You are on page 1of 39

http://srimadhvyasa.wordpress.com/https://sites.google.

com/site/srimadhvyasa/

ಶ್ರೀಮದಾನನದತೀರ್ಥಭಗವತ್ಾಾದಾಚಾರ್ಥಃ

Tracking:
Sr Date Remarks By
1 20/03/2012 Typing Started on H K Srinivasa Rao
2 21/03/2012 Typing Ended on H K Srinivasa Rao
3 30/09/2012 I Proof Reading & Correction BS Pavan, BS Pavani, Narahari
Rattihalli & H K Srinivasa Rao
4 28/08/2013 Published H K Srinivasa Rao

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 1
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥ ಶ್ರೀ ಹರ್ವದನ ರಂಗವಿಠ್ಠಲ ಗ ೀಪೀನಾಥ ೀ ವಿಜರ್ತ್ ೀ॥

Bleऽऽed by Lord and with Hiऽ divine grace, we are pleaऽed to publiऽh thiऽ
Magnanimouऽ Work of ऽri Acharya Madhwa. It iऽ a humble effort to make
available thiऽ Great work to ऽadhakaऽ who are intereऽted in the noble
path of propagating Acharya Madhwa’ ऽ Philoऽophy.

With great humility, we ऽolicit the readerऽ to bring to our notice any
inadvertant typographical miऽtakeऽ that could have crept in, de ऽpite great
care. We would be pleaऽed to incorporate ऽuch correctionऽ in the next
verऽionऽ. Uऽerऽ can contact uऽ, for editable verऽion, to facilitate any value
additionऽ.

Contact: H K SRINIVASA RAO, N0 26, 2ND FLOOR, 15TH CROSS, NEAR


VIDHYAPEETA CIRCLE, ASHOKANAGAR, BANGALORE 560050. PH NO.
26615951, 9901971176, 8095551774, ऽkype Id: SRKARC6070
Email : srkarc@gmail.com

ಕೃತಜ್ಞತ್ ಗಳು
ಜನಾಮಂತರದ ಸುಕೃತದ ಫಲವಾಗಿ ಮಧ್ವಮತದಲ್ಲಿ
ಜನಿಸಲು, ಪ ರೀಮಮ ತಥಗಳಾಗಿ ನನನ ಅಸ್ತಿತವಕ್ ೆ
ಕ್ಾರಣರಾದ, ಈ ಸಾಧ್ನ ಗ ಅವಕ್ಾಶಮಾಡಿದ, ನನನ
ಪೂಜಯ ಮಾತ್ಾ ಪತೃಗಳಾದ, ದಿವಂಗತರಾದ
ಲಲ್ಲತಮಮ ಮತುಿ ಕೃಷ್ಣರಾವ್ ಹ ಚ್ ಆರ್ ಅವರ ಸವಿ
ನ ನಪನಲ್ಲಿ ಈ "ಸವಥಮ ಲ ರ್ಜ್ಞ"
‘‘ಮಾತೃದ ೀವೀ ಭವ-ಪತೃದ ೀವೀಭವ-ಆಚಾರ್ಥದ ೀವೀಭವ’’

ಗರಂರ್ ಋಣ:ಆಚಾರ್ಥ ಪರಭಞ್ಜನರಂದ ಪರಕ್ಾಶ್ತವಾದ ಸವಥಮ ಲ ಗರಂರ್ಗಳು

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 2
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


॥ विष्णतत्त्वविविर्णयः ॥

॥ प्रथम पविच्छेदः ॥

सदागम ैकविज्ञेय ं समतीतक्षिाक्षिम।्


िािायर्ं सदा िन्दे विदोषाशेषसद्गर्म
ु ॥्

विशेषर्ावि यािीह कवथतावि सदुविव ः।



साधवयष्यावम तान्येि क्रमात सज्जिसं
विदे ॥

ऋगाद्या ाितं च ैि पञ्चिात्रमथाविलम।्



ु च ैतदात्मकम ॥
मूलिामायर्ं च ैि पिार्ं


ये चाियावयिस्त्वे
षां सिते ते च सदागमाः।
दुिागमास्तदन्ये ये त ैि ण ज्ञेयो जिादणिः ॥

ु ै वण िमवभः सविवित
ज्ञेय एत ैः सदायि ु ैः।

ि च के िलतकते र् िाक्षजेि ि के िवचत ॥
के िलागमविज्ञेयो िै ििे ि चान्यथा ॥ इवत ब्रह्माण्डे।

ु तं बृहन्तं सिाण-
‘िािेदविन्मिते

िु म
ू ात्मािं साम्पिाये’ – इवत त ैवििीयश्रवु तः।


ि ैषा तकते र् मवतिापि ेया प्रोिाsन्येि ैि सज्ञािाय प्रेि’

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 3
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इवत कठश्रवतः।

‘ि ेवियावर् ु िेदा
िािमािं
ह्येििै ं िेदयवन्त तस्मादाहुिते दा’ ॥ इवत च वपप्पलादश्रवु तः।

ि च ैतेषां िचिािामेिाप्रामाण्यम।् अपौरुषेयत्वाद्वेदस्य। ‘इवतहासपिार्ः


ु ् दः’ इवत
पञ्चमो िेदािाम िे
तद्गहीतत्वाच्च।

ि चापौरुषेयं िाक्यमेि िास्तीवत िाच्यम।् तद ािे सिणसमयाव मतधमाणद्यवसद्ेः। यस्य तौ
िाव मतौ िासौ समयी समयप्रयोजिा ािात।् ि च तेि लोकोपकािः धमाणद्य ािज्ञाि े
पिस्पिवहं सावदिा अपकािस्य ैि प्राप्ेः। ि चोपकािेर् तस्य प्रयोजिम।् अदृष्टा ािात।् अतो

धमाणध्य ािं िदता स्वसमयस्यािथ णक्यमङ्गीगृतमेिवे त िासौ समयी।


ि च पौरुषेयेर् िाक्येि तविवद्ः, अज्ञािविप्रलम्भयोः प्राप्ेः। ि च तदथ णत्वेि सिणज्ञः कल्प्येत।
अन्यत्रादृष्टस्य सिणज्ञत्वस्य कल्पिं तस्याविप्रलम्भकत्वकल्पिं तस्य त्ृ त्वकल्पिं, चेवत

कल्पिागौििप्राप्ेः।
अपौरुषेयिाक्याङ्गीकािे ि वकवञ्चत ् कल्प्यम।् अपौरुषेयत्वं च स्वत एि वसद्म।् िेदकतिप्रवसद्े
ुण ः।
ुण
अप्रवसद्ौ च त्तस्त्ल्पि े कल्पिागौििम।् अकल्पि े चाकतृकत्वं
ण वसद्मेि। ि च
लौवककिाक्यित ् सकतृक
ण त्वम।् तस्य अकतृकत्ववप्रवसद्ध्य
ण ािात।् ि च के िवचत ् कृ त्वा िेद इत्यिंु
िेदसमम।् पिम्पिा ािात।् ि च स्वयंप्रवत ातिेददृै ष्टण मिेदिाक्यं िवत। पिम्पिावसद्िेद-

िाक्यािसावित्वात।् िेदद्रष्टॄर्ामिग ु
ु र्ित्वाच्च तेषाम।् उिं च ब्रह्माण्डे –

विंशलक्षर्तोsिूिः तपस्वी बहुिेदवित।्


् िेदो ज्ञािदशणिात ॥
िेद इत्येि यं पश्येत स ् इवत ॥

प्रामाण्यं च स्वत एि। अन्यथाsििस्थािात।् ि ु


चोियक्त्यधीित्वं प्रामाण्यस्य।

बवद्दोषवििासमात्रकािर्त्वाद्य ु
िीिाम ।् अदुष्टबद्ीिां
ु स्वत एि वसद्त्वाच्च प्रामाण्यस्य। ि
चाकाङ्क्षायामेि प्रमार्ान्तिापेक्षत्वात ् अििस्थाित ् इवत िाच्यम।् आकाङ्क्षाया एि

बवद्दोषात्मकत्वात।् दुष्टबद्ीिामे
ु िाप्रामाण्यशङ्के वत पितोऽप्रामाण्यम।् प्रामाण्यं च स्वत एि वसद्म।्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 4
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ि चोच्चािर्काल एि िर्ाणिामत्पविविवत िाच्यम।् तदेिदे ं िचिवमवत प्रत्यव ज्ञावििोधात।् ि च

सादृश्यात प्रत्यव ज्ञा भ्रावन्तविवत िाच्यम।् ‘सोऽयं देिदिः’ इत्यादेिवप तथात्वप्राप्ेः। सिणक्षवर्कत्वं
िदताऽवप बौद्ेि स ेयं वदवगत्यावदप्रत्यव ज्ञायाः ि भ्रावन्तकवल्पतत्वं िाच्यम।्
पञ्चस्कन्धेभ्योऽन्यत्वात।् ि च वदश एि भ्रावन्तकवल्पताः। विज्ञािशून्ययोिवप सा्ात।् ि च

आवदत्योदयावदि ैि वदक्कल्पिा, अन्धकािेऽवप वदङ्मात्रप्रतीतेः।


कदावच्भ्रावन्तिेिावदत्योदयावददशणिावििायणते। सा च विज्ञािशून्ययोिवप ितीवत तेषां मतम।्

िावदविप्रवतपिेः। अतो वदशः वस्थिा एिेवत वसद्ध्यवत शून्यिदेि। अतस्तद्वद्वेदस्यावप स्थ ैयस वसद्म।्
तदेिदे ं िाक्यवमवत प्रत्यव ज्ञािात।्

ि चािमािादीिामागमं वििा प्रामाण्यं धमाणवदष।ु तदगोचित्वात।्

अतोऽपौरुषेयिाक्येि ैि धमाणवदवसद्ेः सिणिावदिामवप तदङ्गीकायणम।्


तत्प्रामाण्यं च स्वत एि वसद्म।् अप्रामाण्यस्य च पितस्त्वािङ्गीकािे दुष्टेवियादेियप्प्रामाण्यहेतत्वं
ु ि

स्यात।् तदिङ्गीकािे च अि ु िवििोधः।अतः प्रामाण्यं स्वतः पितोऽप्रामाण्यवमवत वसद्म।्


‘ िाचा विरूप वित्यया ’

‘ वित्ययाऽवित्यया स्तौवम ब्रह्म तत पिमं पदम ’् इवत।

‘श्रवु तिाणि वित्या अवित्या िाि स्मृतयो याश्चान्या िाचः ’

इवत प ैवङ्गश्रवु तः।


विज्ञेय ं पिमं ब्रह्म ज्ञावपका पिमा श्रवु तः।
अिावदवित्या सा तच्च वििा तां ि स ग्ते ॥’

इवत कात्यायिश्रवु तः
सहस्रधा मवहमािः सहस्रं यािद्ब्रह्म विवितं तािती िाक।्
कश्चन्दसां योगमािेद धीिः को वधष्ण्ां प्रवतिाचं पपाद ॥’ इवत च।
वित्या िेदाः समस्ताश्च शावताता विष्णबु वद्गाः।

सगते सगते ऽमिु ैिैत उद्गीयणन्ते तथ ैि च।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 5
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

तत्क्रमेर् ैि त ैिणर् ैस्त ैः स्विैििे िान्यथा।


अतः श्रवु तत्वमेतासां श्रतु ा एि यतोऽविलैः।
जन्मान्तिे श्रतु ास्तास्त ु िासदेु िप्रसादतः।

मिीिां प्रवत ास्यवन्त ागेि ैि ि सिणशः ॥

यतस्ता हविर्ा दृष्टाः श्रतु ा एिापिैज णि ैः।


श्रतु यो दृष्टयश्चेवत तेिोच्यन्ते पिाति
ु ैः ॥

तदुत्पवििचश्च ैि िेद्व्यविमपेक्ष्य त।ु


चेतिस्य जवियणद्वदुच्यते सिणलौवककै ः ॥


पिार्ावि तदथाणवि सगते सगते ऽन्यथ ैि त।ु

ण ग णित ॥
वक्रयन्तेऽतस्त्ववित्यावि तदथाणः पूिस

ुण िपेक्षया।
िेदािां सृवष्टिाक्यावि िेयव्य
अिान्तिाव मािािां देिािां िा व्यपेक्षया।
् ु तस्तेषामवित्यत्वम वस्थिात्मिाम
िावित्यत्वात क ् ् इवत ब्रह्माण्डे।

