You are on page 1of 18

॥श्रीमहालक्ष्मी पूजनम् ॥

॥देवपुजेचे महत्वाचे नियम॥


सर्वप्रथम देवपुजेला बसताना काहिगोष्टी समजून घेणे आवश्यक आहे.
1) दिशा: दिवसा पूर्वेला तोंड करून किं वा संध्याकाळी उत्तरेला तोंड करून पूजा करावी.
2) पुजेला बसताना कायम धूतवस्त्र(धुतलेले) सोवळे इ. नेसून बसावे.
3) पुजाकरतेवेळी आसनावरती बसावे. जमिनीवर बसू नये. तसेच आपले आसन देवतांच्या आसनापेक्षा उंच असू नये.
4) कपाळाला गंध / पिंजर इ. लाऊन बसावे.
5) एकाग्र मनाने आणि शांतपणे देवपुजा करावी.
6) देवपूजा करताना सर्व साहित्य जवळ घेऊन बसावे, मध्येच उठू नये.
7) देवघरात आपल्या उजव्या हाताला शंख व डाव्या हाताला घंटा ठेवावी.
8) आपल्या डाव्या बाजूला समई व उजव्या हाताला तुपाचे निरांजन ठेवावे.
9) फ़ु ले वाहताना कायम देठाकडची बाजू देवाकडे करावी.
10) विड्याची पाने कायम उताणी व देठ देवाकडे असावे त्याचप्रमाणे नारळाची शेंडीसुद्धा देवाकडे असावी.
हे नियम लक्षात घेऊन नित्य देवपूजा के ल्याने मन:शांति लाभेल, घरामध्ये प्रसन्नता येते, वातावरण पवित्र बनते, कु टुंब सुखी होते व आपल्या सद्इच्छा पूर्ण
होतात.
11) शाळीग्राम असल्यास अक्षता वहात नाहीत, तर श्री गणपतीला तुळशीदल वहात नाहीत.
॥पूजेस लागणारे साहित्य॥
महालक्ष्मी देवीपुजेसाठी शुद्ध उदकाने भरलेला कलश (गडवा), शंख, घंटा, दिवा, पळी, पंचपात्र, ताम्हण,गंध,धुतलेल्या शुभ्र अक्षता, रांगोळी, हळदीची पूड,
कु कूं , बक्का, शेंदूर, ऊद किं वा उदबत्ती, गूळ, फु लावती, कापूर, सुपारी, पंचामृत (दही, दूध, तूप, साखर, मध),यज्ञोपवीत (जानवे), अबीर, गुलाल, आभरणे,
कार्पासवस्त्रे, सेंदूर, नैवेद्य वगैरे सामान जमविले पाहिजे.
॥फळे; फु ले पत्री॥ विड्याची पाने, फु ले, बिल्वपत्र,(बेल) तुळशीपत्रे व मंजिरे, के ळी, नारळ, वैगरे फळे, दूर्वा, आघाडा, शमी वगैरे पत्री,
॥पूजेची मांडणी/पूजेची तयारी॥
स्नान करुन, स्वच्छ (सोवळी) वस्त्रे परिधान करावीत वस्त्रे श्क्यतो रेशमी असावीत. पूर्वेस तोंड करुन आसनावर बसावे. नंतर तिलकविधी संध्यावंदन वगैरे
आन्हिक कर्म करावे. नंतर देवघरात जाऊन, देवाच्यासमोर आसन मांडू न, पूर्वेकडे किं वा उत्तरे कडे तोंड करुन बसावे. नंतर उजवे बाजूस कलश, शंख, गंध,
पुष्पे वगैरे सामान ठेवावे व डाव्या बाजूस दीप व घंटा ठेवून, पूजेस सुरुवात करावी.
॥अथ पूजाप्रारंभः॥

॥मंगलतिलक॥
कोणत्याही शुभ कार्याला बसताना सर्वप्रथम कपाळी तिलक धारण करावा. स्वत:ला गंध लावताना उजव्या हाताच्या मधल्या बोटाने करावा.
ॐ चंदनस्य महत्पुण्यं पवित्रं पापनाशनम । आपदां हरते नित्यं लक्ष्मी: तिष्ठति सर्वदा॥
॥पवित्रीकरण॥
उजव्या हातावर पडीने पाणी घेऊन पुढील विनियोगाने ताम्हणात सोडावे.
ॐ अपवित्रः पवित्रो वेत्यस्य वामदेव ऋषिः। विष्णुर्देवता गायत्रीच्छन्दः। हृदि पवित्रकरणे विनियोगः॥
फु लाने किं वा दुर्वांनी / तुलसी दलाने पूजा साहित्यावर व स्वत:वर पाणी शिंपडावे.
ॐ अपवित्रः पवित्रोऽवा सर्वावस्थाङ्गतोऽपि वा यः स्मरेत्पुण्डरीकाक्षं स बाह्याऽभ्यन्तरः शुचि: । पुण्डरीकाक्षः पुनातु।
ॐ पुण्डरीकाक्षः पुनातु॥
॥गुरु-पूजनम् ॥ गुरु ध्यान मंत्र
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो
महेश्वरः। गुरुरेव परम्ब्रह्म तस्मै श्रीगुरवे नमः॥ ध्यान मूलं गुरुर मूर्ति , पूजा मूलं गुरु पदम्। मंत्र मूलं गुरुर वाक्यं ,
मोक्ष मूलं गुरुर कृ पा॥
ॐ गुं गुरुभ्यो नम: लं पृथिव्यात्मकं गन्धं परिकल्पयामि॥
ॐ गुं गुरुभ्यो नम: हं आकाशात्मकं पुष्पं समर्पयामि॥
ॐ गुं गुरुभ्यो नम: यं वाय्वात्मकं धूपं आघ्रपयामि॥
ॐ गुं गुरुभ्यो नम: रं वह्नयान्तकं दीपं दर्शयामि॥
ॐ गुं गुरुभ्यो नम: वं अमृतात्मकं नैवेद्यं निवेदयामि॥
ॐ गुं गुरुभ्यो नम: सं सर्वात्मकं सर्वोपचारं समर्पयामि॥
॥शिखा बन॥
खालील मंत्र ने आपल्या शिखेला बंधावे किं वा स्पर्श करावे
ॐ चिद्रुपिणी महामाये दिव्य तेजः समन्विते। तिष्ठ देवी शिखा मध्ये तेजो वृधिं कु रुष्व मे॥

