You are on page 1of 20

r-r-bhakti-candrik

(1) atha prathama paala


knta ntam aea-jva-hdaynanda-svarpa para sarvtmnam anantam dyam amala vivraya kevalam | bhakty-nanda-rasaika-vigraha-vara bhaktaika-bhakti-priya bhaktvea-dhara vibhu kam api ta gaura sadopsmahe ||1|| kmgni-my-ai-baddha-mrtir nmmtbdhir viharan sva-akty | nmaika-gamyorasa-sra-mrtir nmtmako nma-vinoda-kr ||2|| bhaktayor abhedena ka-caitanya ucyate | bhedt kasya bhakte ca prasiddhis tattva-vedinm ||3|| nma-cintmai khyto nma-rp janrdana | sa eva ka-caitanyas tasya nmtmako manu ||4|| atrri-mitra-cintpi na kry ri-bhedata | sarvtm sarva-bandhu ca sarva-mitra jagat-pati ||5|| sarvedhikrias tatra pj-cary-japdiu ||6|| manavo bahuas tasya dharma-kmrtha-mokad | sat bhgavat-bhakti-prad prema-prad kvacit ||7|| bhakti-praka vidhivac candra-jyotsneva candrik | kartr cen nmato bhakti-candrik kathyate budhai | tad-artha mantra-cary vidhna kathyate kramt ||8|| tatrdv uddharen mantrs tata caryvidhi kramt | tenaiva yo japen mantra labhate siddhim uttamm ||9|| mantroddhram aha vakye sarva-kmrtha-siddhaye | kmo dharitr-myendu-kalita syd rati-priya ||10|| ajo vahni-ram-yukta candra-khaa-yuta para | premkhyo nma bjoya prema-bhakti-pradyaka ||11|| ka-caitanya er vahi-jynto manur uttama | japd asyaiva mantrasya sarva-siddhi vrajen nara ||12|| r ai hr kamal-bja pratyekena niyojayet | kma-sthne nsiha ca veddi-a-vidho manu | ekena sdhayet sarva prema-bhakti vieata ||13|| em ekatama mantra yo japet sa mah-muni | stutyate sarva-devai ca sa ca bhgavatottama ||14|| atha cary-vidhi vakye sarva-mantrrtha-sdhanam | siddho na jyate mantro vin yena japdibhi ||15|| brhme muhrte utthya sdhaka sthira-buddhimn | bhlmbuje guru uddha gaura-vara smitnanam ||16|| ukla-mlymbara-dhara ubhra-candana-obhitam |

svastiksana-savia vykhy-mudr-karmbujam ||17|| dhytvaiva tat padmbhoja-rajobhir vapur tmana | saodhya hdi-devea sacintya tat padmbuje ||18|| yath-akti japen mantram tmna tan-maya puna | bhvayan prtar utthya snnrtha ca jalayam | gatv sntv jalektv caturasra ca maalam ||19|| tatraivhayen mantr trthni manundhun | gage ca yamune caiva godvari sarasvati ||20|| narmade sindhu kveri jalesmin sanidhi kuru | ity anenkuenaiva mudray srya-maalt ||21|| tatradh japan mantra irasy ajalim aadh | dattv tatra tridhplutya ktv sandhydika sudh ||22|| kma premkhyam uccrya ka-caitanyam dart | tarpaymti mantrea paca-viatim ajaln ||23|| dattv nirvartya vidhivat snna sdhaka-sattama | pj-gha-dvra-dee ucir bhtvopaviya ca | sapjya dvrapl ca dehal laghayet ||24|| tata sanasthopi bhtn nti-karma samcaret | utpatantha bht ye pthivy-ambara-vsina ||25|| pthvi tvay dht lok devi tva viun dht | tva ca dhraya m nitya pavitra kuru csanam ||26|| ity mantrysana mantr tath dhrdi-pacabhi | pjayitv tu tatraiva pr-mukha sdhakottama ||27|| svastiksana-saviso vmghri-ghtana-trayam | rdhva-tla-traya dattv dypjlayd bahi ||28|| bhaumntarka-divys tn vighnn nisrayet ||29|| tata astrea gandha-pupbhy karau saodhya sdhaka | punar astrea saprokya gandha pupa jala tata ||30|| amtktya mlena kuryn mantritam uttamam | tata sphoikay kuryd dig-bandhanam ata param ||31|| prkra-tritaya vahner vidhya tasya madhyata | sthitvcared bhta-uddhi yath-kramam ananya-dh ||32|| jna-karmendriyair bhtai skma-bhtai ca pacabhi | prakty manas buddhypy ahakrea uddha-dh ||33|| sva-sva-krya-yutair jva suumn-vartman tata | ntv brahmai sayojya soham ity eva yojayet ||34|| nya arra sacintya vyu-bjni oaa | vmans-pue dhmn japan yatnena uddha-dh ||35|| vmans-puenaiva vyam kya vyun | tena nbhi-sthita vyu-maala vardhayet tata ||36|| tena yatnena saodhya vma-kuki-sthita puna |

purua ppa-saghta yma rakta-vilocanam ||37|| aguhaika-mita duam adhomukham ata param | stambhayitvnila yatnc catuahi-mita japan ||38|| japan dvtria-dvra tad dakiena anais tyajet ||39|| punar dakiay vyum kya vahni-mantrata | stambhayitvnikla mantr-yogena kumbhakena hi ||40|| prajvlya vyun vahni sadahya ppa-dehinam | tad bhasma-sahita vyu vmay satyajed bahi ||41|| vmay vyum kya japann evendu-sajakam | bja madhyam anbhyca lalendau niyojya ca ||42|| vruenaiva sastambhya vyu tac candra-maalt | vidhymta-di ca taymt-kta vapu ||43|| vicintya akti-bjena arra sudha puna | bhvayan santyajed vyu dakienaiva vartman ||44|| prva-sthpita-jvdn sve sve sthne niyojayet | hasa ity ea mantrea jva-nysa tata caret ||45|| jva-nysa-manu vakye sarva-karmgam uttamam | veddir bindumn ea aktir akua eva ca ||46|| cdilnta sendu-khaa ho hasa soham eva ca | mama pr iha pr puna prva-manu pahan ||47|| mama jva iha sthita punar eva manu pahan | mama v-manas-tvag iti caku rotra tata param ||48|| ghra-pr ihgatya sukenaiva cira puna | tihantu vahnijy ca prva-bja-catuayam ||49|| jva-nysa-manu proktas tntrikair mantra-vittamai ||50|| iti bhakti-candriky prathama paala ! ||1|| --o)0(o-(2)

