You are on page 1of 47

DEPARTMENT OF KAYACHIKITSA

GOVT. AYURVEDA MEDICAL COLLEGE, MYSURU

KAYACHIKISTA – SYLLABUS WISE SHLOKAS

Paper 1- part A

1. Derivation of the term kaya, chikitsa and their


definitions and synonyms.

Nirukti of the term kaya

 चीयते॓ अन्नादिदिरिदत काय:


 कायदत शब्िायत इदत काय

Vyutpatti of term chikitsa

 दचदकत्सा रुक् प्रदतदिया (Amarakosha)

Nirukti of the term chikitsa

 या दिया व्यादिहिणी सा दचदकत्सा दनगध्यत (Bhavaprakasha)

1
Paryaya of term kaya

 गात्रं वप:ु संहननं शिीि बर्ष्म दवग्रह:। \


कायॊ िह: क्लीवपस ंु ो दियां ्दू तमस्तनस्ु तनू:॥ (Amarakosha)

Paryaya of term chikitsa

 दचदकदत्सतं व्यादिहिं पथ्यं सािन्ौषि्|्


प्रायदित्तं प्रश्नं प्रकृदतस्थापनं दहत्|् |३|| cha chi 1/3

Paribhasha of term chikitsa

 चतण ु ाां दिषगािीनां शस्तानां िातव ै ृ त|


ु क
प्रवदृ त्तिामतस
ु ाम्याथाम दचदकत्सत्यदििीयत||५|| cha su 9/5

 यादििः दियादिर्ामयन्त शिीि िातविः स्ािः|


सा दचदकत्सा दवकािाणां क्म तदिषर्ां स््त ृ ््||३४|| cha su
16/34

Paribhasha of Kayachikitsa

 कायदचदकत्सा ना् सवामङ्गसंदितानां व्यािीनां


ज्वििक्तदपत्तशोषोन््ािापस््ािकुष्ठ्हादतसािािीना्ुपश्नाथम
्् (८) Su.u. 1/8
 कायस्यान्तिग्नदिदकत्सा (Chakrapani)
 काय दचदकत्सा इदत कायस्य अन्तिग्नदर्षचदकत्सा
(Gangadhara)

2
Importance of agni
 शान्तऽग्नौ दियत, यक्त
ु दचिं र्ीवत्यना्यिः|
िोगी स्यादिकृत, ्ूल्दग्नस्तस््ादन्नरुच्यत||४|| cha chi 15/4

Knowledge about chikitsa chatushpada

 दिषग्रव्याण्यप
ु स्थाता िोगी पािचतष्ट
ु य्|्
गुणवत् कािणं ज्ञयं दवकािव्यपु शान्तय||३|| cha su 9/3||

Roga pariksha

 िोग्ािौ पिीक्षत ततोऽनन्ति्ौषि्|्


ू ां स्ाचित|् |२०|| cha su 20/20||
ततिः क्म दिषक् पिाज्ज्ञानपव

Rogi pariksha

 िशमनस्पशमनप्रश्ैिः पिीक्षत च िोदगण्|्


िोगं दनिानप्राग्रूपलक्षणोपशयादिदििः||२२|| ||ashtanga hrudaya
su 1/22||

2. Importance of kriyakala according to the stages of dosha and


their management.

3
 सञ्चयं च प्रकोपं च प्रसिं स्थानसंिय्् |
व्यदक्तं ििं च यो वदत्त िोषाणां स िवदिषक् ||३६|| || su su
21/36||
Sanchaya
 तत्र सदञ्चतानां खलु िोषाणां स्तब्िपण ू मकोष्ठता पीताविासता
्न्िोर्ष्ता चाङ्गानां
 गौिव्ालस्यं चयकािणदविषिदत दलङ्गादन िवदन्त |
तत्र प्रथ्िः दियाकालिः ||१८|| su su 21/18

Prakopa
 तषां प्रकोपात्
कोष्ठतोिसञ्चिणाम्लीकादपपासापरििाहान्निषहृियोत्क्लिाि
र्ायन्त| तत्र दितीयिः दियाकालिः ||२७|| su su 21/27

Prasara
 एवं प्रकुदपतानां प्रसितां वायोदवम्ागमग्नाटोपौ,
ओषचोषपरििाहिू्ायनादन दपत्तस्य,
अिोचकादवपाकाङ्गसािाश्छदिमिदत श्लर्ष्णो दलङ्गादन िवदन्त;
तत्र ततृ ीयिः दियाकालिः ||३२||su su 21/32

Sthana samshraya
 अत ऊध्वां स्थानसंियं वक्ष्या्िः |
एवं प्रकुदपतातांस्ताञ् शिीिप्रिशानागम्य तांस्तान् व्यािीन्
र्नयदन्त|
त यिोििसदन्नवशं कुवमदन्त तिा गुल््
दवरध्यिु िादग्नसङ्गानाहदवसदू चकादतसािप्रित ृ ीञ्र्नयदन्त;
बदस्तगतािः प्र्हाश््िी्ूत्राघात्ूत्रिोषप्रित
ृ ीन्; ्ढ्रगता
दनरुद्धप्रकशोपिंशशूकिोषप्रित ृ ीन;् गुिगता

4
िगन्ििाशमिःप्रित ृ ीन;् वष ृ णगता वद्ध ृ ीिः; ऊध्वमर्त्रग
ु तास्तध्ू वम र्ान;्
त्वङ्मंसशोदणतस्थािः क्षरु िोगान् कुष्ठादन दवसपाांि; ्िोगता
ग्रन्थ्यपच्यबमुिगलगण्डालर्ीप्रित ृ ीन;् अदस्थगता
दवरध्यनुशयीप्रित ृ ीन;् पािगतािःश्लीपिवातशोदणतवातकण्टकप्र
ित ृ ीन;् सवामङ्गगता ज्विसवामङ्गिोगप्रित ृ ीन्;
तषा्व्दिसदन्नदवष्टानां पव ू मरूपप्रािुिामविः ; तं प्रदतिोगं
वक्ष्या्िः|
तत्र पव ू मरूपगतषु चतथ ु मिः दियाकालिः ||३३|| su su 21/33
Vyakthi
 अत ऊध्वां व्याििमशमनं वक्ष्या्िः-
शोफाबमिु ग्रदन्थदवरदिदवसपमप्रित ृ ीनां [३२] प्रव्यक्तलक्षणता
ज्विातीसािप्रित ृ ीनां च |
तत्र पञ्च्िः दियाकालिः ||३४|| su su 21/34
Bheda
 अत ऊध्वम्तषा्विीणामनां व्रणिाव्ापन्नानां षष्ठिः दियाकालिः,
ज्विादतसािप्रित
ृ ीनां च िीघमकालानुबन्ििः |
तत्राप्रदतदिय्ाणऽसाध्यता्ुपयादन्त ||३५|| su su 21/35

Importance of kriyakala

 यथा ह्यल्पन यत्नन दछद्यत तरुणस्तरुिः|


स एवादतप्रवद्धृ स्तु दछद्यतऽदतप्रयत्नतिः||१४||
एव्व दवकािोऽदप तरुणिः साध्यत सख ु ्|्
दववद्ध
ृ िः साध्यत कृच्रािसाध्यो वाऽदप र्ायत||१५|| cha ni 5/24-
25.

5
3. Chikitsa sutra and management of vriddhi and kshaya of
dosha , dhatu and mala.