॥आसन शुद्धी॥
कु शाचे आसन किं वा लाल उशीच्या आसनावर बसून पूजा करा. फाटलेले किं वा कपड्याचे आसन किं वा दगडाच्या आसनावर बसून पूजा करू नये.
उजव्या हातावर पडीने पाणी घेऊन पुढील विनियोगणे ताम्हणात सोडावे.
ॐ पृथ्वीति मंत्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः। कु र्मो देवता आसन पवित्र करणे विनियोगः॥
पृथ्वीला नमस्कार करावा
ॐ पृथ्वि! त्वया धृता लोका देवि ! त्वं विष्णुना धृता। त्वं च धारय मां देवि ! पवित्रां कु रु चासनम्॥ पृथिव्यै नमः
आधारशक्तये नमः॥
॥आचमन॥
आचमन म्हणजे मन, कर्म आणि वचन शुद्धि, पुढील पहिल्या तीन नावांचा उच्चार करुन प्रत्येक नावाच्या शेवटी संध्येच्या पळीने उजव्या हातावर पाणी घेऊन
आचमन करावे ( प्यावे ). चौथ्या नावाचा उच्चार करुन संध्येच्या पळीने उजव्या हातावर पाणी घेऊन उदक सोडावे . याप्रमाणे दोन वेळा करावे.
ॐ के शवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । ॐ गोविंदाय नमः ।
संध्येच्या पळीने उजव्या हातावर पाणी घेऊन उदक सोडावे . याप्रमाणे दोन वेळा करावे.
ॐ विष्णवे नमः। ॐ मधुसूदनाय नमः। ॐ त्रिविक्रमाय नमः। ॐ वामनाय नमः। ॐ श्रीधराय नमः।
ॐ ह्रषीके शाय नमः। ॐ पद्मनाभाय नमः। ॐ दामोदराय नमः। ॐ संकर्षणाय नमः। ॐ वासुदेवाय नमः।
ॐ प्रद्युम्नाय नमः। ॐ अनिरुद्धाय नमः। ॐ पुरुषोत्तमाय नमः। ॐ अधोक्षजाय नमः। ॐ नारसिंहाय नमः।
ॐ अच्युताय नमः। ॐ जनार्दनाय नमः। ॐ उपेंद्राय नमः। ॐ हरये नमः। ॐ श्रीकृ ष्णाय नमः॥
॥प्राणायाम॥
उजव्या हातावर पडीने पाणी घेऊन पुढील विनियोगणे ताम्हणात सोडावे.
ॐ प्रणवस्य परब्रह्मऋषिः। परमात्मा देवता देवी गायत्रीच्छंदः। प्राणायामे विनियोगः॥
सप्तव्याहृतीनां विश्वामित्र-जमदग्नि-भरद्वाज-गौतमात्रि-वशिष्ठ-कश्यपा-ऋषय:। अग्निवाय्वादित्य- बृहस्पती-
वरुणेन्द्र-विश्वेदेवा देवता:। गायत्र्युष्णिगनुष्टु ब्बृहती-पङ्क्ति-त्रिष्टु ब्जगत्यश्छन्दांसि। गायत्र्या विश्वामित्र ऋषि:।
सविता देवता गायत्री छंद:। गायत्रीशिरस: प्रजापती ऋषि:। ब्रह्माग्निवाय्वादित्य देवता:। यजुद:। प्राणायामे
विनियोगः॥
उजव्या हातावर पडीने पाणी घेऊन पुढील विनियोगणे ताम्हणात सोडावे.
ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् ॐ
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्। ॐ
आपोज्योति रसोऽमृतम्। ब्रह्मभूभुर्वः स्वरोम्॥
आपला उजवा हात उजव्या कानाला व डाव्या कानाला लावावा.
॥रक्षासूत्र बंधन॥
पुढील मंत्रने रक्षासूत्र बंधावे
येन बद्धो बलि राजा दानवेंद्रो महाबल:। तेन त्वाम्
प्रतिबद्धनामि रक्षे माचल माचल:॥
॥देवतास्मरण॥
हातात अक्षता घेऊन दोन्ही हात जोडू न आपली दृष्टी देवाकडे लाऊन ध्यान करावे..
रीमन्महागणाधिपतये
री न म :। श्री
री :। श्री
रीसरस्वत्यैनम :।
रीगुरुभ्योनम
वेदाय नम:। वेदपुरुषाय नम:। इष्टदेवताभ्यो नम:। कुलदेवताभ्यो
नम:। स्थानदेवताभ्यो नम:। ग्रामदेवताभ्यो नम:। वास्तुदेवताभ्यो
नम:। शचीपुरंदराभ्यां नम:। उमामहेवराभ्यां
न श्वम :। श्री री लक्ष्मी
नारायणाभ्यां नम:॥ कालकामपररामेभ्यो
न शुम :। मातृपितृभ्यां नम:।
आदित्यादि नवग्रहदेवताभ्यो नम:। सर्वेभ्यो देवेभ्यो नम:।
सर्वेभ्यो ब्राम्हणेभ्यो नम:। उपस्थितसर्वलोकेभ्यो नम:।
एतत्कर्मप्रधानदेवताभ्यो नम:॥ निर्विघ्नमस्तु॥
॥महागणपती ध्यानम्॥
आरंभलेली पूजा निर्विघ्न पार पडावी यासाठी गणपती,सरस्वती , ब्रम्हा-विष्णू-महेश, गुरुदेव इत्यादींना हात जोडू न प्रार्थना करतात.
वक्रतुंड महाकाय सूर्यकोटिसमप्रभ। निर्विघ्नं कु रु मे देव सर्वकार्येषु सर्वदा॥ या कुं देन्दुतुषारहार धवला या
शुभवस्त्रावृता। या वीणावरदण्डमंडितकरा या श्वेतपद्मासना या ब्रह्मच्युतशंकर प्रभृतिभिदैवै: सदा वंदिता। सा मां पातु
सरस्वती भगवती नि:शेष जाड्यापहा॥ गुरुर्ब्रम्हा गुरुर्विष्णु: गुरुर्देवो महेश्वर:। गुरु साक्षात परब्रम्ह तस्मै श्रीगुरुवे
नम:॥ सुमुखश्चैकदंतश्च कपिलो गजकर्णक:। लंबोदरश्च विकटो विघ्ननाशो गणाधिप:। धूम्रके तुर्गणाध्यक्षो भालचंद्रो
गजानन:। द्वादशैतानि नामानि य: पठेच्छृ णुयादपि। विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा॥ संग्रामे संकटे चैव
विघ्नस्तस्य न जायते। शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये। सर्व मंगलमांगल्ये
शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुऽते। सर्वदा सर्वकार्येषु नास्ति तेषामंगलम्। येषां ह्रदिस्थो
भगवान्‍मंगलायतनं हरि:। तदेवं लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव। विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं
स्मरामि। लाभस्तेषां जयस्तेषां कु तस्तेषां पराजय:। येषामिंदीरवश्यामो ह्रदयस्थो जनार्दन:। विनायकं गुरूं भानुं
ब्रह्माविष्णुमहेश्वरान्। सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये। अभीप्सितार्थसिद्ध्यर्थं पूजितो य सुरासुरै:।
सर्वविघ्नहरस्तस्मै गणाधिपतये नम:। सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वरा:। देवा दिशंतु न: सिद्धिं
ब्रह्मेशानजनार्दना:।
॥संकल्प (देशकल उच्चारण)॥
ॐ विष्णुर्विष्णुर्विष्णुः। श्रीमद्भगवतो महापुरुषस्य श्रीविष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वितीयपरार्द्धे विष्णुपदे
श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरेऽष्टाविंशतितमे कलियुगेकलि प्रथमचरने भूर्लोके जंबुद्वीपे भरतवर्षे भरतखंडे
दंडकारण्ये देशे गोदावर्या: दक्षिणे तीरे बौद्धावतारे रामक्षेत्रे, आर्यावर्तान्तर्गतदेशे, महाराष्ट्र राज्जे अळंदी तीर्थक्षेत्रे
(पुण्यप्रदेशे /नगरे / तीर्थक्षेत्रे), अस्मिन् वर्तमान शालिवाहनशके , अमुक नामसंवत्सरे, अमुकायणे(उत्तर| दक्षिण ),
अमुकऋतु, महामंगल्याप्रदे मासानाम् मासोत्तमे अमुकमासे, अमुकपक्षे, अमुकतिथौ, अमुक वासरान्वितायाम्‌,
अमुकदिवस नक्षत्रे, अमुकयोगे अमुककरणे, अमुकराशिस्थिते श्रीसूर्ये, अमुकराशिस्थिते चन्द्रे, अमुकस्थिते देवगुरौ
शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु शुभनामयोगे शुभकरणे एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ।
येथे पूजा करणारयाने उजव्या हातावर गंधाक्षतांसहित उदक घेऊन पुढील विनियोगणे ताम्हणात सोडावे.
अस्मीनशुभक्षणे काष्यपगोत्रोत्पन्नो रमेश नाम: सपत्नीकोऽहं श्रीमहालक्ष्मिदेवताप्रीत्यर्थंम् मम अत्मनः
सकलशास्त्र श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं अहं अस्माकं सर्वेषां सहकु टुंबानां सहपरिवारानम् जय-विजय-अभय-
आयुरारोग्य-ऐश्वर्याभिवृध्दयर्थ द्विपद-चतुष्पादानां शांत्यर्थ: पुष्ट्यर्थ तुष्टु यर्थं। समस्त मंगलावाप्त्यर्थं। समस्त
दुरितोपशांत्यर्थं। समस्ताभ्युदयार्थं च इष्टकाम-संसिध्दयर्थं। शत्रुपराजय-कीर्तिलाभ-प्रमुख-चतुर्विध-पुरुषार्थ–
सिध्दयर्थं, कल्पित-फलप्राप्त्यर्थं। मम सहकु टुंबस्य श्रीमहालक्ष्मिदेवता प्रीत्यर्थे आद्य अश्विन् कृ ष्ण अमावस्या
तिथो यथाज्ञानेन यथा मिलितोपचारद्रव्ये श्रीसूक्तं ऋग्वेदोक्त मन्त्रे प्राण प्रतिष्टापुर्वकं ध्यनवहनदि षोडशोपचार
पूजनम् हं करिष्ये तदत्रो निर्विघ्नता सिध्यर्थं महागणपति, कलश-शङ्ख-घण्टा-दीप पुजनंच एवम् ऋग्वेदोक्त मन्त्रे
श्रीसूक्तं द्वारा श्रीमहालक्ष्मी महाभिषेकं करिष्ये तदत्रो श्रीअष्टलक्ष्मी स्तुति स्तोत्रम एवम आपराध स्तोत्रम पठन
करिष्यामि।
॥अथ: कलश पूजनम्॥
पाणी भरलेल्या कलशाला गंध-अक्षता लावलेले फू ल चिकटवावे. भारतीय संस्कतीत कलश हे मांगल्याचे प्रतीक आहे . शुभकार्यात कलशाची पूजा करण्याची प्रथा
आहे. चारही वेदांचे यात वास्तव्य मानले असून आपल्या सहा अंगांसह सर्व वेद या कलशात आहेत.
कलशस्य मुखे विष्णु: कं ठे रुद्र: समाश्रित: मूले तु स्थितो ब्रह्मा मध्ये मातृगणा: स्मृता:॥ कु क्षौ तु सागरा: सर्वे
सप्तद्वीपा वसुधरा। ऋग्वेदोऽथ यजुर्वेद: सामवेदो ह्यथर्वण:। अंगैश्च सहिता: सर्वे कलशं तु समाश्रिताः। अत्र गायत्री
सावित्री शांतिः पुष्टिकरी तथा। आयांतु देविपूजार्थ दुरितक्षयकारकाः॥ गङ्गेच यमुने चैव गोदावरि सरस्वती। नर्मदे,
सिंधु, कावेरि जलेऽस्मिन्‌सन्निधिं कु रु॥ अस्मिन् कलशे सर्वाणि तीर्थान्यावाहयामि, स्थापयमी, पूजयामि। ॐ भूर्भव
स्वः भो वरुण इहागच्छ इहतिष्ट श्रीवरुणाय नमः। सर्वोपचारार्थे गंधाक्षतपुष्पाणि समर्पयामि नमस्करोमि॥
शुद्ध पाण्याने भरलेल्या कलशाला गंध, अक्षता व फु ले वाहावी.
॥अथ: शंख पूजनम्॥
शंखादौ चंद्रदैवत्यं कु क्षौ वरुणदेवता। पृष्ठे प्रजापतिश्चैव अग्रे गंगासरस्वती। त्वं पुरा सागरोत्पन्नो विष्णुना विधृत: करे।
नमित: सर्वदेवैश्य पाञ्चजन्य नमोऽस्तुते। पांचजन्याय विद्महे। पावमानाय धीमहि। तन्नो शंखः प्रचोदयात्। ॐ भूर्भुवः
स्वः शंखस्थदेवतामावाहयामि, स्थापयमी, पूजयामि। सर्वोपचारार्थे गंध-पुष्प-तुलसीपत्रं समर्पयामि नमस्करोमि॥
शंखमुद्राम् प्रदर्शये ॥
शंखाला स्नान घालून देवतेच्या डाव्या बाजूला ठेवून गंध, फु ले, तुलसी पत्र शंखाला अर्पण करावी. व शंखमुद्रा दाखवून नमस्कार करावा.
॥अथ: घंटापूजनम्॥
आगमार्थं तु देवानां गमनार्थं तु रक्षसाम्। कु र्वे घण्टारवं तत्र देवताह्वानलक्षणम्। ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय
नमः गरुडमावाहयामि, स्थापयमी, पूजयामि। सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि॥ घण्टानादं कु र्यात॥
असे म्हणून आपल्या डाव्या बाजूस ठेवलेल्या घंटेला उजव्या हातात घेऊन स्नान घालावे व पुसून जागेवर ठेऊन घंटेला गंध, अक्षता, फु ले वाहून व
घंटा वाजवावी.
॥अथ: दीप पूजनम्॥
ॐ अग्निर्ज्ज्योतिज्ज्योतिरग्निः स्वाहा, सूर्यो ज्ज्योतिज्ज्योतिः सूर्यः स्वाहा। अग्निर्व्वर्च्चो ज्ज्योतिर्व्वर्च्चः स्वाहा,
सूर्योव्वर्चोज्ज्योतिर्व्वर्च्चः स्वाहा॥ ज्ज्योतिः सूर्य्यः सूर्य्यो ज्ज्योतिः स्वाहा। भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृ त्।
यावत्कर्म समाप्तिः स्यात् तावत्त्वं सन्निधो भव। दीपदेवतायै वाहयामि- स्थापयमी-पूजयामि॥ ॐ भूर्भुवः स्वः
दीपदेवतायै नमः। सकलोपचारार्थे गन्धअक्षतपुष्पाणि समर्पयामि नमस्करोमि॥
दीपक प्रज्वलित् करून समईला गंध, अक्षता, फू ल वाहून नमस्कार करतात.
॥अथ श्री महागणपति पूजनम्॥
१) ध्यानम् :-
ॐ गणानां त्वा शौनको गृत्समदो गणपतिर्जगति गणपत्यावाहने विनियोगः।
ॐ गणांना त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तम् जेष्ठराजं ब्रह्मणां ब्रह्मणस्पतआ नः
शृण्वत्रूतिभिः सीद सादनम्॥(ऋ o) ॐ भूर्भुवः स्वः श्रीमहागणपतये नमः। ध्यानं समर्पयामि॥
२) गंधम् : ॐ भूर्भुवः स्वः श्रीमहागणपतये नमः गंधम् समर्पयामि।
३) पुष्पम् : ॐ भूर्भुवः स्वः श्रीमहागणपतये नमः पुष्पम् समर्पयामि।
३) धूपम् : ॐ भूर्भुवः स्वः महागणपतये नमः धूपम् समर्पयामि।
४) दीपम् : ॐ भूर्भुवः स्वः महागणपतये नमः दीपम् दर्शयामि।
देवासमोर पाण्याने चौकोनी मंडल करून त्यावर नैवेद्य ठेउन देवाला नैवेद्य दाखवावा. (नैवेद्याचे नारिके ला/कदलीफला/क्षीरम् नैवेद्यं समर्पयामि असे म्हणून देवीला
नैवेद्य दाखवावा.घ्यावे)
५) नैवेद्यम् : ॐ भूर्भुवः स्वः महागणपतये नमः नैवेद्यम् समर्पयामि।
ॐ अमृतोपस्तरणमसि स्वाहा। ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ
समानाय स्वाहा। ॐ ब्रह्मणे स्वाहा। ॐ अमृतापिधानमसि स्वाहा । मध्ये पणीयम समर्पयामि॥ पुनर्नैवेद्यं समर्पयामि।
एक पळी पाणी देवाला देऊन ताम्हनात सोडावे.
ॐ अमृतोपस्तरणमसि स्वाहा। ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ
समानाय स्वाहा। ॐ ब्रह्मणे स्वाहा। ॐ अमृतापिधानमसि स्वाहा । मध्ये पणीयम समर्पयामि॥ नैवेद्यान्ते आचमनीयं
जलं समर्पयामि॥
देवाला आचमन देउन पुढिल मन्त्रणे तीन पाळ्या पाणी ताम्हनात सोडावे.
करोद्वर्तनार्थे चंदनम् समर्पयामि। उत्तरापोशनं समर्पयामि। मुखप्रक्षालनं समर्पयामि। हस्तप्रक्षालनं समर्पयामि।
॥अथ: प्राणप्रतिष्ठा॥
अथ: श्रीमहालक्ष्मी प्राणप्रतिष्ठा
उजव्या हातावर गंधाक्षतांसहित उदक घेऊन पुढील विनियोगणे ताम्हणात सोडावे.
अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्माविष्णुमहेश्वरः ऋषयः। ऋग्यजुःसामाथर्वाणि-छंदासि-परा -प्राणशक्तिर्देवता आं
बीजम् । ह्रीं शक्तिः । क्रों कीलकम् । अस्यां श्रीमहालक्ष्मीदैव्ये देशकाल संनिध्यर्थं प्राणप्रतिष्ठापने विनियोगः॥
देवतेच्या हृदयाला आपल्या उजव्या हाताच्या अंगठ्याने स्पर्श करुन आपल्या डाव्या हाताचा स्पर्श स्वतः च्या हृदयाला करून प्राणप्रतिष्ठेचे पुढील
मंत्र म्हणावेत.
ॐ आं ह्रीं क्रों॥ यं रं लं वं शं षं सं हं लं क्षं हं स: सोऽहम्॥ अस्यां श्रीमहालक्ष्मीदैव्ये प्राण इह प्राणा:॥ ॐ आं ह्रीं
क्रों॥ यं रं लं वं शं षं सं हं लं क्षं हं स: सोऽहम्॥ अस्यां श्रीमहालक्ष्मीदैव्ये जीव इहस्थित:॥ ॐ आं ह्रीं क्रों॥ यं रं लं
वं शं षं सं हं लं क्षं हं स: सोऽहम्॥ अस्यां श्रीमहालक्ष्मीदैव्ये सर्वेंद्रियाणि वाड्ममनस्त्वक्श्चक्षुः श्रोत्र-जिव्हा-घ्राण-
पाणि-पादपायूपस्थानि इहैवागत्य सुखं चिरं तिष्ठंतु स्वाहा॥
ॐ अस्यै प्राणा: प्रतिष्ठंतु अस्यै प्राणा:क्षरंतु च। अस्यै देवत्वमर्चायै मामहेति च कश्चन॥
पुढील प्राणप्रतिष्ठेचे मंत्र म्हणावेत.
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनो त्वरिष्टं यज्ञ(गुँ) समिमन्दधातु। विश्वेदेसइह मादयन्तामो(गुँ)
प्रतिष्ठ ॥ एष वै प्रतिष्ठा नाम यज्ञो यत्रतेन यज्ञेन यजन्ते। सर्व मेव प्रतिष्ठितं भवित। अस्मिन् श्रीमहालक्ष्मीदैव्ये
सुप्रतिष्ठिता वरदा भव।
अशी प्राणप्रतिष्ठा झाल्यावर मूर्तीच्या उजव्या कानात गायत्री मंत्र जपावा. एक पळी पाणी उजव्या हातावरून पुढील विनियोगणे सोडावे. नंतर देवतेचा चरण स्पर्श
करून . ॐ ॐ असा पंधरा वेळा उच्चार करावा.
ॐ चत्वारिवाक्परिमितापदानि तानिविदुर्ब्राह्मणायेमनीषिण:। गुहात्रीणि-निहितानेंगयंति तुरीयंवाचोमनुष्यावदंति॥
गर्भाधानादि पंचदश संस्कारसिद्ध्यर्थं १५ प्रणवावृती: करिष्ये॥
ॐ असा पंधरा वेळा उच्चार झाल्यावर पुढील मंत्र बोलावे.
मूर्तीनाम गर्भाधानादि पंचदश संस्कारान् संपादये .
रक्तांभोधिस्थ-पोतोल्ल-सदरुण-सरोजाधि-रूढाकराब्जै:। पाशं-कोदण्ड-भिक्षूद्भवमथ-गुणमप्यं-कु शंपञ्च-बाणान्।
बिभ्राणा-सृक्कपालं-त्रिनयन-लसिता-पीनवक्षोरुहाढ्या। देवीबालार्क वर्णा-भवतुसुखकरी-प्राणशक्ति: परा न:॥
प्राणशक्त्यै नम:। पंचोपचारै: संपूज्य॥
श्रीमहालक्ष्मी दैव्ये नम:। गंधाक्षत पुष्पम् हरिद्रा कुं कु म् च समर्पयामि॥
देवतेला गंध, अक्षता, फू ल वाहून नमस्कार करतात.
ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मी दैव्ये नम:। धूप दीप नैव्यद्यं च समर्पयामि॥
देवतेला निरंजन ओवाळून नैव्यद्यं दाखवावा
ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नम:। मुखवासार्थे पुगिफ़ल् ताम्बूलं सुवर्णंपुष्प दक्षिणां मन्त्रपुष्पं च समर्पयामि॥
आनेन पूजनं श्रीमहालक्ष्मीदैव्ये प्रियतां न मम्। ॐ तत्सद् ब्रह्मार्पणमस्तु॥ इति परा न: प्राण प्रतिष्ठा॥
अशी प्राणप्रतिष्ठा झाल्यावर श्रीमहामक्ष्मीला नमस्कार करून... पुढिल श्लोक म्हणत अंत:करणात श्रीमहामक्ष्मी देवीचे ध्यान करावे.
॥षोडशोपचार पूजनम्॥
॥अथ: महालक्ष्मी ध्यानम्॥
ॐ पद्म॑प्रिये पद्मिनि पद्म॒हस्ते पद्मा॑लये पद्मदलाय॑ताक्षि। विश्व॑प्रिये॒ विष्णु मनो॑ऽनुकू॒ले त्वत्पा॑दप॒द्मं मयि॒
सन्नि॑धत्स्व॥ या सा पद्मा॑सन॒स्था विपुलकटितटी पद्म॒पत्रा॑यता॒क्षी। गम्भीरा व॑र्तना॒भिः स्तनभर नमिता शुभ्र
वस्त्रो॑त्तरी॒या। लक्ष्मीर्दि॒व्यैर्गजेन्द्रैर्म॒णिगण खचितैस्स्नापिता हे॑मकु॒म्भैः। नि॒त्यं सा प॑द्मह॒स्ता मम वस॑तु गृ॒हे
सर्व॒माङ्गल्य॑युक्ता॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। ध्यानार्थे पुष्पाणि
समर्पयामि॥नमस्करोमि॥
देवीला पुष्प वहावे व नमस्कार करवा.
१) आवाहन
ॐ हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम्। च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह॥ आगच्छ देवदेवेशि स्थाने
चात्र स्थितो भव। यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः।
श्रीमहालक्ष्मीमावाहयामि, आवाहनार्थे अक्षतान /पुष्पाणि समर्पयामि।
२) आसन; सान्निध्य
ॐ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म्। यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑ षान॒हम्॥ सर्वान्तर्यामिनि देवी
सर्वबीजमये शुभे। तप्तकाश्चनवर्णाभं मुक्तामणिविराजितम्। अमलं कमलं दिव्यमासनं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः।
श्रीमहालक्ष्मीदैव्ये नमः। श्री रीमहालक्ष्मीमावाहयामि , आसनार्थे
अक्षतान/पुष्पाणि समर्पयामि।
३) पाद्यम्
ॐ अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना᳚दप्र॒बोधि॑नीम्। श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा᳚दे॒वीर्जु॑षताम्॥ गंगादिसर्वतीर्थेभ्यो मया
प्रार्थनयाहृतम्। तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः।
श्रीमहालक्ष्मीमावाहयामि, पाद्यम् समर्पयामि।
४) अर्घ्यम्
ॐ कां॒ सो॒स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम्। प॒द्मे॒ स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ह्वये॒ श्रियम्॥
गंध्पुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया। गृहाण त्वं महादेवी!
प्रसन्ना भव सर्वदा॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। अर्घ्यम् समर्पयामि।
५) आचमनीयम्
ॐ च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम्। तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां
वृ॑णे॥ कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम्। तोयमाचमनीयार्थं गृहाण परमेश्वरी॥ ॐ भूर्भुवः स्वः।
श्रीमहालक्ष्मीदैव्ये नमः। आचमनीयम् समर्पयामि।
६) स्नानम्
ॐ आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः। तस्य॒ फला᳚नि॒ तप॒सा नु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या
अ॑ल॒क्ष्मीः॥ मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्। तदिदं कल्पितं देवि! स्नानार्थं प्रतिग्रह्यताम्॥ ॐ भूर्भुवः स्वः।
श्रीमहालक्ष्मीदैव्ये नमः। स्नानम् समर्पयामि।

