You are on page 1of 11

श्री ग णे श पा र्थि व मू र्ती य था सां ग स्था प ना वि धी

ग णे श पू जा
www.jkbhakti.com
(१)

श्री गणेशाची पूजा स्वतः करण्यासाठी एक परिपूर्ण मार्गदर्शक पुस्तिका

संपूर्ण श्री गणेश पूजा

श्री गणेशाची पार्थिव मूर्तीची स्थापना व पूजा यथासांग व्हावी यासाठी ब्रह्मणकरवी
के ली जाणारी सर्व पूजा विधी या पुस्तिके त दिली आहे.

भक्ती प्रकाशन

www.jkbhakti.com
वक्रतुण्ड महाकाय सूर्यकोटी समप्रभ।
निर्विघ्नं कु रु मे देव सर्व कार्येषु सर्वदा॥

भाद्रपद शुक्ल चतुर्थीच्या दिवशी प्रत्येकजण मोठ्या श्रद्धेने श्रीगणेशाची पार्थिव मूर्ती (मृत्तिके ची ) घरात
आणतो. तिची स्थापना व पूजा यथासांग व्हावी अशी प्रत्येकाची उत्कट इच्छा असते. पण सध्या पूजा
सांगणारा अधिकारी ब्राह्मण योग्य वेळी मिळणे कठीण झाले आहे. हे लक्षात घेऊन श्रीगणेशाची पूजा
स्वत:ची स्वत:ला शक्यतो यथासांग करता यावी या दृष्टीने हा गणेशपूजेचा विधी दिला आहे. त्यामुळे
सर्वसामान्य माणसाला गणेशाची संपूर्ण पूजा व्यवस्थित के ल्याचे समाधान मिळेल.

॥श्री॥
गणेशचतुर्थीची पूजा भाद्रपद शुक्ल चतुर्थीच्या दिवशी मध्यान्हसमयी गणपतिपूजा करावी. प्रात:काळी
अंगाला तीळ लावून गरम पाण्याने स्नान करावे. बहुतेक वेळी गणपतीच्या पूजनाला तृतीयायुक्त चतुर्थी
घ्यावी.

पूजेचे साहित्य
हळदकुं कू , गुलाल, रांगोळी, फु ले, दूर्वा, तुळशी, बेल, विड्याची पाने १५, गूळ, खोबरे, पंचामृत (दूध-दही-
तूप-मध'साखर), शेंदूर, गंध, जानवे, कापूर, उदबत्ती, नारळ, खारीक, बदाम, फळे,दक्षिणा,

फु ले पुढीलप्रमाणे- लाल कमळ, मंदार, चाफा, के वडा, गोकर्ण, जाई, जास्वंद, शेवंती, गुलाब, पारिजातक,
पुढीलप्रमाणे -पाने २१ प्रकारची १ ) मोगरी, २) माका, ३) बेलाचे पान, ४) पांढऱ्या दूर्वा, ५) बोरीचे पान,
६) धोत्र्याचे पान, ७) तुळस, ८) शमी, ९) आघाडा, १०) डोरली, ११) कण्हेर, १२) रुई, १३) अर्जुनसादडा,
१४) विष्णुकांता, १५) डाळिंब, १६) देवदार, १७) पांढरा मरवा, १८) पिंपळ, १९) जाई, २०) के वडा, २१)
अगस्तिपत्र. घरातील देवांना व मोठ्या माणसांना नमस्कार करून पूजेला बसावे.

ॐ के शवाय नमः ॐ नारायणाय नम: ॐ माधवाय नमः (३ वेळा आचमन करावे.) ॐ गोविंदाय नमः
(ताम्हनात पाणी सोडावे.) ॐ विष्णवे नमः ॐ मधुसूदनाय नमः ॐ त्रिविक्रमाय नमः ॐ वामनाय नमः ॐ
श्रीधराय नम: ॐ हृषिके शाय नमः ॐ पद्मनाभाय नमः ॐ दामोदराय नमः ॐ संकर्षणाय नम: ॐ
वासुदेवाय नमः ॐ प्रद्युम्नाय नम: ॐ अनिरुद्धाय नम: ॐ पुरुषोत्तमाय नम: ॐ अधोक्षजाय नमः ॐ
नारसिंहाय नम: ॐ अच्युताय नम: ॐ जनार्दनाय नमः ॐ उपेंद्राय नम: ॐ हरये नम: ॐ श्रीकृ ष्णाय नमः॥
प्रणवस्य परब्रह्मऋषि: परमात्मा देवता देवी गायत्रीच्छंदः। प्राणायामे विनियोगः। ॐ भूः ॐ भुवः ॐ स्वः
ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि। धियो यो नः प्रचोदयात्। ॐ
आपोज्योति रसोऽमृतम्। ब्रह्मभूर्भुव: स्वरोम् (आपला उजवा हात उजव्या व डाव्या कानाला लावावा.
हातात अक्षता घेऊन हात जोडावे, दृष्टी देवाकडे लावावी.)

ॐ श्री मन्महागणाधिपतये नमः। इष्टदेवताभ्यो नमः। कु लदेवताभ्यो नमः। ग्रामदेवताभ्यो नम:।