ु ते।
ि चावित्यत्वे श्रवु तिते द इत्यावदविशेषशब्दो यज्य

् तु यश्चाविलैः श्रतु ःे ।
िेदास्ते वित्यविित्वात श्र

आम्नायोऽिन्यथापाठादीशबवद्वस्थताः सदा ॥ इवत महािािाहे।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 6
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ।
ि च वित्यत्वं वििा िेदािां दशणिव्यिहािो यज्यते

ु ।् सिणज्ञत्वादीवतािस्य तद्बद्
ि च िर् णपदादीिामवित्यत्वं ििं ु यिम ु ौ सिणदा प्रतीयमाित्वात।् ि च
घटावदित ् संस्कािमात्रत्वं ििं ु यिम
ु ।् प्रत्यव ज्ञावििोधस्योित्वात।् पिार्ािामयप्न्यथा

शब्दिचिमेिावित्यत्वम।्
ु े शब्दे व्यज्यमािा िर्ाणदयस्तत्क्रमात्मको िेदश्च वित्य एिेवत वसद्म।्
अत आकाशगर्
ु त्त्य ािादप्रामाण्यम।् वसद्ावित एि व्यत्पविगृ
ि च के िलवसद्ेऽथते व्यत्प ु हीतेः। इयं माता, अयं

वपतेत्यादौ अङ्गवु लप्रसािर्ावदपूि णकविदते शिे ैि वह तज्जािावत। कायाणवित एि व्यत्पविविवत िदतः
कायणस्य कायाणिया ािात ् कल्पिागौििम।् इयं माता अयं वपता

सरूपोऽअसीत्यादौवसद्मात्रज्ञापि ेि पयणिवसतत्वाद्वाक्यस्य। तस्य तत्र प्रामाण्याि ु िाच्च। ि च
कुत्रवचत ् वसद्ज्ञापिादन्यद्वाक्यस्य प्रयोजिम।् ज्ञात्वैि हीष्टसाधितां प्रितणते विितणते च विपयणयेर्।
अतः वसद् एि सिणिाक्यािां प्रामाण्यं वसद्म।्

प्रवसद्ं च व्याकिर्विरुिादीिां वसद्मात्रे प्रामाण्यं सिणिावदिाम।् तदिङ्गीकािे च


सिणशब्दव्यिहािावसवद्ः। उिं च िािदीये –

‘सिणज्ञ ं सिणकताणिं िािायर्मिामयम।्


सिोिमं ज्ञापयवन्त महातात्पयणमत्र वह ॥


सिते षामवप िेदािावमवतहासपिार्योः।
प्रमार्ािां च सिते षां तदथस चान्यदुच्यते ’ इवत ॥

ि च जीिेवतािा ेद एि तात्पयणमागमस्य। तत्र प्रमार्ाबािात।्



ि च जीिेवताि ेदः वसद्ः, इत्यििादकत्वं ेदिाक्यािाम।् आगमं वििा ईवतािस्य ैिावसद्ेः। ि

चािमािात ्तविवद्ः। विपयणयेर्ावप अिमात
ु ं ु शक्यत्वात।् विमतं सकतृक
ण ं कायणत्वाद्घटित, ् इत्यिे
ु ,

विमतं ण ं
विकतृक ु
अस्मिम्मतकतृिण वहतत्वादात्मिवदत्यिमािवििोधात ्
।अकायणत्वम ु
पावधवित्य ु
िे

शिीविजन्यत्ववमतित्रायप्पावधः।, ु
इत्यििम।् प्रत्यक्षािमािवसद्त्वे
ु च ेदस्य तवद्विोधादेिा-

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 7
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


प्रामाण्यम ेदागमस्य। तेिा ेदिाक्यस्याप्रामाण्या ािे िाििादकत्वं ेद िाक्यािाम। िवह

बलितोऽििादकत्वम, ् दार्ढ् णहेतत्वात
ु ।्

प्रत्यक्षादेिागमस्य प्राबल्येऽवप िोपजीव्यप्रमार्वििोधे प्रामाण्यम।् विषया ािे



स्वस्य ैिाप्रामाण्यप्राप्ेः। तेि ैि ह्यिमािावदिा आगमस्य विषयः वसद्ध्यवत तत्पक्षेऽवप।
ु ेि ह्यििावदत्वपक्ष
अिमाि ु ईवतािो बोद्व्यः, प्रत्यक्षेर् च आगमः। अतस्तयोविणिोधे प्रामाण्य ि स्यात।्
ु ण िाि ु िात।्
वतािाच्च ेदोऽि ु ित एि वसद्ः। जीिस्यासिणकतृत्वे
अिमािवसद्े

ि चाि ु िवििोधे आगमस्य प्रामाण्यम।् आगमप्रामाण्याि ु िस्यायप्प्रमाण्यप्राप्ेः।


बहुप्रमार्संिादश्च दार्ढ् णहेतिेु ि। बहूिां िचि े तस्य ैि दशणि े दार्ढ् णस्य ैि दृष्टेः।

सिाणवििादस्थल एि कथवञ्चदििादकत्वम ।् ि चात्र सिाणवििादः एकत्विावदिामेि वििाददशणिात।्

बहुप्रमार्वििोधे च एकस्याप्रामाण्यं दृष्टं शवििजतादौ। ि च दोषजन्यत्वादेि दुबणलत्ववमवत वििोधः।
बहु प्रमार्विरुद्ािां दोषजन्यत्ववियमात।् दोषजन्यत्वं च बलित्प्रमार्वििोधादेि ज्ञायते।


अदुष्टवमवियं त्वक्षं तकोदुष्टस्तथाऽिमा।
आगमोऽदुष्टिाक्यं च स्वदृक ् चाि ु िः स्मृतः ॥

बलित्प्रमार्तश्च ैि ज्ञेया दोषा ि चान्यथा।


वद्वविधं बलित्त्वं च बहुत्वाच्च स्व ाितः ॥


तयोः स्व ािो बलिािपजीव्यावदकश्च सः।
ु ं ज्ञािशब्दयोः ॥
यथार्थ्णमिे प्रामाण्यं तन्मख्य

ज्ञािं च वद्वविधं बाह्यं तथाऽि ु िरूपकम।्



बल्येिाि ु िस्तत्र विदोषं त्वक्षजावदकम ॥


अिप्रमार्तां यावत तथाऽक्षावदत्ययं ततः।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 8
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्राबल्यमागमस्य ैि जात्या तेष ु वत्रष ु स्मृतम।्


उपजीव्यवििोधे त ु ि प्रामाण्यममष्य
ु च॥


ु के वचत वत्रयाद्यियिावत्मकाम
यामाहुििमां ।्

सा व्यथाण िोपपत्त्या वह वििा साऽवप प्रमार्ताम ॥

यात्यतो यवु ििेिक ु


ै ा प्रमार्मिमात्मकम ।्
यवु िः प्रवतज्ञारूपा च हेतदृु ष्टान्तरूवपका ॥

तथोपियरूपा च पिा विगमिावत्मका।


पृथक ् पृथक ् प्रमार्त्वं यावत यवु ितय ैि त।ु
प्रवतज्ञा हेतगु िै पृथक ् प्रामाण्यमेष्यवत ॥

वसद्त्वेि प्रवतज्ञाय हेतमु ाणि ं पृथग ् िेत।्


् ु स्वातन्त्र्येर् ैि मािताम ॥
प्रवतज्ञाियित्वात त ्


दृष्टान्तो यात्यपियो व्यावप्मावश्रत्य के िलम।्

व्यावप्स्त ु के िलाऽवप स्यात प्रमार्ं ्
वियमाश्रयात ॥

तथा विगमिं चोपसंहािैकस्वरूपतः।


प्रामाण्यं यात्यि ु िो ज्ञापयत्यपपविताम
ु ्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 9
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

वििोधश्च तथाऽवधक्यं न्यूिताऽसङ्गवतस्तथा।


उपपविदोषा विज्ञेया वििोधश्च स्वतोऽन्यतः ॥

जिकस्यात्ययो जावतः स्वस्य िाऽन्यस्य िा िेत।्


ु स्वस्याथ णस्य प्रकाशिात।्
जिकं प्रमार्मवद्ष्टं
विग्रहा एत एि स्यःु संिादािविसं
ु यतु ाः ॥

अथ णतः प्रावप्िेिाथाणपविवित्यव धीयते।


ु ॥
दृष्ट्वा सदृशमेिान्यं पूिदृण ष्टे त ु िस्तवि


एतिदृशताज्ञािमपमािं प्रकीवतणतम।्

अ ािस्य पविज्ञािं वद्वविधं समदाहृतम ्

एकं तत्राि ु ितो योग्यस्यािपलवितः।




वद्वतीयमवप विज्ञेय ं सिाद्ये च घटावधके ॥


एकं प्रत्यक्षरूपं स्यावितीयमिमात्मकम ।्
क्ववचद्घटाद्य ािोऽवप प्रत्यक्षेर्ािग्ते ॥

झवटत्येि पविज्ञािात ् ि वलङ्गोभिता मता।


ु दे एि त।ु
अथाणपविश्चोपमा च ह्यिमा
आगमो वद्वविधो ज्ञेयो वित्योऽवित्यस्तथ ैि च ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 10
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

प्रत्यक्षं वत्रविधं ज्ञेयम ैवतािं यौवगकं तथा।



अयौवगकं चेवत तथा सिणमक्षात्मकं मतम ॥

अक्षावर् च स्वरूपावर् वित्यज्ञािात्मकावि च।


विष्णोः वश्रयस्तथ ैिोिान्यन्येषां वद्वविधावि त ु ॥

स्वरूपावर् च व िावि व िावि वत्रविधावि च।



दैिासिावर् ्
मध्यािीत्येतत प्रत्यक्षमीवितम ्

् वस्थतं ह्यक्षं प्रत्यक्षवमवत कीवतणतम।्


विषयाि प्रवत

अक्षयं परुषस्याक्षं ु ि तु ॥
स्वरूपे मख्यमे

उपचािस्तदन्यत्र सृष्टािपु चयो यतः।



ु सम्भिावदकम ॥
उपपविस्वरूपत्वादिमा

ु प्रमार्ताम।्
प्रत्यक्षागममाहात्म्यादिमािं
् इवत ब्रह्मतकते ।
यावत ि ैिान्यथा तस्य वियतत्वं क्ववचभिेत ॥

ु ।् कथं चाििादकत्वं
अत्र चोपजीव्यत्वेि प्रमार्ाप्राबल्याभेद एि तात्पयस यिम ु ेदस्य

प्रमार्ेिावसद्ौ। वसद्ौ च कथम ेदिाक्यस्याबाधः। ि चाप्रमार्वसद्ेिाििादकत्वं प्रमार्स्य िवत।
दुबणलत्वे च ेदप्रमार्स्या ासत्वात, ् ि ेदिाक्यािामििावदत्वम
ु ।् अतश्च ेदिाक्यािामेि प्राबल्यम।्

सिणप्रमार्विरुद्िचिािामेि प्राबल्याङ्गीकािे ‘इदं िा अग्रे ि ैि वकञ्चिासीत ् , असतः सदजायत’


इत्यादीिामेिाविचािेर् प्रतीयमािस्याथ णस्य सिणप्रमार्विरुद्त्वात ् तत्र सिाणगमािां महातात्पयस

प्रसज्येत।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 11
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ि च तत्र यविवििोध इवत िाच्यम।् तवस्मि ्पक्षे यविविरुद्त्वे
ु ु
िािििावदत्ववमवत ु एि स्यात।्
गर्

यविवसद्त्वे ु
ह्यििावदत्वं स्यात।् अतः ु िप्रमार्वसद्त्वे च
प्रमार्वसद्त्वे तदपलापायिे

प्रमार्स्याििावदत्वा ािाच्च ि ेदिाक्यािां दौबणल्यम।्
ि च प्रमार्बहुत्वे दौबणल्यम।् दार्ढ् णमेि वह बहुिाक्य संिादे दृष्टम।् तथा सवत
ु स्यात।् अभ्यासस्य च तात्पयणवलङ्गत्वं सिते षां वसद्म।् तदिङ्गीकािे
अभ्यासादेिप्रमाण्यहेतत्वं
तत्पक्षेऽवप ‘तत्त्वमवस’ इवत ििकृ त्वोऽभ्यासादििु दकत्वेिाप्रामाण्यं स्यात।् प्रथमिाक्येि ैि
ु प्रत्य क्षावदिा
यस्यावसद्ं तदथ णमपिवमत्यिे ु
ेदो येिाविवश्चतस्तदथ णमपिं िाक्यवमत्यििम ।् तस्मात ्
बहु प्रमार्संिावदत्वे प्राबल्यमेि।
अतः सिणप्रमार्विरुद्त्वात ् िा ेदे तात्पयस िाक्यस्य। वकन्त ु विष्णोः सिोिमत्व एि महातात्पयस

