You are on page 1of 16

SHRI RUDRAM

|| NAMAKAM.H ||


|| Om Namo Bhagavate Rudraya ||

Namaste Rudramanyava Utota Ishhave Namah |
Namaste Astu Dhanvane Bahubhya\-Muta Te Namah || 1\.1||

Yata Ishhuh Shi vatama Shi vam Babhuva Te Dhanuh |
Shi va Sharavya Ya Tava Taya No Rudra Mr^i daya | | 1\.2||

Ya Te Rudra Shi va Tanu\-Raghora.Apapakashi ni |
Taya Nastanuva Shantamaya Gi ri sha.Ntabhi chakashi hi | | 1\.3||

Yami shhum Gi ri sha.Nta Haste Bi bharshhyastave |
Shi vam Gi ri tra Tam Kuru Ma Hi \M+Si h Purushham Jagat.H ||
1\.4||

Shi vena Vachasa Tva Gi ri shachchha Vadamasi |
Yatha Nah Sarvami j j agadayaxma\M+Sumana Asat.H | | 1\.5||

Adhyavochadadhi Vakta Prathamo Dai vyo Bhi shhak.H |
Ahi \M+Shcha Sarvaj nj ambhayantsarvashcha Yatudhanyah | |
1\.6||

Asau Yastamro Aruna Uta Babhruh Suma.Ngal ah |
Ye Chema\M+Rudra Abhi to Di xu |
Shri tah Sahasrasho.Avai shha\M+Heda Imahe || 1\.7| |

Asau Yo.Avasarpati Ni l agri vo Vi l ohi tah |
Utai nam Gopa Adr^i shannadr^i shannudaharyah |
Utai nam Vi shva Bhutani Sa Dr^i shhto Mr^i dayati Nah || 1\.8||

Namo Astu Ni l agri vaya Sahasraxaya Mi dhushhe |
Atho Ye Asya Satvano.Aham Tebhyo.Akarannamah | | 1\.9||

Pramu.Ncha Dhanvanastva\-Mubhayo\-Rartni yo\-Rj yam.H |
Yashcha Te Hasta Ishhavah Para Ta Bhagavo Vapa || 1\.10||

Avatatya Dhanustva\M+ Sahasraxa Shateshhudhe |
Ni shi rya Shal yanam Mukha Shi vo Nah Sumana Bhava || 1\.11||

Vi j yam Dhanuh Kapardi no Vi shal yo Banava\M+ Uta |
Aneshannasyeshhava Abhurasya Ni shha.Ngathi h | | 1\.12| |

Ya Te Heti \-Rmi dhushhtama Haste Babhuva Te Dhanuh |
Taya.Asmanvi shvatastva\-Mayaxmaya Pari bbhuj a || 1\.13||

Namaste Astvayudhayanatataya Dhr^i shhnave |
Ubhabhyamuta Te Namo Bahubhyam Tava Dhanvane || 1\.14||

Pari Te Dhanvano Heti \-Rasmanvrunaktu Vi shvatah |
Atho Ya Ishhudhi stavare Asmanni dhehi Tam.H || 1\.15||

Namaste Astu Bhagavan.H Vi shveshvaraya Mahadevaya
Tryambakaya
Tri purantakaya Tri kagni \-Kal aya Kal agni rudraya
Ni l akanthaya Mrutyu.Nj ayaya Sarveshvaraya
Sadashi vaya Shri manmahadevaya Namah || 2\.0| |

Namo Hi ranyabahave Senanye Di sha.N Cha Pataye Namo
Namo
Vr^i kshebhyo Hari keshebhyah Pashunam Pataye Namo Namah
Saspi j ncharaya Tvi shhi mate Pathi nam Pataye Namo Namo
Babhl ushaya Vi vyadhi ne.Annanam Pataye Namo Namo
Hari keshayopavi ti ne Pushhtanam Pataye Namo Namo
Bhavasya Hetyai Jagatam Pataye Namo Namo
Rudrayatatavi ne Kshetranam Pataye Namo Namah
Sutayahantyaya Vananam Pataye Namo Namah | | 2\.1| |

