You are on page 1of 19

कालभैरव माहात्म्य

श्री कालभैरवाय नमः


॥ अथ ध्यानम ॥
ॐ वाराणसयाां भैरवो दे वः । सांसारभयनाशनः ।
अनेक जन्मकृतां पापम ् । समरणेन ववनश्यतत ॥
श्री गणेशाय नमः । ॐ नमः । ससद्धम ्।

सशव महा परु ाणाच्या आधारे असे सांगतात कक, भगवान ववष्णु आणण ब्रह्मा याच्यात सांवाद चालला
असता ब्रह्मा ्हणाले के, मीच या सष्ृ टीचा कताा असन
ू सवा दे वाांनी माझीच सतुती करावी. हे ऐकून
भगवान सशवाांना क्रोध आला, आणण त्मयाांनी
काळभैरवाची, ब्रह्माला शासन करण्यासाठी, उत्मपत्ती केली. ब्रह्माच्या पाच मसतकाांपक
ै ी एक
मसतक काळभैरवाने उडवले. आणण तेव्हापासन
ू ब्रह्माला चारच डोकी आहे त. परां तु ते कापलेले
मसतक भैरवाचेच मसतक आहे असे ददसू लागले, आणण त्मयाला ब्रह्माच्या सशरच्छे दाबद्दल
अपराधी भावना वाटू लागली. आणण त्मयामळ
ु े ककत्मयेक यग
ु ाांपयंत, तो पयंत पापमक्
ु त होत नाही, तो
पयंत काळभैरव ते मसतक वाहत होते.
दस
ु री एक कथा अशी साांगतात के, दे वाांचा राजा दक्षची कन्या सतीने मनोमन भगवान सशवालाच
आपला वर मानले होते, आणण वववाह केला, परां तु हे दक्षाला मान्य नव्हते, कारण सशव समशानात
राहतो, अांगाला प्रेतभसम लावतो, ध्यान ववचचत्र आहे , आणण सोबत भत
ु े असतात. नांतर जेव्हा दक्षाने
मोठा यज्ञ केला तेव्हा त्मयाने सशव सतील बोलावले नाही. परां तु सती न बोलावतादह यज्ञाला आली,
परां तु दक्ष सशवाला दष
ु णे दे उन, अवााच्य भाषेत सशव्याशाप दे ऊ लागला, हे सहन न होऊन सतीने
ततथ्वव्च प्राणत्मयाग केला. हे पाहून सशवाला अततशय दःु ख झाले, आणण त्मयाने रागाने यज्ञाचा ववध्वांस
केला आणण दक्षाचा वध केला. दःु ख अनावर झाल्याने, सशव सतीचे प्रेत खाांद्यावर घेऊन त्रत्रलोकात
किरु लागला. आणण यामळ
ु े सष्ृ टीचा नाश होऊ लागला. ते पाहुन भगवन ववष्णन
ु े आपल्या सद
ु शान
चक्राने सतीचे तक
ु डे केले, तेव्हा हे तक
ु डे ज्या ज्या दठकाणी पथ्व
ृ वीवर पडले त्मया त्मया दठकाणी
शक्क्तपीठ तनमााण झाले. या शक्क्तपीठाांच्या रक्षणासाठी सशवाने काळभैरवाची उत्मपत्ती केली,
्हणुन त्मया त्मया दठकाणी काळभैरवाचे मांददर असतेच.
कालभैरव माहात्म्य - अध्याय पदहला

