You are on page 1of 2

मंगला गौरी स्तोत्रं

ॎ रक्ष-रक्ष जगन्माते देवि मङ्गल चवडिके । हाररके विपदारााशे हर्ामंगल काररके ॥ हर्ामंगल दक्षे च हर्ामंगल दावयके । शभेमंगल दक्षे च शभेमंगल चंविके ॥ ु ु मगले मगलाहे च सिामगल मगले । सता मगल दे देवि सिेर्ां मगलालये ॥ ं ं ं ं ं ं पज्ये मगलिारे च मगलावभष्ट देिते । पज्ये मगल भपस्य मनिशस्य सततम् ू ं ू ं ू ु ं ं ं ॥ मगला विस्ठात देवि मगलाञ्च मगले। ससार मगलािारे पारे च सिाकमाणाम् ं ं ं ं ं ॥ देव्याश्च मंगलंस्तोत्रं यः श्रणोवत समावहतः। प्रवत मंगलिारे च पज्ये मंगल ृ ू सख-प्रदे ॥ ु तन्मगलं भिेतस्य न भिेन्तद-मंगलम् । ििाते पत्र-पौत्रश्च मंगलञ्च वदने-वदने ु ं ् ॥ मामरक्ष रक्ष-रक्ष ॎ मगल मगले । ं ं ॥ इवत मगलागौरी स्तोत्रं सम्पणं ॥ ू ं

You might also like