Rohi taya Sthapataye Vr^i kshanam Pataye Namo Namo
Mantri ne Vaani j aya Kakshanam Pataye Namo Namo
Bhuva.Ntaye Vari vaskr^i tayaushhadhi nam Pataye Namo Nama
Uchchai rghoshhayakrandayate Patti nam Pataye Namo Namah
Kr^i tsnavi taya Dhavate Satvanam Pataye Namah || 2\.2||

Namah Sahamanaya Ni vyadhi na Avyadhi ni nam
Pataye Namo Namah
Kakubhaya Ni shhan^gi ne Stenanam Pataye Namo Namo
Ni shhan^gi na Ishhudhi mate Taskaraanaam Pataye Namo Namo
Vaj nchate Pari vaj nchate Stayunam Pataye Namo Namo
Ni cherave Pari charayaranyanam Pataye Namo Namah
Sr^i kavi bhyo Ji gha\M+Sadbhyo Mushhnatam Pataye Namo
Namo
.Asi madbhyo Naktam Charad.Hbhyah Prakr^i ntanam Pataye
Namo Nama
Ushhni shhi ne Gi ri charaya Kul uj nchanam Pataye Namo Namah ||
3\.1||

Ishhumad.Hbhyo Dhanvavi bhyashcha Vo Namo Nama
Atanvanebhyah Prati dadhanebhyashcha Vo Namo Nama
Ayachchhad.Hbhyo Vi sr^i j adbhyashcha Vo Namo Namo
.Asyadbhyo Vi d.Hdhyadbhyashcha Vo Namo Nama
Asi nebhyah Shayanebhyashcha Vo Namo Namah
Svapadbhyo Jagradbhyashcha Vo Namo Nama\-
Sti shhthad.Hbhyo Dhavadbhyashcha Vo Namo Namah
Sabhabhyah Sabhapati bhyashcha Vo Namo Namo
Ashvebhyo.Ashvapati bhyashcha Vo Namah | | 3\.2||




Nama Avyadhi ni bhyo Vi vi dhyanti bhyashcha Vo Namo Nama
Uganabhyastr^i \M+Hati bhyashcha Vo Namo Namo
Gr^i tsebhyo Grutsapati bhyashcha Vo Namo Namo
Vratebhyo Vratapati bhyashcha Vo Namo Namo
Ganebhyo Ganapati bhyashcha Vo Namo Namo
Vi rupebhyo Vi shvarupebhyashcha Vo Namo Namo
Mahadbhyah Kshul l akebhyashcha Vo Namo Namo
Rathi bhyo.Arathebhyashcha Vo Namo Namo Rathebhyah | |
4\.1||

Rathapati bhyashcha Vo Namo Namah
Senabhyah Senani bhyashcha Vo Namo Namah
Kshattr^i bhyah Sa.Ngrahi tr^i bhyashcha Vo Namo Nama\-
Stakshabhyo Rathakarebhyashcha Vo Namo Namah
Kul al ebhyah Karmarebhyashcha Vo Namo Namah
Puj nj i shhtebhyo Ni shhadebhyashcha Vo Namo Nama
Ishhukr^i dbhyo Dhanvakr^i d.Hbhyashcha Vo Namo Namo
Mrugayubhyah Shvani bhyashcha Vo Namo Namah
Shvabhyah Shvapati bhyashcha Vo Namah || 4\.2| |

Namo Bhavaya Cha Rudraya Cha Namah Sharvaya Cha
Pashupataye Cha
Namo Ni l agri vaya Cha Shi ti kanthaya Cha
Namah Kapardi ne Cha Vyuptakeshaya Cha
Namah Sahasrakshaya Cha Shatadhanvane Cha
Namo Gi ri shaya Cha Shi pi vi shhtaya Cha
Namo Mi dhushhtamaya Cheshhumate Cha Namo Hrasvaya Cha
Vamanaya Cha
Namo Br^i hate Cha Varshhi yase Cha
Namo Vr^i ddhaya Cha Samvr^i d.Hdhvane Cha || 5\.1| |




Namo Agri yaya Cha Prathamaya Cha Nama Ashave Chaj i raya
Cha
Namh Shi ghri yaya Cha Shi bhyaya Cha
Nam Urmyaya Chavasvanyaya Cha
Namah Strotasyaya Cha Dvi pyaya Cha || 5\.2| |

