You are on page 1of 232

r - r -govinda-l l m tam

(version 2.0)
Used in this edition were primarily (ed.) Haridas Das (Nabadwip, Haribol Kutir:
463 Caitanybda) and secondarily (ed.) Haridas Shastri (Vrindavan: Kali Ghat,
1981).
Involved in producing this text were Advaita Das, Madhavananda Das and Jan
Brzezinski, who also proofread the final version. (2003-10-31)

r - r -govinda-l l m tam
r -r -gaura-gaddharau vijayetm
r -r -rdh-govindau jayatm

(1)

prathama sarga
r -govindavrajnandasandohnanda-mandiram |
vande v ndvannanda
r -rdh-saga-nanditam ||1||
yo'jna-mattabhuvanadaylur
ullghayann apy akarot pramattam |
sva-prema-sampat-sudhaydbhuteha
r -k a-caitanyam amuprapadye ||2||
r -rdh-pra-bandho caraa-kamalayo kea-e dy-agamy
y sdhy prema-sev vraja-carita-parair gha-laulyaika-labhy |
s syt prpt yay tprathayitum adhun mnas m asya sev
bhvyrgdhva-pnthair vrajam anucaritanaityikatasya naumi ||3 ||
kujd go haninte praviati kurute dohannnandy
prta syaca l lviharati sakhibhi sagave crayan g |
madhyhne ctha naktavilasati vipine rdhayddhparhne
go hayti prado e ramayati suh do yah sa k ovatn na ||4 ||
apa ur ati ta asthas tuccha-buddhym aptra
puru-rasa-kalanecchu k a-l lm tbdhe |
niravadhi hi tad-anta kr atvai avn
kim u na hi bhavithahsya-hetur gar yn ||6||
r -rpa-san-na a-vikita-k a-l llsym tpluta-dhiyvraja-vai avnm |
hsa-prakana-kar pramada-prad v
mandasya me bhavatu bhaatarasya yadvat ||7||
tad-vg-visargo janatgha-viplavo
yasmin prat ty di sad-uktinodita |

mando'pi govinda-vilsa-varane
mandgirasvvidadhe sadd tm ||8||
mad-sya-maru-sacra-khinnggokulonmukh m |
santa pu antv imsnigdh kara-ksra-sannidhau ||9||
rtryante trasta-v nderita-bahu-viravair bodhitau k ra-r padyair h dyair ah dyair api sukha-ayand utthitau tau sakh bhi |
d au h au tadtvodita-rati-lalitau kakkha -g -saakau
rdh-k au sa-t v api nija-nija-dhmny pta-talpau smarmi ||10 ||
nivasnasamavek ya v nd
v ndadvijnnija-sana-stham |
niyojaymsa sa-rdhikasya
prabodhanrthamadhusdanasya ||11||
san yad-arthaprathamadvijendr
sev samutka ha-dhiyo'pi mk |
v nd-nideatam avpya har t
kr -nikujaparita cukju ||12||
drk su srya karake u k r
jagu pik bhi ca pik rasle |
p lau kapot priyake mayr
latsu bh g bhuvi tmrac ||13||
tathli-v ndamakaranda-lubdha
rat itur magala-kambu-tulyam |
praphulla-vall -caya-maju-kuje
juguja talp k ta-kaja-puje ||14||
jhak tim ag kurute rati-magala-jhallar va govindam |
bodhayitumadhu-matt madhup -tatir udbha nand ||15||
pika-re manojasya v eva vyakta-pacamam |
lalpa svaratrakuhr iti muhur muhu ||16||
rati-madhura-vipac nda-bhag dadhn
madana-mada-vikjat-knta-prve ni a |
m dula-mukula-jlsvda-vispa a-ka h
kalayati ca rasle kkal kokill ||17||
vidrvya gop -dh ti-dharma-cary
lajj-m g r mna-v ke v amar |
kapota-ghutkra-mi ea ake
garjjaty ayakma-tarak u-rja ||18||
rdh-dhairya-dhardharoddh ti-vidhau ke'nye samarth vin

k ak a-sumatta-kujara-va kre'py ala khal |


any k v abhnujm iha vin dhanym it vd t
kek kisamud rayant ikhinas tau bodhayanta prage ||19||
hrasva-d rgha-plutair yuktaku-k-k-k iti svaram |
kukku o'py apa hat prtar vedbhys ba ur yath ||20||
atha pak ikalakalai prabodhitv api
tau mitho'vidita-jgarau tad |
niviopaghana-vibhaga-ktarau
kapa ena m lita-d v ati hatm ||21||
atha tau sphurat-kanaka-pijarasthit v abhnujtidayit supait |
avadan ni-nikhila-keli-sk i
g ha-srikpy u asi majubh i ||22||
gokula-bandho! jaya rasa-sindho!
jg hi talpam tyaja ai-kalpam |
pr tynuklar ta-bhuja-ml
bodhaya kntrati-bhara-tntm ||23||
udayaprajavd ayam ety aruas
taru -nicaye sahajkarua |
nibh tanilayavraja ntha tatas
tvarito' a kalinda-sut-ta ata ||24||
kamala-mukhi vilsysa-ghlasg
svapi i sakhi ninte yat tavyana do a |
dig iyam aruitaindr kintu payvirs t
tava sukham asahi u sdhvi candr-sakh va ||25||
yt rajan prtar jta
sauramaalam udayaprptam |
samprati tala-pallava-ayane
rucim apanaya sakhi pakaja-nayane ||26||
k nurga-garimtha vicak akhya
k ro'tidh ra-matir udbha a-vg-vari ha |
d pta-prasanna-madhurk ara-sagha-h dy
padyval pa hati mdhava-bodha-dak m ||27||
jaya jaya gokula-magala-kanda !
vraja-yuvat -tati-bh gy-aravinda !
pratipada-vardhita-nandnanda !
r -govindcyuta ! nata-anda ! ||28||
prabhtam ytam ae a-ghosa-

t rta-netra-bhramarravinda !
gari ha-bhyi ha-vii a-ni ha
go haprati hasva davi am i am ||29||
sarasija-nayanenavyakta-rgtirakta
dig iyam udayam aindr paya v k yruruk um |
ghana-ghus a-viliptevoha-raktmbars d
iha nibh ta-nikuje k a nidrjah hi ||30||
vidhun sahit savitu cakit
rajan vanit calit tvarit |
anay samay priyay tvaray
sahita saritas ta ato' a tata ||31||
ekaprcym arua-kiraa-p alyvidhatte
cak u knte tvaritam aparadrage cakravk |
akkrnts taru-kuharag mkatynti ghk
ake bhsvnudayam udagat k a nidrjah hi ||32||
v nd-vaktrd adhigata-vidy
sr hr -k ta-bahu-pady |
rdh-snehoccaya-madhu-matt
tasy nidrpanayana-yatt ||33||
kala-vk sk ma-dh nmn premotphulla-tanruh |
svarasa-j raga-bhmau tato v m anartayat ||34||
vrajanti sarvato jan na yvad adhvani vraje |
vrajendra-nandana-priye vraju tvad layam ||35||
sumukhi tatas tvaritam itas
tyaja ayanavraja bhavanam |
udaya-dharasarati para
tvarita-gatir divasa-pati ||36||
nidrjah hi vijah hi nikuja-ayy
vsaprayhi sakhi nlasatprayhi |
kntaca bodhaya na bodhaya loka-lajj
klocithi k tina k tim unnayanti ||37||
k o'py anidra priyayopagha
kntpy anidrpy amunopagh |
talpt prabhtkulam apy analpn
notthtum etan mithunaaka ||38||
k asya jnpari-yantrita-san-nitamb
vak a-sthale dh ta-kuc vadane'rpitsy |
ka he niveita-bhuj'sya bhujopadhn

knt na h gati mang api labdha-bodh ||39||


go hyana-tvarita-dh ayant samutko'py
utthtum ekam api rigayati svam agam |
rdhga-gha-parirambhaa-raga-bhagaak-vi khala-man na mank priyo'pi ||40||
r -k a-l l-racan-sudak as
tat-premajnanda-viphulla-pak a |
dak khya ha rita-kuja-kak a
uka samadhypita-k ra-lak a ||41||
rntyo'raya-bhramaa-bharata su hu nidrti vatsas
tasmd uccair na dadhi-mathanadsik savidheyam |
netthayvad g ham adhi janany lapanty utthit te
tvat trapravia nibh tak a ayy-niketam ||42||
klindy-dys tava surabhaya stabdha-karordhva-vaktr
hamb-rvair u asi t itn nhvayantya sva-vatsn |
yu man-mrge nihita-nayans tvan-mukhlokanotk
s danty dho-bhara-janitay p ayeti prat hi ||43||
sampya vaibhtika-k tyam utk
s paurams saha te janany |
dra ubhavantapravien na yvac
chayylayatvad upaihi tram ||44||
atha k ra-gir go ha-gamane satvaro hari |
uttasthau nibh tasvgny apak ya priygata ||45||
prvaprabuddh atha tad-vayasy
nikuja-jldhva-samarpitsy |
v nd-samet dad ur m dni
tayoh prabhtodgata-ce itni ||46||
rdhik-rati-bharair athoddhat sva-priyapriyakata kalpin |
sundar ti vidit vis jya tarhy jagma rati-mandirganam ||47||
tata kadambd avaruhya tram
unmaal -k tya kalpa-v ndam |
puro nar narti mud par to
nmn hares tavika kalp ||48||
sapadi hari ragiy-khy vihya nija-priya
mudita-h day kuja-dvrarasla-talt tad |
drutatara-gatir gatv premna vilola-vilocana
vinihitavat vaktrmbhoje sva-j vita-nthayo ||49||

yayau nikujasa hare kuraga


k nane prerita-d k-taraga |
nmn suraga k ta-k a-ragas
tadmra-mld alasvaga ||50||
utthyea sannivi o'tha talpe
vyjn nidr lin m litk m |
dorbhykntsvkam n ya tnt
payaty asy mdhur sdhu-r ti ||51||
ghryamnek aa-khajar a
lal a-lollaka-bh ga-jlam |
mukhaprabhtbja-nibhapriyy
papau d e at-smitam acyuto'sau ||52||
sali a-sarvguli-bhu-yugmam
utthpya dehaparimo ayant m |
udbuddha j mbhsphu a danta kntim
lokya-knt-mumude mukunda ||53||
sv ykottna-suptm u asi m du m rodane at-smitsym
ardhonmuktgra-kevim dita-kusuma-srag-dharchinna-hrm |
unm lyonm lya ghrlasa-nayana-yugasvnanlokanotk
knttkeli-tntmudam atulatamm pa payan vrajendu ||54||
hembjgy prabala-suratysa-jtlasy
kntasyke nihita-vapu a snigdha-tpicha-knte |
sampkamp nava-jaladhare sthsnutced adhsyat
r -rdhy sphu am iha tad smya-kak m avpsyat ||55||
sphuran-makara-kualamadhura-manda-hsodaya
madlasa-vilocanakamala-gandhi-lollakam |
mukhasva-daana-k atjana-mal masau hahare
sam k ya kamalek a punar abhd vilsotsuk ||56||
parasparlokana-jta-lajj
niv tta-cacad-dara-kucitk am |
at smitav k ya mukhapriyy
udd pta-t a punar sa k a ||57||
vmena cdha ira unnamayya
karea tasy cibukaparea |
vibhugna-ka ha smita-obhita-gaa
mukhapriyy sa muhu cucumba ||58||
kntdhara-spara-sukhbdhi-magn
karadhunndara-kucitk |
m meti mandk ara-sanna-ka h

sakh d s mudam tatna ||59||


athsy vayasy pramodt smitsy
sakh thasantyo mitha prerayantya |
sa-ak samantt prabhtd durantt
pravi nikujasa-abdli-pujam ||60||
abhilak ya sakh r vihasad-vadan
savidhopagat vicalan-nayan |
dayitya mudadvigudadat
dayitoru-yugd udati had iyam ||61||
tvarotthit sambhrama-sag h ta
p tottar yea vapu pidhya |
prve priyasyopavivea rdh
sa-lajjam smukham k yam ||62||
mitho-daana-vik atdhara-pu au vilslasau
nakhkita-kalevarau galita-patra-lekh-riyau |
lathmbara-sukuntalau tru ita-hra-pu pa-srajau
muhur mumudire pura samabhilak ya t sva-priyau ||63||
madhye'cyutga-ghana-kukuma-paka-digdha
rdhghri-yvaka-vicitrita-prva-yugmam |
sindra-candana-kajana-bindu-citra
talpatayor diati keli-vie am bhya ||64||
pramli a-pu poccaya-sannive
tmbla-rgjana-citritg m |
vyakt bhavat-knta-vilsa-cihn
ayym apayan sva-sakh m ivlya ||65||
pramitk arcita-parihsa-tati
gadituhare cala-rada-cchadanam |
sutano ca namram abhitas trapay
vadanmbujapapur am sva-d ||66||
vak a svadarayas tbhyo
d g-bhagyovca t hari |
did k u sva-priy-vaktrabhva-balya-mdhur m ||67||
vidhuprayasyantam avek ya
kntavile a-bh to asi payatlya |
did k ayevmbara-citra-pa y
rdhendu-lekh-atam lilekha ||68||
iti nigadati k e v k ya s'gre vayasy

prahasita-vadans t sakucallola-netr |
vikasad-amala-gaadolitrecita-bhr
priyam an ju-ka k ai payati sma ghnat va ||69||
helolls dara-mukulit b pa-sndrrunt
lajj-ak-capala-cakit bhagurer y-bharea |
smera-smerd dayita-vadanlokanotphulla-tr
rdh-d ir dayita-nayannandam uccair vyatn t ||70||
itthamitha prema-sukhbdhi-magnayo
pragetan vibhrama-mdhur tayo |
nip ya sakhya pramadonmads tad
tadtva-yogycaraavisasmaru ||71||
vilokya l lm ta-sindhu-magnau
tau t sakh ca praayonmadndh |
v nd prabhtodaya-jtaak
nijegitajnididea r m ||72||
guru-lajj-bhart -bh ti-loka-hsa-nivrik |
ubhkhy srik prha rdhik bodha-sdhik ||73||
gant grhayitv tava patir adhun go hata k ra-bhrn
utti hotti ha rdhe tad iha kuru g he magalvstu-pjm |
itthayvad dhavmb tava na hi ayand utthit vvadant
tvac chayy-niketavraja sakhi nibh takujata kaja-netre ||74||
tr-patin saha sakhi tr
nikhila-nik ta-vividha-vihr |
l n sampraty ambara-pa ale
tvam api ca kujd g ham aya sarale ||75||
candra-vartma-kapiam ravi-kiraai
rja-vartma-militajana nicayai |
kuja-vartma-kutukatyaja sarale
gho a-vartma-gamanahitam adhun ||76||
ak-pak-kalita-h day akate'sy dhavmb
chidrnve patir atika u srtha-nmbhimanyu |
ru bh k aparivadati s h nanandpi mand
prtar jtatad api saralk a nainjahsi ||77||
r -vaco-mandara-aila-ptasak ubdha-h d-dugdha-payodhir e |
athodbhraman-netra-nav na-m n
viyoga-d n ayand udastht ||78||
k o'pi kntav abhnujy

payan mukhabh ta-vilola-netram |


n lasuc nadayit nicola
g hnan sva-talpt tvarayodati hat ||79||
parivartita-savynau mithas tv atha akitau |
paraspara-karlambau niragtnikujata ||80||
rdhpisavye'savye pau bibhrad-veuk a |
reje kujn niryan yadvad vidyun-ml-li mbhoda ||81||
haimabh gram ek vyajanam atha par svara-daadadhn
kpy darasudaraghus a-malayajm atram any vicitram |
kcit tmbla-ptramai-citam apar rikpajara-sthm
itthasakhya kiyatya pramudita-h day niryayu kuja-geht ||82||
mhendra-knta-cchadanasa-kcana
dntasa-sindra-samudgakapar |
panna-sattv kuca-ku malopama
kujd g h tv niragn m du-smit ||83||
le a-sachinna-gut paricyuta
hrl lasan-mauktika-sacayamud |
vicitya kcit sva-pa cale d ha
nibadhnat kuja-g ht viniryayau ||84||
taka-keli-vibhra atalpd dya satvar |
nirgatya svevar -kare yuyoja rati-majar ||85||
talpa-prntd updya kacul rpa-majar |
priya-narma-sakh sakhyai nirgatya nibh tadadau ||86||
patad-graham updya dsik gua-majar |
tmblacarvitatbhyo vitarant bahir yayau ||87||
majull tayor agc cyuta-mlynulepanam |
talpd dya sarvbhya prayacchant vinirgat ||88||
vilokygre meghmbara-v ta-ar rapriyatama
vayasytp tmbara-pariv tg pramuditm |
hasantyas t sakhya kara-pihita mukhya pratidia
diantya cnyonyaku ila-cala-d gbhir mumudire ||89||
sam k ya tsparihsa-bhag m
anyonya-vaktrrpita-phulla-netrau |
samucchalat-prema-sukhbdhi-magnau
citrrpitgv iva tv abhtm ||90||
ghana-ymac navasanam abhil napriya-tanau

k am ns t knt svam api paricetughana-rucau |


svam ajs t sph taharir api na p tapriyatamt
tanau l nakanaka-ruci-kambv iva paya ||91||
tayor l l-sudh-pna-pratyhmar a-sakul |
nindanty aruam udyantam athha lalit sakh m ||92||
u asi vara-vadhnpaya rdhe'ruo'ya
ramaa-sahita-l l-bhagata ppa-rugbhi |
galita-pada-yugo'py adypi tan no jahti dhruvam
iti vacanam yad dustyaja sva-svabhva ||93||
arurue nidadhat tato'mbare
rati-keli-bhagaja-ru 'rud am |
lalitopahsa-janita-smitnan
v abhnujha m du majubh i ||94||
anrur apy asta-mayan k arddhn
nabho vilaghyodayam eti so'yam |
cet sorum enasa vidhir vyadhsyad
vrtpi rtrer na tadbhavi yat ||95||
manoramv k ya vibhta-lak m
nip ya tasy vacansavaca |
mudonmado vism ta-go ha-yna
prevar tm avadan mukunda ||96||
inaprabhtopagatasam k ya
knteva kntntara-bhukta-kntam |
paynya-dik-saga-ka yitga
prc yam r yruiteva jt ||97||
payonmatte dvijeo'py akhila-janatama-stoma-hantpi nta
knto'yate samantt sapadi nipatito vru sani evya |
itthasv yena saga-pramudita-nalin -hsa-sajta-lajj
ake vaktrapidhatte hy u asi kumudin sakucadbhir dalai svai ||98||
d v tama k ayam am vidhunnya pu
naktatama cayanibh cakit prabhte |
mitratad-rayatay tamas carant
grastakuhr iti kuhsva-girhvayanti ||99||
vasanta-knta-sasarga-jtnanda-bhar av |
kapot ghtk ti-mi t tkarot va sonmad ||100||
paynusarati cacala-bh ga
kairavi -kula-keli-piaga |
nalin -ko e nii k ta-sag

bh g aimukhi k ta-natibhagm ||101||


kntam yntam akyruu-dviguruam |
kok kokanadacacv cumbaty nanda-vihval ||102||
kala-svankhya kala-ka hi hasa
sam k ya nau sanmada-phulla-pak a |
rirasum apy e a vis jya has
ta ata iny purata sameti ||103||
sva-sahacara-vis asvmi-bhuktam la
mada-kala-kalaka h vibhrat paya cacv |
ramaam anu sameti tvan-mukhbjrpitk
sarasija-mukhi nmn tuiker marl ||104||
malaya-ikhara-cr pakajmoda-dhr
vratati-na a-kumr lsya-ik dhikr |
vahati jala-vihr vyur ysa-dr
saramaa-varanr sveda-jlpahr ||105||
it ayo sumadhura-vg-vilsayo
sam k ya tsva-bhavana-yna-vism tim |
sakh ca t smita-rucir madonmad
vanevar divasa-bhiysa sonman ||106||
atha v ndegitbhij samayaj taru-sthit |
padyam udyotaymsa kakkha v ddha-marka ||107||
raktmbar satvandy prta sandhya tapasvin |
rdhva-prasarpad-arku ja ileyam upasthit ||108||
atha ja ily atiku ily
ravaa-saakau rita-bhaya-pakau |
vara-tanu-k v atirati-t v
api niritas tau vraja-pura-astau ||109||
bhrayad-dukla-cikura-srajam unnayantau
bh tau p thag-gahana-vartmani cpayntau |
tau v k ya bh ti-taralau ja ileti nmn
sakhyas tatas tata ita cakit nir yu ||110||
vme candrvali parijann gho a-v ddhn purastat
k a pact ku ila-ja ilm gatmanyamna |
ynt kntsa-bhaya-ca uldak ie dra um
utka cacad-gr vadii dii d au prerayan go ham yt ||111||
anugat ja ilety abhiakin
guru-nitamba-kucodvahankul |

druta-vilambita-valgu yayau vraja


kara-dh tmbara-kea-cayevar ||112||
bhaynurgoccaya-dhmra-lola-d k
tiraskariy pihite manorathe |
nije niveyaiva hi rpa-ajar
g hanin u pathi ttad-anvayt ||113||
itas tata k ipta-calek augair
bh r dustha-h d-v tti-cayair bha air iva |
agresarais trati-majar ca s
nivrayanty anya-jans tad-nvayt ||114 ||
cakita-cakitavinyasyantau padni nijgane
guru-jana-g ha-dvri nyasttilola-vilocanau |
nibh ta-nibh tavema svasvapraviya
visdhvasv api su upatu sve sve talpe'laskula mnasau ||115||
nirvartya vibhrama-bharasamaye sva-dhmni
supte'cyute pratilaye rutayo yatheam |
l l-vitna-nipu sagu sam yu
sakhyo'py alak ya-gataya sadanayath-svam ||116||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga kuja-ninta-keli-racananmyam dir gata ||o||
||1||
o)0(o

(2)

dvit ya sarga
rdhsnta-vibh itvraja-payhtsakh bhi prage
tad-gehe vihitnna-pka-racank vae anm |
k abuddham avpta-dhenu-sadananirvyha-go-dohana
susntak ta-bhojanasahacarais tctha tacraye ||1||
atha prabhte k ta-nitya-k ty
pr tycyutasyti-vihasta-citt |
premendu-pr kila paurams
travrajendrlayam sasda ||2||
manthnoddh ta-gavya-bindu-nikarair vyk ra-ramygana
prema-snigdha-jannvitabahu-vidhai ratnair vicitrntaram |
k rormy-ucchalitamud hi vilasac-chayy prasuptcyuta
vetadv pam ivlayavrajapater v k ysa snandit ||3||
tm gatm abhiprek ya sk d iva tapa-riyam |
vraja-rj parbhij sthiti-jbhyudyayau mud ||4||
ehi bho bhagavati vraja-vandye
svgatsi bhavat praammi |
ity ud rya savidhe praamant
s mukunda janan parirebhe ||5||
rbhir abhinandymgovinda-daranotsuka |
papraccha kualacsy sadhavtmaja-gotate ||6||
nivedya kualacsyai tayotka hitay saha |
utk ayy-g hasno pravivea vrajevar ||7||
tvad gobha a-bhadrasena-subala-r -stokak rjunar dmojjvala-dma-kikii-sudmdy sakhyo g ht |
gatya tvarit mudbhimilit r -s ri prgae
k otti ha nije a-go ham aya bho ity hvayanta sthit ||8||
h h prabhtakila bho vayasy
adypi nidrti kathasakh na |
tad bodhaymy enam it rayan svatalpd udasthn madhumagalo'pi ||9||
samutti ha vayasyeti jalpas talplayahare |
nidrlasa-skhalad-yna prvian madhumagala ||10||
tad-vg-vigata-nidro'yam utti hsur ap vara |

utthtum varo ns d ghr-prek aa k aam ||11||


suk ra-ratnkara-mandirntar
ananta-ratnojjvala-talpa-madhye |
suptaharibodhayituprav tt
mt rutir v pralayvasne ||12||
paryake nyasya savyatad-upari nihita-svga-bhrtha pi
k asygasp ant tara-kara-kamalene ad-bhugna-madhy |
sicanty nanda-b pai snuta-kuca-payasdhray csya talpa
vatsotti hu nidrtyaja mukha-kamaladarayety ha mt ||13||
suciram api savatss tm anlokayantyo
na khalu surabhayas t yadyapi prasnuvanti |
tad api tava pitgd go ham eka sa nidrsukha-amana-bhayt te tvm asambodhya vatsa ||14||
utti ha kurymukha-mrjanante
balasya vsa kim iha tvad-age |
iti bruvn'paninya n la
vsas tad-agd avadac ca srym ||15||
ayi bhagavati payco itame'sya sno
kamala-m dulam agamalla-l lsu lolai |
khara-nakhara-ikhbhir dhtu-rgticitra
capala-iu-samhair h hat kikaromi ||16||
sneha-bharai sva-janany citra-padm api v m |
tm avadhrya murrir hr -cakitek aa s t ||17||
k asa-akam akya parihsa-pa ur ba u |
sneha-klinnntarm ambm avadan madhumagala ||18||
satyam amba vayasyl vrito'pi may'niam |
reme'nenti-lubdhena kuje u keli-cacal ||19||
atha prak k ta-blya-vibhramo
yatnt samunm lya vilocanamuhu |
payan purasvjanan hari punar
nyam layat sa-smita-vaktra-pakaja ||20||
karya vcavrajarja-patny
sam k ya k asya ca blya-ce m |
bhvntarcchda-kar jananys
tapaurams smita-prvam ha ||21||
sakh nsandohair niravadhi mah-keli-tatibhi
parirntas tvayat svapi i sumate yogyam iha tat |

anlokya tvbho t itam api no taraka-kula


dhayaty dha kintu vraja-kula-pate jg hi tata ||22||
utti ha go hevara-nandanrt
paygrajo'yasaha te vayasyai |
go haprati hsur api prat k ya
tvm agane ti hati tarakai ca ||23||
sa-mu i-pi-dvayam unnamayya
vimo ayan so'tha raslasgam |
j mbh-visarpad-daanu-jlas
tamla-n la ayand udastht ||24||
kha aika-dee tv atha sannivi o
vinyasta-pdbja-yuga p thivym |
nammy ahatvbhagavaty ay ti
jagda j mbhodgama-gadgadasa ||25||
visrastam asyjana-puja-maju
galat-prasnam du-kea-pam |
vipaktrima-sneha-bharkuleyam
udyamya cjanan babandha ||26||
prastha-jmbnada-jharjhar ta
pn yam n ya karea mt |
prak lya snor am jan mudsya
ghrlask asva-pa calena ||27||
savyena pimadhumagalasya
karea va m itarea bibhrat |
mtrryay cnugato'tha k a
ayylayt prgaam sasda ||28||
eke karv asya pare pa ntam
agni cnye yugapat sp anta |
premn samutk parita sakhya
protphulla-netr parivavrur enam ||29||
bho vatsa go havraja pyayitv
ts tarakn sv surabh ca dugdhv |
tvaprtar ya punar niketa
trasameh ti tam ha mt ||30||
atha tai sahita sa tay prahita
sva-gavtvarita sadanacalita |
avadat sa ba u parihsa-pa u
pathi tagagane gha ayan nayane ||31||

vayasya paymbara-d rghiky


prasrayantakara-jla-ml |
ditya-kaivartam avek ya bh ts
tr-sapharya parito nililyu ||32||
m gat karaprek ya prodyad arka-m gdanam |
m gka sva-m gatrtuviaty asta-girer guhm ||33||
vis a-trdi-vibh aeya
kla-kramn nisarad indu-garbh |
kapota-ghtkra-mi d dyu-yo
ramea payo asi kunthat va ||34||
tvan-mukha-svasuh d paribhtam
abjam abja-mukha khd apayntam |
v k ya bho sahajam apy ahitam
h lokaybjam adhun hasat dam ||35||
itthagiras t madhumagalasya
niamya te hsa-kar r hasanta |
gopla-pl paupla-bl
gola-ml viviur yath-svam ||36||
goplo'pi sva-golsa-rma-madhumagala |
sa-kvya-g pati syaa vmbaram viat ||37||
dadhra dyu adrmo dhavalvali-ve ita |
kaila-gaa-aill -madhya-sthairvata-bhramam ||38||
madhye'cyuto'can dhavalval n
mud-nannparita sthitnm |
dadhau jannsphu a-puar karey-antar-acad-bhramara-bhramasa ||39||
hih gage godvari abali klindi dhavale
hih dhmre tugi bhramari yamune hasi kamale |
hih rambhe campe karii hari ti vraja-vidhur
muhur nma-grhanikhila-surabh r hvayad asau ||40||
nyastga prapadopari pragha ayan jnu-dvaye dohan
kcid dogdhi paya svayam tv atha par svair dohayaty unmukh |
any pyayati sva-taraka-gan kayanai pr ayann
itthananda-suta prage sva-surabh r nandayan nandati ||41||
athnyata kalya-vibhagna-nidr
vinidra-vtsalya-sudh sravant |
utthya talpj jarat samyd
g hasamutk mukhar sva-naptry ||42||

svabhva-ku ilpy tma-suta-sampatti-kk ay |


vykul ja ilytmukhartm athbrav t ||43||
sno prajyur dhana-v ddhaye'sau
tvay snu je niyataniyojy |
sumagala-snna-vibh adau
go-ko i-hetos tapanrcanya ||44||
jnavaj nija-go ha-rjy
krynabhijokti u te'py avaj |
ity diaty anvaham artha-vij
vijpit me kila paurams ||45||
tasmt tvam rye svnaptr
sarva-magala-maitm |
vidhehi sarva sampattir
yath snor bhaven mama ||46||
vadhm athbh ata putri talpd
utti ha trakuru vstu-pjm |
tvamagala-snna-vidhividhya
pjopahrasavitur vidhehi ||47||
prabhtam ytam aho tathpi
nidrti naptr ti muhur vadant |
sneha-drutg mukhar praviya
ayylayatm avadat tadedam ||48||
utti ha vatse ayant pramugdhe
vyasmri vro'dya raves tvay kim |
sntv prabhtrghya-vidhnam asmai
pjopahraracaysya cu ||49||
tad-vaca-pratibuddhtha
vikhotthya slas |
sakhi trasamutti hotti heti prha satvar ||50||
tsvacobhi ayane'tha mugdh
muhu prajgarya punar nidadrau |
viclit v cicayais tage s
rjahas va ratlasg ||51||
tadaivvasarbhij jagrha rati-majar |
sakh v ndvanevary r mac-caraa-pakajam ||52||
ittham iyabahubhi k ta-bodh

svc chayand udati had analpt |


tm atha v k ya sup ta-pa g
akita-h n mukharedam uvca ||53||
druta-kanaka-savarasyam etan murrer
vasanam urasi d ayat sakh te bibharti |
kim idam ayi vikhe h pramda pramdo
vyavasitam idam asy paya uddhnvayy ||54||
tad-vaca-cakita-dh r h di sakhy
v k ya p ta-vasanacala-d y |
h kim etad iti tca diant
drg uvca jarat ca vikh ||55||
svabhvndhe jlntara-gata-vibhtodita-raviccha -jla-sparocchalita-kanakga-dyuti-bharai |
vayasyy ymavasanam api p t k tam ida
kuto mugdhe akjarati kuru e uddha-mati u ||56||
lalit-pramukhs tvat sakhyas t sva-sva-gehatah |
jagmus tvarit sakhy praskhalat gatayo'ntikam ||57||
dsyo'pi snna-sambhrn snna-ved -sam pata |
prat k yam sasthpya svevar tasthur agrata ||58||
utthytha varg dsy sthpitam agre |
adhystsana-varyas nn-mai-citram ||59||
svatrayad bharaa-nicaya
lalit sva-sakh -tanuta sa-dayam |
kanaka-vratater iva sa-praaya
pallava-kusuma-stavaka-pracayam ||60||
tvad vssy updya rajakasya kiorike |
maji h-ragavaty-khye svevar m upatasthatu ||61||
gandha-cra-paripra-vicradagray pu ikaymra-dalasya |
padmarga-khacita-spha kbhnindina sva-daann parimrjya ||62||
haim jihv-odhan s karbhy
dh tv cdau odhayitv rasajm |
ds datta-svara-bh gra-vr
ga ai sak laymsa vaktram ||63||
p prochya r -mukhenduca tbhy
dattavsa snna-yogyag h tv |

kumbhair ambha sambh tai takumbhair


vyk rs snna-ved m ays t ||64||
tatra kcana-maye m du-p he
c na-cela-pihite vinivi m |
sevane-parijan nipu drk
tm upyana-kar parivavru ||65||
mardanodvartanlakta-kea-saskra-kovide |
sugandh-nalin -nmnyv gate npittmaje ||66||
abhyajya nryaa-taila-prair
udvartanai snigdha-sugandhi- tai |
udvartaymstur agam asy
premn svabhvojjvala- tam ete ||67||
gandhhya-pi malakai kacs te
sask tya cgny atha dhraypm |
c nuk-mrjana-prvam asy
prak laymsatur ujjvalni ||68||
manda-pakva-parivsita-kumbharei-sambh ta-jalair alam et |
takumbha-gha iktta-vimuktais
tmud savayasa snapayanti ||69||
agni tasy m du-c na-celai
sammrja ken apatoya-bindun |
vidhya pratyudgaman ya-vsa
sakh sva-sakhya paridhpayanti ||70||
athgatbh aa-vediky
sakhyaprabhtocita-bh aais tm |
vibh aymsur anaga-ce as
truya-lak m m iva bhva-hvai ||71||
dhpa-dhma-pariu ka-sugandh n
snigdha-kucita-kacl lalit'sy |
svastidkhya-bahu-ratna-virjaddntakakatikay pariodhya ||72||
dattak ena cmai-varam amalaakhacd g h ta
vinyastneka-muktsraji dh ta-bakule mrdhni vinyasya ve m |
or -sanaddha-mlmai-caya-khacita-svara-baddhntabhg
raktodyat-pa a-tantccaya-vara-camar -rjad-agrbabandha ||73||
svarsandhita-rakta-pa a-camar -yugmnta-or -dvay
baddha-kucita-mu i-sammita-lasan-madhyaduklatata |

bh gl -ruci paryadhpayad imameghmbarkhyamud


citrodyat-kuruvinda-kandala-gha ontar yopari ||74||
aneka-ratncita-mla-pacavarhya-pa a-stavakoccayntm |
suvara-strcita-kiki k
kc nitambe samudnayac ca ||75||
karprguru-km ra-paka-mirita-candanai |
samlipya vikh'sy p habhu-kucv ura ||76||
kastr -patra-vall -samudaya-khacitaprvayor kapola
bhle r khaa-bindtkara-v tam abhita kma-yantrbhidhnam |
anta-kastrikodyan-malayaja-aabh l-lekhaydha citas
cakre s manta-rekhnvitam atha tilakasndra-sindra-pakai ||77||
pu pa-gucchendu-lekhbja-makar -cta-pallavam |
lilekha citrakastry citr tat-kucayos ta e ||78||
m n prasna-nava-pallava-candra-lekh
vyjt sva-cihna-ara-kunta-dhansi kma |
tad-bhr-dhanur-dhavana-mtra-nirasta-karm
manye nyadhatta nija-tat-kuca-ko a-gehe ||79||
citrrpitneka-vicitra-ratnamuktcit rakta-dukla-col |
kucau bhajlendra-dhanur-vicitr
tastra ailv iva sndhya-knti ||80||
sauvara-tla-dala-sambalanopapanna
rutyor masra-laghu-pu pa-virjad-agram |
bh gsya-h aka-saroruha-korakbha
taka-yugmam adadhd atha ragadev ||81||
haime vajrrua-maicita-sthla-n lma-madhye
tasy rutyor upari sutanor mauktikl -v tnte |
citr prodyad-dyumai-rucire cru-cakr -alke
muktsy pada-kalasik-rjad-agre yuyoja ||82||
rucira-cibuka-madhye ratna-rjac-chalk
kalita-kara-vikh nirmito'sy caksti |
nava-m gamada-bindu obhayan r -mukhendu
bhramara iva dalgre sannivi a sarojam ||83||
lalsa hemkuik-nibaddha
nsgra-mukt-phalam yatk y |
uksya-da atanu-v nta-lagna
nininda pakvalavan -phalayat ||84||

s v k ya k nana-pra-nirmal
sitendu-knty-camantillasm |
tad-d k-cakor vidadhe'tha tad-vapu
r -puja-majv-ajana-rekhaynvitm ||85||
upari-khacita-nn-ratnajlai sphuranty
vimala-pura a-patry ka ham asy vikh |
hari-kara-dara-cihna-r -harapu kark y
sapadi hari-bhiyeva cchdaymsa madhye ||86||
vajrcitkhaa-ratna-citra-susthla
madhyo gua-baddha-cacu |
lalsa tasy upaka ha-kpa
dattas tay h aka-citra-hasa ||87||
suvara-gol -yuga-madhyagollasanmasra-gol -gilito'ntarntar |
susk ma-muktvali-gumphitas tay
nyayoji hro h di gostanbhidha ||88||
masra-candropala-padmargasuvara-gol -grathitntarlai |
mukt-pravlai parigumphits
ratna-srajatad-dh daye yuyoja ||89||
vaidrya-yugmcita-hema-dhtrikb jbha-gol -gilito'ntarntar |
vicitra-muktvali-citra-gucchiko
rarja tasy h daye'rpitas tay ||90||
rse nip te saha-n tya-gnatu ena datthari sva-ka ht |
tasyaiva sk d iva rja-lak m
gujval tad-dh di s yuyoja ||91||
sthla-trval -ramy san-nyaka-vibh it |
tasy ekval jyotsn h d-ambaram amaayat ||92||
kanaka-khacita-vajrair ve itai padmargai
cita-harimai-prbhyantar takaumbh |
pratanu-pura a-rjac-ch khallambamn
lasati h di vikh yojitsy catu k ||93||
p hnta-krama-lambamnam amalagr vnta-hrval
v -bandhana-pa a-stra-camar -jlatad-sy babhau |
manye cru-nitamba-aila-ka akn mrdhdhirohrthaka
sopnavidhin k takaruay ve -bhujagyh sphu am ||94||

pralamba-gucchsita-pa a-orikparyupta-rjan-nava-ratna-mlay |
li e'pi haime bhujayor vikhay
nyadhyiytharir agadgade ||95||
phullrubja-vigalan-madhu-lipta-nlasavi a-bh ga-pa al -dyuti-taskari |
kntendra-n la-valayni kal-viyugme
tasys tad lalitay gha itni reju ||96||
muktval -khacita-h aka-kakabhy
save ita sa valayvali-sannivea |
bimbair vidhor milita-bhskara-maalbhy
tasy caksti nitarm iva saihikeya ||97||
haima-sphuran-mardalikli-mait
pralamba-pa a-stavakvalambin |
aneka-ratnvali-llitntar lalsa
tasy maibandha-bandhan ||98||
nija-nmkit nn-ratna-dyuti-karmbit |
babhv aguli-mudrsy vipak a-mada-mardin ||99||
ca ula-ca aka-rvau hasakau kasa-atro
ruti-dh ti-matihas -hrindau vikh |
kanaka-khacita-nn-ratna-jlu-citrau
laghu laghu nidadhe tat-pda-padmopari t ||100||
klind kalahasl svdhyydhypakau tath |
bhtas tat-padayor nyastau npurau ratna-gopurau ||101||
ratnval -knti-karambitni
vidht -vismpaka-ilpa-bhgi |
tasy sudev gha itni reju
pdgul yni padgul u ||102||
asy nyadhd u asi narmaday sva-sakhy
ml-k tas tanujayopah tavikh |
smerravinda-vadantha karravinde
l lravindam aravinda-vilocany ||103||
tadaiva samaybhij purastn mai-bandhanam |
daradaraymsa sugandh npittmaj ||104||
s k a-netra-kutukocita-rpa-ve a

var mvalokya1 mukure pratibimbitasvam |


k opasatti-taralsa vargann
kntvalokana-phalo hi vie a-ve a ||105||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga kalya-vilsa-varana-maya soyadvit yo gata ||o||
o)0(o

rdhvalokya

(3)

t t ya sarga
tvad go hevar go hagate gokula-nandane |
sarvn g ha-jann ha tad-bhak yotpdankul ||1||
nija-nija-kara ye karmai vyagra-citt
yad api g ha-jans tat-prema-jlkuls te |
tad api suta-samudyat-sneha-p y a-prasnapita-matir adh tn samdedi ti ||2||
ds samhya jagda rj
vatss taradhvadruta-pka-k tye |
vatsa kra yn k udhita sarma
sa me same yaty adhun sva-go ht ||3||
k mlni pu pa-dvidala-phala-dalny rdrakapi a-m a
cukrau h marica-haridr-ai-sit-j rakak ra-sra |
cic-higu-trijtasumathita-va ik saindhavas ri-asya
tailagodhma-cragh ta-dadhi-tulas -dhnya-sat-taul ca ||4||
pyasya vrajendrea prtar va kaya -paya |
prahitayat tad etac ca sarvapkya n yatm ||5||
tayeti di s t sas tat-tat-krye u satvar |
shya rohi m ha sneha-vykula-mnas ||6||
sakhi rohii tv asmad-blakau m dulau tan |
p yete sa-balair blair bhu-yuddhe'ticacalai ||7||
kati santi na me gehe ds gops tathpy am |
vritv api ytas tau go-rak yai karomi kim ||8||
durgraya-bhramaa-na anysata syam uccai
cakrte nanam api tath bhojane ad-ruc tau |
vatsau jtau tad iha nitardurbalau k a-mrt
d ahantodaram api tayo p ha-lagnaprabhte ||9||
druta-maya-rasavatytat tath sdhaynna
pracura-ruci-yathemau prnata prjya-t au |
tad atirucira-p yatra yatrsti d
kuru sumukhi tad etat temanactiyatnt ||10||
tayeti di rmasya mt ds susask tm |
sambh te a-sambhrpr ty rasavat yayau ||11||
sute ad-rucit vyagr mi nnotpdanotsuk |
r -rdhnayanys d vykul gokulevar ||12||

upanande subhadrasya patn kundalatbhidhm |


yad cchaygatm agre praamant m athha s ||13||
am ta-madhuram stsask tayat tvaynna
bhavatu sa tu ciryur yad tad-annasya bhokt |
iti kalita-varadurvsasas tviditv
sva-sadanam anurdhrandhanyhvymi ||14||
mita-bhug api suto me svdu-vaii ya-lbht
pracura-ruci-sat atat-k tnnayad atti |
tad iha mama vacobhi prrthya tasy dhavmb
parijana-sahittrdhikm nayu ||15||
muhur iyam iha rdhs tayaivnayant
prathamam iva yad etycate tan na do a |
vraja-bhuvi vasatyat k a-rgonmadn
nava-navam iva sarvannusandhnam asti ||16||
tad-vaca iirotphull kundavally atha rdhikm |
utks d bhramar kartumadhusdana-sagin m ||17||
tata ssdya ja ilsnu yku ilm api |
rvaymsa sandeam vrajevary vicak a ||18||
karya sjvraja-rja-rjy
k t snu ym api akamn |
vicintya ik m atha pauramsys
tkundavall praayd avd t ||19||
snu eyame sdhv gua-garima-mdhv ka-madhur
jana chidrnve sa khalu capalo nanda-tanaya |
na cjvajey vraja-pati-g hiy bhagavat vaca plyavatse na ati h dayakin nu karavai ||20||
mta satyam vadati bhavat kica gopendra-snur
nyajeya khala-samudayair yd a rvito'sti |
kintu prodyad-dyumair iva sad-dharma-padme khall ghke cyav jina-timire gho a-santo a-koke ||21||
mdhuryatnmadayati jagad yauvatatasya tasmd
bh tir n tis tava nava-vadh-planacpi yuktam |
m aki has tad ayati yath d k-pathansya sdhvy
chypy asy svayam aham imdrk tath te'rpaymi ||22||
tvaputri sdhv prathitsi go he
tvayy arpiteyasaral vadhs tata |
sa lola-d a kila nanda-snur
nainyath payati tad vidheyam ||23||

vadhm athhya jagda vatse


vrajlayn nanda-vadh-sam pam |
ni pdya tasy priyam ehi tra
sahnayaivdya ravis tvayrcya ||24||
rdheti di h di sbhinanditpy
anicchuvad gantum uvca tsakh m |
ast ha k tyana ca me yiysut
g hag hanegati yat kulgan ||25||
k tgrahoccai punar ryaysau
kaundy babh e k ta-hasta-kar am |
bh tsi kisdhvy aham asmy avitr ty
ucclit phulla-tanu pratyasthe ||26||
k asya prtar-ya sask talaukdikam |
dya lalit-mukhy sakhyo'py anuyayu sakh m ||27||
v k ydhvani parnanda-calad-vak a-pa calm |
sa-vayasykundavall premn parijahsa tm ||28||
mlyn topasarys tri-catura-divasn pro ya sandhygatas te
bhart gobhi sva-go he gha ayitum akhilrtrim eva nyavts t |
vak a prodyan-nakhkvali-citam adhara spa a-danta-k ato yat
tat sdhvys te sat tvasamucitam adhun vyaktam ulllas ti ||29||
antar-gha-smitotphulla-kicit-kucita-locanm |
sva-sakh lalitlokya kundavall m athbrav t ||30||
karaka-phala-dhiysy knane dh a-k ra
stanam anu vinivi a pakva-bimba-bhramea |
adaad adharam uccais tan-nakh-co itatad
dh dayam idam amu y kiv th akase tvam ||31||
sakh -vaca-smrita-k a-sagal locchalat-kampa-taragitg m |
tv k ya padmkaram k am
jagau puna kundalat sahsam ||32||
nanda-kampottaralsi-mugdhe
kibho v th padmini kundavally |
na devaras tmadhusdano'sau
bhrmyan puna psyati bhuktam uktm ||33||
kara-armada-san-narma-bharma-kuala-nirmitau |
karma hkundavall tvikhha vicak a ||34||

svene'nurgaparam udvahant
phullpi m dv bhramart sulolt |
sat-padmin yasakhi kundavalli
bh gnujd bh -taral cakampe ||35||
ity uddma-lalma-narma-racan-bhag sutug bhavat
premollsa-vilsa-manthara-gatis tbhi samardhik |
bhvodbhva-vibhvitodbha a-mah-ghnurgoday
k lokana-llasottaralit prpt vrajendrlayam ||36||
tatrgatcaraayo praatsva-dorbhym
utthpya th di nidhya mukunda-mt |
ghrya mrdhni mudit janan parrdht
snigdh cucumba mukham aru-mukh tato'sy ||37||
pratyekam ligya ca tad-vayasy
papraccha svyhata bhavyam asy |
vyagr sutasyana-sdhane drk
sa-sneham et punar babh e ||38||
vividha-madhura-bhak yotpdane labdhavar vraja-bhuvi kila yyavirut mi a-hast |
tad iha kuruta putrya sdhu-bhak yi yatnd
dara-rucir api vatsa sa-sp hame yathtti ||39||
upalvaikatv ek kacit kuruta ddhikam |
srpi kam apar yyavats rkarikapar ||40||
sa-rasa-rasavat sat-prakriy-paitsi tvam
iha rasavat me yhi rdhe prayatnt |
janani bala-jananydhi hitmi am anna
racaya saha tayaiva vyajanny uttamni ||41||
ba akam am ta-kelisdhayti-prayatnt
sarasa-mas am anyaputri karpra-kelim |
madhuram am ta-ko er yatra k a sat as
trijagati na hi kacit tvm te yasya vett ||42||
yasym uccair llashya suto me
tp y a-granthi-pn k tv |
karpraildy-anvite pnake tva
yatnt vatse dhehi pacm tkhye ||43||
tvavidhehi lalite'mba rasl
tvaca avam ihu vikhe |
tvaca bho ikhari ailekhe
putri campakalate mathitatvam ||44||

mik tvaputri sasdhya tasys


tat-tad-dravyair yoga-pka-prabhedai |
tat-tad-bhedn tugavidye vidhehi tva
matsya -pnakny amba citre ||45||
tvakhaam ani ca ragadevi
tvak ra-srn vividhan sudevi |
vsanti ubhr m du-pheiks tva
tvamagale kualikvidhehi ||46||
kdambari tvakuru candra-knt s
tvalsike taula-cra-pi |
tvaa kul kaumudi-bhri-bheds
tvam indu-pini madlase'mba ||47||
aimukhi ba akni tvavidhehi prayatnt
dadhi-ba aka-mukhni prjya-mdhurya-bhji |
praaya sumukhi ramy arkar-pa tiks tva
maimati bahu-bheds tvaca pi nna-ppn ||48||
vidhatsva bho kcanavalli vatse
godhma-crodbhava-laukni |
manoharkhyni manorame tva
tvamauktikkhyni ca ratnamle ||49||
subh a-nistu a-tilair modakn kuru mdhavi |
tath tila-kadambkhyn sa-til khaa-pa ik ||50||
ljn dhn ca sambh n p thukn gh ta-bharjitn |
k tv vindhye sit-kvthai samudgn kuru modakn ||51||
rambhe karambhakuru takumbhakuysurambh-phala-arkardyai |
ni p ya pakvmra-rasamanoje
sitghana-k ra-yutavidhehi ||52||
utthpitayat tu may mathitv
prta sugandh payaso dadh ni |
tad i a-gandhanavan ta-pia
haiyagav nakuru bho kilimbe ||53||
svayadugdhv vrajendrea prahitadhavalpaya |
pnrtham ambike mandatvam vartaya vatsayo ||54||
j a-darv -nivahai par t
m d-dru-kuy-dika-bhjanai ca |
cull -cayhymama sikta-lipt
tad-dugdha-lvrajatu bl ||55||

nnopakarani tvatni tni dhani hike |


ni ksya tat-tad-bhebhya ptre v dya dpaya ||56||
tat-tat-padrths tvaritatulasy
sahnay ragaamlike tvam |
n ya ko layato'smad yd
ds -gaair dpaya tatra tatra ||57||
mrta-kmra-phala-pra-kar ra-dhtr
limpka-koli-rucakdi-phalni kmam |
taile cirasa-lavae kila sandhitni
mlny athrdraka-mkhni ca rocakni ||58||
matsyaik rasa-ciro ita-pakva-cic
dhtr -rasla-badar akalni tadvat |
ni ksya bhos tvam iha manthanikkulebhya
k tvnanendumukhi kcana-bhjane u ||59||
ande ubhe bharai p vari mi a-haste
cull -cayopari dh ttula-manthan u |
dugdhni bhrika-gaopah tni go hd
vats anai rapayatu nidhya yyam ||60||
mudrikvpakd ni bh any uttar yakam |
yathrham agd uttrya nidhaya tulas -kare ||61||
prak lya pi-caraasalilair dhani h
dattair balasya janan m abhivandya mrdhn |
premn tay nava-vadhr iva llyamnagndharvik rasavat m atha s vivea ||62||
tat-tat-karmai lagnsu har otphullsu tsv atha |
tat-tat-krye svato vyagrn dsn ha vrajevar ||63||
syakalinda-duhitur jala-bhra-vhair
n ya baddha-vadansu navsu celai |
mandnilendkara- tala-vedi-madhye
syandlik dh ta-gha li u sambh tayat ||64||
kukumguru-himu-pa rais
tat-payoda-supaya parivsya |
sikta-m a-aiknta-iloccasnna-vedim abhito naya vatsa ||65||
gha a-kule'guru-dhma-sudhpite
tvam api pna-k te sutayor mama |
vicakilendu-lavaga-p alai

praaya-vrida vri suvsitam ||66||


bho npittmaja subandha-mad ya-geht
kalyadkhya-bhi aj cira-sdhitayat |
nryakhya-vara-tailam ae a-do ao asupu i-karam naya mardanrtham ||67||
subandha-karpraka-npitau drg
vatsau yuvm nayatasu tam |
g nam udvartanam i a-gandha
kaiyaca pi m alak ya-kalkam ||68||
snn ya-c nendu-nibhuka-dvaya
ggeya-knty-udgaman yakatath |
kaueya-yugmapa a-vsa-vsita
sraga bho sakucitakuru drutam ||69||
u akakacukam antar yaka
sa-tunda-bandhatv iti yan nav nam |
blrka-hemrua-citra-vara
vsa catu kavraja-vea-yogyam ||70||
vikhaitkhaita-bhri-vara
sytaca yad raucika-saucikena |
bhyi ham anyan-na avea-yogya
sakocya tadvad bakulnaya tvam ||71||
kastrikendv-aguru-kukuma-candandyair
yatnc catu-sama-mukhni vilepanni |
sampdya praya suvsa-vilsa-gandhin
ratnval -khacita-mauktika-sampu e u ||72||
pihi gorocankartutilakatliklike |
sucitra kuru citrya gir ndra-dhtu-varik ||73||
he pu pahsa sumano makaranda yya
cmpeya-puraka-sukcana-ythikdyai |
pu pair vidhya vividh kurutu-ml
klguru-drava-himu-suvsits t ||74||
ratnval -khacita-h aka-bh ani
snehn madgraha-bharea cirea yatnt |
ni pdya syam iha kcana-kra-mukhyair
dattni yni mama ragaa- aka-ndyai ||75||
sairindhra-mlin makaranda-bh gin
ni ksya ko layato bhavadbhi |
pu yea bhnor am te'dya vre

tair eva vatsau mama bh a yau ||76||


vatsa lika vidhehy avatasa
n laka ha-nava-picha-samhai |
tvaca mlika-sitrua-gujpujakair vividha-hra-sugucchn ||77||
jambula jmbnada-knti-mi atmbla-vall -dala-sacayatvam |
sukartar khaita-heya-bhga
vidhehi c nuka-mrjitadrk ||78||
dhtr -dalbha-khara-yantra-nik tta-navyak rrdra-pga-phala-sk ma-dalni kmam |
nirmya tni ghanasra-suvsitni
snigdhni vatsa suvilsa vidhehi tram ||79||
vastra-odhita-crail-lavaga-khadirdibhi |
bho rasla-vilkhya kurutav ikyuvm ||80||
takarma-sakte v atha te u mt
sutgamdhvrpita-netra-yugm |
ity ha go hgata-bhra-vhn
k a kim yti kathavilamba ||81||
tm hur eke m du-da-pallavn
nav na-vatsn kila crayaty asau |
anye tadocu sa hi go-v air v n
sayodhayan kr ati blakair v ta ||82||
athha putrnayanotsukotsuka
s raktakaaktam amu ya sevane |
tvavatsa gatv madhumagalabala
tacacalacnaya mat-sutadrutam ||83||
prahitya tastha mahnasagat
kikitvay sdhitam etay saha |
sarvatad etan mama temandika
sandarayety ha balasya mtaram ||84||
tm ha sammrjita-vedikntare
nav na-m dbhjana-pakti-sambh tam |
s darayant k ta-temandika
rdhpraasanty atha tca rohi ||85||
sumadhuraiito'pi susask ta
nipuay pacane m du rdhay |
pravara-manthaniksu susambh ta

sumukhi paya pura sakhi pyasm ||86||


bala-pu i-karah dyamadhuram dulasati |
manthan sambh tapaya sayvaca may k tam ||87||
rambh-s ri-k rasra-a kul r vividh sakhi |
paya pi a-vikr ca nn-bhedn susamsk tn ||88||
p y a-granthi-karpra-kelikm ta-kelik |
anay sask t paya yad-vidhir me na gocara ||89||
kevalo mathita-klinno maudgo'yaba ako dvidh |
sit-lavaa-sayogn ms yo'pi dvidh k ta ||90||
cicmrtaka-cukrmrais tat-tad-dravydi-yogata |
an madhura-ghmla-bhedd amlo dvi a-vidh ||91||
baddha-rambh-navya-garbha-tan-navya-mukulayo |
mna-kandmbu-kacv nmukhasylukasya ca ||92||
ku ma-iinca cakrbha-khaajlakam |
caaka-k oda-pakktagh tabh ap thak p thak ||93||
caaka-k oda-ba akny jya-bh ni kevalam |
apary amla-sat-takra-kvtha-klinnni lokaya ||94||
caaka-k oda-pinsvinnnkvatithmbhasi |
khani dravya-pkdi-bhedn nn-vidhni ca ||95||
ba ikphala-mlnp thak sayoga-bhedata |
trijta-maricdyais tu prakrn bahudh k tn ||96||
karkru-jyotsniklbu-phalny li p thak p thak |
rjik dadhi-yogena sask tny anay ubhe ||97||
vatsepsita-prasnni gh ta-bh ni kevalam |
gh ta-bh dadhi-klinn kalik kovidraj ||98||
gh ta-bh dadhi-klinn prasna-ba ik dvidh |
pa olasya phalny jya-bh ni rucidny alam ||99||
baddha-ku ma-ba ik kacv -mnlu-kandakai |
tikta-nl ta-crhy cavikhy par k t ||100||
sitail-maricair yogd dugdha-tumb k tnay |
tad-yogd aparami ak ra-ku ma-nmakam ||101||
dadhi-raakami adhtr -raakaparam |
dadhnaikabharjitacnyat kra-bilva-phaladvidh ||102||
m du-rambh-garbha-khaa-v ddha-ku ma-khaayo |
sit-dadhi-yuta pko madhurmla su tala ||103||
nl ta-meth -ata-pu pik-mi pa ola-vstka-vitunna-mri |
prakra-sayoga-vibhedato'nay
k sudh-garva-h ta susask t ||104||
kalamb -pakva-cicy rasa-pakv ruci-prad |
k a-nl ta-ko'yam mmra-phalayuk-ubha ||105||
muku akasya mudgasya msasypy adhun may |
trividho'yasudh-kpa-nibha spo vipcyate ||106||
pakai sumana-crnds bhir bh a-marditai |
prendu-maalkr kriyante ro ik may ||107||

k lit c na-cele u nibaddhs tal ime |


gate go hata k e pcy me kvathitmbhasi ||108||
k tni kriyamni kartavyni tu knicit |
ity anna-vyajanni tvasasiddhni prat hi nau ||109||
saurabhya-sad-vara-manoharatat
s v k ya sarvamudit babhva |
jijsamnm atha tad vidhna
trohi vismaya-prvam ha ||110||
smagr saiva smnya pkasya prakriypy asau |
kintv aprva-gue hetur gndharv hasta-sau havam ||111||
s trdhm anna-saskra-sakt
prasvidyant lajjay namra-vaktrm |
d v rj sneha-viklinna-citt
ds m asy v janydidea ||112||
tato gat dugdha-g havrajevar
tatrpi tbhi parisask tny asau |
sarvi bhak yi vilokya nandit
sutgamotk laghu gopurayayau ||113||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga kalya-vilsa-varana-maya soyat t yo gata ||o||
||3||
o)0(o