atha dvitya paala


tato vai mtk-nysam caret sdhakottama | ir brahmsya mantrasya gyatr-cchanda ucyate ||1|| mt sarasvat dhyey devat kathyate budhai | halo bjni tattva-jai aktayo mantra-vittamai ||2|| svar ca mtk-nyse viniyogas tata kramt | iro-vadana-hd-guhya-pdeu nyasya pacakam ||3|| brahmdi-sendubhi abhi svara-yugmai irontagai | karga-nysa kurvta tato dhyyet sarasvatm ||4|| pacal-lipibhir vibhakta-mukha-do-pan-madhya-vaka-sthal bhsvan-mauli-nibaddha-candra-akalm pna-tuga-stanm | mudrm aka-gua sudhhya-kalasa vidy ca hastmbujair

bibhr viada-prabh trinayan vg-devatm raye ||5|| iti dhytv nyased dehe mtkrn vicakaa ||6|| irasi vadana-vtte cakuo karayo ca tad-anu ca nasi yugme gaayor oha-dee | adhara-daana-yugme bhla-dee ca vaktre svara-vasu-yuga-varn vinyased indra-yuktn ||7|| kara-pada-yuga-sandhiv agrato kdinntn ai-kalita-pa-vargn prvayo pha-nbhyo | jahara iti hdi-stha ya ca ra dakise kakudi lam iti cse vma-bhge vam eva ||8|| kara-dvaye pada-dvandve jahare vaktrake puna | ht-prve vinyaset di-kntn indi-vibhitn ||9|| evam ukteu deeu sa-visargn svarn hala | vinyaset punar eteu bindu-sarga-yutn api | vinyasyan mtk-varn eva vara-tanur bhavet ||10|| tata r-vsudevdi-nysa kuryt susdhaka | asyaiva nysa-rjasya nrado munir eva ca ||11|| gyatr-chanda ity eva vsudeva ca devat | bja praava eva syt svh akti prakrtit ||12|| adhihtr devat syd dev ktyyan sati | cakryeti pacga kuryd dhyyet tata param ||13|| dhyyed tapta-hema-dyuti-ruciratama pta-vastra prasannam rvatsodbhsi vaka-sthala-kalita-lasat-kaustubha divya-bhaam | hastmbhojair dadhna dara-kamala-gad-cakram nanda-rpam lakmy jua svagesanam amara-mai vsudeva paream ||14|| dhytvaiva mtkrn mrt akt ca vinyaset | mantroddhra pravakymi nysasya krama-yogata ||15|| praavo mtk-var mrti akti ca e-yut | vahni-jynvito mantro vara-sthne niyojita ||16|| lakmy yukto vsudevonanta aktynvita smta | hkea riy yukta prty sakaraas tath ||17|| viu padmlay-yukto vaikuho ramay saha | mdhava kamal-yukta knty kamala-locana ||18|| vivay vivanthopi nty vivevaras tath | nryao virakty ca naro buddhy samanvita ||19|| keava krti-sayukto devaknandana-rut | parea paray yukta parameh ca obhay | aktayo mrtaya prokt svar krama-yogata ||20|| atha vakye hal mrt akt ca yatnata kramt |

durg-gaddharau cakri-jaye akhadharas tath ||21|| vijay-sahito jeya arg ca virajnvita | hari-klinne vasumat surau ka-vasundhare ||22|| govinda-vasude auri-vasudhe madhusdana | sandhy-yut day-yukto vmana rdharas tath ||23|| haray sahito medh sahita ca trivikrama | khagi-prabhe ca mual caay sahitoku ||24|| vilsin samyukto varha-vigrahas tath | dhara sahito raty pradyumno bhakti-sayuta ||25|| satya ced say srdham aniruddhas tatat para | yajea comay srdha r-rma kpaynvita ||26|| ky sahito jeyo jaganntho bhgdvaha | ugray sahita krma-rp dhty yuta puna ||27|| v-yuto hayagrva dy-yukto janrdana | mrty balnujo bla ddhy uddhy gadgraja ||28|| dmodara pui-yutas tui-yuk kamalekaa | yaja huti-sayuktas tathorukrama eva ca ||29|| raddh-yukto nsiha ca sahty sahitas tath | ydyair dhtu pra-jva-krodh apy tmanentak ||30|| eva ktedhikr syt bhakti-sdhana-karmai | tasmd yatnena kartavyo nysoya bhakti-sdhaka ||31|| iti bhakti-candriky dvitya paala ||2|| --o)0(o-(3)

ttya paala
mantra-nysa pravakymi yath-sthna yath-kramam | yena mantra-mayo dehas tat-kad bhavati dhruvam ||1|| iro-bhla-mukhe kahe hdaye jahare tath | nbhau dhvaje jnu-dee pdayor vinyaset kramt ||2|| mantra-varn indu-yuktn sdhaka susamhita | karayor agulv eva mantrrn vinyaset sudh ||3|| tata y-dika kuryd yath-kramam ananya-dh | mantrasysya i prokto nrada chanda ritam ||4|| gyatr devat ka-caitanyo rasa-vigraha | bja tu kma-premkhya svh akti prakrtit ||5|| dy aktir adhihtr devat mantra-vittamai | iro-vadana-hd-dee dhvaje pde ca sarvata ||6|| gtreu vinyaset sdhye viniyoga kramd iti | padni paca-mantrga-kalpyny atha manu nyaset ||7|| mantrrai kalpayed aga krama-yogena sdhaka | kmena kalpayed aga hdayya nama param ||8||

