You are on page 1of 3

Sri Hayagriva Ashtottara Shatanama

Stotram Lyrics in English


Hayagriva, also spelt Hayagreeva is an Avatar of Sri Vishnu with a horse’s head
and a bright white human body. He is worshipped as “Gnanaswaroopa”,
embodiment of all growth, knowledge and spiritual wisdom.

It is assumed that our sages and seers have derived their spiritual ideas and
extraordinary powers through the grace of Lord Hayagreeva. It is believed
that Lalitha sahasranama, the thousand names of Mother Lalithambika, were
taught by him to Agasthya Maharshi.

Shri Hayagriva Ashtottara Shatanama Stotram Lyrics in


English:
॥ srihayagrivastottarasatanamastotram ॥

atha viniyogah –
Om asya srihayagrivastotramantrasya sankarsana rsih,
anustupchandah, srihayagrivo devata rm bijam
namah saktih vidyarthe jape viniyogah ॥

atha dhyanam –
vande puritacandramandalagatam svetaravindasanam
mandakinyamrtabdhikundakumudaksirenduhasam harim ।
mudrapustakasankhacakravilasacchrimadbhujamanditam
nityam nirmalabharatiparimalam visvesamasvananam ॥

atha mantrah –
Om rgyajuhsamarupaya vedaharanakarmane ।
pranavodgithavacase mahasvasirase namah ॥

srihayagrivaya namah ।

atha stotram –
jnananandamayam devam nirmalam sphatikakrtim ।
adharam sarvavidyanam hayagrivamupasmahe ॥ 1 ॥

hayagrivo mahavisnuh kesavo madhusudanah ।


govindah pundarikakso visnurvisvambharo harih ॥ 2 ॥
adisah sarvavagisah sarvadharah sanatanah ।
niradharo nirakaro niriso nirupadravah ॥ 3 ॥

niranjano niskalanko nityatrpto niramayah ।


cidanandamayah saksi saranyah sarvadayakah ॥ 4 ॥ subhadayakah
sriman lokatrayadhisah sivah sarasvatapradah ।
vedoddharttavedanidhirvedavedyah puratanah ॥ 5 ॥

purnah purayita punyah punyakirtih paratparah ।


paramatma paranjyotih paresah paragah parah ॥ 6 ॥

sakalopanisadvedyo niskalah sarvasastrakrt ।


aksamalajnanamudrayuktahasto varapradah ॥ 7 ॥

puranapurusah sresthah saranyah paramesvarah ।


santo danto jitakrodho jitamitro jaganmayah ॥ 8 ॥

jaramrtyuharo jivo jayado jadyanasanah । garudasanah


japapriyo japastutyo japakrtpriyakrdvibhuh ॥ 9 ॥

var jayasriyorjitastulyo japakapriyakrdvibhuh


vimalo visvarupasca visvagopta vidhistutah । virat svarat
vidhivisnusivastutyah santidah ksantikarakah ॥ 10 ॥

sreyahpradah srutimayah sreyasam patirisvarah ।


acyuto’nantarupasca pranadah prthivipatih ॥ 11 ॥

avyakto vyaktarupasca sarvasaksi tamoharah ।


ajnananasako jnani purnacandrasamaprabhah ॥ 12 ॥

jnanado vakpatiryogi yogisah sarvakamadah ।


yogarudho mahapunyah punyakirtiramitraha ॥ 13 ॥

visvasaksi cidakarah paramanandakarakah ।


mahayogi mahamauni munisah sreyasam nidhih ॥ 14 ॥

hamsah paramahamsasca visvagopta virat svarat ।


suddhasphatikasankasah jatamandalasamyutah ॥ 15 ॥

adimadhyantarahitah sarvavagisvaresvarah ।
pranavodgitharupasca vedaharanakarmakrt ॥ 16 ॥

namnamastottarasatam hayagrivasya yah pathet ।


sa sarvavedavedangasastranam paragah kavih ॥ 17 ॥
idamastottarasatam nityam mudho’pi yah pathet ।
vacaspatisamo buddhya sarvavidyavisaradah ॥ 18 ॥

mahadaisvaryamapnoti kalatrani ca putrakan ।


nasyanti sakalan rogan ante haripuram vrajet ॥ 19 ॥

॥ iti sribrahmandapurane srihayagrivastottarasatanamastotram sampurnam ॥

You might also like