(4)

caturtha sarga
atha vrajendrea k tgrahotkarai
k a sva-go hprahito nijonmukh m |
stanyru-viklinna-payodharmbarm
ambmilant purato dadara sa ||1||
ehy ehi vatsa k udhito'pi ghra
nysi gehakim u mduno i |
rddhayad anndikam apy at va
yatnena tac ch talatprayti ||2||
it rayitv tanayatad-aga
sammrjayant kara-pallavena |
s tad-vayasyn sva-g hyanotkn
abh ata sneha-vipka-digdh ||3||
vin bhavadbhi pracurana bhukte
drk sagamrthabhavatsamutka |
yac cacalo'yatad anena vats
jagdhi sade mama mandire va ||4||
tad yta sva-g hn putr sntv bh aa-bh it |
k udhrt stha drutabhoktum gacchata mamlayam ||5||
gate u te u h e u sarma madhumagalam |
sutam dya nilayayayau vraja-kulevar ||6||
t ita-d g-ati-u yac-ctak r vallab n
nija-madhurima-dhr sra-var air ni ican |
nija-nayana-cakorau pyayas tan mukhendu
dyuti-madhura-sudhsvageham yn mukunda ||7||
tam gatasnpana-vedikntara
bh tya samuttrya vibh aatano |
sukucitac na-nav nam auka
sraga-nm laghu paryadhpayan ||8||
abhyajya nryaa-taila-lepai
pratyaga-nn-m du-bandha-prvam |
subandha-nm k urita-snur asya
premga-samardanam tatna ||9||
udvartanensya mud sugandha

tena p tena sad su tam |


snigdhena mugdho navan ta-pid
udvartaymsa anais tad-agam ||10||
dhtr -phalrdra-kalkena ken ta-sugandhin |
snigdha snigdhena susnigdhn karpro'pi samaskarot ||11||
manda-pakva-parivsita-kumbharei-sambh ta-jalair atha ds |
atakumbha-gha iktta-vimuktai
svevarapramudit snapayanti ||12||
prak layan tala-vri-dhray
anais tad-agni payoda-dattay |
svabhva- tojjvala-komalny ala
c nukentra mamrja raktaka ||13||
manda-pakva-parivsita-kumbharoi-sambh ta-jalair atha ds |
takumbha-gha iktta-vimuktai
svevarapramudit snapayanti ||14||
tac-chr mad-agam du-c na-vsas
sammrja kean apatoya-bindukn |
k tv ca pratyudgaman yam auka
patr hiraya-dyuti paryadhpayat ||15||
tatropavi asya sum a-vedik
vinyasta p he'guru-dhma-vsitai |
j akacai kakatik-viodhitair
vidhya dmn kumudo'py ave ayet ||16||
vidhya gorocanaysya bhle
tamla-patram ganbhi-madhyam |
grakr makaranda-nm
lilepa gtrni catu-samena ||17||
tasya r mad-bhuja-yugalayo kakae cakankhye
haime bhrjan makara-vadane karayo kuale dve |
maj rau r -caraa-yugale hasa-hri-pradau hra
tr-maim atha h di prema-kando yuyoja ||18||
tatra tatra sutamt payant prema-vihval |
tvarayant k tau dsn svayaca vidadhe kriym ||19||
sntnuliptd ta-bh itbhy
r mad-bala-r -madhumagalbhym |
tathvidhais tatra tadaiva labdhai

samavayasyair virarja k a ||20||


toyrdra-kacuka-suve ita-toya-prabh gra-pli-vimalsana-pakti-yuktm |
sasikta-m a-vara-dhpa-vidhpittn
ved ninya kila bhojayitutadmb ||21||
r dma-subalau vme puro'sya madhumagala |
dak ie r -bala cnye parita samupvian ||22||
te pavi e v atha pnakni
svare u ptre u susambh tni |
pnya citropah tni mt
putrya tebhya ca dadau kramea ||23||
sva-sva-sask ta-mi nnaprtar opayogi yat |
upajahrus tayht mtre gopyo mudnvit ||24||
r -rdhay yatnata eva gehd
n ta-khaodbhava-laukni |
gag-jalkhyny atha ragadev
tad-igitenopajahra mtre ||25||
tni mt baldibhyo vibhajya snehato dadau |
prak ra-svara-ptre u vinidhya p thak p thak ||26||
svdayantagh ta-pakvam anna
sunarmabhis tn api hsayantam |
lokayantanayancalena
rdhnanatadad ur mudlya ||27||
ado bhadram idami am etat snigdhasucru tat |
tarjany darayanty amb bhuksva vatsety abh ata ||28||
yad yad i abhaved yasya jtv jtv hasan hari |
tasmai tasmai dadau tat tat sva-ptrt prak ipan muhu ||29||
v k ya yatnnvitm ambmandam anantam acyutam |
parihsa-pa us tasmin vrajem avadad ba u ||30||
ayam ced bhri ntty amba dehi me sarvam admy asau |
mayaivligita pu o bhavit bhri-bhojin ||31||
nsya manda-ruce aktir gh ta-pakvnna-bhojane |
tad asmai laghu-rddhnnavyajanny amba dpaya ||32||
atha k a sva-ptrastha-pakvnnjalibhir hasan |
pacayai praymsa bhuksveti ba u-bhojanam ||33||

tato vma-kaphoisvavdayan vma-prvake |


samyag bhoktuk trambha prah o ba ur ha tam ||34||
vayasya paya bhak ye'ham ity anan kavala-dvayam |
mtar me dadhi deh ti prhiot ttadh tau ||35||
gop payata n tyat ha capala pakvnna-labdhay
k eo dadhi-lampa o'ham iti tn k tvonmukhs tad-dii |
te bhojana-bhjane u anakair k ipya bhak yanija
sarvabhuktam idamayeti sa punar garvyamno'vadat ||36||
athgattdadhi-ptra-hastm
uvca paymba vinaiva dadhn |
mayopabhuktadrutam eva sarva
tat pyasadpaya bhri mahyam ||37||
haime u ptre u nidhya rdhay
nav na-rambh-dala-manda-mrutai
t k tasve pariveitakare
tebhyo dadau pyasam u rohi ||38||
syandnikopari dh te u pura suvarasthl -caye v anucarair vimaldi-mukhyai |
rdhrpitanija-kare vara-modanas
tebhyas tatah parivivea anair balmb ||39||
n yn ya gndharv dattni vyajanni s |
kd ny amla-e ni tebhyo'dt kramaa anai ||40||
rambhodarastha cchada-vara-lghav
sam a-godhma-sucra-ro ik |
gh tbhi ikt pariveits tay
tebhyo'nya-ptre u nidhya s dadau ||41||
dhani hay yal lalitdi-sask ta
tat tad rasldikam h tapura |
k tv p thak ptracaye vrajevar
sa-sneham ebhyo dadat mumoda s ||42||
h daya-dayita-mukha-v k aa-h s
tad-ati-madhura-m du-knti-vik |
mumudur udita-p thu-bhva-vihast
ramaa-bhavanam adhi t puru-ast ||43||
annny atho tni catur-vidhni
te p y a-srodbhava-vikriy iva |
svdayanto madhuri sa-sp ha

tm hsayanto jahasu ca narmabhi ||44||


carvanti carvyi m dni kecil
lehyni cnye ca ulalihanti |
pibanti peyni pare prah
cu yanti c yy apare'vit pt ||45||
svdukrakamala-nayana sa-sp hatat-tad-anna
hasta-spard am ta-madhuramanda-mandapriyy |
tad-vktrbja-prahita-nayana-prnta-bh go nigha
prnannamb manasi niviasa pramodavyatn t ||46||
prahita-cakita-netra-prnta-d i-pral
milita-tad-atilvaym tsvda-pu |
prasarad-akhila-bhvollsam cchdayant
dayita-h dayam uccai rdhikpy jahra ||47||
atha bala-janan tm antark tya n tyan
madakala-madirk m arpayant kare'sy |
m du m du madhurnnapreyas prek ya
k a latha-rucir aane'bhd unman ngarea ||48||
smibhuktakiyat tena kicit try-avae itam |
bhak yav k yane mandatacs d vykul pras ||49||
yatnt sask tam anndi sarvatyaktakathasuta |
k udhito'si kiyad bhuk va apatha iraso mama ||50||
nyya yatnd v abhnu-kanyak
saskritam sarvam idasut'nay |
anndi mi aca sudh parrdhatas
tathpi nnsi karomi kihat ||51||
atha s rohi m ha paya rohii cacala |
durbalak udhito'py e a kim apy atti na manda-bhuk ||52||
ata sneha-par tg llayanty agha-mardanam |
pralamba-hantur ambeyababh e tapura-sthit ||53||
yatnd annasdhitavatsa mi a
mall -m dvy rdhayedamay ca |
k ut-k mo'si tvaca nnsi tat tm
ambm etmca kiv duno i ||54||
janan tava paya khidyate suta
nirmachanam atra ymi te |
bhramato bhavit vane rama
kiyad an hi vidhehi mad-vaca ||55||

bhuktamay bhri gat bubhuk ety


uktv niyamyocchalitavikram |
tav k ya mandapunar apy adas ta
nanandatur nanda-sutajananyau ||56||
idam idam atimi avatsa bhuksveti mt
sa-apatham atha tat tad darayanty agul bhi |
sakalam abhila ant kartum aru-plutk
tad-udara-gatam annastmajavvad ti ||57||
rasl-pakvmra-drava-ikhari - ava-paya
karambhmik -vyajana-dadhi-kal-ppa-ba akn |
k tmre netra-stanaja-payas klinna-sicaypy at pt
tat ptamuhur atha sutaprayad iyam ||58||
bhak yabhojyabahutara-mi a
lehyapeyam du madhurate |
bhuktv p tv rasabhara-t pt
sarve'bhvan vana-gamanotk ||59||
sarve suvsita-m d mukha-pi-padmny
m jya sdhu m du-le ikay ca dantn |
dsai pra ta-kaakdika-kuiksu
tair datta-vribhir athcamanavyadhus te ||60||
el-lavaga-ghanasra-vimiritbhir
jambla-datta-vara-khdira-golikbhi |
tojjvalbhir adhivsya mud mukhate
savyena pram udaramam ju karea ||61||
rasla-kara-sask topah ta-ngavall sphuratsupakva-dala-v ik sukham adanta evotsuk |
tata ata-padntarlaya-vila-palyakik
kule v atha viaramu parijanair am v jit ||62||
tam iha viramitaparicrak
ikhi-dala-vyajanai samav jayan |
avadalayya dalam du-v ik
prabhum athdayati sma vilsaka ||63||
ni kramya dhautghri-karmahnasd
ds -gaais tvyajanair upsitm |
rdhprako hntaragsakh -janair
vilokayant ramaagavk ata ||64||
nandaja-sveda-jalair vrajeay
prat yamnrama-kar itety alam |

bhoktuprayatnd upaveya s mud


balmbaynnni g hd adpayat ||65||
tay nidi gh ta-sask tnna
dtudhani h hari-bhukta-e ai |
samirya ghagh ta-sask tnnair
g ht tad n ya dadv ambhya ||66||
ananant hriy v k ya vastrv ta-natnanm |
rdhikm avadat k a-mt vtsalya-viklav ||67||
janani mayi jananykinu lajjed ya
suta iva mama ceta snihyati tvayy at va |
ayi tad apanayainymi nirmachanate
iiraya mama netre bhuksva paymi sk t ||68||
yyaca me stha tanays tanay hriy ki
putrya kurudhvam aanalalitdayas tat |
ity grahc chapatha-dna-atai ca mt
mi nna-mi a-vacanai samabhojayat t ||69||
h dy udgatai suta kargrahabhil ais
tad-bh aai subahua saha yni yatnt |
ni pdya tan nava-vadh-pratirpaki
snehd dh tni sadane vara-sampu e u ||70||
tair bh aair atha dhani hakayopan tais
tmbla-candana-varmbara-ngajai ca |
l v tam nava-vadhm iva tvraje
sammnya hrda-valit mudit babhva ||71||
rdhh tayan nii tad vikh
dhani haydt subalya gham |
p tottar yasubalo'pi tasyai
n lmbarak a-h tatayaiva ||72||
tvat sva-sev-k ti-labdha-var
snehena ds pariphulla-gtr |
tair gandha-mlymbara-bh aais te
vibh aymsur adh varasvayam ||73||
bhakti-cchedhya-carcmalayaja-ghus ai dhtu-citri bibhrad
bhyi hanavya-vsa ikhi-dala-muku amudrik kuale dve |
gujhrasuratna-srajam api taralakaustubhavaijayant
keyre kakae r -yuta-pada-ka akau npurau khalca ||74||
tmaika-d ya-gndharv pratibimba-karanvitai |
dadhad-vak asy ayahragumphitasthla-mauktikai ||75||

gavmodara-parisare tunda-bandhntara-stha
dak e tadvan nihita-mural ratna-citrdadhna |
vmensau sarala-lagu pin p ta-var
l lmbhojakamala-nayana kampayan dak iena ||76||
va -vi a-dala-ya i-dharair vayasyai
save ita sad a-hsa-vilsa-veai |
gantuvanya bhavand vanajek ao'ya
mu an mano m gad m atha nirjagma ||77||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
prtar bhojana-keli-varana-maya sarga caturtho gata ||o||
||4||
o)0(o

(5)

pacama sarga
prvhne dhenu-mitrair vipinam anus tago ha-loknuyta
k ardhpti-lolatad-abhis ti-k te prpta-tat-kua-t ram |
rdhclokya k ak ta-g ha-gamanryayrkrcanyai
di k a-prav ttyai prahita-nija-sakh -vartma-netrsmarmi ||1||
sa mandra-gho bhidha- ga-gho ai
sagho ayan gho am apsta-do ai |
sammohayan h d vraja-sundar
sampo ayan prema bahir jagma ||2||
gomayotpalikk air giri- ga-nibhair yutam |
vsit vsa-mattn ansagaroddhuram ||3||
k a-l lpragyadbhir vihasadbhi parasparam |
gomayvacaya-vyagrai gopa-ds -atair v tam ||4||
go-yna-vatsvaraa-vyagra-gopa-atnvitam |
gomayotpalik-k dbhir jarad-gop -gaair yutam ||5||
gavsthn -re -sphritam abhito'lpv ti-cayollasad-vatsvsa-sphurita-tala-v k valicitam |
kar a-k odasyoccaya-m dula-bhm -talam asau
vrajbhyarapravraja-dhana-janair v k ya mumude ||6|| (kulakam)
tarakrodhana-vyagra-gopa- do-ganvit |
ucchalad-gopaya pr dugdha-bhni kacchap ||7||
go-ak c-cayansakta-gop -vaktra-saroruh |
sitrua-calad-vatsa-hasa-koka-kulkul ||8||
nirgacchad-dhaval pakti-nad r gopuccha-aibal |
gavlaya-sara-re payan sa mumude hari ||9|| (sandnatikam)
anuvrajan svordha-mukhavrajendur
vrajendra-ni ksita-go-vrajasa |
vrajd vikar an vraja-vsi-lokn
vanya vavrja sakhi-vrajena ||10||
rajo'mbhobhi ambhor api ca vidhi-dambholi-karayo
paruddhibuddh ndriya-caya-niruddhividadhat |
lulpy ly ply ravi-duhit -klytha milit gav
re ven dyu-sarid iva ve -bhramam adht ||11||
vanya gacchan vanajek ao harir
yato yata sannidadhe padmbujam |
tatas tata s vraja-bh samutsuk

prakaymsa h d-ambujasvakam ||12||


tac-chr -pada-spara-bhara-pramodai
s phulla-romcita-sarva-gtr |
nananda k ttni t ni bhya
khurai k atgni ca rohayant ||13||
phullk i-padmti-jav-susambhram
pr tyambu-v yaidhita-sarvato-mukh |
v ddhdi-blnta-janval -sarid
vrajcalt k a-samudram yayau ||14||
klinnmbar'k i-stanajai paya-sravais
tathvidhair yt -mukhgan-gaai |
amb kilimbnugay balmbay
sahgatmb suta-daranotsuk ||15||
anyonysaga-sastabdha-d i-hillolam ulbanam |
k arasravabheje rdh surataragi ||16||
magal-ymal-bhadr-pl -candrval -mukh |
sva-sva-yth ytha-nth sarvatas ts tam anvayu ||17||
saha dhana-jana-v ndair nirgate pra-nthe
jana-gatir avahnyspandanlpa-h n |
pau-khuraja-rajobhir dhsarsau jag
vraja-vasatir aths t pro ita-preyas va ||18||
anvayat pitarau v k ya sa-vrajau vana-s mani |
sthite'smin valita-gr vatastambhe go-kadambakai ||19||
ananta-akau sva-vana-praye'py
abhadra-bh ter anivrayantau |
asrkulk v api daranotsukau
sa dusthito'bht pitarau sam k ya ||20||
saurabhya-lubdh t itoccalant
hr -vtyay bambhramitbhito'pi |
netrli-paktir vraja-sundar
hare paptaiva mukhravinde ||21||
sam k ya rdh-vadanravinde
r -netra-n tyan-mada-khajar au |
sumagalsvmanute sma ytr
tad ya-sandarana-sat-phalsa ||22||
sva-sva-blam apahya mtara
k a-vaktra-dh ta-sru-locan |

stanya-sikta-vasan suvatsal
sarvato'tha parivavrur acyutam ||23||
vimanaskpi manas bhvayanty atha tat ubham |
vihastpi sva-hastbhyjanan tam allayat ||24||
ataa santi me gop nipu plane gavm |
playmi svayam iti vatsa ko'yadurgraha ||25||
blo'si m dulas tatra vimukta-cchatra-pduka |
dinabhramasi kntre j vetpitarau katham ||26||
kriyamgrahau svasya cchatropna-dvidhrae |
vtsalya-vykulau v k ya pitarau prha keava ||27||
goplanasva-dharmo nas ts tu nichatra-pduk |
yath gvas tath gops tarhi dharma sunirmala ||28||
dharmd yur yao v ddhir dharmo rak ati rak ita |
sa kathatyajyate mta bh u dharmo'sti rak it ||29||
sutasya sdguyam avek ya t ptau
nanandatus tau h di yady apram |
ani a-akkulit tathpi
gopn samhya jagda mt ||30||
subhadra maal bhadra vatsa bho balabhadraka |
samarpito'yayu msu blo'tim dula cala ||31||
yantra ya ik a ya plan ya ca va sad |
svair cec calatyti kathan yatad mayi ||32||
dh ta-khaga-dhanur-bair bho vats vijaydaya |
plan yo'pramattair va sadyam abhita sthitai ||33||
age sutasytha karea mt
snigdh sp ant vara-nma-mantrai |
n siha-b jai ca vidhya rak
babandha rak -maim asya haste ||34||
j mta pitar iti sutasampatantapadnte
dorbhydh tv h di nidadhatau stanya-b pmbu-siktam |
cumbantau tad-vadana-kamalamrjayantau karbhy
jighrantau tairasi pitarv hatur b pa-ka ham ||35||
bhr dyaur bhavy bhavatu bhavato rak it r -n siha
asta panth vanam api ubhabhvuk dig vidik ca |
svgamy svapunar atha g hamagalligitas tva

dattnuja sa iti mumude vatsalbhypit bhym ||36||


yath pit bhysa tath balmbpy
amb kilimbdy-upamt -yuktay |
gopai ca gop -nivahai ca llito yath
haris tai sa balo'py abht tath ||37||
vrajgannt itk i-ctakn
sican ka k m ta-v i-dhray |
nyavedayat knana-ynam tmanas
tbhi sva-d yaiva sa cnumodita ||38||
tsmano d na-kuraga-saghn
vilokya loln ruci-pallavn svn |
ninye sphu acrayitusva-sage
sandnya d k khalay svaysau ||39||
dvi-tr k epy sumukhi gha ik cak u mudrayitv
m g khedasapadi bhavit sagamo nau vannte |
gantavyamayi karuay chadmanu sva-kua
k a cakre sphu am anunayardhikyd ettham ||40||
yayce rdhikm jsva-d dainya-pray |
ktaryavamatbht tat-ka k enumodita ||41||
madhye-nabha sammilane'py alnair
javt pravi air h daye mithas tau |
ka k a-bair api modam ptau
premno vicitr hi gatir durh ||42||
rdh-mano-m nam ayasva-sage
sva-knti jlena nibadhya ninye |
rurodha tac-citta-marlam utka
spi sva-d k-kana-pajarnta ||43||
prerayann agrato dhenr kar an p hato vrajam |
sa-mitrair v to'rayaprave um upacakrame ||44||
tiryag-gr vapuna prek ya sa-vrajau sneha-kar itau |
anvyntau puras ti hann abrav t pitarau hari ||45||
mtar nta param iha puro gantum arhy av vo
vyvartadhvatvaritam iha me prpa y rasl |
ttai dya tru ita-ikhar kanduk-k epa me
gatv gho ajha iti sud h paca kra y ||46||
valita-gr vam rdhvsyak udhits t it api |
tastambhire puro gva paymba mad-apek ay ||47||

pre ayi ymi sad-bhojyabhuktv madhyhna eva tat |


gacched aparhne tvatram ity ha tapras ||48||
so'py abrav t tk ta-bhojanau cet
ro ymi gehe muditau bhavantau |
bhok ymi bhojyaprahitatad te
g hasame ymi na cnyathmba ||49||
k tvana kya-mano-vacobhi
sasikta-deha stana-d k-payobhi |
sa cumbitligita kulbhy
muhur muhur d a-mukha pit bhym ||50||
udyad-viyogo a-ravi-pratpitai
siktair nija-prek aa-v ci-ikarai |
ka k a-dhrnala-nlik-cayair
nip ta-lvaya-sara-priy-gaai ||51||
vraja-tygraya-ynotpannbhynanda-nandana |
vaimanasyonmanasybhyvygro'sau prviad vanam ||52|| (sandnatikam)
vrajasya k e nihitek aasykhilendriynayanatvam s t |
tasmin vanenntarite k aena
te samantt suvil natbht ||53||
caratvata sthvarataiva dhany
vanaprayty e a vihya yan na |
it va khinn sphu am dhunas t
stambhasya dambht vraja-vsinas te ||54||
hare cill -cill -gilita-mati-milac-chapharik
mukhmbhojn mlnc calita-cala-d i-bhramarik |
viyogodyat-pakvali-patita-has na vivabhus
tad-bh r -nadyo vana-uci-h te j vana-dhane ||55||
abhysato'tah vraja-vsinas te
vimohitau tau vraja-pau g h tv |
k nugmi sva-mano-vih nair
dehai parageham ayur nir h ||56||
svsvsakhyo'pi ytheyatnd dya mrcchitm |
ninyur g hayantra-cacat-pratim pratimm iva ||57||
kundavally atha trdhsvayavyagrpy acetanm |
dyyd vrajayatnd vicittais tat-sakh -janai ||58||

yadyapy asmin nyasta-citt vraja-sth


-tad-darajapti-nys tathpi |
tat-tat-karmy caranti sma yadvaj
j van-mukt deha-saskratas te ||59||
nirmotksva-pathi ja ilgo-ak t-piikn
vadhv vartmany atha dh ta-d avykulkundavall |
d v'vd j jaima-kalitrdhikcetayant
k bhyaranaya nipua-dh s tram ennin u ||60||
nammy rye snu eyas te kaly n yatpura |
chypy asy na k asya d i-gocaratgat ||61||
sbdhi-dv p bhavati p thiv yasya naikasya mlya
td g divymita-mai-mayapaya acypy alabhyam |
sarvg navasana-sahitabh aadattam asyai |
go hevary mudita manas pka-naipuyato'sy ||62||
dharmrtha-lbhn mudit snu ys
tayaiva kryntaram uccik r u |
svbh a-sampdana-labdha-var
matvvadat tja il stuvant ||63||
ehy ehi vatse kualabhavatys
tvac-ch la-nirmachanam u ymi |
snigdhsi yat tvamayi sasnu y
mad-i tvasuta-vaskar sy ||64||
svayasdhv pragalbh tvam anysdharma-plane |
tman va prat tir me tvayi tvprrthaye tata ||65||
dharme patny plite tat pati syd
gomn putr vittav cyur-hya |
ity hsmn paurams sm tij
seyatat tvayy arpit dharma-guptyai ||66||
dharmd artha ca kma cety di satyasatvaca |
yato'sy plitd dharmt bhyn artho'pi sdhita ||67||
eka suto me kual yathsau
kule'male syn na yath kalaka |
dharmatathsy pariplayant
nirvhya sryrcanamnayainm ||68||
rdhe tvatmra-ku m arua-kapilik-k ra-dadhyjyam ijya
srpi knnajavm aik avam atha ghus apatrakapadma-mlm |
srdhasakhy nayety dy-upakaraa-cayaputri gehd g h tv
grgy v kenacid vrcana-pa u-ba un yhi sryrcanya ||69||

casi sdhv lalite tvaysau


naikkin kvpi sakh vidhey |
gandho'pi yasykila nanda-snos
tasyai die vo'jalir eva krya ||70||
atyrhadinavatse santi go-maya-raya |
yuvayor nyasta-bhr synicintotpalik-k tau ||71||
tm catus te h di samprahar ite
nicintam rye kriyatkriy nij |
vm avva satatabhavad-vadh
trm ivk a saha-pak ma-locake ||72||
t pronmatt api ja ily
p tvj-v-madhu-madhurgya |
nandotphullita-tanu-citt
dhairyadh tv g ham anujagmu ||73||
gatya kha opari sannivi
r -rdhikk lita-mrjitghrim |
dsyo mud paryacaran nije
pdbja-savhana-v jandyai ||74||
mall -ragaa-karikra-bakul'mogh-lat-saptal
jt -campaka-nga-keara-lavagbjdi-pu poccayam |
r -v nd-prahitavand ali-kulsp adarojj mbhita
svevary purato'nyadhd vana-sakh r -narmad mlik ||75||
k ga-kmlaya-vaijayantik
tair vaijayant viracayya s vyadht |
rdh sva-naipuya-gudi-scik
karpra-k guru-sattva-bhvitm ||76||
elendu-jt -phala-khdirnvit
sva-pi-h t-saurabha-rga-bhvit |
k k i-cittnana-candra-rajik
s ngavall -dala-v ik vyadht ||77||
mlm ettulasi haraye v ik copah tya
jtv v nd subala-mukhata keli-saketa-kujam |
gacchatu tvam iti lalit-preritdya tnt
kastryl -sahita-tulas k a-prvapratasthe ||78||
r -rdhikpy atha sakh -sahitti-dak
r -k a-candra-sakalendriya-tarpani |
karpra-kely-am ta-keli-mukhni kma
kartusamrabhata sdbhuta-laukni ||79||

yad api nija-sakh snve aysya yt


svayam api ca nimagn k a-sambandhi-k tye |
tad api hari-mukhendor daranotktha mene
tru im api yugalak avyagra-rdh-cakor ||80||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga pacama e a sdhu niragt prvhna-l lm anu ||o||
||5||
o)0(o

(6)

a ha sarga
pravi o'tha vanapact payan valita-kandharam |
ujjij mbhe harir v k ya niv ttn vraja-vsina ||1||
k a-mattebha unmukto gho a-d g-d ha- khalt |
ucchvasa capala svair knane'nya ivbhavat ||2||
r -k a-caritra-pa e vimocite
vrajk i-bandhd vana-citra-kri |
prdurbabhvur nayanotsavni
tad-vihra-citri ubhny anekadh ||3||
n tyanti gyanti hasanti gop
krdanti nandanti pariskhalanti |
narmi tanvanti lasanty athaite
bandhd vimukt kalabhottam v ||4||
sthitisthirmt -puro bakrer
eke'gan svasya d aca lolm |
sagha a-d m anukurvate'nye
ce giraca skhalitjannm ||5||
kecid v k a-latv t pracapalpgai smitrdramang
udgh ymbara-sav tnanam amugopla-yo yit |
payanto vyahasan pare ca dhaval lekhyamn mud
vylambyghri-karair mah vilulita-gr vordhva-karnan ||6||
vita-pait kecit tat-tac-chabdrtha-khaanai |
dadai-raair anye dor-daa-sagarai pare ||7||
k iptnekstra-koghair daa-bhramaa-kaualai |
lsyair hsyai pare dsyais to aymsur acyutam ||8||
athgatak am avek ya v nd
v nd av tad-viraht vi am |
v ndaca s'bodhayad kuln
v ndvana-sthvara-jagamnm ||9||
a avi sakhi samyn mdhavo'sau samantt
vis ja viraha-ghrntram ulllas hi |
sva-gua-gaa-vikai svevar smraymu
saphalaya nija-lak m cnayo sad-vilsai ||10||
prabudhyadhvavallyo vikasata nag krdata m g
pik bh gair gnakuruta ikhino n tyata mud |
adh dhvabho k r sthira-cara-ga nandata cira

samyto yu mn sukhayitum asau va priyatama ||11||


tata sva-viccheda-davgni-mrcchit
sam k ya tcetayitupriy av m |
k mbuda svgamanaca asitu
vavar a va -ninadm tny asau ||12||
va -nindm ta-v i-sikt
k ga-sagnila-v jattha |
r -v ndayly ca sucetitoccair
v nd av s sahasonmim la ||13||
sattva-dharma-viparysair veu-ndm totthitai |
sva-sttvika-vikrai ca tadbhd vykul av ||14||
prodyad-vepathur uccalasthira-carai stabdh jaair jagamai
prasvinn sravad-aru-jla-salilai vet prasnotkarai |
sru pu pa-madhu-dravai svara-bhid yukt khagl ravai
romcli yut latkura-cayair v nd av s babhau ||15||
mait viataikena jgratnyena s av ||
mdhavenbabhau dra utaobh r r ivgat ||16||
kjad-bh ga-vihaga-pacama-kallpollasant hare
cyotat-paktrima-sat-phalotkara-rasolls av sbhavat |
samphullan-nalin -vilsi-vihasad-vall -matall -na
lsycrya-marud-gatimudit sarvendriyhldin ||17||
pu pair hsyabhramarair gna
paair lsyamadhubhi pnam |
dadhatas tarava sva-phalai khna
kurvanty abhygata-hari-mnam ||18||
ali-gyaka-cumbita-kusumsya
pallava-pa a-vrta-viv ta-suhsyam |
dadhat rahasi vidadhat lsya
vyav uta vall -tatir api dsyam ||19||
sva-ramaa-sahitnveu-ndh tn
t a-kavala-mukhncacallokanni |
harir atha hari nv k ya rdh-ka k ai
sm ti-patham adhirhair vivyathe viddha-marm ||20||
premn tyat-phulla-mayr -tati-yukta
k lokn matta-mayra-vraja rt |
snigdhe rdh-kea-kalpe rati-mukte
yat sat-pichair u murre sm tir s t ||21||

mada-kala-kalavik -matta-kdambikn
sarasi ca kala-ndai srasnpriyy |
valaya-ka aka-kc -npurodyat-svanorm bhrama-culukita-citto'bhygattsa mene ||22||
upari-capala-bh gapadmam at-praka
vara-parimala-praavad lokya k a |
smita-avala-ka k apadma-gandhapriyy
mukham idam iti matv tm upetviveda ||23||
rucaka-karaka-bilvair nga-ragai supakvai
pratidiam anud air har a-tar kulo'sau |
sapadi lasad-uroja-bhrnti-sambhrnta-cet
vapu a iha vibhutvardhiky aake ||24||
yato yata patati vilocanahares
tatas tata sphurati tad-aga-sahati |
na cdbhutatad iha tu yad vraj av
mude harer alabhata rdhiktmatm ||25||
tair udd pta-bhvl vtyayocclitamana |
aka na sthir -kartuka-pu pa-nibhahari ||26||
v ndvana-sthira-carn svloka-prema-vihvaln |
premn h a-man k a prek ya tn mumude bh am ||27||
sakhya kikualalat k iti-ruh k emasakhya iva
m gya kibhavikam gakunik bhavyaakunt ubham |
bh gya abhramar sukhasthira-car sva-reyasava sad
premnetthavana-sagatn sarabhasapapraccha sarvn hari ||28||
pracrya g crayituk udhrt
govardhana-k mbh d-upatyakym |
mano'nudhvad dayitnivartayan
samavayasyair vijahra k a ||29||
sva-kalpitair loka-caya-prasiddhair
harir vihrair vana-obhay ca |
aka rdh-virahtitapta
sa tpradhvan na mano niroddhum ||30||
tn v k ya k a k payrdra-cittas
tais tair vihrai ca mitho niyuddhai |
rntn k udhrtn atha bhojanecchn
iye a sambhojayituvayasyn ||31||
tvad dhani h gh ta-pakvam anna
prta k tayal lalitdibhis tat |

dattarasl-sahitajanany
ds bhir dya samjagma ||32||
tv k ya h a sa harir babh e
kime dhani he pitarau sukhasta |
susntam bhyvihitea-pj
prato ya sarvn vada kinu bhuktam ||33||
spy ha tatau tava magalrtha
sntrciteau dvija-stk trthau |
sambhojya sarvn atha bhuktavantau
bhojyni ca pre ayata sma tubhyam ||34||
rdh-saga-drumrohotka hitlambanrthin |
tparlambanmene citta-v tti-lat hare ||35||
itas tata sacarat r gavl
sva-veu-ndair atha sakalayya |
jagma t pyayituvayasyai
saclayan mnasa-jhnav sa ||36||
pyayitv jalags t tasvdu sunirmalam |
svayagop papu sasnur vijahru salile ciram ||37||
upapulinam athsau ts tad-annavayasyn
dadhi-mathita-rasla-sandhitmrdi-yuktam |
svayam api ca samanan svdayan hsaya ca
sva-parita upavi n bhojaymsa k a ||38||
tata sakh n ha hari sahry
yyak aacrayatgrato g |
ahasakhibhysaha mdhav y
vana-riyadra um iha bhrammi ||39||
ds r dhani hvadad u yta
yyag h tvkhila-bhjanni |
pu pi nryaa-sevanrtha
sacitya pacd aham gatsmi ||40||
phullagandha-phal -dvandvam avatasocitatad |
dygatya k asya v ndrpitavat kare ||41||
tad-lokt priy-knti-sm ty-utka hvato hare |
ejat kart tad dya tac-chrutyor nidadhe ba u ||42||
v nddhani hsubalaba uca
guya-vijn sacivn sa k a |
upya dak n upalabhya mene

rdhga-sagottama-rjya-labdhim ||43||
madhumagala-hastasa prag hya vma-pin |
v nd-dhani h-subalai sasra sumana-sara ||44||
kusumita-taru-vall -v thi-kujair lasant
sthala-jala-vihagli-vyha-kolhalai ca |
sa kusuma-saras tv k ya rdhgamotkas
tad-abhis ti-vicrasvnugair cacra ||45||
prayti v nd subalo ba ur v
rdhntikacej ja il saak |
ebhi samav kalahavidadhyad
vadhnirundhyd athav g hnta ||46||
kar a v mural niyujy
sarv same yanti ca gopa-rm |
tad-i a-l ldi-raso na siddhyet
parasparer y-mada-mna-vmyt ||47||
tato dhani he vraja kundavall
prat ti-k t s ja il yad asym |
tad-vacan-cacu-mati sad nau
snigdhrthit s dhruvam nayet tm ||48||
athha v nd bhavat yad ukta
satyahi tac cet sumano'vacetum |
rdh sakh kcid ihgat syj
jeyas tadsys tad-udanta dau ||49||
athgat s tulas sva-sakhy
k asakhibhysaha tat-sakh bhym |
priygamopya-vicra-lagna
pura sphurantamumude sam k ya ||50||
svapne'pi tat-sannidhim atyajant
trdhay te jah u sametm |
nicitya sarve'py atha mdhavo'bht
tad-daranotko'dhvani datta-d i ||51||
tata s tulas nyasya h ba u-kare srajam |
udgh ya pu ikv subalasya kare dadau ||52||
rdh-karmoda-sam ddha-saurabha
tac-chilpa-naipuya-bharatathdbhutam |
tm udgirant bhramarli-kar i
srajavilokybhavad unman hari ||53||

ka he srajatm atha vaijayant


hasan nyadhc chr -madhumagalo'sya |
rdh-kara-spara-sukhdi-vsau
tat-sparata ka akitga s t ||54||
gatya kuje parihsa-l n
sambhvayas tadayitmukunda |
tad sya v k otkalikkultm
tay hasanty saha salalpa ||55||
sakhys te kualasakh a-kualakutreyam tmlaye
kinyti vanak tau sva-guru di tha kice ate |
mathnty ambu-gha atata kim abhavan nirbhartsya ruddh g he
yukty cnaya v nday na ja il vacyha h dhig vidhim ||56||
sad rdhtidaurlabhya-sphrty matv babhva sa |
hsoktim api satytvi atm smarkula ||57||
k avi aam lokya vykul tulas svayam |
d v nd-dhani hbhybhartsitha sa-sambhramam ||58||
m g khedavrajnanda ymi nirmachanatava |
gatviddhi dayitparihsa k to may ||59||
tm gatm atha niamya did k ur enm
autsukya-cacala-man vraja-rja-snu |
uttrya campaka-yuganija-karayos tat
tasy samarpya karayor mudito'vadat tm ||60||
kveyakveyanihnut v kim artha
ru s cen npardho mamsti |
cen narmaitad dna-citte na yukta
h h ghradaraympriyme ||61||
priyvalokanotka hakla-dertha-tattvavit |
nin ur drutardhbabh e tulas harim ||62||
s te knt kamala-nayana tvan-mukhlokanotk
sryrcyai sapadi ja il-pre it kundavally |
tvm ynt prathamam iha mprhiot tvat-prav ttyai
kr -kujatvam upadia tayatra tm naymi ||63||
tac chrutvocchvasita-svnta pr to gujval hari |
tulasyai dattavn ka hd uttrya prito ikam ||64||
l l-nikuja-kalanya tadtha v nd
k valokita-mukh tulas babh e |
tat-kua-t ra-gatam naya rdhikt

kandarpa-keli-sukhadkhya-nikujam u ||65||
ahaca keli-smagr samagrayitum utsuk |
rdh-kuatvay srdhapraytsmi drutasakhi ||66||
tvat k tv priya-sahacar svasya candrval t
saketa-sthm vraja-pati-sutanetum gatya tatra |
gujhrahari-h di sakh -dattam dhya aiby
d v v nd-sahita-tulas vivyathe k ubdha-citt ||67||
k asygre v nday salapanty
lokt tat-pre ha-sakhys tulasy |
rdhmatv sgatdukit t
aiby sa-vyjyatad vyjahra ||68||
kurvantydya tay durg-vratodypa mahotsavam |
tnimantrayiturdhpre itsmi vayasyay ||69||
sdya labdh maynvi ya na g he npi knane |
di y labdhsi tulasi kathyatkutra te sakh ||70||
tata s tulas jtv aibykau ilyam ritm |
avadat tsa-kau ilyaa he hyahi yan naya ||71||
kurvay vrata-mahotsavam ambiky
s ymay sva-suh ddya nimantrya n t |
v nd av -pariv h sva-g hatathsym
bhro'py adhyi vinayai sa-sakh -kulym ||72||
tato lalitay pu pa-phala-mlya-sam ddhaye |
v ndnetupre it tg h tv calitsmy aham ||73||
iti ttulas bhagy pratrya ku ilm api |
yayau v nd-dhani hbhym uds neva mdhave ||74||
punar vivak utaibyk akucita-cak u |
nivryha svam audsyatulasyvyajayann iva ||75||
m kicid vada ytv e sva-sakhy kualavada |
kveyam ste kikurute priy candrval mama ||76||
sti h tha tprha niruddh'pi dhavmbay |
durgrcc chadmann t yatnc candrval may ||77||
sakh -sthaly-upaalye ttvat-sagotkalikkulm |
sarak ya padmay tratvm anve um ihgat ||78||
cintito'ntar bahir h yan pratyutpanna-matir hari |
avadad vacayan aibycchadmannandayann iva ||79||
ahatad-daranotka h di y n teyam ly asau |
gaur -t rthalambhayaingurvacana-k amam ||80||
yvat pramada-rdhkhye g sacrayato vane |
avadhrygato'hasygavsambhlane sakh n ||81|| (yugmakam)

tam htha ba ur bhagy drutak a dhani hay |


vrajendrena yadjaptatat kuru veti so'brav t || 82||
m rya vasudevena dto'tra prahita prage |
guptaprasthpit caur kasena knane gavm ||83|| (yugmakam)
bhavitavyasvadhnai sarvair go-plakair iti |
tad di atta-pdair may dn dhani hay ||84||
tat pratyhair vilamba cet kadcit sambhaven mama |
nodvega sakhi sryas te ganthadrutadhruvam ||85||
iti pratrya taibygo-diasa-sakho'vrajat |
murris tvaray h spi candrval prati ||86||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sarga samprati a ha e a niragt prvhna-l lm anu ||o||
||6||
o)0(o

(7)

saptama sarga
kiyad-dratato gatv niv tyodvartman hari |
rdh-kuasamyta priy-sangotsuka priyam ||1||
parito mai-sopnvalibhi parive itam |
caturbhir mai-sambaddha-t rthair dik u suobhitam ||2||
t rthoparisphurad-ratna-maapai sganair yutam |
tat-t rthobhaya-prvastha-mai-ku ima-maitam || 3
prati-maapa-prvastha-taru-khvalambanai |
yutann-pu pa-vsa citrair-dol-catu ayai ||4||
ymye campakayo prve n payor mrayo pare |
saumye bakulayor baddha-ratna-hindoliknvitam ||5||
prvgneya-dior madhye priya-kuena sagatam |
tatrordhve stambhaklambi citra-setu-samanvitam ||6||
gala-h d-udara-nbhi-roi-jnru-daghnai
a-udadhi-vasu-konair maalgai ca kaicit |
iiram anu samu ai gr ma-kle su tair
vividha-mai-nibaddhair dik u sopna-yuktai ||7||
mai-ruci-jala-v ci-bhrnti-t bhibht
patita-vihaga-v ndc chlablntarlai |
parijana-yuta-rdh-k ayor narma-go h
pramada-k d-upavenalpa-ved -suobhai ||8||
nicita-p thu-talnku imai citravarai
kusumita-bahu-vall -li a-kh-bhujnm |
ghana-dala-phala-pu pa-rei-bhrnatn
vitatibhir abhita save itapdapnm ||9|| (sandnitakam)
catu -koe u vsant catu-lbhir v tam |
vn ra-kearoka-nikujai parito v tam ||10||
tad-bahi paktrim-pakva-phala-pu potkarkarai |
parita kadal - aair maita tala-cchadai ||11||2
tad-bahir bhyopavanli a-pu p av -v tam |
sva-madhya-salil d vyat-sa-setu-ratna-mandiram ||12||
nn-pu pa-phaloccyi-vana-dev -ganvitai |
sevopacra-sasakta-kuja-ds -atv tai ||13||
pu p av -phalrma-madhya-sthair v ndaycitai |
sevopakaragra-nikarair abhito v tam ||14|| (yugmakam)
tu-rjdi-sarvartu-gua-sevita-knanam |
2

tad-bahir yat sakh -v nda-b hat-kujvaler bahi |


sat-phalai kadal - aair (in Haridas Das' edition).