प्रथमाध्यायः
ॐ श्री कालभैरवप्रान्ते कुण्डमसत्मयेकमत्त
ु मम ् । कालाष्टमीददने तत्र सनानां कायं ववधानतः ॥१॥
तत्मकुण्डतनकटे र्यां सलांगां कालेश्वरासभधमा । भैरवसथावपतां ततष्टत्मयेकां पापौघनाशकम ् ॥२॥
तत्मपज
ू नां यथाशासत्रां कायं त्रबल्वदलाददसभः । ततः पज
ू ा यथाशासत्रां कताव्या भैरवसय च ॥३॥
प्रदक्षक्षणा नमसकाराः कायााश्चाष्टोत्तरां शतम ् । जागरे णोपवासेन प्रीणनीयो दह भैरवः ॥४॥
शचु चसभसतैलपक् वान्नैः शैवा ब्राह्मणपग
ांु वाः । भोजनीयाः प्रयत ्नेन भैरवप्रीततकामक
ु ै ः ॥५॥
पावात्मयव
ु ाच-
का वा कालाष्टमी शांभो सा कालसय वप्रया कथम ् । जागरे णोपवासेन कथां तष्ु यातत भैरवः ॥६॥
सशव उवाच-
'कालाष्टमी' तत ववज्ञेया कातताकसयाससताष्टमी । तसयामप
ु ोषणां कायं तथा जागरणां तनसश ॥७॥
परु ा रयांतरे कल्पे वाससष्टाद्या मन
ु ीश्वराः । दे वाश्चेन्रादयः सवे काश्याां सांपज्
ू य माां ववभम
ु ् ॥८॥
तनत्मययात्राददकां कृत्मवा मध्यान्हे सांक्सथते रवौ । कृवत्तवासेश्वरां प्रापत्रु बंल्वपत्रादद साधनाः ॥९॥
कृवत्तवासेश्वरां स्यक् पज
ू ववत्मवा ततः परां । शांकर तनत्मयां उपववष्टध्यायांतः क्सथरासनाः ॥१०॥
तदानीां आगतो ब्रह्मा कृततवासेश्वरालयम ् । ररक्तपाणणरनभ्यच्यं सशवां माां स तु सांक्सथतः ॥११॥
तदानीां ववक्समताः सवे वससष्ठाद्या मन
ु ीश्वराः । तमज
ू ुर्भ्ाान्तमनसः समयाववषम
ृ द
ु ङ्मख
ु म ् ॥१२॥
ऋषय ऊचःु
ककां ब्रह्मन ् दे वदे वेशां शांकरां सा्बां अव्ययम ् । अभ्यच्यं तमनभ्यच्या ररक्तपाणणकरुपक्सथतः ॥१३॥
त्रबल्ववक्ष
ृ ाः करप्रापयाः सांतत काश्याां तु भरू रशः । तथावप त्रबल्वपत्राणण नानीतातन कथां त्मवया ॥१४॥
त्रबल्वकांटकभीत्मया ककां पत्रां तत ् नाक्जातां त्मवया । ककमेवां रक्षक्षतेनाथ शरीरे ण तवाधन
ु ा ॥१५॥
त्रबल्वकांटक सववद्ध करा त्रबल्वाजानवप्रयाः । भक्
ु त ्वाभोगन ् च ववपल
ु ान सशवलोकां प्रयाांतत दह ॥१६॥
धमाससद्चधववाना क्लेशां धमासतु क्लेशसाचधतः। क्लेशाचधक्यात ् िलाचधक्यां इतत न ज्ञायते त्मवया
॥१७॥
ु यां कृवत्तवासेशसांक्न्नधौ । ततो जलां वा नानीतां ककां दे वाथं त्मवयाऽधन
हां सतीथासमदां पण् ु ा ॥१८॥
अपामागासय पत्राणण सल
ु भातन बहूतन च । सांत्मयत्र तातन वा ब्रह्मन ् नानीतातन कथां त्मवया ॥१९॥
ररक्तहसतो महादे व यो यातत स महानवप । ववनश्यतत न सांदेहो नरकां चाचधगच्छतत ॥२०॥
पज्
ू यसय दे वदे वसय शांकरसय महात्ममनः । न करोततचयः पज
ू ाां स यातत नरकां ध ्रुवम ॥२१॥
प्रमादे नासभमानेन तथा गवेण वा र्भ्मात ् । प्रापय शांभांु ररक्तहसतो नष्टधमो भववष्यतत ॥२२॥
नष्टधमासततो यातत यावत ् चांर तारकां । नरकां तसय नरकाक्न्नगामो नाक्सत सवाथा ॥२३॥
प्रणामाश्च त्मवया ब्रह्मन ् न कृताः पापनाशकाः । महादे वसय, तैरीशः प्रीणातत भगवान ् सशवः ॥२४॥
शभ
ु ां नां दृश्यते ब्रह्मन ् तवाद्यात्र न सांशयः । अनचचात महे शसय व्क शभ
ु ांत्मवशभ
ु ांध ्रुवम ् ॥२५॥
इत्मयक्
ु त्मवा सांक्सथतान ्, दे वव ब्रह्मा तान ् ऋवष सत्तमान ् । उवाचातीव सांक्रुद्धः पापाश्नय इवतनशम ्
॥२६॥
ब्रह्मा उवाच-
अहमेवाणखलैः पज् ू यो मम सवाथा । ककां शल
ू यः पज् ू ी मम सांपज्
ू यः पज्
ू योऽहां शसू लनो ध ्रुवम ् ॥२७॥
वेदाः सष्ृ टा मया सवे सष्ृ टा लोका मया परु ा । मदन्यः सजाको लोके नाक्सत पज्
ू योऽवप सवादा ॥२८॥
र्भ्ान्ता यय
ू ां न सांदेहः शसू लपज
ू ापरायणाः । पज
ू ा ममैव ववदहता वेदासतत्र तु साक्षक्षणः ॥२९॥
प्रलपन्नेवमेवान्यदवप र्भ्ान्तसतथा ववचधः । तसथौ, ततो महाववष्णु रध्यापाणणरुपागतः ॥३०॥
ततोऽसभवषच्य माां ववष्णुः क्षीराज्याददसभरादरात ् । चकार पज
ू ाां ववववधाां त्रबल्वपत्राददसभमद
ुा ा ॥३१॥
धप
ू ां दीपाांश्च नैवेद्यां क्षीराज्यदचधसमचश्रतम ् । दत्मवा, पन
ु दा दौ दीपान ् पन
ु ः पष्ु पाांजसलां ददौ ॥३२॥
प्रदक्षक्षणनमसकाराांश्चकार तदनांतरम ् । ततः पांत्र्चाक्षरां शैव जजाप स जनादा नः ॥३३॥
ततसतां ध्यानतनरतां ववचधदृाष््वा हररां तदा । उवाच वचनां र्भ्ान्तः क्रोधमत्मु पादयन ् हरे ः ॥३४॥
ब्रह्मा उवाच
असांपज्
ू यैव पज
ू ाहं माां अयां ववष्णरु
ु द्धतः । शसू लपज
ू ाां करोत्मयत्र र्भ्ान्तोऽयां नात्र सांशयः ॥३५॥
इत्मयदु दररतमाकण्या वचनां तद् ववधेहाररः । पज
ू ाां समापय तदनु जगाद वचनां तदा ॥३६॥
ववष्णःु उवाच-
हा! हा! दभ
ु ग
ा दब
ु द्
ुा धे ककमेवां वक्तुमहासस । कथां र्भ्ान्तोऽद्य जातोऽसस शभ
ु ां नाद्य तु दृश्यते ॥३७॥
सवादेवोत्तमः साांबः शांकरो भक्तवत्मसलः । सवेषामवप सांपज्
ू यः तसय पज्
ू यो न दृश्यते ॥३८॥
तसयैव पज
ू ा ववदहता सवावेदेषु सवादा । तत्मपज
ू यैव सांप्रापयौ मोक्षो मोक्षपदः सशवः ॥३९॥
सशवपज
ू ा मया पव
ू ं बहुधव
ै कृता मह
ु ु ः । सशवपज
ू ाप्रभावेण पालया्यणखलां जगत ् ॥४०॥
इत्मयक्
ु तवांतां तां ववष्णांय
ु र्भ्ान्तोऽसीतत जगाद सः । मत्तोऽन्यो नदह सांपज्
ू यः पज्
ू योऽहां नात्रां सांशय
॥४१॥
र्भ्ाांन्ताः सवे कथां जाताः, पज्
ू यां माां सवेसाधनैः । न पज
ू यक्न्त दव
ु त्त
ाृ ा माां इत्मयेवां वदन ् क्सथतः ॥४२॥
तदा क्लेशाक्न्वतो ववष्णःु शांकरां लोकशांकरम ् । तष्ु ्वा ववववधैसतोत्रैरुवाचेदां वचसतदा ॥४३॥
शांभो प्रसीद दे वेश क्लेशां दरू ी कुरुष्व मे । अशैव सांहरष्वैनां अधमासय प्रवताकम ् ॥४४॥
अधमावद्
ृ धया सवेवप यासयांतत नरकां ध ्रूवम ् । कृपालरु सस दे वेश ववचधां एनां ववनाशय ॥४५॥
अशैवोऽयां दरु ाचारः सथापनीयो न सवाथा । असयैव सशक्षा कताव्या दे वश
े सय परु ाांतक ॥४६॥
नो चेत ् अधमावद्
ृ चधसतु भववष्यतत न सांशयः अधमा वद्
ृ धया दे वानाां दःु खवद्
ृ चधभाववष्यातत ॥४७॥
इत्मयक्
ु त्मवा प्रणतो ववष्णःु सऋवषः ससरु सतदा । प्रसीदे श प्रसीदे श प्रसीदे तत वदन ् मह
ु ु ः ॥४८॥
तदोग्ररूपादनधान्मतः श्रीकाल-भैरवः । अववरासीत्तदा लोकान ् भीषयन ् अणखलानवप ॥४९॥
व्यापयायां सपतपातालान ् अनांतचरणैः सवयां । भभ
ू व
ुा ः सव
ु रदीांश्च सशरोसभव्याापय सांक्सथतः ॥५०॥
ददशो दश व्यापय हसतैरनतैववावत
ृ ाननः । अनांतसय
ू प्र
ा ततमः कालानलसमप्रभः ॥५१॥
नानाशसत्रावत
ृ करो नानागांधानल
ु ेपनः । नानामाल्यावत
ृ ो नानारत ्नाभरणसांवत
ृ ः ॥५२॥
अनांतरोमकूपेषु वहन्नक्ननगणान ् बहून ् । तनःश्वासपवनैरग्रीन ् ववसज
ृ न रक्तलोचनः ॥५३॥
अकाण्डप्रलयाननीनाां समह
ू इव सांक्सथतः । दृष््वा तां ववक्समताः सवे दे वाः सऋवषपांग
ु वाः ॥५४॥
चचालावतनरुद्ववनना चेलश्ु च कुलपवाताः । शेषश्चकांपे सकलैः िणणसभश्च समावत
ृ ः ॥५५॥
तक्न्नःश्वासमहावायरु
ु त्मपातपवनोऽभवत ् । तत्मकाराऽऽघातमात्रेण पेतरू
ु व्यां च तारकाः ॥५६॥
पपात मक्ू च्छा तो ववष्णुसतां दृष््वा भीमववग्रहम ् । पेतुमतुा नवराः सवे दे वाश्चेन्रपरु ोगमाः ॥५७॥
क्षुबधाः समर
ु ाः सवेऽवप क्षीराक्बधप्रमख
ु ासतदाः उद्वेलाश्च बभव
ू स
ु ते महाकल्लोलसांहताः ॥५८॥
ततःस भैरवो लोकान ् भीषयन्नणखलानवप । प्रण्य मामव
ु ाचेदां वचनां ववनयाक्न्वतः ॥५९॥
श्रीभैरव उवाच-
शांभो कक करवाण्यद्य कायं ककां समप ु ाः ककां क्षणेनव