स्थानदेवताभ्यो नमः। वासुदेवताभ्यो नमः। मातापितृभ्यां नमः। श्रीलक्ष्मीनारायणाभ्यां नमः। सर्वेभ्यो देवेभ्यो
नमो नमः। सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः॥ निर्विघ्नमस्तु। सुमुखश्चैकदंतश्च कपिलो गजकर्णकः। लंबोदरश्च
विकटो विघ्ननाशो गणाधिपः॥ धूम्रके तुर्गणाध्यर्थो भालचंद्रो गजाननः। द्वादशैतानि नामानि यः पठे त्
शृणुयादपि। विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा। संग्रामे संकटे चैव विघ्नस्तस्य न. जायते॥ शुक्लांबरधरं
देवं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते॥
सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम्। येषां हृदिस्थो भगवान् मंगलायतनं हरिः। तदेव लग्नं सुदिनं
तदेव ताराबलं चंद्रबलं तदेव। विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि॥ लाभस्तेषां जयस्तेषां
कु तस्तेषां पराजयः। येषांमिंदीवराश्यामो हृदयस्थो जनार्दनः।। विनायकं गुरुं भानु ब्रह्माविष्णुमहेश्वरान्।
सरस्वती प्रणौम्यादौ सर्वकार्याथसिद्धये॥ अभीप्सितार्थसिद्ध्यर्थ पूजितो यः सुरासुरैः। सर्वविघ्नहरस्तस्मै
गणाधिपतये नमः। सर्वेप्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वरः। देवा दिशंतु न: सिद्धिं ब्रह्मेशानजनार्दनाः॥
श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीये परार्धे विष्णुपदे
श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे कलियुगे प्रथमचरणे भरतवर्षे भरतखंडे जंबुद्वीपे दंडकारण्ये देशे
गोदावर्याः दक्षिणे तीरे शालिवाहन शके अमुक नाम संवत्सरे दक्षिणायने वर्षौ भाद्रपदे मासे शुक्लपक्षे
चतुर्थ्यां तिथौ अमुक वासरे अमुक दिवसनक्षत्रे अमुक स्थिते वर्तमान चंद्र अमुकस्थिते श्रीसूर्ये
अमुकस्थिते श्रीदेवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु शुभनामयोगे शुभकरणे
एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ मम आत्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं श्रीपरमेश्वर
प्रीत्यर्थं अस्माकं सकलकु टुंबानां सपरिवाराणां द्विपदचतुष्पद सहितानां
क्षेमस्थैर्यआयुरारोग्यऐश्वर्याभिवृद्ध्यर्थं समस्तमंगल अवाप्त्यर्थं समस्तअभ्युदयार्थं च
अभीष्टकामनासिद्ध्यर्थं प्रतिवार्षिकविहितं पार्थिवसिद्धिविनायक देवताप्रीत्यर्थं यथाज्ञानेन
यथामिलितोपचारद्रव्यैः पुरुषसूक्तपुराणोक्तमन्त्रैः प्राणप्रतिष्ठापनपूर्वकं ध्यानावाहनादि
पोडशोषचारपूजनमहं करिष्ये॥ तत्रादौ निर्विघ्नतासिद्ध्यर्थं महागणपतिस्मरणं शरीरशुद्ध्यर्थं
पुरुषसूक्तषडंगन्यासं कलशशंखघंटापूजनं च करिष्ये।
गणांना त्वा शौनको गृत्समदो गणपतिर्जगती॥ गणपतिस्मरणे विनियोगः॥ ॐ गणानां त्वा
गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्॥ ज्येष्ठराजं ब्रह्मरां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद
सादनाम्॥१॥ महागणपतये नमः॥ॐ॥ पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना घृता॥ त्वं चं धारय मां
देवि पवित्रं कु रु चासनम्॥ (उजव्या गुडघ्यावर डावा हात उताणा ठे वून त्यात पाणी घालावे व
त्यावर उजवा हात उपडा ठे वावा.) अपक्रामेतु भूतानि पिशाचा: सर्वतोदिशम्। सर्वेषामविरोधेन
पूजाकर्म समारभे॥ (चारी दिशांना अक्षता टाकाव्या.)
ॐ यत्पुरुषव्यदधुः कतिधा व्यकल्पयन्॥ मुखं किमस्य को बाहू का उरू पादा उच्येते॥ हृदयाय नमः
(उजवा हात हृदयाला लावावा.) ॐ ब्राह्मणोस्य मुखमासीद्बाहू राजन्यः कृ तः॥ उरू तदस्य यद्वैश्यः
पद्भ्यां शूद्रो अजायत॥ शिरसे स्वाहा॥ (मस्तकाला हात लावावा.) ॐ चंद्रमा मनसो जातश्चक्षोः सूर्यो
त अजायत॥ मुखादिद्रश्चाग्निश्च प्राणाद्वायुरजायत॥ शिखायै वषट्।। (शेंडीला हात लावावा.)