v nd-sam a-gandhmbha-sasiktdhgalayam ||15||


tay toraakolloca-pataklamba-gucchakai |
pau pai citrita kujdhva dol catvara maapam ||16||
nava-kamala-dall -pallavv nta-nnkusuma-racita-ayyocch r a-candropadhnai |
sa-madhu-ca aka-tmblmbu-ptrdi-yuktai
suvalita-tala-l lgra-kuja-prapacam ||17||
kahlra-raktotpala-puar ka
pakeruhend vara-kairavm |
k aran-marandai ca patat-pargai
suvsitmbha-prasarasamantt ||18||
hasa-srasa-dtyha-madgu-kokdi-patrim |
vara -lak mad nkalkpai ruti-priyam ||19||
r -uknm-anyonya-p thag-saga-ragim |
k a-l l-rasollsi-kvylpa-manoharam ||20||
jalada-bhrnti-k t-k a-kntija-praayonmadai |
nadan-n tyac-chikhi-vrtair vyptrma-ta jiram ||21||
hr ta-prvata-ctakdikaprah a-nn-vidha-citra-pak im |
k ek ananda-viphulla-var ma
karm ta-dhvna-manoja-knanam ||22||
rkerbuda-nirmachya-rdhesyendu-pyibhi |
cakorair nyak-k ta-tyakta-candrair v ta-nabha-sthalam ||23||
vipakva-jlak-pakva-phalai kusuma-pallavaih |
mukulair majar bhi ca namrair vall -drumair v tam ||24||
aneka-padmkara-madhya-sasthita
harer vilsnvita-t ra-n rakam |
nnbja-knty-ucchalitanirantara
guair jita-k ra-samudram adbhutam ||25||
sva-sad k-t ra-n rea k a-pdbja-janman |
nija-prvopavi enri a-kuena sagatam ||26||
( aviaty kulakam)
t re kuj yasya bhnty a a-dik u
pre hl nsva-sva-nmn prasiddh
tbhi premn sv ya-hastena yatnt
kr -tu yai pre hayo sask t ye ||27||
tat-tat-k h-prnta-vicchinnas mrmodynveannvit ca |
tat-tat-s mbhyantarotpanna-v k a-

re -yugmcchanna-vartmli-yukt ||28|| (yugmakam)


upari tanu-taragkra-citrci-uddhaspha ika-mai-citnya-sphra-vartmni tni |
marakata-mai-v ndair citbhyantari
pratanu-lahari-kuly-bhrntim utpdayanti ||29||
mai-caya-racanbhi sve u bhitti-bhramadrk
sva-nika a-mai-bhittau ctma-buddhidadadbhi |
upavana-yuga-madhye dvra-v ndair yutni
praviad itara-loke darand eva bhnti ||30|| (yugmakam)
caksty ud cydii t rtha-sannidhv
anaga-ragmbuja-nma catvaram |
padmbha-kuj a-dalair virjita
suhema-rambhvali-kearnvitam ||31||
sahasra-patrmbuja-sannibhasphurat
suvara-sat-ku ima-maju-karikam |
l lnuklyocita-santatollasad
vist rat-lghavam unnata-prabham ||32||
lalit-i yay nitya-kalvaty susask tam |
sarvartu-sukha-sampannann-keli-raskaram ||33||
lalitnandadardh-k ayo sa-vayasyayo |
nikuja-rjayo pa a-mandirasphurad-indiram ||34|| (kulakam)
mikya-keara-re -ve ita-svara-karikam |
bahir bahi kramd rdhva-mna-sakhy-pramakai ||35||
ekaika-vara-sad-ratna-kadambencitai p thak |
racitabahubhi cru-sama-patrli-maalai ||36||
pacendriyhlda-karai aitynyabja-guair yutam |
tad-bahi kramaa svarair vaidryair indran lakai ||37||
spha ikai padmargai ca citair maapa-pacakai |
obhitamaale vantar nn-ratna-vinirmitau ||38||
kevalair mithun bhva-sagatair m ga-pak ibhi |
devair n bhir yutacnyai citritai rasa-d panai ||39||
paca-vara-bhri-citra-patra-pu pa-visphuratkeardi-akhi-khiklisad-vitnakam |
antarasya bhti jnu-daghna-ratna-ku imgramadhya-karik-sahasra-patra-srasam ||40|| ( abhi kulakam)
mla-pu pitoka-vall -maala-sacayai |
sitrua-harit-p ta-yma-pu pai prakalpitai ||41||
padma-pu pa-dalkrair upakuj akair v tam |
prav a-td oka-taru-kuja-var akam ||42||
vasanta-sukhadayasya bh ga-kokila-nditam |

vyavydii bhty a a-dala-kujmbujadalam ||43|| (sandnitakam)


r -padma-mandiranma nair tyarjate dalam |
catur-dvracatu -prve vtyana-samanvitam ||44||
nn-mai-citneka-citra-bhitti-catu ayam |
anta-sa-k a-gop nprva-rgdi-ce itai ||45||
rsa-kuja-vilsai ca lalit-citritair yutam |
ptanri a-sahrdy-anta-tac-caritair bahi ||46||
ratnli-dyuti-kijalkasad-garbhgra-karikam |
bahir abjadalkrair v ta oaa-ko hakai ||47||
tat-tad-yugntarlastha-dvy-a opako hakair api |
rdhve td k-sannivea-sphurad-a liknvitam ||48||
antar-anta-kramd-ucca-nirbhitti-stambha-pakti u |
sph ik u suvinyasta-pravla-balabh -kule ||49||
chditena mah-ratna-pa alais tiryag-rdhva-gai |
bhrjitena sukumbhena ikharea virjitam ||50||
atyuccena vanloka-sukhadena nijeayo |
mukta-prva-t t yocca-khaena ca sumaitam ||51||
adho ratncitneka-citra-citrea bhsvat |
upaku ima-yugmntar-dik u sopna-obhin ||52||
ka ha-daghnti-vist ra-ku imenbhito v tam |
paritas tvad uccnprntotpanna-mah ruham ||53||
phalai pu pai ca sali a-ku ima-prnta-deakam |
keli-ratnkarardh-k ayo sa-vayasyayo ||54|| (ekdaabhi kulakam)
gneyabhti padmbha-ratna-hindola-ku imam |
prvpara-dig-utpanna-prav a-bakulgayo ||55||
sci kicid vinirgatya gaty vakrordhvayopari |
militbhysukhbhychditamaapk ti ||56|| (yugmakam)
tac-chkh-mla-sanaddhai pa a-rajju-catu ayai |
d hair baddha-catu koanbhi-mtrocca-sasthiti ||57||
padmarg a-pa bhi pravlaja-pad akai |
gha itahasta-mtrocca-pa -ve ana-kearam ||58||
dvy-a a-patrmbujkra-ratnli-citra-karikam |
dvi-dvi-pdnvitmbhoja-dalbh a-dalair v tam ||59||
ratna-pa -kearntar-dvr aka-susayutam |
dak ie dala-prvasthroha-dvra-dvaynvitam ||60||
laghu-stambha-dvaysakta-pa i-p hvalambakam |
pa atul -lasan-madhyaprva-p hopadhnakam ||61||
nn-citrukai channasvara-strmbarair api |
lasac-candrval -mukt-dma-guccha-vitnakam ||62||
yatr a-dala-gl nmadhya-gau rdhikcyutau |
gyad-anyavayasybhir v nd dolayat varau ||63||
svrha-rdhcyutayo sarvbhimukhatkaram |
hindolmbujam bhti madanndolanbhidham ||64|| (a abhi kulakam)
ainybhty a a-patramdhav -kuja-srasam |

mdhavnandadanma nn-l lopahra-yuk ||65||


phulla-mall bhir li a-namra-kh-bhuja-vrajai |
chditaphulla-punngai candraknti-citntaram ||66||
padma-patrkra-kujair ve itasvara-karikam |
ud cymai-kijalkabhti kujasitmbujam ||67|| (yugmakam)
namra-kh-bhujli a-phulla-hema-lat-cayai |
tamlai kalpitaji u-n la-ratnval -citam ||68||
n la-padma-dalkrair upakuj akair v tam |
suvara-karikaprcybhti kujsitmbujam ||69|| (yugmakam)
avcypadma-rgdi-citntar-bhya-maalam |
lavagai chditaphullair bhti kujrumbujam ||70||
kujahemmbujabhti prat cyphulla-campakai |
vall bhi chditahema-cita-bhyntarlakam ||71||
evam uttardi-kuj bhnti rdh-hari-priy |
nn-varkra-bhedt d vismaya-kria ||72||
prati-vidiam udacac-campaknca trm
arua-harita-p ta-yma-pu poccynm |
vara-parimala-dhrk ipta-gandhntar
prati-diam adhirohan-mdhav -ve itnm ||73||
vyati-sumilita-tirya-nirgatai kaicid anyair
upari-gha ita-sagai snigdha-kh-samhai |
uka-pika-madhupnn la-p trun
madhura-ninada-ramyai chdita saudha-tulya ||74||
sthala-jalajani-pu pai pallavai k ptannbharaa-vasana-ayy-sad-vitndi-pra |
arua-vi ada-p ta-yma-padmotpaldyair
dii vidii sa-nlai kalpitneka-citra ||75||
ja hara-ara-alkai pallavai citra-pu pair
gha ita-m du-kab -prv ta-dv-catu ka |
mada-kala-cala-bh g'n kin -dvra-plo
mai-caya-cita-bhmi-dvya a-patrbja-madhya ||76||
bahir api tata-khcchditbhi samantc
catas bhir abhitbhi ve ito dehal bhi |
aniam iha vikh-i yay majumukhy
racana-nipua-maty sask to'dhyak aysya ||77||
iva-hariti ta a-stho'py e a rdh bakrer
viharaa-rasa-vanyplvittm samantt |
madana-sukhada-nm locannanda-dhm
vilasati sa vikhnandada kuja-rja ||78|| ( abhi kulakam)

vicitra-v k a-vall bhi citra-ratnai citntara |


citra-varai khagair bh gai ku imai prgaair v ta ||79||
citra-maapa-sayukta citra-hindoliknvita |
prcycitrnandadkhya citra-kujo virjate ||80|| (yugmakam)
spha ikair indukntai ca cita-ku ima-catvara |
citrita puar kai ca kairavair mallikdibhi ||81||
ubhra-pu pa-dalair v k air vall bhi ca samanvita |
ubhrli-pika-k rdyai abda-jeyair nindita ||82||
ubhra-veau tu rkyrdh-k au sahlibhi |
kr antv api nek yete kaicid yatrgatair api ||83||
prendu-nm kujo'yam indulekh-sukha-prada |
suubhra-keli-talpdir gneyydii rjate ||84|| (caturbhi kulakam)
hema-vall -v tair hema-pu pakai chdito'bhita |
hema-padmval -citro hema-prgaa-ku imah ||85||
hema-maa-pik-yukto hema-hindoliknvita |
hembhli-khagair yukto hema-l l-paricchada ||86||
l lay p ta-vasan p tlepa-vibh a |
yatra pravi r -rdh k enpi na lak yate ||87||
gaurg -vea-dh k k a sva-preyasy sahlibhi |
oti prema salpayatraitbhir alak ita ||88||
kadcit padmay yatra prerit ja ilgat |
dadara k ano rdhtenaiksana-gm api ||89||
sva-vara-k t sva-sthitnbhti kcana-bhr iva |
dak ie campakalatnandado hema-kujaka ||90|| ( abhi kulakam)
yatra campakavally s nikuja-pka-lik |
ste tad-ayo citra-jagdhi-vedikaynvit ||91||
yasypka-kriycry sa-v nd s nijeayo |
sampdayati samodt kadcit kuja-bhojanam ||92||
tamlai yma-vall bhi li a-khair dh tntaram |
indran la-citbhyantar-bhmi-ku ima-catvara ||93||
rdhay yugal -bhvagato'pi mukhardibhi |
nek yate harir ekaiva rdhik yatra d yate ||94||
rjate dii nair tyragadev -sukha-prada |
sarva-yma yma-kujo rdhik-rati-vardhana ||95||
rakta-vall -v to rakta-pu pa-patrair drumair v ta |
oa-ratna-citbhyanta ku imgana-maapa ||96||
rakta-hindolik-yukta k e a sarva-lohita |
tugavidynandado'sti pacime'rua-kujaka ||97|| (yugmakam)
hari-vall -v k a-citro harit-pak y-ali-sayuta |
harinmai-citbhyantar-bhya-ku ima-catvara ||98||
vyavysarva-harito rdh-k k a-keli-bh |
sudev -sukhadbhikhyo harit-kujo virjate ||99|| (yugmakam)

upari lahar -tulykra-citrai sphuradbhir


marakatacaya-garbhai pu pa-rgendu-kntai |
gha itam itara-loke toyavad bhsamna
mai-maya-kumudmbhojli-hasdi-yuktam ||100||
dhanapati-dii td k-setubandhnu akta
a-adhika-daa-patrmbhojavat sanniveam |
salila-kamala-sadmnaga-yu-majar apradam atula sulvayollasal llas ti ||101|| (yugmakam)
r -rdheva hares tad ya-saras pre hdbhutai svair guair
yasyr -yuta-mdhavendur aniapremn tay kr ati |
premsmin bata rdhikeva labhate yasmin sak t snna-k t
tat tasy mahim tath madhurim kenstu varya k itau ||102||
priy-kuad v mudita-h dayo'py asya vividhair
guais tais tair udd pita-viraha-bhva smara-vaa |
priy-prpty-utka h-kavalita-man ngara-gurur
bhramnnotprek baka-ripur amu min sa vidadhe ||103||
khelac-cakra-yugoro-japhea-mukt-srag-ujjvalam |
rasormy-uccalitamene priya-vak a-samasara ||104||
madhura-rasa-tarag bibhrat pakajsya
bhramaraka-pariv taprollasat-khajank am |
pramudita-harioccair hasak-rva-ramy
priyatama-saras s preyas va vyaloki ||105||
sva-pre hri a-kuormi-cacad-bhpaghit |
sva-kokanada-pibhyk ipta-tac-cala-tat-kar ||106||
sam ra-cacad-ambhoja-calsyena bald iva |
cumbitli-ka k e at-tiryag-ambuja-san-mukh ||107||
bh g -jhakra- tkra-vikala-svara-gadgad |
prodyat-ku amit tena rdhikeva vyaloki s ||108|| (sandnitakam)
samudbhrmyal-l lmbujam anila-jtormi-valita
saro-yugmav k ynata-irasi govardhana-gire |
nija-premodghr skhalita-vapu as tasya sa harir
bhramat-trab pocchalitam iva mene'k i-yugalam ||109||
itthapriyy sa sara sam k ya tat
pratyaga-sasmrakam tmano guai |
vidas tad-nandam amandam apy abht
tad-gamautsukya-vibhinna-dhairyaka ||110||
pryena eva-vidha-sanniveaka
dadara tat-prvagam tmana sara |

kujai sva-kntgrahato'tisask tair


virjitanarma-sakhli-nirmitai ||111||
priya-narma-vayasy ye subalo madhumagala |
ujjvalrjuna-gandharv vidagdha-bh ga-kokil ||112||
dak a-sannandandy ca te sva-svbhidhnvit |
tair vibhajyrpit kujs te rdh-lalitdi u ||113|| (yugmakam)
vayor diy asti subalnandad kuja-lik |
rdhayg k t yasys t rthamnasa-pvanam ||114||
nityasnty atra sl bhi kue'smin vipulgrah |
k a-pdbja-mdhv ka-pn ye k avat priye ||115||
lalitg k tod cykuja-lticitrit |
madhumagala-andkhy bhti r -rdhik-priy ||116||
vikhg k tainym ujjvalnandadpar |
evam anysu dik v any bhnty anybhi k tray ||117||
prva-pacima-di-mrgv e kuayo kramt |
vist rau n -pansta snna-pnrtha-t rtha-gau ||118||
l lnukle u jane u citte tpanna-bhve u ca sdhaknm |
evam vidhasarvam idacaksti
svarpata prk tavat pare u ||119||
atha v nd-gatav k ynandit nanda-nandanam |
karikrvatasau dvv abhyetyopajahra s ||120||
v nd tat-tan-nija-nipuat-sask tadarayant
tat-tat-kujdikm anu ta asevar smrayant |
rdh-kntakakubhi sahajair bhrjamnaguai svai
kuenymadana-sukhadbhikhya-kujaninya ||121||
sa tad-d tih o'bht tat-tat-sthne u rdhay |
k ta-kartavya-l lnsmrti-sakalpa-tat-para ||122||
vikhay majumukhy v nday ca sumaitam |
kujavilokya tapr tas tm hotkalikkula ||123||
di y v nde yadi tava sakh sgat syd akasmn
ni pratyhayadi mama tay syu ca te te vils |
kurayamadhu-sumadhurakuja-gehatadsmin
vaicitr ca tvad-uparacit kalpate sat-phalya ||124||
saketa-kujam agatatulas -sakc
chaibynvitaca pathi mnu niamya rdh |
nai yaty asau tata ita kila kpi gatv
tm nayed iha nivedya mama prav ttam ||125||
r -rdhy savidha ubhay mdhav ym avasth

asanty uccair madana-vi amllasodd panca |


kurvaipraaya-vikalvykult ayddh
tm netutvaraya lalitmad-gir tvadhani he ||126||
sthpayaiksakh v nde go-dig-adhvany asau yath |
mm anve usakh kacid gacchet tapratrayet ||127||
gaur -t rthdhvani pardak sthpaya s yath |
punar yti aiby ced any v tca vacayet ||128||
pakva-rambh-phale magna-d i-lolaba uhari |
v k yha v ndm anayo phalais tvaprayodaram ||129||
ba ur hnay kime tvam jpaya msakhe |
d v d v yath-vchakhdas t pymi lolupa ||130||
tatra tatra prahitayo sakhyor nipuayos tay |
k o'py utka hito'ti hat priydhva-nihitek aa ||131||
smita-kamala-mukh s yvad yti tvat
jaladhi-ata-gabh ro'py asta-dhairya sa mene |
k aam api yuga-lak ahanta yat tan na citra
praayini sahajeyaprema-bhjhi ce ||132||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sarga saptama e a su hu niragt prvhna-l l-maya ||o||
||7||
o)0(o

(8)

a ama sarga
madhyhne'nyonya-sagodita-vividha-vikrdi-bh -pramugdhau
vmyotka htilolau smara-makha-lalitdy-li-narmpta-tau |
dolraymbu-va -h ti-rati-madhu-pnrka-pjdi-l lau
rdh-k au sa-t au parijana-gha ay sevyamnau smarmi ||1||
athtra gho evara-nandana-priy
p thak p thak s yugapan-nijendriyai |
k a-citt priya-sagamautsukai
svasntvayant m avadad vikhikm ||2||
saundarym ta-sindhu-bhaga-lalan-cittdri-samplvaka
karnandi-sanarma-ramya-vacana ko ndu- tgaka |
saurabhym ta-samplavv ta-jagat-p y a-ramydhara
r -gopendra-suta sa kar ati balt pacendriyy li me ||3||
navmbuda-lasad-dyutir nava-tain-manojmbara
sucitra-mural -sphurac-charad-amanda-candrnana |
mayra-dala-bh ita subhaga-tra-hra-prabha
sa me madana-mohana sakhi tanoti netra-sp hm ||4||
nadaj-jalada-nisvana ravaa-kar i-sac-chijita
sanarma-rasa-scakk ara-padrtha-bhagy-uktika |
ramdika-vargan-h daya-hri-va -kala
sa me madana-mohana sakhi tanoti kara-sp hm ||5||
kuraga-mada-jid-vapu-parimalormi-k gana
svakga-nalin ake ai-yutbja-gandha-pratha |
madenduvara-candanguru-sugandhi-carcrcita
sa me madana-mohana sakhi tanoti ns-sp hm ||6||
harinmai-kav ik-pratata-hri-vak a-sthala
smarrta-taru -mana-kalu a-hri-dor-argala |
sudhu-hari-candanotpala-sitbhra- tgaka
sa me madana-mohana sakhi tanoti vak a-sp hm ||7||
vrajtula-kulganetara-rasli-t -haraprad vyad-adharm ta suk ti-labhya-phel-lava |
sudh-jid-ahivallik-sudala-v ik-carvita
sa me madana-mohana sakhi tanoti jihv-sp hm ||8||
athgatya s tulas sabht
gujval gandha-phal -yugaca |
nivedayant lalit-karbje
v ttasamastamudit aase ||9||

ravasor avatasaka-dvay
h di guj-srajam apy amuubhm |
hari-saga-sam ddha-saurabh
priya-sakhy lalit mud dadhe ||10||
tat-sparata phulla-saroja-netr
k ga-sasparam ivnubhya |
kampkul ka akitga-ya hir
utkpi gantusthagit tads t ||11||
dh rat-vmat-sk ma-medhl bhi prabodhit |
tvarayant sakh r yne bhagy parijahsa s ||12||
payatgre did ks ced gatvlamad-apek ay |
aiby vg-vgur-baddham k asram gek a ||13||
vidheya padmin nva prayatna k a-padmina |
candrval -sakh -vr -patitasya samuddh tau ||14||
na ha ht kriyate supaitair
avicrt k tam apy anarthakam |
suvicrya k tahi kalpate
sudhiysdhu phalopapattaye ||15||
lalitha satyam etad yan na saketa-go hari |
kintu aibydibhir v tas tad ynamna-hnaye ||16||
athe k a-sagotkalik-vykulntar |
tasy durlabhat-sphrty manasy etad acintayat ||17||
nannd vidve i patir atika u spi ku il
dhavmb me padm-prabh ti-ripu-pak a ca balavn |
vanavyptasarvavraja-dhana-janair ahni sakhibhir
v ta k o labhya katham iha bhaved vighna-bahule ||18||
ni pratyhahare sago durlabho me'dya durvidhe |
ity kula-dhiyas tasy ubhs c chakunonnati ||19||
sulabho v abha sa girau kam api
prasabhagaako bahir ity avadat |
nija-vma-kucoru-bhuj-nayana
priya-sagataye'sphurad u samam ||20||
bhavika-akuna-jtmoda-prpi ghapraaya-visaraj-sambhvan-l na-citt |
h daya-dayita-vrt-prpti-t -sravanty
samam ahaha dhani hm gats dadara ||21||
sva-milana-mudittv k ya rdh dhani h
h daya-dayita-pdai pre itmanyamn |

udita-vividha-bhva-vykulpy asya vrtravaa-kutuka-digdh vyjatas tm ap cchat ||22||


kuta iha sakhi v ndrayato mdhava-r
kathaya kim anubht lokit gotra-varya |
vraja dhana-jana-pt sagata cek ito'sau
kathayatu bhavat s k d v sa k d k ||23||
vikasita-vanamlk a-pu li-v nd
vikaca-tilaka-lak m kokillpa-ramy |
h di yuvati-jannkmam udd payant
sphurati sakhi vil mdhur mdhavasya ||24||
vividhotkalikk rdarant smara-vardhin m |
mdhav ym avasthka sakhi varayituk ama ||25||
dharoddhart dhtccaya-racita-citrvayavavn
dhvanad-veur dhenu-vraja-jalada-bh ti-vraja-hara |
vaya-kr onm la sakala-surabh -vardhanak t
virvoccai go lasati sakhi govardhana-dhara ||26||
tad-vg-bhag -madhu-l npnonmatta-h d apy asau |
kntodantasphu arotusavdam anaykarot ||27||
ynakva te samprati te sam pe
kim artham vedayituprav ttim |
kasya vrajendo sakhi k d s
sva-atru-kandarpa-tamo'bhibhti ||28||
chy-dvit yo'yam asau sahy
niryudho'yasa ca astra-pra |
svarpa-sampaj-jaya-jta-ro as
tabdhate'sau sva-madhau sam ddha ||29||
samcchannakurvann upari kusumai svair iva arai
samantt smantair ali-pika-vasantnila-mukhai |
bhavat-kurayanyaruad iha k arati-patir
bahi-sthn kiny iva sa tava sagasp hayati ||30||
bahudh k ta-rak aapriya
patitadaiva-balena saka e |
tava sagati-mtra-trae
tvaritatrhi na cet k taghnat ||31||
tvat-sagaty yad bhti tad madana-mohana |
anyatra viva-moho'pi svayamadana-mohita ||32||
dh tnalpkalpa k ta-kusuma-talpo h di balat vikalpa

sakalpn vidadhad iha jalpas tava kathm |


sa ro'pi krrtanu-kadana-drojjhita-dh tir
hari kuje gujan madhupa-pika-puje nivasati ||33||
nav na-jalada-dyuti kanaka-p ta-pa mbara
sphuran-makara-kualo ghus a-cru-carccita |
praphulla-kamalek aa kanaka-ythik-mlyavn
ikhaa-k ta-ekhara sphurati sdhvi kuje hari ||34||
r -truya-mahm tbdhi-vilasat-saundarya-ptha-sphurallvayocca-taraga-bhagi-vilasat-kandarpa-bhva-bhrame |
r -va -dhvani-vtyayotthita-patad-yo k i-cetas-t as
tanvnu nimajjayann api haris tvad-v thim udv ksyate ||35||
bakabhidi suvidagdhe svsuvaidagdhyadhrnava-taruima-pre navya-truya-lak m m |
aimukhi rati-t m apy amu min sa-t e
saphalaya vara-vee veabhag samarpya ||36||
premodbhrntadruta-svntasmarkrntatvad-ritam |
mrcchntklnti-myntakntaknte drutavraja ||37||
iti sakh -vacanm ta-pnajapraka a-bhva-caycita-vigrah |
atiayotsukat-jaatkul
druta-vilambita-yna-matir babhau ||38||
tatas tadaivgata-kundavally
svasya prayya k ta-tvary |
s savya-hastena karadadhn
parea l l-kamalacacla ||39||
puratas tulas dhani hay sa-vikh lalit ca prvata |
parita ca sakh -tati par sva-sakh tparivrya snvayt ||40||
sva-sama-sahacar bhi k a-rdhghrisevopakaraa-valitbhir dsikbhyca yukt |
anusarati yutbhysrya-pjopacrai
praaya-sahacar tmajar rpa-prv ||41||
vrajd vini kramya dadara s pura
sumagalstr dadhi-ptra-dhri m |
c advijtinakulam gval dhenu
sa-vatsav abhaca dak ie ||42||
sarasi vikaca-padme ve ite bh ga-pakty
madira-yugalam udyal-lsyam lokya bl |
pracala-dala-kapl sagi-rigat-sunetra-

sva-ramaa-mukha-bimba-bhrnti-bhk stambhits t ||43||


iti ubha-akunek odbhta-mun-manthar
vividha-ku ila-hsyollsam tanvat nm |
praaya-sahacar reibhi pra-prv
mada-gaja-guru-yn knanbhyaram pa ||44||
iyam atha taru-vall -v ndam utphullayant
mada-kala-kalaka h -kkal -ka ha-nd |
madhukara-kalavik -jhak tocchijitormir
vanam anu vanajk mdhava-r r vivea ||45||
phulla-ymalatojjvalasutilaka-r -yuk vilrjunaprotphullocca-hali-priyaikhi-dala-re bhir bh itam |
pun-ngmala-campakli-k tamllak tapallavair
d vyat-kcana-vidrumdi-valitatpicha-knty-ullasat ||46||
guj-puja-virjitaramahara-cchy-kadambraya
veu-dhvna-manoharapravilasac-chr -p tan-carcitam |
phullan-manmatha-akulavara-vaya obh-vilsspada
spayat purato vanavapur iva pre hasya sarve adam ||47|| (yugmakam)
patati nayanam asy yatra yatrtra vastuny
akhilam idam aghres tat-tad-agyamnam |
madayad api h d-anta astratm etya sadya
praharati vi ame o citram etac ca tac ca ||48||
lasat-sahacar -yukt mattli-nava-mlik |
vikhli-k ta-cchy vikasan-madankul ||49||
phulla-maju-lat h dy sarvad rpa-obhit |
su tala-kuca-sph t k a-go-tarpi-vaibhav ||50||
suvaya-su am-pr vykul bahu-vrakai |
r -rdheva vayasybhi sukhad dad e' av ||51|| (sandnitakam)
ythevar bhi sa-sakh -kulbhir
anvi yamo vana-gahvare u |
kathana labhyo nipubhir et
prpt kathahsyati v sa lubdha ||52||
iti nija-h di rdh-sandihnpy asavye
vanam anu vilasantak asram g bhi |
ikhi-varam api savye kekin bhi sam k ya
priya-m ga-ikhi-buddhy bhrntita akits t ||53|| (yugmakam)
tamlam a pada-baddha-mla
s ve itaphulla-suvara-ythy |
khgra-n tyac-chikhinasam k ya
nir ta-cet vicikitsitbht ||54||

premer y-bhujag da na a-pa pracaa-dh |


ca a-caa-kodaa-bhr-daha dhani hikam ||55||
kim idam ayi dhani he kutra kipayatgre
vanam idam iha kitat vanya-jtana cnyat |
na anam idam aprvayac cha hendo purastt
kalayasi na hi dhrte mudritk kim s ||56||
lalit-prabh t r athvadat
priya-sakhyo'dbhutam atra armadam |
yugapan na anaa heayor
na a-na yor anayor nu payata ||57||
nija-v-madhun vimohik
sva-va k tya bh adhani hik |
hari nija-dhr ya-nartane
vihitsau bata k a-nartak ||58||
rata-hiaka-hiitsakau
chala-dtybhidha-n tya-pait |
nayat ha vidhtum utsuk
a ha-n tye bhavat sabhsada ||59||
kalayata sa suragkhyo'pi jty kuraga
praaya-sahacar svragi vacayitv |
vilasati hari bhir mvilokypy amucan
nanu hari-a hatsmin sagata sasasarjja ||60||
mat-sagin praayi dayitmayr
v k ypi sammukha-gatbata kekin bhi |
niakam ullasati tavika kalp
sagena dhr yam iha sakramitabakre ||61||
athvadat smera-mukh dhani h
tvayaiva sarv nija-citra-n tye |
vayak t sdhvi sabhsado'smin
pr t sma d v yad ad a-prvam ||62||
durlabhe sulabhe crthe yatrsaktis tu rgaj |
tatra nityarga-bhjpratyha-akin mati ||63||
gacchatlyo'dbhuta-n tyam
etat k ya travinivedayma |
snihyaty amu ysa yath vils
guiny alarajyati yad guaja ||64||
atha s smita sav tnana

sva-sakh -v ndam avek ya vismit |


punar apy avalokanlpattaru-sagatv avadhrya lajjit ||65||
itthamdhava-saga-raga-vikasad-v ndvanlokant
tk dbhuta-mdhur -vara-sudh-pntit kulm |
premonmda-vighritntaratay nn-bhrama-vykul
tat-k pti-samutsuk vijahasu sakhya calantyo drutam ||66||
madana-raa-b ikkhya-priya-keli-kusuma-vanasya madhye |
s kuja-sthita-ravi-mrte savidhasamupasthitkasmt ||67||
praamya tbhakti-bharena
tanv baddhjalir valgu-varayayce |
nirvighna-govinda-padravindasago'stu me deva bhavat-prasdt ||68||
pratim-phulla-d g-vaktra-prasdotphulla-mnas |
punas tpraipatyeyasakh bhi saha nirgat ||69||
r -srya-pj-sambhra-sahite paricrike |
sthite tatraiva tad-v -dev bhir lalitjay ||70||
dii dii visarant r mad-agn murrer
m gamada-pariliptend varm ivoccai |
pathi parimala-dhrprpya rdhonmadi u
sapadi tam anu bh g votpati us tads t ||71||
k a knt-tanu-suradhun -saurabhocchm tormidhrm rd vipina-valayaplvayant m akasmt |
km rktmbuja-parimalollaghin ghra-prm
ghrys t pulaka-ja ilo bh gavat protpati u ||72||
parimala-milann militvanam anudayitdav yas matv |
hari prahit v nd tm netusamutsukena ||73||
kuje navkhyam atha kuja-n pasya dhma
prpt dadara militsva-gati-prav ttyai |
rdhotsukena hari prahithi v nd
svbh a-siddhim iva mrtimat pura s ||74||
k ottasa-caratasyai v ndp nd -vara-dvaya
tad-aga-saga-gandhndh k ta-pu pandhayadadau ||75||
tat-spara-saurabhyam avpya k opaspara gandhnubhavena matt |
samudbhavad-bhva-pidhna-yatt
savdam utku tay vyadhatta ||76||

kasmd v nde priya-sakhi hare pda-mlt kuto'sau


kuraye kim iha kurute n tya-ik guru ka |
tatvan-mrti prati-taru-latadig-vidik u sphurant
ail va bhramati parito nartayant sva-pact ||77||
bhrnt v nde tvana mrtir mamai
padmly-ptv utpati ur dvirepha |
t -dh ag bhrmyate aibyaysau
tad-gandhodyad-dhray vtyayaiva ||78||
vtyhatyacacun lambhitsau
aibyvty spi srdhasva-sakhy |
gaur -sagotkena tena sva-sagd
gaur -t rthatat-sapary-cchalokty ||79||
tad-vrtay na kim ihsty ari akuottha-ptla-gag-vri |
sntv yathrycaranusana
mitrasamabhyarcya g haprayma ||80||
kva ynate v nde tava caraa-rj va-savidhe
kim arthate rjydbhuta-bhavika-vijpana-k te |
vadaitat kir -mdhava-suvibhavlak tam ida
muhur v ndrayalasati bhavad-lokana-k pm ||81||
athvadat kundalat pragalbh
vimuca v nde nija-k a-dtyam |
mayy arpit srya-samarcanrtha
nijryay k a-saakayeyam ||82||
ptla-gag-jalaje'ri amardi sarasy amm |
sasnpya nibh tane ye pjyai srya-vedikm ||83||
na ymas tatra cet k o mano-gagm aymahe |
k a-gandhi diy asau yan na ney ja iljay ||84||
v ndbrav t kundalate kim-artha
harer bhiy hiasi citta-gagm |
upyam eka u yena tatra
gat api drak yati va sa naiva ||85||
k a knt-sarasi madanodghrittmsti kuje
yyavsantika-vana-path prvata su hu gatv |
t rthe pdmbuja-rasa-maye'ri a-hantu praaste
sntv kmavrajata nibh tasdhvi kenpy ad ||86||
avadal lalit kundalate kinija-devart |
harer bibhe i mugdheva pragalbhpy apragalbhata ||87||

yma sva-kuapaymo mdhav yriyavane |


sntv puna same yma kina k a kari yati ||88||
str svairakr ana-sthnato na
pumbhir dra usthtum apy atyayogyt |
trav nde yhi nisraymu
goptur v tatra kikryam asya ||89||
aham atim dv harir aticaa
sukara katham iha varjana-daa |
apasryas te sakhi sa ikha
yad asi prakhar gurur atica ||90||
kundavally ha v nde tvabhrnt caynay katham |
sa ni ksya paupatir vypya-mardhgam asya tu ||91||
v ndhpta-subhadra-r kundavally eva d yate |
madhusdana-sambhogy punnggrayonmukh ||92||
smersu sarvsv avadad vilokya
r -rdhikm utkaliknvits |
tbhva-gmbh rya-sumantharg
k asya t vinivedayant ||93||
mat-pranam ekalalite vada druta
kdambin v k ya dig-anta udgatm |
pipsay muhyati ctakevare
sam raly kara yam u kim ||94||
dii dii nii chni prasphuranti praca
avirata-gatikl pre yam puro'mum |
nava-nava-rasa-prai klik secayantyo
na bhavati param eko prek a ysya saiva ||95||
sa cet tad-eka-ni ha syt spi ttvaritatad |
smnyya puro'symupyayed am tamud ||96||
n ras api t avad augl -viclit |
capal klik kvpi bhavanty et na tan mud ||97||
tad yta yyasvacchandasntvri ri-t rthake |
kurutlyo mitra-pjti hmy atrsti me k ti ||98||
ytsu tsu laghu-sk ma-dhiyaubh
ca s rike sucatur nyadiat prav ttyai |
dyvrajya sutarm abhimanyu-mtu
candrvaler atha pargirijlayya ||99||

sev-sambhra-saskrgram gatya v k ya tn |
sambhrn praaasoccai s mud tat-k to jann ||100||
vasanta-kelir hindola-l l-mdhv ka-pnayo |
vana-raty-ambu-kel nmitho-vea-k te tayo ||101||
vanyana-svapayo ca uka-p hk a-l layo |
tat-tat-sthne u s tat-tat-smagr s tair ayojayat ||102||
tat-tal-l l-parikarn sarvn sthvara-jagamn |
nandits tvarit cakre tayor gatir vrtay ||103||
tayor mitho-darana-labdhi-rk
samucchalad-bhva-caym tbdhau |
s samplavecch tvaritntars t
sthit hare sannidhi-kuja-l n ||104||
tvan nnd mukh tspacd gatya sotsuk |
tayor l lvalokya sthit s v nday saha ||105||
k o'py rd bakula-vi api-re yugmntardhvany
gacchant priya-sahacar -ve itvallabhtm |
d v sk d-udita-madano'pi prat yya nya
sphrty tasys tad-abhigamane yan muhur vacito'sti ||106||
kntpi kntam avalokya camatk ttm
tabhri-bhva-viva na hi nicikya |
yat prk tamlam anu tad adbhuta
pralpd l -kulasya hasitair atilajjits t ||107||
mithas tat-tad-gunantynubhavkrnta-mnasau |
darannanda-mattau tau sa-vitarkatadocatu ||108||
kiknte kula-devat kim uta v truya-lak m r iya
sampad v kim u mdhur tanumat lvaya-vany nu kim |
kivnanda-taragi kim athav p y a-dhr-ruti
kntsv uta v mamendriya-gan hldayanty gat ||109||
y me netra-cakora-candra-vadan nslin padmin
jihv-kokilik rasla-dadhar karena h c-chijit |
dehnaga-davrta-vraa-sudh-srotasvat mrtik
saiveyadayitodit phalitavn mad-bhgya-kalpa-druma ||110||
tpicha kikim u jaladhara kandalo vaindran la
snu kivjana-ikharia k va-bh ga-vrajo nu |
k -pra kim uta nicaya kisvid ind var
puj -bhto vraja-m ga-d kinv apgvaloka ||111||
ayakikandarpa sa khalu vitanu kinu rasa-r
sa no dharm kivm ta-rasa-nidhi so'tivitata |
kim utphulla-premmara-taru-vara so'pi na cara

sa vsau mat-preyn jayati mama bhgyakva nu tath ||112|| (yugmakam)


knta so'yasphurati purato netra-bh gravinda
kiv bhrntsmy aham iti sakhi brhi satyavikhe |
itthap pulakita-tanugadgadruddha-ka h m
l -hsai capala-nayantm avd d mudsau ||113||
kastry sat-tilakam alike yas tavoroja-yugme
citrabindu sumukhi cibuke netra-yugme'jana-r |
rutyor ind vara-viracita kuntale cvatasa
so'yaknta sphurati sakhi te bhgya-rir vrajmum ||114||
itthamitho daranato viuddhaprema-svabhvodgata-bhva-v ndai |
vik ubdha-sollsa-manas-tan tau
k aana kcit yayatu prav ttim ||115||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sarga smpratam a amo'yam agaman madhyhna-l lm anu ||o||
||8||
o)0(o

(9)

navama sarga
athnayor mnasa-nartakau tau
prem-sva-i yau tanu-nartak bhym |
ik -gurur nartayituprav ttau
v nd-sakh -v nda-sabhsad-agre ||1||
cpalyautsukya-har dyair bhvlakaraais tayo |
mano-na au sva-i yau tv alacakre mud guru ||2||
udbhsvarais tu j mbhdyai sdd ptai sttvikair api |
kalpai samalak tya r -rdh-tanu-nartak m ||3||
ayatnajais tu obhdyai saptabhir daabhis tath |
svabhvajair vilsdyair bhvdyais tribhir agajai ||4||
tath cakita-maugdhybhydvviaty manoharam |
nirams d bh ittm alakrai kramea sa ||5|| (sandnitakam)
agajair bhva-hvdyai obhdyais tair ayatnajai |
svabhvajair yath-yogyai sdd ptai sapta-sttvikai ||6||
udbhsvarai ca j mbhdyair ebhi sad-bhva-bh aai |
alacakre sunipur -k a tanunartak m ||7||
tayor dvayor aga-lak m raga-sthalysunartanam |
prav ttam s t tad d v mudam pu sabhsada ||8||
kramt te nartakyau praka ita-kal-kauala-bharair
mithas t pte d pte nija-para-partan-nipuatm |
vitanvne bhanan tatur aho yena mudit
drutasabhyas tbhytanu-h daya-ratnny api dadu ||9||
rdhys tanu-nartak -madhurima-bhrji u-raga-sthale
sv ya-r -nayana-dvayottama-na au k as tathnartayat |
yenntar-muditsakau sva-nayana-prntvalokotpalai
avat-tat-sukhadair amaayad amusabhy ca pacn mud ||10||
pura k lokt sthagita-ku ilsy gatir abht
tirac nak mbara-dara-v tar -mukham api |
calat-trasphranayana-yugam bhugnam iti s
vilskhya-svlakaraa-valits t priya-mude ||11||
k puratas tadotsukatay sakhyeva s lajjay
pacd vmatayn ju-praayata savye sva-gehdhvani |
s savye'py avahitthay prabalay pu pvacityai bald
itthabhva-cayodgati-pracalit k asya ss n mude ||12||
itthak priygre s bali hbhi samantata |
mano-v tti-vayasybhir na niryt na ca sthit ||13||

hriy tiryag-gr v-caraa-ka i-bhag -sumadhur


calac-cill -vall -dalita-ratinthorjita-dhanu |
priya-premollsollasita-lalitllita-tanu
priya-pr tyai ss d udita-lalitlak ti-yut ||14||
hari-mnasa-na a-varye rdh-tanu-nartak -guais to t |
gatavati tparirabdhutat-tanu-na y api tad-anugat jt ||15||
vyatyastkalpa-gtr drutam abhisaraveatas tvapriye tac
cpalyavea e a prathayati manaso'py ehy amusaskaromi |
itthasparotsuka-sva-priya-parihasitv-mukh sakucant
lolk vibhramlak ti-rucira-tanus tasya tu ivyatn t ||16||
hriy bhiy vmatayvahitthay
k tvakar kusuma-grahya s |
tiracalant hariotka-cetas
puro niruddh mumude cukopa ca ||17||
b pa-vykulitrucala-calan-netrarasollsita
helollsa-caldharaku ilita-bhr-yugmam udyat-smitam |
rdhy kila-kicitcitam asau v k ynanasagamd
nandatam avpa ko i-guitayo'bhn na g r-gocara ||18||
atha s savidha-stha-kearadruma-khmukulkulm anu |
atisambhramata sva-dor-lat
kusumd nami d udak ipat ||19||
punngayor ukalik yujos tayor
utphullats d yugapat taddbhut |
ekasya tat-spara-mud parasya taddor-mla-sandaranaja-pramodata ||20||
truya-bha a-guruta samadh ta-kmanyydi-stra-cayay sa sa-t rthaypi |
citrana tan-nija-jayya tayodag hnn
naiyyiko hi gurupi vivdam icchet ||21||
keyame kusumacinoti nahi kpy e smy ahatvatu k
mjnsi na kina vedmi tad ito gcchsmy ahapu papa |
ymi kva bhramar tam eva nanu s pu pe u labdhntarety
uktvsy madhusdana sa savidhavindann avd t puna ||22||
mugdhsi sat-kula-vadh sumano harant
sdhv parasya puru asya na lajjase tvam |
citratad etad athav satatabhramanty
svtantryata prati vanakatham astu lajj ||23||

sdhraavanam idananu mitra-pjstka hit vayam avaiti ca mlat nm |


punnga e a vikaco'pi na sagam ittham
au hydi-vara-pada-clanayttha manye ||24||
mugdhsi vetsi na kim apy avadhehi vacmi
san-mlat -caya-v ta puru ottamo'yam |
tbhir yunkti na kadpi yunkti cpi
di ynilai sumukhi pratyanukla-prvai ||25||
svm vanasya vidita smara-cakravart
tenrpitamayi mud vipinvakatvam |
tasygrato mama vilu hasi yasya garvt
truya-ratna-gha a-yugmam idaharmi ||26||
tvprrthya tad vicinuym iti kibrav i
nek e kadpi lalankim u salapmi |
dhairyaraho yuvati-daranata kva ynm
ity ttha kisakhibhir asmi sad par ta ||27||
naik tvam asya vayavbhidha-caura-lak air
nityav t sva-sad li-caynvit ca |
rjanvato janapadasya parvibhti
mu sy amu ya nipaten mayi rja-daa ||28||
nityavand vicinuma kusumny amu md
d a kadpi na bhavn iha rak aka kim |
svapne'pi na ruta-cara smara-cakravart
tat kiv th pralapas ti kim ttha satyam ||29||
guptapratpa-balato vanam vayos tat
kas tvad e a viatd iti garvitena |
gocraa-vyasanin ca mayti yatnn
nvek itah ta-dhanavihita tvayaitat ||30||
guptena sdya vidh tsi maytra di y
sandaya-prvam iha rja-k te tvad-artham |
svrthapunar gaa-yutaiva yadrpyase tva
rje tadruta-caratam ap k itse ||31||
smnya-knana ihsti na rak ako'pi
jtveti te nanu maytra k to'pardha |
k antavya eva bhavat karu-mayatvt
tan muca mm iti kim ttha na me'tra akti ||32||
vanya-prajbhir akhilacaritayatas te
vijpitasthira-cardibhir kulbhi |
rutv n po'ruta-carsa ru grahea

tvycate mayi vidhya sa-stra-daam ||33||


jtahi yojana-catu ayam ity araya
rjyan po'py atanur atra t di-vittam |
knt praj iti vadasyavadhehi ys t
sdhvya samasta-jagatm upaj vya-lak mya ||34||
kialaya-jalajtdara-mattebha-has
karabha-kanaka-rambh-sampu -hasti-hast |
smara-ratha-pada-k kla-sad-vedi-sih
am ta-hrada-bhujag -para-kmsandi ||35||
kamala-mukula-tla-r phalebhea-kumbh
via-manasija-poka-sat-pallav ca |
ratipati-vara-akti-vrta-sad-gandha-phalyas
taid-ali-caya-mukthra-jmbnaddy ||36||
uka-pika-ikhi-bh g -kunda-raktotpaldy
aphara-m ga-cakor -khajanend vari |
smara-khara-ara-cpa-jy-jav-bandhuj v
ikhara-dara-camarya sk ma-k -laharya ||37||
any y y kati t gay
v ndvanam anu vibhavair dhany |
tvat-tanu-caury h ta-sarvasv
bhrmyant tas tata iha nisv ||38|| (caturbhi kulakam)
iti tad-udita-narmkarya karm ta
sbhyudita-tanu-vikrn avad v tya yatnt |
lapanam idam asatyakmina k sva-kare
vidadhati tad ito ym ti n cair vadant ||39||
dayitam api mank tav k ya svaja-d y
druta-gati-calitgre mugdha-vivvoka-digdh |
kva calasi nanu dhrte mm and tya bhagy
harir iti sa vadas tm auknte dadhra ||40|| (yugmakam)
anubhyaiva tat-sparam nandotthair viclit |
nn-bhvai priyardh tiryag gr v vyalokayat ||41||
tr-nartana-scittyavamati smer tad-symbuja
dhvant t itlin va ku ila-prnt niv tt tata |
kicid b pa-kulkul'ruatay sp calollsin rdh
d ir amajjayat priyam aprnanda-vrnidhau ||42||
k ya tat-kara-dh tavasancalas
tiryag d gacalakal smara-ba-d y |
viddhamuhur vidadhat priyam unmadndh

pratyha tasmita-sudh-subhagnanbjam ||43||


madhura-sarasa-ramyavastu-jtahi yad yat
nivasati kila loke prk te'prk te v |
riyam uru-tanu-caury tvaharann asya sdhu
svayam asi tad ihnyatrpi caurypavd ||44||
sdhutve dhrmikatve ca yasya te bhti sk i |
kumr ko av nmrdhni baddhjali-stuti ||45||
vraja-bhuvi yuva-rja sarva-sdguya-pjya
pariaya-vidhi-yogynanta-kany-yutym |
abhinava-taruo'py aprpta-pigraho yat
tad-dh ta-niyamo'si brahmacr ti satyam ||46||
kivsdhraa kacid bhti tvayi guo mahn |
yam karya na kpi tvkany v tavat kvacit ||47||
tat tpd bhavat manye turaga-brahmacaryakam |
ag k tya vraje svasya khypit ba ut m ||48||
ba u cet para-rmsylokena kutuk kta |
va -caur -h tbhir v para-str bhi kto rati ||49||
tad bhavn varitkhyti cchalena svrtha-sdhaka |
kanynca sat nca dharma-dhvasya d k ita ||50||
kadpy anropita-pu pa-vall
drumaika-poto'pi vandhikr |
asakhya-gocraa-lna-tat-tanmlo'pi satyavipinvakas tvam ||51||
sakhysmkav nday vardhitayad
v ndrayakhytim etad vidhtr |
mahyadattatat-saratnbhi eka
rjnagas tvaca pteti satyam ||52||
idatv asdhraam asmad ya
mat-kua-t rodbhava-kely-arayam |
mad ya-sihsana-dhma-kmaarma-pradkhyatv iha bhti kujam ||53||
sthn yaknta-vrt-sudh-dhunmny asmkabhti pusm agamy |
yasynitya-mad-vayasy-ni a
sasevante pre ha-vrtm tni ||54||
cinuma kusumavayam ina3-sevvidhaye roddhuyyake v |
3

srya

para-n v ti-nija-trpana-yukta
kihr -priyaypi tvamukta ||55||
ba o na te k tyam ihsti pu prme'bal svaira-vihra-dhmni |
pan avas tvapaupla-sag
tac-craya vraja dvale u ||56||
smita-ruci-iirt tad-vaktra-p y a-rame
cala-nayana-kuragotplva-ramyt sravant m |
pibati hari-cakore narma-p y a-dhrm
at pad iha sakh nd k-cakor -cayo'pi ||57||
tat-spara-bh tyeva viv ttya kandhar
ka k a-n lotpala-mlay priyam |
s bh ayanty asphu a-bhartsanoktik
svajam agre'pasasra l lay ||58||
k o'tha knt-tanu-citra-nartak
lsyvalokocchalittillasa |
drutasametyoccalitena pin
dadhra csy cala-kacukcalam ||59||
knt vibhugn k ta-cilli-krmuk
ok i-koek aa-ba-sacayai |
vikhaya trapriya-dhairya-kacuka
l lravindena tata tamuhu ||60||
tasyravindhati-jta-ta
vivraye'sypi mamau na dehe |
tata sakampt prasasra bhye
prasveda-b potpulaka-cchalena ||61||
tat-spara-samphulla-tanor nata-bhruva
chinn svayakacuka-bandha-v ik |
n v ca c naskhalad-antar yaka
rundhe parasveda-jalanitambake ||62||
athli-varga-smita-lola-netr
tat-pi-rodhd vasanavimocya |
tato'pas tya druta-n vi-bandhe
s dak a-hastpy abhavad vihast ||63||
k o'pi tvad vara-bhji pre
svedmbubhis tat-stana-hema-kumbhe |
smarotsavrambha-mi ea pim
dhtum utko'ntikam pa tasy ||64||

knt kathacid vinibaddhya n v


netrea payanty arucalena |
vmena tasmera-sakh parea
tat-pi-rodhaprati satvars t ||65||
smita-rudita-vimiragadgadspa a-vara
ramaam an ju-netr bhartsayanty utsukpi |
praaya-sukhaja-vmyodbhrmit ssya vchpratihati-rahitatat-pi-rodhavyatn t ||66||
sagha a s t karayor niruddhayor
mitha calat-kakaa-nda-majula |
sam ra-gaty calayo samantata
kjan-madli-vrajayor ivbjayo ||67||
athaitya lalit madhyatayo k anyavrayat |
kundavally ha tvak a paca-devrcanakuru ||68||
k a kundalatm ha tvamamsmin smara-kratau |
cry bhava smagr m adhi hnaca me dia ||69||
s cha nham cry rutannd mukh -mukht |
sugopyam api tad bryyat tvamat-priya-devara ||70||
asypura savya-kuce gaevarasphurac-chira-kumbhatay prakalpite |
namo gaeya ta ity ud rayan
samarpaydau kara-hallaka4 svakam ||71||
nama ivyeti pa han pare'para
vak oja-lige'rpaya pi-pakajam |
hr caikyai nama ity ada puna
irasy amu y ku ila-bhruvo'pi tat ||72||
tvam atha nija karbhym etay vritbhym
api sucibukam asy vei-mlaca dh tv |
mukha-vidhum anuyatnd om namo vi ave sm
iti manu-varam khyan svamukhbjanidhehi ||73||
puna savitre nama ity ud rayan
nasystu bhsvaty adhare'rue balt |
sva-danta-kunddhara-bandhu-j vakau
k tvarodho'py anay samarpaya ||74||
athrcanyvihitodyamo'sau
tbhartsayant kila kundavall m |
svatayant ravaotpalena
priysa payann avadat priyl ||75||
4

hallakarakta-sandhyakam ity amara |

sakhya smara-makhrambhe paca-devrcan may |


kartavy vighna-ntyai kiubhe khidyati va sakh ||76||
sakh r m opa-gira smitnan
samk ipant ku ila-bhruvo harim |
nivrya t kundalatd gegitair
nudanty avd d atha tavikhik ||77||
patny samadharma-k tir vidhey
samatvam atrcala-bandhanena |
tvatad-vinejy-karae prav tta
kathasakh ner atu dharma-ni h ||78||
tasyvikhsphuritdharnana
vilokayantyku il bhavad bhruvi |
pact-sthit kundalat mud tayo
savynayor acala-bandhanavyadht ||79||
alak it s drutam etya sammukha
sva-sevay tu am uvca mdhavam |
kimagalrambha ihnya-carcay
nava-grahn arcaya sarva-siddhaye ||80||
tm avd d ayamahyagraha-pj-vidhidia |
spi tardhikgni darayant d vadat ||81||
adhara-nayana-gaoroja-bhlnann
grahaam iha navnm agakngrahrc |
yad api tad api te su hu-santo a-hetor
adhara-vikaca-bandhkrpaate u kury ||82||
crye tvaik aymusva-i ya
svgny dau prhayitv grahrcm |
ity uktv tk a-bh typayant rdh
ruddh svcala-granthinrt ||83||
tiryag-gr vav k ya baddhcalnta
svntar-vch-prti-phullnanpi |
k e sakhyo kundavallyca ser y
ghragranthimocayanty abrav t s ||84||
dhr ya-n ye na asysya vikheyavar na |
sabhye lalit kundavall seyavid ik ||85||
patn rako'py anya-patnysva-patn bhvabibhrat prayan sv ya-vchm |
mukta so'yalajjaypi sva-sakhy

tyakte dharme lobhato mla-hni ||86||


k o'tha ttatra nivrayann api
prav tta s n mukha-cumbandi u |
kntpi tate u nivrayanty api
prjygrahbht pa a-bandha-mocane ||87||
evatayo sva-sva-k tau samutkayor
anyonya-sarodha-vad vihastayo |
upetya d pt lalit m er yay
sbhartsayat tapa am apy amocayat ||88||
kartubhaval-llas cet sva-patny-acala-bandhanam |
vraje te durlabh kany prajvatynaystu tat ||89||
s muktam k ya pa ntam rt
sthit calad-bhru smita-obhitsy |
taprerayant sva-d gegitena
nyastek aasvnana ity avd t ||90||
bhrntcry te yad dau vidhey
dik-plrcy vihya grahm |
arcm ajakrayant bhavanta
karmay asmi chidratm dadhti ||91||
kundavally abrav n nhabhrntje'smin smara-kratau |
dig-devatrcant prvagraha-pjety ayavidhi ||92||
sthndhi hna-nmni te p cyutena s |
d tadarayanty l r babh e kundavallik ||93||
payaits te k trcyvch-dne samutsuk |
svayam gatya dik-pla-mrti sva-sva-dii sthit ||94||
vikh kar mrtir lalit ta-manyav |
auc sudevik tugavidy dadhar tath ||95||
citr naicar ragadev prcetas sm t |
sdgat tv indulekh dhnad campaklik ||96||
r -rpa-majar seyavaidhtr nipugrata |
rasollsa-kar dak ai snaga-majar ||97||
sad svrthe tvad-dhithy et dik-pla-mrtaya |
santy unmukhs tvad-arcyai tvayrcy phala-siddhaye ||98||
ts tru pmari kraya tva
dh e'mun sva-priya-devarea |
sva-mrti-pjm iti bhartsayant
payann asv arcitum utsasarpa ||99||
tad-gati-sa-aks t svadhn sva-rak ae |
payantyo yntam anytadad u sva-sva-sannidhau ||100||

yyprat yya sa cacalk


s spagacchanty amunvaruddh |
k trdha-pjpi palyitl
shyyato'bhn mi ato ha hd v ||101||
sa-kku-vinayt kpi s opa-tarjant par |
apetnyvidhyny savyna-tygato'par ||102||
tsmukhasa-smita-rodana-hela
samphulla-bhugnrua-cacalk am |
v k yepsitprpa mudsa citra
vighnhate karmai yat phalpti ||103||
itas tatas tprapalyya rdhm
sdya durgaparita sthitnm |
tssphurac-cacala-d k-cakorya
k nanendau t it nipetu ||104||
sdya d pyad v abhnujriya
tspraphullni mukhmbujni sa |
sam k ya dh ak-madhusdanas tad
pipsays d upasartum udyata ||105||
ullaghya rdhsahasotpati us
tay ru huk tito niruddha |
stabdha puro'sy sabhiyeva ti hann
adhyd d akundalatnane svm ||106||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'yanavama samptim agaman madhyhna-l lm anu ||o||
||9||
o)0(o