ु क्सथतम ् । शोषणीयाः समर ै ावद्य लीलया ॥६०॥
ककांवा कुलाचलाः सवे पेषणीयासत्मवदाज्ञया । भसमीभत
ू ाश्च कताव्या दे वाः सवे ककमीश्वर ॥६१॥
ककां भसमतामप
ु त्मै वीश सशैलवनकानना । पचृ थवी सनदी सवाा मामाज्ञापय शांकर ॥६२॥
मा ववलांबां कुरुपवेश ककां ववलांबेन शांकर । त्मवत्मप्रसादे न सवेषाां नाशकश्च भवा्यहम ् ॥६३॥
मयोग्रतररूपेण तूष्णी सथातांु न शक्यते । दे वोत्तम महादे व हराज्ञापय माां ववभो ॥६४॥
एवम ् उक्तो भैरवेण प्रणतश्च मह
ु ु मह
ुा ु ः । ततो ब्रह्मसशरश्छे दां कुरूष्वेत्मयक्
ु तवानहम ् ॥६५॥
ततो ववचधां भैरवसतां दृष््वा प्रसिुररताधरः । नरवाग्रेणैव चचच्छे द सशराांसस स पपात च ॥६६॥
ततसतसय ववधेक्च्छन्नां प्रथमां तु सशरसतदा । जगाम नागतनलयां प्रलपन ् सत्मवरां सशवे ॥६७॥
तदा तसय सशरो दृष्टवा ब्रह्मणः िणणरा् तदा । ववक्समतोऽभत
ू ् ककमेतसय सशरश्र्छे दसय कारणम ्
॥६८॥
िणणरा् उवाच-
इदां ब्रह्मसशरो नन
ू ां मया तु पररचीयते । ब्रह्मणो न सशवादन्यः शासता दे वेषु ववद्यते ॥६९॥
प्रायशो दे वदे वसय महादे वसय पज
ू नां । न कृतां ब्रह्मणा तसमात ् सशवेन तनहतो ववचधः ॥७०॥
प्रायशो ब्रह्मणा शांभोचधाक्कारो वा कृतो ध ्रुवां । नांददकेशसय वाऽन्यसय सशवभक्तसय वा पन
ु ः ॥७१॥
सशवां वा सशवभक्तां वा नांददकेशां सशववप्रयां । यो चधक्करोतत तसयेयां गततभावतत सवाथा ॥७२॥
अन्यथा ब्रह्मणोऽकाण्डे सशरश्छे दः कथां भवेत ् । नायां प्रलयकालसतु ब्रह्मववष्णवाददनाशकः ॥७३॥
समयः प्रलयसयासतु माऽसतु वाऽयां तथापयहां । काशीां प्रतत गसमष्यासम यत्र प्रलयभीना मे ॥७४॥
महाप्रलयकालेऽवप काशीसथो न ववनश्यतत । ततः काशीमहां यासये यत्र न प्रलयात ् भयम ् ॥७५॥
दनधः भवतु ब्रह्मा द्या, लोका दनधा भवन्तु च । यासयेऽहां सवाथा तनत्मयाां काशीां माहे श्वरीां परु ीम ्
॥७६॥
इत्मयक्
ु त्मया िणणरा् शीघ्रां काशीां प्रततसमाययौ । पादह पादह महादे व प्रलयात ् इतत सांवदन ् ॥७७॥
सांप्रापय काशीां पत
ू ात्ममा प्रह्रष्टह्रदयः िणी । अमन्यत तदाऽऽत्ममानां कृताथं भानयसांश्रयां ॥७८॥
दृष््वा काशीपरु ीां शैवीां सशवमोक्षप्रदायनीमः । साक्षात ् सशवसवरूपेयां दे वानामवप दल
ु भ
ा ा ॥७९॥
कृपा मतय महे शसय सांपण
ू ाा ततष्ठतत ध ्रुवम ् यतोऽततदल
ु भ
ा ा काशी सल
ु भाऽद्य ममाभवत ् ॥८०॥
अतःपरां भयां नाक्सत, मत्मृ योरवप मम ध ्रुवां । यतःप्रापता मया काशी, माां मत्मृ यन
ु ाावपश्यतत ॥८१॥
ततः सरत ्नपष्ु पाध्यैः ववश्वेशां माां सनातनां । सांपज्
ू य तनत्मययात्रादद सवं कमा चकार सः ॥८२॥
आददभैरवमभ्यच्या धप
ू दीपाददसभः ततः । कृवत्तवासेश्वरां रष्टुां पष्ु पपाणणरुपाययौ ॥८३॥
तत्र श्रीभैरवां दृष््वा भीमरूपां भयानकम ् । चक्पे मक्ू च्छा तः शेषः पपात पचृ थवीतले ॥८४॥
ततश्चोत्मथावपतो ववष्णम
ु य
ा ा पव
ू ं स मक्ू च्छा तः । इांरादयः सऋषयः मयैवोत्मथावपताः सशवे ॥८५॥
ववष्णरु रन्रः िणणपततदे वाश्चन्ये मन
ु ीश्वराः । ददृशक्ु च्छन्नसशरसां ववचधां तां पतततां भवु व ॥८६॥
ततो ववष्णःु सदे वेन्रः सऋवषः सिणणसतदा । सतोत्रैनक
े ै ः तष्ु टाव भीमां श्रीकालभैरवम ् ॥८७॥
दे वा ऊचःु
नमसते कालनाथाय नमसते कालरूवपणे । नमो भीमाय चोग्राय नमसते शल
ू पाणये ॥८८॥
नमसते कालकालाय नमसते कालभक्षक । नमो ददगांबरानन्त ममः परमपरु
ु ष ॥८९॥
नमो ववश्वात्ममक श्रीमन ् नमो ववश्वैकजीवन । नमसतेऽसतु सहस्राक्ष सहस्रक्रर ते नमः ॥९०॥
सहस्रचरणामेय नमसते भैरव प्रबो । नमसते रुर रुरात्ममन ् नमसते रुरसांभव ॥९१॥
नमसते शाश्वतानांद नमसते भत
ू भावन । नमसते सवालोकेश सवााधारामराववात ॥९२॥
नमसते ददक् सवरूपाय नमसते भस
ू वरूवपणे । नमसते सय
ू रू
ा पाय चांररूपाय ते नमः ॥९३॥
नमसते ग्रहरूपाय रूपातीताय ते नमः । नमः सकलकल्याणभाजनायासमतात्ममने ॥९४॥
नमः परमवीराय नमः परशध
ु ाररणे । नमो डमरुहसताय नमः ख्वाांगधाररणे ॥९५॥
नमोऽनांगुतणाधार नमोऽनन्त सवरूवपणे । नमोववभतू तकवच व्योमकेश नमोसतुते ॥९६॥
नमक्सत्रशल
ू खर नमसते मण्
ु डमासलने । नमः प्रेतासनासीन जपावणा नमोसतुते ॥९७॥
नमोब्रह्मण्यरूपाय ववचधनाशक ते नमः । अशैवशैलव्रजेश सशवरोदहववनाशक ॥९८॥
सशवभक्तवप्रय श्रीमन ् नमः श्रीकालभैरव । शरण्यमत
ू े सवाात्ममन ् नमसते भक्तवत्मसल ॥९९॥
सशवनेत्रानल श्रीमन ् नमसते सशवपज
ू क । नमो रक्ताांबर श्रीमन ् नमसते रक्तचांदन ॥१००॥
नमसते रक्तकेशाय नमसते रक्तबाहवे । नमसते रक्तभालाय नमो रक्तनरवाय ते ॥१०१॥
तनववाकार तनरीहे श तनरां जन तनराश्रय । तनरूपफ्लव तनद्ावन्द्व तनरवद्य तनरामय ॥१०२॥
व्यालोपवीततन ् उग्रात्ममन ् महाप्रलयकारण । अनेकसोमसय
ू ााक्ननगणाकार नमोऽसतुते ॥१०३॥
दृष््वा तवेदमत्मयग्र
ु ां रूपां भीता ददवौकसः । भीतोऽस्यहम ् कृपाससांधो भीताश्च ऋवषपग
ांु वाः ॥
रष्टुां न शक्यते घोरां तवेदां रूपां ईदृशम ् । सौ्यां रूपां वहसवेश प्रसीद करुणाकर ॥१०५॥
दष्ु टसयसयेयां मता सशक्षा सशवरोहरतात्ममनः । सशक्षेयां एवां सवेषाां अशैवानाां दरु ात्ममना ॥१०६॥
उत्मसाहोऽद्य महानासीत ् मम श्रीकालभैरव दरु ात्ममाऽयां सशवरोही तनहतोऽद्य यतसत्मवया ॥१०७॥
यदा मह्यां महे शन
े ववष्णत्मु वां दत्त आदरात ् । तदाऽवप भैरव श्रीमन ् सन्तोषो नेदृशो ध ्रुवम ् ॥१०८॥
अशैवे तनहते दष्ु टे धमोऽवप क्सथरताां गतः । अन्यथा धमालेशसयापयवसथानां तु दल
ु भ
ा ां ॥१०९॥
परां त भैरव श्रीमन ् सशक्षाऽसय दहतकाररणी । जाता, मरणमात्रेण मक्ु क्तरत्र भववष्यतत ॥११०॥
ततोऽसय मरणां येन न भववष्यतत भैरव । तथा सशराांसस ग्रीवासु योजयासम त्मवदाज्ञया ॥१११॥
एकां गतां सशरोऽसयैव पातालां प्रतत सत्मवरां । दःु खमेवमशैवानाां भात्मयारबयापनाय तत ् ॥११२॥
तेनोनः सशरसा ब्रह्मा दःु णखतक्सतष्ठतत प्रभो । मरणे त्मवसय दःु खातन नेदश
ु ानीतत मन्महे ॥११३॥
समरन ् सवकृतकमााणण दःु खहे तून्ययां ववचधः । ततष्ठत्मवाकल्पमत्मयांतां दःु णखतःप्रलपन ् सदा ॥११४॥
अपराचधनमालोक्य नप
ृ ाश्च क् रुरशासनाः । कुवंतत पादहसतान्यतरलन
ू ां दरु ीसदा ॥११५॥
एनमालोक्य सशरसा हीनमन्ये नराःसरु ा । सशवरोहां दःु खहे तांु न कररष्यक्न्त सवाथा ॥११६॥
ब्रह्मणोऽपीदृशां दःु खां सशवरोहहरतात्ममनः । ककमत
ु ासमाकसमत्मयन्ये भीताः सथासयाांतत भैरव ॥११७॥
सशक्षेयां महती नन
ू ां ब्रह्मणोऽसमततेजसः । सशक्षेवमेव कताव्या सशवरोहरतात्ममनाां ॥११८॥
अशैवा नरके घोरे पातनीयाः प्रयत ्नतः । यथा तेषाां दख
ु ःवद्
ृ चधसतोषवद्
ृ चधसतथा मम ॥११९॥
प्राणैः सांयोजया्येनांसत्मवरां दःु णखत सत्मवयां । दःु खां प्राणणववयोगसय कथां भवतत भैरव ॥१२०॥
ककां चासय तण
ृ करूपसय वधाथं रूपमीदृशम ् । ककमथं घत
ृ ां ईशान कल्पक्षयकरां परां ॥१२१॥
महाकल्पसय नाशेऽवप न धत
ृ ां रूपमीदृशम ् । प्रायशो भैरव श्रीमन ् प्रलयाांतकर प्रभो ॥१२२॥
कुदटलेनाक्षक्षपातेन लोकान ् सवांन ् अवप क्षणात ् । भसमीकतुं समथोऽसस भैरवात्र न सांशयः ॥१२३॥
प्रसांगेनावप दे वेश तव रूपां सनातनां । दृष्टमद्य कृताथोऽक्सम क्वैतद्रूपसय दशानम ् ॥१२४॥