सिाणगमािाम।्
तथा चोिं गिता –

ु लोके क्षिाश्चाक्षि एि च।
द्वाविमौ परुषौ
क्षिः सिाणवर् तू ावि कू टस्थोऽक्षि उच्यते ॥


उिमः परुषस्त्वन्यः ु
पिमात्मेत्यदाहृतः।
यो लोकत्रयमाविश्य व त्य णव्यय ईवतािः।


यस्मात क्षिमतीतोऽहमक्षिादवप चोिमः।

अतोऽवस्म लोके िेद े च प्रवथतः परुषोिमः।


यो मामेिमसम्मूढो जािावत परुषोिमम ।्
स सिणविभजवत मां सिण ािेि ाित।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 12
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इवत गह्यतमं ु मयाऽिघ।
शास्त्रवमदमिं
एतद्बद्ध्व ु
ु ा बवद्माि ्
स्यात कृ् तकृ त्यश्च ाित ॥ च।

सिो्षते देिदेिस्य विष्णोमणहातात्पयस ि ैि चान्यत्र सत्यम।्


् गमािां परुषाथ
अिान्तिं तत्पित्वं तदन्यत सिाण ु णस्ततोऽतः ॥

इवत प ैवङ्गश्रवु तः ॥
ु च सिणिदे ािां तात्पयस श्रीपतेः पिम।्
मख्यं
उ्षते त ु तदन्यत्र तात्पयस स्यादिान्तिम।् इवत महाििाहे।

यिंु च विष्णोः सिो्षते एि महातात्पयस सिाणगमािाम।्



मोक्षो वह सिणपरुषाथोिमः –

धमाणथ णकामाः सिते ऽवप ि वित्या मोक्ष एि वह।



वित्यस्तस्मात तदथाण ्
य यतेत मवतमाि ििः ॥

इवत ाल्लिेयश्रवु तः ॥

अवित्यत्वात सदुःित्वाि ु ।्
धमाणद्याः पिं सिम
् इवत च ािते।
मोक्ष एि पिािन्दः संसािे पविितणताम ॥

मोक्षश्च विष्णप्रसादे
ि वििा ि लभ्यते –

यस्य प्रसादात पिमावतणरूपादस्मात ् सािान्मच्य
सं ु ते िापिेर्।

िािायर्ोऽसौ पिमो विवचन्त्यो ममु क्ष ु ात॥्


ु वु ः कमणपाशादमष्म

इवत च िािायर्श्रवु तः।


िायमात्मा प्रिचि ेि लभ्यो ि मेधया ि बहुिा श्रतु िे ।

यमेिषै िृर्तु े तेि लभ्यस्तस्य ैष आत्मा वििृर्तु े तिू ं स्वाम ॥

इवत कठश्रवु तः ॥

तेषामहं समद्ताण मृत्यस ं ािसागिात।्
ु स
् ण मय्यािेवशतचेतसाम ॥
िावम ि वचिात पाथ ्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 13
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


इवत गिद्वचिम ॥
उत्पविवस्थवतसंहािा वियवतज्ञाणिमािृवतः।

बन्धमोक्षौ च परुषाद्यस्मात ् हवििेकिाट ् ॥ इवत स्कान्दे।

ु िीिां मोक्षदश्च सः।
अज्ञािां ज्ञािदो विष्णज्ञाण

आिन्ददश्च मिािां स एिैको जिादणिः ॥ इवत च।

बन्धको िपाशेि िपाशाच्च मोचकः।


कै िल्यदः पिं ब्रह्म विष्णिेु ि ि संशयः ॥ इवत च।

प्रीवतश्च गर्ो्ष णज्ञािादेि विशेषतो दृष्टा। िा ेदज्ञािात।् अ ेदज्ञािादप्रीवतिेिोिमािां िवत।

घातयवन्त वह िाजािो िाजाऽहवमवत िदन्तम।् ददवत च सिणमव प्रेत ं गर्ो्षस


ु िदतः।
ुण ो्ष णज्ञातवि यादृशी स्यात।्
ि तादृषी प्रीवतिीड्यस्य विष्णोगर्

तत्प्रीर्िान्मोक्षमा्ोवत सिणस्ततो िेदास्तत्पिाः सिण एि ॥

-इवत सौपर्णश्रवु तः।



ये मामेिमसम्मूढो जािावत परुषोिमम ।्
स सिणविभजवत मां सिण ािेि ाित ॥

इवत गर्ो्ष ुण
णज्ञािादेि पिमा प्रीवत णगिता स्वयमेिाव वहता। अतो विष्णोगर्ो्ष ण एि

सिणशृवतस्मृतीिां महा तात्पयणम।्

ि चा ेदे तात्पयणवमत्यत्र वकवञ्चन्मािम।्


ि च विशेषर्विशेष्यतया ेदवसवद्ः। विशेषर्विशेष्य ािश्च ेदापेक्षः। धवमणप्रवतयोग्यपेक्षया
ेदवसवद्ः। ेदापेक्षं च धवमणप्रवतयोवगत्ववमत्यन्योन्याश्रयतया ु
ेदस्यायविः। पदाथ ण
स्वरूपत्वाभेदस्य। ि च धवमणप्रवतयोग्यपेक्षया ेदस्यास्वरूपत्वम।् ऐक्यित ् स्वरूपस्य ैि तथात्वात।्
स्वरूपवसद्ािवप तदवसवद्श्च जीिेवतािैक्य ं िदतः वसद्ैि। ेदस्त ु स्वरूपदशणि एि वसद्ः। प्रायः सिणतो
विलक्षर्ं वह पदाथ णस्वरूपं दृश्यते। अस्य ेद इवत त ु पदाथ णस्य स्वरूपवमवतित।् यवद ि स्वरूपं

ेदस्तदा पदाथते दृष्टे प्रायः सिणतो िैलक्षण्यं तस्य ि ज्ञायते। अज्ञाते च िैलक्षण्ये आत्मवि घट इत्यवप
संशयः स्यात।् ि वह कवश्चत तथा
् संशयं किोवत। ज्ञात्वैि प्रायः सिणतो िैलक्षण्यं कवस्मंवश्चदेि सदृशे

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 14
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

संशयं किोवत। ि ह्यात्मवि ‘अहं देिदिो ि िा ’ इवत कस्यवचत ् संशयो िवत।सामान्यतः

सिणिैलक्षण्ये ज्ञात एि घटत्वावदज्ञािम।् अतो िान्योन्याश्रयता।



ि च यगपज्ज्ञािाि ु
त्पविदोषः। ु ि दीपसहस्रदशणि े सामान्यतः सिते ज्ञायन्त एि तथा
यथा यगपदे
स्यात।् एकवस्मिेि िस्तवि
ु विशेषस्तैियप्ङ्गीकृ त एि। ‘ि ेवत ि ेवत’ इत्यत्र सिणिैलक्षण्याङ्गीकािात।्


विशेषािङ्गीकािे च पिरुिे ः। ि च घटाद्वैलक्षण्यमेि पटाद्वैलक्षण्यम।् अि ु िवििोधात।्
ु ि। यच्च प्रमार्दृष्टािामवप पदाथाणिाम ्
तस्माभेददशणिं यिमे वमर्थ्ात्वकल्पिम ् , तच्च

प्रमार्विरुद्त्वादेि प्रकाशतस्कित्वम।्
ि वह प्रमार्दृष्टस्य तकण बाध्यत्वम ् , प्रत्यक्षावदविरुद्ािां तकाण ासत्ववियमात।् शक्त्यादे
ु ः
िजतावदप्रतीतेिवप बलित्प्रत्यक्षविरुद्त्वादेि भ्रमत्वं, ि तकण मात्रात।्

तकण मात्रेर् प्रत्यक्षबाधि े तू चतष्टु यस्याबादेः पृवथिीत्वादृष्टेः पृवथव्या अवप पृवथिीत्वं ि स्यात।् अतो
ि तकण मात्रत एि दृष्टस्य भ्रावन्तत्वं कल्प्यम।् अतः सिण ेदवििासकतकण स्य सिणश्रवत-


स्मृवतप्रत्यक्षािमािविरुद्त्वावितिामा ासत्वमेि।

ि च पिमाथ णतो ेदा ािः, व्यािहाविकः सोऽस्तीवत िाच्यम।् सदसद्वैलक्षण्ये प्रमार्ा ािात।्
असतः ख्यात्ययोगावदवत िदतोऽसतः ख्यावति तू , ् ि िा। यवद िा तू ्, ि तत्ख्यावतवििाकिर्म।्
यद्य तू , ् ि तथावप। ि चासतो िैलक्षण्यं तत्प्रतीवतं वििा ज्ञायते। ि च शिे
ु िजतत्वं सवद्वलक्षर्म।्

‘असदेि िजतं प्रत्य ात’् इत्यि ु िात।् ि च प्रतीतत्वादसत्त्वा ािः। असतः सत्त्वप्रतीवतः
सतोऽसत्त्वप्रतीवतवित्यन्यथाप्रतीतेििे भ्रावन्तत्वात।्
ि चासतो भ्रान्तािवप प्रतीवतिाणस्तीवत िाच्यम।् अवििणचिीयपिमाथ णत्वस्य असत एि दृष्ट्यङ्गीकािात।्
ि च तदवप अवििाणच्यमििवस्थतेः। प्रथमावििणचिीयावसद्ध्या सिाणवसवद्विवत मूलक्षवतः।
ु द्येत। वमर्थ्ाशब्दस्त्व ाििाची।
अवििणचिीयत्वे िजतस्यावििणचिीयवमदं िजतवमवत बाधकज्ञािमत्प
ि च सदसवद्वलक्षर्ं िामास्तीत्यत्र वकवञ्चन्मािम।् अि ु िवििोधश्च तत्पक्षे। सदसतोद्वणयोिेि
ू माित्वात ।्
सिैिि ु य

अतोऽवििणचिीया ािादसतः प्रतीत्यिङ्गीकािात ् प्रतीयमाित्वाच्च ेदस्य सत्त्वप्राप्ेिाणवद्वतीयत्वं


ु ।
यज्यते

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 15
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ः कथमैक्यस्य सत्यत्वम।्
कथं च श्रवु तवसद्ो जीिपि ेदो वििावक्रयते। वमर्थ्ािावदत्वे च श्रते
कथञ्च ैिंिावदिां िेदिावदत्वम।् िेदोिस्य वमर्थ्ात्वाङ्गीकािादेि ह्यिेदिावदत्वं बौद्ादीिामवप।
अतो विष्णोः सिोिमत्व एि महातात्पयस सिाणगमािाम।्

कथं च जीिपिमात्मैक्ये सिणश्रतीिां ु । सिणप्रमार्विरुद्त्वात।् तथा ह्यि ु िवििोधः। ि
तात्पयस यज्यते

वह ‘अहं सिणज्ञः सिते वतािः विदुणःिः विदोषः’ इवत कस्यवचदि ु िः। अवस्त च तवद्वपयणयेर्ाि ु िः। ि
च वमर्थ्ाि ु िोऽयम।् तवद्वपिीतप्रमार्ा ािात।्

ि चा ेदे कवश्चदागमः। सवन्त च ेदे सिाणगमाः। तथावह। अतत्त्वमसीवत ििकृ त्व उपदेशः
सदृष्टान्तकः। ि चायम ेदोपदेशः।
" स यथा शकुविः सूत्रर्
े प्रबद्ः.... सन्मूलाः सो्ेमाः सिाणः प्रजाः सदायतिाः सत्प्रवतिाः॥01 ॥

यथा सो् मध ु मधकृु तो विवस्तिवन्त िािात्ययािां िृक्षार्ां िसािां समिहािमेकतां गमयवन्त ते यथा

तत्र ि वििेकं ल न्तेऽमष्याहं ु
िृक्षस्य िसोऽवस्म अमष्याहं िृक्षस्य िसोऽस्मीत्येिमेि िलु सो्ेमाः

सिाणः प्रजाः सवत सम्पद्य ि विदुः सवत सम्पत्स्यामह इवत। त इह व्याघ्रो िा वसंहो िा िृको िा ििाहो

िा कीटो िा पतङ्गो िा दंशो िा मशको िा यद्यभिवन्त तत तदा िवन्त ॥ 02 ॥

यथासो्ेमा िद्यः पिस्तात ् प्राच्यः स्यन्दन्ते पश्चात ् प्रतीच्यस्ताः समद्रात
ु ् समद्रमे
ु िावपयवन्त। स