(10)

da ama sarga
athegitaj kila kundavall
sarve adnaga-makha-kriyym |
vighnd vi dantam ivbhyupetya
svayavi aeva tadha k am ||1||
paupatir asi yat te l lay kma-na
kratu-hatir api tasmd devat-karma-ne |
katham iha phala-labdhis tat tyajvanya-dharma
praaya para-vaatvasv ya-dharmavidhehi ||2||
sarva-akaratay iva-mrtita ca
prco'pi mkila mahevaram mananti |
sva-preyas prati nijga-samarpakhya
tat tasya dharmam api nityam ahakaromi ||3||
kintu sva-vma-vapuragam anena datta
prvga-prvam akhilgam ahadadmi |
yat prema-vaya-suvidagdha-vadnyatbhya
k rtis tato'pi vipul mama llas ti ||4||
tata svasmc chakamnsvadhnm api priym |
alak itam upety ha kro kartuk todyama ||5||
ehy ehi gauri tvam idaar ra
g ha me candraka-ekharasya |
ity lapas tparirabdhum utka
k tpaynsa ha hd dadhra ||6||
sa-gadgadabhartsayant seyasa-smita-rodanam |
tasmt kathacit vili ya ser atasthau tad-agrata ||7||
mukha-parimala-lubdhasyliv ndasya
karntikam anupatata s jhak ti-trasta-cet |
tad-anucakita-cacad-d i-bhag r dadhn
svayam apagata-dhairy sasvaje pra-ntham ||8||
tata sakh nsmita-jta-lajj
k ta-prayatnpi tato'pasartum |
tentighahasat g h t
babhau payode sthira-cacaleva ||9||
r -trap-nirv ti-vmatbhir
drg devatbhir lalangrahai s |
vi a-v-mnasa-vigrahs t

sva-ce ay lokayatsukhya ||10||


sa-apatha-nuti-nind-tarjank epa-dainya
smita-rudita-vimirali am e lapant |
priya-d ha-bhuja-bandhamocayant karbhy
bh am atanuta sl -v nda-k asya tu im ||11||
tayor d hliganata sut pt
kampdi-sampan-nicith sam k ya |
sakh r mudotphulla-mukh r nikuje
nnd mukh s vadati sma v nd ||12||
caryhari rdh gham ligit ciram |
tad-asagati-yuktpi niv ts t sakh -tatir ||13||
ad e daranotka h d e'smin spara-llas |
spare'sya ser ya-vmyatac citram svice itam ||14||
nnd mukh tm avadat vanevar
lokottarvraja-subhruvsad |
k aika-saukhyrtha-ar ra-cetas
tat tan na citrakila ce itayata ||15||
sakhya r -rdhiky vraja-kumuda-vidhor hldin -nma-akte
sra-prema-vally kialaya-dala-pu pdi-tuly sva-tuly |
siktyk a-l lm ta-rasa-nicayair ullasantym amu y
jtolls sva-sekc chata-guam adhikasanti yat tan na citram ||16||
vibhur api sukha-rpa sva-prako'pi bhva
k aam api nahi rdh-k ayor y te sv |
pravahati rasa-pu icid-vibhtir ivea
ayati na padam ska sakh nrasaja ||17||
rdh kcanavall phull k as tu phulla tpicha |
anayo sagama-lak m sukhayati nahi kasa-cetanalokam ||18||
sviuddha-praayrdra-cetas
ttparyam asyaiva sukhena ctmana |
vmyahi kntasya sukhya subhruvm
atas tad unm lati tasya sagame ||19||
athepsitaitad-d ha-bhu-vak a
sparotthitnanda-bharpi rdh |
vmyottha-vaimatyam ivcarant
s bhartsayant lalitm avd t ||20||
sa-ku rti-hari-dty kundavally milant
kapa ini lalite tvamm ihn ya dh e |

a ha-kula-guru-haste netra-bhagy nidhya


kalayasi khala-bhartur dhr ya n tyata asth ||21||
prakhar yad abhr m dv m dunligitmun |
na tac citrayad s d vguayo parivartanam ||22||
ru ena tu lalitmun vyadht
savdam udyat-smita-garbha-tarjanam |
sat -vrata-dhvasana-dh a-bhpate
vidhtum rabdham idana kitvay ||23||
sva-sakh p ccha lalite kim iyakartum udyat |
balt svgena save ya mad-agaytmasd vyadht ||24||
punngatvmdhav yasvaya
yat phull svgair ve ate yuktam etat |
tvayat ttair ve ase tan na yukta
vally v k o ve yate nmunsau ||25||
maypy asyai dattam agam anaypy tma-st-k tam |
k te hni punar naitad dtuakyate may ||26||
iyakrr r jayati lalit krodha-valit
yaa-vetm etvis ja a ha tsvca a hatm |
nijbhidhym iddhm alipaka susiddhsva-purata
prajvatysatytvayi ca rati-matyviracaya ||27||
lality puro rdhvto'pi spra um ak ama |
tat tyajmuna ced asmd dh i- nicolaya ||28||
ity lapantytvaritaru sym
agresaratysa-sakh -kulym |
kampru-romca-mukhai ca bhvair
nanda-jai so'py abhavad vihasta ||29 ||
kntga-sagaja-sukhena vimohite'smin
bh to'yam ity avagate lalit-bhiynyai |
dya kampita-karn mural skhalant
s nirgat jha iti vilatha-bhu-bandht ||30 ||
nirgat tasysva-pa calena
sagopayantymural prayatnt |
gatya tasy purato vikh
k ena salpam asau vyadhatta ||31||
he k a dor-bimba-vidhuntuda tva
bhrnto'pi y te prasabhag h t |
candrval yana hi paya tr

rdhbhidhnye'pi ca td o'sy ||32 ||


asydvait vikhham anurdh tv iyapar |
iyajye h dhani heyacitreyabhara tv iyam ||33||
any v kati me gay y caikst ndulekhik |
spi tad-grahayogy tattvacandrval vraja ||34 ||
vikhe sarva-sukhad satyatvakar -tanu |
vg-vajra-bh a mrtir lalit tamanyav ||35||
asau vikhe sulabhvihya
candrval tbahudhopabhuktm |
sudurlabhvchati bhnav y
riyarassvda-vie a-lipsu ||36||
bhoga kramea trsu sad rhor virjate |
kautukd indulekhm apy aprvsa jigh k ati ||37||
ity lapan r -harir indulekhm
aligitutat-savidhajagma |
d vntike tacakitpaynt
spy uccalad-bhr smita-prvam ha ||38||
dh pagaccha he rho na te yogyendulekhik |
prcandrval yhi bhuk va trkramea va ||39||
tenlak itam gatya g h t lalitbrav t |
anurdh na te labhy vikh-bhogam antar ||40||
sp vikhpy atha sbrav t ta
rdhopabhogd bhavat vikh |
bhuktaiva tat kipunar e i dh a
jye hvihya krama-labhya-bhogm ||41||
jye hpy alak itasp v mli aru tam abrav t |
citr-bhogavin dh a kli o'nystavkrama ||42||
sahas vidh t citr tam hpaihi lampa a |
grahkramato bhogas trstkramato na hi ||43||
tugavidybrav c citre rhor ntra vyatikrama |
vakrti cragatypi grahkvacid krama ||44||
spy ha tugavidye tvatul-ris tato'mun |
krntytu citryp itu bhavi yasi ||45||
tugavidyha tasp v dh a kiragadevikm |
dau p ytul-rihitv mtvajigh k asi ||46||
spi sp ha tarho tvakany-ri-bhoga-k t |
pra-d m na-ricampavall prap aya ||47||
spy u vidh tpy ha dhrtemkumbha-rikm |

sudev tvaritayhi yatas te vyutkram gati ||48||


sp sudev taprha madhusdana te sp hm |
sarvkcanvall yapraphull prayi yati ||49||
s g h tvadat k a cakortra kim gata |
sphurac-candra-mukh m ssva-t -ntaye vraja ||50||
alak itaspy amun g h t
cucumbi utavimukh jagda |
tyajny ajya ha vaikt
nija-priycumba cucumbi cet ||51||
sa cirt svakard apacyut
mural tm avadhrya tad-gir |
kva gateti vilak ita-k aa
sva-d akundalatnane nyadht ||52 ||
spi tacala-d g-bhagy rdhiktm adarayat |
tad vijya tay va tulasyguptam arpit ||53 ||
s tprayatnt pihitvidhya
sthit vikh lalitdi-pact |
k o'pi rdhsamupetya tvad
didh r ur enm idam lalpa ||54||
mano viuddhacalam apy ad ya
ka k a-kmkua- ga-viddham |
vidhya p accari me haranty
na d ya-va -h tir adbhut te ||55||
s tprayatnt pihitvidhya
sthit vikh-lalitdi-pact |
k o'pi rdhsamupetya tvad
didh ur enm idam lalpa ||56 ||
rdhpy asdhraa-bhva-viddh
svajam lokya haricalant |
va -vicra-cchalato niruddh
nivritenpy amun g h t ||57||
haris tm ha cauri tvav th kice ase tava |
tygo vay na me yvat tvad dor-bandhanya sa ||58||
m ru rla-calk i-cill latasamudyat-smita-garvitsyam |
hare puras tvad upetya tra
s opatarjjalalitvadat tam ||59||
pargan-sagam apta-mrte

sat -vrata-dhvasana yhi yhi |


sntpavitrravi-pjanrtha
sp v chalokty kuru mpavitrm ||60||
unmdita svdhara-pyanair yay
tvadh ays sumana-sarovare |
va tay te a ha aibyay h t
na manyase cet tulas ha sk i ||61||
khala karoti durv ttannaphalati sdhu u |
aibyay hriyate va sdhv rdh tu d yate ||62||
tay d a preraay nidi
k e yiysau tulas m abh m |
rdhpayt dayitoparodht
saudhkar mrtir ivmbuvht ||63||
sp gitaj laghu rpa-majar
kare'rpayitv mural m atarkitam |
tato'pasartuvihitodyammun
bald g h totpulaksa kampit ||64||
nidhya kubj k ta-pi-kh
nijnane sbruvattid n |
h h k plo tyaja mm ayogy
nirmachanaymi tavsmi ds ||65||
va na mayy asti yad-artham graha
aiby-kare sdya mayaiva lokit |
ity lapant cala-d i-sajay
ssyat taprati rpa-majar m ||66||
yvad vihya tulas madhusdano'sau
tmajar vidita-veu-maranda-gandhm |
yti tvad iyam igita-paitu va
nidhya lalitm anu sdhu tasthau ||67||
k o'pi ttram alak itgati
sva-bhu-pena nibaddhya satvara |
va vicinvan kuca-pa ikntare
tm ha s taskari te kva gopit ||68||
spy abrav t tavinivrayant
labdhaiva caurymayi sdya va |
di y bhavn pra-manoratho'bhd
gatvnayaivhvaya gopa-nr ||69||
nijbhimarena pargan-tate

sat -vrata d ayitutvam utsuka |


svayavinihnutya kuto'pi vaik
tan mrgaa-vyjam uprito'dhun ||70||
tato d smai lalitpradarya s
tad bhu-bandhc chitild vinirgat |
k o'pi sa svgati-akay rahas t
kundavally-arpita-vaikyayau ||71||
upgatatalalitha kopan
hudratas ti ha kim-artham gata |
va yad yamayi naiva vidyate
dhr yena cet tat-phalam v avpsyasi ||72||
cintma ncayam antike sthita
padpi ye nbhim anty avajay |
rdh-sakh bhis tava vaa-nlik
kim-artham bhir bata s h t a ha ||73||
sac-chidray n rasay ka horay
yayniavykulitajagat-trayam |
sa svmino yan mural -kard gat
v ttabahntad idam sumagalam ||74||
sva-sthna-sandnita-n vi-kuntal
kurvantu karmi sukhag he'bal |
svairahariyo'pi carantu sa-priy
sarantu trasarita sarit-patim ||75||
trta-nagnmbu-nimagna-kanyak
gaasya vssi h tni yat tvay |
tencirt te mural -kard gat
prpnoti dukapara-dukado hi ya ||76||
hasta-mtryat u k sa-randhr vaa-k hik |
h hanta gokuleasya sarvasvakena v h tam ||77||
vyjd vi aam iva taprasam k ya k a
svaja-hsa-lalit vacanvaruddham |
r -rdhikm anunidhya raho'sya va
sktam abruvata kundalatbhyupetya ||78||
sac-chidraika-var ikrddham api yan-mlyana s jarjar
yt maskara-parvik tava kard ytv astu te magalam |
k v hnir iyavi dasi kathaputro'si gopeitus
tvm et vihasanti hanta mudit rutv mriye'hahriy ||79||
so'py ha tkundalate'nabhij

va -gunyad idabrav i |
citrana tad yat sva-gua prakyate
yathnaysu tvayi na kvacit tath ||80||
y y yadecch mama jyate'ntar
maypy asdhy kila helaysau |
tadaiva ttkurute susiddh
nryaasyeva cid-khya-akti ||81||
sarva-akti-yut seyamama sarvrtha-sdhik |
alaukik aktim asy vidanti rdhikdaya ||82||
lalitha kathava na vidma ku an -n pm |
imtan n ti kual igasya5 tava vallabhm ||83||
sudh-pr -nr -h daya-kari-vr yam ania
jagad-yo -dosmala-suk ta-mo tinipu |
ram-gaur -saur -mukha-yuvati-caur trijagati
prasiddh siddh te'dbhuta-gua-sam ddh muralik ||84||
avadad atha sa lalit khalu ca
ku ila-vacana-d ha-kataka-durg |
apaharati ca mural mama hyd
bata parivadati ca tm uta mca ||85||
ity bh ya harau tasy savynntajigh k ati |
spas tybrav d bhugna-bhr-latasa-smitnanam ||86||
saivsmi lalit k a bahudh kalit tvay |
calit valitl bhi a hat phalit na te ||87||
ity ud rya lalitm apaynt
tnig hya vasane sa jagda |
vaik-vitaraana vin te
ynam adya sulabhasva-g hya ||88||
tvay cen na h t va kathabh ty palyyate |
odhayitv nijganni yathe agaccha ti ha v ||89||
tata sukam k ya vakra-d yha v k ya tam |
agni sva-prajvaty kma-matta vicraya ||90||
vay asmbhir naiva n t na d
nojjhasyaugryc cet tathpi tvam asmn |
dsye mlyakundavall -pradi a
tac cen ne atat-sad k tato'nym ||91||
mall -bh gyau r -pulindtmaje na
5

kmukasya

sakhyau ailendrlaye mad-gir te |


dsyete te jarjarchidra-muktm
n yaikparvikk cakasya ||92||
pulindnkany mayi parama-dhany rati-yu as
t ptsmat-pdmbuja-ghus a-lepa-k ata-ruja |
girer gunj-dhtn bh am upaharanti sva-sahitn
mad ys t dsya katham u tava sakhya samabhavan ||93||
va harasi me mm apy avajnsi yat tata |
nibadhya daaymi tvako'sau rak ati rak atu ||94||
lalitp hata k tv vikh tat-pura-sthit |
n cair upadiant va sa-smitas tam abrav t ||95||
pragatrthnm artho na oddeaka-sahyato labhya |
yukty mrgaya tattvanahy augryea kriy-siddhi ||96||
avadac campakavall na oddey-artha-lolupah sutarm |
vaaika-parvikyai bahu-dhana-hni katham amun kriyatm ||97||
tugavidyha mugdhe tvamarmaj nsi tac ch u |
vay eva yasya sarvasvakina dadyt na tat-k te ||98||
caure na oddeakasya prasdt
labdhe grhyavittam tm yam dau |
pacn na oddeine'pi pradtu
dayd asmd bhri k tveti n ti ||99||
vikhha vada svmin yan-na oddeine tvay |
deya caure tu yo daas taj jtvkhymi te hitam ||100||
aga-sra-mai-mle kara-marda-phalaca cumbakaratnam |
param api dsymy asmai yo me va samuddiati ||101||
hartur harmy ambara-ratna-bh ae
truya-ratnaca gha a-dvaye sthitam |
do-pa-bandhasmara daanya ta
nikuja-krm anuveaymi ca ||102||
spy ha yogyam evaitat gopendra-tanayasya te |
va ca hasta-gviddhi yat tvak payase ||103||
vay-uddeakundavally eva
sk t jnty ekhaca tasy sakt |
mayy uddea klea-kr k ta syd
dattvotkocam ttata p ccha yatnt ||104||
athha s kundalatprah
di ygatas te sakhi lbha-di a |
uddiya va nija-devarya

sudurlabhotkocam imag ha ||105||


kundavally vikhylagnyravas var |
igitaj nyadhad va nibh tatulas kare ||106||
sktapayati tata kundavally mukhaharau |
sbrav t tvikhe'hana cauravedmi te ape ||107||
jn yaced vinodkocam uddimi svayahitam |
dev -sva6 yan mamaiva svanhayyayath par ||108||
vetsi hi cauratvam iha muraly
sv kuru ratnni ca dia tat tm |
yady anukl tvam iha sakhi sys
tarhi ca s sva-prabhu-karag syt ||109||
g ha prvam utkocavaikv samuddia |
vaikotkocayor lbhe yuvayo pratibhr aham ||110||
k o'pi kundalatik-nayanegita-ja
svautsukyam utpraka ayan nija-vaikptyai |
prvgata ita-ka k a-arai priyy
stabdho bhavann anugay sa tay babh e ||111||
nija ymaraso vayyastvay nyasyate'tra sa |
vivak arucikurvan bhti bindutay sthita ||112||
h tv te rdhay va -bindu-cyvd va k t |
bindu sva-cibuke lagno'py ajtatvn na gopita ||113||
vay mudr bindum enatvaydau
di y d asvdhareharu |
pacj jitv nyyatas tg h tv
daotkocv apy am daayoktau ||114||
siddhaiva s muralik tava rdhiky
ttvag ha na hi v mama ntra hni |
utkocam arthayati mtvaritavikhmu yai pratiruta-dhanavitargrato me ||115||
mudrm dau vaiky g h tv
dsymy asmai tvat-k totkocam u |
pacd va dattam utkocam et
kr-kuje daaymy atra ruddh ||116||
iti bruvadayitntikgata
6

devara-dhanam

k asam k ydhara daanodyatam |


tavrayant lalit m ru
madhyatayor etya jagda sa-smitam ||117||
mitrrcan ndya k tnaysy
k atena mlinyam aho vidhtum |
ha ht prav tto'sy apayhi kite
bh tir na devn na ca loka-dharmt ||118||
haris tm ha he rdhe mad-dantnmampi na |
do o'yakintu te bindur yad bahi praka adh ta ||119||
cibukam anu vasann apy e a bindur bhayt
te paricita-nija-mitramsam pe sam k ya |
sapadi daana-durge sampravi o'sya sagc
chaimukhi-daan me daans te babhvu ||120|| (yugmakam)
tkundvally ha sucitra-kvye
vyadari bindu-cyutake sva-akti |
tvayer ay sbhyadhikmunpi
bindv-game tatra kav varea ||121||
viv ta-sva-guotkar e guini guaj na do am ynti |
pr anty asmis tasmn maaya mai-mlay tvam amum ||122||
devara iira-guair yat samprati sakhi kundavalli phullsi |
sva-daana-kusumai pjaya tad-adharam aruatvam evsya ||123||
ru eva kundalatikvadad acyutas
seyahare'timukhar mukhar-sunaptr |
e sadaiva lalit prakhar tvay s
labhy kathanu mural m du-bh rutra ||124||
et pragalbh ku il bahvyas tvam dur ekala |
sarak ya vastrlakratad ita sva-sakh n vraja ||125||
para-puru a-g dhnu-citt
dharmdharma-ga-vicra-rahit ca |
mm api tan-nija-sage
k trthayitum udyat et ||126||
yssva-dharma-ni hnsdhv nm amaltmanm |
blena devarepi sambh aam asmpratam ||127||
t na sad ayanty et durukty ymi tad-g ham |
dattv mocaya mbandhd vikhyai pratirutam ||128|| (yugmakam)
tato hasann ha hari-vikhm
ehy ehi ratnni g ha sdhvi |

it rayas tpari a vaje'sau


sakhyo hasantya parivavrur enam ||129||
tbhis tadsmin kalahyamne
kolhale procchalite ca rdh |
prayatna-sanmkita-bh a s
praviya kujntarabhn nil n ||130||
tvat saak tulas tu va
v ndnvitakujam agd g h tv |
v ndpy updya kart tato'sy
nidhya va h di tm avd t ||131||
vaottas vaike'si tvam ek
sad-vank udra-vaodbhavpi |
y l lnhetur etd nm s d
rdh-k ayor adbhutnm ||132||
tata sakh -hsa-vilola-netr
sa-gadgadak a adhik ipant |
tad bhu bandhn nivit prayatnt
nirgatya ro d avadad vikh ||133||
na sma sv ys tvat-k tau v sahy
grhyavittate kathana parasya |
tasmd arthoddeikyai nijyai
dehy etat tvabhrt -patnyai a hea ||134||
kundli tvakipragalbhpi mugdh
jtkasmd yat sva-devur dhanasvam |
hitv maugdhyd anyad yacik r ur
mlinyanas tena kiv karo i ||135||
tm abrav t kundalat vikhe
dadty asau vo vara sudvijbhya |
dhanavadnyo nija-dharma-v ddhyai
ni iddhya ppakim ahavidadhym ||136||
cet pr ti-dnam asyedakibh t stha pratigraht |
g h tv dviguak tv yyavitaratcirt ||137||
citrbrav d dhanam idanija-vetanatvt
sv yasakhi tyajasi kiparak ya-buddhy |
hysy anena na k tis tava cet sva-sakhyai
svasygrata sapadi dpaya kundavallyai ||138||
puna kaundy abrav c citre sva-ratnad yate'mun |
ng kuruta cet ksya hnis tat sva-g he sthitam ||139||

k dnapradnate k udrsv etsu nocitam |


sukala sukalytvardhytat tad cara ||140||
anvi ya tm atha d harir apy apayan
kutrpy uvca lalitkva nu gopitsau |
caur tvay ku ilay sva-sakh puro me
n yatm itarath tvam ihsi day ||141||
spy ha pratibhr nhak jnti kva s gat |
kuru rjyataytra tvayogyay ymy ahag ham ||142||
ekbrav t s sva-g haprayt
parbrav t srya-samarcanyai |
anybrav n mnasa-jhnav te
sp pavitr punar plavya ||143||
ity l bhi pralabdho'sau payan kundalatnanam |
tay d nikujya preritas tapravi avn ||144||
tasmin pravi e'tha nikuja-gahvara
catur u sakhyo'tha sa-kundavallik |
baddha-lat-pa-cayai kav ikdvre u kujgana eva t sthit ||145||
kntav k yntikyntaspasartuk todyam |
alabdha-nirgam dvr u talpan tmun balt ||146||
smara-dva-pratapto'sau rdhsurataragi m |
raho labdhv yath-vchareme k a matagaja ||147||
n v -kacuka-mukti-rodha-vicalad-dor-utsvanat-kaka
va me dada dehy alamama mam mety ullasad-gadgad |
truy-di-dhantma-stk ti-susarak odgata-vyagrata
udyad dhr ya bha pasrita-dh ti-hr -vmatdy-laya ||148||
virbhta-mitho'tipauru a-lasad-gha-prayogotsav
s tkrcita-ka ha-kjita-sarat-p y a-dhrotkar |
anyo'nygraha-narma-prvaka-k tkalpdi-obh dvayo
rdh-mdhavayor jayanti madhur kuje raha-kelaya ||149||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'gd daamas tadli-sukha-k n madhyhna-l lm anu ||o||
||10||

o)0(o
(11)

ek da a sarga
nnd mukh m anus ttha sabhsakh nm
gatya tmuralikh di nihnuvn |
v ndbrav t kva nu gatau vraja-knaneau
sakhyo nivedyam iha nvanayo pade'sti ||1||
t cur etau smara-srvabhaumaprvapraytau kalahyamnau |
kitan nivedyavadatasugopya
ced gacchatani kuta-pa a-geham ||2||
v ndha naitad bhavat u gopya
rdh-mana-pra-vapu-samsu |
nivedan yasacivsvavaya
kintv ayo sannidhir jitsu ||3||
kr vasnam avadhrya tata samantd
dra utayor nidhuvannta-vilsam utk |
gatya kujam anu mukta-kav a-bandh
chidre u datta-nayan parita sthits t ||4||
mreita svga-vibh aya
tat kartuprav tto'py anay nivrita |
samucchalad vibhramay tad apy amu
vibh ayan nsa tay sa bh ita ||5||
sa puar kccha-dale'tha kaukumadravea kcit pratilikhya patrikm |
dadac chiro ve anake svake priym
utti ha yvo bahir ity abh ata ||6||
sakh -trap-ku hita-nirgamecch
caur m iva nyya-jitg h tv |
kare balt phulla-vilocano'sau
kujlayt prgaam sasda ||7||
sakucat-phulla-nayanau pra-pre hau pura-sthitau |
h yantya parivrylya sakh m hu sa-sambhramam ||8||
mucanty na kutra ytabhavaty
nsmbhi cnvi ya labdhv kuto'pi |
dh ens t kvmun v prasago
jtsmt te bhgyato nbhibhti ||9||

niamya tsparihsa-bhag
nimya csau rati-lak ani |
kntanijl prati scayanta
hriyer yay cocchalit tads t ||10||
kntahasantaku il k ta-bhr
caldhar gadgada-ruddha-ka h |
s tarjan -clanay tatarja svl r
hasant r avadac ca bhagy ||11||
g honmukh kar atha vastra-kar a
l nkvacit scayathv amu mai |
sage sthitkhedayathmun m
saga kathavo'tha may vidheya ||12||
yu mbhir rita-sumatta-bhujaga-varyn
mcacalt sapadi ka aka-valli-sakhya |
sparotsukd apas tcakitruruk u
kuj ca rakta-sita-sac-chata-patrik ca ||13|| (vyjokti)
kundavally avadat satyardhe te nn tavaca |
yat-tan-nirodhajacihnak ge d yate sphu am ||14||
t k ai sva-ka aka-nakhai ca ulbhir bhis
tvad-gopanya vapur asya lat-sakh bhi |
co itasakhi tad-aupayikatad etac
citratv idatad adhikayad idatavpi ||15|| (rpakea vibhvanay sagati)
gopga-gaa-rate rati-lampa asya
candrvaler dh tir urasy amalasya yukt |
yat tvabibhar i h di tm ahitm ap da
citraparasakhi vadtra ca tatra hetum ||16|| (abda-le a)
tm lalpa lalit kuru mtra ak
pusa pard aticald bhaya-vidrutnm |
sparotsukd vapu i sdhvi kathasat n
dridram astu vana-ka akaja-k atnm ||17|| (vyjokti)
pratyagnvaranarotum asy
dra ucsyabhva-valya-ramyam |
nnopy cintayaty utka e svl
hsyd varaymsur lya ||18|| (samdhi)
t ptyai murrer atha rdhiky
mdhurya-karpra-suvsitsvm |
vidhtu km kavit-rasl
tay ni iddh ku ila-bhruvpi ||19||

samphulla-govinda-mukhravindamanda-smita-manda-maranda-sikta |
tad-ingita-ja kramata calak
tavarayantyo jahasur vayasy ||20|| (yugmakam)
bhagytha kundavall tvarayantya ivlaya |
aprastuta-praasy vi ayasva-sakh vyadhu ||21||
tata s lalitvd t payatlyo bibharty asau |
madhusdana sambhoga-cihnni kundavallik ||22|| (sa-le prastuta-praas)
bhuvi iva-lign ndor valitny ekaikay kalay |
manye'sy kuca-ambh t dadhatas taj-jig ay pracur ||23||
(rpakotprek -vyatirekai sakara)
hsa-viksa-r -rada-pakti |
k a-mude s prha vikh ||24||
k ayi utahitv aa-ja haram indumita-kala
sad prnak vigaita-kalnm aghabhida |
kalbhir bahv bhi kara-nakha-vidhnnija-tanm
alacakre'sy kistana-giria-liga-dvayam idam ||25||
(rpakotprek -vyatirekai sakara)
sbh ata tad-vk-t pt tanu-madhy |
k asukhayant r -campakavall ||26||
kingaragrpita-lsya-lchane
pdmbuje v k ya hare karmbuje |
tat-spardhaysy kuca-nga-ragake
mud nyadhattna anai k atni ||27|| (le a-rpakotprek )
str u re h |
citr cakhyau ||28||
citr kanaka-lateyayma-tamlrit sphu adhatte |
pakvar phala-yugalatac cala khopakhikollikhitam ||29||
(utprek tiayoktibhysas i)
sabhpr ayant sakh lajjayant |
sva-vy kav vadat tugavidy ||30||
asy lasat-tanu-van m anubhti kmagambh ra-vedi-gaja-r yad ihsya bhta |
kumbhau mi ea kucayor hari-pi-janmakmkua-k ata-atau mada-lepa-citrau ||31||
(rpaknumnpahnuti-le m anyonygg bhvt skaryam)

virjat-sudantollasat-soma-rj |
tato'tipramodj jagdendulekh ||32||
asysurataragiyk o'kr an matagaja |
tat-karsphlankli ollikhitau stana-korakau ||33||
(le otprek -samiraka-rpakam)
k a-karau sudh-prau racayant svay gir |
vritpi d sakhy ragadev jagda s ||34||
taruim-mai-prau mudritau hema-kumbhau
nibh tam urasi dhtr gopitau bham asy |
nakhara-khanaka caurair lubdha-k eritais tais
tata ita iva khtau tatra kartusuragam ||35|| (rpakotprek bhym atiayokti)
giridhara-t ptyai ai-vadantm
tad anu sudev parihasati sma ||36||
vana-priya-priyvitta suvara-dim m imm |
p tuka-nakha-k uadadhat sat-phala-dvayam ||37||
(rpaka-le bhym atiayokti)
svvasarpty tm atha h |
candramukh s varayati sma ||38||
lokottarh aka-dim yaphale
dadhnpi p thag yad bhym |
supakva-b jny ali-vik atena
pidhya dhatte kusuma-dvayena ||39|| (vyatirektiayokti)
nr mrdhay
r -jye h svd t ||40||
asy d g-ajanlept pakva-jamb-phalyate |
k dhare'smin danto'sy bubhuk ita-ukyate ||41|| (luptopam-kvya-lige)
bhruverit h d ena vritpi d eay |
rdhtkcanalat spa a-varam avarayat ||42||
nbhir lomvalir urasija-dvandvam syavibhti
r -rdhyym iti vidhik t payatbhrntir e |
satyasndrm ta-maya-sarasy eka-nlottham abja
dvandvaavat kara-paricayair m laya na d vyat ndu ||43|| (apahnuti)
s m g -locan |
mdhav vyharat ||44||
nbhi kuatrivali-vitatir mekhal cvalagna

vedir lomvalir api juh r -kucau bhadra-kumbhau |


kmo yajv sujaghana-galau p ha-akhau bakre
cittk i phalam iha babhau yaja-lsya rdh ||45|| (rpakam)
bhno kanydhanym etm |
s payant vsanty khyat ||46||
bhr-romvalyau dhanur asi-late r -ka k p atk
bh pau gala iha dara r -nitambo rathgam |
d vyad-gaau kanaka-phalake r -nakh cku
r -rdh bhti smara-narapate astra-l vil ||47|| (rpakam)
tad-vk-t pt |
v ndvad t ||48||
rdhy sutanu sudh-suradhun bh vie sat-stanau
kokau r -mukha-nbhi-pi-cara padmni vakrlak |
rolamb madhura-smitaca kumudanetre tathend vare
roml jala-n likeha lasati r -k a-h t-kunjara ||49|| (rpakam)
puna k egitajs t lokair ekaikaa p thak |
vayasyvaraymsu premn t lalitdaya ||50||
akhrdhendu-yavbja-kujara-rathai s rkue u-dhvajai
cpa-svastika-matsya-tomara-mukhai sal-lak aair akitam |
lk -varmita-mhavopakaraair ebhir vijitykhila
r -rdh-caraa-dvayasuka akasmrjya-lak my babhau ||51||
(svabhvokty-utprek -rpaka-le ai skaryam)
yat knty lavanc chriya kialaye y pallavkhynyadht
padmkhynalile vidhya malin -bhvani kokavat |
okt kokanadbhidhvilapanai raktotpale cety asau
s rdh bhuvi tat-pada-dvayam idakenopameyabhavet ||52|| (vyatireka)
aprv r -rdh-caraa-kamala-nakha-candrvalir
iyasad pr bhnt hari-h di nirakrua-ruci |
samutphullatasyendriya-kumuda-v ndavidadhat
ha hc candrvaly viracayati y vism tam api ||53||
(rpaka-virodha-vyatireka-le h)
truye nava-rji n ti-ithile rdh-vapu-pattane
vak oja-dvaya-dasyun sa jaghanenkramya madhyabalt |
pau kalyanikhilah tatrivalibhi phutkra-bh ty guair
baddhv sthpitam ity avetya bhayato gulphau nil ya sthitau ||54||
(rpakotprek ayo sas i)
svasthityaiva stambhita-svara-rambh
stambhrambhe d vyato'sy sujaghe |

dhtrnago rta-k ebha- ta


cchy-l-stambhatlambhite ye ||55|| (rpakotprek e)
asy mi t pras tayor madanya haimlna-dvayavidhir add anumrthita kim |
yat k a-citta-mada-matta-gajasa csmin
tan mdhur sud ha- khalay babandha ||56||
(rpakotprek pahnuty-anumnni)
jnu-dvayana tad idav abhnu-jy
kmasye te kanaka-sampu ike sugupte |
yat k a-h n-nayana-ratnam aneka-yatnai
samu ya so'yam anayor mumude nidhya ||57||
(apahnuti-rpakotprek numnni)
tvaci ka hina-karebhya padminbh kare
syj jalamaya-kadal nhr ca kd asrt |
hari-karabha-vilsysa-labhye tad-asy
nirupama-madhure te sakthin kena tulye ||58|| (vyatireka)
manojar -govardhana-ka akam acan na labhate
mudaya klindy pulina-gua-l l-smaraa-jm |
na tatratycsy pulinam anuvindann agharipur
nitambaso'syntsamalabhata payann ubhayajm ||59||
(sandeha-rpaka-luptopam)
rdh-roir iyasamna-pulinai saty kaver g r iya
yad ve yamun tad eva pulinakc marl -tati |
no cet tatra harer mano-na a-vara r -rsa-lsyakatha
svbhir v tti-sakh -na bhir aniakurvan na virmyati ||60||
(rpaknumna-vyatirek)
v ryonmattair madakari-tanu-sthlat hasta-kumbhair
maitr k tv a ha-guru-nitamboru-vak oja-caurai |
pau kalyame h tam iti bhaya-krodha-okd ivsy
dusthamadhyatvaritam akarot siha-madhyena sakhyam ||61||
(rupakotprek e)
asy nitamba-stanayor daridrayo
sandhividhyh ta-madhya-sampado |
pacd vidhir v k ya kalipralubdhayo
cakra s mtrivali-cchalena kim ||62|| (utprek pahnut )
blya-mitra-virahd avalagna
k atm upagataprasam k ya |
bhaga-bh ti-vidhuro vidhir asy
kitridhvali-guai prababandha ||63|| (utprek -rpake)

sudh-sarasykanakbjin -dala
bh gli-phullbja-virjad-antaram |
kim etad bhti na kintu rdhik
tundasaromvali-nbhi-bh itam ||64|| (nicaynusandeha)
cala-dala-dala-jle kampadahaima-d vyat
kamala-nava-dallau jya-danirjayena |
tilakitam iva roma-rei kastrikbhis
tad idam udaram asy bhti smrjya-lak my ||65|| (rpaka-vyatirekotprek )
bh grmbhoja-ml-vyajana-aikal-kuala-cchatra-ypai
akha-r -v k a-vedysana-kusuma-lat-cmara-svastikdyai |
saubhgykair am bhir yuta-kara-yugal rdhik rjate'sau
manye tat-tan-mi t sva-priya-paricaraasyopacrn bibharti ||66||
(svabhvokty-utprek pahnutaya)
r -kmkua-t k a-cru-ikharair mikya-prendubhi
li grrdha-vibhga-gandha-phalik-re -dalai obhite |
padme ced abhavi yatkvacid api r -rdhik-hastayor
aupamyajita-pallavbja-cayayo samprpsyatte tad ||67||
(rpaka-vyatirektiayoktaya)
rdh-karbja-nakhar sukhara-bakrer
vak as-ta -garua-ratna-kav ikym |
utk ra-citra-karaya rat a-kro
ak susk ma-niit sphu am ullasanti ||68|| (rpakotprek e)
mle'dho-vadanavar aka-yugacgre'mbuje bibhrat
naite svara-m lake ratipater ye patm gate |
k otphulla-tamla-ve ana-pa u-bilvat-kucdha
phale rdh-bhu-late ime kara-yuga-r -pallave d vyata ||69||
(sandeha-rpaka-luptopam)
kmrti-sindhu-taraya harer vidhtr
rdh vyadhyi tarair mai-citra-haim |
tat-k epa ca nihita-ubha-roma-rjir
nyastaca bhu-yugalakim aritra-yugmam ||70|| (utprek -rpake)
r -rdhik-prva-mattalike ubhe
saundarya-kanye v uta sma ye svayam |
mdhurya-putrau hari-prva-sad-varau
savypasavya-krama-vaiparityata ||71|| (rpakam)
smara-jaya-lipi-yukt h ak -pa ikeyakim u
vidh ta-manobh-astrikasvara-p ham |
madana-bhujaga-pdhra-tanu haima
nahi lasati virjad-vei-rdh-sup ham ||72|| (nicaynusandeha)

sahaja-vinatam asa-dvandvam asy kav ndr


giridhara-kara-avad-bhrato namram hu |
mama tu matam anuccair apy ada sarvam uccai
irasa-gaam at tyodbhti tat-saubhagena ||73|| (vyatireka-virodhotprek )
saundarya-lak m r iha kvya-lak m
sang ta-lak m ca harer mude'sti |
preti dhtur gaant tu rekh
trayea ka ha kim u bhty amu y ||74|| (utprek )
s mrtham uccai irasor vivde
bali ha-ns-stanayor vidht |
rdh-vapur n v ti-ka ha-madhye
rekh-trayenaiva cakra s mm ||75|| (utprek -rpake)
vyarth k t svara-guair gahanapikl
bheje sudh ca ka utjaattata-r |
yasya riy dara-tati ca samudram asy
kenopamntu kavayas tam imasuka ham ||76|| (d paka-vyatirekau)
yo blrka-viki-supta-madhupa-svarmbujaika-cchado
virmyat-pika-hema-mandira-gavk dho-vi ako'pi ya |
tau rdh-mada-bindu-cru-cibukad v sva-smyotsukau
r -k guli-saga-saubhaga-guair nyakk tya vibhrjate ||77|| (vyatireka)
bandhor harer j vataysya tat t
premno bahir bimbatay tathsya |
rdhdharau hv iti bandhuj va-bimbau
svayatan nahi smyam bhym ||78|| (rpaka-vyatirekau)
nanda-prm ta-sattva-mrte
k asya j vtutaypta-k rte |
etvat varita-san-mahimno
rdhdharasynya-guai kim uktai ||79|| (svabhvokty-k epau)
rdh-dantn vijita-ikharn phulla-kunddy-amitrn
viva-vypt r ita-nija-karn unmadn v k ya vedh |
drk ced o hdhara-supihitnnkari yat tad te
nn-varajagad api sitdvaitam eva vyadhsyan ||80||
(udtta-vyatirektiayoktaya)
kundk tir h ra-rucir vicitrar -rdhiky rada-k ra-rji |
y nitya-k dhara-bimba-mtrasvdena lebhe ikhara-cchavitvam ||81|| (rpaka-tadguau)
rdh rasajrua-ratna-darv
k ya reje pariveayant |

san-narma-sag ta-sukvya-rpn
sva-vg-vilsm ta-sad-vikrn ||82|| (rpakam)
yk a-sat-k rti-vidagdha-nartak
rdh-svaka he nilaye nyav viat |
caksti sk mrua- ikcala
tasy bahistharasancchalena kim ||83|| (rpakpahnuty-utprek )
r -k a-sat-k rty-abhidhna-nmno
sunavya-ynor mithunasya dhtr |
hindola-l lbhiratasya cakre
rdh-rasajrua-vastra-dol ||84|| (rpakotprek e)
p y bdhi-taraga-vara-madhuranarma-prahel -maya
abdrthobhaya-akti-scita-raslakra-vastu-dhvani |
bh g -bh ga-pik -pika-dhvani-kalsvadhypakarjate
r -k a-ravaso rasyanam idar -rdhik-bh itam ||85|| (rpaka-svabhvokt )
premjya-narmli-sit-rasval
mdhv ka-manda-smita-candra-samyut |
asy m er y maricnvitdbhut
v raslollasat a-t ptid ||86|| (rpakam)
sudh-sarid iyahare kim u mano-marlraya
sudh-kiraa-kaumud -t ita-d k-cakor -gati |
sudh-sita-ghanval sutanu-ctak -j van
virjati na rdhik-smita-sudhormir unm lati ||87|| (rpaka-nicaynta-saayau)
harer gul -vara-kalpa-vallyo
rdh-h drmam anu praphull |
lasanti y y kusumni ts
smita-cchalt kintu bahi skhalanti ||88|| (rpakpahnuty-utprek )
r -rdh-vadanasudhk aya-sara k ravayat tato
ni kramycati pacama-svara-sudh-srotasvat yakvacit |
sag tm ta-vhin tata ito v -sudh-nimnag
kpy moda-sudhdhuni smita-sudh divy nad cnyata ||89||
(rpaka-tulyayogitnumna-kriy-d pikni)
rdhy vadanasumeru-ikharanyak-k tya vibhrjate
yat tasmt smita-sat-sudh-suradhun k m tmbhonidhim |
divymoda-sudh-suparva-ta in v sudh-svarad
sag tm ta-jhnav svara-sudh mandkin ccati ||90||
(kriy-d piknumna-rpaka-tulyayogit)
nayana-pathika-ytrmagalyghaatror
vidhir iha mukha-padmardhiky vidhya |
tad adhi-nihita-cak u-khajanau v k ya lolau

nibh tam ak ta-ns-svara-dae nibaddhau ||91|| (rpakotprek e)


hari-nayana-cakora-pr taye rdhiky
mukha-ainam aprvapram utpdya dht |
nayana-haria-yugmanyasya tasmin sulola
nyadhita tad avaroddhuprvayo kara-pau ||92|| (rpakotprek e)
candra kalak k ayito'tivihvalas
tat-pda-ghtair malinayathmbujam |
sunirmalasantata-pra-maala
kenopameyavada rdhiknanam ||93|| (vyatireka)
rdhy jita-hema-darpaa-madagaa-dvayasundaram
lvym ta-pritam hi kanaka-k auysaro-yugmakam |
yat t aka-suvara-padma-kalikakasturik-citra-sacchaivlamakar -vilsa-valitak ti-t -haram ||94||
(rpaknumna-vyatirek)
r -k a-r -nayana-madhupa-dvandva-po ya
dht r -lavaynm tamaya-sarasynane rdhiky |
utpdysmin nayana-yugala-cchadmanend vare dve
r -gaendu nyadhita sa tayo prva utphullatyai ||95||
(rpakotpre pahnutaya)
nivasati nanu rdh-bhlalrakntar
v ta-tanur iha kacit k ra-rja sa-t a |
rasavad-adhara-bimba-prek ad asya cacu
kalayata bata ns-cchadman nirgatsti ||96|| (rpakpahnuty-utprek )
asy suns madandbhute ur
vylola-cill -dhanur-arpito'pi |
vivea mukt-phalakgrako'pi
drutaharer h d dh ti-varmitaya ||97|| (virodha-rpaka-vie oktaya)
amu y r -ns-tila-kusuma-to rati-pater
adho-vaktrapra kusuma-viikhai citra-m gayo |
mukha-dvr tasmt smita-caya-mi t te nipatit
aravyatvaye m alabhata hare citta-haria ||98|| (rpakpahnuti-vibhvan)
rdhy nayanjanhara-ruc vyptanu gujyate
nsmauktikam etad ity avidu kvyamamaitan matam |
avat-k a-virji-rgi-h daya-vsnilair bhvita
tat-tad-varatayu tat-pariatate hi tat-tad-guai ||99||
(luptopam-tadguau)
nayana-yuga-vidhne rdhiky vidhtr
jagati madura-sr sacit sad-gu ye |
bhuvi patita-tad-aas tena s ny asrair

bhramara-m ga-cakormbhoja-m notpalni ||100|| (vie lakra)


khajana-t k aam ajana-lipta
kaja-nava-smaya-bhajana-d ptam |
ajanancyuta-rajana- la
sumukhi tavaja-gajana-l lam ||101|| (anuprsa-luptopame)
dht kuala-m narja-na ayor dmpatya-siddhyai hare
rdhy mukha-sat-sudh-sarasi tan-netra-dvay -vyjata |
lsyaik ayitujha ea-tanaye ble vidhynayo
prve lolatay palyana-bhiy r -kara-jle nyadht ||102||
(rpakpahnuty-utprek )
rdhk i-padma-dvaya-dhmni ti hata
sad s jantau bhramara-prajpat |
prajval mnasik yato'sakau
ka k a-dhr-mi ato nirety uta ||103|| (rpakpahnuty-utprek )
bhruvau tira-prasriyau vi ukrnt-late dhruvam |
asy k e yayor bhta kusume netrayor mi t ||104|| (rpakpahnut )
kirhu kavalitendu-kale bahi he
tad-danta-daa-galitas timitka-lee |
ete na kintu kaca-cilli-latntarle
r -rdhiklikam idavimalavibhti ||105|| (nicaynta-sandeha)
rdhlikacillyalakli-majula
navendulekh-madahri d vyati |
upary-adha a pada-pli-ve ita
yath navakcana-mdhav -dalam ||106|| (upam)
gua-mai-khanir asy vallabha k a eva
praayini bhavitsy k a evnurga |
iti lipir alikntar-vaidhas ysty asau ki
bahir api mada sindrendu dambht sphu bht ||107||
(rpakotprek pahnutaya)
s manta-rekhcy-arumbarv ta
saindram asys tilakavibhti |
karvagu hbhidha-mudrayv ta
tmrrghya-ptrasa-ikhasmarasya v ||108|| (upam)
r -k a-h n-matta-matagajasyvi asya rdh-kaca-knannta |
tad-gaa-sindra-madbhi ikta
vartmsya s manta-mi d vibhti ||109|| (rpakpahnut )
r -rdhrayat sukhanivasato kenana-vyjato
dhvntendvor h di akitana hi gatanirvairior apy aho |

dhvntayan nija-s mani bhramaraka-vyhapura svabhayd


indu clika-sat-kalgraga-nija-vyhasva-guptyai nyadht ||110||
(rpakpahnuty-anumnni)
alaka-madhupa-ml bhti y rdhiky
mukha-kamala-madhl -pna-lubdhopari t |
nayana-haria yugmrodhanyghaatror
madana-m ga-yunsau lambhit vgurtvam ||111|| (rpakotprek e)
rdh-amno-v tti-latkurgat
k asya ye bhvanay tad-tmatm |
sk myat prema-sudhbhi ekatas
te nis t keam i d bahir dhruvam ||112|| (rpakpahnuty-utprek )
sva-riy cmarn pu ac-chiti-ka ha-kalpadam |
kaiyav ndvanevary vi or aiyam ivbabhau ||113|| (le opame)
k ga-bhso nicit susk m
r -rdhay y manas d ca |
ta eva dhammilla-mi ea vandy
puj k t mrdhni dh t vibhnti ||114|| (utprek pahnut )
ratnval -knti-sarasvat -yut
muktprasnvali-gagaynvit |
nija-riysau yamunyit svaya
ve trive va babhau nata-bhruva ||115|| (rpakotprek opam)
vilsa-visrastam avek ya rdhikr -kea-panija-puccha-pichayo |
nyakkram akya hriyeva bhejire
giricamaryo vipinaikhaina ||116|| (utprek )
rdhy kukumnparimala-vitatir nirjih te'khilgn
nabhi-bhr-kea-netrd aguru-m gamadlipta-n lotpalnm |
vak a-rotrsya-ns-kara-pada-yugald indu-liptmbujn
kak a-re -nakhebhyo malayaja-rasa-sasikta-sat-ketak nm ||117||
(d paka-svabhvokt )
k endriyhldi-guair udr
r -rdhik rjati rdhikeva |
sarvopamnvali-mardi- lny
agni ca bhnty amu y ||118|| (ananvaylakra)
r -rdhiknanya sam lasaty asau
mdhurya sampattir ivghavidvi a |
mdhurya sampattir ap yam uccakai
r -rdhikevnupam virjate ||119|| (upameyopam)
prem prama-rahito'nupam gua-r
saundarya-sampad asam ruciraca lam |

truam adbhutatamasakhi rdhiky


k a kathana bhavit vaago guaja ||120|| (sad-yoga-samuccaya)
ptivratyakva nu para-vadhtvpavda kva csy
premodreka kva ca para-vaatvdi-vighna kva cya
kvai otka h kva nu bakaripor nitya-sagdy-alabdhi
mlak v ka ati h dayakpi alya-tray na ||121||
(sad-asad-yoga-samuccaya)
k k asya praaya-jani-bh rdhikaik na cny
ksya preyasy anupama-gu rdhikaik par na |
k cakre tasva-vaam aniardhik netar tad
vch-prtau prabhavati hi k rdhik npareha ||122||7 (caturvidha-parisakhy)
praphulla-punnga-k tray sad
praphullitg madhusdanray |
moda-pr vara-patra-bhagik
v ndvane'sau lasat ha rdhik ||123|| (samsokti)
na d k sy ik -ravaa-pa hane v guru-mukht
tathp yardh tri-jagad abal-vismaya-bhuvm |
kalmbhodhe aurer api parama-santo aa-k t
kalnm cry vraja-m ga-d m apy ajani s ||124|| (vibhvan)
t -k ta-tyakta-kul na-nr
dharmpi drojjhita-bhart kpi |
sat ca ybh psita-sac-caritr
rdh vidhtrraci citra- l ||125|| (vie okti)
prajgara-svapna-su upti u
r -gndharvikysatatahi nny |
mano-vapur-vg-akhilendriy
k aika-tnatvam te'sti v tti ||126|| (tulya-yogit)
aphara-m ga-cakor -khajanmbhoja-bh g
nikara-madana-va-re n lotpalni |
hari-dh ti-dhana-caurai rdhiky prav ai
sahaja-nayana-l l-nartanair nirjitni ||127|| (tulya-yogit)
cakora-vp ha sarojin n
plir nabho'raya-jalni d n |
hriyeva bheje katham atra hetu
k aika-tne vada rdhike na ||128|| (paryyokti)