कैतद्रूपसय दशानम ् ॥१२४॥


आद्यां तद् दृष्टां एतन्न रूपां भैरव सवाथा । इदां ककांचचदवप रष्टुां न शक्यां सत्मयां उच्यते ॥१२५॥
इत्मयक्
ु त्मवा सऋवषववाष्णभ
ु रै वां भीमशासनां । मह
ु ु मह
ा ः प्रण्यासय पादमल
ू े पपात सः ॥१२६॥
सौ्यरूपधरः श्रीमान ् ततः श्रीकालभैरवः । उत्मथापय ववष्णांु वचनां जगादै नां तथाक्सतवतत ॥१२७॥
ततःपरां भैरवसय भीमरूपसय केशवः । आज्ञाां मध्
ू नो समादाय ह्रष्टचचत्तोऽभवक्च्छवे ॥१२८॥
ततो ववचधकबांधेन तक्च्छराांसयवनीतलात ् । गह
ृ ीत्मवा योजयामास यथासथानां यथाक्रमम ् ॥१२९॥
ततः स भैरवसयैव प्रसादात ् प्राणवानभत
ू ् । ततश्च दख
ु ां सांप्रापय गतोऽन्यत्र स लज्जया ॥१३०॥
ततो ववःु सख
ु ा वाताः पष्ु पवक्ृ ष्टबाभव
ू च । प्रसन्नाश्च ददशः सवााबभव
ू भ
ु स
ूा रु ाः पन
ु ः ॥१३१॥
ससांधवोऽवप यथासथानां तसथःु शैलाश्च पावातत । पचृ थवी च जहौ कांपां शेषः सवसथानमाययौ ॥१३२॥
एतक्समन्नांतरे दे वाः सय
ू ेऽपयसतां गते सशवे । ततः सांध्याददकां कृत्मवा सशवपज
ू ापरा बभव
ू ःु ॥१३३॥
ततः काशीपालनाथं भैरवः सथावपतो मयाः । कुवत्तवाश्चसेरसयैव दक्षक्षणाददसश सादरम ् ॥१३४॥
ततः सायां ववष्णम
ु ख
ु ाः कृत्मवा पज
ू ाां मम वप्रये । भैरवाभ्यचानाथं ते जनमभ
ु रै वक्न्नधौ ॥१३५॥
ततसते भैरवां दे वां उपचारै श्च षोडशैः । सांपज्
ू यार्घ्यंप्रदानातन चक्रुभाक्क्तसमक्न्वताः ॥१३६॥
उपोषणसयाांगभत
ू ां अर्घ्यादानसमह समत
ृ म ् । तथा जागरणां रात्रौ पज
ू ा यामचतष्ु टये ॥१३७॥
भैरवायोग्ररुपाय यसत्मवध्यं न प्रयच्छतत । तसयोपवासजतनतां न िलां जागराक्जात ॥१३८॥
पात्रे पष्ु पाणण सजलान्यादायाध्यं मनांु त्मवमांु । जपन्तो ददरु ध्यााणण भैरवायासमतात्ममने ॥१३९॥
(अर्घ्यामांत्र १४० ते १४२)
भैरवार्घ्यं गह
ृ ाणेश भीमरूपाव्ययानघ । अनेनार्घ्याप्रदानेन तुष्टो भव सशववप्रय ॥१४०॥
सहस्राक्षक्षसशरोबाहो सहस्रचरणाजर । गह
ृ ाणार्घ्यं भैरवेदां सपष्ु पां परमेश्वर ॥ १४१॥
पष्ु पाांजसलां गह
ृ ाणेश वरदो भव भैरव । पन
ु रर्घ्यं गह
ृ ाणेदां सपष्ु पां यातनापह ॥१४२॥
इतत कृत्मवाऽर्घ्यादानातन तनसश ववष्णप
ु रु ोगमाः । चक् रुजाागरणां रूपांशांसन्तो भैरवसय तो ॥१४३॥
भैरवसय तु कताव्या पज
ू ा यामचतुष्टये । कायं सशवकथाऽऽलापैतनासश जागरणां सदा ॥१४४॥
जागरां चोपवासां च कृत्मवा कालाष्टमीददने । प्रयतः पापतनमक्
ुा तः शैवो भवतत शोभने ॥१४५॥
यो दे वव भैरवाष्ट्याां उपवासां प्रयत ्नतः । न कररष्यतत मोहे न स यात्मयेव दहयातनाम ् ॥१४६॥
तसमात ् पज
ू ा भैरवसय कताव्या सततां बध
ु ःै । यातनाभीरूमत्मयैमतुा नसभश्चमरै रवप ॥१४७॥
यथाऽहमन्वहां पज्
ू यः तथा प्रत्मयहमादरात ् । पज
ू नीयः प्रयत ्नेन भैरवो भीमशासनः ॥१४८॥
॥इतत श्रीकालभैरवमाहात्म्ये प्रथमोऽध्यायः समापतः॥
कालभैरव माहात्म्य - अध्याय दस
ु रा

