You are on page 1of 3

Abhinavagupta: Bhairavastava

Encoded by: Dott. Marino Faliero Date: July 1998 Text converted to Unicode (UTF-8). (This file is to be used with a UTF-8 font and your browser's VIEW configuration set to UTF-8.)
description: long a long A long i long I long u long U vocalic r vocalic R long vocalic r vocalic l long vocalic l velar n velar N palatal n palatal N multibyte sequence:

retroflex t retroflex T retroflex d retroflex D retroflex n retroflex N palatal s palatal S retroflex s retroflex S anusvara visarga long e long o l underbar r underbar n underbar k underbar t underbar

vyptacarcarabhvaviea cinmayam ekam anantam andim | bhairavantham anthaaraya tvanmayacittatay hdi vande || 1 ||

tvanmayam etad aeam idn bhti mama tvadanugrahaakty | tva ca mahea sadaiva mamtm svtmamaya mama tena samastam || 2 ||

svtmani vivagaye tvayi nthe tena na sastibhtikathsti | satsv api durdharadukhavimohatrsavidhyiu karmagaeu || 3 ||

antaka m prati m dam en krodhakarlatam vinidhehi | akarasevanacintanadhro bhaabhairavaaktimayo 'smi || 4 ||

ittha upohabhavanmayasavidddhitidritabhritamisra | mtyuyamntakakarmapicair ntha namo 'stu na jtu bibhemi || 5 ||

proditasatyavibodhamarciprekitavivapadrthasatattva | bhvaparmtanirbharapre tvayy aham tmani nirvtim emi || 6 ||

mnasagocaram eti yadaiva kleada 'tanutpavidhtr [1] | ntha tadaiva mama tvadabhedastotraparmtavir udeti || 7 ||

akara satyam ida vratadnasnnatapo bhavatpavidri | tvakastraparmtacint syandati cetasi nirvtidhrm || 8 ||

ntyati gyati hyati gha savid iya mama bhairavantha | tv priyam pya sudaranam eka durlabham anyajanai samayajam||9||

vasurasapaue kadaamym abhinavagupta stavam imam akarot | yena vibhur bhavamarusantpa amayati janasya jhaiti daylu || samptam stavam idam abhinavkhyam padyanavakam || [1] var. : tanutm avidhya

You might also like