Namo Jyeshhthaya Cha Kani shhthaya Cha
Namah Purvaj aya Chaparaj aya Cha
Namo Madhyamaya Chapagal bhaya Cha
Namo Jaghanyaya Cha Budhni yaya Cha
Namah Sobhyaya Cha Prati saryaya Cha
Namo Yamyaya Cha Kshemyaya Cha
Nama Urvaryaya Cha Khal yaya Cha
Namah Shl okyaya Chavasanyaya Cha
Namo Vanyaya Cha Kakshyaya Cha
Namah Shravaya Cha Prati shravaya Cha || 6\.1| |

Nama Ashushhenaya Chashurathaya Cha
Namah Shuraya Chavabhi ndate Cha
Namo Varmi ne Cha Varuthi ne Cha
Namo Bi l mi ne Cha Kavachi ne Cha
Namah Shrutaya Cha Shrutasenaya Cha || 6\.2| |

Namo Dundubhyaya Chahananyaya Cha Namo Dhr^i shhnave
Cha Pramr^i shaaya Cha
Namo Dutaya Cha Prahi taya Cha Namo Ni shhan^gi ne
Cheshhudhi mate Cha
Namasti kshneshhave Chayudhi ne Cha Namah Svayudhaya Cha
Sudhanvane Cha
Namah Srutyaya Cha Pathyaya Cha Namah Katyaya Cha
Ni pyaya Cha
Namah Sudyaya Cha Sarasyaya Cha Namo Nadyaya Cha
Vai shantaya Cha || 7\.1||

Namah Kupyaya Chavatyaya Cha Namo Varshhyaya
Chavarshhyaya Cha
Namo Meghyaya Cha Vi dyutyaya Cha Nama Ighri yaya
Chatapyaya Cha
Namo Vatyaya Cha Reshhmi yaya Cha
Namo Vastavyaya Cha Vastupaya Cha | | 7\.2||

Namah Somaya Cha Rudraya Cha Namastamraya Charunaya
Cha
Namah Shan^gaya Cha Pashupataye Cha Nama Ugraya Cha
Bhi maya Cha
Namo Agrevadhaya Cha Durevadhaya Cha
Namo Hantre Cha Hani yase Cha Namo Vr^i kshebhyo
Hari keshebhyo
Namastaraya Namah Shambhave Cha Mayobhave Cha
Namah Sha.Nkaraya Cha Mayaskaraya Cha
Namah Shi vaya Cha Shi vataraya Cha || 8\.1| |

Namasti rthyaya Cha Kul yaya Cha
Namah Paryaya Chavaryaya Cha
Namah Prataranaya Chottaranaya Cha
Nama Ataryaya Chal adyaya Cha
Namah Shashhpyaya Cha Phenyaya Cha Namah
Si katyaya Cha Pravahyaya Cha || 8\.2||


Nama Iri nyaya Cha Prapathyaya Cha
Namah Ki \M+Shi l aya Cha Kshayanaya Cha
Namah Kapardi ne Cha Pul astaye Cha
Namo Goshhthyaya Cha Gr^i hyaya Cha
Namastal pyaya Cha Gehyaya Cha
Namah Katyaya Cha Gahvareshhthaya Cha
Namo Hr^i dayyaya Cha Ni veshhpyaya Cha
Namah Pa\M+Savyaya Cha Raj asyaya Cha
Namah Shushhkyaya Cha Hari tyaya Cha
Namo Lopyaya Chol apyaya Cha | | 9\.1||

Nama Urvyaya Cha Surmyaya Cha
Namah Parnyaya Cha Parnashadyaya Cha
Namo.Apaguramanaya Chabhi ghnate Cha
Nama Akhkhi date Cha Prakhkhi date Cha
Namo Vah Ki ri kebhyo Devana\M+ Hr^i dayebhyo
Namo Vi kshi nakebhyo Namo Vi chi nvatkebhyo
Nama Ani rhatebhyo Nama Ami vatkebhyah | | 9\.2||

Drape Andhasaspate Dari dranni l al ohi ta |
Eshham Purushhanameshham Pashunam Ma Bhermaro Mo
Eshham
Ki .Nchanamamat.H | | 10\.1||

Ya Te Rudra Shi va Tanuh Shi va Vi shvaha Bheshhaj i |
Shi va Rudrasya Bheshhaj i Taya No Mr^i da Ji vase | | 10\.2||