ॐ नाभ्यां आसीदतरिक्षं शीर्णो द्यौः समवर्तत॥ पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकां अकल्पयन्॥
अनामिकाभ्यां नमः। कवचाय हुम्॥ (हाताची ओंजळ करून छातीकडे फिरवावी.) ॐ
सप्तस्यासन्परिधयस्त्रिः सप्त समिधः कृ ताः॥ देवा यद्यज्ञं तन्वाना अबघ्नन्पुरुष पशुम्॥ नेत्रत्रयाय
वौषट्॥ (डोळे व भुंवईच्यामध्ये बोटे लावावी.) ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि
प्रथमांन्यासन्॥ तेहनाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवाः॥ अस्त्राय फट्॥ (टाळी
वाजवावी.) इति दिग्बंधः॥ कलशस्य मुखे विष्णुः कं ठे रुद्रः समाश्रितः॥ मूले तत्र स्तितो ब्रह्मा मध्ये
मातृगणाः स्मृताः॥ कु क्षौ तु सागरा: सर्वे सप्तद्वीपा वसुंधरा॥ ऋग्वेदोथ यजुर्वेदः सामवेदो ह्यथर्वणः॥
अंगैश्च सहिताः सर्वे कलशं तु समाश्रिताः। अत्र गायत्री सावित्री शांति: पुष्टिकरी तथा॥ आयांतु
देवपूजार्थं दुरितक्ष्यगकारकाः॥ गंगे च यमुने चैव गोदावरि सरस्वति॥ नर्मदे सिंधु कावेरि जलेस्मिन्
सन्निधिं कु रू॥ वरुणाय नमः। कलशाय नमः॥ सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि॥ (डाव्या बाजूला
पूजेकरिता घेतलेल्या ताब्याला गंध, अक्षता व फू ल लावावे.) शंखादौ चंद्रदैवत्यं कु क्षौ
वरुणदेवता॥ पृष्ठे प्रजापतिश्चैद अग्रे गंगासरस्वती॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया॥ शंखे
तिष्ठति विप्रेद तस्मात् शंखं प्रपूजयेत्॥ त्वं पुरा सागरोत्तन्नो विष्णुना विधृतःकरे॥ नमितः सर्वदेवैश्च
पांचजन्य नमोस्तु ते॥ पांचजन्याय विद्महे
पावमानाय धीमहि। तन्नः शंखः प्रचोदयात्॥ शंखाय नमः॥ सर्वोपचारार्थे गंधपुष्पं समर्पयामि॥
(आपल्या, उजव्या बाजूस ठे विलेल्या शंखाला स्नान घालून त्यांत पाणी भरून गंध व फू ल व तुळशीपत्र
वाहा.) ॥आगमनार्थं तु देवानां गमनार्थं तु रक्षसाम्॥ कु र्वे घटारवं तत्र देवताव्हान लक्षणम्॥ घंटायै
नमः॥ सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि॥ घंटानादं कु र्यात्॥ (घंटेला स्नान घालून गंधाक्षता, फू ल
लावून घंटा वाजवून डाव्या बाजूस ठे वावी.) ॥दीपदेवताभ्यो नमः॥ सर्वोपचारार्थे गंधाक्षतपुष्पाणि
समर्पयामि॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा। यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतर शुचिः॥
पूजाद्रव्याणि संप्रोक्ष्य आत्मानं च प्रोक्षेत्॥ (कलशातील पाणी तुळशीपत्राने घेऊन पूजेच्या साहित्यावर
शिंपडून नंतर आपल्या अंगावर शिंपडावे.) अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्म-विष्णु महेश्वरा ऋषयः॥
ऋग्यजुःसामाथर्वाणि च्छंदांसि। पराप्राणशक्तिर्देवता आं बीज॥ ही शक्तिः॥ क्रों कीलकम्। अस्यां
मृन्मयमूर्ती प्राणप्रतिष्ठापने विनियोगः॥ (पुढील मंत्र म्हणताना देवाच्या हृदयाला उजवा हात लावून
ठे वावा.)
ॐ आं ही क्रो। अं यं रं लं वं शं षं सं हं ळं क्षं अः॥॥ क्रो हीं आं हंस: सोऽहम्॥ अस्यां मूर्ती प्राण इह
प्राणाः॥ ॐ आं ही क्रोम्॥ अंयं रं लं वं शंषं सं हं ळं क्षं अः॥ क्रों ही आम्॥ हंसः सोऽहम्॥ अस्यां मूर्ती
जीव इह स्थितः॥ॐ आं ही क्रोम्॥ अं यं रं लं वं शं षं सं हं ळं क्षं अः॥ क्रो हीं हंस: सोऽहम्।
अस्यां मूर्ती सर्वेद्रियाणी वाङ्मस्त्वकचक्षुश्रोत्रजिह्वाघ्राणपाणिपादपायूपस्थानीहैवागत्यं सुखं चिरं तिष्ठतु
स्वाहा। ॐ असुनीते पुनरस्मासु चक्षुः पुनः प्राणामिह नो धेहि भोगम्॥ ज्योक् पश्येम सूर्यमुच्चरेतमनुमते
मृळ्या न: स्वति॥ ॐ चत्वारि वाक् परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः॥ गुहात्रीणि निहिता
नेयंति तुरीयं वाचो मनुष्या वदंति॥ गर्भाधानादिपंचदशसंस्कार सिद्ध्यर्थं पंचदशप्रणवावृत्ती: करिष्ये॥
(वरील वाक्य म्हटल्यानंतर ताम्हनात पाणी सोडून पंधरा वेळा ॐ कार म्हणावा. नंतर ध्यान करावे.)
रक्तांभोधिस्थपोतोल्लसदरुणसरोजाधिरूढाकराब्जैः॥ पाशं कोदंडमिशूद्भवमथ गुणमायंकु शं
पंचबाणान्॥ बिभ्राणासृक्कपालं त्रिनयनलसितापीनवक्षोरुहाढ्या॥ देवी बालार्क वर्णा भवतु सुखकरी
प्राणशक्तिः परा नः॥१॥ तच्च श्रूर्देवहितं शुक्रमुच्चेरत्॥ पश्येम शरदः शतं। जीवेम शरदः शतम्॥१॥ इति
मंत्रेण देवस्य आज्येन नेत्रन्मीलनं कृ त्वा॥ (देवाच्या डोळ्यांना दूर्वेने तूप लावावे.) श्रीसिद्धिविनायकाय
नमः॥गंधाक्षतपुष्पं हरिद्रांकुं कु मंच समर्पयामि॥ (देवाला गंध, अक्षता,हळद,कुं कू व फु ले
वाहावी.)श्रीसिद्धिविनायकाय नमः। धूपं दीपं नैवेद्यं च समर्पयामि॥ (देवाला उदबत्ती व नीरांजन
ओवाळून गूळ खोबऱ्याचा नैवेद्य दाखवावा.)
श्रीसिद्धिविनायकाय नमः। मुखवासार्थे पूगीफलतांबूलं सुवर्णपुष्पदक्षिणांमंत्रपुष्पंचसमर्पयामि।।(देवाला
विडा दक्षिणा ठे वून त्यावर पाणी सोडून नंतर देवाला फू ल वाहून नमस्कार करावा.) ॥अनया पूजया
श्रीसिद्धिविनायकः प्रीयताम्॥
॥अथ ध्यानम्॥
एकदंतं शूर्पकर्णं गजवक्त्रं चतुर्भुजम्॥ पाशांकु शधरं देवं ध्यायेत्सिद्धिविनायकं ॥ श्रीसिद्धिविनायकाय
नमः। ध्यायामि॥ ॐ सहस्रशीर्षाः, पुरुषः सहस्राक्षः सहस्रपात्॥ सभूमि विश्वतोवृत्वाऽत्यतिष्ठदशांगुलम्॥
आवाहयामि विघ्नेश सुरराजार्चितेश्वर॥ अनाथनाथसर्वज्ञ पूजार्थं गणनायक॥१॥ श्रीसिद्धिविनायकाय
नमः॥आवाहनार्थे अक्षतान् समर्पयामि॥ (देवाला अक्षता वाहाव्या.) ॐ पुरुष एवेदं सर्वं यद्भूततंयच्च
भव्यम्॥ उतामृतत्वस्येशानो यदन्नेनातिरोहति॥२॥ नानारत्नसमायुक्त: कार्तस्वरविभूषितम्॥ आसनं देव
देवेश प्रीत्यर्थं प्रतिगृह्यताम्॥२॥ श्रीसिद्धिविनायकाय नमः॥ आसनार्थे अक्षतान् समर्पयामि॥ (देवाला
अक्षता वाहाव्या.) ॥ॐ एतावानस्य महिमाऽतो ज्यायांश्च पुरुषः। पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं
दिवि॥३॥ पाद्यं गृहाण देवेश सर्वक्षेमसमर्थ भो॥ भक्त्या समर्पितं तुभ्यं लोकनाथ नमोस्तु ते॥॥