६.१) गोदुग्धस्नानम्
ॐ प॒द्मा॒न॒ने प॑द्म ऊ॒रू॒ प॒द्माक्षी॑ पद्म॒सम्भ॑वे। त्वं मां᳚ भ॒जस्व॑ प॒द्मा॒क्षी॒ ये॒न सौ᳚ख्यं ल॒भाम्य॑हम्॥ पयः पृथिव्यां
पयऽओषधीषु पयो दिव्यन्तरिक्षे पयो धाः। पयस्वतीः प्रदिशः सन्तु मह्यम्॥ (यजुo १८।३६)॥ कामधेनुसमुद्भूतं
सर्वेषां जीवनं परम्। पावनं यज्ञ हेतुश्च पयः स्नानार्थमर्पितं॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। पयः
स्नानं समर्पयामि। पयः स्नानान्ते शुद्धोदक स्नानं समर्पयामि॥
गायिच्य दुधाने स्नान करून परत शुद्ध पाण्याने स्नानघालवे
६.२) दधिस्नानम्
ॐ अश्व॑दा॒यी गो॑दा॒यी॒ ध॒नदा॑यी म॒हाध॑ने। धनं मे॒ जुष॑तां दे॒वि॒ स॒र्वका॑मांश्च॒ देहि॑ मे॥ दधिक्राव्णो अकारिषं
जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखा करत्प्रण आयूँषि तारिषत्॥ (यजु० २३।३२)॥ पयसस्तु समुद्भूतं मधुराम्लं
शशिप्रभम्। दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। दधिस्नानं
समर्पयामि। दधिस्नानान्ते शुद्धोदक स्नानं समर्पयामि।
गायिच्य दह्याने स्नान करून परत शुद्ध पाण्याने स्नानघालवे.
६.३) घृत स्नानम्
ॐ पुत्रपौ॒त्र ध॑नं धा॒न्यं ह॒स्त्यश्वा॑दिग॒वे र॑थम्। प्र॒जा॒नां भ॑वसि मा॒ता आ॒युष्म॑न्तं क॒रोतु॑ माम्॥ घृतं घृतपावानः पिबत
वसां वसापावानः पिबतान्तरिक्षस्य हविरसि स्वाहा। दिशः प्रदिश आदिशो विदिश उद्धिशो दिग्भ्यः स्वाहा॥ नवनीत
समुत्पन्नं सर्व संतोषकारकम्। घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये
नमः। घृतस्नानं समर्पयामि। घृतस्नानान्ते शुद्धोदक स्नानं समर्पयामि।
गायिच्य तुपाने स्नान करून परत शुद्ध पाण्याने स्नानघालवे.
६.४) मधु स्नानम्
ॐ धन॑म॒ग्निर्ध॑नं वा॒युर्ध॑नं॒ सूर्यो॑ धनं॒ वसुः॑। धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑ णं॒ धन॒मश्नु॑ ते ॥ मधु वाता ऋतायते मधु क्षरन्ति
सिन्धवः। माध्वीर्नः सन्त्वोषधीः॥ मधु नक्तमुतोषसो मधुमत्पार्थिवँ रजः। मधुद्यौरस्तु नः पिता॥ (यजु १३।२७-२८)
॥ मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः। माध्वीर्गावो भवन्तु नः॥ तरु पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधुः। तेजः
पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। मधुस्नानं समर्पयामि।
मधुस्नानान्ते शुद्धोदक स्नानं समर्पयामि।
मधाने स्नान करून परत शुद्ध पाण्याने स्नानघालवे.
६.५) शर्क रा स्नानम्
ॐ वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा। सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिनः॑॥ इक्षुरससमुद्भूतां शर्क रां पुष्टिदां
शुभाम्। मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। शर्क रास्नानं
समर्पयामि। शर्क रास्नानान्ते शुद्धोदक स्नानं समर्पयामि।
साखरेने स्नान करून परत शुद्ध पाण्याने स्नानघालवे.
६.६) पञ्चामृतस्नान
ॐ चन्द्रभां लक्ष्मीमीशानाम् सूर्यभां श्रियमीश्वरीम्। चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मी-मुपास्महे।
पयोदधि घृतं चैव शर्क रामधुसंयुतं। पंचामृत समानीतं त्वं गृहाण सुरेश्वरि॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये
नमः। पञ्चामृतस्नानं समर्पयामि। पञ्चामृतस्नानान्ते शुद्धोदक स्नानं समर्पयामि।
६.७) गंधोदक स्नानम्
ॐ वर्ष॑न्तु॒ ते वि॑भाव॒रि॒ दि॒वो अ॑भ्रस्य॒ विद्यु॑तः। रोह॑न्तु॒ सर्व॑बी॒जा॒न्य॒व ब्र॑ह्म द्वि॒षो ज॑हि॥ मलयाचलसम्भूतं
चन्दनागरुसम्भवम्। इदं गन्धोदकस्नानं देवदेवेशि स्नानार्थं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये
नमः। गन्धोदकस्नानं समर्पयामि। गन्धोदकस्नानान्ते शुद्धोदक स्नानं समर्पयामि।
देवीला गन्धमिश्रित पाण्याने स्नान करून परत शुद्ध पाण्याने स्नानघालवे.
६.८) शुद्धोदक स्नानम्
ॐ न क्रोधो न च॑ मात्स॒र्यं न॒ लोभो॑ नाशु॒भा म॑तिः। भव॑न्ति॒ कृ त॑पुण्या॒नां भ॒क्तानां श्रीसू᳚क्तं ज॒पेत्स॑दा ॥ गङ्गे च यमुने
चैव गोदावरी सरस्वती। नर्मदे च सिन्धुकावेरी मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्। तदिदं कल्पितं तुभ्यं
स्नानार्थं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। शुद्धोदकस्नानं समर्पयामि। शुद्धोदकस्नानान्ते
नमस्कारान समर्पयामि।
६.९) स्नानोत्तर स्वल्पपूजा
स्वल्पपूजा ही स्नान झाल्यावर करावयाची असते
६ .११.१) आचमन : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। आचमनीअयं समर्पयामि।
ताम्हनात पळीभर पाणी सोडावे.
६.११.२) गंधम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। गंधम् समर्पयामि।
६.११.३) पुष्पम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। पुष्पम् समर्पयामि।
६.११.३) धूपम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। धूपम् समर्पयामि।
उदबत्ती ओवाळून घंटा वाजवावी
६.११.४) दीपम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। दीपम् दर्शयामि।
नीरांजन ओवाळून घंटा वाजवावी
देवासमोर पाण्याने चौकोनी मंडल करून त्यावर नैवेद्य ठेउन देवाला नैवेद्य दाखवावा. (नैवेद्याचे नारिके ला/कदलीफला/क्षीरम् नैवेद्यं समर्पयामि असे म्हणून देवीला
नैवेद्य दाखवावा.घ्यावे
६.११.५) नैवेद्यम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। नैवेद्यार्थ पंचामृतशेषनैवेद्यं समर्पयामि॥
शेष पंचामृतचाच नैवेद्य दाखवावा
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ समानाय स्वाहा। ॐ ब्रह्मणे
स्वाहा॥ मध्ये पणीयम समर्पयामि॥ पुनर्नैवेद्यं समर्पयामि।
एक पळी पाणी देवाला देऊन ताम्हनात सोडावे.
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ समानाय स्वाहा। ॐ ब्रह्मणे
स्वाहा। मध्ये पणीयम समर्पयामि॥ नैवेद्यान्ते आचमनीयं जलं समर्पयामि॥
देवाला आचमन देउन पुढिल मन्त्रणे तीन पाळ्या पाणी ताम्हनात सोडावे.
करोद्वर्तनार्थे चंदनम् समर्पयामि। उत्तरापोशनं समर्पयामि। मुखप्रक्षालनं समर्पयामि। हस्तप्रक्षालनं समर्पयामि।
इथे पूजेचा अर्धा भाग पूर्ण होतो म्हणून तद्‍नुषंगिक प्रार्थना करावी.
अनेन पूर्वाराधेन श्रीमहालक्ष्मी देवता: प्रीयताम्। ॐ तत्सतब्रह्मार्पणमस्तु। विष्णवे नमो:। विष्णवे नमो: विष्णवे
नमो:॥
६.१२) अभिषेकम् :
ॐ देवस्यं त्वा सवितु: प्रसवेऽश्विनो बाहुभ्यां पुष्णो हस्ताभ्यामग्रस्तेजसा सूर्यस्य वर्चसेन्द्र्स्येद्रियेणाभि्षिञ्चामि।
बलायश्रियै यशसऽन्नाद्याय॥
ॐ भूर्भुवस्व: अमृताभिकोऽस्तु। शांति: पुष्टिस्तुष्टिश्र्चास्तु॥ ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। महाअभिषेकस्नानं
समर्पयामि। महाअभिषेकस्नानानंतरेण आचमनीयं समर्पयामि ॥
७.०) वस्त्रम्.
ॐ उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह । प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे॥ शीतवातोष्णसंत्राणं
लज्जाया रक्षणं परम्। देहालड्करणं वस्त्रमत: शान्तिं प्रयच्छ मे॥
ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। वस्त्रम् समर्पयामि। वस्त्रार्थे कार्पास वस्त्रम् समर्पयामि।