Ima\M+Rudraya Tavase Kapardi ne Kshayadvi raya
Prabharamahe Mati m.H |
Yatha Nah Shamasad.Hdvi pade Chatushhpade Vi shvam
Pushhtam Grame
Aasmi nnanaturam.H || 10\.3||

Mr^i da No Rudrotano Mayaskr^i dhi Kshayadvi raya Namasa
Vi dhema Te |
Yachchham Cha Yoshcha Manurayaj e Pi ta Tadashyama Tava
Rudra Prani tau | | 10\.4| |


Ma No Mahantamuta Ma No Arbhakam
Ma Na Ukshanta\-Muta Ma Na Ukshi tam.H |
Ma No Vadhi h Pi taram Mota Mataram Pri ya Ma
Nastanuvo Rudra Ri ri shhah || 10\.5| |

Manastoke Tanaye Ma Na Ayushhi Ma No Goshhu
Ma No Ashveshhu Ri ri shhah |
Vi ranma No Rudra Bhami to.Avadhi \-Rhavi shhmanto
Namasa Vi dhema Te || 10\.6| |

Aratte Goghna Utta Purushhaghne Kshayadvi raya
Sumnamasme Te Astu |
Raksha Cha No Adhi Cha Deva Bruhyatha Cha Nah
Sharma Yachchha Dvi barhah | | 10\.7| |

Stuhi Shrutam Gartasadam Yuvanam Mr^i ganna Bhi ma\-
Mupahatnumugram.H |
Mruda Jari tre Rudra Stavano Anyante
Asmanni vapantu Senah || 10\.8||

Pari no Rudrasya Heti rvr^i naktu Pari Tveshhasya
Durmati raghayoh |
Ava Sthi ra Maghavadbhyastanushhva Mi dh.Hvastokaya
Tanayaya Mrudaya || 10\.9||

Mi dhushhtama Shi vatama Shi vo Nah Sumana Bhava |
Parame Vruksha Ayudham Ni dhaya Kr^i tti m Vasana
Achara Pi nakam Vi bhradagahi | | 10\.10| |

Vi ki ri da Vi l ohi ta Namaste Astu Bhagavah |
Yaste Sahasra\M+Hetayo.Anyamasmanni vapantu Tah || 10\.11| |

Sahasrani Sahasradha Bahuvostava Hetayah |
Tasami shano Bhagavah Parachi na Mukha Kr^i dhi | | 10\.12| |

Sahasrani Sahasrasho Ye Rudra Adhi Bhumyam.H |
Teshha\M+Sahasrayoj ane.Avadhanvani Tanmasi | | 11\.1||

Asmi n.H Mahatyarnave.Antari kshe Bhava Adhi | | 11\.2| |

Ni l agri vah Shi ti kanthah Sharva Adhah Kshamacharah || 11\.3||

Ni l agri vah Shi ti kantha Di va\M+Rudra Upashri tah | | 11\.4||

Ye Vr^i ksheshhu Saspi .Nj ara Ni l agri va Vi l ohi tah | | 11\.5||

Ye Bhutanamadhi patayo Vi shi khasah Kapardi nah | | 11\.6||

Ye Anneshhu Vi vi dhyanti Patreshhu Pi bato Janan.H || 11\.7||

Ye Patham Pathi rakshaya Ai l abr^i da Yavyudhah | | 11\.8||

Ye Ti rthani Pracharanti Sr^i kavanto Ni shhan^gi nah | | 11\.9| |

Ya Etavantashcha Bhuyaa\M+Sashcha Di sho Rudra Vi tasthi re
Teshha\M+Sahasra\-Yoj ane .Avadhanvani Tanmasi | | 11\.10| |

Namo Rudrebhyo Ye Pr^i thi vyam Ye .Antari kshe
Ye Di vi Yeshhamannam Vato Varshhami shhava\-Stebhyo Dasha
Praachi rdasha Dakshi na Dasha
Prati chi rdashodi i chi rdashordhvaastebhyo
Namaste No Mr^i dayantu Te Yam Dvi shhmo Yashcha No
Dveshhti
Tam Vo Jambhe Dadhami || 11\.11||

Tryambakam Yaj amahe Sugandhi m Pushhti vardhanam.H |
Urvarukami va Bandhananmr^i tyo\-Rmukshi ya Ma.Amr^i tat.H ||
1| |

