You are on page 1of 2

SHAKTABHISEKA CHAKRA ANUSTHAN RITUALS

1.Om aatmatatvaaya Namah


Om Vidyatatvaaya Namah
Om Sivatatvaaya Namah
(draw square, circle, up triangle yantra on the sheet)
2.Apavitrah pavitro vaa sarvaa vasthaam gato pivaa
ya smareet pundarikaksham sa baahya ahbyam tarah suchih.
3.Gangecha Yamune chaiva godavari Sarasvati
Narmadee Sindhu Kaaveri Jalesmin Sannidhim kuru
(inviting holy rivers into kalasha)
4.Mudras: Hoom iti Avagunthana
Vam iti Dhenu mudra
Mam iti matsya mudra
(perform japa of the ista mantra for ten times on the patra)
5.Aasana Suddhi: (draw yantra under Asana)
Ete Gandha pushpe aadhara saktaye kamalasanayai namah
(offering a flower to my Aasana - seat)
(touch the asana and recite):
Om asya aasanopavesena mamtrasya meruprstha rsih sutalam chandachah
kurmmo devta aasanopavesane viniyogah
(touch the floor and recite):
Om prthvii tvayaa dhrta lokaa devitvam vishnuna dhrta
(with folded hands recite)
Tvamca dhaaraya maam nityam pavitram kurucaasanam
6. Prayer sharir nyasa
Om asya srii tripura sundarii mantrasya dakshinaa muurti rishih pankti chanda
shrimat tripurasundarii devataa vagbhava kutam beejang shaktih kutam shaktih
kamaraja kuutam kiilakam purushaartha chaturtha siddhyarthee vinyogah
7. Rishyaadi nayasa of ista devi:

Forehead:Shri shri Dakshina muurtaye rishaye namah
Mouth: Mukhe Pankti Chandasee namah
Heart: Hridaye shri tripura sundari devathaam namah
Spine: Muladhare vaag bhava kuutaya beejaaya namah
Feet: Paadayoh shakti kuutaya shaktaye namah
Chest: Sarvam kamaraja kuutaaya kiilakaaya namah
8. Karanganyasa
Aum angusthaabyam namah
Am tarjjanibhyam svaha
Aum Madhyamabhyam vasat
Am Anaamikabhyam vausat
Souh karatalaprsthaabhyam astraaya phat
Anganyasa:
Forhead: Klim sirase svaaha
Top head: Sou sikhayai vasat
chest: aim kavachaya
eyes: kliim netratrayaya vausat
front,right, back, left: Sou karatala karaprustaabhyam astraaya phat
With folded hands recite:
(onto my left side) vaamee sva gurave hamah - parama gurave namaha -
Paraapara gurave namah - paramesthi gurave namah
(on my right side) dakshine Ganesaya namah
(in the middle) Hrudi aim kliim souh devim namah
7 times aim kliim souh (from head to toe)
9. Manasa puja
This is the most personal moment in this ritual. Offer prayers to my Ista devi (Tripura
sundari)
with folded hands & say whatever the desire.
10. Dhyana of ista & ista bija mantra japa
BALAARKA MANDALA BHASAAM CHATUR BAAHUM TRILOOCHANAAM
PASAAMKUSHA DHANUH CHAAPAM DHAARA YANTING SHIBANG SHREYE
In 9/Hold 16/Out 8
Pranayam Japs 108 (aim kliim souh)
Pranayam Japas 108 (aim kliim souh)
Pranayam Japas 108 (aim kliim souh)
11. Visarjana Mantra
Guhyati guhyagoptritvam grhanaasmat krtam japam siddhirbhavatu me Devi tvat prasadan
Mahesvari

You might also like