Dosha
Vata vriddhi
 वद्ध
ृ स्तु कुरुतऽदनलिः||५||
काश्यमकार्षण्योर्षणका्त्वकम्पानाहशकृि्ग्रहान|्
बलदनरदन्रयभ्रंशप्रलापभ्र्िीनतािः||६|| A H 11/5-6

Vata kshaya
 दलङ्गं क्षीणऽदनलऽङ्गस्य सािोऽल्पं िादषतदहत््|
संज्ञा्ोहस्तथा श्लर्ष्वद्ध
ृ यक्त
ु ा्यसम्िविः||१५|| A.h 11/15

Pitta vriddhi
 पीतदवण््ूत्रनत्रत्वक्क्षुत्तडृ ् िाहाल्पदनरतािः|
दपत्त्-् -------------------------------|७| A H 11/7

Pitta kshaya
 दपत्त ्न्िोऽनलिः शीतं प्रिाहादनिः|१६| A H 11/16

Kapha vriddhi
 श्लर्ष्ाऽदग्नसिनप्रसकालस्यगौिव्|् |७||
श्वैत्यशैत्यश्लथाङ्गत्वं श्वासकासादतदनरतािः| A H 11/7

Kapha kshaya
 कफ भ्र्िः|
श्लर्ष्ाशयानां शून्यत्वं हृि्रविः श्लथसदन्िता||१६|| A H 11/16
6
Vriddhi kshaya of dhatu

Rasa vriddhi
 िसोऽदप श्लर्ष्वत-् --------------------|८| A H 11/8

Rasa kshaya
 िस िौक्ष्यं ि्िः शोषो ग्लादनिः शब्िासदहर्षणुता| |१७| A H 11/17

Rakta vriddhi
 िक्तं दवसपमप्लीहदवरिीन|् |८||
कुष्ठवातास्रदपत्तास्रगुल््ोपकुशका्लािः|
व्यङ्गादग्ननाशसम््ोहिक्तत्वङ्नत्र्ूत्रतािः||९|| A H 11/8-9

Rakta kshaya
 िक्तऽम्लदशदशिप्रीदतदशिाशैदथल्यरूक्षतािः||१७|| A H 11/17

Mamsa vriddhi
 ्ांसं गण्डाबमिु ग्रदन्थगण्डोरूििवदृ द्धतािः|
कण्ठादिर्षवदि्ांसं च--------------------|१०| A H 11/10

Mamsa kshaya
 ्ांसऽक्षग्लादनगण्डदस्फक्ऽऽशुर्षकतासदन्िविनािः||१८| A H 11/18

Meda vriddhi
7
 तिन््िस्तथा ि््|् |१०||
अल्पऽदप चदष्टत श्वासं दस्फक्स्तनोििलम्बन््| ११| A H 11/10-11

Meda kshaya
 ्िदस क्षीण कट्यािः प्लीह्नो वदृ द्धिः कृशाङ्गता||१८|| A H 11/18

Asthi vriddhi
 अस्थ्यध्यस्थ्यदििन्तांि------------------------|११| A H 11/11

Ashti kshaya
 अस्थ्न्यदस्थतोििः शिनं िन्तकशनखादिष|ु |१९| A H 11/19

Majja vriddhi
 ्ज्र्ा नत्राङ्गगौिव्|् |११||
पवमसु स्थूल्ूलादन कुयामत्कृच्राण्यरूंदष च|१२| A H 11/11-12

Majja kshaya
 अस्थ्नां ्ज्र्दन सौदषयां भ्र्दस्तद्ििशमन्|् |१९|| A H 11/19

Shukra vriddhi
 अदतिीका्तां वद्ध
ृ ं शि
ु ं शि
ु ाश््िी्दप||१२|| A H 11/12

Shukra kshaya
 शुि दचिात् प्रदसच्यत शुिं शोदणत्व वा|
तोिोऽत्यथां वष
ृ णयो्ेढ्रं िू्ायतीव च||२०|| A H 11/20

8
Vriddhi kshaya of mala

Purisha vriddhi
 कुक्षावाध््ान्ाटोपं गौिवं विनां शकृत|् |१३| A H 11/13

Purisha kshaya
 पिु ीष वायिु न्त्रादण सशब्िो वष्टयदन्नव|
कुक्षौ भ्र्दत यात्यध्ू वां हृत्पाश्वे पीडयन् िश
ृ ्|् |२१|| A H 11/21

Mutra vriddhi
 स्विोऽदतस्वििौगमन्ध्यकण्डूिः------------|१४| A H 11/14

Mutra kshaya
 ्ूत्रऽल्पं ्ूत्रयत्कृच्रादिवणां सास्र्व वा||२२| A H 11/22

Sweda vriddhi
 स्विोऽदतस्वििौगमन्ध्यकण्डूिः-----------|१४| A H 11/14

Sweda kshaya
 स्वि िो्च्यदु तिः स्तब्ििो्ता स्फुटनं त्वचिः||२२|| A H 11/22

9
Management of vriddhi of dosha, dhatu and mala

 पव
ू मिः पव
ू ोऽदतवद्ध
ृ त्वाििमयदद्ध पिं पि्् |
तस््ािदतप्रवद्ध
ृ ानां िातनू ां ह्रासनं दहत्् ||१८||su su15/18

Management of kshaya of dosha, dhatu and mala

 तषां यथास्वं संशोिनं क्षपणं च क्षयािदवरुद्धैिः [३९]


दियादवशषैिः
प्रकुवीत ||१७||su su15/17

Oja
 तत्र िसािीनां शुिान्तानां िातन
ू ां यत् पिं तर्स्तत्
खल्वोर्स्तिव बलद्त्यच्ु यत, स्वशािदसद्धान्तात् ||१९|| su su
15/19.

 प्राकृतस्तु बलं श्लर्ष्ा दवकृतो ्ल उच्यत|


स चैवौर्िः स््त
ृ िः काय स च पाप््ोपदिश्यत||११७|| cha su
17/117

Ojo visramsa
 तस्य दवस्रंसो व्यापत् क्षय इदत (त्रयो िोषािः;) दलङ्गादन िवदन्त|
su su 15/24

10
Ojo vyapat
 सदन्िदवश्लषो गात्राणां सिनं िोषच्यवनं दियासदन्निोिि
दवस्रंस, स्तब्िगुरुगात्रता वातशोफो वणमििो ग्लादनस्तन्रा दनरा
च व्यापन्न..|| su su 15/24

Ojo kshaya
 ्ूच्छाम ्ांसक्षयो ्ोहिः प्रलापो ्िणद्दत च क्षय ||२४|| su su
15/24

Chikitsa
 तन््हत् ता ्हा्ल ू ास्तच्चोर्िः परििक्षता|
परिहायाम दवशषण ्नसो िुिःखहतविः||१३||
हृद्यं यत् स्याद्यिौर्स्यं स्रोतसां यत् प्रसािन्|्
तत्तत् सव्यं प्रयत्नन प्रश्ो ज्ञान्व च||१४||cha su 30/13-14.