Yo Rudro Agnau Yo Apsu Ya Oshhadhi shhu |
Yo Rudro Vi shva Bhuvana.A.Avi vesha
Tasmai Rudraya Namo Astu || 2||

Tamushhtuhi Yah Svi shhuh Sudhanva Yo Vi shvasya Kshayati
Bheshhaj asya |
Yakshvamahe Saumanasaya Rudram Nabhobhi Rdevamasuram
Duvasya || 3||

Ayam Me Hasto Bhagavanayam Me Bhagavattarah |
Ayam Me Vi shva\-Bheshhaj o.Aya\M+ Shi vabhi marshanah || 4||

Ye Te Sahasramayutam Pasha Mr^i tyo Martyaya Hantave |
Tan.H Yagyasya Mayaya Sarvanava Yaj amahe |
Mr^i tyave Svaha Mr^i tyave Svaha | | 5||

Om Namo Bhagavate Rudraya Vi shhnave Mr^i tyurme Pahi |
Prananam Granthi rasi Rudro Ma Vi shantakah |
Tenannenapyayasva || 6||
Namo Rudraaya Vi shhnave Mr^i tyurme Pahi

|| Om Shanti h Shanti h Shanti h | |
|| Iti Shri kr^i shhnayaj urvedi ya Tai tti ri ya Samhi tayam
Chaturthakande Pa.Nchamah Prapathakah | |



|| CHAMAKAPRASHNAH ||




Agnaavi shhnuu Saj oshhasemaa Vardhantu Vaam Gi rah |
Dyumnai rvaaj ebhi raagatam.H | |


Vaaj ashcha Me Prasavashcha Me
Prayati shcha Me Prasi ti shcha Me Dhi i ti shcha Me Kratushcha
Me
Svarashcha Me Shl okashcha Me Shraavashcha Me Shruti shcha
Me
Jyoti shcha Me Suvashcha Me Praanashcha Me.Apaanashcha
Me
Vyaanashcha Me.Asushcha Me Chi ttam Cha Ma Aadhi i tam Cha
Me
Vaakcha Me Manashcha Me Chakshushcha Me Shrotram Cha
Me
Dakshashcha Me Bal am Cha Ma Oj ashcha Me Sahashcha Ma
Aayushcha Me
Jaraa Cha Ma Aatmaa Cha Me Tanuushcha Me Sharma Cha Me
Varma Cha Me
.An^gaani Cha Me.Asthaani Cha Me Paruu\M+Shhi Cha Me
Shari i raani Cha Me || 1| |

Jyai shhthyam Cha Ma Aadhi pathyam Cha Me Manyushcha Me
Bhaamashcha Me.Amashcha Me.Ambhashcha Me Jemaa Cha
Me
Mahi maa Cha Me Vari maa Cha Me Prathi maa Cha Me
Varshhmaa Cha Me Draaghuyaa Cha Me
Vr^i ddham Cha Me Vr^i ddhi shcha Me Satyam Cha Me
Shraddhaa Cha Me
Jagachcha Me Dhanam Cha Me Vashashcha Me Tvi shhi shcha
Me Kri i daa Cha Me
Modashcha Me Jaatam Cha Me Jani shhyamaanam Cha Me
Suuktam Cha Me
Sukr^i tam Cha Me Vi ttam Cha Me Vedyam Cha Me Bhuutam
Cha Me
Bhavi shhyachcha Me Sugam Cha Me Supatham Cha Ma
R^i ddham Cha Ma R^i ddhi shcha Me
Kl ^i ptam Cha Me Kl ^i pti shcha Me Mati shcha Me Sumati shcha
Me | | 2| |


Sham Cha Me Mayashcha Me Pri yam Cha Me.Anukaamashcha
Me
Kaamashcha Me Saumanasashcha Me Bhadram Cha Me
Shreyashcha Me
Vasyashcha Me Yashashcha Me Bhagashcha Me Dravi nam Cha
Me
Yantaa Cha Me Dhartaa Cha Me Kshemashcha Me Dhr^i ti shcha
Me
Vi shvam Cha Me Mahashcha Me Samvi chcha Me Gyaatram Cha
Me
Suushcha Me Prasuushcha Me Si i ram Cha Me Layashcha Ma
R^i tam Cha Me
.Amr^i tam Cha Me.Ayakshmam Cha Me.Anaamayachcha Me
Ji i vaatushcha Me
Di i rghaayutvam Cha Me.Anami tram Cha Me.Abhayam Cha Me
Sugam Cha Me
Shayanam Cha Me Suushhaa Cha Me Sudi nam Cha Me | | 3| |