श्रीसिद्धिविनायकाय नमः।। पाद्यं समर्पयामि। (देवाच्या पायांवर फु लाने पाणी प्रोक्षण करावे.)। ॐ
त्रिपादूर्ध्व उदैत्पुरुषः
पादऽस्येहाभवत्पुनः। ततो विश्वब्यक्रामत्साशनानशने अभि॥४॥ नमस्ते देव देवेश नमस्ते धरणीधर।
नमस्ते जगदाधार अर्घ्यं नः प्रतिगृह्यताम्॥४॥ श्रीसिद्धिविनायकाय नमः अर्घ्यं समर्पयामि।
(गंधाक्षतफू लमिश्रित पाणी अंगावर शिंपडावे.) ॐ तस्माद्विराळजायत विराजो अधि पुरुषः। स जातो
अत्यरिच्यत पश्चाद्भूमिमथो पुरः॥५॥ कर्पूरवासितं वारि मंदाकिन्याः समाहृतम्। आचम्यतां जगन्नाथ मया
दत्तं हि भक्तितः॥६॥ श्रीसिद्धिविनायकाय नमः। आचमनीयं समर्पयामि। (देवावर दूर्वेने पाणी
शिंपडावे.) ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत। वसंतो अस्यासीदाज्यं ग्रीष्म इष्मः शरद्धविः॥७॥
गंगादिसर्वतीर्थेभ्यो मया प्रार्थनया हृतम्। तोयमेतत्सुखस्पर्शस्नानार्थं प्रतिगुह्यताम्॥८॥
श्रीसिद्धिविनायकाय नमः। स्नानं समर्पयामि। (देवावर फु लाने पाणी शिंपडावे.) पंचामृतैः स्नपयिष्ये। ॐ
आ प्यायस्व समेतु ते विश्वत: सोम वृष्ण्यम्। भवा वाजस्य संगये। कामधेनोः समुद्भतं
देवर्षिपितृतृप्तिदम्। पयो ददामि देवेश स्नानार्थ प्रतिगृह्यताम्। श्रीसिद्धिविनायकाय नमः। पयस्नानं
समर्पयामि॥ (देवावर दूध शिंपडून नंतर दोन वेळा शुद्ध पाणी व अक्षता वाहाव्या.) ॥॥ॐ दधिक्राणो
अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखा करत्प्राण आयुषि तारिषत्॥ चंद्रमंडलसंकाशं
सर्वदेवप्रियं दधि॥ स्नानार्थं ते प्रयच्छामि गहाण गणनायक॥ श्रीसिद्धिविनायकाय नमः॥ दधिस्नानं
समर्पयामि॥ शुद्धोदकस्नानं समर्पयामि॥ सकलपूजा अक्षतान् समर्पयामि॥ (देवाला फु लाने दही लावून
पाणी शिंपडावे. नंतर अक्षता वाहाव्या.) घृतं मिमिक्षे घृतमस्य योनिघृते श्रितो घृतवस्य धाम। अनुष्वधया
वह मादयस्व स्वाहाकृ तं वृषभ वक्षि हव्यम्॥ आज्यं सुराणामाहार आज्यं यज्ञे प्रतिष्ठितम्। आज्यं पवित्रं
परमं स्नानार्थं प्रतिगृह्यताम्॥ श्रीसिद्धिविनायकाय नमः॥ घृतस्नानं समर्पयामि॥ शुद्धोदकस्नानं
समर्पयामि॥ सकलपूजार्थे, अक्षतान् समर्पयामि॥ (देवाला फु लाने तूप लावून नंतर शुद्ध पाणी शिंपडावे
व अक्षता वाहाव्या.) ॥ॐ मधु वाता ऋतायते मधु क्षरंति सिंधव॥ माध्वीन: संत्वोषश्रीः॥ मधु
नक्तु मुतोषसो मधुमत्पार्थिर रजः॥ मधु द्यौरस्तु नः पिता॥ मधुमानो वनस्पतिर्मघुमाँ अस्तु सूर्यः॥
माध्वीर्गावो भवंतु नः॥ ॥सर्वोषधिसमुत्पन्नं पीयूषमधूरं मधु॥ स्नानार्थं ते प्रयच्छामि गृहाण गिरिजासुत॥
श्रीसिद्धिविनायकाय नमः॥ मधुस्नानं समर्पयामि॥ शुद्धोदकस्नानं समर्पयामि॥ सकलपूजार्थे अक्षताम्
समर्पयामि॥ (देवाला फु लाने मध लावावा. नंतर पाणी शिंपडून अक्षता वाहाव्या.)॥ॐ स्वादुः पवस्व
दिव्याय जन्मनेस्वादुरिंद्राय सुहवीतुनाम्ने॥स्वादुर्मित्रायवरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः॥
इक्षुदंडसमद्भूतदिव्याशर्क रया ह्यहम्॥ स्नापयामि महाभक्त्या प्रीतो भव शिवात्मज॥
श्रीसिद्धिविनायकाय नमः॥ शर्क रास्नानं समर्पयामि॥ शुद्धोदकस्नानं समर्पयामि॥ सकलपूजार्थे
अक्षतान् समर्पयामि॥ (देवाला साखर लावून पाणी शिंपडावे. नंतर अक्षता वाहाव्या.) ॐ गंधद्वारां
दुराधर्षां नित्यपुष्टां करीषिणीम्॥ ईश्वरीं सर्वभूतानां तामिहोपव्हये श्रियम्॥ कपूरैलासमायुक्तं
श्रीसिद्धिविनायकाय नमः॥ गंधोदकस्नानं समर्पयामि॥ शुद्धोदकस्नानं समर्पयामि॥ (गंधमिश्रित पाणी
शिंपडून नंतर शुद्धोदक प्रोक्षण करावे.) श्रीसिद्धिविनाकाय नमः॥ गंधाक्षतपुष्पं समर्पयामि॥
(गणपतीला गंधाक्षता व फू ल वाहावे.) श्रीसिद्धिविनायकाय नमः॥ हरिद्रां कुं कु मं सौभाग्यद्रव्यं
समर्पयामि॥ (गणपतीला हळदकुं कू समर्पण करावे.) श्रीसिद्धिविनायकाय नमः॥ धूपदीपौ समर्पयामि॥
(देवाला उदबत्ती व नीरांजन ओवाळावे.) श्रीसिद्धिविनायकाय नमः।।नैवेद्यार्थे पंचामृत
नैवेद्यसमर्पयामि।।ॐ प्राणायस्वाहा।। ॐ अपानाय स्वाहा।।ॐव्यानाय स्वाहा॥ॐ उदानायस्वाहा।। ॐ
समानाय स्वाहा॥ ॐ ब्रह्मणे स्वाहा॥ (देवापुढे चौकोनी मंडल करून त्यावर पंचामृताचा नैवेद्य
दाखवावा. नंतर ताम्हनात पळीभर पाणी सोडून पुन्हा नैवेद्य दाखवावा.) उत्तरापोशनं हस्तप्रक्षालनं
मुखप्रक्षालनं च समर्पयामि॥ करोद्धर्तनार्थे चंदनं समर्पयामि॥ (नंतर ताम्हनांत तीन वेळा उदक सोडून
देवाला गंध लावावे.)
श्रीसिद्धिविनायकाय नमः॥ मुखवासार्थे पूगीफलतांबूलं सुवर्णनिष्क्रयदक्षिणां समर्पयामि॥ (देवापुढे
विडा ठे वून त्यावर पाणी सोडावे.) श्रीसिद्धिविनायकाय नमः॥ मंत्रपुष्पं समर्पयामि॥ (देवाला फू ल वाहून
नमस्कार करावा.) अनेन पूर्वाराधनेन तेन श्रीसिद्धिविनायकः प्रीयताम्॥ उत्तरायां निर्माल्यं विसृज्य
अभिषेकं कु र्यात्॥ (देवावरील निर्माल्य उत्तरेकडे टाकू न पुढील अथर्वशीर्षाने गणपतीवर दूर्वांनी
अभिषेक करावा.) ॐ सह नाववतु, ॐ सह नौ भुनक्तु , सहवीर्यं करवावहै। तेजस्वि नावधीतमस्तु॥ मा
विद्विषावहै॥ ॐ शांतिः॥ शांतिः॥ शांतिः॥ अथ गणशोथर्वशीर्षम्॥ ॐ नमस्ते गणपतये॥ त्वमेव प्रत्यक्षं
तत्त्वमसि ॥ त्वमेव के वलं कर्तासि ॥ त्वमेव के वलं धर्तासि॥ त्वमेव के वलं हर्तासि॥ त्वमेव सर्वं खल्विदं
ब्रह्मासि॥ त्वं साक्षादात्मासि नित्यं॥१॥ ऋतं वच्मि॥ सत्यं वच्मि॥२॥ अव त्वं मां॥ अव वक्तारं॥ अव
श्रोतारं॥ अव दातारं॥ अव धातारं॥ अवानूचानमवशिष्यं ॥ अव पश्चात्तात्॥ अव पुरस्तात्॥
अवोत्तरात्तात्॥ अव दक्षिणात्तात्॥ अव चोर्ध्वात्तात्॥ अवाधरात्तात्॥ सर्वतो मां पाहि पाहि समंतात्॥
३॥ त्वं वाङ्मयस्त्वं चिन्मयः॥ त्वमानंदमयस्त्वं ब्रह्ममयः॥ त्वं सच्चिदानंदा द्वितीयोऽसि त्वं प्रत्यक्षं
ब्रह्मासि॥ त्वं ज्ञानमयो विज्ञानमयोऽसि॥४॥ सर्वं जगदिदं त्वत्तोजायते॥ सर्वं जगदिदं त्वत्तस्तिष्ठति॥