 तत्र दवस्रंस व्यापन्न च दिया दवशषैदवमरुध्िबमल्ाप्यायत, इतिं तु


्ढ
ू सज्न्यं वर्मयत॥् सु सू १४/२८ su su 14/28

 र्ीवनीयौषिक्षीििसाद्यास्तत्र िषर््|् ४१| A h su 11/41

Roga prashamana chikitsa

Dosha pratyanika chikitsa

11
 शिीिर्ानां िोषाणां ि्ण पि्ौषि््||२५||
बदस्तदवमिको व्नं तथा तैलं घत
ृ ं ्िु|२६| A hr. su 1/25-26

Doshopakrama

Vatasya upakrama
 बदस्तवामतहिाणां िष्ठं ..||cha su 15/40||

 वातस्योपि्िः स्नहिः स्वििः संशोिनं ्िृ ु|


स्वािम्ललवणोर्षणादन िोज्यान्यभ्यङ्ग्िमन््||१||
वष्टनं त्रासनं सको ्द्यं पैदष्टकगौदडक्|्
दस्नग्िोर्षणा बस्तयो बदस्तदनय्िः सख ु शीलता||२||
िीपनैिः पाचनैिः दसद्धािः स्नहािानकयोनयिः|
दवशषान््द्यदपदशतिसतैलानुवासन्|् |३|| A Hru. su 13/1-3

Pittasya upakrama

 दविचनं दपत्तहिाणां िष्ठं ||cha su 15/40||

 दपत्तस्य सदपमषिः पानं स्वािश ु ीतैदवमिचन्|्


स्वािुदतक्तकषायादण िोर्नान्यौषिादन च||४||
सग ु दन्िशीतहृद्यानां गन्िाना्ुपसवन्|्
कण्ठगुणानां हािाणां ्णीना्ुिसा िदृ तिः||५||
कपमिू चन्िनोशीिै िनुलपिः क्षण क्षण|
प्रिोषिन्र्ािः सौिं हारि गीतं दह्ोऽदनलिः||६||
अयन्त्रणसख ु ं द्त्रं पत्र
ु िः सदन्िग्ि्ुग्िवाक्|
छन्िानुवदतमनो िािािः दप्रयािः शीलदविदू षतािः||७||
शीताम्बि ु ािागिामदण गहृ ाण्यद्य ु ानिीदघमकािः|
सत ु ीथमदवपल ु स्वच्छसदललाशयसैकत||८||

12
साम्िोर्र्लतीिान्त काय्ान रु्ाकुल|
सौम्या िावािः पयिः सदपमदवमिकि दवशषतिः||९|| A hru su 13/4-9

Kaphasya upakrama

 व्नं श्लर्ष्हिाणां िष्ठं || cha su 15/40 ||

 श्लर्ष्णो दवदिना यक्त ु ं तीक्ष्णं व्निचन्|्


अन्नं रूक्षाल्पतीक्ष्णोर्षणं कटुदतक्तकषायक्|् |१०||
िीघमकालदस्थतं ्द्यं िदतप्रीदतिः प्रर्ागििः|
अनकरूपो व्याया्दिन्ता रूक्षं दव्िमन्|् |११||
दवशषाि्नं यष ू िः क्षौरं ्िोघ्न्ौषि्|्
िू्ोपवासगण्डूषा दनिःसख ु त्वं सखु ाय च||१२|| asht. hru su
13/20-22

Sthananthara dosha

 विृ ्ध्या दवर्षयन्िनात् पाकात् स्रोतो्ख


ु दवशोिनात|्
शाखा ्ुक्त्वा ्लािः कोष्ठं यादन्त वायोि दनग्रहात|् |३३|| cha su
28/33

 तत्र वायोिः दपत्तस्थानगतस्य दपत्तवत् प्रतीकाििः, दपत्तस्य च


कफस्थानगतस्य कफवत,् कफस्य च वातस्थानगतस्य वातवत्
[२९]
; एष दियादविागिः ||३१|| Su su 21/31

Ashayapakarsha

 आशयापकषमतो यथा- तिा स्व्ानदस्थत्व िोषं स्वाशयािाकृर्षय


वाय:ु स्थानान्तिं ग्यदत, तिा स्व्ानस्थोअदप स दवकािं
र्नयदत॥ ||ma ni 1/4 madhukosha||
13
Chikitsa sutra of dhatu pradoshaja vikara

 िसर्ानां दवकािाणां सवां लङ्घन्ौषि्|्


दवदिशोदणदतकऽध्याय िक्तर्ानां दिषदग्र्त्|् |२५||
्ांसर्ानां तु संशुदद्धिः शिक्षािादग्नक्म च|
अष्टौदनदन्िदतकऽध्याय [३०] ्िोर्ानां दचदकदत्सत््||२६||
अस्थ्याियाणां व्यािीनां पञ्चक्ामदण िषर्््|
बस्त्यिः क्षीिसपी ंदष दतक्तकोपदहतादन च||२७||
्ज्र्शि ु स्ुत्थाना्ौषिं स्वािदु तक्तक्|्
अन्नं व्यवायव्याया्ौ शुदद्धिः काल च ्ात्रया||२८|| cha su 28/25-
28||

Chikitsa sutra of avarana

 दिया सािािणी सवाम संसष्ट ृ चादप शस्यत|


वात दपत्तादिदििः स्रोतिःस्वावत ृ षु दवशषतिः||१८३||
दपत्तावतृ दवशषण शीता्र्षु णां तथा दिया्|्
व्यत्यासात् काियत् सदपमर्ीवनीयं च शस्यत||१८४||
िन्व्ांसं यवािः शादलयामपनािः क्षीिबस्तयिः|
दविकिः क्षीिपानं च पञ्च्ल ू ीबलाशत ृ ्|् |१८५||
्िय ु दष्टबलातैलघत ृ क्षीिै ि सचन्|्
पञ्च्ूलकषायण कुयामिा शीतवारिणा||१८६||


कफावत
ृ यवान्नादन र्ाङ्गला ्ग
ृ पदक्षणिः|

14
स्विास्तीक्ष्णा दनरूहाि व्नं सदविचन्|् |१८७||
र्ीणां सदपमस्तथा तैलं दतलसषमपर्ं दहत्|्
संसष्ट
ृ कफदपत्ताभ्यां दपत्त्ािौ दवदनर्मयत|् |१८८|| ||Cha chi
28./183-188||

Importance of Agni

 आयव ु मणो बलं स्वास्थ्य्त्ु साहोपचयौ प्रिा|


ओर्स्तर्ोऽग्नयिः प्राणािोक्ता िहादग्नहतक ु ािः||३||
शान्तऽग्नौ दियत, यक्त ु दचिं र्ीवत्यना्यिः|
िोगी स्यादिकृत, ्ल ू ्दग्नस्तस््ादन्नरुच्यत||४|| ||Cha chi 15/3-4||

 अदग्न्लू ब
ं लंपसुं ितो्ल
ू ं र्ीदवत््।
तस््ात्सवमप्रयत्नन अदग्नं च ितं च िक्षयत॥् ||Y. R||

Chikitsa sutra and management of samanyaja and


nanatmaja diseases.