Uurkcha Me Suunr^i taa Cha Me Payashcha Me Rasashcha Me
Ghr^i tam Cha Me Madhu Cha Me Sagdhi shcha Me Sapi i ti shcha
Me
Kr^i shhi shcha Me Vr^i shhti shcha Me Jai tram Cha Ma
Audbhi dyam Cha Me
Rayi shcha Me Raayashcha Me Pushhtam Cha Me Pushhti shcha
Me
Vi bhu Cha Me Prabhu Cha Me Bahu Cha Me Bhuuyashcha Me
Puurnam Cha Me Puurnataram Cha Me.Akshi ti shcha Me
Kuuyavaashcha Me
.Annam Cha Me.Akshuchcha Me Vri i hi yashcha Me Yavaashcha
Me Maashhaashcha Me
Ti l aashcha Me Mudgaashcha Me Khal vaashcha Me
Godhuumaashcha Me
Masuraashcha Me Pri yamgavashcha Me.Anavashcha Me
Shyaamaakaashcha Me Ni i vaaraashcha Me || 4||

Ashmaa Cha Me Mr^i tti kaa Cha Me Gi rayashcha Me
Parvataashcha Me
Si kataashcha Me Vanaspatayashcha Me Hi ranyam Cha Me
.Ayashcha Me Si i sam Cha Me Trapushcha Me Shyaamam Cha
Me
Loham Cha Me.Agni shcha Ma Aapashcha Me Vi i rudhashcha Ma
Oshhadhayashcha Me Kr^i shhtapachyam Cha
Me.Akr^i shhtapachyam Cha Me
Graamyaashcha Me Pashava Aaranyaashcha Yagyena
Kal pantaam
Vi ttam Cha Me Vi tti shcha Me Bhuutam Cha Me Bhuuti shcha Me
Vasu Cha Me Vasati shcha Me Karma Cha Me Shakti shcha Me
.Arthashcha Ma Emashcha Ma Iti shcha Me Gati shcha Me || 5| |


Agni shcha Ma Indrashcha Me Somashcha Ma Indrashcha Me
Savi taa Cha Ma Indrashcha Me Sarasvati i Cha Ma Indrashcha
Me
Puushhaa Cha Ma Indrashcha Me Br^i haspati shcha Ma
Indrashcha Me
Mi trashcha Ma Indrashcha Me Varunashcha Ma Indrashcha Me
Tvashhtaa Cha Ma Indrashcha Me Dhaataa Cha Ma Indrashcha
Me
Vi shhnushcha Ma Indrashcha Me.Ashvi nau Cha Ma Indrashcha
Me
Marutashcha Ma Indrashcha Me Vi shve Cha Me Devaa
Indrashcha Me
Pr^i thi vi i Cha Ma Indrashcha Me.Antari i ksham Cha Ma
Indrashcha Me
Dyaushcha Ma Indrashcha Me Di shashcha Ma Indrashcha Me
Muurdhaa Cha Ma Indrashcha Me Praj aapati shcha Ma
Indrashcha Me || 6| |

A\M+Shushcha Me Rashmi shcha Me.Adaabhyashcha
Me.Adhi pati shcha Ma
Upaa\M+Shushcha Me.Antaryaamashcha Ma Ai ndravaayashcha
Me
Mai traavarunashcha Ma Aashvi nashcha Me
Prati pasthaanashcha Me
Shukrashcha Me Manthi i Cha Ma Aagrayanashcha Me
Vai shvadevashcha Me
Dhruvashcha Me Vai shvaanarashcha Ma R^i tugraahaashcha Me
.Ati graahyaashcha Ma Ai ndraagnashcha Me
Vai shvadevaashcha Me
Marutvati i yaashcha Me Maahendrashcha Ma Aadi tyashcha Me
Saavi trashcha Me Saarasvatashcha Me Paushhnashcha Me
Paatni i vatashcha Me Haari yoj anashcha Me | | 7| |