prem ca irase svh ikhyai vaa ity api | keti kavacn e hu caitanyyety ata param ||9|| netra-trayya vaua syt svhstrya pha ity api | sarvair mantrkarair evam aga-nyso vidhyate | evam eva prakurvta kara-nysa samhitam ||10|| tato varyena vidhin sva-dehe pham arcayet | upary upari sacitya hdi sakalpya travat ||11|| dhra-aktaye mla-praktyai krma yu-yuk | anantya pthivyai ca tata krbdhaye nama ||12|| vetadvpya tatraiva ratna-maapa ya-yuk | daka-vmsayor rvor dharma-jna prapjayet ||13|| vairgya ca tathaivarya caturthy-anta tata param | mukhe dhvaje prvayo cdharmam ajnam eva ca ||14|| avairgyam anaivarya pjayen maapntare | diku madhye kalpa-vka tad-adho-ratna-vedikm ||15|| ratna-sihsana tasminn nanda-kandam eva ca | savinnla ca kamala karik kearnvitam ||16|| ea tata kariky sryendv-anala-maalam | praavgai samyukta sva-kal-sahita tata ||17|| sattva rajas tamasendu-svdy-akara-yuta tath | tmnam anta parama-prvaka ca sa-aktika | jntmeti tata akt phasya oaaikata ||18|| lakmr vasumat bhadr vimal kamalmal | arundhat ca gndhr kam ntir hari-priy ||19|| rati kntir dhti saty subhadr madhya-bhgata | viu-priy ca vijey et vai pha-aktaya ||20|| veddi-hdaya prokta bhagavn vsudevaka | viur e-yuk tato bryt sarva-bhttmane tata ||21|| sarvtma-sayoga-yoga-padma-phtmane nama | ity eva pham abhyarcya ktv dig-bandhana puna ||22|| svke nyasyottna-karau dhyyec chr-puruottamam ||23|| svardhun-tram sdya navadvpe janlaye | brhmaai paitair bhaair cryai cakravartibhi ||24|| kavibhi kavirjai ca kvyavidbhir vicakaai | vaidyair vaidyaka-strajair jyotirvidbhi samanvite ||25|| dtbhir jnibhir dhanyair vedavidbhi ca vaiavai | karavra sitai raktai atapatrai caturvidhai ||26|| nievite punas tatra kadamba-taru-mlata | divya manohara sthna gandha-vyu-nievitam ||27|| veita bhakta-varyai ca tat-tad-bhva-samanvitai | kara-stha-mlya-yugmai ca jaya-gaureti vdibhi ||28|| kramt saptvti-yutair divya-vea-vibhaai | tan-madhye vartate divya caturasra sukhsanam ||29|| bhakti-bhva-samyuktas tatrsna vicintayet ||30||

dhyyed tapta-jmbunada-ruci-rucira ukla-raktnta-cram divyraktsana-stha smita-valita-mukhmbhoja-rakta-dvi-netram | r-khalipta-vaka-sthala-kalita-lasan-mlat-mlya-yugma caitanya divya-bha dvija-mukua-mai bhakta-mlbhiiktam ||31|| eva dhytvrcite phe hdaymbhoja-madhyata | upaveya svgatdi-prana ktv susdhaka ||32|| manas mla-mantrea dadyd arghya ca mastake | pdyam camanya ca madhuparka tata param ||33|| iti bhakti-candriky ttya paala (4)

caturtha paala
atha bhaktimat dk mantra-siddhy-artha-hetave | vakye iyea-siddhy-artha bhagavat-prti-krim ||1|| ymte mantra-siddhir na bhavet koi-japdibhi | kalpe dv na kadpi japen mantra vivakaa ||2|| yath-sva daki-vastu neha brahma-gocare | tatraiva daki deha-samarpaa-vidhir vidhi ||3|| tata prathamata iya-guru-lakaam ucyate ||4|| bhakta bhakti-vidhna-tattva-kathane nitam evnvaham brahmkhyna-paryaa bhagavatas tattvaika-nihpanam | nta dntam ananya-sdhana-para sad-vsan-sayuta bhakty r-gurum rayed anugatomy suntoniam ||5|| prapadyamno gurum ha vkya praamya bhakty nija-karma-dar | aha sad dusaha-dukha-bhg day kurusveti daynidhe me ||6|| sasra-magna praata daymbudhe tryasva m nityam ananya-darinam | svbha-sev-vidhim eva dehi me iya prapanna kuru-sana hitam ||7|| msa-rka-tithi-vre ca ubhe lagne samhita | deika sayam dk-vidhim rabhate svayam ||8|| vta iyea vsobhir bhaai pupa-candanai | etair alakto dhro bhmi saodhya yatnavn ||9|| tatrsana ptayitv cailjina-kuottaram | tad eva odhayen mantrair mantr baddhjali uci ||10|| meru-phdibhi ctra mantrite svastiksanam | baddhopaviya prc-dig-vadana sordhva-praka ||11||

samantrya gandha-pupdn karau tbhy ca odhayet | praamya vma-bhge ca guru-paktr gadhipam ||12|| dakegrato bhagavat ketra-pla ca pacime | nirvighno vidhivat ktv tla-dig-bandhandikam ||13|| bhta-uddhi-krameaiva deha-odhanam caran | sasthpya dehe jvdn kta-nysa-vidhi-kramt ||14|| sva-dehe ptham abhyarcya dhynd eva mahprabhum | tatra sasthpya mlena sampjya manas kramt ||15|| tasyha tan-mayo bhtv bahi pj samcaran | arghya-sasthpana kuryd yath-kramam atandrita ||16|| tria-catukoa-yuta maala-trayam uttamam | upary upari-bhgena bhuvi vme likhet sudh ||17|| praklya tripadm astra-manun tatra maale | sasthpya pjayed bhakty gandhdyai susamhita | vahni-maala-rp t vahni-maala-mantrata ||18|| tatostra-manun akha praklya sthpayet tata | pjayet srya-rpa ta srya-maala-mantrata ||19|| gandha pupa yava drv hd akhe ca nikipet | dakia-stha-jale dhmn vilomenaiva mtk ||20|| teja svarpvijya prajapann indu-nist | tad yuktmta-buddhybja iras prayej jalai ||21|| tad bhga soma-buddhy ca soma-maala-mantrata | sampjya tatra trthni sthpayet srya-maalt | tan-mantrea samnya ht padyc ca mahprabhum ||22|| pradarya glin mudr ikhay netra-mantrata | svaya vkya varma ca jala tad avaguhayet ||23|| atha guhana-mudrbhi punas tasygni-koata | hdaypi kavacnte netram agre ca vinyaset ||24|| dikv astram aga-mantrais tu pjayet taj-jala kramt | amtkaraa dhenu-mudray akha-mudrikm ||25|| pradarycchdya yatnena taj-jala matsya-mudray | prajapann aadh mla-mantram aikya ca bhvayet ||26|| jalbja-devatn ca prasanntm tata param | akha-stha-jala-bindu ca dakia-stha-jale kipet ||27|| tac-cheeokayet pj-dravyam tmnam eva ca | vra-trayam tato mantr ghaa maala-madhyata ||28|| guru-vighneva-phrcnvite li-kuopari | saveya kauma-yugmena satra vidhivan nyaset ||29|| paca-ratna paca-gavya pacmtam ata param | kua-krcs tath veta-prasnkata-pallavn ||30|| pratyekam eva mantrea mlena nikiped ghae | karpraa-vsina nra mtkm ayam uttamam ||31|| sudh-svarpaka svaccha tri ca japta sva-mantrata | kra-drumdikvathamb ntv akhntara puna ||32|| tena samprya mlena tripad tatra samjapet | gagdi-sarva-trthni samudrn sarva-devat |