 िोषािः क्षीणा बंहृ दयतव्यािः, कुदपतािः प्रश्दयतव्यािः, वद्ध


ृ ा दनहमतमव्यािः, स्ािः
परिपाल्या इदत दसद्धान्तिः ||३|| ||Su chi 33/3||

 (स्वस्थस्य िक्षणं कुयामिस्वस्थस्य तु बुदद्ध्ान्) |


क्षपयद्हृं यच्चादप िोषिात् ु लान् दिषक् |
तावद्यावििोगिः स्याितत्साम्यस्य [६१] लक्षण्् ||४०|| ||su su 15/40||

 कफं िुर्मनवत्तीक्ष्णैवामत स्नहन द्त्रवत् ।


दपत्तं र्ा्ातिद्व ्िुिै: शीतलैर्मयत् ॥ ||yoga.ratnakara||

15
4. Dwividhopakrama

 उपिम्यस्य दह दित्वािद् ििैवोपि्ो ्तिः| |१|

 एकिः सन्तपमणस्तत्र दितीयिापतपमणिः|१|


बंहृ णो लङ्घनिदत तत्पयामयावुिाहृतौ|
बंहृ णं यद्हृ त्वाय लङ्घनं लाघवाय यत|् |२||
िहस्य||३|| || Ash.hru. su. ||

स्नहनं रूक्षणं क्म स्विनं स्तम्िनं च यत्||३||


िूतानां तिदप िैध्यािद् ितयं नादतवतमत|-|४|
शोिनं श्नं चदत दििा तत्रादप लङ्घन्|् |४||

Shodhana

 यिीियिदहिोषान् पञ्चिा शोिनं च तत|्


दनरूहो व्नं कायदशिोिकोऽस्रदवस्रदु तिः|

shamana

 न शोियदत यद्दोषान् स्ान्नोिीियत्यदप|


स्ीकिोदत दवष्ान् श्नं तच्च सििा||६||
पाचनं िीपनं क्षत्त ु डृ ् व्याया्ातप्ारुतािः|
-----------------------------------------------|७|
Oushada sevana kaala

 कफोरक गिऽनन्नं बदलनो िोगिोदगणोिः|


अन्नािौ दवगुणऽपान, स्ान ्ध्य इर्षयत|३८|

16
व्यानऽन्त प्रातिाशस्य, साय्ाशस्य तत्त ू ि|
ग्रासग्रासान्तयोिः प्राण प्रिष्टु ्ातरिश्वदन|३९|
्ुहु्महु ुदवमषच्छदिमदहध््ातटृ ्श्वासकादसष|ु
योज्यं सिोज्यं िैषज्यं िोज्यैदित्रैििोचक|४०|
कम्पाक्षपकदहध््ासु सा्रु ं लघि ु ोदर्ना्|्
ऊध्वमर्त्रदु वकािषु स्वप्नकाल प्रशस्यत|४१| asht hru su 13/38-41||

Concept of pathya and apathya

 पथ्यं पथोऽनपतं यद्यच्चोक्तं ्नसिः दप्रय्|्


यच्चादप्रय्पथ्यं च दनयतं तन्न लक्षयत|् |४५|| ||cha su 25/45||

 पथ्य सदत गिातमस्य दक्ौषि दनषवणै:।


पथ्यअसदत गिातमस्य दक्ौषि दनषवणै:॥ vai jeevan 1/10||

5. Definition of the term manas, sthana, guna,


karma and samanya chikitsa sutra.

Nirukti

 ्न्यत ज्न्यायत अवबुध्यत अनन इदत ्न:॥(shabdakalpa druma)

Sthaana

 ह्रुियं चतनस्थान्क्त
ु ं ॥cha su 30/4

Guna
 अणुत्व्थ चैकत्वं िौ गुणौ ्नसिः स््त
ृ ौ||१९||
 दचन्त्यं दवचायम्ूह्यं च ध्ययं सङ्कल्प्य्व च|
यदत्कदञ्चन््नसो ज्ञयं तत् सवां ह्यथमसञ्ज्ञक्|् |२०||

17
इदन्रयादिग्रहिः क्म ्नसिः स्वस्य दनग्रहिः|
ऊहो दवचािि, ततिः पिं बुदद्धिः प्रवतमत||२१||

Chikitsa

 िीिैयामत््ादि दवज्न्यानं ्नोिोषौषिं पि््॥ ||A H su 1/35||

7. Indriya pradoshaja vikara

 इदन्रयादण स्ादित्य प्रकुप्यदन्त यिा ्लािः|


उपघातोपतापाभ्यां योर्यन्तीदन्रयादण त||२०||cha su 28/20||

PART B

1. Detail description of chikitsa sutra and


management of jwara and its types.

Samprapti

||१२९||
[१]
च|
च ||१३०||
|
||१३१||
च |१३२|

Chikitsa

18
 ज्वि लङ्घन्वािावुपदिष्ट्त
ृ ज्विात|् |१३९||
क्षयादनलियिोिका्शोकि्ोिवात् [७०] |१४०| cha chi 3/239-240

 लङ्घनं स्विनं कालो यवाग्वदस्तक्तको िसिः||१४२||


पाचनान्यदवपक्वानां िोषाणां तरुण ज्वि|१४३| cha chi 3/242-243

 पाचनं श्नीयं वा कषायं पाययदिषक्||१६०||


ज्वरितं षडहऽतीत लघ्वन्नप्रदतिोदर्त्|् १६१| cha chi 3/260-261

 च
च च ||yogaratnakara
jwarachikitsa 1||

Dhatugata jwara chikitsa

च ||३१५||
च|
च ||३१६||
|३१७| ||cha chi 3/315-317||

2. Chikitsa sutra of Rasavaha srotas

A. Pandu

Samprapti

|
च ||४||
च |
||५||

19
|
, ||६|| cha chi 16/4-5

Samanya pandu chikitsa

ु ोद्कैिः|cha chi 16/39


तत्र पाण्ड्वा्यी दस्नग्िस्तीक्ष्णैरूध्वामनल

Doshanusara pandu chikitsa

वादतक स्नहिदू यष्ठं, पैदत्तक दतक्तशीतल्|् |११६||


श्लैदर्ष्क कटुदतक्तोर्षणं [१५] , दवद्िं सादन्नपादतक|११७|
||cha chi16/117||
Mritbhakshanaja pandu chikitsa

दनपातयच्छिीिात्तु ्दृ त्तकां िदक्षतां दिषक्||११७||


यदु क्तज्ञिः शोिनैस्तीक्ष्णैिः प्रस्ीक्ष्य बलाबल्|्
शुद्धकायस्य सपी ंदष बलािानादन योर्यत|् |११८|| ||cha chi 16/118||

B. Amavata
 लंघनं स्विनं दतक्त िीपनादन कतदू न च।
दविचनं स्नहपानं बस्तयिा््ारुत॥
सैंिवाध्यनानुवास्य क्षािबदस्त: प्रशस्यत। B.R

 च
( A. hru. Chi.22/50)

C. Hrudroga chikitsa

1. Vataja hrudroga

|
||८१||

20
2. Pittaja hrudroga

|
||९०||

3. kaphaja hrudroga

|
[१]
||९६||

4. Sannipataja hrudroga

|
||१००||

D. Shleepada
च च
च (Yo. ra.10-11)

3. Chikitsa sutra of raktavaha srotas

A. Raktapitta

Samprapti

|
च ||७||
|
||८|| cha chi 2/7-8

Chikitsa

21
अक्षीणबल्ांसस्य िक्तदपत्तं यिश्तिः|
तद्दोषिुष्ट्दु त्क्लष्टं नािौ स्तम्िन्हमदत||२५||cha chi 4/25