This verse is more commonly read as follows:


k k asya praaya-jani-bh r mat rdhikik
ksya preyasy anupama-gu rdhikika na cny |
jaihmyakee d i taralat ni huratvakuce'sy
vch-prtyai prabhavati sadmu ya rdhaiva nny ||122||

rdhe cakorvali-ctakl
sarojin nh di yo'tigarva |
sadaika-tnatva-bhava sa lupta
k aika-tnatvam avek ya te'bht ||129|| (paryyoktam)
g r bhr l l yuvati u varai sadguai srabhts
tbhya s r s tata iha mahpremagopgans t |
tbhya candrvalimukhalasadythanth ambhya
r -rdhsybata hi nitarso'pi k a sat a ||130||
(srnumnbhysakara)
candrval -praaya-rpa-guai prayatna
vyakt -k tair vyaracayat sva-vaabakrim |
r -rdhik tu sahaja-praka air nijais tair
vyasmrayat tam iha tm api h kuto'ny ||131|| (vyghtlakra)
na do aleo'pi guair lasanty
r -rdhikym iti g r na saty |
kee u kau ilyam urojakumbhe
k hinyam ak o ca yad asti laulyam ||132|| (vyja-stuti)
d au cakoryau sakhi rdhiky
k nanendo smita-kaumud nm |
pnn mukhmburuhayadsmin
k k i-bh gau patata sa-t au ||133|| (anumnam)
vinpy kalpai r -v aravi-sut k a-savidhe
mudotphull bhvbharaa-valitl sukhayati |
vin k at kulita-h daylak ti-cayair
yutpy e mln malinayati tstanu-mana ||134|| (vinokti)
k a pura sphurati prva-yuge ca pacc
cittasya v tti u d or vi aye ca avat
r -gaayo ca kucayos tarale yato'sy
r -rdhik tad iha k a-may ti satyam ||135|| (paryya)
k asya saundarya-bharair vinirjita
kmo'sya kicit pratikartum ak ama |
rdhm iha pr ti-mat vinirayas
tbdhate'ddh tad-agocare'balt ||136|| (pratyan kam)
sp ati yadi mukundo rdhiktat-sakh n
bhavati vapu i kampa-sveda-romca-b pam |
adhara-madhu mudsy cet pibaty e a yatnd
bhavati bata tad sattat citram etat ||137|| (asagati)
k o var yn puru e u sadguai
r -rdhik str u guai var yas |

sagavidhtus tv anayo paraspara


dhtur nar narti guajatyaa ||138|| (samlakra)
iyak d akasrajam urum updya rucir
vadnysmai rdh sapadi mai-mlm iha dadau |
nip ysy k as tv adhara-madhu danta-k atam adhd
g h tvbhymnyo dara tad avalokatanum adu ||139|| (pariv tti)
anyaiva saundarya sam ddhir asy
bhag tathny vapu o d o ca |
svntasya collsa-bharas tathnyo
rdhaiva sny priya-sagamena ||140|| (dvit ytiayokti)
svasaurabhmodita-dig-vitn
kaumalya-saundarya-maranda-prm |
pakejan tvsakhi cacar ko
hitv kathadhvati ketak tm ||141|| (aprastuta-praas)
mdhavy r r mdhavenaiva ramy
mdhavyaivotphull y mdhava-r |
ity anyonya-r -samullsa-het
etau yadvad ymin -ymin au ||142||
(aprastuta-praasay anyonya-samsbhym agbhysakara)
d v rdhnipua-vidhin su hu kenpi s
dht hr la sad am anay yauvatanirmimatsu |
sracinvanas jad iha tat svasya s e samsy
naikpy s d api tu samabht prva-s ir nirarth ||143|| (vi ama)
nirmya rdh-vadanavidhtr
d vmbujend bahu-do a-prau |
auddhatvyajayat tayos
tau k tau dvi-rephkam as -viliptau ||144|| (prat pa)
rdh-gungaanti-gn
v -vaca-sampada-gocarm |
na varan yo mahimeti yya
jn tha tat-tat-kathanir alana ||145|| (k epa)
itthaslakra kvyai sahsa
k a kntvaritg sakh bhi |
payan phullat sakucad bhugna netr
netra rutyos t ptim uccair avpa ||146||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
r -rdh tanu varanmaya ita sargo'yam ekdaa ||

||11||
o)0(o

(12)

dv da a sarga
athha v nd vraja-kmaneau
pdmbuje vm tu-kru-mukhyai |
nivedita abhir ihsti yat tat
srdhasamkarayatasakh bhi ||1||
pr ty-arthayuvayo sucitritam idav ndvanakikarair
asmbhir bahu-yatnato nipuat-sarvasva-pratyarpaai |
tan-nthau k pay sam k ya saphalakartuyuvm arhata
bh tynhi vie a-kauala-k ter valoka phalam ||2||
v ndvana-sthira-carais tat-tal-l l-sthal -sthal -sthitai |
niveditapadbje yat tac ckarayataprabh ||3||
anynya-sagollasitau bhavantau
dra unijrthai karuodbhavair vm |
ni evitucjani y sam h
tm arhatana saphal -vidhtum ||4||
tvad etybrav t k asubalena samaba u |
v ndvana-praj k a nisvnte rdhay ||5||
saundarya-mdhurya-may vanasya y
lak m h tsys tanu-obhayaiva s |
phala-prasndi-may bahi ca y
sakh bhir e pi samak am vayo ||6||
nnd mukh samupas tya tato'vadat tau
svasty astu vsahacar -gaa-sayutbhym |
s -atabhagavat yad ihdiad v
tat karayo pathikatnayataubhay ||7||
sa t k a-daa smara-cakravart
v nd av -rjya-pade bhavantau |
samna-smantataybhi icya
nyayojayad bh ga-pikdi-crn ||8||
tad-tma-madhye kalin na sayuti
sambhoga-hnir n pater bhayatath |
samajasatvena tato mad-jay
rjye sukhanirviatayuvm iti ||9||
mm vadat s punar ittham
vivda s t prathamatayo cet |
v nd v t tvasuvicrya mahya

do o'tra k asyeti nivedayu ||10||


nnd mukh m atha jagda haris tvam asy
jnsi v ttam akhilamilanakuto nau |
nisv k tavanam idasavayasyay me
va ca s vimu it a haynaydya ||11||
kaundy abrav d yat smara-srvabhaumaprvapraytau kalahyamnau |
hare bhavantau p thu garvavantau
kitatra v ttakathaytra satyam ||12||
k o'vadat tasya sam pa et
n tv mayoktavana-lu hikeyam |
nig hyatdaitam etad-artha
mad-artham asy mayi dpayeti ||13||
p hmuneyatam uvca gopair
asakhya-gocraato vanate |
unmlitatat-phala-pu pa-lubdhai
svay riy po itam asty ado na ||4||
aithilya-bhjo'sya m girsy
d o maysyd ha-pak a-pta |
siddhe'pi do e na k to vicra
sk t sa yu msu samarpito yat ||15||
sbrav d yadi tasysypak a-ptas tadsakau |
truya-ratnasandaya kena nirvacan k t ||16||
n pegitendhvani tanijrtha
mayrthitp cchati cen na dtum |
imtad daayituprav tto'
nay balt pratyuta daito'smi ||17||
ka k a-bai ku il bhavad bhruv
viddhas tay gadgada-ruddha-ka hay |
mudasa lebhe kila kunda-vallik
spi sva-l l-kamalena tit ||18||
tata iro-ve anata sa patrik
ni ksya nnd -vadan-kare nyadht |
s tpa haty asphu am arthitotsukai
sabhyai punas tai sphu am apy avcayat ||19||
svasti r -smara-srvabhauma-carabjnsa-nnd mukh v nd-kundalatdi-sabhya-nicaye v etat samjpanam |
dey knana-sat praj prati h t r -rdhay r s tato

rdh-mdhavayor yath muralik-nyyo vidheya ca va ||20||


sabhye u p cchatsv atha rdhikt
pura sthitovca tad vikh |
purnaykhyyi n pgrato yat
pu ti seyavanam tma-lak my ||21||
athha lalit mugdhe tad etat kathanena kim |
pratibimbahi rdhy r -mrter vraja-knanam ||22||
kikari yati rj na scakair upaypita |
playmo' av sv yg h mo'sy phaldikam ||23||
tathpy jsya ply ced gatvgre payat av m |
v ndvaneay pu m tma-po asakh m iva ||24||
naivsmbhi kvpi d sti va
dharmocchittyai d k it y sat nm |
ssmad-di y labhyate cet tadain
k prair vhayma samudram ||25||
nndy abrav t k a vana-prajbhyo
datt may r r iti yad vaco'sy |
satyam veti vicrya prva
vay vicra parato vidheya ||26||
vanam anu lalitgrek tya rdhcalant
vipina-viharaecchu pre hayo prha sabhyn |
calata saha mayaiva sva-riy rdhayddh
kalayata vanam etat po itabh itaca ||27||
khaga-m ga-taru-vall -patra-pu pdi-v nde
praka a-kanaka-gaurdvaita-vare'tha jte |
agharipu-mukha-sabhyntu te te padrth
paricaya-padam yu kevalkra-bhedai ||28||
sabhyn purask tya jagda nnd
satyavaca r -v abhnujy |
pu asva-knty vipinayad asy
netrotsavanas tanute'khilnm ||29||
k o'vadad yti yadeyam laya
sampattim dya vanasya k tsnaa |
yti ced bhpa bhiyrpayaty am
tad indrajlakim u vetti rdhik ||30||
har otphull prahasita-mukh r v k ya sarv vayasy
k e yatnt sapadi ba un prpite'grasaratvam |
r -rdhy dyuti-avalit k a-knti sam ddh
protsarpant marakata-nibh vynae knanatat ||31||

h o'vadac chr -madhumagalas tn


mitho miladbhya avalojjvalgau |
rdh-mukundau smara-tpitau ki
tad-vacanyaikyam iha praytau ||32||
sabhyn ce prahasita-mukh tugavidy kav
r -gndharv dyuti-avalitai knti-prair murre |
yyasarve marakata-may d ptim sdya sadya
prpt sthodharaa-padattad-gulak ter nu ||33||
kicid vivak au purata saranty
calat-karyvana-plikym |
daivt sam rbhimukh yad s d
va tad sya dhvanir uccacra ||34||
tat-kkal -ravaata cakitsu sarv
svsdya tsapadi kundalat sakh bhi |
dya tat-kara-taln mural m athain
caur yam ity upaninya hare sam pam ||35||
rdhbrav n muralikvinidhya v ndpau kadarthayati te sakhi devaro'smn |
tan manyase na yadi p ccha kuto'nayeya
prpt na ced vadati satyam iyahi day ||36||
v ndha kakkha ikay va aivy-kard balt |
cchidyn ya me datt kuje nnd mukh -pura ||37||
atha kundalat va k a-pau samarpayat |
so'py dya cirl labdhprah m avdayat ||38||
mano van kurvas trijagad-abalnmadana-rugghrotk rn j rn sthira-caraga-dharmn vinimayan |
tnsapatt r-yugapad iha asamudayan
sudh-srai sican jagad-udala-sad-veu-ninada ||39||
r -k asyvikala-mural -dhvna-bair vidrn
nr yad vara-dh ti-yujdarpakonmattats t |
astr -loko'py abhavad atanccaa-p -vihastas
tan ncaryayad ayam abhito mra-mrti-svarpa ||40||
dravati ikhara-v nde'cacale veu-ndair
dii dii visarant r nirjharpa sam k ya |
t ita-khaga-m gl gantum utk ja tai
svayam api savidhpt naiva ptusamarth ||41||
va -ndai sarasi payasi prpite grva-dharma
has sandnita-pada-yug stambhitg rirasu |

sann svayam api ja baddha-pd na gantu


tbhyo dtuna vi a-akalanpi bhoktumarl ||42||
tato v nd av v nd sph ttat-tad- tu-riy |
darayant sva-nthau tv abh ata puro-gat ||43||
sphurat-stambhstabdhair vilasita-carai kampa-valit
sthirai kamprai svinn sravad-upalakair gadgada-yut |
virvair aspa ai pulaka-valitgy-akura-cayai
sakh -re veau praaya-viva seyam a av ||44||
vsant bakuldikair vicakilmogh ir dikair
yth -n pa-suketak -prabh tibhir jty-abja-bdibhi |
lodhrmlna-mukhai ca cru-kusumair bandhka-kunddibhi
k ptkalpa-vibh arcita-tanus tair bhti sai av ||45||
phullbhir mdhav bhir bakahara vilasanty atra phull rasl
san-mall bhi ir s tv iha vara-gaik v thibhi ctra n p |
jt bhi sapta-par iha ca kusumitmlna-pl bhir asmin
lodhrs te vsaparyrthina iha phalin reibhi kunda-bhed ||46||
bh gai kvpi vana-priy kvacid ime c ai ca dhmy ak
dtyhai ikhi-ctaks tata ito hasdaya srasai |
k r kvpi kikh -kulair iha bharadvjai ca hr tak
gyant va mudtra vgua-yaa premn ruvanta sad ||47||
khaik mukulair yut kialayair any prasnai parpy
ekasyeja-taror haridbhir apar kcid dalai purai |
anynypi ca jlakai kila phalai pkonmukhai paktrimair
yasyetthataru-maala sa- tubhi svai svair guai sevyate ||48||
iyav nd avy-tata- a- tu-lak m -sahacar kulai svai svais tat-tan-madhura-vibhavair maita-tanu |
b toccai-sambhr praaya-vival va rabhast
sva-sampadbhi sk d abhilasati vsevana-sukham ||49||
rdhva-prasarpat-sumano-raja-pa a
vidhunvat v k ya g hgatau yuvm |
sam ra-lolga-latvali-cchald
nandit n tyati v ndik av ||50||
nn-varai ca patitai pu pai citrmbarair iva |
vartmntaraam nandt kurvaty abhyeti vm iyam ||51||
yu man-mukhendu-sravad-induknta
sat-ku imnpayasrpayant |
pdyayutatat-sara u jtai
ymka-drvcya-parjitbjai ||52||

arghyaca drv-sumano'kurdikair
nivedayanty caman yam ambubhi |
tad-ambu-padyntika-jga-ni patallavaga-jt phala-koraknvitai ||53||
sravan-marandair madhuparkam abda
cchyhimmbha-kaa-bhra-namrai |
itnilais toya-nibhai sugandhai
snn yam n ya samarpayant ||54||
kialaya-dala-nn-vara-pu poccayn
jita-mai-mukure v age u vbimbitbhi |
rucibhir iha vicitry aukny aga-yogyny
avayava-caya-yogylak t crpayant ||55||
svotpanna-candana-madguru-kukumn
cacat-sam ra-militair vara-saurabhair vm |
carcmudga-nicaye u samarpayant
nn-parga-milanai pa avsak ca ||56||
gucchrdhn bakulai k tn vicakilair ekval gostann
yth bhir nava-mlat -sukusumai rotrvatasny api |
amlnair api garbhak ca rasankundai k tvm asav
anyair anya-vibh ani kusumair age'rpayant mud ||57||
svotpannneka-sat-pu pa-tulas -dala-majar |
pallav crpayanty e tai k t ca bahu-sraja ||58||
rdhva-prasarpad-vara-saurabhorm
lolli-mlmi ato'tra dhpam |
d pacalad-gandha-phal -cchalena
naivedya-mi ai svaphalair dadn ||59||
rambh-garbhaja-karpra-lavagaildi-sayutai |
samarpayant tmblasva-pghilat-dalai ||60||
svayapatadbhi kusumai suvah-ba kuldibhi |
pu pa-var avidadhat r -uka-jaya-svanai ||61||
maruc-calac-campaka-khik-dochadgra-py-utkalikli-d pai |
virva-vdyair ali-nda-gnair
n rjayanty adya mud av vm ||62||
sam raotthpita-ptitair muhu
khcayai pu pa-phalni pallavai |
namrair mudsau yuvayor vitanvat

pdmbujgre'mita-daavan-natim ||63||
stutikhagnninadair ali-svanair
naivedyaca gnapika-pacamai kalai |
kaths tvad y uka-rikdibhir
n tyaca n tyac-chikhibhir vitanvat ||64||
cakrnilotthpita-pu padhl
jlair uparyu-vityamnai |
mdhv ka-p y a-ka-srav i
mudtapatri ca vibhrat yam ||65||
itas tato vallari-cmarair marud
vilola-rambhdala-tla-v ntakai |
sav jayant ti k tn mahotsavd
nanda-satrair akhiln atarpayat ||66||
mukunda-mandnila-sat-kuvindaka
samucchalat-pu pa-rajo-vitnakam |
itas tato'can-madhupval -tur
k ipann ivo varaya vvayet ||67||
v imapayatam tmano'gre
vasanta-kntkhyam araya-bhgam |
yasminn tnm adhipo mud v
sevotsuka svair vibhavai caksti ||68||
atha tad-vilokamuditena svamadhurima-daranodgat s |
h daya-dayitprati tpramadd
avari hari vana-dyuti ||69||
kunde marandana-tundilnte
manddar samprati kunda-danti |
indindir paya maranda-lubhd
mkandam ucchna-ikhapraynti ||70||
mauna-vratatyaktum ivnya-pu
ka haka yea viodhayanta |
srdhapik bhi kala-ka ha paya
mkandam udyan-mukulapraynti ||71||
vsant svara-yth -mukha-hasita-latl bhir ligitg
phulleyacampakl bakula-tatir iyaspi tpicha-ml |
seyapunnga-v th sutilaka-vitati s tv iyactapl
re yavajulnvilasati purata cvali kearm ||72||
punng saptalbhir vidhumukhi bakul sal-lavagval bhi

kubjbhi kovidr sudati rurucire campak ketak bhi |


te'ok svara-yth -tatibhir iha lasat-kiuk p al bhir
vsant bh rasl sita-ata-dalik-reibhi kear ca ||73||
atimuktair atimuktair atimuktai cnvitavanayad idam |
ratha-k n-mlika-mok kk air api sevitatasmt ||74||
arotpatti-sthnyata idam arayaratipater
lat-v k a-vrta kusuma-ara-kryata iha |
patan bh ga-vyha pratikusumam uccair dhvani-mi d
dian bhadrbhadragaayati par k -kara iva ||75||
madhup madhupavi asva-pratibimbci-pu pam anu d v |
militmadhup m anymatv t itpi nivav te ro t ||76||
vanam anu militau nau v k ya har t prakya svakanava-phala-dants tac-chadau hdhar ca |
kamala-mukhi kadalya paya sakocayantya
patad atimadhu-b p kampitgyo hasanti ||77||
vall u hall aka-keli-rag
bh g bhir ag k ta-n tya-bhaga |
prasthpya bh g dayitnigha
saraty asau bh ga-yuvbja- aam ||78 ||
a av priym atha darayan |
avadat priyau madhumagala ||79||
nicyatar -vraja-knaneau
nidgha-majuvana-bhgam etam |
ya svgatau v k ya puro-bhavantau
sevotsuka svair vibhavai caksti ||80||
so'ya i tibha-dundubhi-dhvani-bharair dhmy a-bher -svarair
jhill -jhallari-nisvanai pika-pik -v -nindair mud |
d v vm iha c a-iima-ravai ar -vaca-sastavair
bh gl -dhvani-g takair vitanute n tyalatgrai calai ||81||
vastri sat-p ali-pu pa-v ndai
ir a-pu pair avatasak ca |
mall bhir agbharani har d
bibharty asau vm iva dtum utka ||82||
supaktrimai p lu-kar ra-dhtr rjdanai sat-panasmra-bilvai |
vikakatair jlaka-tla-b jai
si evi ur vdhinute'sakau mm ||83||

iha ravi-mai baddha-prnta-bhmy-u ma-d pyaddina-kara-karajlair mlnim akya vkim |


praayatata nijgai chdayantyo bhavantau
kalayatam aga-vallya pallavair v jayant ||84||
bahu-prajeyakadal nijtmajair
v tbhitas tai suta-vaskar yath |
tn llayant cchada-pin babhau
dhayanty adho'cat-sumana-snuta-stanam ||85||
sud rgha nseti supaktrimmre
vinyasta-cacupikam kalayya |
smernan prek ya puro nijl
priyhare paya vinamra-vaktrm ||86||
mall -vall -matall -tatibhir iha lasal-lola-lolli-ml
cill bhi cru-tall -ta a-bhuvi vidadhat-sdhu-hall a-kelim |
krudhyat-kandarpa-mall -k ta-kusuma-caye at-smitbhis tamla
so'yar -gopa-pall -pati-suta iva sad-vallar bhi caksti ||87||
niamya vcamadhumagalasya
rdh-mukundau smita-obhitsyau |
v nd-vit rn ravae nyadht t
ir a-pu pa-stavakn parasparam ||88||
karravindena parga-puln
k a priyy alakn vyatustayat |
spy asya copari keki-candrakn
viki-dor-mlam athlakn api ||89||
priym hi h di sp an priye
nidgha-tpair upatpito'bhita |
palyamna kuca-aila-durgaka
samrita aitya-guo'sti kitava ||90||
knte sudhu-mai-baddha-naglable
tad-vaktra-ubhra-kiraodaya-jmbu-pre |
sntv nip ya salilavigato atps
tat-setu-mrdhni vilasanti khag saknt ||91||
rdh-k au prha tatas tau subalo'pi
prv -majupayatam agre vana-bhgam |
vidyun-meghau vm iha matv praayndhau
n tyaty rn matta-mayra-vraja e a ||92||
mall -matall -kula-pliknm
ake ni an bhramarn suloln |
sva-saurabhai payatam tta-garv

kar anty amu min gaik hasantya ||93||


asmin bh gli-lalit var var orjit av |
ghana-meghv t bhti yth yth -k tlik ||94||
abhram abhrv tacsmin bhavanabhuvanplutam |
kakubha kakubhai phullair vypt n pa-kadambakai ||95||
llap t ha mud pikl dtyha-mlpi ca kokav ti |
sarra ty atra hi ctakli lra-v th parirorav ti ||96||
virrav ty atra baklir e ikhvala-rey api dandhvan ti |
ko a ikli prainnad ti prasasvan ty atra ca madgu-pakti ||97||
ghanval n la-nicola-sav t
balkik-mauktika-hra-dhri |
balri-kodaaka-maan-pura
prv -sakh vecchati vni evitum ||98||
kadambai prlambn ku aja-kusumair garbhakavarn kir tn ketaky dala-samudayai ragaa-yutai |
sphu ad-yth -pu pair api vividha-hrn sa-kakubhair
asau prv -lak m caraa-kamale v arpayati vm ||99||
ghu a-mada-viliptorojayo pakva-tlair
lasad-alaka-tat npakva-jambphalai s |
tvayi tava dayity svagul -parvakm
upamitim abhidhatte pakva-kharjrakai ca ||100||
k avin sul la ko v vrajam te kva v l l bhayata |
iti dtyhai ko v ko v kva v kva v virutai ||101||
k aavat-sval l-ghanarasa-vitarai prv asas janta
hitv ke v payod kvacid api ca kadpy ambu-v idadn |
prv -kla sa ko v a- tu u gaito msa-yugma-prama
kek-ndai prahar d iti dii dii tn taca nindanti bhek ||102||
var yate madhu-srvo madhupl ghanyate |
pura kadamba-b yapaya tadurdinyate ||103||
sva-pre haysau vilasan ikha
ikhain r v k ya pura samet |
cchdayas tnija-picha-taty
n tyaty asau t purato vidhya ||104||
itthapu an prv eyriyat
rdh ampligita k a-megha |
l cak u ctakn su hu dhinvan

vivasicaty e a l lm tai svai ||105||


r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo dvdaa e a su hu niragn madhyhna-l lm anu ||o||
||12||
o)0(o

(13)

trayoda a sarga
tatas tair gata k a s mknana-bhgayo |
tac-chobhm ha kntyai tu-yugma-riynvitm ||1||
niryad-var khya-blyodyac-charat-taruimkur |
kior -tanuvad bhti priye pay av pura ||2||
pravigata-kusumkle pravayasam iva ythikhitv |
prodyat-kusumjt mugdhm iva samilaty asau bhramara ||3||
pariata-vara-guj-puja-o av ya
patita-ikhi-ikha ka-pu pai sit bh |
ikhi-tatir api mk vgmin hasa-pakti
kathayati tu-lak m rad m gatna ||4 ||
sephlik-kusuma-plim ali sat
yymud sp ati saskhalati sma s s |
l -tati sumukhi yadvad ahatadn
yysasra cakitpasasra ||5||
athvad kundalat nicyata
v ndvaneau vana-bhgam agrata |
imaarac-crutayeha viruta
vayasyay varad vibh itam ||6||
cacat-khajana-locanmbuja-mukh lolli-mllak
khelat-koka-kuc sitbhra-sicay raktotpalau hdhar |
kjat-srasa-pli-ramya-rasan n lotpalottasik
nthau payatam atra varad iyasevotsukste sakh ||7||
jt bhi saha ragabhir akhilglak t kairavair
uttasn avatasak ca subhagau raktotpalend varai |
ayykuja-g he svayanipatitai ephlik-sacayair
nirmyrpayituarat sahacar vvartma sav k yate ||8||
praphulla-sapta-cchada-dna-saurabha
sitmbudl -kutha-sav tgaka |
ka-prasnvali-cru-cmara
smaronmadok li-virva-b hita ||9||
nabho-nadat-srasa-kiki -kala
so'yaarat-kla-manoja-vraa |
svanan-marldika-patri-nisvanadgha -cayo d vyati knane pura ||10|| (yugmakam)
kamal-kara-llit sad paramahasa-kulaika-saray |

vilasac-cakra-rucir babhau pura arad e bhagavat-tanr iva ||11||


atha te uruvu sarve pakvm ta-phala-drume |
uknrik-v ndair vitatad-adha-sthit ||12||
vedntdhypancry ancn vayadvij |
str bhir asp a-v k patma phala-bhak at ||13||
vanav ndvaneena dattam etat pratu yat |
asmabhyariks tasmd gacchatnyatra dsik ||14|| (yugmakam)
prabhu-dvi a praj yyardhiva yad vanevar |
pure v idam evoktardh v ndvane vane ||15||
ruty k a-vanatvena yad etad g yate vanam |
bdhyate hi sm ti ruty tad vicrayata svayam ||16||
harer iyavaneat samasta-loka-virut |
ruti-sm ti-pramik jagan-mana-pramodik ||17||
ntra sva-svmi-sambandho rdhy kevalo vane |
api cggi-sambandhas tad-aga-bimbattra yat ||18||
anta-kau ilya-mliny bahir-v k aa-rajan |
gopl bhnty am pakva-mah-kla-phalopam ||19||
vmya-valkala-sachann d ha-mnsthi-sav t |
nrikela-phalnv gopiknrasa-sthiti ||20||
bahir-anta caika rp do a-heya-varjit |
drk -phalotkarasyeva svmino me rasa-sthiti ||21||
anta sad rasa-mayo'pi bahi samudyatkau ilya-dhr ya-vara-valkala-parva-ruk a |
mnkhya-yantraam te na rasa-prado'sv
ik u-praka iva va prabhur acyutkhya ||22||
anta snigdhd bahi hya-valkalt sneha-lambhanam |
vmya-ni p and eva k t k atild iva ||23||
gop -re -javl va saurabh bahir ujjval |
n lotpala-nibha k a suruci saurabhnvita ||24||
maji heva mad- -svntar
bahir api sadaika-rgeyam |
spha ika-maivad as te navanava-sagd vibhinna-rgo'yam ||25||
dhit daitya-alabh prajvlya sva-baln alam |
yena yenoddh to'dr as tena smyaka pnuyt ||26||
vrajevarrdhna-tu a-vi un
k e nidhydbhuta-aktim tmana |
bak bakdya nihat surraya
k enabhijair iha k rtir arpit ||27||

tu o'yam adrir bali-bhug vrajasya


svayasamutthya nabhasy ati hat |
adho'sya hastavinidhya k oddharoddh tau k rtim ur cakra ||28||
saundaryalalanli-dhairya-dalanal l ram-stambhin
v ryakandukitdri-varyam amal pre-parrdhagu |
lasarva-jannurajanam aho yasyyam asmat-prabhur
vivaviva-jan na-k rtir avatt k o jagan-mohana ||29||
r -rdhiky priyat surpat
su lat nartana-gna-ctur |
guli-sampat kavit ca rjate
jagan-mano-mohana-citta-mohin ||30||
rasayati rdh k e
rasayati tac-caraa-sevtisaukhyam |
alir iva mallyso'sy
rasayantyrasayati tad-adhara-mtram ||31||
rdh-sage yad bhti
tad madana-mohana
anyath viva-moho'pi
svayamadana-mohita ||32||
y sarit-stambhin vivkar i sarva-mohin |
sad-dharmocc in str s va sagin hare ||33||
kathayatu mahimnako nu k asya vays
tad-itara-puru e y rga-pakavidhya |
h di jagad-abalnnda-p y a-v y
sahaja-dayita-k e rgam vi karoti ||34||
atha k r ca rya ca sveayo praayonmad |
cakru pranottarlpasva-sva-go hymud mitha ||35||
vibhrat-karaikena nabhasy ahrya
mahendra-garvdrim adho'nayat ka |
ka kliyhe phaa-v nda-rage
nanarta tabho vada k a e a ||36||
nija-h di dh ta-vak ojdri-yugmopari d
giridharam api l lmbhojavat k bibharti |
bhujaga-damana-ceto-v tti-cacad-bhujag
irasi na ati k tbrhi s r la-rdh ||37||
sadaiva mukt ca tathtimukt
jt vane'smin pariphullatg |

pu anti sraga-gan rasai svai


kasya prabhvd vada mdhavasya ||38||
sadaiva mukt ca tathtimukt
mdhv kakr madhupli-sag |
utpadya jt vada tatra hetu
kasypi rmnugatasya sagt ||39||
h tukapayati ko av ka
sdhv tate ka suk tabhinatti |
ko v striyavatsa v au ca nighnan
na lajjate tavada k a e a ||40||
tmt k ka kila mt -kraka
ko vatsakavatsaka-plako vraje |
ko dhenukadhenuka-rak ako'py ala
v aca nighnan v a-vardhano'bhavat ||41||
n ti kumr varae tad-agah d-vk-par k ety akaroc ca tka |
sat tvam cchidya mahsat tva
cakre'balnvada tasa k a ||42||
iti pa u vihagnvg vilsm tni
ravaa ca aka pratau pibantau sa-sabhyau |
nija-nija-suh datat pr anydi antau
tata arad tulak m ceratur lokayant ||43||
pakva drk balajakaribhyo lalit dadau |
k rebhya subala prdt pakva dima b ikm ||44||
nnd mukh tad anu tv avadad vaneau
nicyatasva-purato vana-bhgam etam |
hemanta-antamatay prathitanijai satsampac-cayai caraam arcitum utsukavm ||45 ||
citr-mlna-kuruakai phullair lasat-saurabh
mdyat-tittiri-lva- a pada-kikh -k rravair majul |
h dy paktrima-ngaraga-rucakai t tu rnilai
seyabhti vana-sthal ha bhavato pacendiryhldin ||46||
sphurita-sahacarl -ve ito'mlna-kntis
tata-kusuma-dhanur mrcchli-gop -prag ta |
vikaca-kusuma-ba k a te deha-tulyo
mukharita-uka-l lo bhti hemanta-kla ||47||
hima- tu-lak m m atimuditas tm |
harir atha kntpratikurute sma ||48 ||

rucira-vividha-var pakva-ly aukg


mada-kala-uka-pl -nda-nnd mukh va |
sumukhi pariatoccair ngaraga-stan ya
valaya vara-na vbhti hemanta-lak m ||49||
au yahimartum anu te h daykhya-durga
bhno samrayati sdhvi tu ra-bh ty |
tat-sagamd anupalabdha-viyoga-dukha
rtrindivavilasati stana-koka-yugmam ||50||
tv ihgne prabalo a-bhv
bhiy himny parito dravanta |
kppsu kecid vinipatya l n
kroe drumasydri-dar u cnye ||51||
himn -kin seyam alak itam aharniam |
iha bhnu-b had-bhnvo prapibaty au a-oitam ||52||
ligya knttaruai aynai
kuco atsaga-vibhaga-d nai |
rdhito'rka k pay vilambya
prodyan vidhatte'dya nibhiv ddhim ||53||
rse kumr -gaa-kukumcitastanval ysm tim ninya nau |
s pakva-nraga-phallir agratas
tat-smrakatvasva-guavyanakty asau ||54||
athlokayantau puro'raya-bhgam |
samutkau nijev avd d vane ||55 ||
praviad akhila-janttkampa-romca-kr
kvacid alaghu-nagdha ko at- ta-hr |
m dulita-ravi-kntir dak igatrka
iira-rucira-nm bhty arayaika-dea ||56||
jav-bandhkbhrua-vara-dukladamanakaprabh-col kunda-dyuti-sita-nicolaca dadhat |
bharadvja-re -viruti-yuta-hr ta-rutibhi
stuvant va premn iira- tu-lak m r milati vm ||57||
nivia-dala-tarvsardy-anta-klgata-ravi-karako e sryakntcite'ke |
m ga-tatir upavi manda-romantha-ramy
praka a-pulaka-b p vsam k ybhyupaiti ||58||
tv asmin teja k atir anudinapra-suh d

sarojnna i sva-sukha-samayhno'pi laghut |


tu rai caor api m dubhir uccair bata k t
vinaikaviveabhavati nahi ka kla-vaaga ||59||
prabala-iira-bh ty bhnur au yam sva-vitta
stana-yuga-giri-durge ballab nnyadhatta |
tvaritam idam ambhi k a-bhogya k pta
prabhavati nahi gha-premni dharmdy-apek ||60||
iti tad-gir pramudito'tra
iira- tujvana-riyam |
bakaripur atha kalayan sa
tad lalitajagda nija-priym ||61||
bhramad-indindira-v ndasundari iirgamam |
diaty atra manddaram aravinde vindati kunde yad nandam ||62||
payendirendindira-v nda-sayut
dandahyamnaprabalair himair nijm |
vihya sampraty aravinda-mandira
kundvalau sundari mandir yati ||63||
himni rhu-senn sryanirjetum ak am |
tasmin praayin jtvjvlayat padmin tatim ||64||
toyotthity vraja-kanyak-tate
stanval ysm tim ninya me |
pkonmukh sad-badar -phalval
tm atra s mat-sm tim nayaty asau ||65||
harir atha dayity v ndayn ya dattau
sita-m dula-javntar-majar -kara-prau |
sa-pulaka-kara-kampakarayo sanyadhatta
ruti-yugam anu tasyai pi kaundvatasau ||66||
rdhy kara-pakaje'tha nihit kaund mud v nday
y ml laghu-lohitotpala-kula-srag-d ptim e a dadhe |
sk mend vara-mlya-rocir anay k asya ka he'rpit
tensy h di yojit sa-pulake cmpeya-mlya-dyutim ||67||
smer vikh'vadad etad adbhuta
sukomal payata kundavallik |
ekaiva pu piy aniasmaronmadai
kramotkrambhybhramarai prap yate ||68||
citrbrav t sdhvi na citram etat
saubhadram e ramaayad asym |
vibhty am v atyanurgavaty

pracetasm sa yathaiva vrk ym ||69||


kaundylalpa kalaydbhutam li phulln
svn svn nijntika-gatn api bandhuj vn |
santyajya dhairya-rahit nava-bandhu-j vam
ekapibanti tam imaatao bhramarya ||70||
citrha sra-grahiltipt
k a-tvi udyan madhu-mtra-v tti |
bh g -tati pacama-gna-gurv
yatrtiuddhamadhu tatra sakt ||71||
tnarmatha dayitharir babh e
rdhe tavtula-guair vidhutbhimn |
r spi nrhati tavnugatikuto'ny
rutveti spi hari saha salalpa ||72||
s r | tvat str ||73||
yat tvam | s r ||74||
gopastr m | r tvakasmt ||75||
gopa-str a | r o yasmt ||76||
vyaktas te nr tve | loly rgo'sy ||77||
satyame nritvam | prpt s tad-rp ||78||
veunkar it | m gy api tvat-priy ||79||
tvat-sad g-locan | tan m g mat-priy ||80||
knty nmn smyaprpt |
bhsvat-kany s te knt ||81||
yl yate kh h n |
knteyame s tvad-rp ||82||
vak asi bh g paktir iyate |
s sraji supts te rama va ||83 ||
alakval sad ha te |
yad asau sad mama tat-priy ||84||
n lotpala-m dv mrtis tanu-madhy |
saptham agate dadhre katham e ||85||

aja katham uccair hemcala-yugmam |


m dv tava mrtir dhatte h di nityam ||86||
viyogsahi u priy soma-rj |
kalbhir vibhinn h di bhrjate te ||87||
ai-vadanys tava nakha-pakti |
manasi dh t me bahir api sbht ||88||
vratati-tatir iyasatata-madhumat |
bhramara-yugapi te mudam ati tanute ||89||
sad-adharam iva te kialaya-nicayam |
vahati ca kusumasmitam iva yad iyam ||90||
kumra-laliteyakumra-lalitg |
sumra-raa-r kumra-janan va ||91||
vaca-samara-r suka hi-laliteyam |
sumra-raa-ht palyana-pars te ||92||
sauvarmbuja-ko e lagn bhty ali-pakti |
vak ojopari citr yadvat te mada-lekh ||93||
citrapad tava v bhti yath suk p |
indriya-h d viharanta k tanti h t taru nm ||94||
gyati pacamam uccair yat sahajapika e a |
darpaka-ruk taru nsyd iha ka pika-do a ||95||
vidharma-stra-asik tavtul suvaik |
kuku in -kriy-par jagad-vadh-pramik ||96||
yo id-li-do a-na-hetur asti vaikeha |
dharma-stra-asikdya mat-sp h-samnik hi ||97||
ktyyan -vrata-par m dul kanyak-tati |
sahate katham mardamattebha-sad as tava ||98||
gaik kalik-pry matto'yabhramaro mahn |
pu ti tatadmardasahamnk at na kim ||99||
tava nava-kanaka-k au bhujaga-iu-s tp |
iyam iha tanu roml -yug udara-sad yat te ||100||
tava s priydri-h aka-sthaly api bhujaga-sagat |
yad iyavibhti veikyuta-p ha-pa ike rati ||101||

katham iyacakora-v thik


priya vihya candra-sannidhim |
ahani sagateha khe'ntike
bhramati nandit manoram ||102||
hitv khenduk aya-yujam e
d v kalpanija-paripo e |
p tv tat r -mukha-vidhu-kntijyotsnmatv sukham iha bhti ||103||
pranottarbhym atha narma-bhagy
tat-tat-svabhva-stuti-garbha-padyai |
rdhcyutau tat praaytinighnau
vilajjaymsatur li-pl ||104||
pa u-vk prakhar cay api
vi ame u rae palyate ht |
tatrotkny csmn
nivrayati k vadu lalit s ||105||
vi ama-arhava-vimukh
kuca-yuga-kukuma-madguru-pa rai |
kvacid rdhayat adevavada k vikheyam ||106||
vally api cakramam
hitvntikagadhavasudrastham |
samit k a-tamla
vibhti k kathaya campakalateyam ||107||
nn-citre nipu
bahu-vidha- gra-racanbhi |
m du-rati-mnsahan
sukhayati na keha citreyam ||108||
kandarpgama-vidypa ur iha nibh tasva-i yasya |
svgny age nyasyati
y tkathayu tugavidyeyam ||109||
udaye praka ita-rg
viadp ha ku il sva-kalym |
madanodaya-jananek
k tbrh ndulekheyam ||110||
rage na anair lsyair
d vyant na sukhayati saha n tye |
veve i druta-gaty

mm api keha vada ragadev yam ||111||


paka-kelau nipu
cumbaka-ratnapa -k tajitv |
mm api g hnty ajaye
ditsati nahi k sudev yam ||112||
t ptv anya-janasya t ptim ayit duke mah-dukit
labdhai sv ya-sukhli-duka-nicayair no har a-bdhoday |
sve rdhana-tat-par iha yath r -vai ava-reaya
ks t brhi vicrya candra-vadane t mad-vayasy im ||113||
itthad vyann avikala-kal-li-s mantin n
narma-cchadmdhara-kuca-kara-spara-pu prcandyai |
vall nv kialaya-phalsvda-matta pikeo
bhrmabhrmasa kila lalitnandadakujam pa ||114||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'gd gaitas trayodaatay madhyhna-l lm anu ||o||
||13||
o)0(o

(14)

caturda a sarga
athli-vargnana-saurabhh tas
tbhir mukhbje u patan nivrita |
vindan sa rdh-vadanmbujaruvas
tad-gandha-matta parito'lir acati ||1||
netrntoddhuvanai ca kakaa-jhanatkrormi-santarjanais
trsd-dolita-pi-padma-dhuvanai k ipto'pi bh go yad |
lobhn npasasra tarhy apas t r -rdhik r -hare
savyncala-sav tsya-kamal prve nil ya sthit ||2||
tasmin gate padma-van m alau cale
tm hur lya sakhi m bhayakuru |
nivrito'smbhir asau ruvan a ha
padmlim utko madhusdano gata ||3||
hya-karay subhaga-karay
sthla-karay praayocca-lak my |
andha-karay dayitapurastha
nndh k tsv anusandadhe tam ||4||
tvat k ena t sakhya igita-jena vrit |
tat-pak ajag hu sakhy vismit prema-ce itai ||5||
prema-vaicittya-vibhrnt knt kntntaragatam |
kntamatv tato'bhyetya ru prha dhani hikm ||6||
dhani he dh as te kv anu kapa a-n na ina as
tvad-arthasva-preyn kusumam avacetusakhi gata |
gato'yapadml kapa ini sa tm nayati ced
bhavi yaty apy e tava mukharuc nirjita-ruci ||7||
do o'tra te nsty aham eva mh
rutvpi ytagahane sa-aibyam |
virabhya vytava k a-dty
yad gat tasya a hasya prvam ||8||
dhani hai py asmad-dh daya-sad vacayati na
sa cpy asmn asyan vilasati tay mat-priya-vane |
idacpy asmkanayana-vi ayasamprati gata
ciraj ved yo'smin jagati sa hi v payati na kim ||9||
idakisohavyabhavati yad ayamat-priya-saronikuje padml kvacid api nidhytra nibh tam |
samnyypy asmn k aam ahaha sandarya a ha-dh r

mudhlprambhana iha sa vihygamad amm ||10||


lalit prha tad-dhr yamay d amuhu sakhi |
nvai i saral tat tvam ehi yma sva-mandiram ||11||
iti tlalit-pau dh tv cakre g honmukh m |
spi tad-virahd bh t d nrtotk jagda tm ||12||
d n do n na g hnti cintayaty asato gun |
did k ate td atavmaceta karomi kim ||13||
str -tater na kvacit kmajpy urjjit
llas vallar d yate bhya-g |
a hik dhnya-jter ivet rit
s tay tsakh rdhik vyharat ||14||
tyaja vyarthnr -caya-naya-kathkara-tudan
vinirynti pr sphu ati mama h d ghrati vapu |
vrajen namno vrajatu mahim hr ca sa-dh ti
sakhi tvvande h h daya-dayitadaraya laghu ||15||
sralyate vividha-rama -lampa o dh a-bhpa
cpalyacpy anupamam idakvpi rmsv ad am |
lokyeto'py adhikam ahaho vacayi yaty asau tv
tvac-caritrair vayam iha hat kipunar hasi vsmn ||16||
ito'pi k ssty adhiktra vacan
yay a ho'smn sa kadarthayi yati |
ity lapant priyam aik atgrata
sligya kcid dayitsamgatam ||17||
tv k ya pacd dayitopagh
sva-samukh npratikurvat svam |
padm sakh tvena vinirayant
hriyer yay s vimukh cakampe ||18||
valgyant sam k ymmantyant ha rdhik |
s kundalataybh i k eneritay d ||19||
kntadra usamutk tvam gatatasamutsukam |
drutamila kathajtsy akasmd vimukh ru ||20||
spy ha tharer vak asy amkitvana payasi |
ypradarayitugehd n thatvay a he ||21||
k brav d ymanuse na sai
kpy gataiktra maynuyukt |
rdh vayasy vana-devatsm ty

uktv baln mparirabhya sste ||22||


ligya sacumbya ca msva-vidyay
p hena lagnorasi me tathsakau |
yath na nisrayituk amo'smy amu
svayaca nisartum api prayatnata ||23||
prrthitpi may nai mjahty atikmuk |
vrayainnija-sakh baln mp ayaty asau ||24||
lagnylalitytac chrutau ss d adho-mukh |
sa-k jahasu sabhy kundavall jagda tm ||25||
naivk i lagnadayitam vilokase
chynijm anya-jan ca manyase |
sarvatra candrvalikviakase
citratavedapraaykhya-nartanam ||26||
tathha v nd vraja-magalkar
vlepa-citrai rucirsuvist tm |
vasanta-l lotsava-raga-vediksthal m impayatam agrata sthitm ||27||
aguru-ghus a-kastr ndu-sac-candann
p thag ap thag udacat-kardammbha-praprai |
vividha-mai-citmbu-k epa-yantrair virjadvitata-vadana-kubhair anvittakumbhai ||28||
saindra-krpraka-pau pa-kandukai
arsanair ba-cayai ca kausumai |
tmbla-mlyai kusummbu-candanair
pra-sauvaraka-bhjanair yutm ||29||
karpra-kukuma-madguru-candann
pakai ca cra-nikarair atipritbhi |
vsbhilavya-m du-jtu a-kpikbhir
pra-haima-tata-bhjana-v nda-yuktm ||30||
ruhya tr -rama -caryo bhavas
tadaikata r -ramao'py athaikata |
g h ta-tat-taj-jala-yantrakdika
parasparaprema-bhard ar ramat ||31||
vidh ta-laghu-situkau ramya-tmbla-prnanau
rati-pati-raa-yntrikatvagatau toya-yantrair dh tai |
cala-niita-ka k a-kandarpa-nrca-v y sama
vis jata iha yantra-muktmbu-v imud tau mitha ||32||

klinntisk ma-vasanntar-ud ra-tat-tadagval -madhurimm ta-sat-pravhai |


sasikta-knta-nayanbjamanasta ks
tasypi tair atini ikta-vit pta-netr ||33||
tmbla-carvita-darocchvasitaika-ga
klinnlakli-v ta-gharma-jalci-bhl |
visrasta-kea-vigalat-kusumvalik
lolat-kacsa-yuga-cru-kuca-madhy ||34||
vsocal vividha-gandha-sucra-pr
kcyntirasud ha- khalitdadhn |
kandarpa-d pana-sanarma-manoja-gn
k bhi ikta-nija-gupti u svadhn ||35||
nn-prakra-pa a-vsa-cayn k ipantya
pau pdi-kandka-gan m du-kpik ca |
prem sugandhi-salilair jala-yantra-muktai
r -rdhik-prabh taya si icu sva-kntam ||36||
aslambita-pau pa-krmuka-latbval kausum
va ctula-tunda-bandha-nihitratnmbu-yantrakare |
bibhrat-r -gha ikcalaca nibh tapi takai r -hari
knt-yantra-vimukta-gandha-salilai sicann im divyati ||37||
eksya nisarati y jala-yantra-dhr
vyomdhvan ha atadh ca sahasradh ca |
sann apta-samaye kila lak adhsau
lak ye u pta-samaye bata ko idh syt ||38||
jtu yo y gandha-crai praprn
k ipts tbhis tena v kpiks t |
bhmau pet k epa-vegair va rs
tan-madhya-sth golik lak yam pu ||39||
tstanau kukuma-bindu-jlamadhye virjan mada-bindavas te |
suvara-vall -tati-pu pa-v ndasuptli-sagha-bhramam unnayanti ||40||
r -rdhik-prathama-k ra-susk ma-randhrasad-yantra-kukuma-jalmala-bindu-jlai |
vyptaparisphurati sahananabakrer
udyat-sudh-kiraa-bimba-atair nabho v ||41||
t k epa-vega-galitv ti-kpikn
karpra-ngaja-pargaja-golikbhi |
lagnbhir aga-vasane'tha sugandhi-toyai

pakatvam etya vihit avalga-bhsa ||42||


nn-varair gandha-crair vik rair
dau bhr dyaur vynae dig vidik ca |
gandhmbnv i-sachinna-mlair
lebhe pacc citra-candrtapatvam ||43||
tagandha-lepana-calapriyay sva-hastasparottha-ku amitay kalahyamnam |
kcit sugandhi-salilair gha iktta-muktai
sicanty upetya nibh taramaacalk ||44||
yak sakbhyetya yatas tato vapu y
avkirat sat-pa a-vsakn hare |
yaktakso'py avarudhya vak as
tadnana tai samar ayan papau ||45||
rdhkirant pa a-vsakn muhur
nirodhitv k ya bakrioras |
sakh -caye'ka-pa yite'bhitas
tenpi pratvam anyi vchitam ||46||
k as t k air atanu-viikhair narma-mantra-prav ais
tsm s n madana-vivao viddha-marm ka k ai |
tat-pratyastrai sa-dara-hasitpga-lokugais tn
pratyvartya vyadhad atha t vykul so'pi avat ||47||
mahymegha sa ca nara-vapus taca sicanty ajasra
amps tasmt p thag-ita-lasan-mrtayo gandha-vrn |
dhr-srai satatam amun sicyamn mudsmin
v ndd nm apibad am tanetra-vp ha varga ||48||
kr ann ittham asv ambhir agamad dolbja-vedy-antika
v nd kundalate d g-igita-nayai k tv sahye hasan |
knty kara-pakajt k ta-payo-yantrpahro harir
hindolmbujam ruroha sa ha hd cchinna-veus tay ||49||
avadad atha hasant kundavall tvam asmai
vis ja sumukhi va -ku in msp mm |
tvam api salila-yantrastr -dhanamdhavsyai
tvaritam iti tayoktatau vidhtuprav ttau ||50||
yac-channa-savyena karea yantraka
savyena g hnan mural tayrpitm |
tbhynijbhysa dadhra tac-chalt
tat-tad-yute tat-kara-pakaje hari ||51||
adhastd v nday kundavally cotthpithari |

dolm rohaymsa prat pm api tbalt ||52||


hindola madhyapriyay gate'cyute
gyantya uccair muditas tad-laya |
pacd gat kcid athgrata par
hindolikndolanam udvitenire ||53||
hindolikysahasli-v ndair
ndolitybalavac calantym |
udvelitg kila cacalk
sligya kntalalanlalambe ||54||
tayor bhrayat-kaiyamitha iha calat-kuala-yuge
tath cacat-kc -stavaka-pa alatat-samudaye |
parimlyan-mlya-dvayam api calat-kakaa-vare
d hadolndole sati sapadi sandnitam abht ||55||
dolym atilolyrdh cacala-locan |
sakh shyyam icchant vyatarki tbhir igitai ||56||
tbhir lolita-dolm ntm atilolm
pttmepsita-astghndola-vihastm |
svl nparicaryvchant h di vary
prekhol ca muhus tm jyruruhus t ||57||
tmbla-v r lalit vikhay
camplik sa vyajane ca citray |
r -tugavidy sahitendulekhay
pn ya-jmbnada-jharjhar -yugam ||58||
srdhasudevy kila ragadev
sugandha-pakn pa avsak ca |
premn samutkti mud g h tv
hindoliktram athruroha ||59||
tbhi sevitayos tais tai pre hayor nayanegitai |
kramt prvdi-dalag virejur lalitdaya ||60||
tatrcaryam abhd ekardh-k au pura sthitau |
yugapad dad u sarv sva-svbhimukhatgatau ||61||
punar ndolant tbhir v nd-kundalatdibhi |
dolym atilolycitram s d idaparam ||62||
tsdallyparita sthitn
prve hari sva-pratibimba-dambht |
ti hann ambhi sahasopagha
r -rdhaynybhir api vyaloki ||63||
anchanne'mbhodair divasa-kara-bimbopari sa cen

navmbhoda-vyha praka a-calbhi suvalita |


mah-vtyodbhrnta satatam abhavi yat tad itas
tad tasyghrer upamitim alapsyanta kavaya ||64||
rdh-d g-igitanayl lalitm aghrir
k ya dak ia-bhujavinidhya tasy |
ka he parabhujam asau dayitsa-dee
madhye tayo sa vibabhau taitor ivbda ||65||
kaundy abrav t payatlyo jyoti-cakre cale pura |
rdhnurdhayor madhye pro'yam udito vidhu ||66||
evavikhikdys t kramd k ya mdhava |
ligya dak ise'mr hindola-sukham anvabht ||67||
athvaruhya hindold dvbhydvbhyvirjatam |
vikh lalitdibhyr -rdhndolayat priyam ||68||
tato'varh lalitdayas tad
rdhegitai kcanavallikdik |
rohaymsur adha sthit sakh r
hindoliktkramao balc chalai ||69||
tsdvay -dvay -pra-prvatakramao mud |
govindadolaymsur gyantyas t sa-rdhik ||70||
rdhy ruti-lagnylalityhasanty asau |
ruhya dolm l ncakra bahu-maal ||71||
tasysthitypriya-vma-prve
prndolayant u sakh u dolm |
ekapuna citram abhd am
dvayor dvayor sa hari sa madhye ||72||
tpicha cet khacara-kanaka-k mbh d-uttho'bhavi yat
protphullgy pura alatay ve itga par ta |
tpichnkanaka-kadal -sayujmaal bhi
smyaaurer jagati sa tad td asypy avpsyat ||73||
athrhsu vikhikegitai
sakh u sakhyau lalitdayo mud |
rdhcyutau sambhramayantya uccakai
prekholikndolanam u cakrire ||74||
vykulrdhikprek ya ghligita-vallabhm |
smersvl u g hnas thasann avaruroha sa ||75||
abh r bhi sacchampbhi sav tga k bda

kaund -v ndd ncak ur vp hl -t -h t |


l l-k lll -dhr-ptai sican vivar v ndraye'sau j yd evadol-l l-khela ||76||
atha tbhi samak o mdhv ka-pna-ku ime |
nivi a tala-cchye virma-sukham anvabht ||77||
gop nm aravinda-sundarad r -k a-prva-dvayd
rabhygrata eva maalatay tatropavea-sthitim |
labdhnpurata sa rjati dh tlakra-p tmbaro
ratnl -khacito yath harimai sauvara-hrntare ||78||
athlaya svake kare saroja-sacayd vare
nidhya paca-cmaracit bharair mudmaram |
nivi am atra kntay nitnta-keli-tntay
nyav jayan nijapriyaruc jita-smara-riyam ||79||
gata rame'smin sa-gae sakh bhi
padbja-savhana-v jandyai |
mdhv ka-praca akapurastt
tayo samn ya dadhra v nd ||80||
vikasitam anu n tyat-khajanbhyvirjatkanaka-kamalam ekan la-rj vam anyat |
varatanu-bakaatrvo payato prdurs d
adhi ca akam akasmt padma-yugmavicitram ||81||
nayana-madhupa-yugmardhiky pralubdha
jha iti-patitam s n n la-padme'tha tasmt |
dyuti-bhara-madhu-prn nlam utthtum s t
kanaka-kamala-madhye tadvad evcyutasya ||82||
saundaryamadhutmukhaca akatmdhv kam darat
netra-dvandvam avpa san madhupatsarvendriyanetratm |
anygajaattayo sa-pulakacittasmaronmattat
smyag eva tadetarettham abhavat pna-kriyptonnatim ||83||
kaundy abrav t peyam idasva-cak u
p tayuvbhymadhu pakajnanau |
netrotpalsybja-suvsitadvayo
rasajay peyam idanip yatm ||84||
dya ninye ca akabalnuja
pibeti knt-vadanbja-sannidhim |
tirya-mukh tad-dayitpi lajjay
karea jagrha nijena tat kart ||85||
v tya vaktravasancalena s

mdhv kam ghrya sak t sudh-mukh |


nijdhara-spara-suvsit k ta
samarpaymsa kare priyasya s ||86||
priy av -v k a-latodbhavapriya
priydhara-spara-susaurabhamadhu |
nija-priyl -parihsa-vsita
priyrpitasa-sp ham papau priya ||87||
dayit-gua-medurea taddayit-pi-tale'munrpitam |
dayitdhara-vsitapapau
dayitpy auka-sav tnan ||88||
tad-vaktra-e m ta-miritsavai
prni k tv ca aki sdaram |
v nd sa-v nd saha-kundavallik
nyadht sakh nprata pramodata ||89||
tbhi sakh nca ake v athgrato
nyaste u k a sva-vicitra-vidyay |
prve'khilnyugapat sa dak ie
nloki kenpi parisphurann api ||90||
sakhyas t kevalasvasya svasyaiva prvam gatam |
pyayantapibantaca madhu tadad u priyam ||91||
kdambar -mada-vighrita-oa
koa-protphulla-locana-saroja-virjitni |
moda-modita-nimantrita- a padni
hsendu-knti-valitdhara-pallavni ||92||
k asya netra-rasan svadan ya-bhri
saundarya-sallavaim sava-pritni |
tasyti-pnam anu t -paripraya
vakryayu ca akatsud m am m ||93||
smara-yujsarakya m g d
saraka-pna-madonmada-cetasa |
sarakatm ayite mukha-pakaje
sarakatsamagd adharo hare ||94||
mdhv ka-bhedn vividhn sa-v nd
v ndtha v ndvana-nthayo s |
nn-vidaai sahitn purastt
samarpaymsa tath sakh nm ||95||
ts tn prapibatte pna-pyana-mdhur |

netronmdya v ndde cirya madiryate ||96||


avirata-madhupne svdu-kntdharo ha
satatam adhara-pne madhvabht tad-vidaa |
madana-madhumadbhyt ay pnabhj
mitha iha mithunnnicayo nsa pne ||97||
mdhavgaty-anagotthair madair mdhava-pnajai |
mdhava-sparajai csan vykuls t vargan ||98||
skhalita-vasana-bh gdya sambhlana
yat-sphu a-hasitam ake'prana-prvottaraca |
pralapita-mai-dnacotthitavallab n
prathayati madam antar-vru -pnajatat ||99||
nidhuvanam anu prvayat priyea priy
skhalanam ayana-vsa kea-vcvidheyam |
madhu-mada iha kurvan tad vadhnm am m
akuruta muraatro pr ti-shyyam asya ||100||
uktau lohalat gatau skhalitat keuke srastat
netrnte'ruat mukhe surabhit netre tathodghrat |
narmoktau sphu at d i bhramitat tat-tat-k tau dh at
yys t sud tad tri-sarakotpanndhinot s priyam ||101||
k e vrajmbujad h di ghargo nr -svabhvaja-hriy vinighito ya |
ambaramadhu-madasya na sohum o
netrotpale u bahir etya cakra vsam ||102||
navena madhu-pnena kcin nava-kiorik |
madodrekd bhrnta-netr pralalpti vihval ||103||
la-la-la-lalite pa-pa-pa-paya rdhcyutau
sa-sa-sa-saha vo ma-ma-ma-maalair bhrmyata |
vi-vi-vi-vipinama-ma-ma-mah ca tbhy
samaga-ga-ga-gaganalambate h katham ||104||
vis tvarmoda-vik a-bh gavikasvarmbhoja-vinindi-vaktra |
madhvsave dhara-s dhu-pnaprodbuddha-kandarpa-madtilola ||105||
antar-vilolli-sam ra-vellatprotphulla-raktotpala-jaitra-netra |
lalsa lolal-lalan-sudh ak
k a sa-t lir ivbjin u ||106|| (yugmakam)

maderitbhym atha tau sakh bhy


rirasaynta ca su upsay ca |
ni evitv satur li-pli
su upsay kevalaycits t ||107||
tayor madotpanna-nigha-l lsp h-vidah preraaytha kaundy |
kntvatasrtham aoka-pu pagucchya gacchaty aravinda-netre ||108||
kntpi ghr paripritk
sev-parl -tati-sevyamn |
nikuja-kujbhidha-kuja-rje
su vpa pu pvali-talpa-bhji ||109|| (yugmakam)
gandhottam parimaldhika-vsitodyajj mbhodgamsya-kamal galad-ambargya |
ghryamna-nayan ayanbhil
sakhyo'py ayus tata ita skhalitghri-pt ||110||
talpopakalpana-g h ta-dalli-kajakijalka-dhli-paripijaritntare u |
savartikbja-dala-pallava-pu patalpatalpa-puje u cacala-dali-gujita-majule u ||111||
gujval -kusuma-majari-citrite u
tmbla-gandha-jala-bhjana-rjite u |
kuje u kaja-vadan mada-khajank ya
sarv p thak p thag it su upur vayasy ||112|| (yugmakam)
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'gd gaitas caturdaatay madhyhna-l lm anu ||o||
||14||
o)0(o