vhya sthpayet tatra kiptv gandhaka kal ||33|| sampjya vidhivat sarvghae sarva paya kipet | cchdya vidhinbhyarced ghaa sarva-maya tata ||34|| yantra-svardi-ptrastha likhita sumanoharam | ghae sasthpya tatraivdhrd cbhipjayet ||35|| vasu-yugma-dalopeta kamala kearnvitam | sa-karika caturdvra-toracitam uttamam ||36|| rekh-traya-samyukta vasu-vajra-samanvitam | candanlipta-ptre ca likhet svara-alkay ||37|| caturasra karikym sana madhya-deata | prema-bja likhet tatra bahi a-koam uttamam ||38|| a-gahvare kma-bja catukoe bhuva puna | caitanynanda-nmnam ima yantra vilikhya ca ||39|| svara-ptre kukumena dhrayed ya samhita | bhaktir bhgavat prema-laka tasya sidhyati ||40|| upary upari tatraiva kramd dhra-aktikn | sampjya prvavad dhytv bhagavanta hdi-sthitam ||41|| mla-hd-bhla-kamale tejas trayam anuttamam | tail-latbha tatraikktya premn tato bahi ||42|| nisrya kicit sasthpya bhakty pjsane tata | mlena mrti sakalpya tata vhayet puna ||43|| vhany dibhir mantr-mudrbhir aabhis tath | sasthpya mla-mantrea dadyd arghya prakalpitam ||44|| tata pdydibhir deva sampjya vidhivat sudh | tatraiva ajalibhi abhi pda-hd-mastake puna ||45|| vake vme ca sarvge tulasydibhir arcayet | karavrmbujai uklai raktai tac-candannvitai ||46|| eva sampjya vidhivad agdy-varaa tata | pjayed gandha-pupdyai kramea vidhivan nara | tatrnuj prabho prrthya kipet try-ajali-mlata ||47|| gneydi-catukoe caturasrsanasya ca | sampjya pupa-gandhbhy hdaydy-aga-devat ||48|| netram agre catur-diku prvdiv astra-devat | rakta-yma-pha-lbha-ukla-knala-prabh ||49|| suvara-vasanlepa-yukt divya-vibha | varbhti-kardhyey prema-snigdheka ubh ||50|| tad-bahi asu koeu pjyogre dvija-nandana | gaddharo daka-bhge nys dmodaras tath ||51|| vme rman-narahari pacd dso gaddhara | dake datto vsudeva ivnanda ca vmata ||52|| premn prabhu-mukhmbhoja-prekak pulakkul | divya-mlya-karmbhoj ete pjy vidhnata ||53|| tad-bahi kearev agre nitynando jagat-pati | crydvaita-nmpi murri-rnivsakau ||54|| pur syn mdhavo jeya paramnanda eva ca |

brahmnandopi sannys nsihnanda ity api ||55|| bhrat keavo jeya sarva-vidy-virada | govindnando govinda-dso vakrevaras tata ||56|| haridso mukunda ca rma sagta-tatpara | haridso dvijavara sarve candana-mlina ||57|| harinma-par kecit kecit-tan-nma-tat-par | premkura-samyukt premru-nayanojjval ||58|| tad-bahi patra-madhye ca srvabhaumas tata param | vallabho jagadnando mukundo raghunandana ||59|| jaganntha ac-dev govinda-ghoa eva ca | kvara ka-dsa rdma-dsa eva ca ||60|| sundarnanda-nmdi paramevara-dsaka | puruottama-dsa syd gaur-dsas tata param ||61|| kamalkaras tatobhyarca sarve divynulepan | dhyey divymbar prema-rasa-vihvala-cetasa ||62|| patre tad-bahi-pjy jnnandas tata param | ghoa-r-vsudeva ca pratparudra eva ca ||63|| rmnando rghava ca pradyumna r-sudarana | vntho viudso dmodara-purandarau ||64|| crya-candro bhagavn candraekhara eva ca | candanevara-nmpi paita r-dhanajaya ||65|| sarve bhgavat gaura-prema-vihvala-mnas | harinma-rat dhyey divya-mlya-karmbuj ||66|| tad-bahir diku dik-pl pjy bhakti-parya | tat-tad-bjdi-yukt ca tat-tad-vara-vibha ||67|| indrognir yama ity eva nairto varuas tath | vyu kuvera no dikv anantodha rdhvata ||68|| lokeas tad-bahir diku tad-astri prapjayet | vajrdny aa-mrtni cakrbje tv adha rdhvayo ||69|| prabho prada-rpi sva-lakmhyni mauliu | tato nmakenpi tasmai pupjaln diet ||70|| iti sampjya dhpa ca dpa naivedyam agrata | sthpayitvstra-mantrea samprokya oadibhi ||71|| vyu-bjdibhir vma-pin odhayet puna | sarakya cakra-mudrbhir dhenu-mudrmt-ktam ||72|| japta mlena-ktvas tulasy pjita kt | nivedya mla-mantrea gha tan-mantra-mantritm ||73|| vdayan vma-hastena ncair dadyt puna puna | dhpam pdam mauli sapta-vra pradarayet ||74|| dpa ghtv naivedya tan-nivedana-mudray | tan-mantreaiva paray bhakty r-prabhaverpayet ||75|| nivedaymi bhavate jueda havir hare | sthpayitv punar bhmau karpra-vsita param ||76|| gaa dattv mantrea grsa-mudr pradarayet | savyena cotpalkra dakea paca-mudrik ||77|| yath-krama bhojayitv hutv ca vidhivad balim | grahdibhya samarpytha punar gaam dart | dattvgre tri karma kuryt svrpanta tato nyaset ||78||