समद्रु एि िवत। ता यथा तत्र ि वििेकं ल न्ते ि विदुवियमहमवस्म, इयमहमस्मीतीत्येिमेि िलु


सो्ेमाः सिाणः प्रजाः सत आग् ि विदुः सद आगच्छामह इवत। त इह व्याघ्रो िा वसंहो िा िृको

िा ििाहो िा कीटो िा पतङ्गो िा दंशो िा मशको िा यद्यभिवन्त तत तदा िवन्त ॥ 03 ॥
स एष जीिेिात्मिाऽिप्रु तू ः पेपीयमािो मोदमािवस्तिवत। अस्य यदैकां शािां जीिो जहावत अथ

सा शष्यवत ॥ 04 ॥

न्यग्रोधफलमत आहिेवत इदं गि इवत व न्धीवत व िं गि इवत वकमत्रु पश्यसीवत अण्व्य इि इमा
धािा गि इवत आसां अङ्ग एकां व न्दीवत व िािा गि इवत कमत्र पश्यसीवत ि वकञ्चि गि
इवत। तं होिाच यं िै सो् एतमवर्मािं ि वि ालयसऽे स्य सो् ैषोऽवर्म्न एिं महाि ्

न्यग्रोधवस्तिवत ॥ 05 ॥
लिर्मेतदुदके ऽिधाय मा प्रातरुपसीदथा इवत तद् तथा चकाि तं होिाच यद्दोषा

लिर्मेतदुदके ऽिधा अङ्ग तदाहिेवत तद्ािमृश्य ि वििेद यथा विलीिमेिाङ्गास्यान्तादा चामेवत

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 16
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कथवमवत लिर्वमवत मध्यादाचामेवत कथवमवत लिर्वमवत अन्त्यादाचामेवत कथवमवत लिर्वमवत

अव प्रास्य ैतदथ मा उपसीदथा इवत तद् तथा चकाि तच्छवतात ् संितणते। तं होिाचात्र िाि
सो्ेतमवर्मािं ि वि ालयस े अत्रैि वकलेवत ॥ 06 ॥
् 07 ॥
ु गन्धािेभ्योऽव िद्ाक्षमािीय तं ततोऽवतजि े विसृज ेत ॥
यथा सो् परुषं
अथ यदाऽस्य िाङ ् मिवस सम्पद्यते मिः प्रार्े प्रार्स्तेजवस तेजः पिस्यां देितायां तािि विजािावत
॥ 08 ॥
ु सो्ोत हस्तगृहीतमाियवन्त अपहाषीत ् स्तेयमकाषीत ् पिशमस्म
परुषं ु ै तपतेवत। स यवद तस्य
कताण िवत तत एिािृतमात्मािं कुरुते सोऽिृताव सन्धोऽिृतिे ात्मािमन्तधाणय पिश ं ु तप्ं प्रवतगृह्णावत
स दह्यतेऽथ हन्यते, अथ यवद तस्याकताण िवत तत एि सत्यमात्मािं कुरुते। स सत्याव सन्धः
ु । एिमेि िलु सो् आचायणिाि ्
सत्येिात्मािमन्तधाणय पिश ं ु तप्ं प्रवतगृह्णावत स ि दह्यतेऽथ मच्यते
ु िेद।" इवत स्थािििके ऽवप ेद एि दृष्टान्ताव धािात।्
परुषो
िवह शकुविसूत्रयोः, िािािृक्षिसािां, िदीसमद्रयोः,
ु जीििृक्षयोः, अवर्मधाियोः , लिर्ोदकयोः,

गन्धािपरुषयोः, अज्ञप्रार्ावदवियामकयोः , स्तेिापहयणयोश्च ैक्यम।्
सवत सम्पद्य ि विदुः सवत सम्पत्स्यामह इवत , त इह व्याघ्रो िा वसंहो िेवत, सत आग् ि विदुः सत ्
आगच्छामह इवत , त इह व्याघ्रो िा वसंहो िेवत ेदापविज्ञाि ेिािथ णिचिाच्च।
ि वह गृहादागतस्य गृहे प्रविष्टस्य च तदैक्यम।् ‘ताः समद्रात
ु ् समद्रमे
ु िावपयवन्त स समद्रु एि िवत’

इत्यत्रावप ेदे एिोच्यते, अन्यथा ताः समद्रु एि िन्तीवत व्यपदेशः स्यात।् अतो िद्यः

समद्रादागच्छवन्त ु ु स एि ि ैतासां समद्रत्वं
तं प्रविशवन्त च समद्रस्त ु ितीत्यथ णः।
ु वु िैक्य ं यज्यते
ि वह व िािां िदीजलपिमार्ूिां समद्रार् ु । तथा सवत महाजिसवमतौ प्रविष्टािां

वद्वत्रार्ां तदैक्य ं स्यात।् ि च तदुज्यते ेदाि ु िात।्


स्वं ह्यपीतो ितीत्यत्रावप स्व इवत पिमात्मिोऽव धािम।् ‘स्वात्मिा चोिियोः’ इवत सूत्रात –्
् इवत प्रोि आत्माऽयं चाततत्वतः।
स्वातन्त्र्यात स्व

ब्रह्मायं गर् ्
ु पूर् णत्वाभगिाि विष्ण ु
िव्ययः ॥ इवत पिमोपविषवद।

अपीत इत्यत्रावप प्रिेशमात्रम।् स्ववमवत वद्वतीयाविदते शात।् एकी ािवििक्षायां स्वेि ेवत विदते शः स्यात।्

स्वं कुलायं यथाऽपीतः पक्षी स्यादेिमीवतािम।्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 17
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अयप्ेवत जीिः प्रस्वापे मिौ ्


ु चान्योऽवप सि सदा ॥ इवत च।

‘एिमेि िलु सो् एतन्मिो वदशं वदशं पवतत्वा अन्यत्रायतिमलब्ध्वा प्रार्मेिोपाश्रयते’ इत्यत्रावप

मि इवत जीिः, प्रार् इवत पिमात्मा। यत्रायं परुषः ु
स्ववपवत िाम इवत तयोिेि प्रस्ततत्वात।्

मििान्मि उवद्दष्टः पद्गलो विियं वगिि।्
ु यिाच्च ैि संसायाणिश
कमाणिश ु यी स्मृतः ॥ इवत च पिमोपविषवद।

प्रार्ः प्रर्यिादेषः साधत्वात सि ्
् हविः स्मृतः। इवत च।

सन्मूलाः सो्ेमाः सिाणः प्रजाः सदायतिाः सत्प्रवतिा इत्यत्रावप ेद एि प्रतीयते।


ु ािां च प्रवत प्रवत।
स्रष्टृत्वादाश्रयत्वाच्च मि

स्थापिाच्च वि विण ु
ु ष्णिन्यः संसाविर्ो मतः ॥ इवत च।

अि ेि "जीिेिात्मिाऽिप्रविश्य िामरूपे न्याकििार्ीवत स एष जीिेिात्मिािप्रु तू ः पेपीयमािो
मोदमािवस्तिती" इत्यत्रावप जीिशब्देि पिमात्माऽव वहतः। "जीि इवत गितोऽविरुद्स्याख्या"
ु ः।
इवत श्रते


विष्णजीि इवत प्रोिः सततं प्रार्धािर्ात।्
स प्रविश्य शिीिं च स्थाििं जङ्गमं तथा ॥

ू ावि च वि वस्त्रिृ
महा त ण म।्
ु ्िर्पूिक

संसाविर्ं भ्रामयवत सदैिान्यत्वलक्षर्म ॥

् इवत च।
तेिायं मोदते वित्यं िृक्षािस्थां गतोऽवप सि ॥

‘तत ् तेज ऐक्षत’ , ‘ता आप ऐक्षन्त’ , ‘इमावस्तस्रो देिताः’ इवत पूि णमेि चेतित्ववसद्ेधः, ‘अि ेि

जीिेिात्मिा’ इवत संसाविर्ः पिः ु


ु प्रिेशो ि यिः। अतस्तत्र जीिशब्देि पिमात्मैिाव वहतः।
जीिेिात्मिाऽिप्रु तू ः पेपीयमािो मोदमािवस्तितीत्यत्रावप जीिशब्दोवदतः पि एि।
पेपीयमािो मोदमािस्त ु संसािी। िवह चेतिादन्यस्य मोद ोगावदकं यज्यते
ु ।


सिस्य चायप्ायतिं शिीिं दुःिस्य चायप्ायतिं शिीिम।्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 18
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

अचेतिं प्राकृ तमेतदाहु ोिा तयोश्चेतिकः शिीिी ॥

-इवत ािते।
‘जीिापेत ं िाि कलेद ं वियते ि जीिो वियते’

इत्यत्रावप जीिशब्दः पिे। िवह संसाविर्ो मख्यतः ु ।
प्रार्धािकत्वं यज्यते
ब्रह्मर्ा त्यिदेहस्त ु मृत इत्यच्यते
ु ििः। इवत च

‘यं िै सो् एतमवर्मािं ि वि ालयस े, अस्य सो् ैषोऽवर्म्न एिं महाि न्यग्रोधवस्तिवत’ इत्यत्रावप
अवर्मशब्देि पि एिाव वहतः।

‘स य एषोऽवर्मा ऐतदात्म्यवमदं सिस तत सत्यं ु
स आत्माऽतत्त्वमवस वताेतके तो’ इत्यित्वात।्
धािास ु त ु ‘अण्व्य इि इमा धािाः’ इवत स्त्रीवलङ्गप्रयोगात ् इिशब्दाच्च िावर्मत्वम।् ि च ता ि
वि ालयते।
ऐतदात्म्यवमत्येतदीयम।् स आत्मेत्यात्मशब्दश्च पि एि।
‘दुभ्वाद्यायतिं स्वशब्दात ् ’। ‘िािमािमतच्छब्दात
ु ’।् ‘प्रार् च्च
ृ ओ’ं इत्यत्र तमेि ैकं जािथ
आत्मािवमवत स्वशब्दपयाणयात्मशब्दात ् ि प्रकृ वतजीिािव धीयते वकन्त ु पि एिेवत गिता

व्यास ेिाव वहतम।् अत आत्मशब्दस्तवस्मिेि मख्यः।


आततत्वाच्च मातृत्वादात्मेवत पिमो हविः।


ु ाः ॥ इवत पिमोपविषवद।
आत्मा ासास्तदन्ये ये ि ह्येतेषां तता गर्
‘तेजः पिस्यां देितायां तािि जािावत’ इत्यत्र च ‘यदाऽस्य प्रार्ादीि ्पिो ग्रसवत तदा ि जािावत
यदा ददावत तदा जािावत’ इवत तद्वशत्वमेिोिम।्

यदा प्रार्ाि ददातीशस्तदा चेतिकोऽविलम।्
जािावत ग्रस्तकिर्स्तेि िेवि ि वकञ्चि ॥ इवत च।

‘आपहाषीत ् स्तेयमकाषीत’् इत्यत्र चान्याव मतस्य ैि िस्तिोऽपहायणत्वाभे


ु द एिायं दृष्टान्तः। अन्यं
सन्तं पिमात्मािं स्वयवमवत मन्यमािः स्तेि एिेवत। ि वह स्वकीयं पवित्यजि ् स्तेिो िवत।

ू िु ि ैपर्ाः।
ऐक्यात्मकं िाम यवददं के वचद्ब्रय ु

शास्त्रतत्त्वमविज्ञाय तथा िादबलाज्जिाः ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 19
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कामक्रोधाव ू त्वादहङ्काििशं गताः।



याथातर्थ्मविज्ञाय शास्त्रार्ां शास्त्रदस्यिः ॥

ब्रह्मस्तेिा वििािन्दा अपक्वमिसोऽवशिाः।


ु ि पश्यवन्त ि गर्ावि
िैगण्यमे ु ु ते ॥
वियञ्ज

तेषां तमः शिीिार्ां तम एि पिायर्म।्


यतः स्वरूपतश्चान्यो चावततः श्रवु ततोऽथ णतः ॥

कथमवस्म स इत्येि सम्बन्धः स्यादसंवहतः। इवत मोक्षधमते ।

यथा पक्षी च सूत्र ं च िािािृक्षिसा यथा।


ु शद्ोदलिर्े
यथा िद्यः समद्रश्च ु यथा।
यथा चोिापहायौ च यथा पवं ु िषयािवप।
तथा जीिेवतािौ व िौ सिणदिै विलक्षर्ौ।

तथाऽवप सूक्ष्मरूपत्वाि जीिात पिमो हविः।
दे िे मन्ददृष्टीिां दृश्यते प्रेिकोऽवप सि।्