(15)

pacada a sarga
o)0(o
kakelli-pallavaka-tallaja-kara-pra
kakelli-valli-navaka-stavakci-pi |
tatrgatotha sa hari pravivea tra
v nd-d odita-nikuja-sarojam utka ||1||
rdh-suradhan prpte k a-matta-matagaje |
u ypasasrl marl -plir ajas ||2||
vi ame u rad vmya-hr bhytvimukh m api |
bald kramya nirjetum rabdhetyunmadecyute ||8||
kc v k ykramn mkbhaydi iva nabho-gatam |
maj ra-yugalatasy phutkarot va nisvanat ||9||
(yugmakam)
gr v-grahaato vyagra ka ha ku hopi subhruva
vicitrai kjitai cakre sakku prrthanaharau ||10||
p thula-bhuja-padbhyvmya-durgavibhidydhara-nakha-daanora-pi-dor-nanodyai |
drutam atha sanijais tai pre ha-smanta-v rai
sutanu-tanu-pur tlu haymsa k a ||11||
nikhta-gha-ratnajair utkhtt khanakair nakhai |
truya-ratnajag he pibhystana-kumbhata ||12||
adhard daanai khtd vadanendharm tam |
bhubhyp itd agt spara-ratnatu vak as ||13||
karbhykuntala-grhatat-tat-sthne u ghitam |
cumbakkhyavararatnam adharengha-vairia ||14|
(sandnitakam)
trapd ae chinnem ta-ukhadhane tair vim ite
camnthadhr yanakha-daana-smanta-sahitam |
pura k tv vyakt -k ta-nija-mah-pauru am asau
mahmrrambhavyadadhad atha knpy asahan ||15||
kramya kntanija-pauru atat
pradarayantyhari-vallabhym |
kc -dhvanir-dundubhi-abda uccai
tkra as d vara-siha-nda ||16||
takntaykrntam avek ya cacala

kntvatasodbha a-nartaka-dvayam |
matvtha kenpy ajitajitamud
muktval lsikay nanarta tat ||17||
h d-adhara-gata-ratnayad yad h tya tasy
nibh tam agha-bhid sve gopitaratna-v nde |
rada-nakha-khanakais tat sarvam asy g h ta
h tam iha paravittasvrtha-n ti satyam ||18||
mukha-kamala-rathasthau subhruvau netra-v rau
vadana-nalina-ko t r -harer bh-marandam |
nayana-madhu-karbhyrak itl lu hato yau
drutam apas tavantau tau tayo sammukhasthe ||19||
r -k a-netra-dvaya-v ra-varyapradarand eva bhayd ivsy |
agresare netra-bha epayte
sarvga-sainyepi babhva bhaga ||20||
tadsy r -bhlarama-salila-lollaka-v ta
nitambo ni panda stana-yugalam ucchvsa-capalam |
bhuja-dvandvamandanayana-yugam m litam abht
parbhtet yasamiti dayitnandam atanot ||21||
smara-n pati-nidi k am kramya rdh
nijam atiaya-yatnt pauru adarayant |
svayam abhavad akasmd yac chramd vilathg
tad iha na hi vicitraybal sbalaiva ||22||
rama-jala-kaa-digdha-ni panda-mrtir
galita-vasana-bh kalpa-talpa-prajalp |
priya-h di patitg rdhik m litk
sthira-taid iva nayvmbhodhare s rarja ||23||
asy vsoccalat-tundamuhu k odara sp at |
kim nanda-jaatasy sevyai cetayaty amum ||24||
d vyat-tadtvodita-mdhur
sparek aecch dayitgaknm |
samgatl va harer m gk y
glnis tadaik tanu-seviks t ||25||
tbhytu sandhau vihite tad tayo
prem priyy svakarmbujanman |
utthya cakre rama-toya-mrjana
kaiylakly-ambara-sav tica sa ||26||
samprrthito vapur alak taye tay t

naicchat sa tvihasitupurata sakh nm |


mreita punar imvidadhan ni iddhas
tat-spara-sammadaja-vibhramaynayoce ||27||
may kibh yai tvam asi ramaa prrthita iha
tyaja vyarthrntivirama nahi bh mama mude |
na chaaktlakaraa-caya-bhrasya vahane
dunoty udghr mk aam avasaradehi ayitum ||28||
iti gadita-marandapreyas -vaktra-padmt
smita-rudita-suramyn m litk t sat a |
harir atha sa nip yspa a-vart tads d
udita-madana-matta sasmito vismita ca ||29||
(yugmakam)
tvat tayo sevana-mtra-saukhy
prat k am samayavahi h |
sevopacrnvita-pi-kuj
kujlayat viviu priylya ||30||
tmbla- tala-jalmala-gandha-mlyai
pdmbujdi-m du-mardana-b jandyai |
tbhir ni evita-padau praayonmadbhir
modam patur alavigata-ramau ||31||
skta-sa-smita-d priyam rayant
kntbrav t priya na arma labhe vin y |
kuje u kuja-vadan mada-vihvalgya
sakhya svapanti ramanaya t prabodhya ||32||
tad anicchan narmasau priyay muhur arthita |
niryayau t ramayitumattebha iva padmin ||33||
k a cakre manasi lalitymi kiv vikhm
dau citrm iti sa nikhil bhvayas t priyl |
gacchan har d yugapad akhile prviat kuja-v nde
tmnate nija-viracite j va-dehe yathaika ||34||
tskuje u sarvstena l l manohar |
svapna-jgarayor s d ythey yath pur ||35||
l -mall -matall s t dor-yuddhe tat-k te mitha |
jigya yugapat sarv r -k o malla-tallaja ||36||
tvac chr -rdhik kuje sevitl -janai k aam |
viramya tai samyt sva-saras-t rtha-ku imam ||37||
svdh na-knta-kara-krita-bhri-bh sachditga-rati-lak aa-sacaypi |

prauha-smarhava-vimardana-scakg
bhyobhimrjita-sampta-makha-sthal va ||38||
svl prati praaya-ro a-vibhagura-bhrr
lajj-vinamra-vadan skhalitghri-pt |
ysa-vilatha-bhujrdha-nim litk
sli-tatis tata ito militbhyupetya ||39 || (yugmakam)
k opi nirgatya nikuja-v ndn
milann athaiko madhumagaldyai |
smernanv k ya hasan sa knt
tad-antikatai sahita samyt ||40||
narma-dytadayita-sabhikadhrtay kundavally
tslajj-vitaraa-paabhoga-cihnvitnai |
v ndd nsadasi balavad vallav ntads d
yasmin sarv sapadi vijit hrepits ts taysan ||41||
madhu-ripu-rati-l lgdh-p y a-sindhu
satata-duravagha prema-t rthvaghai |
praayi-virala-lokai svdyatesau yad anyai
kavibhir api ta asthai sp yate bhgyam etat ||42||
atha vividha-vilsa-rntita klnti-pr
avasara-nija-sevbhijayopetya tram |
jalam anu jala-l l-vchayly tadntar
hari-hari-dayitlya clyamn babhvu ||43||
gr va-sayamita-keli-vimukta-ke
savastritbhinava-ukla-suc na-cel |
sev-parli-nicayair avatrittibhrga-bh aa-cay sud o bahus t ||44||
udyat-sudhu-ata-pu kara-nindi-knti
prodyad-vibhkara-vikasvara-pu kark a |
kandarpa-saumanasa-pu kara-jit-ka k a
rnti-pranti-kara-pu kara-keli-lola ||45||
save ita sakala-pu kari bhir bhi
k a priy-dayita-pu kari jaghe |
rnta ramkulita-pu kari -gha bhi
svair vanecara-madotka a-pu kar va ||46||
(yugmakam)
netrotpalsya-kamallaka-lola-bh g
vak oja-koka-yugal tanu-dor-m l |
k k i-matta-gajayor jala-keli-tu yai
gop -tati prathamata saras tads t ||47||

bh ru-svabhvd ajalvagh
kcit ta asth salilair ni icya |
bald g h tv vasanepaynt r
ninyur hasantya salilntar any ||48||
kcid sva-jnudvayase sthit jale
bh tyoru-daghne priyo-sekato par |
sva-nbhi-mtre salile sthito hari
sarv nyasicad vihasan balj jalai ||49||
klinnti-sk ma-vasanntar ud ra-tat-tadagli-sau hava-sarit-su ampsu tsm |
magnaharer lasati netra-madebha-yugma
tasypi tsu dayitd g-ibh -gha pi ||50||
udvmydanavatit r avopi sarv
trt iva rudita-smitrdra-vaktr |
k yugapad anena nbhi-daghne
toyemr amum abhita sthit vireju ||51||
rj va-raktotpala-puar kakahlra-n lotpala-kairavm |
sravan-marandai ca patat-pargai
saurabhya-bhjy-ambhasi t vijahru ||52||
nnd -v nd-dhani hdy sthits t rthaika-ku ime |
jaya-abdai pu pa-var ai rdhd njayepsava ||53||
ba u subala-kaund bhysthitas t rthnya-ku ime |
k asya vijayavchan pu pa-var dikavyadht ||54||
vytyuk -pradhanatad samabhavat tbhi samar -harer
yatrsm du-secanai sa vidadhe protsha-v ddhik aam |
sicantya parito nirantara-jalsrair amut vyadhur
bh tydho-vadanakarguli-dalair uddhk i-ns-rutim ||55||
ur cakreva sahasra-netrat
tssa saundarya-vilokane hari |
sahasra-pdatvam athntike gatau
sahasra-bhutvam ihopaghane ||56||
e d m udara-daghna-jale sthitn
sekembubhir vadana-padma-vikane ca |
vak oja-koka-mithunvali-llanepi
k a sahasra-karatm urar cakra ||57||
sahasra-pt sahasrk a sahasra-bhur vara |
iti ruty-artham apa hat k av k ya mud ba u ||58||

sarvata pi-pdatat sarvatok i-iro-mukham |


hasant ti sm tinnd mukh t ra-sthitpa hat ||59||
udvar ant dii dii tiryak ptn
toysrn vraja-rama -vall nm |
vylolnm avirata-seke kelau
k -mrtir jaladhara-ml ss t ||60||
pda-prntetyaruatay kits
yvai cetthacira-jala-vsair yatnt |
k tv vara-dvaya-hatim sm uccair
mattaivs j jaladhara-mlpy e ||61||
priyakara-militmbu-spara-h pi paryak
satata-nipatad-ambho-dhrayodvigna-citt |
ithilita-bhuja-vall -asta-kembara-sragjala-yudhi vimukh s sundar -plir s t ||62||
jale bald atyamalebaln
niruddhya kntena h tmbarm |
dalli-dnena taraga-hastair
vyadhyi sakhyadrutam abjin bhi ||63||
iha rdhik pratipadaparbhavair
mukha-vara-yugmaviraht sakh -tate |
dayitavijetum api maju-bh i
jala-secane muhur athoddhatbhavat ||64||
nivrita-sakh -plyor mitha saspardhinos tayo |
ayor dvandva-yuddhacbhavad dau jaljali ||65||
sakh -plyv tau satykarkari bhujbhuji |
nakhnakhi ca tat-pacn mukhmukhi radradi ||66||
anyonya-saga-sahar t k am nanda-mantharam |
rdhbhvodgamair lolv k ymulalitbrav t ||67||
c pacd apas tavat kaustubho bimba-dambhd
gae tesau araam abhajat kuale kampa-lole |
l nacs t tilakam alike chinna-bhinnsya ml
tasmd yuddhd virama sakhi m ktarap aymum ||68||
vytyuk ysalila yadvan muhur jaya-parjayau |
te jtau vyvahsyt re tau suh dtath ||69||
k ya rdhsa-baln mukunda
sva-ka ha-daghnembhasi tninya |
magnm ivainpunar uddadhra
taraga-lolnalin m ivebha ||70||

tat-ka ha-derpita-dor-m l
keli-aivli-v tnanbj |
k ebha-hastotkalittilol
rdhbjin vmbhasi santatra ||71||
tvat praphulla-kanakbja-vane pramodl
l nsu tsu gala-daghna-jale sakh u |
knt jagda dayitapriya me vayasy
yt drutakva nu gave aya tram et ||72||
nidhya ttad-gala-mtra-pu kare
r -pu kark e praviaty athlik |
anve um asmin sphu a-pu kar av
rdhsa l n vara-pu karnan ||73||
ntyutthitni jalata kanakmbujni
phullsitotpala-yugtivirjitni |
d v taraga-cala-aivala-sayutni
tat-pna-cacala-matir madhusdanobht ||74||
mukhe u tskanakravindav ndyamne u maranda-pnam |
cakre hari pratyaravindam acan
t rta-rolamba-kadambakav ||75||
drutam upanayatsyasva-sva-vaktrntike sva
k aam iha dayitena dvandva-yuddhasam ddham |
nibh ta-militay r -rdhaypy anvitn
yugapad abhavad sm nanbjnanbji ||76||
gop -stansphlana-jais taragakair
lolmbujny ullala- a padny alam |
smukhn va dadara cumbane
vaimatya-lolni calek ani sa ||77||
spriyea valayvali-prva-yugme
prem m la-k ta-kakaa-sannivea |
nana-vilsa-vitati-ramajga-kryt
ptonumukhn sa valayn parito rurodha ||78||
kusuma-visa-marlmbhoja-cakrotpalni
smita-bhuja-gati-vaktroroja-netrair vijitya |
nivia-kuca-nitambsphlanai kampayitv
jalam api saras s k obhits d vadhbhi ||79||
l lk ubhyat-salilotthais taragair
vtorm milit purastt |
sagha obhn mithunayatra v

sthtugantuk amam s n na lolam ||80||


tsmukhm ta-rucm udayepi npur
vile a-dukham iha koka-yugni kintu |
tat-sannidhau pravilasat-stana-koka-yugmny
lokya vivasitadh ny atimodam pu ||81||
rdh-mukhendor udayt sarovare
phulle u n lotpala-kairave v api |
niy ahni yadvan madhu-pnajasukha
tat tad dvirepha sama-klam pu ||82||
indindiryugapad vilsa
kumudvat v apy aravindin u |
sakh -caye payati soticitra
n lbja- ae harir sa l na ||83||
anve aysy gats tadlyo
n lmbujny asya mukhni matv |
nanda-matt paricumbya hr
parasparlokanato babhvu ||84||
rdhtu daivt priya-vaktra-prvam
sdayant pravilokya citr |
sakh sambh ata payatlya
purobja- ae mahad adbhutana ||85||
pralamba-aivla-kadamba-sav ta
madhye na at-khajana-yugmam adbhutam |
lolli-mlacala-hema-pakaja
tathvidhacacati n la-pakajam ||86||
lasad-atanu-taragai clyamnapurastt
kanaka-kamalam etan n la-padme lalga |
viralitam api tasmt preritatais tad asmin
muhur aticalam s t sayutacyutaca ||87||
kvacid iha jala-madhyd utthitau cakravkau
tata uditam akasmd v ot padma-yugmam |
tad api samuditar -hallaka-dvandvam asmd
iti tad atiayokty lebhire modam lya ||88||
tm dygate k e tsmadhyetha tan-mukham |
babhau hembja-maaly ve itan la-padmavat ||89||
jala-mauka-vdyni k as tbhir avdayat |
pa aha-dhvanivat kvpi dundubhi-dhvanivat kvacit ||90||
hari-hari-dayitngtra-saurabhya-aityais

adhika-surabhi- tato am s t sarasy |


asita-sita-piagai karburacga-rgair
bhavati hi gui-sagn nirmalngupti ||91||
prodbhinna-padm va sa padmin -gaai
sasicyamna kara-pu karea tn |
sican hari prasphu a-padmin -vand
utt rya toyd atha t rtham gamat ||92||
sevl bhi k a-k a-priys ts
tailair gandhodvartanai sevitg |
premnyonyasnpayitv prahar t
sntvottasthur n ratas t rtha-t re ||93||
gaurg m aga-lagnmbarntdvrdhr ni patantyo vireju |
yadvat sauvarcala-k udra- gare -lagncchradmbhoda-v ndt ||94||
visrasta-kuntala-tate ikhard galantas
tsgua-grathita-mauktika-plit-tuly |
antar-h d itur alajala-bindavom
ekval -nicayatm upalabhya reju ||95||
svapnepi durlabha-viloka-lavasya tasya
d pta-vighna-rahite a-susagam asya |
citracirn madhurmm tam pibantyas
t bhiv ddhim agaman dvigum gk y ||96||
tsm asambhvita-darann
di ypta-ratydika-armaopi |
klinnmbarnta-samud ra-tat-tadagli-sandaranaj mudo y ||97||
dmni mtr nihitni yasy
blyepy anantny agaman samantt |
vitasti-mtratvam agha-dvi osy
tanau mamus t nahi citram etat ||98||
(yugmakam)
l -calena parimrjita-deha-kea
c nukai parihitodgaman ya-cela |
k a ca k a-rama -nicaya sasabhya
r -padma-mandiram ito drutam ruroha ||99||
analpair kalpai kusuma-racitair bh aa-cayair
nivi ataymye kamala-g ha-sat-ku ima-vare |
nija-pra-pre hapraaya-parip -gha anay

svayar -rdhl -nicaya-sahit maayati s ||100||


dhpair guravair viu ka-surabh n r -kakat -odhitn
mall -garbhaka-ve itn sva-dayitasyodyamya baddhv kacn |
jt -ragaa-ythik-bakula-sad-ggeya-yth -k tair
gucchotpallava-ketak -dala-lasac-cmpeya-barhnvitai ||101||
guj-mauktika-mlya-yugma-vilasat-prva-dvayair mlyakair
rdhvordhva-krama-ve itstavaka-yuk-pichair lasat-ekharm |
mle sthlatsusk ma-ikhark li-v ndvyadht
ccmara-mar m alikagrdh jagan-mohin m ||102||
(yugmakam)
yasylagn na d g-ali-gha nirjih tegann
y salagn h daya-kamale jtu naitaj jahti |
yasy chy bhramayati sak d-v k yampi k a
kr c vilasati jagat s pibant sva-dhmn ||103||
yat kaukamalalitay tilakalal e
s ahare ai-nibhamada-bindu-madhyam |
r -khaa-bindu-nicitabahir etad s
h t-khaane madana-h aka-cakram s t ||104||
bhakti-cchedair anvitysucarc
citr cakre kaukum tat tanau s |
lvayormi-cacalsmrayat t
d vyad-gop -k a-yugmi rse ||105||
citrtha citram akaron nija-mitra-gtre
maitr -pavitra-caritmbuda-jaitra-kntau |
yat tat sakh nayana-khajana-bandhanya
kandarpa-kunika-vist ta-jlam s t ||106||
nn-vara-sugandha-pu pam pu pai k tai pallavai
k ptai kuala-hra-kakaa-lasan-maj ra-kcy-agadai |
tbhir ybharaair mud priya-tanau r -vea-bhag k t
saivsnayanaia-bandhana-vidhau kmasya pyate ||107||
pau pai cbharaais tatra rdh ka-pa v t |
l bhir bh itlya ca sevik-nicayai kramt ||108||
tatosau v ndayn tas t ca tat saumya-ku imam |
dad us tatra bhak yi phala-mukhyny anekaa ||109||
pala-la-patrrambh-balkala-patrayo |
ku -sthlydi-ptre u sambh tni p thak p thak ||110||
(yugmakam)
bhoktutny upavi osau ubhra-pu puksane |
savye r -subalas tasya dak ie madhumagala ||111||

upavi puro rdh tni sl vaneay |


n yn ya dattni tebhya parivivea s ||112||
veta-rakta-harit-p ta-varni jti-bhedata |
asasya-latha-sasye ad d ha-sasyny anekaa ||113||
suk tta-balkalatay akha-vark t ni ca |
nrikela-phalny dau tebhya parivivea s ||114||
(yugmakam)
te tai p ta-toynbhittv ni kitny am |
sasyny l -yuj dattny du svdni rdhay ||115||
jti-vark ti-svdu-pka-saskra-bhedata |
nn-vidhni cmri dadau tebhya kramea s ||116||
dara-pakvni akal -k tny mri knicit |
nik tta-balkal ni carvyy svdayanty am ||117||
sabalkala-nik ttni kicid ghana-rasni ca |
o hvalopy a-lehyni pakvny dan pari te ||118||
pakrtimi rasai prny cchinnsyni knicit |
sni madhury ete cu yanto mudam yayu ||119||
te ka aki-phaln ni kitn ko n nira ikn |
sauvarotpala-cmpeyakorakbhn akhdi u ||120||
p lni bahu-bhedni drk -kharjuraki ca |
tla-r phala-jambni laval -lakicni ca ||121||
kadal -vadar ca nn-bhedn phaloccayn |
g a-tla-b jni k rik-ttakni ca ||122||
aj ry am tkni nsa-pt -phalni ca |
nraga-kmaragi vikakata-phalni ca ||123||
su ea-mtulgni kapitthaka-phalni ca |
nn-bhedni b jni ni kulk ta-dimn ||124||
mymbni sukhni karka -kharburi ca |
gulu-kea-rjdi-mlni mlakni ca ||125||
lkrdra-padma-b ja-sasyni ca visni ca |
piyla-pista-baddma-b ja-sasyny anekaa ||126||
sitbhi k ra-srai ca k tn r -rdhaylaye |
nraga-rucakmrdi-phalkra-vikrakn ||127||
phala-pu pa-yutn v k n arkar-pka-nirmitn |
bilva-dima- rymra-nraga-rucakdikn ||128||
k a-pacendriyhldi-gun gehe tay k tn |
laukni candraknti-gagjala-mukhni ca ||129||
arkarendu-lavagail-maricdibhir anvit |
sthla-santnik pi -k tni laukni ca ||130||
panasmrdika-rasn madhu-candra-sitnvitn |
karprm ta-kely-d ny n tni priylibhi ||131||
paryaveayad etni sarvi rdhik kramt |
tbhysaha haris tni bubhuje kamalek aa ||132||
patra-pu pa-phala-skandha-kh-mlni bhruhm |
saitnk airasrchedachedam adanty am ||133||
ba ur nindan praasa ca bhak yi ca tad-arpik |
sarvs t hsaymsa sa-narma-mukha-vaik tai ||134||

karpra-vsitatoyapapus tetra yathsukham |


tata ccacamus toyai sakh -dattai suvsitai ||135||
ytas tata sa harir ambuja-mandirnta
etetra sat-kusuma-kalpita-talpa-madhye |
tmbla-dna-pada-llana-b jandyais
tatra priylibhir amutulas si eve ||136||
tmbla-v ikm anan tat-padma-ymya-ku ime |
ete tala-ayyysubalena samaba u ||137||
r -rdhiktha saga muditopavi
kntdharm tatay parivchitni |
r -rpa-majarikay ca vaneay ca
bhak yi tni bubhuje pariveitni ||138||
tatra nnd -kundavally sakh bhir narma-vist ti |
l vsm abht sagdhi-sukhasya pariveik ||139||
athcamyyayu sarv r -padma-mandirntaram |
talpe rdh sakh -pli parita samupviat ||140||
tmbla-carvitatbhya r -hares tulas dadau |
nnd mukhyai dhani hyai kundavallyai ca v ik ||141||
tata s tulas rpa-majar ca vanevar |
bhak yy urvaritny du sevikl -cayai samam ||142||
tsu bhuktv gatsv atra sakhyas tat-prva-ku ime |
nirgatya su upu sarv nnd mukhy-daya ca t ||143||
tata r -rdhik tbhyo dadau tmbla-carvitam |
v ndyai v iks ca tm adant bahir yayau ||144||
k a knttsamk ya hr
hsahsayatnata svnanbjt |
tmbl yacarvitatan-mukhbje
nyasyan h yan yaymsa prve ||145||
r -rpa-majar -mukhya-sakh bhir v jandibhi |
sevitau tau k aatatra nidr-sukham avpatu ||146||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga pacadabhidhoyam agaman madhyhna-l lm anu ||o||
||15||
--o)0(o--

+++
(16)

oa a sarga
atha k at tau pratilabdha-bodhv
utthya talpopari sannivi au |
prvaprabuddh prasam k ya sakhyo
yayu sakh bhysaha tat-sam pam ||1||
v ndpy yt sva-i yau s blau vidy-viradau |
kalokti-majuvk-sajau g h tv srik-ukau ||2||
tatas tau pa hato namrau jaya v ndvanevara |
jaya v ndvaneni jayatlya pras data ||3||
rdh-d g-igitbhij v nd vij samdiat |
pa heti k rak ro'pi pap hnandayan sabhm ||4||
guai svair h n me yadapi kavit ntimadhur
satsvdythpy acyuta-gua-yutatvena bhavit |
aya-astr sp m gayu-g ha-g spara-main
suvaratvaprpt bhavati mahatbh aa-k te ||5|| (d nta)
cakrrdhenu-yav a-koa-kalasai chatra-trikombarai
cpa-svastika-vajra-go pada-darair m nordhvarekhkuai |
ambhoja-dhvaja-pakva-jmbava-phalai sal-lak aair akitaa
j yt r -puru ottamatva-gamakai r -k a-pda-dvayam ||6 || (svabhvokti)
r -k ghri-yugasak c chruti-gatasarvnya-t -hara
dhytayad vipadvilopa-nipuasat-sampaddyakam |
d acrutay camat-k ti-padasarvendriyhldaka
p ayat-klama-hant -niv ti-karatan me kriyt kk itam ||7||
(udtta-svabhvokt )
saubhgynsad-rucsad-gun
sampatt nprk tprk tnm |
l lgradt ca dhyta-mtra
sarvasvana k a-pdbjam astu ||8|| (udtta-svabhvokt )
yasyopsanaypta-akti-lavata cintmaitvail
kcit kma-gav tvam etya dhaval kcic ca kalpgatm |
kecid bhmi-ruh babhvur akhilbh a-prad prin
tac chr -k a-padravinda-yugalako nrayet sva-pradam ||9||
(pada-gata-kvya-ligam)
parimala-vsita-bhuvana
sva-rasmodita-rasaja-rolambam |
giridhara-pdmbhoja
ka khalu rasika sam hite htum ||10||

lavaima-madhu-prasvguli-rei-para
yuvati-nayana-bh ga-vyha-p tasu tam |
nakhara-nikara-roci kearasaurabhorm parimalita-dig-antak a-pdbjam e ||11|| (rpakam)
pacendriyhldi-guair mahattamai
raktotpalbjni vadnyatdibhi |
kalpa-drumjitavac ca pallavn
kenopameyacarambujahare ||12|| (vyatireka)
nakha-itiruci-gag k a-pda-prayge
tad-upari iti-rocir bhnuj sagats t |
arua-kiraa-dhr dht -kanypy adhastl
lasati nikhila-sarvbh a-deyatrive ||13|| (rpakotprek e)
aprva kasre caraa-yugalasyai a mahim
yad ritya dhvntasva-kadana-k te prpta-maraam |
niyuddhe'dha k tvopari lasati yad v k ya sabhayd
vapur vyhakurvann amalam uupo'py rayad idam ||14||
(prathamtiayokty-utprek e)
kalokti s tata sr v nday prerit d |
rasajvsitcakre k a-pdbja-varanai ||15||
cao plu a-var mrua iha kiraai k apdbja-yugma
tacchyapravi o'tyaruam idam abhd vyptam asyruimn |
utprek eyakav nmama tu matam idak a-rgtirakta
rdh-cittamamaivspadam idam iti tad vyanuta svasya dhmn ||16||(utprek )
l lravindam aravinda-d karbje
kakelli-pallavam uroja-suvarna-kumbhe |
raktotpalayad iha h t-saras dam e
pdravindam aravinda-vilocanasya ||17|| (ml-rpakam)
candrend vara-candanendu-naladcch talasat-saurabha
rdhy stana-saga-lolupatamatat-pi-sallitam |
tac-chr -kukuma-carcitasulalitaobhli-l lspada
tac-chr -k a-padmbujabhavatu na savhan yasad ||18||
(udtta-svabhvokt )
sabhya-karau sudh-prau racayan rdhayerita |
sa-srika uko'nyni k asygny avarayat ||19||
gulphau bakrer lasato'ticikkaau
lvaya-bhagocchalitau suvartulau |
kalinda-kany-tanu-v ci-nirjhard
arddhoditend vara-korakv iva ||20|| (utprek )
lvaya-dhanya-madhu-pra-tamla-navya-

parti-citra-pu ike ghu ike murre |


lihya netra-rasan-ikhay sak d ye
matt vighrati sad lalanlir rt ||21|| (rpaknumne)
r mat-padmbuja-yugopari-ptanrer
nihnutya gulpha-yugalasya mi ea dhtr |
r -rdhik-nayana-k ra-yugasya pu yai
manye nyadhyi kara-marda-phale supakve ||22||
babhau hare r -ghu ik-yugatat
suli a-prvayad avpa avat |
rdh-manov tti-kumrikle
kumrayanty laghu-kandukatvam ||23|| (rpakotprek e)
gokula-kula-yuvat n
dhairyodbha a-vina aye'sty atano |
hari-jagh-yuga dambhl
laghu-parigha-yugatamla-srasya ||24|| (rpakpahnut )
marakata-mai-rambh-stambha-sambhedi-dhtr
bhuvana-bhavana-mla-stambhatlambhitayat |
yuvati-nicaya-ceta p lu-n lma-k la
praayatu hari-jagh-yugmam agho vightam ||25|| (vyatireka-rpake)
d vyato lavaimm ta-bhage
cru-hasaka-kal-lalitnte |
deha-knti-yamun-laghu-dhr
sannibhe muraripo pras te te ||26|| (vyatireka-rpake)
saundarya-sau hava-vilokanata pralubdhe
jaghe mitho militum asya samutsuke ye |
te veu-vdana-k te sthiratgate'smin
labdhntare'nu parirabhya harau cirasta ||27|| (utprek )
mdhurya-lak my rucirsana-dvaya
lvaya-vally guru-parva-yugmakam |
obh-riyo'lak ti-pe ik-yuga
jnu-dvayabhti manoharahare ||28|| (ml-rpakam)
ramyor-parva-dvayam adbhutaharer
mhendran lalaghu sampu a-dvayam |
asakhya-go-sakhya-kulgan-tates
te citta-cintmaayo'tra mnti yat ||29|| (rpakdhiknumnni)
prasrae yad baliman nikucane
r -pdayor nirvalitasumsalam |
r -rdhik-r -kara-llitahares
taj-jnu-yugmarucirariye'stu na ||30|| (svabhvokti)

uru-dvayasuvalitalalitabakre
p nasucikvaam adha-krama-krya-yuktam |
kandarpa-v nda-vara-nartaka-lsya-raga
lvaya-keli-sadanah di na cakstu ||31|| (rpaka-svabhvokt )
jambhri-ratna-gha itakim aja-l
stambha-dvayam kim atanor makha-ypa-yugmam |
kivedam asti lalan-h dayebha-bndhlna-dvayana tad idahari-sakthi-yugmam ||32|| (nicaynta-sandeha)
ru-cchalc chroi-varjanoccasthal -bhavdho-mukha-n la-rambhe |
ete harer ye lalank i-k rapu yai sva-mdhurya-phalair alasta ||33|| (rpakpahnut )
rambhli-garva-bhara-draa-sannivee
mattebha-hasta-mada-mardana-mrdave ye |
r -rdhik-karabha-santata-sevyamne
kenopamntu kavayo hari-sakthin te ||34|| (vyatireka)
vist ra-p nam atisundara-sannivea
rsa-sthalasarati kma-na rbudnm |
bh ra-dh ra-rama -kaman ya-obha
r -ro -maalam alavilasaty aghre ||35|| (rpakam)
kat ra-bimbam lasad-rdhvakya-tamla-n lma-k tla-blam |
k asya lvaya-jalli-khelatkc -marl -valitavibhti ||36|| (rpakam)
k ga-sihsana-santatopavi asya rdh-h dayasya rja |
dhtr k taroi-mi t sukhptyai
n luka-sthla-vidhpadhnam ||37|| (rpakpahnuty-utprek )
ye gopik-d k-apharli-kelaye
lvaya-vanym ta-pra-palvale |
ye rdhik-citta-m gendra-kandare
te sundare naumi hare kakundare ||38|| (rpakam)
adhas-t ryag-rekh-sarid upari s nbhi-sarasi
tayor madhye vastir dhruvam agharipor asti pulinam |
sad rsa-kr yad iha nija-v tty-adbhuta-na cayai r -rdhy h daya-na arja praayati ||39|| (rpaknumnotprek )
r -vasti-romvali-nbhi-dambhn
nipna-sad-rajju-sudhoda-kpn |

t rta-gop -gaa-gogan
pnya dhts jad acyutge ||40|| (rpaknumnpahnuty-utprek )
gop -mano-dhnya-caynya-vsan
tu pahrottara-sask tau vidhi |
n lopalolkhalatninya yat
k valagnah di ye cakstu tat ||41|| (rpakam)
k valagnasya mi d umpater
vispardhayrdhanayrdite muhu |
prvpara-sthla-vibhga-sayuto
dhtr vit ro amaru smarya kim ||42|| (utprek pahnut )
harer vak a-kakudmatyo visargam antar-sthitam |
madhya-dambh-dvayor navyajaihv-mlk aravyadht ||43|| (utprek )
d y bakrer avalagna-sau hava
nijvalagnasya kuk rti-akay |
durgsu durg janakasya bh-bh to
dar u pr ndra-ga vililyire ||44|| (utprek )
lvaya-vany-bhrama-bhaga-pre
bak ripor nbhi-hrade gabh re |
t rta-gop -h dayebha-plimagnaiva nonmajjati s kadpi ||45|| (rpakotprek e)
r -k a-vigraha-tamla-sura-drume'smin
obh-maranda-bh ta-nbhi-suko aro'sti |
lobhd vadh-d g-aliplir iha pravi yat
s punar nahi nireti rase nimagn ||46|| (rpaknumne)
vi or gagjani bali-nutn n cag'gre'ghri-padmt
tan mtsaryt trivali-mahitd rdhvag nbhi-padmt |
aure k 'jani tanuruhli-cchalt payat
y tasmin pr tijanayati parvsansavidhya ||47||
(apahnuty-utprek -vyatirek)
nbh -bilt smi samutthit harer
y bhti romvali k a-pannag |
svapayatsk matampy ahar nia
cittniln saculuk karoti s ||48|| (rpakam)
lavaima-madhu p tv nbhi-padmn murrer
vraja-yuvati-jannnetra-bh grbhakli |
udara-nalina-patre y paptoccalant
tanuruha-tati-dambht saiva ete pramatt ||49|| (rpakpahnut )
jita-caladala-n lmbhojin para-jla

madhurima-h ta-payal-loka-netrli-mlam |
tilakitam iva loma-rei-kl yakena
tribhuvana-jaya-lak my bhti govinda-tundam ||50|| (vyatireka-rpakotprek )
kastrik-lipta-tamla-navyadalo ma-h t-saurabha-mrdavbham |
atundilatundilitkhilk ibh gli d vyaty udarabakre ||51|| (vyatireka-rpakotprek )
h dy ucchalat-tanuruha-cchala-nis tar -nbhi-hradnupatitdi-rasa-pravham |
alpocca-prva-yugaladara-nimna-madhya
madhye mano mama harer udaracakstu ||52||
(apahnuty-utprek -svabhvoktaya)
rdh-citta-marla-d k-apharik-avad-vilsspadam
kc -srasa-pli-nisvani-ta alomli-aiblakam |
lvaym ta-pritatrivalik sk mormi-vibhrjita
r -nbh -nalinalasaty agharipo r -tunda-sat-palvalam ||53|| (rpakam)
r -rdhik-prva-matallik-yugasva-preyas -spara-samutsukau sad |
r -prva-san-ngara-tallajau hare
suvartulau snigdha-m d virjata ||54|| (rpaka-svabhvokt )
rekh-svarpa-ramayrita-vma-bhga
r vatsa-sac-chavi-virjita-dak iam |
ka ha-stha-kaustubha-gabhasti-virjamna
avad-vilsa-lalitavana-mliky ||55||
r -ballav -h daya-dohada-bhjana
r -rdh-mano-n pa-harinmai-siha-p ham |
trailokya-yauvata-manohara-mdhur ka
vak a-sthalasuvipulavilasaty aghre ||56|| (yugmakam, rpaka-svabhvokt )
muktval -suradhun -tanu-romarj bhsvatsut-tarala-knti-sarasvat nm |
sagena magala-karatrijagaj-jann
k asya naumi tam ura-sthala-t rtha-rjam ||57|| (rpakam)
do-stambha-yugmam anuknti-ba -nibaddh
vak a-sthal -lavaimocchalit murre |
arnta-dolana-vihri-rat a-ynor
doleva ji u-mai-sagha it vibhti ||58|| (rpakotprek e)
vak o harer madana-kunikasya manye
gopgan-nayana-khajana-bandhanya |
r vatsa-kualikaynvitam aka-k lalvaya-jla-vitati-sthalatprapede ||59|| (rpakotprek e)

vak a chalt sulaghu-k laka-yuk-stankhyar -cakrik-khacita-prva-yugabakre |


r -rdhik-yuvati-ratna-virji-ceta
ko layasya hari-ratna-kap am asti ||60|| (rpakpahnuty-utprek e)
goplik-h daya-vchita-prtaye r tpicha-kalpa-taru-sundara-kandalau yau |
sdhv tva-garva-aa-ghta-k te sat n
tpicha-sra-parighau smara-lubdhakasya ||61|| (rpakam)
gopgan-h daya-taula-kaanya
mhendran la-mu alau kualrgale yau |
rdhdhi-h n-nilaya-vatsa-kap iky
rdhdi-citta-uka-pajara-daike ca ||62|| (ml-rpakam)
p nyatau lavaimocchalitau suv ttau
padmdi-viva-rama -kaman ya-obhau |
p na-stan -h daya-dohada-bhjanatau
r mad-bhujau manasi me sphuratm aghre ||63||
(sandnatikam, rpaka-svabhvokt )
taruima-madhuphulla-r -hares tanv-araye
madhurima-madankhyau kipravi au madebhau |
subhuja-yugala-u-pi-sat-pu karbhy
niravadhi-caratas tau jnu-ruk-pallavni ||64|| (rpaknumnotprek )
r -k a-dor-yugma-mi ea vedhas
tan-mdhur -dolikay samanvitau |
ramdi-yo in-mati-dolanya ki
stambhau vicitrau hari-ratnajau k tau ||65|| (rpakpahnuty-utprek )
smara-n pa-k ta-gop -dhairya-nbhicrakratu-harimai-ypau dor-mi t k a-dehe |
lasata iha kav nkvyam etan matame
praaya-uci-rasbdher nirgatau sat-pravhau ||66|| (utprek -rpakpahnutaya)
akhordhendu-yavkuair ari-gadc chatra-dhvaja-svastikair
ypbjsi-halair dhanu-parighakai r -v k a-m ne ubhi |
nandyvarta-cayais tathguli-gatair etair nijair lak aair
bhta r -puru ottamatva-gamakai p harer akitau ||67 || (svabhvokti)
hastau svabhva-m dulv api karkaau tau
aurer mah-puru a-lak matayocur eke |
tan nm tayadi tad kama h -ka hora
gop -stannia-vimardanam atra hetu ||68|| (kvyaligotprek e)
anaga-ara-jarjjara-vraja-nav na-rmli-h d-

vialya-karaau adhi-prathama-pallavau santamau |


rasocchalita-rdhikorasija-hema-kumbha-dvay vibh aa-navmbuje vraja-vidho karau d vyata ||69|| (rpakam)
r -kmkua-t k a-uddha-muku ai prendu-san-maalai
li nyonya-milad-dalvali-ira-pacd-vibhge kvacit |
abje ced abhavi yatvikasita-ymmbujntargate
r -pyor upamtadtra kavayo'dsyann ambhyhare ||70||
(t t ytiayokti)
v abha-kakuda-nindi-skandhayos tugat
sat-puru a-varatayaivety hur eke bakre |
mama tu matam idar -rdhik-dor-m l
satata-milana-modotphullataivtra hetu ||71|| (kvyaliga-rpake)
asau harer ullasata samunnatau
manye lasat-kaustubha-ka ha-mdhur m |
dra usadodgr vikayotsukena t
prva-dvayenonnamitau sva-mastakau ||72|| (utprek )
rdhve suvist tam adha krama-krya-yukta
mdhurya-bhmi-bhuja sanam aindran lam |
lvaya-pra-vahand dara-nimna-madhyam
i ad m gad hari-p ham e ||73|| (svabhvokti-rpakotprek )
susthla-mld dara-krya-majul
sva-mdhur -siha-irodhi-darpa-h t |
r -kea-j asya vilsa-kha ik
suvartul bhti mukunda-kandhar ||74|| (svabhvokti-rpaka-vyatirek)
pika-tata-u irl -nda-nindi-svarormis
tri-bhuvana-jana-netrnandi-rekh-traya-r |
nava-nava-nija-knty bh ita-r -ma ndro
vilasati baka-atro ka ha-n lma-kambu ||75|| (rpakam)
ka ho harer lasati kaustubha-rja-hasl lm tk aya-sara satatayato'smt |
lvaya-narma-kavit vara-gna-sampad
divypag pratidiakila nisaranti ||76|| (rpaknumne)
ns-hanv-adharo ha-gaa-cibuka-rotrdi-divyad-dala
r -dantvali-kearasmita-madhu-bhrjy-ullasat-saurabham |
r -netra-dvaya-khajanabhramarikair bhr-bh gikly-v ta
r -jihvdbhuta-karikavijayate r -k a-vaktrmbujam ||77|| (rpakam)
agharipu-mukha-rk-nyako ni kalaka
samajani nija-lak ma-nyasya gop -kule kim |
iti tu kukavi-vkyaman-mata v akr t
sahaja-vimala e a svritatat-sva-tulyam ||78|| (utprek -rpake)

bandhke mukurau sukunda-kalik-plyo na at-khajanv


ardhendutila-pu pakasmara-dhanur lolli-mlm api |
prendau yadi tat-kalakam udapsyaitny adhsyad vidhi
r -k asya kav var mukham upmsys tadaivmun ||79|| (t t ytiayokti)
blye jananyguli-llane yadagu ha-sagd dara-nimna-madhyam |
adho'guli-dvandva-k tonnate ca
svalponnatgram ameya-obham ||80||
n lotpalasyodayad-indu-kntiphullaika-paurasya dalopamardi |
lvaya-vanyocchalitamanoja
tac-chr -hare r -cibukacaksti ||81||
(kvyaliga-svabhvokty-utprek -vyatirek)
ravaa-cibuka-mla-spari sat-sannivea
jana-nayana-vihagkar i mdhurya-jlam |
vilasati hanu-yugmar -hare stoka-d rgha
pravitata-mukha-bimbasynuklya-prav am ||82|| (svabhvokti-rpake)
svkra-mrdava-vinirjita-a kul ka
sgti-citra-gha anjita-vi arbham |
sv yu-jla-gilitkhila-loka-netracittollasan-makara-kuala-maala-r ||83|| (vyatireka)
r -kara-bh aa-bhard dara-d rgha-randhra
vivgan-nayana-m na-manoja-jlam |
gop -mano-haria-bandhana-vgur yat
r -rdhik-nayana-khajana-bandha-pa ||84|| (ml-rpaka-svabhvokt )
gndharvik-saparihsa-sagarva-nind
khajad-vaco'm ta-rasyana-pna-lolam |
ontarasurucirasama-sannivea
tan me h di sphuratu mdhava-kara-yugmam ||85|| (sandnitakam, svabhvokti)
k asya pra-vidhu-maala-sannivea
rdhdharm ta-rasyana-seka-pu am |
gaa-dvayamakara-kuala-n tya-raga
bht ndran la-mai-darpaa-darpa-hri ||86|| (vyatireka-rpaka-svabhvoktaya)
paryucchalan-madhurimm ta-nimnagy
varta-garta-nibha-s kva-yugtiramyam |
r -knta-danta-visarat-kirabhi ikta
dugdhbhidhauta-nava-pallava-nindi-roci ||87|| (rpakopamne)
o hopari vasana-nirgamanlpa-nimna
bandhka-jic-chavi-darocchvasito ha-madhyam |

r -ymimruimayor milana-pradee
stokonnatyata manohara-s ma-obham ||88|| (svabhvokty-utprek e)
bimbti-majv-adhara-madhyagatlpa-rekha
svapayatm itara-rga-hara-svabhvam |
avan-nijm ta-suvsita-maju-va sk myata-dhvanibhir h ta-viva-cittam ||89|| (svabhvokti-vyatirekau)
sarvasva-ratna-pi ako vraja-sundar
j vtu-s dhu-ca akav abhnujy |
tac-chr -lasad-daana-lak aa-lak itar k dharau ham aniah di me cakstu ||90|| (rpaka-svabhvokt )
svkra-sau hava-vinindita-kunda-v ndasat-korakn ikhara-h raka-mauktiknm |
obhbhimna-bhara-khaana-knti-len
vma-bhruvm adhara-bimba-ukyamnn ||91|| (luptopam)
jtyaiva paktrima-sudima-b ja-majn
avat-priydhara-rassvdanena on |
kntau ha-oa-mai-bhedana-kma- akn
r man-mukunda-daann subhag smaranti ||92|| (yugmakam, rpakotprek e)
j yn nija-praayi-v nda-manas-tamo-ghn
r -rdhik praaya-sgaram edhayant |
tma-prasda-kaikok ita-viva-lok
gop -priynana-vidho smita-kaumud s ||93|| (rpakam)
padmdi-divya-rama -kaman ya-gandha
gopgan-nayana-bh ga-nip yamnam |
k asya veu-nindrpita-mdhur kam
symbuja-smita-marandam ahasmarmi ||94|| (rpakam)
nn-rashya-kavit-mai-janma-bhmir
arnta- a-vidha-rassvdana-prav |
vivya viva-rasadpi hare rasaj
rdhdharm ta-rassvdand yathrth ||95|| (rpaka-kvyalige)
anta-prema-gh ta-smitottama-madhu-narmaik avai sayut
abdarthobhaya-akti-scita-rasd ndullasat-saurabh |
bh r -madanrka-tpa-aman vivaika-santarpan
s j yd am tbdhi-darpa-daman v rasl hare ||96|| (rpaka-vyatirekau)
arv-mukhendra-mai-s a-tila-prasnaknti smaruga-vie a ivendran la |
n lma-k pta-uka-cacu-vinindi-roci
r -nsikocca-ikhar vilasaty aghre ||97|| (vyatirekotprek e)

lolendu-knta-mai-golaka-baddha-cacadindrma-golaka-samna-kan nike ye |
antar-bhramad-bhramara-phulla-sitbja-ko asaubhgya-garva-bhara-khaana-paite ca ||98|| (upam-vyatirekau)
prnte'ruimn parita sitimn
madhye'sitimn ca yute vilole |
obh-riya kundaka-golake te
sucitrite r -vidhi-kru kim ||99|| (svabhvokty-utprek e)
lvaya-sra-samudya-sudhtivar ai
kruya-sra-nicaym ta-nirjharoghai |
kandarpa-bhva-visarm ta-vanyay ca
samplvya sarva-jagad ullasat samantt ||100|| (rpakodtte)
atyyate suvipule mas e suoe
susnigdha-p na-ghana-cacala-pak ma-ramye |
truya-sra-mada-ghrana-manthare ca
netre harer mama h di sphuratsad te ||101||
(caturbhi rpakam, svabhvokti)
sdhv -sva-dharma-d ha-varma-vibhedadak a-kme u-t k a-ka hin vilasanty aghre |
svapne'pi durlabha-samasta-daridra-go h
vchbhipraa-vadnya-var ka k ||102|| (rpakam)
y viva-yauvata-vilola-mana-kurangn
vidhya ghrayati nartana-mrgaai svai |
s bhrlat muraripo ku ilpi k rty
kandarpa-pu pa-t att atninya ||103|| (rpaka-vyatirekau)
kikliyena haraye sva-sut vis
tenrpit bhruvi hriypa tad-tmaty |
spatnyato vrajavadh-h dayni sarp
d vaiva s vitanute'tra vimrcchitni ||104|| (utprek )
cill -latlaka-varthaka-ramya-prva
k am -ai-nibhagiri-dhtu-citram |
rdh-mano-haria-bandhana-kma-yantrakm ra-cru-tilakahari-bhlam e ||105|| (svabhvokti-rpaknumnni)
alaka-madhupa-ml-r la-bhlopari d
vilasati lalit y ballav -vallabhasya |
nayana-aphara-bandhe jlatm agannm
alabhata kila seyakma-kaivartakasya ||106|| (rpakotprek e)
laghyyato bhramara-gajana-cikkabha
sk ma sukucitataro'tighana samagra |

kastrik-yuga-sitotpala-gandha-h dya
kma-dhvajsita-sucmara-cru-obha ||107|| (svabhvokti-vyatirekopam)
c-dviphlaka-varrdhaka-j a-ve
j di-kla-k ta-bandha-vie a-ramya |
yo h t-sudh-ruci-kuragati-rdhiky
citte sa na sphuratu keava-kea-pa ||108|| (rpakopam-svabhvoktya)
apra-mdhurya-sudhravni
nnga-bh caya-bh ani |
jagad-d g-secanakni aurer
varyni ngni sahasra-vaktrai ||109|| (svabhvokti-rpakk ep)
it rayitv virate ukee
sa-srike gadgada-ruddha-ka he |
tad-vk-sudhmbhodhi-nimagna-citt
k aasabh s stimit tads t ||110||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga oaa e a smpratam agn madhyhna-l lm anu ||o||
||16||
o)0(o

(17)

saptada a sarga
r -rdhay preritaytha v nday
sallita svsthyam upgata uka |
di a ca k asya gunuvarane sasrika
prha sabhsa nandayan ||1||
kavibhir anavaghyatamahadbhir varko'py
aham ajita-gubdhijihvay lehum he |
yadapi phalam abhedyalgal yasupakva
sp ati tadapi cacv tan muhur lubdha-k ra ||2|| (nidaran)
ihnin mi karea bhskara
mrdhn bibhitsmi sumeru-parvatam |
dorbhytit r mi mahravo yato
gun vivak ymi harer apatrapa ||3|| (ml -nidaran)
y y jt hari-gua-lava-spara-pt rasaj
s s jtu sp ati nitarkvpi vrttad anym |
mkand ya-prathama-mukulsvda-pu ny apu a
re y s rasayati kathaku malapaicumardam ||4|| (d nta)
yad uktagargea vraja-pati-puras te'sya hi ior
guais tais tai smyalabhata iha nryaa iti |
gunm nantyaparama-ubhat gokula-vidhor
mahattvagmbh rydikam api ca tenaiva kathitam ||5|| (udtta-svabhvokt )
sva bhakte vtsalya praaya vaatder guatater
anantatvt sakhy danuja jayino naiva gha ate |
bahutvt plynm aniam uruv tte samudayd
ihpyekaikasypi hi bhavati samyanagaanam ||6|| (udtta-svabhvokt )
rpabh aa bh aanavavaya kaiora madhya sthita
v ryakandkitdri ilam amalal l jagan mohin |
audryasva samarpavadhi day yasykhila plvik
k rtir viva viodhin katham asau k o'stu varya k itau ||7|| (udtta-svabhvokt )
tat kaiorasa ca guacaya s ca gopganli
s vea-r sa ca madhurim s ca kandarpa-l l |
s vaidagdh sa ca uci-rasa s ca cpalya-lak m r
ag krd ajani saphal r la-gopendra-sno ||8|| (d paka-tulya-yogite)
r -k asykhilgn m gamada-rasa-salipta-n lotpaln
kak a-bhr-roi-ked aguru-rasa-lasat-prijtotpalnm |
r -ns-nbhi-vaktrt kara-pada-nayanc cendu-liptmbujn

sat-saurabhym tormi prasarati jagad plvayant samantt ||9|| (svabhvokti)


gu hi gop -tati-hriyo hare
gop -tati prema-pariplutay |
prem harer indriya-citta-hrako
hari ca tasy vaatm upgata ||10|| (ekval )
va -svanair gopa-vadh-gah ti
gop -h te rsa-mah-mahotsava |
rsotsavd vyajita-prtir itus
tat-prtito'bht sukha-sambh tajagat ||11|| (kraa-ml)
babhau vrajeorasi y murrer
n lotpall -dala-mlikeva |
tanau mamus tatra kathagus te
sahasra-vaktrea sadpy agay ||12|| (raydhike'dhikam)
yath tanor antar aloki mtr
vivakare'dri kamalatva pa |
r -rdhiksymbuja-daranotth
mudo mamus t na harer batsym ||13|| (ritdhike'dhikam)
lvaya-vanyotsalile'gha-vidvi o
rdhtma-mrtipratibimbith di |
d vgansvapratikurvat par
nicitya ro d vimukh sma vepy ate ||14|| (bhrntimn)
r -rdhaynanyasamordhvayh ta
mano harer dhvati nparganm |
sarojin san madhulampa a sad vall
parm icchati kimadhuvrata ||15|| (prativastpam)
u o ravi tala eva candra
sarvasaha bh capala sam ra |
sdhu sudh ro'mbunidhir gabh ra
svabhvata premavao hi k a ||16|| (ml-prativastpam)
gambh ro'tisthir amatir ativr ito nirvikr
ya k as te subala savay smpratapaya so'yam |
r -rdhy sama-sa-vayasa r -mukhloka-jtair
bhvair lola smara-vivaa-dh sambhramd bambhram ti ||17|| (parikara)
ramdikndh ti-dharma-baddha
mano h tak a-guai sudrt |
daeyam sm api cet tadait
vrajgan k praayrdra-citt ||18|| (arthpatti)
prasvedotpulakdarokty-am ta-sat-saurabhya-manda-smitai

pdyrghycaman ya-gandha-kusumny jahrur rdhane |


k asya vraja-subhruvas tv iha par rambhdi-l lm ta
naivedyaca tad sudhdhara-rasas tmblam sm abht ||19|| (parima)
vadnyeas t -nicaya-cita-cittai karua-r
vipannai kandarpo yuvati-nikarair m tyur aribhi |
adh a sad-bhaktai sahaja-nija-bandhur vraja-janai
prat ta k o'sv iti vividha-lokair bahu-vidha ||20|| (ullekha)
smukhyt vapaco dvijo'sti vimukha ced yasya vipra'ntyajo
yat prempy am tyate praayinhr klak ann api |
k rti k a-ruc n karoti vi ad kurvaty ae n jann
indur yad virahe'gnir agnir am tak ya tasmai nama ||21||
(jti-kriy-gua-dravysva-sva-virodha)
bak -mukhnhi harer ar
daurjanya-sagh amun hatnm |
sahsya-kruya-mukhair guaughais
ti hanti vijair iha g yamn ||22|| (vie a)
na vapur idam aghrer e a kr pravho
na vadanam idam abjank i utpale te |
na vitatir alaknseyam e li-ml sakhi
nayana-yuge te dhvata kipralubdhe ||23|| (nicaya)
nn-vikrn vraja-subhruvmana
pravi a dau madanas tatna |
kalyata r -vraja-rja-snor
vivea pact mural ninda ||24|| (pacamtiayokti)
kmotpattir dh ti dhana h tih sah tir loka-bh ter
dharmocchitti kuvalaya-d m h ti patyur akt |
kampodbhi sthiram anucare stabdhir apy pagn
y s j yn madhura-mural -kkal gokulendo ||25|| (hetv-alakra)
gua-gaa-rasa-l laivarya-ratnair lasanto
bahava iha jagatysanti dhany yad ttham |
vadata vadata lok kara kintv am
vrajapati-suta eko nicita r -mun ndrai ||26|| (vidhy-bhsa)
nda-vyjt k ipasi ka hine gral m m t v
dhvvai praaya sakhi no j vanav m tiv |
tbhynnyvitara vi amh dam atyasahy
gopya k a-praaya-vikal vaikm ittham hu ||27|| (vikalpa)
bhogepsava sakala-kmadam artha-lubdh
sarvrthadasukha-t a ca sukha-svarpam |
lokdhipatya-lasit jagad- varatat

k advi anti danuj kudhiyo bataite ||28|| (vicitram)


tal-l lm ta-rasa-jharair bhvittm m gk
bl kcit sva-sadana-gatpy agrato v k ya v ddhm |
bh t prve sva-bhuja-irasi nyasta-hastasphuranta
k aprhpasara dayitlokaytr-gateyam ||29|| (bhvikam)
nikhila-gua-gabh re k mdharoddhra-dh re
sakala-sukhada- le k lite a-p e |
subhaga-nava-kiore viva-cittk i-caure
murjiti yuvat nh n-nimagnasat nm ||30|| (vkya-gata-kvyaligam)
prpahraharir apriyadvi
makhpahraca balc chac -pate |
sthnpahraphaina cakra yat
tenaiva te vihitasumagalam ||31|| (anuklam)
lk kaplir alike giri-dhtu-citre
vak asy uroja-mada-lak aam ambudbhe |
rdhlayd upagatasya hare prabhte
kaicin na n ti-nipuair api paryacyi ||32|| (m litam)
k asya rdh-praayocca-sampad
mdhurya-sampat saha vardhate'niam |
tayo ca kuje u vilsa-santati
srdhasakh nsukha-sacayptibhi ||33|| (sahokti)
saundaryapadayo sarojavad aho kntatathendur mukha
ramy bhru-bhramarval va madhura p y a-tulyo'dhara |
lolbjena same cale sunayane ubhr rad kundavat
kasrer am tayath sulapitajyotsneva hsa dyuti ||34||
r -p nava-pallavena sad au prendu-tuly nakh
gaau darpaavad dyutir nava-ghana-ym ca yasygan |
d mbhoruha-daram syam ali-sacracaranty utt a
sdhau candrati ya st yati natn kuje u saudh yati ||35||
yo daitye v aan yat ha rama -v nde manojyate
dt yena sama kvacin nahi na yat tulyo'sti ra kvacit |
yal l l sad kvacin nahi na yenste samno'pi v
cumbanty nana-padmam ea-nayan yasyai a k o'vatu ||36||
(yugmakam, pacaviati-prakropam)
stanair iva phalai pu pai smitair iva supallavai |
adharair iva k asya nava-vallyo mude'bhavan ||37|| (eka-dea-vivartiny upam)
yogevarm iva yoga-siddhir
upsaknm iva vi u-bhakti |

nryaasyeva cid-khya-akti
k asya va psita-siddhidbht ||38|| (sdharmye mlopam)
sudhdhareva madhura-kaumud va su tal |
k rti r -k a-candrasya gageva jana-pvan ||39|| (vaidharmye mlopam)
k asynupamga-r r aga-r r iva mdhur |
mdhur va gulyasya gul va su tal ||40|| (sdharmye rasanopam)
kntval -prema-pariplut hare
kntval va pracur vidagdhat |
vidagdhatevsya rasajatottam
rasajatevnupam vilsit ||41|| (vaidharmye rasanopam)
sakhyavicitrasubaldikn
k asya vijya nigha-t m |
ayynikuje viracayya yatnd
n ya kntramayanty amm ye ||42||