Langhana for raktapitta

|
||२९||
|
||३०|| cha. Chi.4/29

Shodhana for raktapitta

|
||५५||
|
||५६|| cha.chi.4

B. Kamala

Samprapti

|
||३४|| cha chi 16/34

Chikitsa

Koshta shakhashrita kamala

संशोध्यो ्िृ दु िदस्तक्तैिः का्ली तु दविचनैिः||४०||cha chi 16/40


` ` `
Shakhashrita kamala

श्लर्ष्णा रुद्ध्ागां तत् दपत्तं कफहिै र्मयत् ||cha chi 16/124||

22
C. Vatarakta

Samprapti

|
||१२||
च |
च ||१३||
|
||१४||
|
||१५|| ||cha chi 29/12-14||

Chikitsa

दविच्यिः स्नहदयत्वाऽऽिौ स्नहयक्तु ै दवमिचनैिः|


रूक्षैवाम ्िृ ुदििः शस्त्सकृिदस्तक्म च||४१||
सकाभ्यङ्गप्रिहान्नस्नहािः प्रायोऽदविादहनिः|
वातिक्त प्रशस्यन्त ...|४२| ||cha chi 27/41-42||

Chikitsa for Uttana vatarakta

| ||cha chi 27/43||

Chikitsa for gambhira vatarakta

च ||४३| ||cha chi 27/43||

D. Kushta
Samprapti
23
च|

Chikitsa

पक्षात् पक्षाच्छिमनान्यभ्यप ु यान््ासान््ासात् स्रंसनं चादप िय्् |


स्राव्यं िक्तं वत्सि दह दििल्पं नस्यं िद्याच्च दत्रिात्रादत्त्रिात्रात् ||४३|| ||su chi 9/43||


||९||
च च (bhaishajya ratnavali kushta

वातोत्तिषु सदपमवम्नं श्लर्ष्ोत्तिषु कुष्ठष|ु


दपत्तोत्तिषु ्ोक्षो िक्तस्य दविचनं चाग्र||३९||
व्नदविचनयोगािः कल्पोक्तािः कुदष्ठनां प्रयोक्तव्यािः|
प्रच्छन्ल्प कुष्ठ ्हदत च शस्तं दसिाव्यिन््||४०||
बहुिोषिः संशोध्यिः कुष्ठी बहुशोऽनुिक्षता प्राणान|्
िोष ह्यदत्ात्रहृत वायहु मन्यािबल्ाश|ु |४१||
स्नहस्य पानद्ष्टं शद्ध ु कोष्ठ प्रवादहत िक्त|
वायदु हम शद्ध
ु कोष्ठं कुदष्ठन्बलं दवशदत शीघ्र्|् |४२|| cha chi 7/40-42||

E. Visarpa

Samprapti

|
||१५|| || cha chi 21/15||

Chikitsa
24
तत्र साध्यानां सािन्नव्ु याख्यास्या्िः||४३||
लङ्घनोल्लखन शस्त दतक्तकानां च सवन्|्
कफस्थानगत सा् रूक्षशीतैिः प्रलपयत|् |४४||
दपत्तस्थानगतऽप्यतत् सा् कुयामदच्चदकदत्सत््|
शोदणतस्यावसकं च दविकं च दवशषतिः||४५||
्ारुताशयसम्िूतऽप्यादितिः स्यादिरूक्षण्|्
िक्तदपत्तान्वयऽप्यािौ स्नहनं न दहतं ्त््||४६|| ||cha chi 21/43-46||

Ghritaprayoga in visarpa

च |
, च ||४७||
[१]
च | cha.chi.21/47

F. Sheetapitta, udarda and kotha

शीतदपत्तं तु व्नं पटोलारिष्टवासकै:।


दत्रफलापिु कृर्षणादिदवमिकि प्रशस्यत॥
अभ्यंग: कटुतल ै न सकिोर्षणन वारिणा।
दत्रफलां क्षौरसंयक्त
ु ां खािच्च नवकादषमक््॥ ||Bhavaprakasha 55/7-8||

G. Shwitra
||१६२||
|
||१६३|| cha,chi7/163||

25
Part- B

1. Chikista sutra of pranavaha srotas

A. Kasa

Samprapti

|
||६||
|
||७||
|
||८||cha chi 18/6-8||

Vataja kasa

रूक्षस्यादनलर्ं कास्ािौ स्नहैरुपाचित|्


सदपमदिमबमदस्तदििः पयायष ू क्षीििसादिदििः||३२||
वातघ्नदसद्धैिः स्नहाद्यैिम् ै हे ि
ू ल ै यदु क्ततिः| cha chi 18||

Pittaja kasa

पैदत्तक सकफ कास व्नं सदपमषा दहत््| cha chi.18||

Kaphaja kasa

बदलनं व्नैिािौ शोदितं कफकादसन्|्


यवान्नैिः कटुरूक्षोर्षणैिः कफघ्नैिाप्यप
ु ाचित|् |१०८|| || cha chi.18||

Kshataja kasa

26
कास्ात्यदयकं ्त्वा क्षतर्ं त्विया र्यत|्
्िुिैर्ीवनीयैि बल्ांसदवविमनिःै ||१३४|| ||cha chi 18||

Kshayaja kasa

ू मरूपं क्षयर्ं िुबमलस्य दववर्मयत|्


सम्पण
नवोदत्थतं बलवतिः प्रत्याख्यायाचित् दिया्|् |१४९|
|
च ||१५०||| ||cha chi 18||

B. Shwasa

Samprapti
|
||४५|| ||cha chi 17/45||
Chikitsa
वज्यम्ािोग्यका्ैस्तदद्धक्काश्वासदवकारिदििः||१३८||
दहक्काश्वासानबु न्िा [१] य शुर्षकोििःकण्ठतालक
ु ािः|

दहक्काश्वासादिमतं दस्नग्िैिािौ स्विैरुपाचित|्


आक्तं लवणतैलन नाडीप्रस्तिसङ्किै िः||७१||
तैिस्य ग्रदथतिः श्लर्ष्ा स्रोतिःस्वदिदवलीयत|
खादन ्ािमव्ायादन्त ततो वातानल ु ो्ता||७२||
यथाऽदरकुञ्र्र्षवकाांशुतिं दवर्षयन्ित दह््|्
श्लर्ष्ा तििः दस्थिो िह स्विैदवमर्षयन्ित तथा||७३||
दस्वन्नं ज्ञात्वा ततस्तण ू ां िोर्यत् दस्नग्ि्ोिन्|्
्त्स्यानां शक ू िाणां वा िसैिध्म यत्त
ु िण वा||७४||
ततिः श्लर्ष्दण संवद्ध
ृ व्नं पाययत्तु त््|
दपप्पलीसैन्िवक्षौरैयमक्तु ं वातादविोदि यत|् |७५|| ||cha chi 17||

27
 च |
च ||१२१||


|
||१२२||

C. Hikka
दहक्काश्वासादिमतं दस्नग्िैिािौ स्विैरुपाचित|्
आक्तं लवणतैलन नाडीप्रस्तिसङ्किै िः||७१||
ततिः श्लर्ष्दण संवद्ध
ृ व्नं पाययत्तु त््|

ू स्ै तं दनहमिद्ुििः| ||cha chi 17||


लीनिद्दोषशषिः स्याद्ध्

D. Rajayakshma

Samprapti

च च |
च च ||४०|| cha chi 8/40

Chikitsa

पीनस स्वि्भ्यङ्गं ि् ू ्ालपनादन च|


परिषकावगाहांि यावकं [१] वाट्य्व च||६५||
लवणाम्लकटूर्षणांि िसान् स्नहोपबदंृ हतान|्
लावदतदत्तरििक्षाणां वतमकानां च कल्पयत|् |६६||
सदपप्पलीकं सयवं सकुलत्थं सनागि्|्
िादड्ा्लकोपतं दस्नग्ि्ार्ं िसं दपबत|् |६७||