सर्वं जगदिदं त्वयि लयमेष्यति॥ सर्वं जगदिदं त्वयि प्रत्येति॥ त्वं भूमिरापोऽनलोऽनिलो नभः॥ त्वं
चत्वारि वाक्पदानि॥५॥ त्वं गुणत्रयातीतः॥ त्वं देहत्रयातीतः॥ त्वं कालत्रयातीतः॥ त्वं मूलाधार
स्थितोऽसि नित्यम्॥ त्वं शक्तित्रयात्मकः॥ त्वां योगिनो ध्यायंति नित्यम्॥ त्वं ब्रह्मास्त्वं विष्णुस्त्वं
रुद्रंस्त्वमिंद्रस्त्वमग्निस्त्वं वायुस्त्वं चंद्रमास्त्वं ब्रह्म भूर्भुव: स्वरोम्॥६॥ गणादिं पूर्वमुच्चार्य वर्णादिं
तदनंतरम्॥ अनुस्वारः परतरः॥ अर्धेदुलसितम्॥ तारेण रूद्धम्॥ एतत्त्वव मनुस्वरूपम्॥ गकारः
पूर्वरूपम्॥ अकारो मध्यमरुपम्॥ अनुस्वारश्चांत्यरुपम्॥ बिंदुरूत्तररूपम्॥ नादः संधानम्॥
संहिता संधिः॥ सैषा गणेशविद्या॥ गणक ऋषिः॥ | निवृद्गायत्रीच्छंदः॥ गणपतिर्देवता॥ ॐ गं गणपतये
नमः॥७॥ एकदंताय विद्महे वक्रतुंडाय धीमहि॥ तन्नो दन्तिः प्रचोदयात्। एकदंतं चतुर्हस्तं
पाशमंकु शधारिणम्॥ रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम्॥ रक्तं लंबोदरं शूर्पकर्णकं रक्तवाससम्॥
रक्तगंधानुलिप्तांगरक्तपुष्पैः सुपूजितम्॥ भक्तानुकं पितं देवंजगत्कारणमच्युतम्॥ आविर्भूतं च सृष्ट्यादौ
प्रकृ तैः पुरुषात्परम्॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः॥८॥ नमो व्रातपतये नमो गणपतये
नमः प्रमथपतये नमस्तेऽस्तु लंबोदरायएकदंताय विघ्ननाशिने शिवसुताय श्रीवरदमूर्तये नमः॥९॥
एतदथर्वशिर्षं योऽधीते। म ब्रह्मभूयाय कल्पते॥ स सर्वविघ्नैर्न बाध्यते॥ स सर्वत: मखमेधते॥ स
पंचमहापापात्प्रमुच्यते॥ सायमधीयानो दिवसकृ तं पापं नाशयति॥ प्रातरधीयानो रात्रिकृ तं पापं
नाशयति॥ सायंप्रात: प्रयुजानो अपापो भवति॥ सर्वत्राधीयानोऽपविघ्नो भवति॥ धर्मार्थकाममोक्षं च
विंदति॥ इदमथर्वशीर्षमशिष्याय न देयम्॥ यो यदि मोहादास्यति स पापीयान भवति॥ सहस्रावर्तनात्॥
यं यं काममधीते तं तमनेन साधयेत॥ अनेन गणपतिमभिर्षिचति स वाग्भीर्भवति॥ चतुर्थ्यामनश्नन्
जपति स विद्यावान्भवति॥ इत्यथर्वण वाक्यम्॥ ब्रह्माद्याचरणं विद्यात् न विभेति कदाचनेति॥ यो
दूर्वांकु रैर्यजति स वैश्रवणोपमो भवति॥ यो लाजैर्यजति स यशोवान्भवति स मेधावान्भवति॥ यो
मोदकसहस्रेण यजति स वांछितफलमवाप्नोति। यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते॥
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति। सूर्यग्रहे महानद्यां प्रतिमासान्निधौ वा जप्त्वा
सिद्धमंत्रो भवति॥ महाविघ्नात्प्रमुच्यते॥
महादोषात्प्रमुच्यते॥ महापापात्प्रमुच्यते॥ स सर्वविद्भवति स सर्वविद्भवति॥ य एवं वेद॥ इत्युपनिषद् ॐ
सह नाववतु॥ सह नौ भुनक्तु ॥ सहवीर्यं करवावहै। तेजस्वि नावधीतमस्तु मा विद्विषावहै॥
ॐ शांतिः॥ शांतिः॥ शांतिः॥ ॐ देवस्य त्वा सवितुः प्रसवाश्वेनोर्बाहुभ्यां पूष्णो हस्ताभ्यामगकनेतेजसा
सूर्यस्य वर्चसेंद्रियेणाभिषिंचामि॥ बलाय श्रिये यशसेन्नाद्याय॥ ॐ भूर्भुव: स्व: अमृताभिषेकोऽस्तु शांति:
पुष्टिस्तुष्टिश्चास्तु॥ श्रीसिद्धिविनायकाय नमः॥ महाभिषेकस्नानं समर्पयामि। स्नानांते शुद्धोदकस्नानं
समर्पयामि॥ (दोन वेळ दूर्वेने गणपतीवर पाणी प्रोक्षण करावे. नंतर शंखातील पाणी गणपतीवर प्रोक्षण
करावे.) श्रीसिद्धिविनायकाय नमः॥ शंखोदकस्नानं समर्पयामि (सुवासिक तेल लावावे.) तैले लक्ष्मीर्जले
गंगा यतस्तिष्ठति वै प्रभो॥ तन्मांगलिकस्नानार्थं जलतैले समर्पये॥ श्रीसिद्धिविनायकाय नमः॥
मांगलिकस्नानं समर्पयामि॥ स्नानांते उष्णोदकस्नानं समर्पयामि॥ (ऊन पाणी गणपतीवर प्रोक्षण
करावे.) ॐ तदस्तु मित्रा वरुणा तदने शं योरस्मभ्ययिदमस्तु शस्तम् अशीमहि गाधमुत् प्रतिष्ठां नमो दिवे
बृहते सादनाय॥ श्रीसिद्धिविनायकाय नमः॥ सुप्रतिष्ठितमस्तु॥ ॐ तं यज्ञं बर्हिषि पौपदान्पुरुषं
जातमग्रतः॥ तेन देवा अजयंत साध्या ऋषयश्च ये॥ सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे॥
मयोपपादिते तुभ्यं वाससी प्रतिगृह्यताम्॥ श्रीसिद्धिविनायकाय नम: वस्त्रोपवस्त्रे समर्पयामि॥ (वस्त्र
वाहावे.) ॐ तस्माद्यज्ञात्सर्वहुत: संभृतं पृषदाज्यम्॥ पशून्ताव॑श्चके वायव्यानारण्यान् ग्रभ्याश्च ये॥ देवदेव
नमस्तेस्तु त्राहि मां भवसागरात्॥ ब्रह्मसूत्रं सोत्तरीयं गहाण परमेश्वर॥ सिद्धिविनायकाय नमः।
यज्ञोपवीतं समर्पयामि॥ यज्ञोपवीतांते आचमनीयं समर्पयामि॥ (देवाला जानवे घालावेव ताम्हनात उदक
सोडावे.) ॐतस्माद्यज्ञात्सर्वहत ऋचः सामानि जज्ञिरे छनदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत॥ श्रीखंड
चंदनं दिव्यं गंधाढ्यं सुमनोहरम्॥ विलेपनं सुरश्रेष्ठ चंदनं प्रतिगृह्यताम्॥ श्रीसिद्धिविनायकाय नमः॥
विलेपनार्थे चंदनं समर्पयामि॥ (गणपतीला गंध लावावे.) अक्षतास्तंडुला: शुभ्राः कुं कु मेन विराजिताः।
मया निवेदिता भक्त्या गृहाण परमेश्वर॥ श्रीसिद्धिविनायकाय नमः॥ अलंकारार्थे अक्षतान् समर्पयामि॥
(गणपतीला अक्षता वाहाव्या.) हरिद्रा स्वर्णवर्णाभा सर्वसौभाग्यदायिनी॥ सर्वालंकारमुख्या हि देवित्वं
प्रतिगुह्यताम्॥ हरिद्राचूर्णसंयुक्तं कुं कु मं दामदायकम्॥ वस्त्रालंकरणं सर्वं देवि त्व प्रतिगृह्यताम्॥
श्रीसिद्धिविनायकाय नमः॥ श्रीसिद्धिविनायकाय नमः॥ हरिद्रां कुं कु मं सौभाग्यद्रव्यं समर्पयामि॥
उदितारुणसंकाशजपाकु सुमसंनिभम्॥ सीमंतभूषणार्थाय सिंदूरं प्रतिगृह्यताम्॥ श्रीसिद्धिविनायकाय
नमः॥ सिंदूर समर्पयामि॥ (गणपतीला शेंदूर लावावा.) ॐ अहिरिव भौगैः पयेति बाहं ज्याया हेतिं
परिबाधमानः॥ हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमांसं परि पातु विश्वतः॥ ज्योत्स्नापते नमस्तुभ्यं
नमस्ते विश्वरूपिणे।। नानापरिमलद्रव्यं गृहाण परमेश्वर॥ श्रीसिद्धिविनायकाय नमः॥ नानापरिमलद्रव्यं
समर्पयामि॥ (गणपतीला बुक्का लावावा.) ॐ तस्मादश्वा अजायंत ये के चोभयादतः। गावो ह जज्ञिरे