७. १) उपवस्त्रम्
ॐ ल॒क्ष्मीं क्षीरसमुद्र राजतनयां श्री॒रंगधामे॑श्वरीम्। दा॒सीभूतसमस्त देव व॒नितां लो॒कै क॒ दीपां॑कु राम्॥ यस्याभावेन
शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति। उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्॥ कञ्चुकीमुपवस्त्रं च नानारत्नै: समन्वितम्।
गृहाण त्वं मया दत्तं मङ्गले जगदीश्वरि॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। उपवस्त्रम् समर्पयामि।
उपवस्त्रान्ते आचमनीयं जलं समर्पयामि।
७.२) आभूषणे / अलंकार
ॐ श्रीमन्मन्दकटाक्षलब्ध विभव ब्र॒ह्मेन्द्रगङ्गा॑धराम्। त्वां त्रै॒लोक्य॒ कु टु॑म्बिनीं स॒रसिजां वन्दे॒ मुकु॑ न्दप्रियाम्॥
रत्नकङ्कणवैदूर्यमुक्ताहारादिकानि च। सुप्रसन्नेन मनसा दत्तानि स्वीकु रुष्व भो:॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये
नमः। नानाविधानि कु ण्डलकटकादीनि आभूषणानि समर्पयामि। आभूषणनार्थे अक्षतान / पुष्पाणि
समर्पयामि।
८.०) यज्ञोपवीतम् / सौभाग्य सूत्र
ॐ क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यहम् । अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा᳚त्॥ ॐ भूर्भुवः स्वः।
श्रीमहालक्ष्मीदैव्ये नमः। सौभाग्य सूत्र समर्पयामि।
९ .०) गन्धम्/ चन्दन
ॐ गं॒ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरी॑ꣳ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियम्॥ मलयाचलसम्भूतं वृक्षसारं
मनोहरम्। सुगन्धियुक्तं सुखदं चन्दनं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। गन्धं समर्पयामि।
देवीला के सरमिश्रित चन्दन अर्पित अर्पित करवे.
९ .१) हळद
९ .२) कुं कु म
ॐ सि॒द्ध॒ल॒क्ष्मीर्मो॑क्षल॒क्ष्मी॒र्ज॒यल॑क्ष्मीस्स॒रस्व॑ती। श्रीलक्ष्मीर्व॑रल॒क्ष्मी॒श्च॒ प्र॒सन्ना म॑म स॒र्वदा॥ वरांकु शौ पाशमभी॑तिमु॒द्रां॒
क॒रैर्वहन्तीं क॑ मला॒सनस्थाम्। कु ङ्कु मं कामदं दिव्यं कु ङ्कु मं कामरूपिणम्। अखण्डकामसौभाग्यं कु ङ्कु मं प्रतिगृह्यताम्॥ ॐ
भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। कु ङ्कु मं समर्पयामि।
९ .३) अबीर / गुलाल
ॐ बालार्क कोटि प्रति॑भां त्रि॒णे॒त्रां॒ भ॒जेहमाद्यां ज॑गदी॒श्वरीं ताम् ॥स॒र्व॒म॒ङ्ग॒लमा॒ङ्गल्ये॑ शि॒वे स॒र्वार्थ॑ साधिके । शर॑ण्ये
त्र्यम्ब॑के दे॒वि॒ ना॒राय॑णि न॒मोऽस्तु॑ ते॥ अबीरं च गुलालं च हरिद्रादिसमन्वितम्। नाना परिमलं द्रव्यं गृहाण परमेश्वर॥
ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। नानापरिमलद्रव्याणि समर्पयामि।
९. ४) सौभाग्यद्रव्यं (सिन्दूर)
ॐ सरसिजनिलये सरो॑जह॒स्ते धवलतरांशुक गन्धमा᳚ल्यशो॒भे । भगवति हरिवल्लभे॑ मनो॒ज्ञे त्रिभुवनभूतिकरिप्र॑सीद
म॒ह्यम्॥ सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम्। शुभदं कामदं चैव सिन्दूरं रक्तवर्णां च सिन्दूरतिलकप्रिये। भक्त्या
दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। सिन्दूरं समर्पयामि॥
९.५) कुं कु माक्षतान्/ गंधाक्षत
ॐ विष्णु॑प॒त्नीं क्ष॑मां दे॒वीं॒ मा॒धवीं᳚ माध॒वप्रि॑याम्। विष्णोः᳚ प्रि॒यस॑खींम् दे॒वीं॒ न॒मा॒म्यच्यु॑तव॒ल्लभाम्॥ अक्षताश्च सुरश्रेष्ठे
कु ङ्कु माक्ता: सुशोभिता:। मया निवेदिता भक्त्या गृहाण परमेश्वरि॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः।
अक्षतान् समर्पयामि।
९.६) अत्तर आदि नाना परिमलद्रव्ये
ॐ म॒हा॒ल॒क्ष्मी च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमही। तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त्॥ तैलानि च सुगन्धीनि द्रव्याणि विविधानि
च। मया दत्तानि लेपार्थं गृहाण परमेश्वरि॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। सुगन्धितैलं पुष्पसारं च
समर्पयामि।
१०.०) ऋतुकालोद्भव पुष्पाणि / पत्राणि
ॐ मन॑सः॒ काम॒माकू᳚ तिं वा॒चः स॒त्यम॑शीमहि । प॒शू॒नां रू॒पमन्न॑स्य॒ मयि॒ श्रीः श्र॑यतां॒ यशः॑॥ माल्यादीनि सुगन्धीनि
मालत्यादीनि वै प्रभो। मयानीतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः।
पुष्पं पुष्पमालां च समर्पयामि॥
१०.१) दूर्वा
ॐ काण्डात्काण्डात्प्ररोहन्ती परुष: परुषस्परि । एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ॥ (यजु०१३।२०)
विष्णवादिसर्वदेवानां प्रियां सर्वसुशोभनाम्। क्षीरसारसम्भूते दूर्वां स्वीकु रु सर्वदा॥ ॐ भूर्भुवः स्वः।
श्रीमहालक्ष्मीदैव्ये नमः। दूर्वाङ्कु रान् समर्पयामि॥
१०.२) अथांग पूजा
ॐ चपलायै नम:। पादौ पूजयामि। ॐ चञ्चलायै नम:। जानुनी पूजयामि। ॐ कमलायै नम:। कटिं पूजयामि। ॐ
कात्यायन्यै नम:। नाभिं पूजयामि। ॐ जगन्मात्रे नम:। जठरं पूजयामि। ॐ विश्ववल्लभायै नम:। वक्ष:स्थलं
पूजयामि। ॐ कमलवासिन्यै नम:। हस्तौ पूजयामि। ॐ पद्माननायै नम:। मुखं पूजयामि। ॐ कमलपत्राक्ष्यै नम:।
नेत्रत्रयं पूजयामि। ॐ श्रियै नम:। शिर: पूजयामि। ॐ महालक्ष्म्यै नम:। सर्वाङ्गं पूजयामि।
देवीला कु ङ्कु ममिश्रित अक्षता प्रत्येक नावाने अर्पित करवे.
१०.३)अथ अष्टसिद्धीः पूजनः ।
ॐ अणिम्ने नमः। ॐ महिम्ने नमः। ॐ गरिम्णे नमः। ॐ लघिम्ने नमः। ॐ प्राप्त्यै नमः। ॐ प्राकाम्यायै नमः। ॐ
ईशितायै नमः। ॐ वशितायै नमः।
१०.४) अष्टलक्ष्मी-पूजनः
ॐ आद्यलक्ष्म्यै नम:। ॐ विद्यालक्ष्म्यै नम:। ॐ सौभाग्यलक्ष्म्यै नम:। ॐ अमृतलक्ष्म्यै नम:। ॐ कामलक्ष्म्यै नम:।
ॐ सत्यलक्ष्म्यै नम:। ॐ भोगलक्ष्म्यै नम:। ॐ योगलक्ष्म्यै नम:।
देवीला कु ङ्कु ममिश्रित अक्षता प्रत्येक नावाने अर्पित करून नमस्कार करवे.
११.०) धूपम्
ॐ क॒र्दमे॑न प्र॑जाभू॒ता॒ म॒यि॒ सम्भ॑व क॒र्दम। श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम्॥ वनस्पतिरसोद्भुतो गन्धाढ्यो
उत्तम:। आघ्रेय: सर्वदेवानां धूपऽयं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। धूपमाघ्रापयामि।
१२.०) दीपम्
ॐ श्री॒वर्च॑स्य॒मायु॑ष्य॒मारो᳚ग्य॒मावि॑धा॒त् पव॑मानं मही॒यते᳚। ध॒नं धा॒न्यं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॑वत्स॒रं दी॒र्घमायुः॑॥ आपः॑
सृ॒जन्तु॑ स्नि॒ग्धा॒नि॒ चि॒क्ली॒त व॑स मे॒ गृहे। नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले॥ दीपज्योतिः परं ज्योतिः ,
दीपज्योतिर्जनार्दनः। दीपो हरतु मे पापं , दीपज्योर्तिनमोऽस्तुते॥ शुभं करोतु कल्याणम् , आरोग्यं सुखसम्पदः।
द्वेषबुद्धिविनाशाय , आत्मज्योतिः नमोऽस्तुते॥आत्मज्योतिः प्रदीप्ताय , ब्रह्मज्योतिः नमोऽस्तुते। ब्रह्मज्योतिः प्रदीप्ताय
, गुरुज्योतिः नमोऽस्तुते। कार्पासवर्तिसंयुक्तं घृतयुक्तं मनोहरम्। तमोनाशकरं दीपं गृहाण परमेश्वरि॥ ॐ भूर्भुवः स्वः।
श्रीमहालक्ष्मीदैव्ये नमः। दीपं दर्शयामि। नमस्करोमि।
दीप प्रज्वलित करून निरांजनाने श्रीमहालक्ष्मिला ओवाळावे.
१३.०) नैवेद्यम् जो पदार्थं नैवेद्यासाठी अर्पन करावयाचा असेल तो पात्रात ठेवून त्यावर तुलसीपत्र घालून पात्राखाली पाण्याने चौकोनी मंडल करून
पुढील मंत्रांनी तो अर्पण करावा. जो परार्थ असेल त्याचे नाम उच्चारावे.