(rasavat, atra sakhya-rasasyga gra)


dhanyav ndrayayasmin
vilasati sa vara-rama bhi |
prati-kujaprati-pulina
prati-giri-kandaram asau k a ||43||
(rasavat, atra vana-varana-bhvasyga gra)
kntga-sagama-vilagna-vilepanni
a pe u bhnti patitni hare padbjt |
lipya yni h daye vijahu pulindyas
tad-veu-g ta-mukha-darana-kmajdhim ||44||
(preya, atra ucer gapulind nm eka-ni hatvd bhva)
v ndvanam atipuyayasmin kusuma-smitai phalorojai |
pallava-kuldhair api sukhayati k alatpli ||45||
(preya, atra vana-varana-bhvasygalatnbhva)
uubhur acala-daryo ysu l n ramayo
hari-hata-danujncaa-ra pulindai |
aana-surata-satrai po its to am pts
tad amala-gua-gaai r -harit stuvanti ||46||
(ojasv , atra dar varana-bhvasygapara-str -rati-rasbhsas tasygaatruk ta-atru-stuti-rpa-bhvbhsa)
devendrajitsu p thukt p thukopamadbhir
asmsu satsu na taveti girsurm |
kasasya yo h di mada sa tu te u sarve v
pte u tat-p thukagkva gato na jne ||47||
(samhitam, atra v ra-rase madkhya-vyabhicri-bhvasya praamo'ga)

evahi k asya gu anant


l lpy anant mahimpy ananta |
tat-tat-kaa-sparanam tma-vc
viuddhaye tad-gaanaylam ||48|| (k epa)
itthahares tad-gua-varanmbudhau
nimajjanonmajjana-phulla-mnasau |
sr -ukau svepsitam varau nijvaycattad-gua-varanai puna ||49||

atha r -k a-candr akam


ambudjanendran la-nindi-knti-ambara
kukumodyad-arka-vidyud-au-divyad-ambara |
r mad-aga-carcitendu-p ta-nkta-candana
svghri-dsya-do'stu me sa ballavendra-nandana ||50||
gaa-tavti-paitajea-kuala
candra-padma- aa-garva-khaanasya maala
ballav u vardhittma-gha-bhva-bandhana
svghri-dsya-do'stu me sa ballavendra-nandana ||51||
nitya-navya-rpa-vea-hrda-keli-ce ita
keli-narma-arma-dyi-mitra-v nda-ve ita |
sv ya-keli-knanu-nirjitendra-nandana
svghri-dsya-do'stu me sa ballavendra-nandana ||52||
prema-hema-maittma-bandhutti-nandita
k au -lagna-bhla-loka-pla-pli-vandita |
nitya-kla-s a-vipra-gauravli-vandana
svghri-dsya-do'stu me sa ballavendra-nandana ||53||
l layendra-kliyo a-kasa-vatsa-ghtakas
tat-tad-tma-keli-v i-pu a-bhakta-ctaka |
v rya- la-l laytma-gho a-vsi-nandana
svghri-dsya-do'stu me sa ballavendra-nandana ||54||
kuja-rsa-keli-s dhu-rdhikdi-to aas
tat-tad-tma-keli-narma-tat-tad-li-po aa |
prema- la-keli-k rti-viva-citta-nandana
svghri-dsya-do'stu me sa ballavendra-nandana ||55||
rsa-keli-darittma-uddha-bhakti-satpatha
sv ya-citra-rpa-vea-manmathli-manmatha |
gopiksu-netra-koa-bhva-v nda-gandhana
svghri-dsya-do'stu me sa ballavendra-nandana ||56||

pu pacyi-rdhikbhimar a-labdhi-tar ita


prema-vmya-ramya-rdhiksya-d i-har ita |
rdhikoras ha lepa e a haricandana
svghri-dsya-do'stu me sa ballavendra-nandana ||57||
a akena yas tv anena rdhik'suvallabha
sastav ti darane'pi sindhujdi-durlabham |
tayunakti tu a-citta e a gho a-knane
rdhikga-saga-nandittma-pda-sevane ||58||
iti r -k a-candr akasampram

atha r -r dhik akam


kukumkta-kcanbja-garva-hri-gaurabh
p tancitbja-gandha-k rti-nindi-saurabh |
ballavea-snu-sarva-vchitrtha-sdhik
mahyam tma-pda-padma-dsyadstu rdhik ||59||
kauravinda-knti-nindi-citra-pa a- ik
k a-matta-bh ga-keli-phulla-pu pa-b ik |
k a-nitya-sagamrtha-padma-bandhu-rdhik
mahyam tma-pda-padma-dsyadstu rdhik ||60||
saukumrya-s a-pallavli-k rti-nigrah
candra-candanotpalendu-sevya- ta-vigrah |
svbhimara-ballav a-kma-tpa-vdhik
mahyam tma-pda-padma-dsyadstu rdhik ||61||
viva-vandya-yauvatbhivanditpi y ram
rpa-navya-yauvandi-sampad na yat-sam |
la-hrda-l lay ca sa yato'sti ndhik
mahyam tma-pda-padma-dsyadstu rdhik ||62||
rsa-lsya-g ta-narma-satkalli-pait
prema-ramya-rpa-vea-sadguli-mait |
viva-navya-gopa-yo id-lito'pi ydhik
mahyam tma-pda-padma-dsyadstu rdhik ||63||
nitya-navya-rpa-keli-k a-bhva-sampad
k a-rga-bandha-gopa-yauvate u kampad |
k a-rpa-vea-keli-lagna-sat-samdhik
mahyam tma-pda-padma-dsyadstu rdhik ||64||
sveda-kampa-ka akru-gadgaddi-sacit
mar a-har a-vmatdi-bhva-bh acita |
k a-netra-to i-ratna-maanliddhik

mahyam tma-pda-padma-dsyadstu rdhik ||65||


ya k ardha-k a-viprayoga-santatoditneka-dainya-cpaldi-bhva-v nda-modit |
yatna-labdha-k a-saga-nirgatkhildhik
mahyam tma-pda-padma-dsyadstu rdhik ||66||
a akena yas tv anena nauti k a-vallabh
darane'pi ailajdi-yo id-di-durlabhm |
k a-saga-nandittma-dsya-s dhu-bhjana
takaroti nanditli-sacayu s janam ||67||
iti r -rdhik akasampram
iti tan-mukhata k a-gul -varanm tam |
p tv magn sabh ss d aprnanda-vridhau ||68||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sarga saptadabhidhoyam agn madhyhna-l lm anu ||o||
||17||
o)0(o

(18)

a ada a sarga
atha pr tevar k ram dya vatsal kare |
ap hayal llayant tadvat k a ca rikm ||1||
stuhi k rbh ra-v ran radbha-ar rabham |
gir ndra-dhriadh rasaras-t ra-ku ragam ||2||
vada uka sad-gua-mai-nikarkara
taru -mdaka-madhu-madhurdhara |
sundara-ekhara uci-rasa-sgara
vraja-kula-nandana jaya vara ngara ||3||
agha-baka-aka aka-dava-bhaya-haraa
nava-dala-kamalaja-mada-hara-caraa |
caraa-jalaja-nata-jana-caya-araa
pa ha khaga jaya jaya dhara-vara-dharaa ||4||
majula-kala-maj ra
gua-gambh rasurri-raagav ram |
giri-vara-dhraa-dh ra
bhaa dh ta-h raharik ra ||5|| (bh -samvea)
klind -jala-kallola-vihra-vara-vraam |
rama -kari -sagagiri-kandara-mandiram ||6||
vilsa-lahar -sindhucapalodra-kualam |
k ra cintaya govindasarasabhsurgadam ||7|| (yugmakabh -samvea)
stuhi sri manohri vrijli-jidnanm |
jagan-nr -garv-hri-guodrmama priym ||8||
ngari nagadhara-ngara-h daya-marli asi rdhike dhany |
trijagat-taru -re kalsu i yyate yat te ||9||
gua-mai-khanir udyat-prema-sampat-sudhbdhis
tribhuvana-vara-sdhv -v nda-vandyehita-r |
bhuvana-mahita-v ndraya-rjdhi-rj
vilasati kila s r -rdhikeha svayar ||10||
sal-lak aai sad-gua-sacayai parair
ananyagai sat-praayai ca nirmalai |
vaavidhyjitam apy anena y
lasaty a avym iha s svayaram ||11||
dhardhara-dharadh radharoddhra-dhurandharam |
dhradhrarurodhrardh dh rdhare'dharam ||12|| (dvy-ak aram)
t re t re tata-tarau tairrt taittir -tati |

r ty-at te rutair atra trai rtitarratim ||13|| (dvy-ak aram)


atho ypatat sr svevary pi-pallave |
uko'p asya tv etau mudp pa hatpuna ||14||
l ll mli bhaa sri pa ra-h rakundendu-candraka-rakvimalm aghre |
rolamba-n rada-tamla-samga-bhsa
samphulla-srasa-maranda-rasti-majum ||15|| (samakam)
gokulendor nar narti k rtir yasyguair ghuai |
jarjar kriyate vivanr -h d-vaa-santati ||16||
sarri-srasai srai sarasasrasai rasai |
so'surri sasrrasri rsa-ras sara ||17|| (dvy-ak aram)
ete du la-vanit mural -dhvanayo ratim |
n v -visrasand yasya gop bhya sri tastuhi ||18|| (kriy-guptakam)
m dhavasya puro-nssdhv ngopa-subhruvm |
rjate vadane tanvm api sva-priya-cetasm ||19|| (kart -guptakam)
gambh ra-n ra-kaa-hri-saroja-rjisacri-majula-sam ra-vilsa-lole |
dol-vilsa-sarassaras -ku re
govinda-keli-rama bhaa k ra dh rm ||20|| (samakam)
skasakh bhir gatya knane'smin dine dine |
utkpy utkya me rti rdh vmatay bata ||21|| (karma-guptakam)
tvay r -rdhike yvat sacucumbe maynanam |
tat tayo hdharau tvat pipsati nirantaram ||22|| (sambandha-guptakam)
mayi manasija-lole rdhikspra um utke
ravaa-nayana-ande su hu vma-svabhv |
h di vidh ta-mad h-vardhake tad-vayasy
satata-madhura-mi e bh itlokite te ||23|| (kriy-guptakam)
drk -dima-b jni v ndayopah tny atha |
etvdayatm au sva-hastentivatsalau ||24||
tata sr -kila-pl dyta-keli-cchayeritau |
yayatus tau harit-kujasudev -sukhadbhidham ||25||
sane paka-kr -ko ha-citrntare hari |
ni a daikata sv yai sa-sakh rdhiknyata ||26||
hita-dyopade rv abhtlalit-ba |
sudev -subalau prve pariya vidhyinau ||27||
nnd -v nde ca madhya-sthe kundl sabhikbhavat |
jag he' padn ymn p ts tadevara ||28||

prav tte prathame dyte suraga-ragin -glahe |


k o'jayat praphulla san m g baddhvnayad ba u ||29||
dvit ye tv ajayat knt mural -pvik-glahe |
cchidya jag he va lalit k a-nihnutm ||30||
dvayor hra-glahe v tte t t ye kaitave ba u |
pariye'vadat k a sr tmrayaikikm ||31||
tac chrutv srik bh t kalokti kku-bh i |
u ygd agra-khjahsa kautukt sabh ||32||
hsa-kolhale v tte kaitave kaitav hari |
h na-dye'pi tsr hatv prha jitamay ||33||
tvad bh a-dye patite' dadn hare |
bandhn k tv sva-sr bhir hasanty ha may jitam ||34||
mitho hra-h tvs t tayor yuddhakarkari |
ba un kundavally ca vayasynvadvadi ||35||
madhyastho nndik-v nde p he sarvais tadocatu |
vbhym anya-cittbhyna samyagg avadhritam ||36||
smyam stdvayor eva jayo vtha parjaya |
hro'stu yuvayo ka he punar dytapravartatm ||37||
vayasyl -glahe dyte caturthe rdhik-jaye |
prpte sr radye'pi clayan akito ba u ||38||
jitajitana ity uktv dvayo sr r amirayat |
bandhutam udyad-l ntens t sumahn kali ||39 || (yugmakam)
m o'brav t sr -clane'tra bhavet kali |
rys ti hanty ak a-dyair dya-dytapravartatm ||40||
tvay may v k ipte'k e dyair eva jayjayau |
dy dyte daaiva syu catvras tatra te sam ||41||
vi am a te u paca savmac sams tava |
bhavantu jaya-dye'nye vi am paca te mama ||42||
dya-sakhyni tat-sakhyair agny agair dvayor hi nau |
jaye sati prag hyantm ity ayavihito glaha ||43||
ato'k e rdhik-k ipte dakhyo dya patat |
jahasur mudit sakhya sa vi aa ivha tm ||44||
bhu-vak a-karv au hdharau gaau mukhamama |
agny etni g hantu tat-tad-agni te daa ||45||
rdh-kundalatm ha sabhike kunda-vallike |
agni majjitny asya svge u sthpaytmana ||46||
k ipte'k e hari tvac catupackhya patat |
dyas tentisamphullakundavall jagda tam ||47||
nayana-yuga-kapoladanta-vso mukhnta
stana-yugala-lal e ittham asy navg m |
katham api jala-lee garvity sakh n
purata iha balt tvasvdhareharu ||48||
lalitha hare yni tavgni danay |
kaundygh tni tny asy svdharehargrata ||49||

kaundy abrav n may tni lalit-savya-gaake |


dh tny asmd g heti so'bht tac-cambanonmukha ||50||
bruvn daavmacety ak ardh tadk ipat |
sa yathj tavety uktv vma-gaonmukho'bhavan ||51||
vimukh lalit krodht kaund -k v abhartsayat |
k a prha priyavat jitny agni me naya ||52||
iti nija-mukham asys tat-tad-age nidhtu
capalam an ju-netr bhartsayanty asphu okti |
smita-rudita-vimiravrayant karbhym
priyam atiku ila-bhrs tasya tu ivyatn t ||53||
evadyte vartamne sahas srikgat |
cathyau sk ma-dh r go hd gat ja ileti s ||54||
tac chrutv calitau bh tau sa-gaau rdhikcyutau |
militvaivgatau ghrakujakujenarbhidham ||55||
k o'tra sthpita kaundy rdhgt srya-mandiram |
tvat tatrgat v ddh jagda kundavallikm ||56||
vilamba katham etvvn s tm ha na labhyate |
ba ur eko'pi te n t nimantrya yauvatai prage ||57||
eka r -garga-i yo yo mthuro ba ur gata |
viva-armbhidha srya-pjysa vicak aa ||58||
k asya kmyaka-vane gsacrayato gir |
gato'ri a-kue'sau sntusa-madhumagala ||59||
prrthannnas tam yntado s te rvayan pathi |
bhavat-ka u-gir ru o nya edhan madhumagala ||60||
v ddhha kvsty asau sha so'traiva v k ate vanam |
yatnd naya tayhi nyty e a guais tava ||61||
ag k tya sumi nnabhojanabhri-dak iam |
eko nyti cet tau dvv nayeha dhani hay ||62||
v ddhaymreite gatv te g h tv gate drutam |
brahma-veasphurad-vedak asa-madhumagalam ||63||
v ddhay mnitak as tm nandayad i |
goms te'stu suta sarva-magalligit snu ||64||
pjrambhe'vadat k o vadhvs te nma kivada |
rdheti v ddhayokto'sau sa-camatkram ha tm ||65||
seyaguavat yasy sdhv tvaryate pure |
dhany tvayat-snu saiyety uktv rdhm athbrav t ||66||
nv takrayet karma tad-bhsvad-atanu-kratau |
v u mstr na me sp y sp ant mkuai pa ha ||67||
jagan-magala-k d-gotrauci-vit-pravaraucim |
bhavantaviva-armapurohitatay v e ||68||
r -bhsvatetanu-tama-sahartre'tyanurgie |
pura sate'smai mitrya padmin -bandhave nama ||69||
mantrenena pdyd n mitrya tvasamarpaya |
svaca gauruka syt te yath kma-prado vaa ||70||

tatra svasti caavat pap ha madhumagala |


pjym atha pryrdhm upadidea sa ||71||
gopater yga-prty-arthardhe tvanija-go-tatim |
purohitya dehy asmai dak igo-sam ddhaye ||72||
naivedye dak itvena rdh-svargul yake |
nyaste'gre v ddhay bhakty smeras tm a mdhava ||73||
ndmo'nya-devate avayam eknti-vai av |
nnya-varrtham dadym ukla-v ttir ahaba u ||74||
sarvajo garga-i yo'smi jyoti-smudrakdivit |
gurv me dak i pr tir yu mbhir vraja-vsibhi ||75||
v ddhykara-lagnykaundy s harim abrav t |
v ddh tvycate vadhv karav k ya phalavada ||76||
haris tm ha nsmkalalanga-pradaranam |
kryatathpi va pr ty vaa paymi drata ||77||
tvam evsy karau sdhvy prasraya puro mama |
kaundy tath k te so'bht kampru-pulaknvita ||78||
cchdya vismayentma-har am hdbhutatv idam |
yny asy ubha-cihnni tair iyasyt svayaram ||79||
asy prasda-d i ced vayasma pra-sampada |
yatrsy sthitir atraiva sa-sampat sarva-magalam ||80||
snos te nma kibrh ty uktay v ddhayodite |
tan-nmni gaayitvha hairs tm ativismita ||81||
vartante bahavo vighn v ddhe te tanayyu i |
asy sdhvy prabhvea prabhavanti na tekvacit ||82||
tac chrutvnandit v ddh rdhik-ratna-mudrikm |
amlypuratas tasya dadhra prito ikm ||83||
tvad etyha subalo viva-arman harir yuvm |
paya-phea-phald nbhojanya prat k ate ||84||
ndmi vipretarnndi grgy csmi nimantrita |
ymi ghrag ha tvanaivedyamadhumagala ||85||
madhu prha dehi v ddhe svasti-vcana-dak im |
k ya spy adt tasmai svgule svara-mudrikm ||86||
ba us tprpya h a san kaphoivdayan muhu |
naivedyam acale baddv tpraasan nanarta sa ||87||
v ddhay prrthita k ajagda madhumagala |
ag h te dak irthe tvay na vrata-prat ||88||
k pay tad g hemasvrtha crthena te na cet |
viprebhya kalpsyate so'yavratiny bhavit ubham ||89||
sv k tas te may do o nety uktv svcale hasan |
babandha mudrike te dve ni iddho'py amun muhu ||90||
jagda k aja il ba o yadaivyti go hamama bhgyato bhavn |
tad maysy ravi-pjane gurur
v to'sti te bhri dadmi dak im ||91||

ity uktv ja il h natvdityadvijau ca tau |


k trthasvamanyamn tbhi s calitlayam ||92||
ynt vivartya sahas lapana-cchalena
gr vmuhur lalitaynugay murre |
vaktrbja-sragham apga-taraga-bhagy
rdh pibanty api na t ptirm avpa d n ||93||
h daya-dayita-l l-snigdha-dugdhai praprt
tanu-kanaka-gha y subhrvo'sy sakh nm |
nayana-mudam atn t su vairasyam pt
viraha-vi a-vivar netra-santaptaye'bht ||94||
knt-sagendu-samphulla k o n lotpala-prabha |
vicchedrkodaye mlyan k ad anya ivbhavat ||95||
sakhibhysahita so'tha viman sva-sakh n agt |
te'hamprvikay h ligantas tam abruvan ||96||
asmn hitv tava gatavatas tvad-viyogsahi n
k hinyana sphu am avagatavykulair d na-cittai |
anve utvpratijigami n yat tam g k ardht
tena jtapriya-sakha paraprema-kaumalyam eva ||97||
so'yardh-sahacara-hare sph ta-madhyhna-l l
p y bdhir vilasati mahn durvigho'tyapra |
bhgyatan me yad iha vilasac-chr la-rpnukampvtyn t tad anu kaikpy asp an mta astham ||98||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
sargo' daa-sakhya e a niragn madhyhna-l lm anu ||o||
||18||
o)0(o

(19)

ekonavi a sarga
o)0(o
r -rdhprpta-gehnija-ramaa-k te k pta-nnopahr
susntramya-vepriya-mukha-kamalloka-pra-pramodm |
k acaivparhe vrajam anu calitadhenu-v ndair vayasyai
r -rdhloka-t ptapit -mukha-militamt -m asmarmi ||1||
harir atha dala- g veu-v -prav ai
sakhibhir akhila-l l-llasais tasya sagt |
sapadi samuditai svai svai svabhvair manojair
alabhata mudam uccai sevyamno'mbu-jsya ||2||
lpair anulpai ca pralpair vipralpakai |
salpai supralpai ca vilpair apalpakai ||3||
kecid grastair avispa air nirastair bh itai pare |
avajair vitathair anye sagatai sun tai pare ||4||
soplambhai ca sotprsai stuti-garbhai ca nindanai |
narmci-gha-kvyai ca samasy-dna-praai ||5||
anyo'nye citra-kvyai ca samasy-dna-praai |
hasanto hsaymsur vayasy bala-keavau ||6|| (caturbhi kulakam)
savyne baddha-naivedyanihnuvnasakhi-vrajt |
caurd iva dhanarmo babh e madhumagalam ||7||
savyne kim idaba o dina-pater naivedyam ptakuto
yjyebhya ka ime'khil vraja-jan vro'dya yad bhsvata |
muktv daraya kinv idana hi bhavn lubdha sakhya ca te
tebhyo dehi vibhajya bhuk va ca na me dits bubhuk sty alam ||8||
ete jigh k anti balt tavaitat
t ya manye na bhavad-vayasyn |
ete tu ke tvm api bhsuro'ha
var t ano manuve sva-akty ||9||
atha rmegita-js te gop sa-vinayapura |
aycanta ba ubhak yatan nihnutya sa maunya-bht ||10||
p hato'bhyetya tasynya karbhypidadhe'k i |
savynam apare trasa-naivedyam apharan ||11||
vilu hydu ca tat sarve mudrik subalo'grah t |
abhyetya p hato'syaika pact kaccham amocayat ||12||
agrato'bhyetya tasynya puro vastrasamk ipat |
tam abhidravatas tasya prvato'bhyetya cpare ||13||
u aithilacakru kea-bandham amocayan |

veukecit pare ya ig h tvsya pradudruvu ||14 || ||yugmakam)


rudann uccair hasan garjan tarjas tn garhayan apan |
k asya a him dya sarvn abhyadravad ba u ||15||
kaicid yuddham abht tasya lagulagui k aam |
tata k as tam ligya sakh n sarvn nyavrayat ||16||
sa-veu-ya i-savynak as tasm adpayat |
nirmudrikasa v k yaitad gopn ha apan ru ||17||
brahma-svavo bald bhuktah t me svara-mudrik |
sarvad pvan yyana msp ata cacal ||18||
e a ymi vrajayu mat-karmkhytum iti drutam |
gacchan phutk tya phutk tya sa rmea nivartita ||19||
tam asau prha ppe'smin bhavn kart prayojaka |
salapmi tvay nhapryacittam akurvat ||20||
itthakr an sakhibhir akhilai crayan g samantt |
r -govinda prati-taru-latasacara cparhne ||21||
harir atha dhavalre parito dra pracri r d v |
t sakalayitum utkas tat tan nmn jagau va m ||22||
padme hih harii ragii kajagandhe
rambhe hih camari khajani kajjalk i |
ande hih bhramarike sunade sunande
dhmre hih sarali kli marli pli ||23||
gage tugi hih pi agi dhavale klindi va -priye
yme hasi hih kuragi kapile godvar ndu-prabhe |
oe yei hih trivei yamune candrlike narmade
nma-grha-mayasamhvayati g premnettham o gavm ||24||
k a pacl lasati sakhibhi crayan nas tadettha
prema-bhrnty prathamam abhavat sanniveo'ticre |
sant ptnm api t a-tater naicik nm idn
tbhir dra-sthitir avagat tasya tad-veu-ndt ||25||
dho-bhara-praaya-manthara- ghra-yn
hukra-garbha-cala-ssna-gal bakre |
rdhvnana-ravaa-bla-dhayo'sya prva
dantgra-da-kaval dhaval sam yu ||26||
sva-gaena gadhyak gagdy dhenavo hare |
netrai pibantya saundaryajighrantyo'gni nsay ||27||
ligantya iva svgair lihantya iva jihvay |
vatsals tasa-hukr parita parivavrire ||28||
tat-sneha-vaaga so'pi sudh-sparena pin |
kayanair mrjanais t pr ayann ha keava ||29||
t pt stha yavasair yyagata-pryadinavraje |

vats va k udhit yat tad vrajavrajata mtara ||30||


tato vayasy yatnt t k a snehtivihval |
viyujya k ata cakrur vraja-vartmonmukh kramt ||31||
nn-bhedk ti-dhvani-gha -kiki -ka hik |
sva-sva-ythgrag gvo gho bhimukhatyayu ||32||
naicik -sairibh -reyau calantyau savya-dak ayo |
svargidadhatur bhrntigag-k -pravhayo ||33||
dhenu-v ndam anu mandam ayanta
veu-g tam am tavis jantam |
reu-r ita-callaka-vanta
ke nu v k ya samayur na mudantam ||34||
na vartma tad yat sakhibhir na maita
nsau sakh yo na vilsa-v ndavn |
nsau vilso'pi hi yo na narmasr
na narma tad yan na mude'gha-vidvi a ||35||
gyagyaveun yti mitrair
yyayyapratyagati hati sma |
sthyasthyakelibhi sampradatte
dyadyatat puna sa prayti ||36||
vidhi-iva-mukha-devai sopadevair mun ndrai
stuti-n ti-nati-g tai pu pa-var ai suvdyai |
pathi pathi mahito'sau sakucan svaira-kelau
smita-sakarua-d is tu uve bhakti-namrai ||37||
numas tvsuhrayaod-kumram
gunm agram k poghair apram |
virjad-vihrapradne'ty udram
khala-rei-mrasad nirvikram ||38||
numas tvam anantanikuje vasanta
prakavrajantavasantabhajantam |
sakh n pr ayantasukundt sudanta
tad-sye d g-antanudantahasantam ||39||
numas tvsudhenusuveusul la
suhsasuvsasubh asu lam |
suveasukeasureasucitra
sun tyasubh tyasuk tyasumitram ||40||
numas tvpraantasudantasuknta
dinnte ninte vanntt prayntam |
samastn mahntanitntavibhnta
khall -k tntaramaughe'py atntam ||41||

numas tvm aghre bakre murre


sudh rabalrer nikro'dridhare |
nidnapurrer apre vihre
prav asurrer udre vidre ||42||
numas tvgari hamahimn mahi ha
visri-prati hasurvari ham |
asad-dh d-davi hasumeror gari ha
balibhyo bali hapa ubhya pa i ham ||43||
numas te caritrasut rtht pavitra
khalli-lavitrabhavbdher vahitram |
sath t-sucitradvi ah t-khanitra
natnsumitraprabhvair vicitram ||44||
sva-g crayantasul l s janta
khaln mrayantatrilok m avantam |
aho na sudi abhavantasad-i a
sadlokayma stuma sanamma ||45||
iti stuvanta sa-dayvalokanai
prs tad-aghr praipatya nirjar |
tat-keli-sakoca-bhayt tirohits
talokayanto'nuyayur nabho-gat ||46 ||
vrajapati-sevita-vi ur yasya
sva-balaharau nihanty asurn |
tn hasantyam iti matv
mh dev stuvanty enam ||47||
itthadevn hasantas tn te m kra-ce itai |
sakhyas te'nukurvanta sa-khelahari yayu ||48||
athgat s sadanahari-priy
viramya ds bhir upsit k aam |
syani-bhoga-k te h d itur
bhak yi v r vidadhe sahlibhi ||49||
kadala-kusuma-msa-k oda-sat-s riasyair
marica-sughana-dugdhai sac-caturjta-candrai |
k ta iha gh ta-pakvo ya patet khaa-pke
ba akam am ta-kelis vyadht tapriye am ||50||
smik ai li-crair dadhi-marica-sit-nrikelrdha-sasyair
jty-el-sal-lavagm ta-dala-phalai phenitai pi a-mudgai |
s a pakvo gh te ya prapatati samadhau dugdha-pre praghe
sendau karpra-kelitam iha suba akas vyadht sva-priye am ||51||

granthivad-ba iklis tair dravyai s tu y patet |


pacm te vyadht ts p y a-granthi-plikm ||52||
sa-k ra-sra-ai-taula-nrikela-jt
lavaga-maricai sasitai supi ai |
rambhailay ca gh ta-bhvanay bhaved y
s tm anaga-gu ikvidadhe priye m ||53||
kadala-marica-dugdhai khaa-godhmapakva-praka ita-ba ako'yabhri-jt phalhya |
nava-vidhu-madhu-madhye yo vilsavidhatte
racita iha taysau s dhu-prvo vilsa ||54||
upyannm iti pacakasat
r -rdhay sv ya-dhiy k tayat |
k as tad etat praay sat a
sudhvinindan param atti nandan ||55||
te u vraja-prasiddhni tr y antima-yugaca yat |
raho bhogyaniytan-madhu-pne vidaavat ||56||
lavagailendu-maricai sayutai arkar-cayai |
cakre gag-jalkhyni laukny apari ca ||57||
tais tair yutai k ra-srais tath lgali-asyakai |
anyny apy jya-bh ai s sarai ca sara-ppik ||58|| (yugmakam)
stha sntnuliptrua-ruci-sicay baddha-ve -sucitr
r -sindrendbhl m gamada-cibuk mlin sbja-hast |
nsgrndola-muktjana-yuta-nayanottasin baddha-n v
rdh tmbla-vaktr sukusuma-cikur bhti yvojjvalghri ||59||
c ratna-lal ike suvalay cakr -alk-yuga
kc kuala-kakaghri-ka akn padgul yny api |
graiveyapadakgaddi vividhn hrs tath mudrikmaj rv iti ratna-bh aa-cayardh babhau vibhrat ||60||
susntlak tbhi s sakh bhi candra-likm |
samruhya sthit k a-vartmany hita-locan ||61||
k mbudgame kle ballav -ctak -tati |
vyttk i-cacur utks c candra-l-gatonmukh ||62||
sva-rhotka hi-gopl -v nda-vaktrendu-maalai |
asan yathrtha-nmnys t vrajasths candralik ||63||
jte'parhne tanaygamotsuk
vrajevar sneha-pariplutay |
tad-bhojya-sasdhana-satvar sakh
s rohi pka-k te nyayojayat ||64||

athhytulkhys nandanasya sa-dharmi m |


pkya rohi -sage dadau sva-laghu-ytaram ||65||
a- ttpanna-kdi-kanda-mla-phaldikai |
tat-tad-vyajana-sampatty k a-bhojana-prtaye ||66||
vyagrbhyvrajanthbhyniyuktair mlikai k t |
kdi-b ik a y nn-dohada-paitai ||67||
vrajasthair jyate tat-tad-dohadotthaphaldikam |
vastutas t a- tava sevante b ik sad ||68||
tbhyas tat-tad- ttpanna-ka-mla-phaldi te |
upajahrur vrajevaryai bhri-kaola-pritam ||69||
ds bhis tad-vibhajyrdhasyapkrtham ambay |
saskritaparacrdhaprta-pkya dhritam ||70||
nrikeldi-pakvmra-phalny e h tni tai |
dsai saskraymsa syabhogya putrayo ||71||
sve sve karmai dsd n ghra-pke sva-ytarau |
tvarayant harer mt babhrmetas tato muhu ||72||
tata sva-yt -pramukhganv t
vrajevar putra-vilokanotsuk |
stanyru-viklinna-payodharmbar
gatv pura-dvram udnan sthit ||73||
sryasam k ya caramcala-cakramotka
gho evara suta-sam k aa-jta-t a |
goreu-veu-ninadrpita-netra-kara
srdhasa go-sadanam pa mudtma-v ndai ||74||
sat-sarpad-go-rajo jla-bla-prek aotsuk |
ucca-sthne sthit san vraja-lok grah iva ||75||
maayanta sakh n pu pair nandayanto gir hare |
janayanto mudate vrajntika vanayayau ||76||
tatra sphre sarasi mural nisvanai stambhayan g
ythn ythn p thag aracayat pyayitvtha ptha |
nn-ragai sva-h di maibhir ynti ml tay'sau
nn-varn agaayad api svn r -harir dhenu-ythn ||77||
sakhy-prtau bhavati mudita svasya kiv sakh n
sakhy-nyne sapadi sa gavveu-saketa-ndai |
tat-tan-nmn svagaa-viyut ghram hy gs ts
tat-tad-ythe calati gha aya clayas tn vrajya ||78||
r -dhenu-reu-paripijaritga-gujvanya-srag-ambara-callaka-kea-picha |
niryoga-pa-mural -dala-ya i- g
lolruti-vipulyata-pak ma-lk a ||79||

vany ana-ramaja-knty-am tbhivar


sasikta-sarva-jana-netra-cakora-v nda |
va -kalh ta-vighrita-yauvatli k a
sagho am aviat sva-samair vayasyai ||80||
udgacchant vraja-bhuvi vivak-ptair
va -dhvnm ta-madhursrais tm |
sasicayant sva-viraha-dvocchetr
kr ocir jaladhara-ml reje ||81||
r -k gama-bhpate sakhi-cam- gdi-kolhala
rutvodyat-surabh -rajo-dhvaja-cayn drd vilokyodvijan |
gho t tad-virahkhya-dasyu-n patir bh typayta k ac
cint-tnava-d natti-jaatrty-udvega-sennvita ||82||
va -gnm ta-muci gavdhl -jlbda-mle
hamb-rva-stanita-valite r -harer gamkhye |
prv -kle'bhyudayati mud sarvata conmukh ya
prodyat-t vraja-jana-tati ctakly abhyupet ||83||
vrajeo bhrt bhir gopair vraje saha yt bhi |
tradrt samabhyetya tanayau pari asvaje ||84||
tyaktv rasavat ds sarak ya tad-avek ae |
rohiy atulaybhyetya nanandligya tau sutau ||85||
mural -nadand utthita-madan
gadgada-gadan vraja-vidhu-vadan |
suikhara-radan lathita-cchadan
yayur apakadn sadant sadant ||86||
udayati bata k e citra-bhnau purastt
vraja-vasati-jannphullatk y-utpale'bht |
smita-kumuda-vika svinnatgendu-knte
viraha-dahana-taptaj vana talaca ||87||
udayati bata k e nitya-pre'dbhutendau
vraja-yuvati-jannphullam s n mukhbjam |
arati-viyuti-cint-ghka-pl nil n
milati ca tanu-kok -sahati pra-kokai ||88||
vrajgana-d k-t itli-ml
vilaghya lajj-pratikla-vtym |
samucchalat-knti-maranda-lubdh
papta k asya mukhravinde ||89||
latntarla-sthita-ballav n
vaktri matv vikacmbujni |
hr -vtyay bambhramitpi lubdh

papta aurer d g-ali-dvay ha ||90||


daradaravadana-kamalatad-vapu-sagi-vta
sparasparatanu-parimalar -harer gopiklya |
ghryaghryatad-adhara-madhu-sph ta-va -ninda
svdasvdapupu ur adhikasvni pancendriyi ||91||
r -rdhikpga-vilokane u
sasp a-marm sa yathkulo'bhavat |
nnygan-rei-ka k a-patribhi
sambhinna-sarvvayavo'py asau tath ||92||
yadvat sunirv tim avpa sa rdhiky
vaktrendu-manda-hasitm ta-lea-sekt |
tadvan na gopa-sud vadanendu-v ndaprodyat-smitm ta-jhara-prakarvaght ||93||
gokulair gokulam ninye gokulam gokulair haran |
gokulam gokula-str gokulair gokulevara ||94||
sdygre bhavika-valitaknant samilanta
pra-pranidhim iva gatadrato hastam ptam |
cumbantau tah di nidadhatau lokayantau tad-sya
sajighrantau irasi pitarau prpatur vchitni ||95||
godhli-dhmrn alakn sabarhakn
vitustayantau vasancalena tau |
prak layantau stana-d k-paya-sravair
agni sno pitarau nanandatu ||96||
ttdi-lokair milanabak ripo
prtar vads d adhunpi kintu tat |
prtastanatad-bahir aklamottara
syantanasayuti-samadottaram ||97||
sakalayytha go-jlam astcala ivumn |
valaymsa gole keava sva-praveata ||98||
dhenr vaskayan vatsatar r g pare uk |
sandhin r upasary ca pra hauh ca p thak p thak ||99||
v n vatsatarn an yugya-prsaga-ka n |
yathsthnaniveysau pyaymsa tarakn ||100||
tal-llanyotsuka-mnasbhy
yad pit bhymuhur arthito'pi |
naicchad g hagantum asau gavl
dohotsukas tajanakas tad ha ||101||
virmyantu k aagva pibantu tarak paya |

aham atrsmi santyete gop go-dohanotsuk ||102||


vatsau rntau yuvytag hamtrtra llitau |
snndyai punar ytago-dohya gata-ramau ||103||
k akar an ba u prha k ut-t bhybdhit vayam |
ehi k a g haprn rak a na pna-bhojanau ||104||
mreito vatsalay balmbay
muhur vrajendrea k tgrahotkara |
nijmbayk a-kara sahgraja
k a pratastha sakhibhir nijlayam ||105||
sarvn nayant sva-g havrajevar
samprrthya mrge sakhi mtaro hare |
tyge'py an svayam apy an vara
sva-svtmajaninyur aho nijlayam ||106||
g he vrajeay n te sa-ba au sabale harau |
balmbtulay dhauta-pd rasavat yayau ||107||
amita-viraha-tplokand gokulendor
vihita-tad-anuyn vrajnta prah |
tad-avakalana-vicchedrti-savigna-citt
nija-nija-bhavanar -rdhikdy sam yu ||108||
sutasyptrbahu-kanaka-v er adhanin
mah-v er dvnala-valita-vany-sthiti-yu m |
yathkasml labdhir bhavati paramnanda-janan
tath gho a-sthnpunar api hare sagatir abht ||109||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'sv aparhna-keli-valito'gd navibhidha ||o||
||19||
o)0(o

(20)

vi a sarga
syardh sva-sakhy nija-ramaa-k te pre itneka-bhojy
sakhyn tea-e ana-mudita-h datca taca vrajendum |
susntaramya-veag ham anu janan llitaprpta-go ha
nirvyhosrli-dohasva-g ham anu punar bhuktavantasmarmi ||1||
athgat s sadanavrajevar
sutau vidhyplava-vedikgatau |
niyujya dsn api tan-ni evae
dhani hikm ha nijntika-sthitm ||2||
rdhprayhi ba akai saha laukni
svdni k a-ruci-dni tay k tni |
tprrthya putri ubhadny adhunnaya tva
sytsutau yad adanc cira-j vinau me ||3||
s gatv rdhikm etvrajevary nideata |
bhak yy aycataite svayaprasthpanotsukm ||4||
mlat tvad abhyetya v nday prahit sakh |
saketa-kujam cakhyau r -govinda-sthalbhidham ||5||
r -rdhikpi bhak yi tni k tv p thak p thak |
vastrcchnnsya-sannavya-m t-ptre u bh tny alam ||6||
tni cdhya vist re citrite dru-sampu e |
sa-kastrytulasytanyasya uklmbarv tam ||7||
tmbla-v ik csynyasya tat sakalapuna |
jta-saketa-kujyai dhani hyai samarpayat ||8||
spi tbhytad n ya vrajevaryai nyavedayat |
s tbhis tni ptre u p thak p thag akrayat ||9||
te tath svlaya-sask tn
kiyat kiyat s tad-upyannm |
vidhya patre u dadau tad dau
nryyrpayituba ubhya ||10||
aga-prak lanbhyagon-mardanodvartanplavai |
mrjanodgaman yccha-navyuka-samarpaai ||11||
kea-saskra-tilaklepa-mlya-vibh aai |
k dy sevit dsair nivi bhoktum sane ||12||
kramn mt tebhyo nrikelny athgrata |
pnakdi-rasldi-phalni vividhni ca ||13||
p y a-granthi-karpra-kelikm ta-kelik |
ba akn laukny jya-sask tnndikni ca ||14 || (yugmakam)

hasanto hsayantas te madhumagala-narmabhi |


bhuktv p tv mudcamya k aatalpe viaramu ||15||
ta ete sevit dsais tmbla-vyajandibhi |
golamilitair mitrair go-dohya punar yayu ||16||
tad-bhukta-e atat sarvar -rdhyai dhani hik |
nibh tapre aymsa sva-sakhy gua-mlay ||17||
sli-v nd tad svdya srh candra-likm |
k ago-dohna-kr apayant mumude bh am ||18||
kvacid gr me k a pathi sakhi-kulai prrthya janan
samatai sasntusarati yamunkvpi ca sara |
tad ds mtrrpita-vividha-bhak yi mudit
g h tv snn ybharaa-vasand ny api yayu ||19||
tatra snt suves te bhuktv p tv gata-ram |
godohya path tena punar ynti gavlayam ||20||
tad rdhpi s syasnna-vyjt sakh -cayai |
gatvnusrotasi sntv k ga-saga-vrii ||21||
raho bhak yi k ya kundavallyrpayaty asau |
bhuktv taypta-tat-e apayant yti tag ham ||22 || (yugmakam)
ds bh gra-tmbla-ptra-vyajana-paya |
niryoga-pa-vetrdi-dhrias te tam anvayayu ||23||
ttasa kha opari sanivi a
purodh tneka-payo-gha lim |
gop ca ds ca samdianta
tat-tat-k tau svdhvani datta-d im ||24||
hamb-rvais t ita-ruvato vatsakn hvayant r
utkarsy sva-pathi nihita-svvalokotka-netr |
dho-bhrai sthagita-calan dugdha-prn sravant r
dudgdh dohy katicid apar duhyamn ca dhen ||25||
tat-tad-dhenor muhur abhidhay t hih prvayotks
tat tan mtu punar abhidhay vatsak chvayantam |
dohadohapaya iha gavprayantagha li
vinyastk asvaka-pathi gaagoduhcpi payan ||26||
sva-daranotkaparicrak
gaapayo-bhra-vahaca kumbhn |
prn nayantag ham nayanta
nyn g hd gopa-pate purastt ||27||
gai khurair drayato dharmuhur
gambh ra-tra-svana-nditmbarn |
tn vsit-sagataye paraspara
prayudhyata aa-var dhvata ||28||

mastakmastaki kr -yuddhavidadhato mitha |


muhur vatsatar cpi d v samumude hari ||29 || ( abhi kulakam)
vijpya ttadohya gato'sau g ca t mud |
milit svbhita k a sntvaymsa sntvanai ||30||
r -hasta-mrjanai kayanair g pr ayan hari |
dudoha dohaymsa vatss tais tai ca playan ||31||
vats nip yodara-pram uccakais
t ptigat gopa-ga yathepsitam |
dugdhv niv tt ca gavtathpy aho
nodha-paya-prtir avpa h natm ||32||
k nanbjrpita-netra-cetas
gavsvayasasravad-audhasapaya |
gop standho dh ta-kumbha-sacayai
sambh tya ninyu purato vrajeitu ||33||
praveya gopair nija-mt -llitn
vatslayavatsa-gan balnvita |
gs t yath-sthnam asau niveya ca
vrajdhipasygamad antikahari ||34||
prasthpya dugdhni g hasa bhvikair
gavlaya-dvr u niyujya kikarn |
samasutbhysuh dca sacayai
rj vrajasyvrajad tma-mandiram ||35||
lagrma-ilyte pjk d ba un k tam |
sndhyam rtrikavi or dad u k litghraya ||36||
sadasye pavi e u prahitni vrajeay |
nn-vidhni srpi ky aik avi phalni ca ||37||
srag-gandha-v ikd ni naivedyni rampate |
yni tni vrajdh a sarvebhyo vyabhajan mud ||38 || (yugmakam)
i ago h k aak tv k ek tyaktum ak am |
k e nyastendriya-pr suh l-lok g hagat ||39||
subhadrd n bhrt -putrn rj k ena sagdhaye |
sad nimantrayaty e a sahajs tu kvacit kvacit ||40||
tad-dine ts tu sarvn sa nimantrya sva-g hevar m |
te bhojana-siddhy-arthaba u-dvr samdiat ||41||
tato vrajevar tug pivar kuvaltath |
sva-yt r havayat tat-tat-snu putrdi-sayut ||42||
ht ba un rjy tatra prak litghraya |
bhojanyopaviviur madhye k tv vrajevaram ||43||
dak ie'sygrajau vme'nujau putrau puras tau |
subhadrdy harer vme ba avo bala-dak ie ||44||

tug subhadra-janan jana-n ti-vij


vijpit vraja-pay pariveanya |
bhojyakramt parivivea sa-rohi k
viprtmaja-svadhara-devara-putrakebhya ||45||
sat-saurabhai kanaka-vara-gh tbhi iktai
stp k tair vividha-temana-ptra-yuktai |
sthl r bht sum dulair viadodanai s
sandnikopari puro nidadhe sma te m ||46||
jematsu te u parvieayati kramt s
e i bhri-vidha- a-rasa-temanni |
sayva-pyasa-lasad-ba akn appn
sad-bhjanntara-dh t m du-ro ik ca ||47||
yasya yasya priyayad yat taj jtvtha rohi |
igitena vrajevarys tasmai tat tad asau muhu ||48||
dugdhaghanaikhari mathitarasl
sat- avadadhi ghanabahu-sandhitni |
pakvmra-sad-rasam api vraja-rja-rj
tebhya kramea pariveayati sma avat ||49||
sarvabhojayitusamutsuka-mano-vg-d k-prak -k tair
ghair mt -tate sphu ai pit -tate sneha-dravac-cetasa |
b pa-klinna-tanos tad-graha-atai k daya prerit
sat pt api te muhur bubhujire nntamudcyayu ||50||
dvayavyastam abht prtart syantanane |
gmbh rya-narmai ba or ghat mtur grahe ||51||
asvcchandyayad api lapitnyonya-hsa-kriydau
k d nm abhavad aane llane cpi mtu |
prtar bhuktes tad api atadh sagdhitas tta-mukhyais
te saukhyatad-avakalant ko idhs c ca tasy ||52||
vaktrendo smita-sampad vraja-vidhos tad-vk-sudh-bindhubhis
tat-saurabhya-vimira-dpa-visarais tat-tla-v ntnilai |
tac-chr -sandhym tbhi ikta-madhurair bhojyai ca salebhire
te pacendriya-t ptijm atitamsambhojan ymudam ||53||
bhuktv p tvcamya palykiklau
virnts te sevit dsa-saghai |
sat-tmblair v jandyai pit svair
vargair vedysnur a likym ||54||
a lodaya-ailata pras mark nanendu-dyutir

jyotsnsli-cayevar sva-vaabh -jldhva-dattnan |


pyapyam apya-nyam apu ac chr -d k-cakoryau nije
sarvatraiva hi sarvad phalavat sad-bhga-bhjsp h ||55||
tasy mukhbja-su am-makaranda-dhrm
rd gavk a-mukhato militpiban sa |
k a pupo a t itau nija-netra-bh gv
utka hitaiva mahathi phalpti-hetu ||56||
atha vraje tulas sahlik
k tgrah bhojayitudhani hay |
abhi seyaprathamana rdhik
vintti bhojyana jalapibaty api ||57||
s rutv sneha-r titpr thnnasa-temanam |
sa-sakh -v nda-rdhrtham bhyprasthpaya drutam ||58||
tato dhani h hari-bhukta-e a
satemannnanibh tanidhya |
dadau tulasyaitata-sampu e'nyad
balmbay dattam api sphu as ||59||
vraje bhojayitvdau ds r dsn sa-gopakn |
sasnu bhi sa-putr bhir yt bhi sagdhim carat ||60||
annam dya ytytulasysubalya s |
dhani hkhyat keli-kujadadau ca v ik raha ||61||
athgatsau tulas tad-anna
sakhyai samastasamadarayat s |
tad-gandha-varnubhavena cdau
ns-d os t ptir abhd am m ||62||
tad rpa-majar n tv tulasy bhojanlayam |
sa-sakh -v nda-rdhyai p thak ptre v akalpayat ||63||
athhyha ja il vikhmat-suto gata |
golayitubhuktv bhoktum hvaya me snu m ||64||
sha sste g he supt rntraya-parikramt |
tatraivtsyati dehy annas dade'nnasa-temanam ||65||
spi h tad n ya cdhya bhojanlaye |
r -rdhm etya tasyai tad-vrtm vedayan mud ||66||
tata sametetyopavivea bhoktu
bh gra-p hli-virji-vedym |
sahli-pli priya-bhukta-e a
rdh marl va sudhsamutk ||67||
asavye lalit savye vikhsy upviat |
purata prvata cny yath-sthnasakh -tati ||68||

tbhya parivivennatulasy rpa-majar |


snehena mohin yadvad devatbhyo'm takramt ||69||
praayi-jana-vis ar -harer bhukta-i a
tad-adhara-madhu-mi atat-karebhim am |
nija-nikhila-gae ardhay netra-d a
mitam api ca tads d ak ayaba ane'nnam ||70||
ramaa-kavala-i asan-m lamarlya
kialaya-kulam eya r -marandabhramarya |
am tam iva cakroya caindavardhikdy
mumudur adhikam annaprsya k vai am ||71||
camysvdayantyas t k a-tmbla-carvitam |
ds bhi sevits t pt palyaksau viaramu ||72||
tulas -rpa-majaryau tat-tac-she nna-temanam |
v ndyai mlat -dvr presaymsatur mud ||73||
tatas te bhojayitvny vayasy dsik api |
sa-gaai saha sah ai sve-e nnam datu ||74||
tatre a-vyajand nm anyonya-pariveane |
bhojandau tayor s d vyatidna-kali k aam ||75||
bhuktvcamya tad-yte rdhy carantikam |
tmbla-carvitatasy anantyau tm asevatm ||76||
h d-am ta-ruci-ratna-drvi har a-sindhu
nayana-kuvalayliclam uphullayant |
vraja-vasati-jannsdhu syantan y
jayati viada-l l-kaumud gokulendo ||77||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-varaje govinda-l lm te
syakeli-mayo'tra viatitama sargo'gamat pratm ||o||
||20||
o)0(o