तस्मात्तस्माजाता अजावयः॥ माल्यादीनि सुगंधीनि मालत्यादीनि वै प्रभो। मया हृतानि पूजार्थं पुष्पाणि
प्रतिगृह्यतान्॥ करवीरैर्जातिकु सुमैशंपकै र्बकु लैः शुभैः॥ शतपत्रैश्च कल्हारैरर्चयेत् परमेश्वर॥
श्रीसिद्धिविनायकाय नमः। यथाकालोद्भवपुष्पाणि समर्पयामि॥ (गणपतीला अक्षता किंवा फु ले
वाहावी.) अथांगपूजा॥ गणोश्वराय नमः। पादौ पूजयामि। विघ्नराजाय नमः। जानुनी पूजयामि॥
आखुवाहनाय नमः। उरू पूजयामि। हेरंबाय नमः। कटिं पूजयामि॥ लंबोदराय नमः। उदरं पूजयामि॥
गौरीसुताय नमः। स्तनौ पूजयामि॥ गणनायकाय नमः। हृदयं पूजयामि॥ स्थूलकर्णाय नमः। कं ठं
पूजयामि। स्कं दाग्रजाय नमः। स्कं दो पूजयामि॥ पाशहस्ताय नमः। हस्तौ पूजयामि॥ गजवक्त्राय नमः।
वक्त्रं पूजयामि॥ विघ्नहर्त्रे नमः। ललाटं पूजयामि॥ सर्वेश्वराय नमः। शिरः पूजयामि॥ गणाधिपाय नमः।
सर्वांगं पूजयामि॥ अथ पत्रपूजा॥ (पत्री वाहावी.)
सुमुखाय नमः। मालतीपत्रं समर्पयामि॥ (मधुमालती)
गणाधिपाय नमः।भृंगराजपत्रं समर्पयामि। (माका)
उमापुत्राय नमः। बिल्वपत्रं समर्पयामि॥ (बेलाचे पान)
गजाननाय नमः॥ श्वेतदूर्वापत्रं समर्पयामि॥ (पांढऱ्या दूर्वा )
लंबोदराय नमः। बदरीपत्रं समर्पयामि॥ (बोरीचे पान)
हरसूनवे नमः। धत्तूरपत्रं समर्पयामि॥ (धोत्रा)
गजकर्णकाय नमः। तुलसीपत्रं समर्पयामि॥ (तुलसीचे पान)
वक्रतुंडाय नमः। शमीपत्रं समर्पयामि॥ (शमीचे पान )
गुहाग्रजाय नमः॥ अपामार्गपत्रं समर्पयामि। (आघाडा)
एकदंताय नमः। बृहतीपत्रं समर्पयामि। (डोरलीचे पान)
विकटाय नमः। करवीरपत्रं समर्पयामि॥ (कण्हेरीचे पान)
कपिलाय नमः। अर्क पत्रं • समर्पयामि। (रुईचे पान)
गजदंताय नमः। अर्जुनपत्रंसमर्पयामि॥ (अर्जुन सारडा)
विघ्नराजाय नमः। विष्णुक्रांतापत्रं समर्पयामि॥ (विष्णूक्रांता)
बटवे नमः॥ दाडिमपत्रं समर्पयामि॥ (डाळिंबाचे पान )
सुराग्रजाय नमः। देवदारूपत्रं समर्पयामि॥ (देवदाराचे पान )
भालचंद्राय नमः॥ मरुपत्रं समर्पयामि॥ (पांढरा मरवा )
हेरंबाय नमः। अश्वत्थपत्रं समर्पयामि॥ (पिंपळाचे पान )
चतुर्भुजाय नमः। जातीपत्रं समर्पयामि। (जाईचे पान )
विनायकाय नमः। के तकीपत्रं समर्पयामि॥ (के वड्याचे पान )
सर्वेश्वराय नमः। अगस्तिपत्रं समर्पयामि। (अगस्त्याचे पान )
ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्॥ मुखं किमस्य कौ बाहू का उरू पादा उच्यते॥
वनस्पतिरसोद्भूतो गंधाड्यो गंध उत्तमः॥ आप्रेयः सर्व देवांना धूपोयं प्रतिगृह्यताम्॥ श्रीसिद्धिविनायकाय नमः॥
धूपं समर्पयामि॥ (उदबत्ती ओवाळावी.) ॐ ब्राह्मणोऽस्य मुखमासीदबाहू राजन्यः कृ तः॥ उरू तदस्य यद्वैश्य:
पद्भ्यां शूद्रो अजायत। आज्यं च वर्तिसयुक्तं वन्हिना योजितं मया॥ दीपं गृहाण देवेश सर्वक्षेमसमर्थ भोः॥
श्रीसिद्धिविनायकाय नमः॥ दीपं समर्पयामि॥ (दिवा ओवाळावा.) ॐ चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत॥
मुखादिंद्रश्चग्निश्च प्राणाद्वायुरजायत॥ नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कु रू॥ ईप्सितं मे वरं देहि परत्रं च परां
गतिम्॥ शर्क राखंडखाद्यानि दधिक्षीरघृतानि च। आहारं भक्षभोज्यं च नैवेद्य प्रतिगृह्यताम्॥ श्रीसिद्धिविनायकाय
नमः॥ नैवेद्यार्थे नानाखाद्यनैवेद्यं समर्पयामि॥ (नैवेद्य दाखवावा) ॐ प्राणाय स्वाहा॥ ॐ अपानाय स्वाहा॥ ॐ
व्यानाय स्वाहा॥ ॐ उदानाय स्वाहा॥ ॐ समानाय स्वाहा॥ ॐ ब्रह्मणे स्वाहा॥ नैवेद्यमव्यपानीयं समर्पयामि
(ताम्हनात एक पळी पाणी सोडून पुन्हा नैवेद्य दाखवावा.) ॐ प्राणाय स्वाहा॥ ॐ अपानाय स्वाहा। ॐ व्यानाय
स्वाहा। ॐ उदानाय स्वाहा॥ ॐ समानाय स्वाहा॥ ॐ ब्रह्मणे स्वाहा॥ उत्तरापोशनं हस्तप्रक्षालनं मुखप्रक्षालनं च
समर्पयामि॥ करोद्वर्तनार्थे चंदनं समर्पयामि॥ (नैवेद्य दाखविल्यानंतर ताम्हनात तीन वेळा पाणी सोडुन देवाला
गंध लावावे.) पूगीफलं महदिव्यं नागवल्लीदलैर्युतम्॥ कपूरैलासमायुक्तं तांबूलं प्रतिगृह्यताम्॥ हिरण्यगर्भगर्भस्तं
हेमबीजं विभावसोः। अनंतपुण्य फलदमतः शांति प्रयच्छ मे॥ श्रीसिद्धिविनायकाय नमः॥ मुखवासार्थे
पगीफलतांबूलं सुवर्णनिष्क्रयदक्षिणां समर्पयामि॥ (देवापुढे विडा ठे वून त्यावर खारीक, बदाम व महादक्षिणा
ठे वून पाणी सोडावे.) इदं फलं मया देव स्थापितं पुरतस्तव। तेन मे सुफलावाप्तिर्भवेजन्मनि जन्मनि॥ फलेन
फलितं सर्व त्रैलोक्यं सचराचरम्॥ तस्मात्फलप्रदानेन सफलाश्च मनोरथः॥ श्रीसिद्धिविनायकाय नमः। फलार्थे
नारीके लफलं समर्पयामि॥ (देवापुढे नारळ ठे वून त्यावर पाणी सोडावे. यानंतर गंधाक्षतायुक्त दोन दूर्वा पुढील
प्रत्येक नावाने गणपतीला वाहाव्या; नंतर एक दुर्वा सर्व नावांनी वाहावी.) गणाधिपाय नमः। दूर्वायुग्मं समर्पयामि॥
उमापुत्राय नम: दूर्वायुग्मं समर्पयामि। अघनाशनाय नमः॥ दूर्वायुग्मं समर्पयामि॥ विनायकाय नमः॥ दूर्वायुग्मं
समर्पयामि॥ ईशपुत्राय नमः॥
दुर्वायुग्मं समर्पयामि॥ सर्वासिसिद्धि प्रदायकाय नमः। दूर्वायग्मसमर्पयामि। एकदंताय नमः॥ दूर्वायुग्मं
समर्पयामि॥ इभवक्त्राय नमः॥ दूर्वायुग्मं समर्पयामि॥ आखुवाहनाय नमः। दुर्वायुग्मं समर्पयामि॥ कु मारंगुरवे
नमः। दूर्वायुग्मं समर्पयामि (याप्रमाणे वीस दूर्वा वाहिल्यानंतर पुढील दोन मंत्रांनी एकविसावी दुर्वा वाहावी.)
गणाधिप नमस्तेतु उमापुत्राघनाशन॥ एकदंतेभवक्त्रेति तथा मूषकवाहन॥ विनायके शपुत्रेति
सर्वसिद्धिप्रदायक॥ कु मारगुरवे नित्यं पूजनीयः प्रयत्नतः॥ दूर्वामेकां समर्पयामि॥ ॐ श्रिये
जात: श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति। श्रियं वासना अनृतत्वमायन् भवंति
सत्या समिथा भितद्रौ। चंद्रादित्यौ च धरणी विद्युदग्निस्तथैव च। त्वमेव सर्वज्योतिषि आर्तिक्यं
प्रतिगृह्यताम्॥ श्रीसिद्धिविनायकाय नमः॥ कर्पूरार्तिक्यदीपं समर्पयामि॥

