposted without permission, for promotion of any website or
individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

Please note that proofreading is done using Devanagari version and other language/scripts
are generated using sanscript.

June 2, 2023

sanskritdocuments.org
Shri DhumAvati Kavacham

श्रीधूमावतीकवचम्

श्रीगणेशाय नमः ।
अथ धूमावती कवचम्।
श्रीपार्वत्युवाच -
धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया ।
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ १॥
श्रीभैरव उवाच -
श‍ृणु देवि परं गुह्यं न प्रकाश्यं कलौ युगे ।
कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम्॥ २॥
ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः ।
योगिनो भव शत्रुघ्ना यस्या ध्यान प्रभावतः ॥ ३॥
ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः
अनुष्टुप्छन्दः श्रीधूमावती देवता धूं बीजम्स्वाहा शक्तिः
धूमावती कीलकम्शत्रुहनने पाठे विनियोगः ।
ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु ।
धूमा नेत्रयुगं पातु वती कर्णौ सदावतु ॥ ४॥
दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा ।
शूर्पहन्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ॥ ५॥
मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम्।
सर्वं विद्यावतु कण्ठं विवर्णा बाहुयुग्मकम्॥ ६॥
चञ्चला हृदयं पातु धृष्टा पार्श्वं सदावतु ।
धूमहस्ता सदा पातु पादौ पातु भयावहा ॥ ७॥ (धूतहस्ता)
प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा ।
क्षुत्पिपासार्दिता देवी भयदा कलहप्रिया ॥ ८॥

1
श्रीधूमावतीकवचम्

सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी ।


इति ते कवचं पुण्यं कथितं भुवि दुर्लभम्॥ ९॥
न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।
पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।
दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत्॥ १०॥
इति भैरवीभैरव संवादे धूमावतीतत्त्वे धूमावतीकवचं सम्पूर्णम्।
Encoded and proofread by Ravi S. Ramphal rramphal at gmail.com, NA

Shri DhumAvati Kavacham


pdf was typeset on June 2, 2023

Please send corrections to sanskrit@cheerful.com

2 sanskritdocuments.org

You might also like