ॐ आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं॒ पि॒ङ्ग॒लां प॑द्ममा॒लिनीम् । च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह॥ शर्क राखण्डखाद्यानि
दधिक्षीरघृतानि च। नैवेद्यम् गृह्यताम् देवी भक्तिम् मेह्यचलाम् कु रु। ईप्सितम् मे वरम् देहि परत्र च पराम् गतिम्॥ ॐ
भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। नैवेद्यं निवेदयामि।
नारिके ला/कदलीफला/क्षीरम् नैवेद्यं समर्पयामि असे म्हणून देवीला नैवेद्य दाखवावा.
ॐ अमृतोपस्तरणमसि स्वाहा। ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ
समानाय स्वाहा। ॐ ब्रह्मणे स्वाहा। ॐ अमृतापिधानमसि स्वाहा । मध्ये पणीयम समर्पयामि॥
एक पळी पाणी देवाला देऊन ताम्हनात सोडावे.
ॐ अमृतोपस्तरणमसि स्वाहा। ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ
समानाय स्वाहा। ॐ ब्रह्मणे स्वाहा। ॐ अमृतापिधानमसि स्वाहा । नैवेद्यान्ते आचमनीयं जलं समर्पयामि॥
देवील आचमन देउन पुढिल मन्त्रणे तीन पाळ्या पाणी ताम्हनात सोडावे,
करोद्वर्तनार्थे चंदनम् समर्पयामि। उत्तरापोशनं समर्पयामि। मुखप्रक्षालनं समर्पयामि। हस्तप्रक्षालनं समर्पयामि।
१३.१) आचमनीयं
ॐ ऋणरोगादिदारिद्र्यपा॒पक्षु॑द॒पमृत्य॑वः। भय॑शो॒कम॑नस्ता॒पा न॒श्यन्तु॑ मम॒ सर्व॑दा॥ शीतलं निर्मलं तोयं कर्पूरेण
सुवासितम्। आचम्यतां जलं ह्येतत् प्रसीद परमेवरि॥ रि ॥श्वॐ भूर्भुवः स्वः।
श्रीमहालक्ष्मीदैव्ये नमः। आचमनीयं जलं समर्पयामि।
१३.२) ऋतुफल
ॐ श्रिये॑ जा॒त श्रिय॒ आनि॑र्याय॒ श्रियं॒ वयो᳚ जनि॒तृभ्यो᳚ दधातु। श्रियं॒ वसा᳚ना अमृत॒त्वमा᳚य॒न् भजं᳚ति स॒द्यः स॑वि॒ता
वि॒दध्यून्॑॥ या: फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी:। बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व हस:॥ (यजु०१२।८९)
इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भ-वेज्जन्मनि जन्मनि॥ फले न फलि तं सर्वं
त्रैलोक्यं सचराचरम्। तस्मात् फलप्रदानेन पूर्णा: सन्तु मनोरथा:॥ ॐ
भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। अखण्डऋतुफलं समर्पयामि, आचमनीयं
जलं च समर्पयामि।
१४ ) पूगीफल तांबुलम्
ॐ आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं॒ सु॒व॒र्णां हे॑ममा॒लिनीम्। सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं॒ जात॑वेदो म॒ आवह ॥
पूगीफलं महद्‌दिव्यं नागवल्लीदलैर्युतम्। एलाचूर्णादिसंयुक्तं
ताम्बूलं प्रतिगृह्यताम्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। मुखवासार्थे
ताम्बूलं समर्पयामि।
वरील देवीला पूगीफलयुक्त ताम्बूल अर्पित करावी
१४.१) दक्षिणाम्
ॐ तां म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी᳚म्। यस्यां॒ हि॑रण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा᳚न्वि॒न्देयं॒ पुरु॑ षान॒हम्॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो:। अनन्तपुण्यफलदमत: शान्तिं प्रयच्छ मे॥ ॐ भूर्भुवः स्वः।
श्रीमहालक्ष्मीदैव्ये नमः। कृ ताया: पूजाया: साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।
१४.२) दीपआरती- जलआरती
ॐ श्रिय॑ एवैनं तच्छ्रि॒यामा॑दधा॒ति। स॒न्त॒त॒मृ॒चा व॑षट्कृ॒त्यं सन्ध॑त्तं॒ सन्धी॑यते प्रज॒या प॒शुभिः॥ कदलीगर्भसम्भूतं कर्पूरं
तु प्रदीपितम्। आरार्तिकमहं कु र्वे पश्य मे वरदो भव॥ च क्षु र्दं सर्व लो का नां ति मि र स् य
निवारणम्। आर्तिक्यं कल्पितं भक्त्या गृहाण परमेवरि॥ रि॥श्वॐ भूर्भुवः स्वः।
श्रीमहालक्ष्मीदैव्ये नमः। नीराजनं दीप आरतिम् समर्पयामि।
१४.३) नमस्कार
ॐ म॒हा॒दे॒व्यै च॑ वि॒द्महे॑ विष्णुप॒त्नी च॑ धीमहि। तन्नो॑ लक्ष्मीः प्रचो॒दया᳚त्॥सुरासुरेन्द्रादि-किरीट-
मौक्तिकैर्युक्तं सदा यत्तव पादपङ्कजम्। परावरं पातु वरं सुमङ्गलं
नमामि भक्त्याखिलकामसिद्धये ॥ भवानि त्वं महालक्ष्मी:
सर्वकामप्रदायिनी। सुपूजिता प्रसन्ना स्यान्महालक्ष्मि! नमोस्तु ते॥
नमस्ते सर्वदेवानां वरदासि हरिप्रिये। या गतिस्वत्प्रपन्नानां सा
मे भूयात् त्वदर्चनात्॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। प्रार्थनापूर्वकं
नमस्कारान् समर्पयामि।
१४.४) प्रदक्षिणा.
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषंगिण:। तेषा सहस्त्रयोजनेऽव धन्वानि तन्मसि । (यजु) १६।६१) यानि कानि
च पापानि जन्मान्तरकृ तानि च। तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे॥ पापोऽहं पापकर्माऽहं पापात्मा पापसम्भव।
त्राहिमां कृ पया देवी शरणागतवत्सले॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात्कारुण्य भावेन रक्ष मां
परमेश्वरि॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः। प्रदक्षिणां समर्पयामि।
१५.०) मंत्रपुष्पांजली
ॐ यः शुचिः॒ प्रय॑तो भू॒त्वा जु॒हुया᳚दाज्य॒ मन्व॑हम् । श्रियः॑ प॒ञ्चद॑शर्चं॒ च श्री॒कामः॑ सत॒तं ज॑पेत् ॥ नानासुगन्धिपुष्पाणि
यथाकालोद्भवानि च। पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरी॥ ॐ भूर्भुवः स्वः। श्रीमहालक्ष्मीदैव्ये नमः।
मंत्रपुष्पांजलीम् समर्पयामि।
१५.१) स्तुति:
अथ श्री अष्टलक्ष्मी स्तोत्रम
१) आद्यलक्ष्मी
सुमनस वन्दित सुन्दरि माधवि, चन्द्र सहोदरि हेममये, मुनिगण वन्दित मोक्षप्रदायिनि, मंजुल भाषिणी वेदनुते।
पंकजवासिनी देव सुपूजित, सद्गुण वर्षिणी शान्तियुते, जय जय हे मधुसूदन कामिनी,आद्य लक्ष्मी परिपालय माम्॥
२) धान्यलक्ष्मी
अयिकलि कल्मष नाशिनि कामिनी, वैदिक रूपिणि वेदमये, क्षीर समुद्भव मंगल रूपणि, मन्त्र निवासिनी मन्त्रयुते।
मंगलदायिनि अम्बुजवासिनि, देवगणाश्रित पादयुते, जय जय हे मधुसूदन कामिनी, धान्यलक्ष्मी परिपालय माम्॥
३) धैर्यलक्ष्मी
जयवरवर्षिणी वैष्णवी भार्गवि, मन्त्रस्वरूपिणि मन्त्रमये, सुरगण पूजित शीघ्र फलप्रद, ज्ञान विकासिनी शास्त्रनुते।
भवभयहारिणी पापविमोचिनी, साधु जनाश्रित पादयुते, जय जय हे मधुसूदन कामिनी, धैर्यलक्ष्मी परिपालय माम्॥
४) गजलक्ष्मी
जय जय दुर्गति नाशिनि कामिनि, सर्वफलप्रद शास्त्रमये, रथगज तुरगपदाति समावृत, परिजन मण्डित लोकनुते।
हरिहर ब्रह्म सुपूजित सेवित, ताप निवारिणी पादयुते, जय जय हे मधुसूदन कामिनी, गजरूपेणलक्ष्मी परिपालय
माम्॥
५) संतानलक्ष्मी
अयि खगवाहिनि मोहिनी चक्रिणि, राग विवर्धिनि ज्ञानमये, गुणगणवारिधि लोकहितैषिणि, सप्तस्वर भूषित गाननुते।
सकल सुरासुर देवमुनीश्वर, मानव वन्दित पादयुते, जय जय हे मधुसूदन कामिनी, सन्तानलक्ष्मी परिपालय माम्॥
६) विजयलक्ष्मी
जय कमलासिनि सद्गति दायिनि, ज्ञान विकासिनी ज्ञानमये, अनुदिनमर्चित कु न्कु म धूसर, भूषित वसित वाद्यनुते।
कनकधरास्तुति वैभव वन्दित, शंकरदेशिक मान्यपदे, जय जय हे मधुसूदन कामिनी, विजयलक्ष्मी परिपालय माम्॥
७) विद्यालक्ष्मी
प्रणत सुरेश्वर भारति भार्गवि, शोकविनाशिनि रत्नमये, मणिमय भूषित कर्णविभूषण, शान्ति समावृत हास्यमुखे।
नवनिधि दायिनि कलिमलहारिणि, कामित फलप्रद हस्तयुते, जय जय हे मधुसूदन कामिनी, विद्यालक्ष्मी सदा
पालय माम्॥
८) धनलक्ष्मी
धिमिधिमि धिन्दिमि धिन्दिमि, दिन्धिमि दुन्धुभि नाद सुपूर्णमये, घुमघुम घुंघुम घुंघुंम घुंघुंम, शंख निनाद सुवाद्यनुते।
वेद पुराणेतिहास सुपूजित, वैदिक मार्ग प्रदर्शयुते, जय जय हे मधुसूदन कामिनी, धनलक्ष्मी रूपेणा पालय माम् ॥
फ़लशृति
अष्टलक्ष्मी नमस्तुभ्यं वरदे कामरूपिणि। विष्णु वक्ष:स्थलारूढ़े भक्त मोक्ष प्रदायिनी॥ शंख चक्रगदाहस्ते
विश्वरूपिणिते जय:। जगन्मात्रे च मोहिन्यै मंगलम् शुभ मंगलम्॥
॥अथ तन्त्रोक्तं देवीसूक्तम्॥
श्रीगणेशाय नमः।
नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृ त्यै भद्रायै नियताः प्रणताः स्म ताम्॥१॥ रौद्रायै नमो नित्यायै गौर्यै
धात्र्यै नमो नमः। ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः॥२॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कु र्मो नमो नमः।
नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः॥३॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै। ख्यात्यै तथैव कृ ष्णायै धूम्रायै
सततं नमः॥४॥ अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः। नमो जगत्प्रतिष्ठायै देव्यै कृ त्यै नमो नमः॥५॥ या
देवी सर्वभूतेषु विष्णुमायेति शब्दिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥६॥ या देवी सर्वभूतेषु
चेतनेत्यभिधीयते। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥७॥ या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥८॥ या देवी सर्वभूतेषु निद्रारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥९॥ या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
१०॥ या देवी सर्वभूतेषु छायारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥११॥ या देवी
सर्वभूतेषु शक्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१२॥ या देवी सर्वभूतेषु तृष्णारूपेण
संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१३॥ या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१४॥ या देवी सर्वभूतेषु जातिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥१५॥ या देवी सर्वभूतेषु लज्जारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
१६॥ या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१७॥ या देवी सर्वभूतेषु
श्रद्धारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१८॥ या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥१९॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥२०॥ या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
२१॥ या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२२॥ या देवी
सर्वभूतेषु दयारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२३॥ या देवी सर्वभूतेषु तुष्टिरूपेण
संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२४॥ या देवी सर्वभूतेषु मातृरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२५॥ या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता। नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥२६॥ इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या। भूतेषु सततं तस्यै व्याप्त्यै दैव्यै नमो नमः॥
२७॥ चित्तिरूपेण या कृ त्स्नमेतद्व्याप्य स्थितां जगत्। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥२८॥ स्तुता सुरैः
पूर्वम-भीष्ट-संश्रयात्तथा सुरेन्द्रेण दिनेषु सेविता॥ करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः॥२९॥
या साम्प्रतं चोद्धतदैत्यतापितैरस्माभिरीशा च सुरैर्नमस्यते। या च स्मृता तत्क्षणमेव हन्ति नः
सर्वापदोभक्तिविनम्रमूर्तिभिः॥३०॥
१५.२) दीपावलि प्रार्थना
नमस्ते सर्वदेवानां वरदाऽसि हरिप्रिये। या गतिस्त्वत्प्र-पन्नानां सा मे भूयात्त्वदर्चनात्॥ १ ॥ विश्वरूपस्य भार्याऽसि पद्मे
पद्मालये शुभे। महालक्ष्मि नमस्तुभ्यं सुखरात्रिं कु रुष्व मे॥ २ ॥ वर्षाकाले महाघोरे यन्मया दुष्कृ तं कृ तम्। सुखरात्रिः
प्रभातेऽद्य तन्मेऽलक्ष्मीं व्यपोहतु॥ ३ ॥ या रात्रिः सर्वभूतानां या च देवेष्ववस्थिता। संवत्सरप्रिया या च सा ममास्तु
सुमङ्गलम्॥ ४ ॥ माता त्वं सर्वभूतानां देवानां सृष्टिसम्भवाम्। आख्याता भूतले देवि सुखरात्रि नमोऽस्तु ते॥ ५ ॥
दामोदरि नमस्तेऽस्तु नमस्त्रैलोक्यमातृके । नमस्तेऽस्तु महालक्ष्मि त्राहि मां परमेश्वरि॥ ६ ॥ शङ्खचक्रगदाहस्ते शुभ्रवर्णे
शुभानने। मह्यमिष्टवरं देहि सर्विसिद्धिप्रदायिनि॥ ७ ॥ नमस्तेऽस्तु महालक्ष्मि महासौख्यप्रदायिनि। सर्वदा
देहि मे द्रव्यं दानाय भुक्तिहेतवे॥ ८ ॥ धनं धान्यं धरां हर्षं कीर्तिमायुर्यशः श्रियः। तुरगान् दन्तिनः पुत्रान् महालक्ष्मि
प्रयच्छ मे॥ ९ ॥ यन्मया वाञ्छितं देवि तत्सर्वं सफलं कु रु। न बाधन्तां कु कर्माणि सङ्कटान्मे निवारय॥ १० ॥ न्यूनं
वाऽप्यतुलं वापि यन्मया मोहितं कृ तम्। सर्वं तदस्तु सम्पूर्णं त्वत्प्रसादान्महेश्वरि॥ ११ ॥
१५.३) क्षमा अपराध
आवाहनं न जानामि न जानामि तवार्चनं। पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं
सुरेश्वरि । यत्पूजितं मया देवी परिपूर्णं तदस्तु मे॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात्कारुण्यभावेन
रक्षस्व परमेश्वरी॥ अपराधसहस्राणि क्रियंतेऽहर्निशं मया। दासोयमिति मांमत्वा क्षमस्व परमेश्वरि ॥ गतं पापं गतं
दु:खं गतं दारिद्र्यमेवच। आगतां सुखसंपत्ति: पुण्यांश्च तवदर्शनात॥ रूपं देहि जयं देहि यशो देहि द्विषो दहि।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे॥ यस्यस्मृत्याच नामोक्त्या तपोयज्ञक्रियादिषु। न्यूनं संपूर्णतां याति
सद्योवन्देतमच्युतम्॥ यदक्षरपदभ्रष्टं मात्राहीनंचयद्भवेत। तत्सर्वंक्षम्यतांदेव प्रसीद परमेश्वरि ॥ विसर्गबिंदुमात्राश्च
पदपादाक्षराणिच। न्यूनानिचातिरिक्तानि क्षमस्व परमेश्वरि॥
अनेन मया यथाज्ञानेन कृ तषोडशोपचार पूजनेन तेन भगवती श्रीमहालक्ष्मीदैव्ये:
प्रीयताम् न मम ॥