sahra-mudray deva hdi sasthpya yatnavn | vivaksenya nirmlya dattv kicit svaya tata ||79|| ghtv tan-mayo bhtv sarva smtv cid-tmakam | ghae sayojya ta spv atam aottara japan ||80|| ktopavsa prvedyu iyam nya vmata | bhta-uddhy-dika ktv ghaa ntv tathntike ||81|| deva prrthya-mantra-ptai cbhisiced ghaodakai ||82|| dhtvuke athcamya bhaktysnasya sannidhau | vicintya deva hdaye deika-suprasanna-dh ||83|| pjayitv arghya-pdydyair tmna iyam eva ca | vsascchdya rudrka divya-dyvalokayan ||84|| nyasya mrdhni kara tasya daka-kare manu vadet | vidhivad vra-tritaya sa caikya bhvayan pahet ||85|| guru-daivata-mantr tatas tasya karerpayet | samna-phala-dostv ea vayor mantra ity api ||86|| tulas-sahita nra iya svasti bravtv iti | labdhv ubhrionyac ca jyate prva-mnasa ||87|| yath-akti japen mantra guru iya ca nta-dh | vinayvanatas tasmc chiketa samaydikam ||88|| tata iyo guru-bhakty kcandi-dhanena ca | santoya vidhivad bhmau praamet puna puna | deha-samarpaa ktv toayed gurum dart ||89|| gurur brahm guru viur gurur devo mahevara | gurur eva para brahma tasmd dau tam arcayet ||90|| ajna-timirndhasyety din praamet sad | ekam apy akara yas tu guru iye nivedayet ||91|| yat kicid anna-pndi-priya dravya manoramam | nivedya gurave pact svaya bhujta pratyaham ||92|| iya nto yattm ca guru bhaktir ata sad | vrat satya-vacnitya japen mantra prayatnata ||93|| ete mantra-cary daa-lakya japet sudh | homas tasya daena tarpaa tad-daata ||94|| abhiekas tad-dao brhmaa bhojayet tata | daa-vidhin yukta puracary-vidhai kramt ||95|| iti bhakti-candriky caturtha paala ||4|| --o)0(o-(5)

pacama paala
atha stotra pravakymi pratyaga-varana prabho | tri-kla pahand eva prema-bhakti labhen nara ||1|| kacic chr-ka-caitanya-smarakula-mnasa | pulakvacitgopi sakampru-vilocana ||2||

kathacit sthairyam lambya praamya gurum dart | stotum rabdhavn bhakty dvija-candra mahprabhum ||3|| tapta-hema-dyuti vande kali-ka jagad-gurum | cru-drgha-tanu rmac-chac-hdaya-nandanam ||4|| lasan muktlatnaddha-cru-kucita-kuntalam | ikhakata-gandhhya pupa-gucchvatasakam ||5|| ardha-candrollasad-bhla-kastr-tilakkitam | bhagura-bhr-lat-keli-jita-kma-arsanam ||6|| prema-pravha-madhura-raktotpala-vilocanam | tila-prasna-susnigdha-ntanyata-nsikam ||7|| r-gaa-maalollsi-ratna-kuala-maitam | savya-kara-suvinyasta-sphurac-cru-ikhaakam ||8|| madhura-smita-susnigdha-prraktdhara-pallavam | ad-danturita-snigdha-sphuran-mukt-radojjvalam ||9|| sa-prema-madhurlpa-vakta-jagaj-janam | trikoa-cibuka koi-arad-indu-prabhnanam ||10|| siha-grva mah-matta-dviradollsi-kandharam | rakta-rekh-traya-yuk-kambu-kaha-manoharam ||11|| mukt prabla-kalita-hrojjvalita-vakasam | kakagada-vidyoti-jnu-lambita-bhuja-dvayam ||12|| yava-cakrkitrakta-rmat-pi-talojjvalam | svara-mudrlasac-chrmad-vimalguli-pallavam ||13|| candanguru-susnigdha pulakvali-carcitam | crunbhilasan madhya siha-madhya-kodaram ||14|| vicitra-citra-vasana-madhya-bandhollasad-valim | sucru-npurollsi-kjac-caraa-pallavam ||15|| arac-candra-pratkanakharjat-padgulim | akua-dhvaja-vajrdi-lasat-tala-padmbujam ||16|| koi-srya-pratka kondu-lalita-dyutim | koi-kandarpa-lvaya koi-ll-manoramam ||17|| skl-ll-tanu keli-tanu gra-vigraham | kvacid-bhva-kal-mrti prasphurat-prema-vigraham ||18|| nmtmaka nma-tanu paramnanda-vigraham | bhaktytmaka bhakti-tanu bhaktycra-vihriam ||19|| aea-keli-lvaya ll-tava-paitam | ac-jahara-ratnbdhi-samudbhta-sudh-nidhim ||20|| aea-jagadnanda-kandam adbhuta-magalam | sphurad-rsa-rasvea-madlasa-vilocanam ||21|| kvacid-bhakta-janair divya-mlya-gandhnulepanai | veita rasa-sagta gyadbh rasa-llasam ||22|| kvacid blya-rasvea-gag-tre vihriam | kvacid gyati gyanta ntyanta kara-abditai ||23|| vadanta abdam atyuccai kurvanta siha-vikramam | kvacid sphoa-hukra-kampitea-bhtalam ||24|| sugupta-gopik-bhva-prakita-jagat-trayam |