28
तन षड्दवदनवतमन्त दवकािािः पीनसाियिः|
्ूलकानां कुलत्थानां यष
ू व ू कदल्पतैिः [२] ||६८|| cha chi 8/65-67||
ै ाम सप

िोषादिकानां व्नं शस्यत सदविचन्|्


स्नहस्विोपपन्नानां सस्नहं यन्न कशमन्|् |८७||
शोषी ्ुञ्चदत गात्रादण पिु ीषस्रंसनािदप|
अबलापदक्षणीं ्ात्रां दकं पन
ु यो दवरिच्यत||८८|| cha chi 8||

E. Kshataksheena chikitsa

|
||१५|| Cha.chi.11/15

3. Chikitsa sutra of Udakavaha srotas

A. Shotha

Samprapti

|
||८|| ||cha chi
12/8||

Chikitsa

29
अथा्र्ं लङ्घनपाचनि्ैदवमशोिनैरुल्बणिोष्ादितिः|
दशिोगतं शीषमदविचनैििो [१] दविचनैरूध्वमहिै स्तथोध्वमर््|् |१७||
उपाचित् स्नहिवं दवरूक्षणैिः प्रकल्पयत् स्नहदवदिं च रूक्षर्|
दवबद्धदवट्कऽदनलर् दनरूहणं घत ृ ं तु दपत्तादनलर् सदतक्तक््||१८||
पयि ्च्ू छामिदतिाहतदषमत दवशोिनीय तु स्त्र ू द्र्षयत|
ु िःै स्ूत्रतिासवयदु क्तदिर्मयत|् |१९||
कफोदत्थतं क्षािकटूर्षणसंयत
||cha chi12/17-19

B. Udara
Samanya chikitsa

||९५||
| cha chi 13/95

Jalodara
Samprapti
च |
||२०|| cha chi 13/20
Chikitsa

अपां िोषहिाण्यािौ प्रिद्याििु कोिि||९३||


्ूत्रयक्त
ु ादन तीक्ष्णादन दवदविक्षािवदन्त च|
िीपनीयैिः कफघ्नैि त्ाहािै रुपाचित|् |९४||
रवभ्यिोिकादिभ्यो दनयच्छिनुपव ू मशिः|९५| cha chi 13/93-95

Pleehodara chikitsa

||७७||
|
||७८||

Yakrutodara chikitsa
30
||८८||
|८९|

Vishaprayoga in udara-

|
||१७७||

C. Trishna

Samprapti

||५||
[१]
|
||६||
|
[२]
||७||cha chi 22/5-7

Chikitsa

शॊिनं श्नं दनरां स्नानं कवलिािण्।्


दर्व्हाSि:दशियॊराहॊ िीपि्ग्िहरिरया॥ ||Bha Rat 20/31||

3. Chikitsa sutra of Annavaha srotas


A. Amlapitta

च (yo.ra. amlapitta chi.16)

31
B. Agnimandhya

अदतस्नहात्तु ्न्िऽग्नौ चण
ू ामरिष्टासवा दहतािः|

C. Aruchi

अरुचौ कवलग्राहा िू्ािः स्ुखिावनािः|


्नोज्ञ्न्नपानं च हषमणाश्वासनादन च||२१५||cha chi 26/215||

D. Ajirna

(ash. Sa. Su.11/34)

िसशॆषॆ स्वप्नं लघनं तवर्मन््। ||Yo.rat||

E. Anaha

च (su.u. 56)

F. Adhmana

च च (Su. Chi.)


च (bha.pra.)

32
G. Chardi

Samprapti
[१]
||७||
च |

Chikitsa

आ्ाशयोत्क्लशिवा दह सवामश्छद्यो ्ता लङ्घन्व तस््ात|्


प्राक्काियन््ारुतर्ां दव्ुच्य संशोिनं वा कफदपत्तहारि||२०|| cha chi. 20/20

H. Grahani
आ्दलङ्गादन्वतं दृष्ट्वा सख
ु ोर्षणनाम्बुनोद्धित|्
फलानां वा कषायण दपप्पलीसषमपस्ै तथा||७४||
लीनं पक्वाशयस्थं वाऽऽप्या्ं स्राव्यं सिीपनैिः|
शिीिानुगत सा् िस लङ्घनपाचन्|् |७५|| cha chi 15/74-75

I. Udavarta
|
च ||११||cha.chi26/11

J. Gulma

Chikitsa

स्नहपानं दहतं गल्ु ् दवशषणोध्वमनादिर्|


पक्वाशयगत बदस्तरुियं र्ठिािय||२४|| cha chi5/24

33
Raktha gulma

िौदििस्य तु गुल््स्य गिमकालव्यदति्|


दस्नग्िदस्वन्नशिीिायै िद्यात् स्नहदविचन्|् |१७२|| cha chi 5/172

K. Shoola

Samanya chikitsa for shoola


च च (su.u.42)

Parinama shoola

च च
च ( yo.ra. 162)

Annadrava shoola

च च
(bhai. ratnavali)

4. Chikitsa sutra of vata vyadhi

Samprapti

||१८||
|१९|cha chi 28/18

Samanya chikitsa sutra

34
कवलं दनरुपस्तम्ि्ािौ स्नहैरुपाचित|् |७५||
वायुं सदपमवमसातैल्ज्र्पानैनमिं ततिः|
स्नहक्लान्तं स्ाश्वास्य पयोदििः स्नहयत् पन ु िः||७६||
यष ै ामम्याम्बुर्ानूपिसैवाम स्नहसंयत
ू ग्र ु िःै |
पायसैिः कृशिै िः साम्ललवणैिनव ु ासनैिः||७७||
नावनैस्तपमणि ै ान्नैिः [१] सदु स्नग्िं स्वियत्ततिः| cha chi 28/75-77

A. Pakshavadha

स्विनं स्नहसंयक्त
ु ं पक्षाघात दविचन्|् |१००|| cha chi 28/100

पक्षाघातोपरत ु ्म्लानगात्रं सरुर््ात््वन्त्ुपकिणवन्तं चोपि्त् |


तत्र प्रागव स्नहस्विोपपन्नं ्िृ ुना शोिनन संशोध्यानव ु ास्यास्थाप्य च
यथाकाल्ाक्षपकदविाननोपचित;् वैशदषकिात्र ्दस्तर्षक्यिः दशिोबदस्तिः [१] ,
अणत ु लै ्भ्यङ्गाथे, साल्वण्पु नाहाथे, बलातैल्नवु ासनाथे;
एव्तदन्रतिींितिु ो वा ्ासान् दियापथ्प ु सवत ||१९|| su chi 5/19

B. Gridhrasi
अन्तिाकण्डिागल्ु फं [१] दसिा बस्त्यदग्नक्म च|
गध्र
ृ सीषु प्रयञ्ु र्ीत खल्ल्यां तर्षू णोपनाहन्|् |१०१|| cha. Chi. 28/101

C. Ardita
अदिमत नावनं ्ूदध्नम तैलं तपमण्व च||९९||
नाडीस्विोपनाहािाप्यानूपदपदशतैदहमतािः|

D. Avabahuka

अवबाहौ दहतं नस्यं स्नहिोत्तििदक्तकिः||४४|| AH21/44

अपबाहुक नावन्ध्ू वमिक्तं च दनिा् स्नहपान्|्


दवश्व

35
िीप्रिदृ तषु पाििाहान्तषु यथोक्तां दसिां दविध्् वा वात
व्यादिविुपाचित|् |२८|| A.S23/ 28