अथ द्ववतीयोऽध्यायः ।
परु ाववष्णरु नेनव
ै भैरवेण दह भक्षक्षतः । तनष्काससतश्च तेनव
ै पन
ु ः सांसथावपतो हररः ॥१४९॥
परु ा क्षीराक्बधमध्यसथो ववष्णुलक्ष्
ा मीसमक्न्वतः । सायांकालेऽवप सांक्श्र्लष्य लक्ष्मीां तसयौ प्रहवषातः
॥१५०॥
तदा ववलोक्य तां लक्ष्मीववाष्णांु प्रोवाच सादरम ् । रववरसतांगतो मज
ु शययाां माां च रततां मतय ॥१५१॥
लक्ष्मीः उवाच
सायांकाले शयानसय लक्ष्मीनाष्टा भववष्यतत । ववशेषतः सत्रीरतसय त्मयक्तसांध्याददकमाणः ॥१५२॥
सायांकाले महादे वः पज
ू नीयोऽणखलैरवप । कुरु भसमाद्धल
ू नादद सवापापववनाशकम ् ॥१५३॥
त्रबल्वपत्रादद सांपाद्य यज दे वोत्तमां सशवां । प्रणामातन कुरु प्रीत्मया शरणां व्रज शांकरम ् ॥१५४॥
सवेष्ववप प्रदोषेषु पज
ू नीयः सदासशवः । इदानीां सपतमीयोगो ववशेषण
े ाद्य वताते ॥१५५॥
यः सपतमीप्रदोषेषु शांकरां पज
ू तयष्यतत । न तसय नरकावासो दाररराां च न सवाथा ॥१५६॥
प्रदोषकाले भगवान ् महादे वः सरु ाचधपः । करोतत ताांडवां दे मप
ु वववेश्य शभ
ु ासने ॥१५७॥
ताांडवासभरतां दे वां ग्रहनक्षत्रमासलनां । ह्रदद ध्यात्मवा महादे वां पज
ू यसव सरु ोत्तमम ् ॥१५८॥
असभषांच्य महादे वां सलांगरूवपणमव्ययां । क्षीरे णानेन शद्
ु धैश्चा जलैनीहारसांक्न्नभैः ॥१५९॥
गह
ृ ीत्मवा चांदनां र्यां सशवसलांगां समचाय । एतैनव
ा ै त्रबाल्वपत्रैरभ्यचाय महे श्वरां ॥१६०॥
धप
ू दीपाददकां दत्मवा नैवद्
े यां च समपाय । प्रणायामातन कुरु प्रीत्मया शैवां पश्चाक्षरां जप ॥१६१॥
कुरु नत्मृ यां महादे वप्रीत्मयथं करताडनैः । प्रीणयसव महादे वां शरणां यादह शांकरां ॥१६२॥
सशवपज
ू ाथामालसयां यः कररष्यतत मढ
ू धीः । स ववहाय क्षीरमष्ु णां मत्र
ू ां वपबतत सवाथा ॥१६३॥
यदद त्मयक्ष्यसस सायाक्ह्न महादे वसय पज
ू नां । तदा त्मवया मयाऽपयद्य दःु खां प्रापयां न सांशयः ॥१६४॥
पत्रैजल
ा व
ै ाा मांत्रव
ै ाा पक्ू जतः परमेश्वरः । तष्ु टो भवतत गौरीशः त्मवमेवाचाय शांकरम ् ॥१६५॥
धत्तरू कुसम
ु ेनावप पक्ू जतः शांकरः सवयम ् । ददातत परमां सथानां योचगनामवप दल
ु भ
ा म ् ॥१६६॥
तसमादत्मु थाय यत ्नेन पज
ू यसव सदासशवम ् । सांपज्
ू य सायां ववश्वेशां तनष्पापो भव सत्मवरम ् ॥१६७॥
सायांकाले महादे वां यो नाचायतत शांकरम ् । स एव सवापापानाां आश्रयो भवतत ध ्रुवां ॥१६८॥
सायां त्मयक्त्मवा शांकरसय दे वदे वसय पज
ू नां । यक्सतष्ठयापदाां प्रापत्मयै स ततष्ठतत न सांशयः ॥१६९॥
ऐश्वयं तु त्मवया प्रापतां शांकरसयैव पज
ू या । तादृशेन कथां त्मयाज्यां त्मवया शांकरपज
ू नां ॥१७०॥
महापातकयक्
ु तो वा यक्
ु तो वा सवापातकैः । मच्
ु यते पातकैः सवेः प्रदोष सशवपज
ू या ॥१७१॥
दहतमेव मयोक्तां ते नादहतां वक्च्म सवाथा । अववलांबेन यत ्नेन पज
ू यसव महे श्वरां ॥१७२॥
इत्मयक्
ु त्मवा सांक्सथताां लक्ष्मीां र्भ्ाांतचचत्तो हररसतदा । उवाच वचनां लक्ष्मीां कांपयन ् कुवपताननः ॥१७३॥
ववष्णःु उवाच
को वा ममाक्सत सांपज्
ू यः पज्
ू योऽहां सवादेदहसभः । क्क शांकरः क्क वा तसय पज
ू ेन मक्ु क्तहे तत
ु ा
॥१७४॥
लक्ष्मीः उवाच
इत्मयक्
ु तां तद्वचः श्रत्मु वा लक्ष्मीववाष्णुमव
ु ाच सा । हा हा ववष्णो र्भ्ाांतचचत्तः कथां जातोऽसस तद्वद
॥१७५॥
तवाशभ
ु सय कालोऽयां सत्मवरां समप
ु क्सथतः । नो चेन्महादे वतनांदा कथां कायाा त्मवया हरे ॥१७६॥
ु चचन्हां न ककांचन । र्भ्ष्टां च मम धक््मल्लां उत्तरीयां अधोगतम ् ॥१७७॥
दश्ु यन्ते दष्ु टचचन्हातन शभ
त्रदु टता कांठमाला च र्भ्व्ू यथाऽवप समक्ु त्मथता । क्षणाधेनव
ै सांप्रापयां अशभ
ु ां नात्र सांशयः ॥१७८॥
महादे वसय यो तनांदाां कररष्यतत सरु ोऽवप वा । स चांडालइतत ज्ञेयो भवत्मयग्रेऽवप सोऽन्त्मयजः ॥१७९॥
एवमक्
ु त्मवा क्सथता लक्ष्मीः तदानीां त्मवेव भैरवः । क्षीराक्बधप्रमख
ु ान ् अबधीन ् पपौ सपतावप लीलया
॥१८०॥
पांचाशद्दग
ु पयंतां समर
ु ासतसय तूदरे । क्सथतो ववष्णुमह
ा ालक्ष््या सदहतः सांकटां वहन ् ॥१८१॥
ततक्श्चक्षेप सकलान ् अबधीन ् असमतववक्रमः । तदा दःु खमभद्
ू ववष्णोनाक्राणाां अवप शोभने ॥१८२॥
ततः पपात गहने ववष्णज
ु ल
ा वववक्जाते । पपातान्यत्र लक्ष्मीः सा दःु णखता भयववव्हला ॥१८३॥
पततता शोकसांववष्टा समरां ती शांकरां तदा । क्कासस शांभो महादे व पादह पाहीतत चावदत ् ॥१८४॥
एतक्समन्नन्तरे काले ववष्णल
ु क्ष्
ा मी उपाययौ । ववष्णांद
ु णु खतमालोक्य लक्ष्मीदा ःु खपरा ह्यभत
ू ॥१८५॥
लक्ष्मीां उवाच ववष्णस
ु ताां मया तव वचः परु ा । न श्रत
ु ां तत्मिलां जातां आशु दःु खां उपागतां ॥१८६॥
शांकराभ्यचानां त्मयक्त्मवा सायां क्सथतां अतो मया । प्रापतां तु दःु सहां दःु खां मत्मसांबांधात्त्वयाऽवप तत ् ॥१८७॥
आपदामाश्रया र्भ्ाांता र्भ्ाांतोऽहमवप दःु खभाक् । मया र्भ्ाांतेन न कृतां सायां शांकरपज
ू नां ॥१८८॥
ववध्यक्
ु तकमैरतैदाःु ख न प्रापयते बध
ु ःै । तदन्यैः सवाथा प्रापयां दःु खां नन
ू ां क्षणे क्षणे ॥१८९॥
सायां सशवाचानां कायाम ् अप्रमादे न पावनैः । तसमादप्रमदो भय
ू ात ् इतत वेदोऽवप वताते ॥१९०॥
अतःपरां पज
ू ायासम शांकरां लोकशांकरां । अततयत ्नेन कमले गतो मोहो ममाघन
ु ा ॥१९१॥
आयादह यावो तनलयां वैष्णवां दःु खनाशकां । यच्छां कराचानाल्लबधां पदां सवााथद
ा ायकां ॥१९२॥
सदासशव उवाच
इत्मयक्
ु तां तद्वचः श्रत्मु वा ववष्णांु लक्ष्मीरुवाच तां ।
लक्ष्मीः उवाच
व्क वैष्णवपदां ववष्णो ककमद्यापयक्सत तत्मपदां ॥१९३॥
तत्मपदां ररदटन प्रापतां दत्तां तन्नांददना परु ा । तसमै तेन कथां दे यां तत्मपदां तव सौख्यद ॥१९४॥
अतःपरां कदा नांदी प्रसन्नसते भववष्यतत । तक्ु ष्टसतु नांददकेशसय भय
ू सा तपसाऽवप नो ॥१९५॥
यद्यत ् पदां तु दे वानाां चधक्कारे ण महे सशतःु । च्यत
ु ां तु तत्मपदां सवं नांददकेशन गह्
ृ यते ॥१९६॥
सशवः कदाचचत ् तपसा प्रीतोऽल्पेन भववष्यतत । नांददसतु न भवत्मयेव सहसा प्रीतमानसः ॥१९७॥
सशवचधक्कारतनरतां नांददकेशो बलाक्न्वतः । शसत्रैःसांताडयत्मयाशु दःु खाबधौ पातयत्मयवप ॥१९८॥
अनेकेषु ववचचत्रेषु बहुदःु ख प्रदे ष्वयां । अशैवान ् पातयत्मयेव तेषाां दःु खप्रदो मह
ु ु ः ॥१९९॥
यसय कसयावप वा ववष्णो महादे वसय शासनां । न लांघनीयां सवेषाां शासता यसमान्महे श्वरः ॥२००॥
सवेषामवप दे वानाां यतःशासता महे श्वरः । ततसतदाज्ञाकाररत्मवां दे वाना मचु चतेतां हरे ॥२०१॥
॥ इतत श्रीकालभैरव माहात्म्ये ववष्णु गवा पररहारो नाम द्ववतोयोऽध्यायः ॥