prpitea-purua-str-svabhvam ankulam ||25|| nija-bhva-rassvda-vivaaikdaendriyam | vidagdha-ngar-bhva-kal-keli-manoramam ||26|| gaddhara-prema-bhva-kalkrnta-manoratham | narahari-prema-rassvda-vihvala-mnasam ||27|| sarva-bhgavathta-kntbhva-prakakam | prema-pradna-lalita-dvibhuja bhakta-vatsalam ||28|| premkhya-pada-dvandva r-prema-bhakti-mandiram | nija-bhva-rasollsa-mugdh-kta-jagat-trayam ||29|| sva-nma-japa-sakhybhir vaiav-kta-bhtalam | navadvpa-jannanda bhdeva-jana-magalam ||30|| aea-jva-sad-bhgya-krama-sambhta-sat-phalam | bhaynurga-susneha-bhakti-gamya-padmbujam ||31|| naarja-iroratna r-ngara-iromaim | aea-rasika-sphryan-mauli-bhaa-bhaam ||32|| rasiknugata-snigdha-vadanbja-madhu-vratam | rmad-dvija-kulottasa navadvpa-vibhaam ||33|| prema-bhakti-rasonmattdvaita-sevya-padmbujam | nitynanda-priyatama sarva-bhakta-manoratham ||34|| bhaktrdhya bhakti-sdhya bhakta-rpiam varam | rnivsdi-bhaktgrai styamna muhur muhu | srvabhaumdibhir veda-strgama-viradai ||35|| ya eva cintayed deva-devea prayatoniam | sastauti bhakti-bhvena trisandhya nityam eva ca ||36|| dharmrth labhate dharma r-bhgavatam uttamam | arthrth labhate crtha ka-sev-vidhau ratim ||37|| kmrth labhate kma prema-bhakti-vidhnata | sasra-vsan-mukti mokrth vigata-spha ||38|| vidyrth labhate vidy kma-sasra-kntanm | kvyrth kavit-akti ka-varana-linm ||39|| aputro vaiava putra labhate loka-vanditam | rayrth labhec chnta rmad-bhgavata gurum ||40|| rmac-chr-ka-caitanya-pdmbuje bham | premnurga-lalit sad-bhakti labhate nara ||41|| iti bhakti-candriky pratyaga-varano nma pacama paala ||5|| --o)0(o-(6)

aha paala
atha vakye mantra-varn sarva-kmrtha-siddhi-dn | ka-caitanya-candrasya prema-bhakti-susiddhaye ||1|| keti dvy-akaro mantra caitanya-try-akaro mata |

catur-varo mantra-varo e-yuk try-akara eva ca ||2|| sa ca packaro jeya premdir manur uttama | prema-sampuito jeya caitanya iti pacama ||3|| kmdi cet pacama syt a-akara itrita | a-akaro manmathnto manu saptkaro mata ||4|| vivambharya premdi kmnot manur uttama | syc chac-nandano e-yug-vahni-jyntako manu ||5|| aakaro mantra-vara premkhydir navkara | dakaro manmathdir mantra-rja prakrtita ||6|| ete nrado jeyo muni chando vir iti | devat ka-caitanyo bja premkhyam uttamam ||7|| aktir vahni-vadh prokt sdydhiht-devat | premkhyena hi a-drgha-bhj syd aga-kalpan ||8|| prta ktydika karmayarthprva samcaret | padma vasudalopeta karik-kearnvitam ||9|| a-koa vilikhen madhye bja tatra likhet puna | tatra sampjayed bhakty bhagavanta susdhaka ||10|| rman-mauktika-dma-baddha-cikura susmera-candrnanam | r-khaguru-cru-citra-vasana-srag-divya-bhacitam ||11|| ntyvea-rasnumoda-madhura kandarpa-veojjvalam | caitanya kanaka-dyuti nija-janai sasevyamna bhaje ||12|| dhytvaiva pjayen nitya bahir agais tato bahi | dik-plstri sampjya japen mantra susdhaka ||13|| lakaika-sakhyay prokto japo homdaya kramt ||14|| punar anya-manu vakye sarva-siddhi-phala-pradam | veddi-hd-bhagavate ka-caitanya eva ca ||15|| e-yuto mantra-rjoya traydhika-dakara | munir brahm vir-chando devat-nysi-rpa-dhk ||16|| caitanya paramnanda praavo bjam uttamam | nama aktir viniyogo bhakti-siddhy-artha ity api ||17|| cakrygni-dayit hdayya namo hdi | vicakrynala-vadh irase vahni-ngar ||18|| sucakrygni-varad ikhyaiva a ity api | trailokya-rakaopeta-cakrygni-priy tata ||19|| kavacya tath varma tv asurntaka-prvakam | cakra puna caturthy-anta svhstrya tathstrakam ||20|| nrca-mudray kuryd dhvani-tritayam eva ca | evam agdin kuryt kara-nysa susayam | apara prvavat ktv dhyyed hdaya-pakaje ||21|| atyanttapta-hema-dyuti-rucira-tanu drgha-dehki-bhu r-khalipta-vaka-sthala-kalita-tala-san-mlat-mlya-yugmam | raktbhsa-vso-yuga-lalita-vapur-nya-ll-kalhya vande caitanya-candra sakala-kaluaha prema-bhakty-eka-gamyam ||22|| dhtvaiva pjayed bhakty bhagavanta janrdanam | agair dik patibhi srdha vajrdhyai ca yath-kramam ||23||

evam rdhito deva-devea sdhakottamai | virakti-sahit bhakti dadti tat-kat prabhu ||24|| premkhyasya manor vakye pj-vidhim atho kramt | ir brahmnuup-cchando devat prema-vigraha ||25|| vivambharo bja-mantra-premkhya svayam eva ca | aktir vahni-vadh prokto viniyoga sva-karmai ||26|| a-drgha-bhj premn ca kuryd evga-kalpan | yath-vidhi kara-nysa ktvdhyyet samhita ||27|| dhyyed bla prasanna tarua-ravikarbhsamna samantt kroastha mtur addh prakaita-paramnandam lola-deham | deva vivambhara ta kali-kalua-hara divya-viprganbhi premn savkyama vihasita-vadana rakta-netrotpalhyam ||28|| dhytvaiva pjayed bhakty pdyrghydyair yath-kramam ||29|| aga-vahny-di-koe tad anu ca parita kearev eva mtr divylakra-yukt suvimala-vasan pjayed bhakti-yuka | pjy bhaktir vibhtis tribhuvana-janan r-ac-kntir dy nti akti ca dhtr tad-anudala-gatt pjayed gandha-pupai ||30|| nitynandas tathdvaito murri rnivsaka | jagannthas tath jeya sudarana iti smta ||31|| gaddhara ca vikhyta khyto naraharis tath | divya-mlymbara-dhar pulakru-bharkul ||32|| patrgre vipra-patnya ca pjany prayatnata | mdhav vaiav dev ubhad sundar sat ||33|| klind lalit divya-vsolakra-carcit | gaur-ym kramj jey prativei-vargan | tad-bahir-diku bhaktgry pjany vidhnata ||34|| vsudevo mukunda ca rma akara eva ca | nlmbaro rma-dsa-kavi-candras tata param ||35|| haridsas tath candraekharcrya eva ca | divyamlymbara-dhar sarve sagta-tat-par ||36|| tad-bahir-diku dik-pln vajrd ca tato bahi | prvokta-yantre sampjya daa-laka japed budha ||37|| iti bhakti-candriky aha paala (7)