िैलक्षण्यं तयोज्ञाणत्वा मच्यते बद्ध्यतेऽन्यथा ॥
इवत च पिमोपविषवद।
प्रेिकः सिणजीिािां प्रार्ाधीचोवदता च सः।
विष्णःु संसाविर्ोऽन्यो यस्तमविज्ञाय मूढधीः ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 20
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ेतृत्व ं मन्यते त्मिः।


देहवे ियप्रार्बवद्ि
अतः संसािपदिीं यावत जीिेशयोः सदा।

िैलक्षण्यं पिं ज्ञात्वा मच्यते बद्ध्यतेऽन्यथा ॥ इवत च।

् दािधीत्य महामिा अिूचािमािी स्ति एयाय’


‘सिाणि िे

इत्यात्मिोऽन्यमिूचाित्वावदगर्प्रदं पिमविज्ञाय स्तब्दस्य पिाधीित्वज्ञापि ेि स्तितां वििस्य
तवििा ह्यत्रोपवदश्यते। " तद्ैक आहुिसदेिदे मग्र आसीत"् इत्यावदिावदप्रवसद्मवप वििावक्रयते।

इष्टापूतस मन्यमािा िवििं


िान्यच्छ्रे यो िेदयन्ते प्रमूढाः ॥

इत्यावदिच्छ्रुवततात्पयाणपविज्ञािप्राप्ं च।

दवशणतं च ‘ऐकात्म्यं िाम यवददं के वचद्भ्रय ु ैपर्ाः’


ू िि ु इवत। तद्वशत्वज्ञापिाथस च ‘सदेि सो्ेदमग्र

आसीत’ ् इत्यावद सृवष्टकथिम।्



एकविज्ञाि ेि सिणविज्ञािं च प्राधन्यात वकवञ्चिादृश्यात ्
कािर्त्वाच्च। ि त ु तदन्यस्य वमर्थ्ात्वात।्

ि वह सत्यज्ञाि ेि वमर्थ्ाज्ञािं िवत। िवह शविज्ञो िजतज्ञ इत्यच्यते ्
ु । वििोधात तयोज्ञाण
ियोः। ि ेदं

िजतवमत्यिजतज्ञो वह शविज्ञो ु
िवत। िजतज्ञश्चेि शविज्ञः। िवह तज्ज्ञस्तद ािज्ञो िवत।
तद ािस्य तज्ज्ञािपूि णकत्वं चान्यत्र तस्य सत्त्वादेि दृष्टम।् तदिङ्गीकािे तदेि ि यज्यते
ु ।

प्रधािज्ञािादप्रधािस्य ज्ञातिद्व्यपदेशोऽस्त्येि। यथा प्रधािपरुषार्ां ज्ञािाह्वाििाशि ैग्राणमो ज्ञात
ु ज्ञात इवत। जािा्ेिमस्य पत्रोऽयवमवत
आहूतो िावशत इवत व्यपदेशः। कािर्े च वपतवि ज्ञाते पत्रो ु

व्यपदेश इवत। एिमत्रायप्ेतिृष्ट ं सिणवमत्यावद।

सादृश्याच्च ैकस्त्रीज्ञािादन्यस्त्रीज्ञािवमवत। तदेि सादृश्यमत्रावप वििवक्षतम ् यथा ‘सो् ैके ि मृवत्पण्डेि


सिस मृण्मयं विज्ञातं स्यात’् इत्यावदिा। अन्यथा ‘एक’ शब्दः ‘वपण्ड’ शब्दश्च व्यथ णः स्यात।् ‘मृदा
विज्ञातया इत्येतािता’ पूर् णत्वात।् ि वह एकमृवत्पण्डात्मकान्यन्यमृण्मयावि। सादृश्यमेि वह तेषाम।्
‘यथा सो् ैके ि लोहमवर्िा सिस लोहमयं विज्ञातं स्यात ् ’। ‘यथा सो् ैके ि ििविकृ न्ति ेि सिस
काष्णणयसं विज्ञातं स्यात ’् इत्यावदकमवप व्यथस स्यात।्

िवह एकमण्यात्मकमन्यल्लोहमयम।् ि च ैकििविकृ न्तिात्मकं सिस काष्णणयसम।्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 21
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

िाचाऽऽिम्भर्ं विकािो िामधेयं मृविके त्येि सत्यवमत्यत्र च िाचा िाम्नामािम्भर्ं विकािो विकृ तं
ु णः।
वित्यं िामधेयं मृविके त्यावदिैवदकमेि ैतद्वचिं सत्यवमवत श्रत्यथ

ि च िाचिम्भर्शब्दोऽवप वमर्थ्ात्वे प्रवसद्ः। िाचािम्भर्मात्रवमवत चाश्रतकल्पिम ।् तवस्मि ् पक्षे
िामधेयशब्द इवत शब्दश्च व्यथ णः स्यात।् अतो ि कुत्रावप जगतो वमर्थ्ात्वमच्यते
ु ॥

‘कविमणिीषी पवि ःू स्वयम्भूयथण ा-



तर्थ्तोऽथाणि व्यदधाच्छावतातीभ्यः समाभ्यः ’।

‘यवच्चके त सत्यवमिि मोघं िसस्पाहण
मत चेतोत दाता’।

‘विवतां सत्यं मघिािा यिु ोविदापश्च ि प्रवमिवन्त व्रतं िाम ’।

प्र घा िस्य महतो महावि सत्या सत्यस्य किर्ावि िोचम ’।

‘अिाद्यिन्तं जगदेतदीदृक ् प्रितणते िात्र विचायणमवस्त।


ू प् िा
ि चान्यथा क्वावप च कस्य चेदम त ु िावप तथाऽ विष्यत।् ’

‘असत्यमाहुज णगदेतदज्ञाः शविं हिेयते ि विदुः पिां वह।


यः सत्यरूपं जगदेतदीदृक ् सृष्ट्वात्व त ्
ू सत्यकमाण महात्मा।’
‘असत्यमप्रवतिं ते जगदाहुििीवतािम।्

अपिस्पिसम्भूत ं वकमन्यत कामहै
तकु म।्

एतां दृवष्टमिष्टभ्य िष्टात्मािोऽल्पबद्यः।

प्र िन्त्यग्रकमाण
र्ः क्षयाय जगतोऽवहताः ॥ इत्यादेश्च।
‘अवित्यत्वविकावित्वपाितन्त्र्यावदरूपतः।
स्व्ावदसा्ं जगतो ि त ु बोधविित्य णता ॥

सिणज्ञस्य यतो विष्णोः सिणदतै त प्रतीयते


बोधासहं ततो ि ैतत वकम्त्त्वाज्ञािशमस्य वह ॥ इवत पिमोपविषवद।
‘प्रज्ञाविविवमणत ं यस्मादतो मायामयं जगत।्
ु यस्मादिृत ं तेि कर्थ्ते ॥
अि ेिािगतं
बोधाविित्य णमवप त ु वित्यमेि प्रिाहतः।

ु पिो देिस्तेि सत्यवमदं जगत ॥
अ इत्यिः

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 22
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

तदधीिस्वरूपत्वादसत्यं तेि कर्थ्ते।



सत्यस्य सत्यः स वि विि चापस्य सूयिण त ’् इवत च ॥
‘तस्योपविषित्यस्य सत्यवमवत प्रार्ा िै सत्यं तेषामेष सत्यम।’् इवत च।
‘महामायेत्यविद्येवत वियवतमोहिीवत च।

प्रकृ वतिाणसित्य
े िे ं तिेच्छाऽिन्त कर्थ्ते ॥
प्रकृ वतः प्रकृ ष्टकिर्ाद्व सिा िासयेद्यतः।
ु हविस्तस्य विद्याऽविद्येवत सवञज्ञता ॥
अ इत्यिो
् ष्टं वह मयाव धम।्
ु प्रकृ ष्टत्वात प्रकृ
मायेत्यिा
विष्णोः प्रज्ञवप्िेिक
ै ा शब्दैित
े ैरुदीयणत े ।

प्रज्ञवप्रूपो वह हविः सा च स्वािन्दलक्षर्ा ॥ इवत च।


‘सिते िेदा हिे दते ं सिणस्माज्ञापयवन्त वह।

बेदः स्वातन्त्र्यसािणज्ञ सिैवतायाणवदकश्च सः।


स्वरूपमेि दे ोऽयं व्यािृविश्च स्वरूपता।

सिणव्यािृिये यस्मात स्वशब्दोऽयं ु ते।
प्रयज्य

े ावदका श्रवु तः।


सिणव्यािृितामेि िवे त ित्य
विष्णोितो िदेदन्या अवप सिाण ि संशयः ॥’ इवत च िािायर्श्रवु तः।
‘अहं ब्रह्मावस्म’ ‘तद्योऽहं सोऽसौ योऽसौ सोऽहम’्

‘योऽसािावदत्ये परुषः सोऽहमवस्म स एिाहमवस्म’ इत्यावद त ु अन्तयाण्पेक्षया।
ु यश्चासािावदत्ये स एकः’
‘स यश्चायं परुषे

‘अः इवत ब्रह्म तत्रागतमहवमवत तस्योपविषदहवमवत’



अहंिामा हविवि णत्यमहेयत्वात प्रकीवतण
तः।

त्वं चासौ प्रवतयावगत्वात पिोक्षत्वात ् इत्यवप।

सिाणन्तयाणवमवर् हिािस्मच्छब्दवि ियः।


ु च्छिगताश्च ैि सिणस्तच्छब्दगा अवप ।
यष्म

सिणशब्दगताश्च ैि िचिान्यविलान्यवप।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 23
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


स्वतन्त्रत्वात प्रितण ्
न्त े व्यािृिऽे यप्विलात सदा।
तिम्बन्धात त् ु जीिेष ु तिम्बन्धादवचत्स्ववप।
ितणन्त उपचािेर् वतङ ् पदान्यविलान्यवप।
् गतो विष्णिेु को व च्च ततो बहुः।’ –
तस्मात सिण

इवत िािायर्श्रवु तः।


ू षे ु येि ैकं
‘सिण त ािमव्ययमीक्षते।
अवि िं वि िे ष ु तज्ज्ञािं विवद् सावत्त्वकम’् ॥ इवत गिद्वचिम।्

ि चासत्यो ेदः –

सत्यमेिमि ु विवताे मदवन्त िावतं देिस्य गृर्तो मघोिः।



सत सोऽस्य मवहमा गृर् े शिो यज्ञेष ु विप्रिाज्ये।

‘सत्य आत्मा सत्यो जीिः सत्यं व दा सत्यं व दा सत्यं व दा।


मैिारुिण्यो मैिारुिण्यो मैिारुिण्यः’ ।
् शविः पिमसिः।
‘आत्मा वह पिमस्वतन्त्रः सिणवित सिण ु

पिमो जीिस्त ु तद्वशोऽल्पज्ञोऽल्पशवििातोऽल्पकः ’ – इत्यावद श्रवु तभ्यः।

ि चािान्तिसत्यत्ववमदम।्

यो िेद विवहतं गहु ायां पिमे व्योमि।्



ु सिाणि कामाि
सोऽश्नते ् ब्रह्मर्ा विपवश्चता।
सह

‘एतमािन्दमयमात्मािमपसङ्क्र् इमाि ् लोकाि ् कामािी कामरूयप्िसञ्चिि
ु ।् एतत ् साम
गायिास्ते’।

ऋचां त्वः पोषमास्ते पपु ष्वाि


ु ्
गायत्रं त्वा गायवत शक्विीष।ु
ब्रह्मात्वो िदवत जातविद्यां यज्ञस्य मात्रां वि वममीत उ त्वः ॥
‘पिं ज्योवतरुपसम्पद्य स्वेि रूपेर्ाव विष्पद्यते’।

‘स तत्र पयते वत जक्षि क्रीडि ्
िममार्ः स्त्रीव िाण येि ैिाणज्ञावतव िाणऽज्ञावतव िाण’।

‘यत्र त्वस्य सिणमात्मैिा तू ्तत ्के ि कं पश्येत ्तत ्के ि कं वजघ्रेत ्तत ्के ि कं विजािीयात ् येि ेदं

सिस विजािावत तं च के ि विजािीयात, ् विज्ञातािमिे के ि विजािीयात ’।


आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 24
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु शद्मावसिं
‘यथोदकं शद्े ु तादृगेि िवत’
‘तदा विद्वाि प् ण्यपापे
ु विधूय वििञ्जिः पिमं सा्मपु ैवत’ ‘अमृतस्य ैष स ेतः’।