(गणपतीपुढे कापूर लावून आरती करावी.)


सुखकर्ता दुखहर्ता, वार्ता विघ्नांची|
नुरवी; पुरवी प्रेम, कृ पा जयाची |
सर्वांगी सुंदर, उटी शेंदुराची|
कं ठी झळके माळ, मुक्ताफळांची॥१॥
जय देव, जय देव जय मंगलमूर्ती|
दर्शनमात्रे मन कामना पुरती ॥धृ॥
रत्नखचित फरा, तुज गौरीकु मरा|
चंदनाची उटी , कु मकु म के शरा|
हिरेजडित मुकु ट, शोभतो बरा |
रुणझुणती नूपुरे, चरणी घागरिया|
जय देव जय देव जय मंगलमूर्ती ॥२॥
लंबोदर पीतांबर, फणिवरबंधना |
सरळ सोंड, वक्रतुंड त्रिनयना|
दास रामाचा, वाट पाहे सदना|
संकटी पावावे, निर्वाणी रक्षावे, सुरवरवंदना|
जय देव जय देव, जय मंगलमूर्ती|
दर्शनमात्रे मनकामना पुरती ॥३॥

ॐ नाभ्या आसीदंतरिक्षं शीर्णो द्यौः समवर्तत। पदभ्यां भूमिर्दिशः श्रोत्रात्तथा लोकां अकल्पयन्॥ यानि कानि च पापानि
जन्मांतर कृ तानि च। तानि तानि विनश्यति प्रदक्षिणपदे पदे॥ श्रीसिद्धिविनायकाय नमः॥ प्रदक्षिणा समर्पयामि॥ (गणपतीला
प्रदक्षिणा करावी.) ॐ सप्तास्यासन् परिधयस्री सप्त समिधः कृ ताः। देवा यद्यज्ञं तन्वाना अबध्नपुरुषं पशुम्॥ नमस्ते विघ्नसंत्रे
नमस्ते ईप्सितप्रद॥ नमस्ते देवदेवेश नमस्ते गणनायक। श्रीसिद्धिविनायकाय नमः॥ नमस्कार समर्पयामि। (गणपतीला साष्टांग
नमस्कार घालावा.) ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्याआसन॥ ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्याः
संति देवाः॥ ॐ राजाधिराजाय पहासाहिने नमो वयं वैश्रवणाय कु र्महे॥ स मे सामानकामकामा मह्यम्॥ कामेश्वरो वैश्रवणो
ददातु॥ कबेराय वैश्रवणाय महाराजाय नमः॥ ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्य
महाराज्यमापित्यमयं समंतपर्यायीस्यात् सार्वभौम: सार्वायुष आंतादापरार्धात्॥ पथिव्यै समुद्रपर्यंताया एकराळिति॥
तदप्येषश्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे॥ आविक्षितयस्य कामप्रेर्विश्वेदेवाः सभासद इति॥ एकदंताय
विघ्महे वक्रतुंडाय धीमही॥ तन्नोदंति प्रचोदयात्॥ श्रीसिद्धिविनायकाय नमः॥ मंत्रपुष्पं समर्पयामि॥ (देवाला फु ले वाहावी.)
श्रीविनायाकगणेशानसर्वदेनमस्कृ त। पार्वतीप्रिय विघ्नेश मम विघ्नानिवारय। आवाहनं न जानामि न जानामि तवार्चन॥ पूजां
चैव न जानामि क्षम्यतां परमेश्वर॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर॥ यत्पूजितं मया देव परिपूर्णं तदस्तु मे॥ अन्यथाशरणं
नास्ति त्वमेव शरणं मम॥ तस्मात्कारुण्यभावेन रक्षस्व परमेश्वर। रूपं देहि जयं देहि यशो देहि द्विषो जहि॥ पुत्रान् देहि धनं देहि
सर्वकामांश्च देहि मे॥ अनेन मया यथाज्ञानेन कृ तषोडशोपचारपूजनेन तेन श्रीसिद्धिविनायक: प्रीयताम्॥ गणपतीची हात
जोडून प्रार्थना करून नंतर ताम्हनात पाणी सोडावे.)