saptama paala
atha mantra-vara vakye dvtriad-akarnvitam | sarva-ppa-praamana sarva-durvsannalam ||1|| catur-varga-prada saumya bhaktida prema-prvakam | durbuddhi-haraa uddha-sattva-buddhi-pradyakam ||2||

sarvrdhya sarva-sevya sarve kma-prakam | sarvdhikra-sayukta sarva-lokaika-bndhavam ||3|| sarvkaraa-sayukta dua-vydhi-vinanam | dk-vidhi-vihna ca klkla-vivarjitam ||4|| v-mtrercita bhya-pjvidhy-anapekakam | jihv-sparana-mtrea sarve phala-dyakam | dea-klniyamita sarva-vdi-susammatam ||5|| tasyoddhra pravakymi samhita-man u | hare dvandva tath ka-dvandva vyutkramat puna ||6|| hare-rma-dvaya pacd vilomenaiva tat pahet | sarvgha-hard dhetor harir ity abhidhyate ||7|| bhakti-yogena sarve jvkaraa-krat | ka ity ucyate sadbhi uddha-sattva-tanu prabhu ||8|| rmopi loka-ramat sasra-ccheda-kraka | tasmn moka-prado rma sarva-streu kathyate ||9|| sambodhana-priya ka sambodhana-pada-kramt | mantroya vihitas tena tatra prem niyojita ||10|| sarva-nma-svarpoya deha-svarpa eva ca | tatraikatra yadi prem sobhayatra tad bhaveet ||11|| catur-yuge bhaved bhaktir mukti caiva catur-yuge | tena nmni catvri catvri ka-rmayo ||12|| bhakti-sdhanata ppa-notha mukti-sdhant | tatrobhayatra nmni hare catvri nmata ||13|| sambodhana-pada rutv prabhus tatra samgata | ki prrthate bhakta-janais tad eva dtum udyata ||14|| etair na prrthyate kicin nma-ravaa-yogata | vaset te ca hdaya ittham-bhta-guo hari ||15|| mantre mukti-vidhnrtha rma-nma-niyojitam | dvayor virodht bhaktn vidheya ki tad ucyatm ||16|| dau bhakty bhaven mukti sasra-ccheda-kri | tath bhgavat bhakti prema-lakaa-lakit ||17|| tath ca na vin bhakti-yogena mukti sthd bhava-sgart | tm te premad bhaktir na kadcit prabho pade ||18|| avidy sukha-dukhn vind vidyay yuta | jvan-mukta sa vijeya prema-bhakti-paryaa | amun manun caitat sdhya-sdhana-tatpara ||19|| tat-sdhana pravakymi yath-vidhi-kramd iha | nitynando muni proktonuub-chanda udhta ||20|| paramsvarpa r-caitanya eva daivatam | ka-nmeti bja syd bhakti aktir udht ||21|| dy aktir adhihtr devat prema-rpi | ete viniyoga syt prema-siddhau prabho pade ||22||

aga-nysa prakurvta mantra-vara-vibhgata | hare ka hare ka hdayya namas tata ||23|| ka keti irase svh caiva hare hare | ikhyai vaa ity eva kavacya hum ity ata ||24|| hare rma hare rma netrbhy vaua ity api | rma rmeti vijeyam astrya pha tata param ||25|| hare hare tata kuryt kara-nysam iti kramt ||26|| tato yantra likhen mantr padma oaa-patrakam | rekh-traya-samyukta dvra-toraa-sayutam ||27|| akara-dvaya-mnena mantra-varn likhed dale | a-koa vilikhen madhye kariky vidhnata ||28|| premkhya madhya-dee ca kma bja ca koata | etasminnn api yantre cpy dhrdn prapjya ca | tatraiva sthpayed dhytv yath-vidhi-kramd iti ||29|| kanaka-rucira-bhsa uddha-sattvaika-veo nija-sumadhura-nmkhyna-dnaika-daka | satatam avatu viva r-navadvpa-candro nija-parijana-vto dna-bandhur dvijendra ||30|| dhytvaiva pjayed bhakty paramtmnam avyayam ||31|| kogra-diku dee ca pjayed aga-devat | a-koasygra-bhge ca sa sampjy bhakti-sayut ||32|| nitynandodvaita-nm murri rnivsaka | kvaro mukunda ca tata keara-madhyata ||33|| gaddharo dvija-varas tath narahari priya | dmodaro vsudeva ivnanda-gaddharau ||34|| rgahava-rrmadsau sundarnanda-rgiau | gaurdsas tata pjya paramevara eva ca ||35|| puruottama-dsopi tath vndvanraya | govindo vsudeva ca kamalkara eva ca ||36|| tad bahi patra-madhye ca vaiav bhakti-tat-par | gopntho mahea ca uklmbara-santanau ||37|| jagyi-mdhavau jeyau vsudevcyutv api | diku pjy prayatnena premru-pulakcit ||38|| jaya gaurga gaurga jaya vivambhara prabho | iti vda-rat nitya prema-gadgada-bhia ||39|| patrgre tad bahi pjy yadunandana eva ca | gag-dsa keava ca kadsas tata param ||40|| raghuntha-vivanthau nlmbara-santanau | divya-mlya-kar saumy premru-pulakkul | tatonyvarany eva prvavat paripjayet ||41|| koy-eka-japa-mtrea puracaraam ucyate | daa-homa-sakhyn caturgua-vidhnata ||42|| japa kuryt prayatnena ka-sakhy na vidyate | mlay kara-rekhbhir japet sdhaka-sattama ||43||

vidhir mantra-jape prokta ahi-datmaka dinam | snndy-apek nsty atra yath-akya karotu v | ity eva sdhayen mantra sa eva sdhakottama ||44|| iti bhakti-candriky saptama paala (8)