अक्षण्िन्तः कर् णिन्तः सिायो मिोजिेष्वसमा ब िू ःु ।

आदघ्नास उपकक्षास उत्वे हृदा इि स्नात्वा उत्वे ददृश्रे ॥


ु ाः संसािसागिात।्
ईशमावश्रत्य वतिवन्त मि

यथेष्ट ोग ोिािो ब्रह्मान्ता उििोििम ॥

इत्यावद मोक्षािन्तिं दे श्रवु तभ्यः।



इदं ज्ञािमपावश्रत्य मम साध् णमागताः।
सगते ऽवप िोपजायन्ते प्रलये ि व्यथवन्त च ॥ इवत गिद्वचिम।्
‘जगद्व्यापाििज्यणम’।् ‘प्रकिर्ादसविवहतत्वाच्च’ इवत।

अवििावश िाऽिेऽयमात्माऽिवच्छविधमते ु
वत तद्माणर्ामयप्िवच्छते ु
ः प्रस्ततत्वात।् अत्रैि मा गिाि ्
मोहान्तमावपपि प्रेत्य सञज्ञाऽस्तीवत सञज्ञािाशस्य दोषत्वेिोित्वात।्

यत्र त्वस्य सिणमात्मैिा तू ्तत ्के ि कं पश्येत ्इवत ह्याक्षेप एि। ि वह ोगा ािो विज्ञातािमिे के ि
विजािीयावदवत विज्ञातिु विज्ञािं चापेवक्षतम।्

अहवमत्येि यो िेद्यः स जीि इवत कीवतणतः।


ु च ैि स पात्रं बन्धमोक्षयोः ॥ इवत च पिमश्रवु तः।
स दुःिी स सिी
‘मग्नस्य वह पिेऽज्ञाि े वकं ि दुःितिं िेत’् इवत मोक्षधमते ।

‘ि त ु तवितीयमवस्त’ इवत च। यिद्ब्रह्मद्वैतत्वेि ि पश्यवत तदेि वद्वतीयं ि ेत्याह। ‘यत ्


ततोऽन्यवद्व ित्वेि ैि पश्येत’् इवत िाक्यशेषात।्
ि वह द्रष्टदृु ष्टेविणपविलोपो विद्यते इवत हेतोश्च।
‘कमाणवर् विज्ञािमयश्च आत्मा पिेऽव्यये सिण एकी िवन्त’ इत्यत्रावप एकी ािो मत्य ैक्यं
क्षीिाब्ध्यावदवस्थततद्रूपापेक्षया स्थाि ैक्यं िा।

‘कामेि मे काम आगाद्हहृदयाद्हहृदयं मृत्योः।


यदमीषामदः वप्रयं तदैतपू मामव ’।
ु ू ला मे मवतमि
ब्रह्ममत्यिक णु ौ विष्यवत।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 25
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/


ु ू लत्ववमदािीमवप मे वस्थतम ॥
अतः प्रायोऽिक

‘येिाक्रमवन्त ऋषयो ह्याप्कामा यत्र तत ् सत्यस्य पिमं विधािम ् ’



‘एतमािन्दमयमात्मािमपसङ्क्रामवत’ इत्यावद श्रवु तभ्यः।
ु । िवह तत्पक्षेऽवप कमणर्ां ब्रह्म ैक्यं
स्वरूप ैक्याव प्राये ‘कमाणवर् विज्ञािमयश्च’ इवत ि यज्यते

मिािवस्त।
वििृत्त्याव प्राये पञ्चदशकलािामवप समत्वात ् ‘गताः कलाः पञ्चदश प्रवतिा देिाश्च सिते प्रवतदेितास’ु
ु कमणर्ां विज्ञािात्मिश्च ैकी ािकथिं व्यथस स्यात।् विशेषा ािात।्
इत्यन्यासां कलािां गमिमत्वा ा
ु एकी ािव्यिहािोऽवस्त ’।
‘ि च ज्ञािवििृिस्य िजतस्य शक्त्या
‘पिेऽव्यये’ इत्यवधकिर्त्वकथिं च ेदज्ञापकम।् अन्यथा पि एि िन्तीवत विदते शः स्यात।्

जीिस्य पिमैक्य ं त ु बवद्सारूयप्मे
ि तू।
एकस्थािवििासो िा व्यविस्थािमपेक्ष्य सः ॥
ु स्यावप विरूपतः।
ि स्वरूप ैकता तस्य मि
स्वातन्त्र्यपूर्तण ऽे ल्पत्वपाितन्त्र्ये विरूपता ॥ इवत पिमश्रवु तः।
‘ब्रह्म िेद ब्रह्मैि िवत’ इत्यावद च

‘सम्पूज्य ब्राह्मर्ं क्त्या शूद्रोऽवप ब्राह्मर्े िेत’ ् इवतित।् बृवं हतो ितीत्यथ णः। ि वह ब्राह्मर्पूजकः
स एि ब्राह्मर्ो िवत।

‘ब्रह्मावर् जीिाः सिते ऽवप पिब्रह्मावर् मविगाः।
प्रकृ वतः पिमं ब्रह्म पिमं महदच्यतु ः।
ु ा ि च सा ि क्ववचवद्वष्णिैु िम।्
तस्माि मि

आ्िवन्त ु इवत पिमश्रवु तः।
स एिैकः स्वतन्त्रः पूर् णसद्गर्ः’

पिो मात्रया तिा िृधाि ि ते मवहत्वमिश्निवन्त।
् ं ु ि ैि शक्यते।
ब्रह्मेशािावदव दते ियै तण प्राप्
तद्यत्स्व ािः कै िल्यं स िाि के् िलो हिे ॥ इवत च।
यथाऽवपयवन्त तेजांवस महातेजवस ास्किे।

पृथक ् पृथक ् वस्थतान्यवि स्वरूप ैिवप सिणशः।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 26
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

पिे ब्रह्मवर् जीिाख्यब्रह्माण्ययप्वपयवन्त वह।


ु पृथक ् वस्थतान्येि तदन्येषामदशणिम।्
मिौ

अयप्योऽयं समवद्दष्टो ्
ि स्वरूप ैकता क्ववचत॥इवत िािायर्श्रवु तः।
अतः सिाणगमविरुद्मेि जीिपिमैक्यम।्

तथ ैि सिणयवु िविरुद्ं च –
ु । एकाज्ञािपविकवल्पतत्वे च सिणस्य सिणवमदं पविकवल्पतवमवत जाितः
ि तािदेकजीििादो यज्यते

पिः ु । िवह स्व्ोऽयवमवत विवश्चत्य स्वा्पत्रदायाथस


ु वशष्यावदबोधिं ि यज्यते ु यतते। स्व्े त ु स्व्त्वा
ु । स्व्े त ु
ज्ञािादेि यतते। ि च बहूिां दृश्यमाित्वादस्याज्ञािपविकवल्पतवमदवमवत विश्चयो यज्यते
प्रबोधािन्तिमेकस्यािवशष्चत्वाविश्चयः। ि चात्र तथावस्त। तस्य तस्य तथेवत
ु विकल्पासम्भिादकवल्पतवमत्येि स्यात।् ि च तथा प्रवतपिव्यवमत्यत्र
प्रवतपिव्यवमत्यङ्गीकािे िस्तवि
प्रमार्मवस्त। वशष्याज्ञािपविकवल्पतवमत्यङ्गीकािे तस्य ैिाचायण ािे स्वयमेि कवल्पतो ितीवत

स्ग्ग्रन्थावधगमस्यािथ णहेतत्वं स्यात।् ि च ु
कस्यवचन्मविः। ग्रन्थावधगमे तस्य ैि
स्ववशष्याज्ञािपविकवल्पतत्वप्राप्ेः।
स च ैकजीिो यवद ु
ेदिादी िवत तस्य तत्रैि दार्ढ्ाणि कदावचभेदवििृविविवत ि कस्यावप मविः
स्यात।् तेि यथा कवल्पतं तथ ैि ितीवत तेि एकजीििावदिां वित्यविियकल्पि े स एि स्यात।्
ि च एकजीिाज्ञािपविकवल्पतं समस्तवमत्यत्र वकवञ्चन्मािमवस्त।

प्रपञ्चो यवद विद्येत विितते त ि संशयः।


मायामात्रवमदं द्वैतमद्वैत ं पिमाथ णतः ॥ इत्यस्य चायमथ णः।
प्रपञ्चो यवद विद्येत- िेत, उत्पद्येत तवहि विितते त ि च विितणते तस्मादिावदिेिायम।्

प्रकृ ष्टः पञ्चविधो ेदः प्रपञ्चः। ि चाविद्यमािोऽयं, मायामात्रत्वात।् मायेवत गित्प्रज्ञा स ैि


माित्रार्कत्री यस्य तन्मायामात्रम।् पिमेवतािेर् ज्ञातत्वात ् िवक्षतत्वाच्च ि द्वैत ं
भ्रावन्तकवल्पतवमत्यथ णः। िहीवतािस्य भ्रावन्तः। तवहि ‘अद्वैतः सिण ािािाम’ ् इवत व्यपदेशः कथवमत्यत

आह - ‘अद्वैत ं पिमाथ णतः’ इवत पिमाथाणप ेक्षया वह अद्वैतत्वम।् सिणस्मादुिमाथ णः स एक एिेत्यथ णः।
अन्यथा ‘अद्वैतः सिण ािािाम’् इवत व्यथस स्यात।् सिण ािािां मध्ये तस्य एकस्याद्वैतत्ववमत्यिे

समावधकिावहत्यमेिोिं स्यात।् अन्येषां सिण ािािां च समावधक ािः। ‘विकल्पो विविितते त

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 27
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

कवल्पतो यवद के िवचत’् इवत िाक्यशेषाच्च ि कवल्पतत्वमस्येवत ज्ञायते। विितणते इत्यथाणङ्गीकािे



विितते त विद्येतवे त च प्रसङ्गरूपेर् कथिं यवदशब्दौ च ि यज्यन्ते
। विद्येतत्य
े स्य च उत्पत्त्यथाणिङ्गीकािे
यद्यदवस्त तिविितणते इवत व्या्त्यभ ािात ् विितते त इवत ि यज्यते
ु । अतः प्रपञ्चस्य

अिावदवित्यत्वपिवमदं िाक्यम।्
अत ‘उपदेशादयं िादोऽज्ञाते द्वैत ं ि विद्यते ’ इत्याह। अज्ञात एि द्वैत ं ि विद्यते। अज्ञावििां पक्ष एि
द्वैत ं ि विद्यत इत्यथ णः ॥

जीिेवतािव दा च ैि जडेवतािव दा तथा।


जीि दे ो वमथश्च ैि जडजीिाव दा तथा ॥
वमथश्च जड दे ोऽयं प्रपञ्चो दे पञ्चकः।
ु ।्
सोऽयं सत्यो ह्यिावदश्च सावदश्चेिाशमा्यात
ि च िाशं प्रयात्येष ि चासौ भ्रावन्तकवल्पतः ॥
कवल्पतश्चेविितते त ि चासौ विविितणते।

द्वैत ं ि विद्यत इवत तस्मादज्ञावििां मतम ॥

मतं वह ज्ञावििामेतवन्मतं त्रातं च विष्णिा।

तस्मात सत्यवमवत प्रोिं पिमो हवििेि त ु ॥ इवत पिमश्रवु तः।

मैत्रये ीशािायां च –

‘अथ ज्ञािोपसगाणः’ इत्यत्वा ा अथ ये चान्ये वमर्थ्ातकै दृणष्टान्तैः कुहके िजालैिवै दके ष ु

पविस्थातवमच्छवन्त ्
तैः सह ि संिस ेत प्राकाश्या ह्येत े तस्किा अस्वग्याण, इवत ह्याह –

‘ि ैिात्म्यिादकुहकै वमणर्थ्ादृष्टान्तहेतवु ः’।

भ्रा्ि ् लोको ि जािावत िेदविद्यान्तिं त ु यत ् ॥’ इवत आत्मसम्बवन्ध वकमवप िास्तीवतिादे


ि ैिात्म्यिादः।

भ्रावन्तकवल्पतत्वे च जगतः सत्यं जगियमपेवक्षतम।् िवह सत्यशिे


ु ः सत्यिजतस्य तयोः सादृश्यस्य

चा ािे भ्रावन्त णिवत।


स्व्ेऽवप िासिारूपं सत्यमेि जगन्मिवस वस्थतं बवहित्वेि दृश्यते। देहात्मिोिवप एकदेशस्थत्वावद

सादृश्यमस्त्येि।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 28
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