कालभैरव माहात्म्य - अध्याय ततसरा


अथ तत
ृ ीयोऽध्यायः
इांरः परु ा सवगालोके क्सथतः शच्या समक्न्वतः । प्रदोषे नाचायामास र्भ्ान्तो दे वोत्तमां सशवम ् ॥२०२॥
तमव
ु ाच शची दे वी पय
ू जयसवेतत शांकरम ् । तदाऽवगणना तेन कृता तद्ववचनसय तु ॥२०३॥
इांर उवाच
सवगालोकसय नाथोऽहां पज्
ू योऽहमणखलैः सरु ै ः । मम पज्
ू यतमो लोके कःततष्ठतत वद वप्रये ॥२०४॥
इत्मयक्
ु त्मवा भोगतनरतः शचीमासलांनय सादरां । तसथाववन्रः कल्पपष्ु पशययायाां मदनातरु ः ॥२०५॥
तदानीां नक्न्दकेशसय भत्मृ यः कक्श्चत ् समागतः । सशवावगणनावाक्यां शश्र
ु ावें रमख
ु ोद्भवम ् ॥२०६॥
ततः सोऽपयततरुष्टः सन ् शल
ू ां जग्राह पाणणना । इांरां ततःस शल
ू ाग्रे प्रोथयामास सत्मवरां ॥२०७॥
ततश्च र्भ्ामयामास शल
ू ाग्रे सांक्न्नवेश्य तम ् । पांचाशद्यग
ु पयंत चक्रवत ् गगनाांतरे ॥२०८॥
ततसतां पातयामास तसा स दरू पवाते । पततत्मवा तत्र दे वेन्रः ततष्तत्मयद्यावप दःु णखतः ॥२०९॥
नांददकेशसय भत्मृ येन सवगालोकः समावत
ृ ः । इांरोऽवप स तपश्चयाापरोभत्मू वाऽचधततष्ठतत ॥२१०॥
शांकरसयावगणना ततः सवपनेऽवप सवाथा । सवादेवादददे वसय न कताव्या जनादा न ॥२११॥
सशवां त्मवनन्यसदृशां येऽन्यदे वसमां ववदःु । न ते पततव्रताजाता जारजासते न सांशयः ॥२१२॥
अन्यदे वसमां मत्मवा सशवां दे वोत्तमां प्रभांु । आचन्राकं अघोरे षु नरकेषु पततष्यतत ॥२१३॥
स मद्यपः स चाांडालः स महापातकाश्रयः । मनत
ु े योऽन्यसदृशां दे वदे वोत्तमां सशवम ् ॥२१४॥
प्रापतां सशवप्रसादे न ववष्णुत्मवां च त्मवया परु ा । ततसत्मवां सवाभावेन शांकरां शरणां व्रज ॥२१५॥
नान्यदे वसमः शांभःु सशवो दे वोत्तमः प्रभःु । तसवावगणना ववष्णो सवानाशाय जायते ॥२१६॥
तसमात ् शांभांु प्रीणयसव तपसोग्रेण सादरम ् । प्रसन्नः पावातीनाथः तुभ्यां इष्टां प्रदासयतत ॥२१७॥
सशव उवाच
इत्मयक्
ु तः स तया लक्ष्मया तत्रैवोग्रां तपसतदा । तपतांु समारभे दे वव पांच प्रज्वाल्य पावकान ् ॥२१८॥
त्रत्रकोदटयग
ु पयंत तपसतपतां च ववष्णुना । क्जताहारे ण तेनव
ै प्राणान ् स्यक् तनरुध्य च ॥२१९॥
प्रसन्नोऽक्सम ततो ववष्णोसतदग्र
ु तपसा सशवे । प्रसन्ने सतत माां ववष्णुसतुष्टाव बहुधा सतवैः ॥२२०॥
ततः पदां दावपतां च ववष्णवे ररदटतो मया । तत्रोवास महाववष्णुसत्मयक्त्मवा दःु खातन सवाथा ॥२२१॥
तदाप्रभतृ त ववष्णुमां अप्रमादे न सादरां । पज
ू यत्मयततयत ्नेन सवाकालेष्वतांदरत ॥२२२॥
॥इतत श्रीकालभैरवमाहात्म्ये ववष्णु गवा पररहारो नाम ततृ तयोऽध्यायः ॥
कालभैरव माहात्म्य - अध्याय चवथा