aa paala
mantr sdhana vakye sakmn vieata | yenaiva sdhyate sarva-karma-siddhir ayatnata ||1|| vg-bhavdyena mantrea ukla-padmena pratyaham | vg-bhava-prakti deva rtri-ee vieata ||2|| suklena candanenaiva dhpa-dpdibhis tath | sampjya msam eka ca sahasra prajapan mann | labhate sarva-vidy ca kavitva nirmala sudh ||3|| r-prveaiva manun ra gaura samarcayan | sita-r-khaa-pakopaliptena kusumena ca ||4|| karavrodbhavenaiva sitenaika-atena ca | prabhte pratyaha msam eka mantr prayatnata | japan sahasra-tan-mantrn sampatti labhate na ka ||5|| akti-prvea manun sarva-akti-samanvitam | gauracandra samrdhya putra-kmo jitendriya ||6|| sitsarpi samyuktai rakta-padmai samhita | hutvyuta-dvaya vahnau yoni-kue samcite ||7|| sahasraika-pramena tath mantra japan uci | vatsarbhyantare putra labhate vaiava ucim ||8|| jvardi-pitn ca grastn vydhi-sakaai | ira spv japen mantra nsihdy-akarnvitam | sahasra vydhibhir mukto bhaved eva tad nara ||9| praavdyena tenaiva tattva-jijsur tmana | nysi-veotsava gauracandra bhakty samhita ||10|| tulas-mlat-jti-kusumai candanokitai | samrdhya japa laka kurvan mantr jitendriya ||11|| labhate param nti sasra-ccheda-krim | viiam uttama jna jyate ntra saaya ||12|| vabhavej jagat sarva sarve syur bndhav nar | prema-siddhi karasth syj jna-vijna-sayut ||13|| ekaika kmyam uddiya japa-pj-svatantrat | svramcra-kaualya brahmacarydika vidhi ||14|| eva siddhi-manu prta ata-japta jala pibet | msam eka mithr bhavec chrutidharas tad ||15||

atha siddha-prayoga-vidhi
atha siddha-prayogopi likhyate sdhu-sammata | yad yogj japa-mtrea sidhyaty eva manur mata ||16||

puita praavenaiva mantra ktv japet sudh | lakam eka haviy tad siddha-manur bhavet ||17|| vg-bhavntarita mantra-vara ktv japan manum | laka niyata-vk-uddha siddha-mantras tad bhavet ||18|| vk-akti-kamal-yukta japen mantra susdhaka | laka nithe uddhtm kra-bhojanam acaran | tad siddho bhaven mantra sarva-kmya-phala-prada ||19||

atha puracaraa-vidhi
atha vakye puracary-vidhi mantrrtha-siddhaye | yam te na bhavet siddhir mantr kim u karmam ||20|| dhanair vso-yugair divyair alakrair manoramai | santoya r-guru prem vkyena sevaypi ca ||21|| pdau karbhy saspya praamya daavad bhuvi | kariye mantra-varyasya puracaraam uttamam ||22|| j me dehi bhagavan sarva-kmyrtha-siddhaye | eva prasdita prty guru sdhakottama ||23|| deva-gehevattha-mle pupodyne nad-tae | paravate svardhun-tre ketre r-puruottame ||24|| tem ekatame sthne samhita-man uci | hrdi-vihrrtha kroa-yugma samantata ||25|| kri-vkodbhavai khai khnitair diku kalpayet | japa-sthnam, krma-cakra navakoha-samanvitam ||26|| aa-varga likhet tatra ketrkhydykara yata | tan-mukha tad bhavet tatra cailjina-kuottaram ||27|| sana sthpayen man-mantrair mantrita tatra sdhaka | svastika kamaladvpi baddhsanam ananya-dh ||28|| upaviya ca prvedyur gyatr prajapet sudh | sakalpa-tila-kubhy pryacitta-vidhi-kramt ||29|| tata prrambha-divase prta sntvsanopari | upaviya ca sakalpa ktv nyasta-tanu uci ||30||+ mantra naiva druta naiva vilambitam ananya-dh | dhyyan mantrkara deva daadh saskta puna ||31|| japet sryodayt yvan madhyandina samhita | yvat sakhyo japas tatra divase tvad anvaham ||32|| trikla-pj kartavy harir dravya nivedayet | ea-bhoj mithro mita-vk priya-bhaa ||33|| striy sambhaa tyjya dra-sambhaa tath | mana pralobhana krya na ca nn manorathai ||34|| eva pra-japo hutv homaktau vidhnavit | daa homa-sakhyn caturgua-manu japet ||35|| tarpaa cbhieka ca kuryn mantr vidhi-kramt | brhman bhojayed bhakty kta-kryo bhavet sukh ||36|| eva pramam lambya kalau sakhy-caturgu | eva caturgua-japt siddho mantro bhaven nm ||37||

athopasahra
vairgyea vin mantra-siddhir no jyate nm |

tasmt sarva prayatnena virakta prajapen manum ||38|| vairgya vsan aunyam ihmutra ca daihike | kmt kordhc ca mohc ca dambhhakra-yogata ||39|| mtsaryl lobhato jt vsan duravagrah | tay sasakta-manas krya-siddhir na jyate ||40|| prto devo vara dt sa ca prta katha bhavet | durvsan parityajya sad sad-vsan-yuta ||41|| kyena manas vc sva-dharma-para-mnasa | yath-vidhi-krameaiva japan mantra susdhaka ||42|| yad ka bhajed bhakty nitya-sandhy-traye sukh | tan-nma-niratobhka tat-pda-mananotsava ||43|| tat-kath-ravaolls bha tad-rpa-daraka | eva cen nirapekopi speko v samhita ||44|| gurv-j-manansakto guru-devtmakoniam | tad priya-man ko nirapekya sdaram ||45|| nija-pdmbuje prti dadti prema-lakam | spekya yath-kmya dadti varam uttamam | nnyath jyate siddhi koi-sakhya-japdibhi ||46|| vairgya jyate kena kioti vsan kuta | yata siddhim avpnoti sarva-kalya-sdhikm ||47|| sannadh vaiave stre guru-vkye ca sdhava | sdhu-sagena strokty guru-bhakti sunihit ||48|| tan-niha-stra-siddhnte prattir jyate nm | tad-vkyena hi sajna jyate tena tattvata ||49|| bhadrbhadra vijnte tyjya grhya vieata | tyajet tyga-ktbhyso grhya-grahaa-tatpara ||50|| eva sajyate jna vijna-sahita tata | tena jnena sachinn bhaved durvsan bham ||51|| yath buddhy yajan kam tapta-kanakojjvalam | japen mantra yathsakha mantra-devaika-vigraham ||52|| eva siddha-manur mantr kta-kryo yath-sukham | viharet parama-prty paramnanda-vigraha ||53|| iti bhakti-candrikym aa paala

You might also like