C. Chikista sutra of urustambha


तस्य संश्नं दनत्यं क्षपणं शोषणं तथा|
ु त्यपक्षी [१] दिषक् कुयामिदिकत्वात्कफा्योिः||२५||
यक्

PAPER 2, PART B

1. Chikitsa sutra and management of mamsavaha srotas and


medavaha srotas

A. Prameha

Samprapti

च च |
च ||५||
|
||६|| cha chi 6/5-6

36
Chikitsa
स्थलू िः प्र्ही बलवादनहैकिः कृशस्तथैकिः परििब ु मलि|
सम्बंहृ णं तत्र कृशस्य कायां संशोिनं िोषबलादिकस्य||१५||
दस्नग्िस्य योगा दवदविािः प्रयोज्यािः कल्पोपदिष्टा ्लशोिनाय |
ऊध्वां तथाऽिि ्लऽपनीत ्हषु सन्तपमण्व कायम्|् |१६||
गुल््िः क्षयो ्हनबदस्तशूलं ्ूत्रग्रहिाप्यपतपमणन|
प्र्दहणिः स्यिःु , परितपमणादन कायामदण तस्य प्रस्ीक्ष्य वदह्न्|् |१७|| cha chi 6/15-
17.
|
||२५||cha.chi.6/25

B. Sthoulya and karshya

गरु
ु चातपमणं चष्टं स्थूलानां कशमनं प्रदत|
कृशानां बंहृ णाथां च लघु सन्तपमणं च यत|् |२०||cha su 21/20

2. Chikitsa sutra and management of asthivaha srotas and


majjavaha srotas
A. Sandhigata vata
स्नहोपनाहादग्नक्मबन्िनोन््िमनादन च |
स्नायस
ु न्ध्यदस्थसम्प्राि कुयामिायावतदन्रतिः ||८||su chi 4/8

37
3. Chikitsa sutra and management of mutravaha srotas.
A. Mutrakruchra-

Vataja mutrakruchra-

|
||४५|| cha.chi.26/45

Pittaja mutrakruchra-

|
||४९|| cha.chi.26/49

Kaphaja mutrakruchra
|
||५४|| cha.chi.26/54

Sannipataja mutrakruchra
|
||५८||
cha.chi.26/58

B.Mutraghata

॥ Su. U.58/50

38
C. Ashmari
Chikitsa
अश््िी िारुणो व्यादििन्तकप्रदत्ो ्तिः |
औषिैस्तरुणिः साध्यिः प्रवद्ध
ृ श्छि्हमदत ||३||
ू ेषु रूपषु स्नहादिि् इर्षयत |
तस्य पव
तनास्यापचयं यादन्त व्याि्मल ू ान्यशषतिः ||४||cha chi 26/3-4
|
||५९||cha.chi.26/59

4. Chikitsa sutra and management of purishavaha srotas.

A. Atisara
Chikitsa
न तु सङ्ग्रहणं ियं पवू म्ा्ादतसारिण|
दवबध्य्ानािः प्राग्िोषा र्नयन्त्या्यान् बहून|् |१५||cha chi 19/15

प्र्थ्यां ्ध्यिोषाणां िद्याद्दीपनपाचनी्|्


लङ्घनं चाल्पिोषाणां प्रशस्त्दतसारिणा्|् |१९||cha chi 19/19

आ् दवलंघनं शस्त्ािौ पाचन्व च।

कयामन्चआनशनस्यान्त प्ररवं लघुिोर्न्॥् chakradatta ¾

B. Pravahika
39
तासा्तीसािविादिशच्च दलङ्गं ि्ं चा्दवपक्वतां च |१४०|su ut 40/40

न शादन्त्ायादत दवलङ्घनैयाम योगैरुिीणाम यदि पाचनैवाम ||१४०||


तां क्षीि्वाशु शत
ृ ं दनहदन्त तैलं दतलािः दपदच्छलबस्तयि |१४१|su ut 40/40-41

C. Arsha
Chikitsa
दपत्तश्लर्ष्ादिकं ्त्वा शोिननोपपाियत|्
स्रवणं चाप्यप ु क्षत लङ्घनैवाम स्ाचित|् |१७६||cha chi 14/176

D. Krimi
तत्र सवमदि्ीणा्पकषमण्वादितिः कायां, ततिः प्रकृदतदवघातिः, अनन्तिं
दनिानोक्तानां िावाना्नुपसवनद्दत||१४||cha vi 7/14

5. Chikitsa sutra and management of sexually transmitted


disease

A. Puyameha

प्रथ्ं ्ैथुनं त्याज्य्ौपसदगमक्दहदि:।

यतस्ततु प्रिानं दह दनद्त्तं िोगसम्िव।।

40
अत: सख
ु ादथमदिर्ामतु न कायाम पांशल
ु िदत: ।
श्वयथुघ्नं व्रणघ्नं वा तथा वातानुलो्न््॥

्ूत्रलं चान्नपानं यि् िषर्ं सव्य्ॆवतत।्

न किादचत् दियायग्ु ्ां दविध्याित कांचन॥ B. R 89/11-13

B. Upadamsha

( Yo. Ra. 10-11)

6. Chikitsa sutra of Manovaha srotas

A. Unmada

Samprapti

|
च ||५|| cha chi 9/5

Chikitsa

उन््ाि वातर् पव ू ां स्नहपानं दवशषदवत|्


कुयामिावतृ ्ागे तु सस्नहं ्िृ ु शोिन्|् |२५||
कफदपत्तोिवऽप्यािौ व्नं सदविचन्|्
दस्नग्िदस्वन्नस्य कतमव्यं शद्धु संसर्मनि्िः||२६||

41
दनरूहं स्नहबदस्तं च दशिसि दविचन्|्
ततिः कुयामद्यथािोषं तषां िूयस्त्व्ाचित|् |२७||

B. Apasmara

Samprapti

|
च ||६||
|
च ||७||
च |८| cha chi 10/7-8

Chikitsa

तैिावत ृ ानां हृत्स्रोतो्नसां सम्प्रबोिन्|्


तीक्ष्णैिािौ दिषक् कुयामत् क्मदिवम्नादिदििः||१४||
वादतकं बदस्तिदू यष्ठैिः पैत्तं प्रायो दविचनैिः|
श्लैदर्ष्कं व्नप्रायैिपस््ाि्ुपाचित|् |१५||

C. Atattvabhinivesha

स्नहस्विोपपन्नं तं संशोध्य व्नादिदििः|


कृतसंसर्मनं ्ध्यैिन्नपानैरुपाचित|् |६१||

42
7. Rasayana

Definition

1.वादक्सदद्धं प्रणदतं [१] कादन्तं लित ना िसायनात|्


लािोपायो दह शस्तानां िसािीनां िसायन्|् |८||cha chi 1

ु ॆिाबलकिं ् िॊगापहिण्स्थॆज्चा। su su 1/15


2.िसायनतन्त्रं ना्् वय:स्थपन्य्

3.यज्र्िाव्यदिदवध्व्ंदस वया:स्थम्िकिं तथा।


चक्षुस्यं ब््ंहणं व्र्षर्षयं िॆषर्ं तरसायन्॥ Bha Pra purvakhanda 73/1

4.िसायनं च तॆज्न्यॆयं यज्र्िाव्यदिनाशन््।


यतािुता रुिsन्ती च गुग्गुलि
ु ् हिीतकी॥ sha sam purva 4/14

5.यज्र्िाव्यदिदवध्वदस िॆषर्ं तरसायन्| B.R Rasayana

Benefits of Rasayana chikitsa :