अथ चतथ
ु ोऽध्यायः
इततक्सत्रांशत्मसहस्रान्तकल्पे ववष्णःु प्रतापवान ् । नारससांहां परां रूपां उग्रां सांधारतयष्यतत ॥२२३॥
योजनानाां शतां व्यापय भानम
ु ांडलसक्न्नभः । कृत्मवा स दे वकायााणण दे वःै सांपक्ू जतः सतुतः ॥२२४॥
न मत्तोऽभ्यचधको लोके न मया सदृशोवप वा । नासतीतत सख
ु गेषु पश्यत्मसु स वददष्यतत ॥२२५॥
तदा तु शरभां रूपां धत्मृ वा तां सांहारा्यहां । नरवाग्रे प्रोथतयत्मवा तां र्भ्ामयासम न सांशयः ॥२२६॥
हररां हरन्तां ईशानां ववश्वसय सकलसय च । अनुयासयांतत माां दे वा मतीनाां ऋषभां प्रभम
ु ् ॥२२७॥
ततो ववदाया तेद्वरां घोरां रूपां वहा्यहम ् । भीतासतदानीां माां दे वाः सतोष्यांतत बहुधा सतवैः ॥२२८॥
ववदाररतां नसृ सांहां तां ववलोक्यायां तु भैरवः । पेषतयष्यतत पाषाणैः पन
ु जीवनशांकया ॥२२९॥
तदा प्रभतृ त दे वा माां नरससांहतनपातनां । पज
ू तयष्यांतत तन्ना्ना सवापापभयापहम ् ॥२३०॥
अशैवां भैरवो वीक्ष्य दावानलसमप्रभः । ददहष्यतत न सांदेहसतां अशैवां दरु ासदां ॥२३१॥
अशैवनाशनाथााय काश्याां श्रीकालभैरवः । सथावपतोऽक्सत मया दे वव सरु गांधवापक्ू जतः ॥२३२॥
दृश्यते भैरवः काश्याां अशैवप्रलयानलः । चतुदाशष
े ु भव
ु नेष्वेतत्तल्
ु यो न शासकः ॥२३३॥
हन्त्मययां ब्रह्मववष्णदीन ् क्रोधसांकुसलतेक्षणः । महाकालानलप्रख्यो दरु ाधषो मयाऽपययम ् ॥२३४॥
यातनासतांभतनकटे यदा शल
ू धरःक्सथत । तदा मयावप सभ
ु गे दतु नारीक्ष्यो दह भैरवः ॥२३५॥
एकोऽपयनेकधा भत्मू वा ववश्वरूपोऽततभीषणः । सांचरत्मयस्रहसतोऽयां यातनासतां भवीचथषु ॥२३६॥
ववग्रहाः कालनाथसय प्रज्वलद्भध
ू रा इव । यातनासतांभपाश्वेषु दृश्यांते ववववधाः सशवे ॥२३७॥
अवापभ
ु रै वां क् रुद्धां परु ा ववष्णप
ु रु ोगमाः । ते तत्मक्रोधानलहता तनपेतस
ु वुा व मक्ू च्छा ताः ॥२३८॥
ततसते यग
ु पयंतां पततताः पन
ु रुक्त्मथताः । शान्ते क्रोधानले नो चेत ् यासयन्त्मवेव दह भसमताां ॥२३९॥
प्रत्मयाश्रमां प्रततगह
ृ ां प्रववश्यायां तु भैरवः । अशैवान ् पश्यतत प्राज्ञः सशवाचानपराङ्मख
ु ान ् ॥२४०॥
भसमोद्धल
ू नरूराक्षधारणददपराङ्मख
ु ान ् । सलांगपज
ू ाववहीनाांश्च दृष््वा क् रुद्धो भवत्मययम ् ॥२४१॥
क्रोधोऽसय वविलो नैव भववष्यतत कदाचन । यक्समन ् क्रोधोऽसय तां घोरे पातयत्मयसत्रमांडले ॥२४२॥
दे वानामवप सवेषाां शासता श्रीकालभैरवः । तदन्यासतण
ृ भत
ू ासतु गांधवाा मन
ु यो नराः ॥२४३॥
भैरवो भीमवेषोऽयां दतु नारीक्ष्यः सरु ै रवप । यदा क्रोधसमाक्राांतः तदा रष्टुां न शक्यते ॥२४४॥
अशैवशासकां क् रूरां प्रापय श्रीकालभैरवां । सख
ु ेन सांवसया्यत्र काश्याां तनत्मयां वरानने ॥२४५॥
यदा तु शैवधमााणाां सांक्षयः सांभववष्यतत । तदाऽयां शाांभवां धमं सथापतयष्यतत भैरवः ॥२४६॥
शैवधमाक्षयां यसतु कतसुा मच्छतत पावातत । ससमत्रां तां भैरवोऽयां नरके पाततयष्यतत ॥२४७॥
अशैवानाां तु दष्ु टानाां दःु खदो भैरवोऽपरः । अशैवानाां तदन्यसतु शासको न भववष्यतत ॥२४८॥
उपसांहारः
माहात्म्यां भैरवसयेदां समाख्यातां मया सशवे । सवापापक्षयकरां पठताां श्रण्ृ वतामवप ॥२४९॥
येनेदां पतयते प्रातमााहात्म्यां भैरवसय तु । न तसय सवादा दःु खां सवपनेऽवप कमलानने ॥२५०॥
इदां माहात्म्यां अमलां आददत्मयासभमख
ु ो यदद । पठतत प्रीतह्रदयो न समापनोतत यातनाम ् ॥२५१॥
बालग्रहाददरोगेषु रक्षाकरमनत्त
ु मां । कुष्ठापसमाररोगादद ववनाशकमवप वप्रये ॥२५२॥
भज
ू प
ा त्रे सलणखत्मवेदां माहात्म्यां प्रत्मयहां सशवे । यः पूजतयष्यतत प्राज्ञः स दःु खातन न पश्यतत ॥२५३॥
एतन्माहात्म्यमांत्रस
ै तु प्रत्मयहां भैरवाचाकैः । प्रीणनीयो भीमरूपो भैरवो भीमववक्रमः ॥२५४॥
कालाष्ट्याां ववशेषण कालभैरवसक्न्नधौ । तत्मप्रादभ
ु ाावमाहात्म्यां पठनीयां प्रयत ्नतः ॥२५५॥
श्रण्ृ वन ् श्रीभैरवसयेमाां प्रादभ
ु ाावकथाां नरः । भैरवाचाारतः शैवो यातनाां नैव पश्यतत ॥२५६॥
तनत्मयां भैरवमाहात्म्यमांत्रावतानपव
ू क
ा ां । प्रदक्षक्षणाददकां कायं भैरवे यातनापहम ् ॥२५७॥
श्रीकालभैरवे भक्क्तः सदा कायाा प्रयत ्नतः । पज
ू नीयोऽन्वहां पज्
ू यो दे वानाां अवप शासकः ॥२५८॥
दे वाश्च सवादा भीताः शासकां कालभैरवां । पज
ू यांत्मयततयत ्नेन प्रत्मयहां भीमववक्रमां ॥२५९॥
भैरवानचाकां दृष्टवा भैरवाप्रेवषतान्यवप । तन्नाशकातन शसत्राणण सवत एव प्रयाांतत दह ॥२६०॥
भैरवो ब्रह्मववष्णादीनवप सांतजायत्मयरम ् । तदन्यगणना तेन कथां कायाा वद वप्रये ॥२६१॥
न भैरवादग्र
ु रूपात ् अन्यः काश्याां प्रशासकः । अशैवात ् परः काश्याां शासयोऽवप न वरानने ॥२६२॥
ृ मालोक्य काश्याां भैरवककांकराः । दीघातपतायसासत्राग्रैसताडयांत्मयरु
अशैवां मत ु ववक्रमाः ॥२६३॥
प्रल्यानलसांकाशो ज्वालामालासमावत
ृ ः । कालभैरवकोपाक्ननरशैववनदाहकः ॥२६४॥
ततः काश्याां ववशेषण
े सशवैकपरदे वतैः । शैवःै सथातव्यां अतनशां अशैवन
ै ा कदाचन ॥२६५॥
कपाली कुण्डली भीमो भैरवो भीमववक्रमः । व्यालोपवीती कवची शल
ू ी शरू ः सशववप्रयः ॥२६६॥
एतातन दश नामातन पठन ् यः प्रणमेत ् सदाः । शैवः सशवाचाकः तसय नाक्सत भैरवयातना ॥२६७॥
॥इतत सशवरहसये सपतमाांशे सशवगौरीसांवादे काशीमाहात्म्ये एकादशोऽध्याये श्रीकालभैरवमाहात्म्ये
सांपण
ू म
ा ्॥
॥श्रीकालभैरवापाणमसतु॥ ॥ॐ तत्मसत ् ब्रह्मापाणमसतु॥
श्रीकालभैरवसतोत्रम

कालभैरव माहात्म्य हे भगवान शांकराचे रूप आहे , तो रक्षणाकताा असन


ू , भक्ताांना पावणारा आहे .