पूर्वोच्चरितवर्तमानएवंगुणविशेषणाविशिष्टायां शुभपुण्यतिथौ मम आत्मनः


श्रुतिस्मृतिपुराणोक्तफलप्राप्त) सिद्धिविनायकप्रीत्यर्थं ब्राह्मणपूजनं करिष्ये॥ (ताम्हनात उदक सोडून
ब्राह्मणपूजन करावे.) महाविष्णुस्वरूपिणे ब्राह्मणाय इदमासनम्॥ स्वासनम्॥ इंद पाद्यम्॥ अस्तु
सुपाद्यम्॥ इदमय॑म्॥ अस्त्वय॑म्। इदमाचमनीयम॥ अस्त्वाचमनीयम्॥ गंधः पातु॥ सौमंगल्यं चास्तु॥
अक्षताः पांतु॥ आयुष्यमस्तु॥ पुष्पं पातु। सौश्रेयसमस्तु॥ तांबुलं पांतु॥ ऐश्वर्यमस्तु॥ दक्षिणा: पातु।
बहुदेयं चास्तु॥ दीर्घमायुः श्रेय: शांतिः पुष्टिस्तुष्टिश्चास्तु॥ नमोस्त्वनंताय सहस्रमूर्तये
सहस्रपादक्षिशिरोरूबाहवे सहस्रनामे पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः॥ (ब्राह्मणाला गंधाक्षत-
फू लविडा-दक्षिणा देऊन त्यावर पाणी सोडावे. नंतर ब्राह्मणाच्या मस्तकावर अक्षता वाहून नमस्कार
करावा.) ॐ के शवाय नम: ॐ नारायणाय नम: ॐ माधवाय नमः (३ वेळा आचमन करून ॐ गोविंदाय
नम: म्हणून ताम्हनात पाणी सोडावे. असे २ वेळा करावे.)

श्री गणेशाय नम:

For More Log On to..


www.jkbhakti.com

You might also like