िीघम्ायिःु स््दृ तं ्िा्ािोग्यं तरुणं वयिः|


प्रिावणमस्विौिायां िहदन्रयबलं पि्|् |७||
वादक्सदद्धं प्रणदतं [१] कादन्तं लित ना िसायनात|्
लािोपायो दह शस्तानां िसािीनां िसायन्|् |८||cha chi 7-8

43
िीघम्ायिःु स््दृ तं ्िा्ािोग्यं तरुणं वयिः|
प्रिावणमस्विौिायां िहदन्रयबलोिय्|् |१||
वादक्सदद्धं वषृ तां कादन्त्वाप्नोदत िसायनात|्
लािोपायो दह शस्तानां िसािीनां िसायन्|् |२||A.H utta 1-2

Indication of Rasayana

पव ू े वयदस ्ध्य वा ्नुर्षयस्य िसायन्् |


प्रयञ्ु र्ीत दिषक् प्राज्ञिः दस्नग्िशुद्धतनोिः सिा ||३||
नादवशुद्धशिीिस्य यक्त ु ो िासायनो दवदििः |
न िादत वासदस दक्लष्ट िङ्गयोग इवादहतिः ||४||

Contraindication of Rasayana

अथ खलु सि परु ु षा िसायनं नोपयञ्ु र्ीिन;् तद्यथा- अनात््वानलसो िरिरिः प्र्ािी


व्यसनी पापकृि् िषर्ाप्ानी चदत |
सिदििव कािणैनम सम्पद्यत; तद्यथा-
् ािनायत्तत्वािि्ामिौषिालािाच्चदत [१] ||
अज्ञानािनािम्िािदस्थिदचत्तत्वाद्दारिरय
su chi 28/27-28

Medhya Rasayana

्ण्डूकपण्यामिः स्विसिः प्रयोज्यिः क्षीिण यष्टी्िुकस्य चूणम्|्


िसो गुडूच्यास्तु स्ूलपर्षु प्यािः कल्किः प्रयोज्यिः खलु शङ्खपर्षु प्यािः||३०||
आयिःु प्रिान्या्यनाशनादन बलादग्नवणमस्विविमनादन|
्ध्यादन चैतादन िसायनादन ्ध्या दवशषण च शङ्खपर्षु पी||३१||
(इदत ्ध्यिसायनादन)| cha chi 1/3/30-31

44
Achara Rasayana

सत्यवादिन्िोिं दनवत्त ृ ं ्द्य्ैथनु ात|्


अदहंसक्नायासं प्रशान्तं दप्रयवादिन्|् |३०||
र्पशौचपिं िीिं िानदनत्यं तपदस्वन्|्
िवगोब्ाह्मणाचायमगुरुवद्ध ृ ाचमन ित््||३१||
आनश ृ स्ं यपिं दनत्यं दनत्यं करुणवदिन्् [१] |
स्र्ागिणस्वप्नं दनत्यं क्षीिघत ृ ादशन्|् |३२||
िशकालप्र्ाणज्ञं यदु क्तज्ञ्नहङ्कृत्|्
शस्ताचाि्सङ्कीणम्ध्यात््प्रवणदन्रय्|् |३३||
उपादसतािं वद्ध ृ ाना्ादस्तकानां दर्तात््ना्|्
ि्मशािपिं दवद्यान्निं दनत्यिसायन्|् |३४||
गणु िै तैिः स्दु ितैिः प्रयङ
ु ् क्त यो िसायन्|्
िसायनगुणान् सवामन् यथोक्तान् स स्श्त ु ||३५||
(इत्याचाििसायन््

8. Vajikarana

Definition of Vajikarana

यन नािीषु सा्थ्यां वार्ीवल्लित [१] नििः|


व्रर्च्चाभ्यदिकं यन वार्ीकिण्व तत|् |५१|| cha chi 1/2/51
कल्यस्योिग्रवयसो वार्ीकिणसदवनिः |
सवेर्षवत
ृ र्षु वहिहव्यमवायो न दनवारितिः ||३|| su su chi 26/3

45
--------------------------------------------|
वार्ीवादतबलो यन यात्यप्रदतहतोऽङ्गनािः||२||
िवत्यदतदप्रयिः िीणां यन यनोपचीयत|
तिार्ीकिणं तदद्ध िहस्योर्मस्किं पि््||३|| Ah u 40/2-3

Benefits of Vajikarana therapy

अपत्यसन्तानकिं यत् सद्यिः सम्प्रहषमण्|्


वार्ीवादतबलो यन यात्यप्रदतहतिः दियिः||९||
िवत्यदतदप्रयिः िीणां यन यनोपचीयत|
र्ीयमतोऽप्यक्षयं शुिं फलवद्यन दृश्यत||१०||
प्रित
ू शाखिः शाखीव यन चैत्यो यथा ्हान|्
िवत्यच्यो [१] बहु्तिः प्रर्ानां सब
ु हुप्रर्िः||११||
सन्तान्ूलं यनह प्रत्य चानन्त्य्श्त ु |
यशिः दियं बलं पदु ष्टं वार्ीकिण्व तत|् |१२||cha chi 1/1/9-12||
वार्ीकिण्दन्वच्छत् परु ु षो दनत्य्ात््वान|्
तिायत्तौ दह ि्ामथौ प्रीदति यश एव च||३|| cha chi 2/1/3||
एतैिः प्रयोगैदवमदिविपर्षु ्ान् वीयोपपन्नो [१] बलवणमयक्त
ु िः|
हषामदन्वतो वादर्विष्टवषो िवत् स्थमि विाङ्गनास|ु |३०|| cha chi 2/2/30||

--------------------------------------------|
वार्ीवादतबलो यन यात्यप्रदतहतोऽङ्गनािः||२||
िवत्यदतदप्रयिः िीणां यन यनोपचीयत|
तिार्ीकिणं तदद्ध िहस्योर्मस्किं पि््||३||A H Ut 40/2

Features of good quality semen


बहलं ्िुिं दस्नग्ि्दवस्रं गुरु दपदच्छल्|्
शुक्लं बहु च यच्छुिं फलवत्तिसंशय्|् |५०|| cha chi 2/4/50

46
स्फदटकािं रवं दस्नग्िं ्िुिं ्िुगदन्ि च ।
ु द्च्चदन्त कॆदचतु तैलक्षौरदनिं तथा॥ su sha 2/13
शि
शिु ं शक्
ु लं गरु
ु दस्नग्िं ्ििु ं बहलं बहु|
घत
ृ ्ादक्षकतैलािं सद्गिामय आतमवं पन ु िः||१७|| Ah sha 1/17

Properties of vrshya drugs

यत् दकदञ्चन््िुिं दस्नग्िं र्ीवनं बंहृ णं गुरु|


हषमणं ्नसिैव सवां तिर्षृ य्ुच्यत||३६||
उपनाहपिीषकप्रिहाभ्यञ्र्नादन च |
शिणान्यप्रवातादन ्नोज्ञादन ्हादन्त च ||१५||
्िृ ुगण्डोपिानादन शयनादन सख ु ादन च |
वातिक्त प्रशस्यन्त ्िृ स
ु व
ं ाहनादन च ||१६||

Dr. Mythrey R C
Professor
Dept of Kayachikitsa
GAMC, Mysuru.

47

You might also like