"शङ्खः पीतः, ि ो िीलम"् इत्यावदष्ववप पीतादयोऽन्यत्र विद्यन्त एि। सादृश्यं च द्रव्यत्वावदकं



वकवञ्चत शङ्खादीिां चास्त्येि। अतो ि कुत्रावप सदृशसत्यिस्तद्वयं
ु वििा भ्रमः

ि चात्मन्यिात्मभ्रमः क्वावप दृष्टः। ि वह कवश्तदहमहं ि िामीवत भ्रान्तो दृश्यते।


आत्मन्यिात्मभ्रम एिायं प्रपञ्च इवत तैरुच्यते। तं विि ैि अिात्मन्यात्मभ्रमकल्पि ेऽिात्मिः सत्यत्वं

स्यात।् तदा चावद्वतीयत्वकल्पि ेऽिात्मैिावस्त िात्मेवत िवत।


ु दते िे िजतं दृश्यते भ्रान्तौ। ि
आत्मज्ञािात्मकत्वे च जगत आत्मिो व ित्वेि ि दृश्येत। ि वह शिे

च ैकमेि यगपद्बहुधा दृश्यते भ्रान्तौ। ि चात्मवि ेदभ्रमः क्वावप दृष्टः।
ि च कुत्रावप वमर्थ्ोपावधकृ तो ेदो दृष्टः। ि च ज्ञािाज्ञाियोिवप वमर्थ्ाकवल्पतत्वं दृष्टम।्

तवद्वषयस्य ैिान्यथात्वं भ्रान्तौ। एिमाद्यिन्तयविविरुद्ोऽयं पक्षः। ग्रन्थबहुत्वं स्यावदत्येिो पि्ते।

ि च सत्यत्वाङ्गीकािे कवश्चद्दोषः।
बहुजीििावदपक्षेऽवप ेदस्य वमर्थ्ात्वाङ्गीकािे एते दोषा िन्त्येि। वमर्थ्ोपावधकृ तं वह तेषामवप

बहुत्वम।् ि च वमर्थ्ोपावधकृ तो ेदः क्वावप दृष्टः। आत्मवि अिात्मकल्पिारूपत्वावन्मर्थ्ोपावधिेि ि


ु ।
यज्यते
मायामयीसृवष्टिवप तिदृशस्यान्यस्य विद्यमाित्व एि दृष्टा। ु
द्रव्यत्वावदसादृश्ययिं

वकवञ्चदवधिािमावश्रत्य ैि च।
ु वििा |
अवधिािं च सदृशं सत्यिस्तद्वयं
ि भ्रावन्त णिवत क्वावप स्व्मायावदके ष्ववप ॥
मािस्यां िासिायां त ु बवहिणस्त ु त्व कल्पिम।्
स्वा्ो भ्रमश्च मायायां कतृदेण हावदिस्तषु ु ॥

चतिु ङ्गबलत्वावदकल्पिं भ्रम इष्यते |



ि भ्रावन्तकवल्पतं विवतामतो विष्णबलावश्रतम ् इवत ब्रह्मिैितते |

ि च मायावििा माया दृश्यते विवतामीवतािः |
् इवत च |
सदा पश्यवत तेि ेदं ि मायेत्यिधायणताम ॥
अपिोक्षदृशो वमर्थ्ादशणि ं ि क्ववचभिेत |्

सिाणपिोक्षविवद्वष्णविणवतादृक ् ति तन्मृषा ॥ इवत च |

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 29
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् सिवत मच्यते
यवद च ैकमेि ब्रह्मोपावध ेदात सं ु ्
च, तदा संसाविर्ां सिणदा विद्यमाित्वात सिणदा संसायते ि

ब्रह्म। अतस्तभिोऽवप ि मविः, ्
सिते दोषावधसम्बद्त्वात तस्य। ु
ि च शद्स्य िोपावधसम्बन्ध इवत
िाच्यम।् उपावदसम्बद्स्योपावदसम्बन्धकल्पि ेऽििस्थाप्रसङ्गात।् ि च तेि ैि सम्बन्धेि सम्बद्स्य।
आत्माश्रयत्वप्रसङ्गात।्
ु । अज्ञािवसद्ौ वमर्थ्ोपावधवसवद्। अज्ञािं वििा वमर्थ्ात्वावसद्ेः। ि च
इतश्च वमर्थ्ोपावधि ण यज्यते
वमर्थ्ोपावधं वििाऽज्ञािवसवद्ः। वमर्थ्ोपावधव िस्य ैिाज्ञत्वात।्

शद्स्य ु
ैिाज्ञत्वे मिस्यायप्ज्ञत्वप्रसिे ्
ः। स्वा ाविकत्वात सत्यत्वात ्
सवद्वतीयत्वप्रसिे श्च।
स्वा ाविकस्य चावििृत्त्यङ्गीकािादवििृविप्रसिे श्च। सत्यस्यावििृविविवत तत्पक्षः।
अतश्चान्योन्याश्रयता।

आज्ञािवसद्ौ वमर्थ्ोपावधवसवद्वमणर्थ्ोपावधवसद्ौ जीिवसवद्ः जीिवसद्ौ तदाश्रयाज्ञािवसवद्विवत चक्रकं


ु ।् अज्ञािवसद्ौ भ्रमवसवद्ः तविद्ौ
ु ि भ्रान्त्या, अज्ञवमवत यिम
िा। ि च शद्मे
आज्ञािवसवद्वित्यन्योन्याश्रयत्वात।्

अिागता अतीताश्चयािन्तः सवहताः क्षर्ाः।


अतीतािागताश्च ैि यािन्तः पिमार्िः।

ततोऽयप्िन्तगवर्ता जीिािां िाशयः पृथक।्

-इवत ििश्रतु ःे , ि संसाविर्ां पविसमावप्िस्मत्पक्षे।


पिमार्प्रु देशऽे वप ह्यिन्ताः प्रावर्िाशयः।
सूक्ष्मत्वादीशशक्त्य ैि स्थूला अवप वह संवस्थताः ॥ इवत च।

सहस्र योजिस ां प्र ािावद्ववताकमणर्ः।


अिन्ता िाशयोऽिन्ताः प्रजािामवधसंवस्थताः ॥ इवत स्कान्दे।

ि च ु
वमर्थ्ािस्तिो दुघ णटत्वमेि षू र्म।् दृष्टस्य ु
िस्तिो वमर्थ्ात्वकल्पिस्य

दृवष्टसकाशाद्बलित्प्रमार्यक्त्यपेक्षत्वात।् तद ािे सत्यत्वं दृष्ट्य ैि वसद्ध्यवत।
ि ह्यिावदकं ोग्यं दृष्ट्वा ोिं ु सत्यत्वे प्रमार्ान्तिमपेक्षते। वकन्त ु ि ेदमिवमवत के िवचदुिे

कथवमदमित्वेि दृश्यमािमिं ि ितीवत प्रमार्ान्तिमपेक्षते। ि च प्रत्यक्षदृष्टस्य ततो



बलित्प्रत्यक्षमागमं वििाऽिमािावदि ैि बाधो दृष्टः। दूिस्थिृक्षह्रस्वत्वादौ प्रत्यक्षापटुत्वस्य ैि

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 30
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

् क्त्या
विवश्चतत्वात य ु तत्र दीघ णत्वविश्चयः। प्रत्यक्षस्य वह दूिे मन्दग्रावहत्वं पविमार्ादािन्यथात्वं च ततो

बलित्प्रत्यक्षेर् ैि विवश्चतम।्
ि च जगत्प्रत्यक्षस्य वमर्थ्ात्वं के िावप प्रमार्ेि विवश्चतम।् विशेषतश्च

ज्ञािाज्ञािसिदुःिात्म ेदावदविषयस्याि ु िस्य ि वमर्थ्ात्वं दृष्टम।्

अतश्च संसािस्य सत्यत्वात सत्यस्य चावििृत्त्यवङ्गकािाि मोक्षः स्यात।्
अि ु िवसद्स्य बलिदि ु िं वििा यवित
ु एि वमर्थ्ात्वाङ्गीकािे आत्मिोऽवप वमर्थ्ात्वं स्यात।्

यविश्च सिणस्यान्यस्य वमर्थ्ात्वाङ्गीकािात।् वद्वधाकल्पि े कल्पिागौिवमवत।
ु । दुघ णटत्वस्य च
आत्मावदिािस्य भ्रमस्य ैिावसद्ेस्तस्यावधिाित्वमवप ि यज्यते षू र्त्वे
दुघ णटमयप्ात्मवमर्थ्ात्वं स्यादेि। प्रतीतेियप्विद्याकायणत्वाङ्गीकािात।् तस्याश्च दुघ णटत्वस्य षू र्त्वात ्

सत्यस्य च यक्त्यपेक्षत्वात ् घटादीिां द्रष्टृत्वमात्मिो जडत्वं द्रष्टिु ािेऽवप च प्रतीवतिवधिािं विि ैि

भ्रमः, इत्यावद विरुद्ं सिणमवप स्यात।्



उपावद ेदाङ्गीकािे हस्तपादाद्यपावध ु
ेदेऽवप तद्गत सिदुःिावद ोिुयणथा ेदो ि प्रतीयते एिमेि

शिीिावद ेदेऽवप ोिु दते ो ि दृश्येत। सिणदेहगतसिदुःिावदकमे


ु ु त।
केि ैि ज्ये
यथा च एकाङ्गल्य ु
ु ाद्यपगमेऽवप ि मविः। एिमेकोपाध्यपगमेऽवप तस्य ैिािन्तोपावधसम्बद्त्वाि
ु स्यात।्
मविः

उद्यतायधतोदण
ण्डाः पवततस्ववशिोऽवक्षव ः।
पश्यन्तः पातयवन्त स्म कबन्धा अयप्िीि य् वु ध।
इवत बाितिचिाि विश्लेषावद्वशेषः।
वकञ्चोपावधिात्मि एकदेश ं ग्रसवत उत ् सिणमात्मािम।् एकदेशाङ्गीकािे साियित्वम।् साियिस्य

चावित्यत्वं तैिङ्गीकृ तम।् सिणग्रास े च िोपावधः ेदकः स्यात।् उपावधकृ तांशकल्पि े तदुपावधकृ तत्वे,
आत्माश्रयत्वम।् उपाध्यन्तिकल्पि ेऽििस्था।
ि चेवतािस्य सिणकतत्वादौपावधक ेदो ब्रह्मर्ा िवत। ि वह देशतः

कालतश्चापविवच्छियोिौपावधक ेदो दृष्टः।


सिोपावधकतत्वाच्च ैकस्य ैवतािस्य ेदस्य वमर्थ्ात्वाच्च हस्तपादावद दे ऽे वप ोिुिेकत्वित।्

सिणसिदुःिावद ोिृ त्वमीवतािस्य ैि स्यात।्

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 31
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

देशतः कालतश्चापविवच्छियोिौपावधक ेदा ािादेि दुःवििोऽन्यच्छुद्ं ब्रह्म ि वसद्ध्यवत। अतः


स्वा ाविकः संसाि इत्यवििृवििेि स्यात।्

वकञ्च विवशष्टस्य शद्स्य ु
िा संसािः। शद्स्य ु स्वव्याहृवतः। विवशष्टस्येत्यिे
संसाि इत्यिे ु

विवशष्टोऽन्यः स एि िा। स एि चेदुिो दोषः। अन्यश्चेवित्योऽवित्यो िा। अवित्यश्चेिाश एि तस्य

ि मोक्षः। वित्यत्वे च ेदस्य सत्यत्वं मोक्षेऽवप तस्य ािात।्



स्वरूपमात्रस्या ेदः उपावधव ि एिेत्यङ्गीकािे स्वरूपमेि उपावधसम्बद्वमवत ि तस्य शद्त्वम ।्

अशद्स्व ािस्य ि कदावचच्छुद्त्ववमवत च तत्पक्षः । उपावधवमर्थ्ात्वाङ्गीकािे च
अन्योन्याश्रयत्वादयो दोषाः उिाः।
ि चािावदकमण ेदाभेदः। औपावधक ेदवसद्ौ कमण ेदवसवद्ः, तविद्ौ च

तविवद्वित्यन्योन्याश्रयत्वात।्

अतोऽिन्तदोषदुष्टत्वाद्ग्रन्थबहुत्वं स्यावदत्येिोपि्ते। अतः सिणप्रमार्विरुद्त्वािा ेदे श्रवततात्पयणम।्

सिणशब्दिाच्यस्य लक्षर्ाऽवप ि दृष्टेवत ि तस्य शास्त्रग्त्वम।् अतोऽिाच्यत्वादज्ञेयत्वाच्छून्यमेि