🙏 ॥श्रीमहालक्ष्मीदैव्ये नमः॥ 🙏

🌹 ॥श्रीमहालक्ष्मीदैव्ये नमः॥🌹

🌺🌻🌺🌻🌺🌻🌺🌻🌺🌻🌺🌻🌺

१६.०) उत्तरपूजा / विसर्जन


वि सर्जन : अब हा थ में अक्षत लें (गणेश एवं महा लक्ष्मी की प्रति मा को छो ड़कर अन्य सभी ) प्रति ष्ठि त देवता ओं को अक्षत
छो ड़ते हुए नि म्न मंत्र से वि सर्जन कर्मकरें :या न्तु देवगणाः सर्वे पूजा मा दा य मा मकीम् । इष्टकामसमृद्धयर्थं पुनर्अपि पुनरा
गमना य च ॥ ॐ आनंद ! ॐ आनंद !! ॐ आनंद !!! ॥ श्री महा लक्ष्मी पूजन वि धि सम्पूर्णम्॥

क्षमा प्रा र्थना : आवा हनं न जा ना मि न जा ना मि वि सर्जनम् ॥ पूजां चैव न जा ना मि क्षमस्व परमेश्वरि ॥ मन्त्रही नं क्रि या
ही नं भक्ति ही नं सुरेश्वरि । यत्पूजि तं मया देवि परि पूर्ण तदस्तु मे ॥ त्वमेव मा ता च पि ता त्वमेव त्वमेव बन्धुश्च सखा
त्वमेव । त्वमेव वि द्या द्रवि णं त्वमेव त्वमेव सर्वम् मम देवदेव । पा पो ऽहं पा पकर्माहं पा पा त्मा पा पसम्भवः । त्रा हि मा म्
परमेशा नि सर्वपा पहरा भव ॥ अपरा धसहस्राणि क्रि यन्तेऽहर्नि शं मया । दा सो ऽयमि ति मां मत्वा क्षमस्व परमेश्वरि ॥
उत्तरपूजा
आचम्य। पुर्वोच्छरित श्री महलक्ष्मि देवता यथा ज्ञानेन यथा मिलितोपचार द्रवेन गंधादिपंचोपचारै: पञ्चोपचार पूजनं करिष्ये ।

१) ध्यानम् :-
ॐ गणानां त्वा शौनको गृत्समदो गणपतिर्जगति गणपत्यावाहने विनियोगः।
ॐ गणांना त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तम् जेष्ठराजं ब्रह्मणां ब्रह्मणस्पतआ नः
शृण्वत्रूतिभिः सीद सादनम्॥(ऋ o) ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। ध्यानं समर्पयामि॥
२) गंधम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। गंधम् समर्पयामि।
३) पुष्पम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। पुष्पम् समर्पयामि।
३) धूपम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। धूपम् समर्पयामि।
४) दीपम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। दीपम् दर्शयामि।
देवासमोर पाण्याने चौकोनी मंडल करून त्यावर नैवेद्य ठेउन देवाला नैवेद्य दाखवावा. (नैवेद्याचे नारिके ला/कदलीफला/क्षीरम् नैवेद्यं समर्पयामि असे म्हणून देवीला
नैवेद्य दाखवावा.घ्यावे)
५) नैवेद्यम् : ॐ भूर्भुवः स्वः श्रीमहालक्ष्मीदैव्ये नमः। नैवेद्यम् समर्पयामि।
ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा। ॐ व्यानाय स्वाहा। ॐ उदानाय स्वाहा। ॐ समानाय स्वाहा। ॐ ब्रह्मणे
स्वाहा। मध्ये पणीयम समर्पयामि॥ पुनर्नैवेद्यं समर्पयामि।

१५.३) क्षमा अपराध


आवाहनं न जानामि न जानामि तवार्चनं। पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं
सुरेश्वरि । यत्पूजितं मया देवी परिपूर्णं तदस्तु मे॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम। तस्मात्कारुण्यभावेन
रक्षस्व परमेश्वरी॥ अपराधसहस्राणि क्रियंतेऽहर्निशं मया। दासोयमिति मांमत्वा क्षमस्व परमेश्वरि ॥ गतं पापं गतं
दु:खं गतं दारिद्र्यमेवच। आगतां सुखसंपत्ति: पुण्यांश्च तवदर्शनात॥ रूपं देहि जयं देहि यशो देहि द्विषो दहि।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे॥ यस्यस्मृत्याच नामोक्त्या तपोयज्ञक्रियादिषु। न्यूनं संपूर्णतां याति
सद्योवन्देतमच्युतम्॥ यदक्षरपदभ्रष्टं मात्राहीनंचयद्भवेत। तत्सर्वंक्षम्यतांदेव प्रसीद परमेश्वरि ॥ विसर्गबिंदुमात्राश्च
पदपादाक्षराणिच। न्यूनानिचातिरिक्तानि क्षमस्व परमेश्वरि॥
अनेन मया यथाज्ञानेन कृ तषोडशोपचार पूजनेन तेन भगवती श्रीमहालक्ष्मीदैव्ये:
प्रीयताम् न मम ॥
श्री सत्यनारायण देवाव्यतिरक्त देवाचे विसर्जन खालील मंत्राने करावे.

यान्तु देवगणा: सर्वे पूजामादाय पार्थिवीम्। इष्टकामंप्रसिद्ध्यर्थं पुनरागमनाय च ॥

You might also like