Idhmashcha Me Barhi shcha Me Vedi shcha Me
Dhi shhni yaashcha Me
Sruchashcha Me Chamasaashcha Me Graavaanashcha Me
Svaravashcha Ma
Uparavaashcha Me .Adhi shhavane Cha Me Dronakal ashashcha
Me
Vaayavyaani Cha Me Puutabhr^i chcha Me Aadhavani i yashcha
Ma
Aagni i dhram Cha Me Havi rdhaanam Cha Me Gr^i haashcha Me
Sadashcha Me
Purodaashaashcha Me Pachataashcha Me.Avabhr^i thashcha
Me
Svagaakaarashcha Me | | 8| |

Agni shcha Me Dharmashcha Me.Arkashcha Me Suuryashcha Me
Praanashcha Me.Ashvamedhashcha Me Pr^i thi vi i Cha Me.A
Di ti shcha Me
Di ti shcha Me Dyaushcha Me Shakkvari i ran^gul ayo Di shashcha
Me
Yagyena Kal pantaamr^i kcha Me Saama Cha Me Stomashcha
Me
Yaj ushcha Me Di i kshaa Cha Me Tapashcha Ma R^i tushcha Me
Vratam Cha Me
.Ahoraatrayorvr^i shhtyaa Br^i hadrathantare Cha Me Yagyena
Kal petaam.H || 9||

Garbhaashcha Me Vatsaashcha Me Travi shcha Me Travi i Cha
Me
Di tyavaat.H Cha Me Di tyauhi i Cha Me Paj nchaavi shcha Me
Paj nchaavi i Cha Me Tri vatsashcha Me Tri vatsaa Cha Me
Turyavaat.H Cha Me Turyauhi i Cha Me Pashhthavaat.H Cha Me
Pashhthauhi i Cha MaUkshaa Cha Me Vashaa Cha Ma
R^i shhabhashcha Me
Vehashcha Me.Anadvaaj ncha Me Dhenushcha Ma
Aayuryagyena Kal pataam
Praano Yagyena Kal pataamapaano Yagyena Kal pataam
Vyaano Yagyena Kal pataam Chakshuryagyena Kal pataa\M+
Shrotram Yagyena Kal pataam Mano Yagyena Kal pataam
Vaagyagyena Kal pataamaatmaa Yagyena Kal pataam
Yagyo Yagyena Kal pataam.H || 10| |

Ekaa Cha Me Ti srashcha Me Paj ncha Cha Me Sapta Cha Me
Nava Cha Ma Ekadasha Cha Me Trayodasha Cha Me
Pamchadasha Cha Me
Saptadasha Cha Me Navadasha Cha Ma Eka Vi \M+Shati shcha
Me
Trayovi \M+Shati shcha Me Pamchavi \M+Shati shcha Me
Saptavi \M+Shati shcha Me Navavi \M+Shati shcha Ma
Ekatri \M+Shachcha Me Trayastri \M+Shachcha Me
Chatasrashcha Me.Ashhtau Cha Me Dvaadasha Cha Me
Shhodasha Cha Me
Vi \M+Shati shcha Me Chaturvi \M+Shati shcha
Me.Ashhtaavi \M+Shati shcha Me
Dvaatri \M+Shachcha Me Shhattri \M+Shachcha Me
Chatvari \M+Shachcha Me
Chatushchatvaari \M+Shachcha
Me.Ashhtaachatvaari \M+Shachcha Me
Vaaj ashcha Prasavashchaapi j ashcha Kratushcha Suvashcha
Muurdhaa Cha
Vyashni yashchaantyaayanashchaantyashcha Bhauvanashcha
Bhuvanashchaadhi pati shcha | | 11||

Idaa Devahuurmanuryagyani i rbr^i haspati rukthaamadaani
Sha\M+Si shhadvi shvedevaah Suuktavaachah
Pr^i thi vi i maatarmaa
Maa Hi \M+Si i rmadhu Mani shhye Madhu Jani shhye Madhu
Vakshyaami
Madhu Vadi shhyaami Madhumati i m Devebhyo
Vaachamudyaasa\M+
Shushruushhenyaam Manushhyebhyastam Maa Devaa Avantu
Shobhaayai Pi taro.Anumadantu ||

|| Aum Shaantih Shaantih Shaantih ||

You might also like