(21)

ekavi a sarga
rdhsl -gantm asita-sita-ni-yogya-veprado e
dty v ndopaded abhis ta-yamun-t ra-kalpga-kujm |
k agopai sabhyvihita-gui-kallokanasnigdha-mtr
yatnd n ya sayitam atha nibh taprpta-kujasmarmi ||1||
athyayau hare pit bahi-sabhvrajeit
nijgrajnujair yuta sumut-samudra-sampluta |
sahkhila-vraja-prajs tam gaman gui-vraj
harer vilokanay sam ddhay sitaya ||2||
rei-mukhya-loka-vipra-gopa-v nda-sagina
sva-sva-vidyay'ghavairi-to atiragia |
yayu sva-g ta-vdya-hsya-lsya-nandina
sta-vaa-asi-n tya-gna-kart -vandina ||3||
te gopa-rj milit yathyatha
sa-gauravam sa-praaynukampitam |
sammnits tena mudnvit sthit
k ek aotka hita-netra-cetasa ||4||
ete suta rama-bhard vihitano'sau
loks tad- k aa-t o bata kividheyam |
itthavicintayati gopa-patv akasmt
k a svayasakhi-kulai sahita samyt ||5||
svntmbudhinetra-cakora-v nda
romau adhi ca smita-kairavl m |
samphullayan gho a-k tlaynam
sabhodaydrv udito har ndu ||6||
viprn gurn svjali-bandha-vandanai
samn sakh ca smita-miritek aai |
plys tathnyn sadayvalokanai
sambh ya tn so'pi vivea sagibhi ||7||
veda-dhvnair jaya-jaya-ravai prva-vaynuvdais
tat-tal-l l-viruda-pa hanair vditair bhri-vdyai |
har odgho ai stuti-kalakalai sagatnjann
gho a k e vyatanutatarsvasya nmno niruktim ||8||
vrajendreerita k att loknutkara-clanai |
kolhaln nivryaitn yath-sthnanyaveayet ||9||
te pavi e u n pegitena te

vicak a sva-sva-kal p thak p thak |


pradarayanta kramaa kal-vida
sa-llasn sabhya-jann ato ayan ||10||
chlikydi-n tyam eke'nye lsyatavapare |
n siha-rma-carita-rpakbhinaye pare ||11||
vidyvaa-na m anye stra-sacrikpare |
nnendrajlny apare nipu samadarayan ||12||
rvaymsur itare puy paurik kath |
g tni vividhny eke kecit vanuvaranam ||13||
catur-vidhnvidynbhedn anye ruti-priyn |
kecit k asya janmdi-l lhyvirudval m ||14||
tebhyo vrajedi-sabhsado dadur
vsodhanlakarany anekadh |
te tni k ek aa-pra-mnas
sv cakrur cratay na t ay ||15||
k nanendo smita-kaumud
bh anip ya sabhy'k i-cakora-santati |
vasanty api svru-mi d at pti-bhk
pibaty aho prema-gati sudurgam ||16||
tvad vraje-prahita sa raktaka
sabhsametyha naman vrajevaram |
vrajvan otka-man vrajevar
did k ate r -yuta-bhart -drakam ||17||
tato vrajendrena k tgrahotkara
sabhyn nijloka-viyoga-ktarn |
sincan sahrdra-smita v k yam tai
k a prapeda nija-mt -mandiram ||18 ||
tv gatau sa-madhumagala-mitra-v ndau
mt sutv atha niveya sum a-vedym |
dugdhaghanasa-ai-arkaram ad-u a
stanyru-sikta-sicaylam apyayat tau ||19||
tato gate mitra-gae nijlaya
sa-rohi k janan suvatsal |
n ya ayy-nilaye nije nije
ba ubalak am a ayat p thak ||20||
yayitvtha ts tad-tad-dsn sayujya sevane |
te svacchanda nidryai calit s nijlayam ||21||
ynt dsn avadad atha s sneha-viklinna-citt
vats vatso vana-viharaai rnti-bhme yathsau |

atrytn vividi u jann vrayadbhir bahi-sthair


praty svapiti nibh tatad-vidheyabhavadbhi ||22||
r -rdhikpy aakalendu-karojjvaly
rtrv ihtma-ramapti-samutsuksau |
saketa-kuja-gamana-tvarit sakh bhi
uklbhisra-racancatur cakra ||23||
hasuk sa-ai-candana-lipta-ky
mukt-vibh aa-cit dh ta-mallik-srak |
yatnena mkita-sunpura-kikin k
rdh yayau sva-sad li-yut nikujam ||24||
kadcit tmasym asita-vasan s m gamadair
viliptg klguru-tilaka-citrotpala-kulai |
k tottas nnsita-mai-k tlak ti-yut
nirbdh rdh priyam abhisaraty li-sahit ||25||
v k a-cchye pathi pathi bhiy vacayant sva-gamya
sthnava va a-vi apina khay lak ayant |
nyasya sv ye h daya-kamale sohyamn nigha
yantrkre vraja-vana-bhuv prpa k -sam pam ||26||
jnu-daghna-jalat rtv yamun-nirjharamud |
dv pyamnasaket -k ta-k -ta ayayau ||27||
r -govinda-sthalkhyata am idam amalak a-sayoga-p ha
v ndrayottamgakrama-natam abhita krma-p ha-sthalbham |
kuja-re -dalhyamai-maya-g ha-sat-karikasvara-rambhre -kijalkam e daa-ata-dala-rj va-tulyadadara ||28||
vahanty k ayod cyprva-pacima-bhgayo |
niryan-nirjhara-bhubhykro k tam ivbhita ||29||
lais tlais tamlai cala-dala-bakulair nrikelai raslai
kuddlai sapriylair dadhiphala-saralai r phalolkhalai ca |
uddlai kandarlai salakuca-tilakair jambhalai p ta-lai
plak ais tlai palair abalu-gua-phalair glavair granthilai ca ||30||
gol hai ka aki-phalair madhu h lair madhlakai |
k tamlair drukilimai phaldhyak air halipriyai ||31||
majulair vajulai kolair vajulair vajulair api |
drumotpalai karparlai kulakair deva-vallabhai ||32||
kalpa-drumair vchita-dna-kalpair
aprijtair api prijtai |
mandra-v k air api rkyadrai
santnakai sammada-tnakai ca ||33||

avad dhare citta-ar ra-candanair


yac candanai r -hari-candanair api |
mah-vadnyair itarai ca bhruhair
vyptalat-rji-virjitgakai ||34|| (pacabhi kulakam)
r -vsant -saptal-svara-yth
jt -yth -mallik-mudgardyai |
vi ukrnt-k al-bh ru-bimb
kubjsphotdyai ca vall -samhai ||35||
lavagoka-kundmra-latbhi cnvitaca yat |
drk -bhujaga-vall nvalajai ca kvacit kvacit ||36|| (yugmakam)
vallya sarv yatra t kalpavallyo
v k sarve kalpav k bakre |
gop ncbh a-prtau samarth
jty y ye td a kintu ts te ||37||
pu pavatyo'py amliny sand a-rajaso'py aho |
sukumrya sa-prasav api mugdh lat iha ||38||
yatrniak a-sagd
gopya ymalatgat |
stabdh sthvaratprpt
santi ymalat-cchalt ||39||
sahacarya ca dsya ca rdheloka-modata |
stabdh ka akit mrti-bhedair gulmalat sthit ||40|| (yugmakam)
r -bh-l l sevane nanda-snor lubdh
labdh sthsnutbhri-puyai |
jt -dhtr -r -tulasytmanddh
kurvantyas tad yatra nityavasanti ||41||
brhm haimavat ctra k sloka-tr ay |
somavall -har takyo chalena sthsnutgate ||42||
k ynandad bhnti padminyo'tra jale sthale |
cara-sthiratay tadvaj jale rj va-playa ||43||
yatra bhti sthir phull rajan divase'py aho |
dine'pi k a-pak e'pi jyotsn ca sthsnutgat ||44||
arlir bhty apsu car arli ca sthir sthale |
cara-sthiratay yatra jha bhnti jale sthale ||45||
l bhnti cars toye yatra l sthir sthale |
rohito'psu caras t re rohitau ca cara-sthirau ||46||
kamal bhnti kuje u yatra k asya tu aye |

d vyanti kamals t re kamale kamalny api ||47||


virahitam api raktk ai pribhir abhita sad yad idam |
raktk ai raktk ai raktk ai cnvitam satatam ||48||
viyutakalikrair yat sayutakalikrakai |
bh mai sattvair vih naca sthirair bh mai sadnvitam ||49||
vih nam api kharjurair ari ai ca palakai |
kharjurair apy ari ai ca palai cnvitasad ||50||
kanakcita-bh kanakai kanakai
kanakai kanakai kanakai ca v t |
vibabhv iha s kramukai kramukai
kramukai kramukair api ya nicit ||51||
priyakair jangamair yuktapriyakai priyakai sthirai |
mayrair jangamais tadvan mayrai sthvarair api ||52||
bakulai ca nava-kulais tamlair nata-mlakai |
sadrum vidrum ceti v t carysti yan mah ||53||
k asraih k a-srai rurubh rurubhi ca yat |
ambarai ambarair vyptarohi ai rohi a-priyai ||54||
yat kara-hri-hr ta-bharadvja-ukoktibhi |
vatsa-glava-ilynvitamuni-sado yath ||55||
ruti- tu-vasukoair maalgai ca kaicid
vividha-mai-vicitrair dik u sopna-yuktai |
gala-h d-udara-nbhi-roi-jnru-daghnair
valita-lalitaml-ku imai slablai ||56||
n la-rakta-maibaddha-ku im
kecid indu-mai-jla-vlak |
n la-rakta-mai-jla-vlak
ke'pi candramai-baddha-ku im ||57||
v k haim harimai-mayai kcanair aindran l
vaidurybh spha ika-maijai sph ik padmargai |
glaukntg marakata-mayais tai ca te'nye tathnyair
d vyanty asmin vratati-valayai li a-kh praphull ||58|| (sandnitakam)
harimai-bhuvi haim vaidrum vaidrum ca
spha ika-mai-dharysph ik svara-bhmau |
arua-mai-dharykra-n l ca yasmin
marakata-mai-dhtrypadmarg vibhnti ||59||
svara-skandh iti-sitamai-sthla-khopakh
kecid v k marakata-dal padmarga-pravl |

vibhrjante spha ika-kusum sthla-muktphalaugh


cnye tat-tan-mai-viracan vaipar tyena yasmin ||60||
te phalny akhila-vchitadnya-gn
d vyanti ratna-p thu-sampu a-sannibhni |
r -k a-k a-rama -caya-yogya-vastrlakra-gandha-pa avsa-ytni yatra ||61||
svabhva-mlk ti-pu pa-bhj
phalni tsrurucur latnm |
ku ma-tumb -sad ni yatra
r -k a-l locita-vastu-bhji ||62||
kusuma-racita-ayyolloca-bh opadhnai
sa-madhu-ca aka-tmblmbu-gandhdi-ptrai |
vyajana-mukura-sindrjanm atra kaicnvita-mai-nicitntar-bhmayo bhri-citr ||63||
kusumita-bahu-vall -maalair bhitti-kalpair
upari ca pa albhai li a-kh-samhai |
nivia-dala-phalnchdit pdapn
mai-maya-g ha-tly yatra kuj vibhnti ||64||
yatrticitrmbara-pu pa-citrit
khsu sat-kalpa-palinsit |
d vyanti nn-maibhi sucitrit
hindolik r -hari-rdhik-priy ||65||
kapota-prvata-kokiln
hr ta-kpijala- ai ibhnm |
myra-ckoraka-ctakn
c li-lvvali-vartaknm ||66||
yac chauka-r -tati-c akn
kliga-pdyudha-taittir m |
vyghr a-bh vali-kaukkubhn
svanair vilsai ruti-netra-hri ||67|| (yugmakam)
vist r ratna-citrnt tad-anta-kanaka-sthal |
nikuja-maalai kalpa-drumnm asti ve it ||68||
madhye vicitra-mai-mandiram asti tasy
kalpa-drumkam anu ku ima-obhi-dik u |
sopna-pli-lalitavalitavidik u
santnakdy-apara-v k a-catu ayena ||69||
sva-knti-jlyata-lola-pak air
rdhva-kramt kucita-prva-pdai |

pacd adho nyasta-daryatnyasv yghri-yugmrpita-deha-bhrai ||70||


miky netrai ravi-knta-gtrair
utpuccha-karai kapioccha aughai |
u yamnair iva ratna-sihair
yad uhyamnaviyat va dik u ||71||
sucela-tl uta-hema-karika
kha yamnamai-knti-kearam |
yasyntar-a a-cchada-padma-sannibha
k asya sihsanam asti kcanam ||72|| (sandnitakam)
laghu-ratnlaya-svkai kujai kalpa-latv tai |
a abhi kalpa-v k bahir yad dik u obhitam ||73||
vall -yuk-kalpa-v k i kujntad-bahir-bahi kramd |
dvigua-sakhynbahubhir maalair v tam ||74||
bhsvat m ga-pak ydi-mithunai ratna-citritai |
nya-hema-sthal -prnta-bhgena tad-bahir v tam ||75||
tad-bahi kadal - aai saphalai tala-cchadai |
v tann-jti-bhedai karprkara-valkalai ||76||
tad-bahir ve itapu podynentiprath yas |
p thak-tat-tat-pu pa-b -valitena samantata ||77||
tad-bahir bhri-bhednnamrphala-bhrata |
rma-maalais tais tair ve itam phala-bhruhm ||78||
tayor madhye'raya-dev -kuja-ds -atnvitai |
sevopakaragra-nikarai parito v tam ||79||
bahir bahi kramt tasmd v tatat-tal-lat-yutai |
svntarlai p thak tais tai re -bhtair dru-maalai ||80||
kara-labhya-harit-p truccha-phala-gucchakai |
tad-bahir v ta-ka hnpgnmaalair v tam ||81||
labla-ni ilopari-suptair ve itasuphala-gucchaka-v ndai |
bh alibhir ivkita-ka hair nrikela-valayair bahir asmt ||82||
campakoka-n pmrd nk -ta opari |
punnga-bakuld nnikujais tad-bahir v tam ||83||
t ra-n rnamra-khai phulla-vsantikv tai |
majulair vjulai kujair vjulai cbhito v tam ||84||
sva-prvayo r -bakulvalibhy
sacchditny atra citni ratnai |
mandird ymuna-t rthagni
catvri vartmni vibhnti dik u ||85||
yasyainydii mai-ta abrahma-kuayad ste
tasyainyiva iha sad so'sti gop varkhya |

tasyod cyta a-bhuvi taru so'sti va -va khyas


ti han vay hvayati rama ku ime yasya k a ||86|| (naviaty kulakam)
jnru-daghnai ka i-nbhi-mtrair
h t-ka ha-mrdha-dvayasai kvacic ca |
kutrpy agdhai salilair aghre
sampdayitr jala-keli-saukhyam ||87||
kahlra-kokanada-kairava-puar kair
ind varmburuha-hallaka-hema-padmai |
phullair lasan-madhukarai sarasair manoj
tat-tat-parga-makaranda-sugandha-toy ||88||
cakrga-madgu-plava-cakravkasarri-ko a ika-srasnm |
kdamba-kraava-khajann
svanair vilsair yuta-t ra-n r ||89||
gokara-rohi ika-ambara-k asrair
nyakvea-raku-p atair gavayai aai ca |
gandharva-rohita-samru-camru-c nair
anyair m gair valita-t ra-vannta-bhg ||90||
ekni nirjhara-v tny abhito'pari
prnte'timukta-sunikuja-atnvitni |
anyni dik u kusumopavanv tni
prendu-maala-nibhni manohari ||91||
karpra-cra-mada-nindaka-blukni
prm ta-dyuti-kara-dviguojjvalni |
r -kr a-ballava-vadh-caya-rsa-n tyalak mnvitni pulinni ca bhnti yasy ||92||
yasyottaryyamun-dii svaya
sraya-t rai pulintirjitai |
svair nirjharair bhribhir ntarntar
save ya rsa-sthalikvibhti s ||93|| (saptabhi kulakam)
kalpa-drumdha-sthita-ratna-mandira
gopla-sihsana-yoga-p hakam |
yam gamaj pravadanti yahare
priy-gaa keli-nikujam ha ca ||94||
eva-vidhatasthala-rjatallaja
kandarpa-l l-sukha-satra-mandiram |
govinda-sasmrakam tmano guair
v k ypardh sa-sakh -tatir mudam ||95||

v nd sav ndtra vibh ayant


kujni nn-racanopacrai |
nijeayor vartmani datta-d i
svem akasmn militm dadara ||96||
abhyudgatsyai vinivedya hallake
s keavottasa-care mudnvit |
sandarayant vana-kuja-majut
nikuja-rjaprati tm anai m ||97||
obhvanasyendu-karnurajit
sodd pan bhva-tate svabhvata |
nikuja-v ndasya ca v ndaycit
v k ysa lol hari-sagamptaye ||98||
tasy udd pta-bhvl vtyayocclitamana |
k pty-pagotka hvarte tlam ivpatat ||99||
kujamuhur viati payati tatra citrny
asmn nireti saraisarati priyasya |
patre kvacic calati tamanute sameta
v ndca p cchati tad-gamam utsukeyam ||100||
sakalpn hari vilsa-vitate prptau vikalpn hare
sajalpn sphuratmun ca purata santanvat bhria |
kalpasva-tano sukalpam api s talpaca sakurvat
sukalpaklam analpa-kalpa-d amene priypty-utsuk ||101||
athtra gho ea-suta savitry
svayayitv sva-g hagatym |
k aasa viramya bahi-svadsn
prasthpya gehc chayand udasthm ||102||
k layitv puro-dvradsn prasthpya tad-bahi |
gantum utkaman kujapak a-dvrea niryayau ||103||
ancchannahitv ai-kara-citagho a-vasate
pura-dvrasambhvita-vividha-lokgama-gamam |
sukham pact-s ty vi api-v tay ymi vipina
vicryetthagantupada-yugam adhd yarhi sa pura ||104||
tadaiva s sve vraja-bhr atarkita
nidhya yantrrpita-yna-sannibhe |
manojave h t-kamale ninya ta
kujlayatan-manas saha drutam ||105|| (yugmakam)
jyotsn-pratram ullaghya yatnc
chycchannavartma g has tarm |

yto'hapreyas sgat me
kiv netthak a s t tadotka ||106||
itas tvaj jyotsnojjvalita-pavanndolita-dala
tamlardhrt-kanaka-citam lokya mudit |
priyamatvyntavihasitum amukautukavat
nil ns t kujlayam anuvayasyly-anumat ||107||
ratna-prad pdika-dhri-bhittipralagna-haima-pratimli-madhye |
sthit priyaprek ya pura sphuranta
d smy aneneti muhur nililye ||108||
tvat k o'pi tatryd v k cchannena vartman |
v ndbhyetya dadau tasmai karikrvatasakau ||109|| (sandnitakam)
pulaka-mukula-jl-b pa-dhr-marand
vik ti-malaya-vtotkampit sli-pli |
smita-kusuma-sitg gadgadli-svans d
udayati dayite'smin mdhav mdhav va ||110||
k o'pi tsm avaloka-jtnandottha-bhvli-vibh itga |
kntvalokottara-lk i-cet
kntm apayann avadat tadl ||111||
vayasy va sakhya kva nu nija-g he tad-virahit
kathayyaprpt kusumam avaceturavi-k te |
kutas tat-saurabhyaprasarati tad-agena militc
charird asmkavitattham idam astv eva vitatham ||112||
tvin na vane yu mad-gati sambhvyate kvacit |
candra-mrtivinke nek yante tan-mar caya ||113||
neyacandra-tan kintu r r iyav abhnuj |
yaika-dee sthit vypnoty amtvca sva-d ptibhi ||114||
evanarmlibhis tanvan v ndaysau d erita |
knt sandaranotka ha prviat svara-mandiram ||115||
rdh-knty-ucchalat-svara-geha-kntykhile k te |
p tdvaite'ntare'payat sarvahema-mayahari ||116||
tvat sva-knti-milant procchalanty ca tat-tvi |
vyptaspayad atratyasarvamarakata-prabham ||117||
paclikntare'nvi ya payann api muhu priym |
stabdhsvloka-mud-bh bhymene paclikpriya ||118 ||
tllas dayita-sagataye purastd
drag-vmatpas taye ca cakar a pact |
tvan mud-uttha-jaataitya nivrya tt
vm sakh va nirurodha hare purastt ||119||

tspra um utsukatayeritam antikpta


tastabdhatdhvani rurodha baln mud-utth |
tllasetya vinivrya ha ht priyta
prpayya tat-karam adhrayad u sogr ||120||
tat-sparata pulaka-kampa-d g-ambu-k r
vaivarya-gharmajalabhk-taralyatk |
payanty amuku ila-cilli-lat tiro-d kprntena s priya-kart sva-karacakar a ||121||
smerrunta-ku ilru-kalci-pak mahelollasac-capala-locanam utsmitrdram |
ka hdhva-khajita-sa-huk ti-bhartsanokti
preksymitmudam avpa hari priysyam ||122||
ns-rasaj-ruti-netra-var mabhir
lubdhai sva-tat-tad-vi aye priyau mitha |
tau lu haymsatur aga-n v tapriy
chalcchanna-mayabalt sphu am ||123||
ghau puna svara-gha au vimo itu
sar s pantanija-kacukntare |
kmku-strakara-taskarahare
karea sruddha parana vchitam ||124||
iti sumadhura-l lnanda-sindhau nimagne
ithilita-tanu-citte preyasi preyas s |
priya-saha-nija-l llokanygatl
valita-mudita-vmy ku imaprpa geht ||125||
harir api rasa-bhagai prpitas tat-sam pa
tad-avakalana-bh ty s nililye sakh u |
sa punar iha vicinvan tsu ttac-chalt t
praaya-ku ila-d i sasp an modam pa ||126||
yad api h di viv ddhkcid ntayos t
nyaruad atibali h vmataitya priyy |
tad api sukha-sam ddhiprpatus tv udagr
prathayati hi sukhbdh n vmatpy agannm ||127||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sarga prva-ni-vilsa-valito'gd ekavibhidha ||o||
||21||

o)0(o

(22)

dvvia sarga
tv utkau labdha-saghau bahu-paricaraair v ndayrdhyamnau
pre hl bhir lasantau vipina-viharaair gna-rsdi-lsyai |
nn-l l-nitntau praayi-sahacar -v nda-sasevyamnau
rdh-k au niysu-kusuma-ayane prpta-nidrau smarmi ||1||
v nd sa-v ndtha sahli-v ndau
v ndvanev anunthya nthau |
tad-laylindam aninda-obha
prendu-knty-ujjvalitaninya ||2||
s tatra tau pu pa-citntary
suc na-vastrstaranvitym |
kalinda-kanynila- taly
nyav viat kcana-vedikym ||3||
veand li-gaopan tair
vicitra-pu pbharaai ca nlyai |
tmbla-gandha-vyajanai sutoyai
s tau nijeau sagaau si eve ||4||
tat knanatrajan priys t
k ca ttat-pulinni tni |
sam k ya k o h di jtaybhavat
sa prerito rsa-vilsa-vchay ||5||
sa-gaoraya-vih ti cakra-bhramaa-nartanam |
hall sakayugma-n tyatavalsyam ekakam ||6||
tat-tat-prabandha-gnaca san tya-rati-narma |
jala-khelety amny e a rsgni vyadht kramt ||7|| (yugmakam)
jyotsnojjvalamanda-sam ra-vellita
sva-sagamodd pta-vasanta-j mbhitam |
n tyan mayrapika-bh ga-ndita
vanasam k ytra vihartum aicchat ||8||
va -gnena tsv e a jpaymsa vchitam |
tan-nmnaivnugnena sa tbhi cnumodita ||9||
knane sudhu-knti-ubhra-maju-vigrahe |
pu pite samas tvaydya me priyli-varga he |
rantum atra vchitni citta-v ttir udvahed
evam astu k a k a k a k a knta he ||10||
utthita svara-ma -gaa-sag

v ndaypy anugato m du gyan |


pratyagapratilatapratikuja
sa pradak iatay bhramati sma ||11||
m du-malaynilaijita-lat-tarua-patra-caya
sumadhura-pacama-dhvani-kalcana-kokilakam |
dhvana-dali-barhiapraayin -gaa-g ta-guo
vanam avaghya tat sa ramate harir atra mud ||12||
mrcchotthit iva punar navatm ivpt
snt ivm ta-rasair madhu-citrit v |
v ndvane tarulat m ga-pak i-bh g
san harer vana-vihra-viloka-har t ||13||
k tvgre dvija-m ga-cacar ka-v nda
k ek otsukam a av -prahar i yam |
candrtkara-valit maruccalrd
yntasvaritam ivbhyupaiti k am ||14||
k tvgre dvija-m ga-cacar ka-v nda
k otsukam a av -prahar i yam |
candrtkara-valit maruc-calrd
yntasvaritam ivbhyupaiti k am ||14||
gaurg vapu-knti-militendu-ruc vanam |
viliptabhti dhautav jalena kala-dhautayo ||15||
r -rdhikga-dyuti-v nda-sagamt
k ga-cacad-dyutayo virejire |
sudhu-mrter dyuti-puja-rajit
calat-tamlga-dallayo yath ||16||
svgat stha sukhina khag m g
arma vo lasati kinag lat |
bhavyam avyavahitamadhup vas
tn ap cchad akhiln iti k a ||17||
kialaya-kara-bhk supu pitgr
madhupa-pikli-ninda-maju-gn |
pavana-guru-viclit av ya
harim avalokya nanarta nartak va ||18||
rdh-k v anv anucalato'sakhyn bh gn
rntn matv pyayitum iva svamdhv kam |
vtl vellat-kialaya-hastenotphull
avat-premrdrhvayati mud vsant yam ||19||
nija-kula-dharmam apohya gopik

sukhayati k am it va ik ay |
api surabhau sphu ittha tan
mude tam ali-rutair iha nauti mlat ||20||
cacan-matta-bhramara-vilasitpglok kusuma-vihasit |
n tyant vnila-cala-vapu mall -vall -hari-mudam atanot ||21||
sva-savidham ayitav k ya k alatl
pramudita-vihaga-dhvna-nnd mukh yam |
malayaja-pavanolllasat-pallavaijatkara-viv ta-nayair n tyat va pramodt ||22||
praayati kujvalir api guj-tati-k ta-citr kusuma-vicitr |
nava-dala-talptyali-pika-jalp sa-dayita-k dika-h di t ||23||
rdh-ampligita-dehe'm ta-var e
mandra-dhvne k a-payode sphurite'gre |
kek-dhvnair unnata-pichai ikhin bhir
n tyaty rn matta-mayrvalir uccai ||24||
dhvanad-ali-vihaga ta-vterita
pariata-phala-yuk candrik-r itam |
vikaca-kusuma-sat-saurabhar -harer
vanam idam atanod indriymudam ||25||
atha dara-phullam aoka-latstavaka-yugav abhnu-sut |
svayam avacitya hare ravaso
capala-karea dadhau sumukh ||26||
tad anu ca calit svayahari'py asau
praaya-kalahe sad'py aparjit |
tad api sa ca tat-kard apah tya tatstavaka-yugalapriy-ravasor nyadht ||27||
suka h bhi ka h -rava-madhura-madhybhir
abhita kalagyant bhi sarasam anug tmala-guai |
sp ann agny sstavaka-kusumdy-arpaa-mi d
aku hm utka hnibh ta-rataye'vardhayad ayam ||28||
kilakicita-vivvoka-vilsa-lalitdikai |
k as t bh it cakre sva-sagd bhva-bh aai ||29||
sva-varitbhir vall bhir ali-dhvani-mi d asau |
anug to'nandayat t pu pdna-mi t sp an ||30||
yad yaj jagau candra-latdikaharis
tenaiva pact priyay yutaharim |

varrthayo kvpi viparyayea t


k asya nmn'nujagu kva claya ||31||
jagad-hldaka-ila pramadh di vardhita-manasija-p la |
rdhnurdhikntar vilasan
uubhe kal-nidhi so'yam ||32||
jagad-hldaka-ila pramadh di vardhita-manasija-p la |
rdhnurdhikntar vilasan
uubhe kalnidhi so'yam ||33||
san mlatym asymlatymalat bhi phullbhi |
save ita iha parita punngo'yavirjate gahane ||34||
san mlatym asymlatymalat bhi phullbhi |
save ita iha parita punngo'yavirjate gahane ||35||
mdhavligita-mdhav bhrjate
mdhava cnay phullay rjate |
vivam apy etayo sagam nandata
cak u nandayan modate sarvata ||36||
mdhavligita-mdhav bhrjate
mdhava cnay phullay rjate |
vivam apy etayo sagam nandata
cak u nandayan modate sarvata ||37||
samphull samphullo milann mitha iha vane sadl nm |
kcanavall csau sukhad tpicha-mauli ca ||38||
samphull samphullo milann mitha iha vane sadl nm |
kcanavall csau sukhad tpicha-mauli ca ||39||
asann iva madanjmadayan h dayakalagyan |
nava padmin u rtrau vilasati madhusdana citram ||40||
asann iva madanjmadayan h dayakalagyan |
nava padmin u rtrau vilasati madhusdana citram ||41||
rajan -ramaas tamasamano
nalin -kulam unmahasm apanut |
itigur gagane itibhe vighane
subabhau kumudvaka e a mud ||42||
rajan -ramaas tamasamano
nalin -kulam unmahasm apanut |

itigur gagane itibhe vighane


subabhau kumudvaka e a mud ||43||
kamalin -malin -karae pa ur
vidhuritdhuritn iha cakravn |
nivi dadhad vidadhad bhagae dh ti
na sa mude samudeti vidhur mama ||44||
sa sud sud ruci-k d
rucir virahit rahit nija-trak |
suvidadhad vidadhat kumud-vanam
vara mude sa mudeti vidhur hi na ||45||
itthagyan madhura-vipina-r -bharloka-t pta
kntvall r api viracayan svbhimardane phull |
bhrmabhrmabhramara-nikarai svnugair ve ito'sau
tbhir va -va a-vi apina ku imaprpa k a ||46||
tatropavi a sa dadara k
sva-darannanda-viv ddha-t m |
phenli-hskhaga-nda-gn
sva-sagamyotka-h ka-vargm ||47||
sparotsavayocchalad-rmi-hast
lolbja-raktotpala-phulla-netrm |
samucchalan-nakra-mukhocca-nsm
varta-gartotsuka-kara-pl m ||48|| (yugmakam)
pulinni sam k ysau tatra rantu-man hari |
k -pragantu-kma samuttasthau priy-gaai ||49||
athgatnsva-jalntikas
te padbje u taraga-hastai |
samarpya padmny atha tni k
tais tai sp ant va muhur vavande ||50||
gati-ijite mura-ripor vanitn
drutam abhyasann iva nijair gati-ndai |
tam ihbhyupaiti puratas ta a-kaccht
kalahasikli-valita kalahasa ||51||
skhalad-gatitaycyutgati-mud
sam ddha-jalatjagma yamun |
sva-pram ayitusamutkam atha ta
sam k ya tanutjaloddhata-gati ||52||
jnu-dvaya-sa-toyyk yk a-tu aye |
gulpha-daghna-jal san nirjhar pulinv t ||53||

t rtv t rtv sukhenaitn kramea nirjharn hari |


babhrma puline v e u viharan sa-priy-gaa ||54||
skta-sa-smita-vilokana-narma-jalpair
ligana-stana-nakhrpaa-cumbandyai |
tssva-sagaja-manoja-vilsa-t
kurvan muhu sa vipulvilalsa k a ||55||
tata pulinam gatya sa cakra-bhramabhidham |
tatra rantu-man cakram ruroha priy-gaai ||56||
vitasti-mtrocca-nikhta-akugatrinemi-cakropari rdhay saha |
sthita sa madhye'nya-sakh gaai kramd
bahi cakrtha sumaala-tray m ||57||
v tya prarasa-dhray hari
rdhopaghakila maala-tray |
suvara-vally-aci-tamla-khina
svarla-bllir ivbabhv asau ||58||
diya hall aka-keli-rage
rdh-mukundau lalitdikl |
tatrsa-vinyasta-bhujau mithas tv
an tyatlsya-vidvari hau ||59||
n tyan nitambin ntad-vaidagdhya-pada-clanai |
kulla-cakravac cakrabhramad s t tayor api ||60||
vidhya rdhlalit-vikhayor
madhye tad-asrpita-bhur acyuta |
gyan sa gyadbhir alakadpy asau
babhrma n tyan saha nartak -gaai ||61||
laghu-bhramac-cakra-gate sam tsgati kvacit |
kvacin mand kvacic ch ghr vividhs t priy hare ||62||
tsmadhye dvayor dvayor madhye tad-asa-nyasta-do sphuran |
sa-calat-svara-vall nn tyat-tpichavad babhau ||63||
so'lta-cakravat kvpi laghu-gatybhramat tath |
hitv mkvpy asau ngd iti t menire yath ||64||
sa ekmaal -k tv prnte sarva-priy-gaai |
tsmadhye sphuran n tyan cakraca bhramayan babhau ||65||
sva-aktidarayan cakrd yugapad v kramc calt |
avaruhya muhus tat-tat-sthnam v ruroha sa ||66||

gopya ca yugapat sarv kadpy ekaikaa kvacit |


avaruhyram ruhya cakrur maala-bandhanam ||67||
vilasyetthaharis tbhi cakra-bhramaa-nartanai |
rsa-l l-vie ya cakrd avaruroha sa ||68||
sva-lahari-m du-hastai sask tak a ly
kumuda-surabhi-vtair mrjitasphram agryam |
ai-kiraa-sudhbhi sikta-liptasa tbhi
pulina-varam anagollsa-ragkhyam yt ||69||
vidhya k a parita sumaal
tasmin mitho baddha-karai priy-gaai |
tad-antaryapriyay babhau yath
vikhayendu parivea madhyaga ||70||
paribhramat-tal-lalanli-maala
babhau yath kma-kulla-bhpate |
rsdi-l lkhya-gha di-nirmitau
suvara-cakrahari-daa-clitam ||71||
tan-maalabhti vilsa-sgare
roddhumano-m nam ihaiva kihare |
kandarpa-kaivarta-vara-prasrita
haimamah-jlam uroja-tumbikam ||72||
parasparbaddha-kara-priy-tater
dvayor dvayor madhya-gata kvacit prabhu |
priy-yugsrpita-dor-yugo'sphurat
tbhi sa nn-gati-nartanair bhraman ||73||
bhuja-irasi virjad-dor-yugasva-priyly
pracalad ajayad etan maalak a-mrte |
jalada-akala-jlamadhya-madhytirjatsthira-taid-upaghasambhramac-cakra-vtai ||74||
kadcid eka evyasv ya-bhramaa-lghavt |
bhramann alta-cakrbha sarvsprvago'sphurat ||75||
hari-hari-dayitnvaik-ka ha-gnair
milita-valaya-kc -npurli-svanaughai |
na ana-gati-virjat-pda-tlnugm
nija-vara-madhurim vynae'sau jaganti ||76||
anibaddhanibaddhaca dvidh g taca te jagu |
srigamapadhany-khya svarn lalapu p thak ||77||

uddhca vik tjtidvividhaca mud jagu |


tatra sapta-vidhuddhm ekdaa-vidhparm ||78||
aja-madhyama-gndhra-bhedd grms tri-bhedakn |
tatra martygocarate gndhra-grmam ujjagu ||79||
rut sapta-svara-gat dvviati-bhid jagu |
sam ra-sakhys tn ca mrcchans tv ekaviati ||80||
pacadaa-prakr ca gamaks tiri-pdikn |
cldi-bahu-bhedaca sthyaramyam ime jagu ||81||
uddha-slaga-bhedena nibaddhadvividhajagu |
uddhasaj-trayatatra prabaddhavastu-rpakam ||82||
prabandhe svara-p hdi-bhedn nn-vidhn jagu |
rgn nn-prakr ca grah ca nysa-sayutn ||83||
sapta-svars tu samprn a -svarn avbhidhn |
paca-svarn auav ca jagus te ts tri-bhedakn ||84||
mallra-kar aka-na a-smakedra-kmodaka-bhairavd n |
gndhra-dega-vasantak ca
rgn agyan saha mlavs te ||85||
r -gurjar rmakir ca gaur msvar goakir ca to m |
velval magala-gurjar ca
var ikdea-var ikca ||86||
mgadh kauik pl lalitpa ha-majar m |
subhagsindhum et rgi s t kramj jagu ||87||
ghannaddha-tatnant u irca bhedakn |
v ndayopah ts t ca kramevdayan muhu ||88||
murajaamaruamphamauca mamakdikam |
mural pvikva mandirkaratlikm ||89||
vipac mahat v kacchap karinsikm |
svara-maalikrudra-v ca t avdayan ||90||
patktripatkca hassykartar -mukham |
uksyam ga r aca sandaakha ak-mukham ||91||
uc mukhacrdha-candrapadma-ko hi-tuikam |
nartane daraymsus t ity dika-hastakn ||92||
dadhus tln bahu-vidhn kcit tu dhruva-lak an |
ma ha-lak aak cnyn kcit tat-tad-vilak an ||93||
at tn gata-samair grahai ca trividhair yutn |
sam gopucchik-sroto-vahdi-yatibhir yutn ||94||
layai ca trividhair yuktn druta-madhya-vilambitai |
niabda-abda-yuktena dvidh dharaa-sayutn ||95||
vardhamnbhidhas tv eko h yamnbhidha para |
ity varta-dvayhyena mnena ca samanvitn ||96|| (caturbhi kulakam)

cacat-pu accapu arpakasiha-nandanam |


gaja-l lm eka-tlanisr mdi-tlakam ||97||
aakapratima haca jhampaca tripu ayatim |
nalakvaranudgha aku akakokilravam ||98||
up adarpaarja-kolhala-ac -priyau |
raga-vidydharavdaknuklaka-kakae ||99||
r -ragkhyaca kandarpa a -pit-putrakatath |
prvat -locanarja-cmai-jaya-priyau ||100||
rati-l latribhag ca caccarat vra-vikramam |
ity d n nartane tln dadhu k o'sya ca priy ||101||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo rsa-vilsa-varanam anu dvviko'yagata ||o||
||22||
o)0(o

(23)

trayovia sarga
atha prabandhagnam sa nntlai p thag vidham |
kartum rabhataitbhir vidagdhbhi sanartanam ||1||
r -rdhay n tyati k acandre
gyantya san lalitdayas tad |
citrdayo'ny kila tladhrik
v nddaya sabhyatay vyavasthit ||2||
k e n tyatyekale rdhikdy
gyanti smcaryatlair durhai |
tasmin sabhye rdhikdy kramecarya
n tyasgahravyadhus t ||3||
rage kramcchrei taysthitnm
anta pa atvana atgatnm |
v di vdyvali dhriknn
prabandhdika gyiknm ||4||
tata ghana u irhynaddha ka ha svaraughe
m du vividha gatitve'py aikyam pte'gannm |
tad anuga padatlair bhrukargk iclai nan tur
iha sak s t praviya kramea ||5||
k a r mn muhur iha samgatya tssamadhyn
nn-tla kramavaatay clayan r -padbje |
dhunvan pr na ati nigadann ittham nandayas
ts tatt tatthe d giti d gi thai d k tathai d k tathai th ||6||
thodik ddki a ki a kaajhethokku tho dikku re
jhedrjhedrki i ki i ki idhjhekujhejhekujhejhem |
thodik ddd mi d mi d mi dhkkujhekkujhedrm
gatyaivana ati sa hari cru p ha prabandham ||7||
kjat kc ka akaviraan npura dhvna ramya
pi dvandvamuhur iha nadat kakaaclayant |
rdh k a dyuti ghanacaye cacaleva sphurant
n tyant tthagadati tathathai thaitathai thaitathaith ||8||
dhdhd k d k cacaninaninanin
tuttuk tutuguu guu guu dhdrguu drguu drm |
dhek dhek dho dho kiri i kiri i drdrimi drdrimi drm
gatyaivamuhur iha mud r -mad nanarta ||9||
jhajhakurvat kanaka balaye dhunvat pipadme

tsmadhyt sapadi lalit'pygat k a knty |


yme rage taidiva ghane n tyat tthavadant
thai thai thotho tigaa tigathai tho tathai tho tathait ||10||
d mi d mi d mi dho dho m dagdi ndai
kaa kaa kaa v abda mirair vikh |
na ati jhaaa jhajhatkryalakra jl
d giti drgiti d k thai tho tatho tho bruv ||11||
kcit svanan npura kiki k
muhu kvaat kakaa pi yugmam |
vidhunvat tthana at r ayant
thaiy tathaiy tathathai tathaiy ||12||
pda nysai r -kara dvandva clai
n tyatyany npura dhvna mirai |
tlotthnyettham uccrayant thai
thai thai thai thai tathai thai tathai th ||13||
ragaprpt tad anutathny
n tyant s lapati tadettham |
thaiy thaiy tatha tatha thaiy
thaiy thaiy tigaa tathaiy ||14||
ti ti i ati a ti ti
jyotsnojjvalgana ad iva pulinardhike paya re |
ti na ati ca vipinamanda vterita eti
k a punar iha nigadan slasgananarta ||15||
i a i ati priya hsa candrati kundati hasati re |
k rati h rati hrati re i a i a n tyati rdh ||16||
t dhik t dhik dhig iti ninda
kurvan rse varamurajo'yam |
lsyairsm atiaya tu o
nindatyany suravanit kim ||17||
vaiikyo vaiivikya ca gyantyas tladhrik |
maurajikya ca n tyanti nartak bhi samamud ||18||
vi ngna n tye'gann
tat tad gaty'tyuccha sad gha bandham |
n v ve kucukdi svayatat
k a k ipran tyamadhye babandha ||19||
te nn-abda bandhena sas jur gyan jan |
a g m pa dhainykhai svarai rgn navn navn ||20||

svarn lpayan uddhn sak r ca sahasradh |


g taca mrga-de ya-bhedt t bahudh jagu ||21||
prv -nabha iva sa-ghanasc -mlam iva sa-u iragnam |
gaganam ivtitatatad ratnam iva babhau sad naddham ||22||
yo'yamahn dhvanir abhn na a-nartak n
maj ra-sad-valaya-kakaa-kiki ja |
pattla-sampad-anugmitay catur u
vdye u te u kila pacamatsa lebhe ||23||
sye g tis tad-abhinayanar -kare r -padbje
tlo gr v ka i u dhuvananetrayor dolanaca |
savysavygamana-gamanatrakyka k a
k asybje manasija-sukhaballav ntads t ||24||
jtaya rutayo y ca mrcchan-gamak ca ye |
noccaranti vin v ka he ts t ca t jagu ||25||
asamir jt ruti-gamaka-ramy svara-tate
samunn nye yaik mudita-hari sdhv iti gir |
pupje teneyatad api ca tadysam anayad
dhruvbhogassmd alabhatatarmnam adhikam ||26||
chlikya-n tye rdhy deyam anyad apayat |
tu entm'rpitas tasyai k enligana-cchalt ||27||
k e kntna ayati mud kvpi va -pragair
narmonn taskhalanam iha s tasya d y diant |
tlatasya skhalitam api sambhlayanty tmano
drk tacpy e na ayati tath kvpi v di-gnai ||28||
k ena rdhtha tay samaharir
yath nanarttra jagv avdayat |
shyyakotkpi tayo sakh -tatir
nla taths n n ti-gna-vdena ||29||
tlvasne harir tma-pinysapriy-vak asi savidhatte |
priypi savyena karea tu
nirasyat asya kararu eva ||30||
jnubhyk itim lambya prasryaik tatau bhujau |
jugh ne kcan vega-k ipteva smara-cakrik ||31||
l lotsarppasarpbhydo-prasra-nikucanai |
agny agai sp anty any n ticakre'nya-du karm ||32||
sp v karaikena bhuvakvacit par

dehaparv ttya muhur muhur divi |


patanty an tyad bhuvi s kadpy asau
vin tad-lambanam ambare param ||33||
rdhve sthitottnatay vibhugn
k odar pr iga-veir ek |
nanarta p htata-ijin k
k v tanor hema-dhanur-lateva ||34||
maj rntargata-vivaragn kpi tlnurodhd
eka-dvi-tri-krama-vaatay vdayant kalyn |
sarvn kvpi sthagayati padau clayanty atyaprva
n tyanty e guibhir akhilai sdhu-vdai pupje ||35||
g tavdyaca n tyavidhi-iva-racitayac ca vaiku ha-loke
yal lak m -knta-lak m -caya-naya-racitasvena yad yat pra tam |
anygamyayadbhir vraja-vara-lalan-nartak bhi ca s a
rse k as tad etan muhur iha kutuk sarvam bhir vyatn t ||36||
kcit payati k ca cumbati par sktam lokate
kscid daana-cchadau pibati so'nyskucau kar ati |
vak oje nakharn atarkitam adht ksca n tye bhramann
evarsa-mi ea t sa ramayan reme rasbdhau hari ||37||
evagyan gyayas tn svadr
citran tyan nartayan nartitas tai |
g ta caitn lghayan lghitas tai
reme'tyuccair blako v sva-bimbai ||38||
kcit samghrya bhujanijse
nyastahare sdhu-pa ra-liptam |
nanda-magnotpulakru-kamp
sacumbya ampeva babhau sthirv abhre ||39||
s n tyaj rntir amr m gk r
virmaymsa vilsa-v ndt |
snehkull va vibh ayant
svedkurair bhla-kapolayos t ||40||
ithila-vasana-ke vsa-vellat-kucgr
ramajala-yuta-bhl slasgya kriysu |
klama-janita-rucpi pre ha-netrtitu i
pup ur adhikam et rsa-n tyvasne ||41||
phulla-puar ka- aa-garva-khai-cak u o
hia-daajea-kuale'sya gaa-maale |
kpi tavti-pait sva-gaa-maala
nyasya tena dattam atti para-pga-carvitam ||42||

sva-sparotpulakk re tat-sparotpulakcitam |
k asyse bhujanyasya viarma k aapar ||43||
kuca-irasi nidhynyonya-saspara-har t
pulakin pulakhysvedi-nisveda-yuktam |
ata-ata-ai- tan tyaja-klnti-digdh
sva-ramaa-karam ek rnti-ntijagma ||44||
muhu karbjena dybdhi-magnas
tsmukht sveda-jalni k a |
samrjayann apy aakann amr u
tat-spara-saukhyd dvigu -k tni ||45||
eksu sakhym ta-digdha-buddhi
kntasya savyna-pa calena |
mamrja sa-sveda-jalanijsya
svasypi tensya ca td atat ||46||
k ga-sagdi-vilsa-sindhv
nanda-jlasya taraga-magn |
bhrayat-sva-mlymbara-kuntaln
nsann alasavarae m gk ya ||47||
itthasampya vividhgam ananya-siddha
tbhi samasarasa-rsa-vilsa-n tyam |
prodyat-smarapunar amurati-keli-n tya
kartusamutka-manasahi vividya v nd ||48||
hima-bluka-bluke'male puline saha rdhaycyutam |
viniveya tayo pura sakh -nicayasa-ga nyav viat ||49||
kusuma-phala-rasais tair bhri-bhedai
k tni mai-ca aka-bh tni svdu-vaii ya-bhji |
vividha-phala-vidaair anvitni nyadht s
hari-hari-dayitnm agrata san-madhni ||50||
pratyagan-yugala-madhyam asau sva-akty
k a sphuras tad-adharm ta-vsitni |
hsair vidasa sad air api tair vidaais
t pyayann apibad e a madhni tni ||51||
kandarpa-mdhv ka-madkulg
kandarpa-mdhv ka-madnui e |
rdhsamdya harau pravi e
vinyasta-talpapulinnta-kujam ||52||
kandarpa-mada-vaiklavyd ghra-prek a sakh |

v ndpy dya kuje u p thak p thag ayayat ||53||


svdh na-bhart kvasthprpayya rdhiktay |
sahyayau bahi k a smayan pra-manoratha ||54||
tayerita sa kuje u praviya yugapat p thak |
svdh na-bhart kvasthprpaymsa t sakh ||55||
nirgata kuja-nikart k as tbhir alak ita |
eka san rdhikm gt sva-darana-m du-smitm ||56||
tatrgat kuja-tater niv t
d v nijl purato hasant m |
yatnv ta-svga-cayli-plir
namrnan lola-d g etayoce ||57||
yo nyaka so'tra sa v nday may
rage sthita kvpi gato na hi k aam |
nnartayad vo rati-nartane'sakau
daed vo vapu a kuto'bhavat ||58||
harir asann ha nikuja-rage
na yas tv im mrtimatojjvalena |
raty-khya-n tye rasa-nyakena
sanarttit yat sphu a-tat-tad-ak ||59||
k e sva-sakhypraayodgater ys
t ucur asmin rati-n tya e |
tvnartayant satatagurus te
kartutvay vchati na prai y ||60||
nijecchay ytra gurpasatti
syc chi yat stra-mat tayaiva |
balk t naiva tato na i y vaya
gurs tvaviphala ramo vm ||61||
jnsi no no nakulgann
v ttiviuddhsakhi bhogini tvam |
tathpi sampdayitusva-smya
kikhidyase prer ya v th bhujagam ||62||
itthavidhya puru-narma-vihra-n tya
tbhi samamada-kar va kareubhi sa |
tat-tac-chrampanayanya kalinda-putry
kartusamrabhata vri-vihra-n tyam ||63||
toye tadoru-dvayase kadcit
sa nbhi-mtre kva ca ka ha-daghne |
k ya ts tbhir alani ikta
priy hasas t kutuk nya icat ||64||

ekaikbhi paca- bhi samastbhi p thak p thak |


nn-l l-glahtbhir vytyuk vidadhe hari ||65||
jaye tatasamdtuglahadtuparjaye |
anicchubhir dvayakartusa tbhi kalahyate ||66||
rtrau ca cakra-mithunena yutni bh ga
phullmbujni pibat ti harau bruve |
do-svastikena rurudhur h dayapriys t
vso'calena vadanaca viakit drk ||67||
nija-d k-vijita-aphary gha ita-pras t svayaharicakit |
yat parirebhe rdh-sakhyamene sa tensy ||68||
kamalkamali-sakh nkamalkamali ca visvisi-pradhanam |
yad abht tat payata iha drc citraharer mano vijitam ||69||
dvitrbhi paca bhi ca sapt bhi sahcyuta |
vyatanon maal -bhya jala-mauka-vdyakam ||70||
nirlepatkuca-yugni nirajanatva
netri mok am agaman rasan kac ca |
n vya ca nirgua-dasaha-hra-mly
magnsu tad-ghana-rase rama v am m ||71||
lepanlakaraair am m
anv t vri-vihra-dhaut |
klinnmbararodyat-sahajga-obh
lobhya k asya d os tads t ||72||
tsvak a candanai veta-toy
k smyagagaysau gatpi |
aures tat-tat-keli-saubhgya-lbht
tbhi avat su hu s tm ajai t ||73||
itthavidhymbu-vihra-n tya
knta sakntbhir avpta-t ra |
sakh -kulair mrjita-kea-var m
dadhra pratyudgaman ya-vastram ||74||
v nd tbhi samak am n ya svara-maapam |
tat-prva-ku ime pu pstarae tanyav viat ||75||
tata sav ndopaninya v nd
kalpga-valli-phala-sampu s tn |
prn vicitrmbara-bh anulepjanair ngaja-varakai ca ||76||

tat-tan-nmkitn l -tatir dya pe ikn |


k ardhsakh cm p thak p thag abh ayat ||77||
harir ujjvala-rasa-mrti-rati-pariata-mrtayo hi rdhdy |
vidhur ayam asya kals t ektmano'pi tat-p thag-deh ||78||
mitha-snehbhyaga-ramya sakhyodvartana-suprabh |
truym ta-susnt lvaya-rasanojjval ||79||
mitha-saubhgya-tilak saundarya-sthsakcit |
a bhi citritgya ca stambhdyair bhva-varakai ||80||
kilakicita-vivvokdy-unmdotsukatdibhi |
nn-bhvair alakrai su hv-alak ta-mrtaya ||81||
supriys t priy yadyapy antar itthavibh it |
priylibhir bahir api bh it bh aair babh ||82||
anaga-gu iks dhu-vilsadugdha-laukam |
n tarpa-majary yad yni v nday vant ||83||
phalni rasa-rpi madhu-tulya-rasni ca |
tn yat tv camya tbhi sa vivea keli-mandiram ||84||
tasmin mukta-catur-dvri yamunnila- tale |
ko i-sryu-sad-ratna-cayu-paramojjvale ||85||
manoja-keli-nilayeguru-dhpti-saurabhe |
vinyasta-ratna-paryake hasa-tulikaynvite ||86||
sk mmbarv tv nta-sat-pu pstaraopari |
nnopadhna-citrs te k a su vpa kntay ||87|| (sandnitakam)
paryaka-prva-sthita-kha ik-yuge
sukhanivi e lalit-vikhike |
k sya-tmbla-sucarvitnane
tmblam svdayatnijevarau ||88||
r -rpa-rati-majaryau pda-savhanatayo |
cakratu cpar dhany vyajanais tv av jayan ||89||
k aatau paricaryetthanirgat keli-mandirt |
sakhyas t su upu sve sve kalpa-v k a-latlaye ||90||
r -rpa-majar -mukhy sev-para-sakh -jan |
tal-l l-mandira-bahi ku ime iyire sukham ||91||
yat plitatata-mukhair vardhita
l l-rasair mitra-gaair ni evitam |
bhaktai sadsvditam etad-libhi
r -rdhay k a-rasm taphalam ||92||
k asya v nd-vipinetra rdhay
l l anant madhur caksati |
k ae k ae ntana-ntan ubh

di-mtram etan mayak pradaritam ||93||


r -rpa-darita-di likhit akly
r -rdhikea-keli-tatir mayeyam |
sevsya gyogya-vapu niam atra csy
rgdhva-sdhaka-janair manas vidhey ||94||
pdravinda-bh gea r -rpa-raghunthayo |
k a-dsena govinda-l lm tam idacitam ||95||
yair etat parip yate h di lasa-t tirekn muhur
brahmdyair api durgamavraja-vidhor l lm tardhay |
v ndraya-vilsin -kumudin -v ndasya bandhur vraje
kruyd acirea vchitatamate tanotu svayam ||96||
r -caitanya-padravinda-madhupa-r -rpa-sev-phale
di e r -raghuntha-dsa-k tin r -j va-sagodgate |
kvye r -raghuntha-bha a-viraje govinda-l lm te
sargo'yarajan vilsa valita pras trayoviaka ||
||23||
o)0(o
iti r -k a-dsa-kavirja-gosvmiviracitar -govinda-l lm ta
mah-kvyasamptam
o)0(o

You might also like