श्रीकालभैरवसतोत्रम

श्रीगणेशाय नमः ॥ दे वा ऊचःु ॥


नमो भैरवदे वाय तनत्मयायानांदमत
ू य
ा े।
ववचधशासत्रान्तमागााय वेदशासत्राथादसशाने ॥१॥
ददगांबराय कालाय नमः ख्वाांगधाररणे ।
ववभतू तववलसद्भालनेत्रायाधेदम
ु ासलने ॥२॥
कुमारप्रभवे तुभ्यां बटुकाय महात्ममने ।
नमोऽचचांत्मयप्रभावाय त्रत्रशल
ू ायध
ु धाररणे ॥३॥
नमः खड्गमहाधारह्रतत्रैलोक्यभीतये ।
परू रतववश्वाववश्वाय ववश्वपालाय ते नमः ॥४॥
भत
ू वासाय भत
ू ाय भत
ू ानाां पतये नमः ।
अष्टमत
ू े नमसतभ्
ु यां कालकालाय ते नमः ॥५॥
कांकालायाततघोराय क्षेत्रपालाय कासमने ।
कलाकाष्ठाददरूपाय कालाय क्षेत्रवाससने ॥६॥
नमः क्षेत्रक्जते तुभ्यां ववराजे ज्ञानशासलने ।
ववद्यानाां गुरवे तुभ्यां ववधीनाां पतये नमः ॥७॥
नमः प्रपांचदोदं ड दै त्मयदपा ववनासशने ।
तनजभक्तजनोद्दामहषाप्रवरदातयने ॥८॥
नमो जांभाररमख्
ु याय नामैश्वयााष्टदातयने ।
अनांतदःु ख-सांसारपारावारान्तदसशाने ॥९॥
नमो जांभाय मोहाय द्वेषायोच्चाटकाररणे ।
वशांकराय राजन्यमौसलन्यसत तनजाांध्रये ॥१०॥
नमो भक्तापदाां हां त्रे समतृ तमात्राथा दसशाने ।
आनांदमत
ू य
ा े तभ्
ु यां श्मशानतनलयाय ते ॥११॥
वेतालभत
ू कूष्माांडग्रहसेवाववलाससने ।
ददगांबराय महते वपशाचाकृततशासलने ॥१२॥
नमो ब्रह्माददऽसभवंद्य पदरे णुवरायष
ु े।
ब्रह्माददग्रासदक्षाय तनिलाय नमो नमः ॥१३॥
नमः काशीतनवासाय नमो दण्डकवाससने ।
नमोऽनांत प्रबोधाय भैरवाय नमो नमः ॥१४॥

कालभैरवाष्टकम ्

॥अथ कालभैरवाष्टकम ्॥
श्रीगणेशाय नमः ।
दे वराजसेव्यमानपावनाांतघ्रपांकजां ।
व्यालयज्ञसत्र
ू समांदश
ु ख
े रां कृपाकरम ् ॥
नारदाददयोचगवन्ृ दवक्न्दतां ददगांबर ।
कासशकापरु ाचधनाथकालभैरवां भजे ॥१॥
भानक
ु ोदटभासवरां भावाक्बधतारकां परां ।
नीलकण्ठमीक्पसताथादायकां त्रत्रलोचनम ् ॥
कालकालम्बज
ु ाक्षमक्षशल
ू मक्षरां ।
कासशकापरु ाचधनाथकालभैरवां भजे ॥२॥
शल
ू टां कपाशदण्डपाणणमाददकारणां ।
श्यामकायमादददे वमक्षरां तनरामयम ् ॥
भीमववक्रमां प्रभांु ववचचत्रताांडववप्रयां ।
कासशकापरु ाचधनाथकालभैरवां भजे ॥३॥
भक्ु क्तमक्ु क्तदायकां प्रशसतलोकववग्रहां ।
भक्तवत्मसलां क्सथतां समसतलोकववग्रहां ।
ववतनक्कणन्मनोज्ञहे मककांककणीलसत्मकदटां ।
कासशकापरु ाचधनाथकालभैरवां भजे ॥४॥
धमासेतुपालकां त्मवधमामागानाशकां ।
कमापाशमोचकां सश
ु मादायकां ववभांु ॥
सवणावणाशष
े पाशशोसभताांगमण्डलां ।
कासशकापरु ाचधनाथकालभैरवां भजे ॥५॥
रत ्नपादक
ु ाप्रभासभरामपादयनु मकां ।
तनत्मयमद्ववतीयसमष्टदै वतां तनरां जनम ् ॥
मत्मृ यद
ु पानाशनां करालदां ष्रमोक्षणां ।
कासशकापरु ाचधनाथकालभैरवां भजे ॥६॥
अ्टाहाससभन्नपद्मजाण्डकोशसांतततां ।
दृक्ष्टपातनष्टपापजालमग्र
ु शासनां ॥
अष्टससद्चधदायकां कपालमासलकाधरां ।
कासशकापरु ाचधनाथकालभैरवां भजे ॥७॥
भत
ू सांघनायकां ववशालकीततादायकां ।
कासशवासलोकपण्
ु यपापशोधकां ववभांु ॥
नीततमागाकोववदां परु ातनां जगत्मपततां ।
कासशकापरु ाचधनाथकालभैरवां भजे ॥८॥
कालभैरवाष्टकां पठक्न्त ये मनोहरां ।
ज्ञानमक्ु क्तसाधनां ववचचत्रपण्
ु यवधानां ॥
शोकमोहदै न्यलोभकोपतापनाशनम ् ।
प्रयाक्न्त कालभैरवाांतघ्रसक्न्नचध नरा ध ्रुवम ् ।
कासशकापरु ाचधनाथकालभैरवां भजे ॥९॥

कालभैरवाची आरती
(चाल - आरती सप्रेम)आरती ओवाळू भावे, काळभैरवाला ॥
दीनदयाळा भक्तवत्मसला, प्रसन्न हो मजला ॥
दे वा, प्रसन्न हो मजला ॥ध०ृ ॥
धन्य तझ
ु ा अवतार जगीां या, रौररूपधारी ।
उग्र भयांकर भव्य मतू ता परर, भक्ताांसी तारी ।
काशीक्षेत्री वास तुझा त,ू ततथला अचधकारी ।
तुणझया नामसमरणे पळती, वपशाच्चादद भारी ॥
पळती, वपशाच्चादद भारी ॥आरती०॥१॥
उपासकाां वरदायक होसी, ऐसी तव कीती ।
क्षुर जीव मी अपराधाांना, माझ्या नच गणती ।
क्षमा करावी कृपा असावी, सदै व मजवरती ।
समसलांदमाधव ्हणे दे वा, घडो तझ
ु ी भक्ती ।
दे वा, घडो तुझी भक्ती । आरती० ॥२॥काळभैरवाची आरती
उभा दक्षक्षणेसी काळाचा काळ ।
खड्गडमरू हसतीां शोभे त्रत्रशळ
ू ॥
गळा घालतु नया पष्ु पाांची माळ ।
आपसु लया भक्ताचा कररतो साांभाळ ॥१॥
जयदे व जयदे व जयक्षेत्रपाळा ।
आरती ओवाळू तम
ु च्या मख
ु कमळा ॥ जयदे व जयदे व०॥
ससांदरू चगरीां अवतार तझ
ु ा।
काशीपरु ीमध्ये तू योगीराजा ।
चरणी दे शी जागा तू सवामी माझा ।
आताा भक्ताांचा पावसशल काजा ॥२॥ जयदे व०॥
उत्तरे चा दे व दक्षक्षणी आला ।
दक्षक्षण केदार नाव पावला ।
कातया कावड्या येती दे वाला ।
चाांग भले बोला शीण हरला ॥३॥ जयदे व०॥
पाताल भव
ु नीां थोर तुमची ख्याती ।
पणन
ूा ी योगेश्वरी सवभव
ु ना नेहती ॥
कानाचा मदु रका दे ती सल्लाळा ।
तू माय माऊली शेषाचा माळा ॥जयदे व०॥
पाची तत्त्वाांची करुतनया आरती ॥
ओवाळू या काळभैरवाची मत
ू ी॥
अनन्यभावे चरणी करुनीया प्रीती ॥
नारायण ्हणे मक्ु क्त या तनजभक्ताप्रती ॥जयदे व जयदे व०॥

You might also like