तवदवत प्राप्म।्
ण मणवििोध इवत वह ते िदवन्त। ि च स्वरूपमन्यद्वाज्ञेयं ज्ञातािं च
ि च स्वेिावप ज्ञेयत्वं तैरुच्यते। कतृक

वििा ज्ञािं दृष्टम।् अतो ज्ञातृज्ञ ेया ािात, ् ज्ञािस्यावप शून्यतैि। अतः शून्यिादाि कवश्चवद्वशेषः। ि
च ज्ञातृज्ञ ेयिवहतं ज्ञािं क्वावप दृष्टम।्

अप्राप्त्वाच्चेवताि ेदस्य िा ेदे श्रवततात्पयस ु ।
यज्यते

ु ैिशेष ैः पूर्मण न्यं समस्तात।्


सिोिमं सिणदोषव्यपेत ं गर्
िैलक्षण्याज्ज्ञापवयत ं ु प्रिृिाः सिते िेदा मख्यतो
ु ्
ि ैि चान्यत ॥
-इवत महोपविषवद।

अतः सिाणगमैििे सिणस्मावभित्वेि सिणस्मावद्ववशष्टत्वेि च विज्ञेयो गिाि िािायर् इवत वसद्म।्

॥इवत श्रीमदािन्दतीथ ण गित्पादाचायण वििवचते विष्णतु तत्त्वविविर्णय े प्रथम पविच्छेदः॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 32
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥ वद्वतीयः पविच्छेदः ॥

ब्रह्मा वशिः सिाद्याश्च ्
शिीिक्षिर्ात क्षिाः।

लक्ष्मीिक्षिदेहत्वादक्षिा तत्पिो हविः ॥



स्वातन्त्र्यशविविज्ञािसिाद्यैिविलै ुण ैः।
गर्

विःसीमत्वेि ते सिते तद्वशाः सिणदिै च ॥


सगणवस्थवतक्षययवतप्रकाशािृवतबन्धिम।्

सिणक्षिार्ामेकः स कुयाणत सावत्वकमोक्षर्म ्

सगणवस्थवतयवतज्योवतवि णत्यािन्दप्रदोऽक्षिे।
चेष्टाप्रदश्च सिते षामेक एि पिो हविः।

तस्य िान्योऽवस्त सगाणवदकताण विदोषकश्च सः ॥

इवत पिमश्रवु तः
ण हु ादयः।
ु शशक्रसूयग
ब्रह्मशेषसपर्ते
सिते क्षिा अक्षिा त ु श्रीिेका तत्पिो हवि ॥ इवत स्कान्दे।
ु कृ र्ोवम।
‘यं कामये तं तमग्रं
ु धाम।्
तं ब्रह्मार्ं तमृवषं तं समे
अहं रुद्राय धििु ातिोवम ब्रह्मवद्वषे शििे हन्त िा उ।

अहं जिाय समदं कृ र्ो्हं द्यािापृवथिी आ वििेश।


् योवििप्स्वन्तःसमद्रेु ॥’
अहं सिेु वपतिमस्य मूध णि मम
‘यमन्तः समद्रेु कियो ियवन्त तदक्षिे पिमे प्रजाः।

यतः प्रसूता जगतः प्रसूती तोयेि जीिाि व्यससज ण ्
ू ां।

यदोषधीव ः परुषाि ् श्च
पशू ू ावि चिाचिावर्।
ं वििेश त
् यन्महतो महान्तम ॥
अतः पिं िान्यदर्ीयसं वह पिात पिं ्

ु तमसः पिस्तात।’्
यदेकमव्यिमिन्तरूपं विवतां पिार्ं
‘तदेितस तदु सत्यमाहुस्तदेि ब्रह्म पिमं किीिाम’।्

ृ े हविव णः।
‘अस्य देिस्य मीळ्हुषो िया विष्णोिेषस्य प्र थ

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 33
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

विदे वह रुद्रो रुवद्रयं मवहत्वं यावसष्टं िवतणिववतािावििाित’् ॥


चिमा मिसो जातश्चक्रोः सूयो अजायत।

मिावदिश्चावग्नश्च प्रार्ाद्वायिु जायत।
एको िािायर् आसीि ब्रह्मा िश
े ािो।

िाग्नीषोमौ िम
े े द्यािापृवथिी।
एको िािायर् आसीि ब्रह्मा ि च शङ्किः।
ु त्वा
स मवि ् एते
ू ण समवचन्तयत तत ् व्यजायन्त।

विवताो वहिण्यग ोऽवग्नयणमो िरुर्रुद्रेिा इवत।


िासदेु िो िा इदमग्र आसीि ब्रह्मा ि च शङ्किः।

े सूयो ि च गहु ो ि सोमो ि वििायकः ॥ इत्यावदश्रवु तभ्यश्च।


िि
् िापिमवस्त वकवञ्चत’् इत्यत्रावप अपिमस्तीत्येिाथ णः। अन्यथा ‘तेि ेदं पूर्स ततो यदुिितिं
‘यस्मात पिं

तदरुपमिामयम’ ् इवत िाक्यशेषवििोधात।् तेि ेदवमत्यिमे


ु ि तत इवत पिामृश्यते। अन्यथा यस्मात ्

पिं ि ेत्यविवििोधात।्
िामावि सिाणवर् यमाविशवन्त तं िै विष्ण ं ु पिममदाहिवन्त।

तस्य ैि सिणिामावि व्यवतवििस्य सिणतः।


ै ः स विष्णःु पिमो मतः ॥
यः स्वतन्त्रः सदैिक

इत्यावदश्रवु तभ्यः अन्यिामान्यस्य ैिेवत िान्येषां सिते वताित्वावदकमच्यते


ु ।

सिणिेदष्व
े यप्स्यादोषिचिादादाि ािािचिाच्च, तद्वचिाच्चान्येषां सिते षां िेदषे ु सिते ष।ु तेषां
ु श्च।
सिणिामत्वाििे

उत्पवििाणसदेु िस्य प्रादु ाणिो ि चापिः।


देहोत्पविस्तदन्येषां ब्रह्मादीिां तदीिर्ात।्

देहोऽिावदहणिवे ि णत्यो ब्रह्मादीिामवित्यकाः।


ु षां प्रादु ाणिो हिेज णविः ॥ इवत पिमश्रतु श्च
मख्योत्पविस्तदन्ये े ।

॥ इवत श्रीमदािन्दतीथ ण गित्पादाचाय ण वििवचते श्रीमवद्वष्णतु त्त्वविविर्णय े वद्वतीयः पविच्छेदः ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 34
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

॥ तृतीयः पविच्छेदः ॥
ु सिणस्वमूवतणमाि।्
िवज णतः सिणदोष ैयो गर्

स्वतन्त्रो यद्वशाः सिते स विष्णःु पिमो मतः ॥ इवत पिमोपविषवद।


ु ो विदोषः सिणदिै यः।
वित्यपूर्ाणविलगर्
ु णन्ममृत्यावदिवजतण ः ॥
स्वतन्त्रः पिमो विष्णज
िािद उिाच

् विष्णमाण
विदोषश्चेत कथं ु िषेु षदू पद्यत।

वचन्ताश्रमव्रर्ाज्ञािदुःियगु दृश्यते ्
कथम ॥

् शल्य इिावप णतः।


एष मे संशयो ब्रह्मि हृवद

अिद्ायोऽपिै ु ॥
ण ःै सूविशक्त्या तमद्ि
मत्य
ब्रह्मोिाच

ं ु लाव योगात्मदेहो विष्णोि ण जायते।


स्त्रीमम

ु वित्यां स्वकां तिमु ॥
वकन्त ु विदोषच ैतन्यसिां

प्रकाशयवत स ैिेय ं जविविणष्णोि ण चापिा।



तथाऽयप्सिमोहाय ्
पिेषां च क्ववचत क्ववचत ्

् दशणयच्छु
दुःिाज्ञािभ्रमादीि स े द्सद्गर्ः।

क्व व्रर्ावत क्व चाज्ञािं स्वतन्त्रावचन्त्यसद्गर्े
ु ।

दौलणभ्याय ैि मोक्षस्य दशणयते तान्यजो हविः ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 35
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु ि यावन्त च।
वमर्थ्ादशणिदोषेर् तेि मविं
तमो यावन्त च तेि ैि तस्माद्दोषवििवज णतम।्

प्रादु ाणिगतं च ैि जािीयावद्वष्णमञ्जसा ॥ इवत ब्रह्माण्डे।


गर्वक्रयादयो विष्णोः स्वरूपं िान्यवदष्यते।

अतो वमथोऽवप दे ो ि तेषां कवश्चत कदाचि ॥

स्वरूपेऽवप विशेषोवस्त स्वरूपत्विदेि त।ु


दे ा ािेऽवप तेि ैि व्यिहािश्च सिणतः ॥ इवत महोपविषवद।

अव ित्वम दे श्च यथा दे वििवज णतम।्


व्यिहायस पृथक ् च स्यादेि ं सिते गर्ा
ु हिेः ॥

अ दे ाव ियो दते ो यवद िा दे व ियोः।


अििवस्थवतिेि स्याि विशेषर्तामवतः ॥

मूलसम्बन्धमज्ञात्वा तस्मादेकमिन्तधा।
े दुस्तकण बलतो हिेः ॥
व्यिहायस विशेषर्
विशेषोऽवप स्वरूपं स स्ववििाणहकताऽस्य च। इवत ब्रह्मतकते ।

‘एकमेिावद्वतीयं तत’ ् ‘ि ेह िािावस्त वकञ्चि’


‘मृत्योः ु
स मृत्यमा्ोवत य इह िाि ेि पश्यवत’
यथोदकं दुगते िृष्ट ं पिणतषे ु विधािवत।

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 36
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

एिं धमाणि पृ् थक्पश्यि ताि


् ेिाि ु विधािवत। इत्यावदश्रतु श्च
े ॥


देशः सिणत्र परुषः स्वतन्त्रः कालवित्यता।
इत्यावदष ु स्वसम्बन्धो यथ ैि गर्रूवपर्ः
ु ॥


‘गवर्त्वं ु
गर् ोिृ त्वं स्यावद्वष्णोस्तच्च स स्वयम ’् इवत ब्रह्मतकते ।

विष्ण ं ु सिणगर्
ु ैः पूर्स ज्ञात्वा संसाििवज णतः।

विदुणःिािन्द वित्यं तिमीपे स मोदते।

मिािां ु
चाश्रयो विष्णिवधकोऽवधपवतस्तथा।
तद्वशा एि ते सिते सिणदिै स ईवतािः ॥ इवत पिम श्रवु तः ।


‘अमृतस्य ैष स ेतःु ’ , ‘सोऽश्नतेु सिाणि कामाि ् ब्रह्मर्ा विपवश्चता’ इत्यावद च।
सह

िृपाद्याः शतधृत्यन्ताः मविगा उििोििम।्
ु ैः सिैः शतगर्
गर् ु ा मोदन्त इवत वह श्रवु तः ॥ इवत पाद्मे।

ु िािायर् इवत वसद्ं।


अतो विश्येषदोषिवज णतः पूर्ाणऽिन्तगर्ो

यस्य त्रीण्यवु दतावि िेदिचि े रूपावर् वदव्यान्यलं


बट ् तद्दशणतवमत्थमेि विवहतं देिस्य गो महत।्
िायो िामिचोियं प्रथमकं पृक्षो वद्वतीयं िप-ु
् ु तृतीयमेतदमिा
मणध्वो यत त ु ग्रन्थः कृ तः के शिे ॥


स्वतन्त्रायाविलेशाय विदोषगर्रूवपर्े

प्रेयसे मे सपूु र्ाणय िमो िािायर्ाय ते ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 37
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

ु य े तृतीय पविच्छेदः ॥
॥ इवत श्रीमवद्वष्णतत्त्वविविर्ण


॥ इवत श्रीमदािन्दतीथ ण गित्पादाचायण वििवचतः श्रीमवद्वष्णतत्त्वविविर्णयः ॥

॥ श्री कृ ष्णाप णर्मस्त ु ॥



॥ मख्यप्रार्िशे सिस स विष्णोिणशगः सदा ॥

॥ प्रीर्यामो िासदेु िं देितामण्डलािण्डमण्डािम ॥

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 38
http://srimadhvyasa.wordpress.com/https://sites.google.com/site/srimadhvyasa/

आचारायाः श्रीमदाचारायाः सन्तु मे जन्म जन्मनि॥गुरुभावं व्रञ्चरन्न्त भानत श्री जरतीर्यवाक् ॥कृष्णं वन्दे जगद्गुरुम ् ॥ Page 39

You might also like