You are on page 1of 55

ka-bhakti-ratna-praka

Raghava Pandit or Raghava Goswami is sometimes confused with the


Raghava Pandit of Panihati. A South Indian brahmin, he is mentioned in the
Bhakti-ratnkara (5.20-28) specifically as the author of this book. This
version is taken from Hari Das Shastris edition (undated, ca. 1982). This
book is interesting for its extensive use of several lesser known works of the
Pancharatra class: Govinda-vndvana* (which is usually considered to be
part of the Gautamya-tantra), Samohana-tantra, Ka-ymala, Nradapacartra, Varha-sahit*, as well as the Bhagavatam. [The starred titles
are given reference numbers by aridas Shastri.]
o kya nama

prathama praka
[Krama-dpik 1.1-8]
kaltta-mylavaktta-mrti
kala-kvaad-veu-ninda-ramya |
rito hdi vykulayas trilok
riyestu gop-jana-vallabho va ||1||
guru-caraa-saroruha-dvayotthn
mahita-raja-kanakn praamy mrdhn |
gaditam iha vivicya nraddyair
yajana-vidhi kathaymi rgape ||2||
kiti-sura-npa-vi-turyajn
muni-vana-vsi-ghastha-varin ca |
japa-huta-yajandibhir mann
phalati hi kacana kasyacit kathacit ||3||
sarveu vareu tathrameu
nru nnhvaya-janmabheu |
dt phalnm abhivchitn
drg eva goplaka-mantra ea ||4||
nnam acyuta-kaka-ptane
kraa bhavati bhaktir ajas |
tac catuaya-phalptaye tato

bhaktimn adhikto gurau harau ||5||


snto nirmala-dhauta-skma-vasano dhautghri-py-nana
svcnta sapavitra-mudrita-kara vetordhva-purojjvala |
prc-dig-vadano nivadhya sudha padmsana svastika
vsna gurn gadhipam atho vandeta baddhjali ||6||
athstra-mantrea viodhya p
tritla-dig-bandha-huta-ln |
vidhya bhttmakam etad aga
viodhayec chuddha-mati kramea ||7||
i-vaktre dhmra satata-gati-bja salavaka
smaret prva mantro sakala-bhuvanocchoaa-karam |
svaka deha tena pratata-vapuprya-sakala
vioya vymucet pavanam atha mrgaa-khamae ||8||
ity dni santi tatraiva jtavyam | kim etat sagrahea | aho satyam etad ukta, kintu tny
eva santi, taj-jtro na santi | kecit uka-trkik nyya-vdina | kecit sandigdhamanasa | kecit karma-mrgia kecit bauddha-pathveina, kecit nn-devaparya | yasya ye te tasya gua-vdina | kecit sarva-deva-mhtmya-smya
vistrayanti | tad eva prcnny api tni tni bahua stri vedyni ca pryas tatra
samasta-deva-samat vakyanti te sraya | sarvtm paramevarohila para ko
na tair jyate | tat tebhyotisudurlabha samanaya krbdhi-pyavad eva tev api
strdiv apy asti | tat tasya sarveasya r-kasya tattva-viea kaicid api na
jyate katham evam | tasyaivevarasya myaycchanns te nntva payanti tad iti
nn-strnusrea, yath
rutv tac chruti-stra-tattva-nigamn dv purdikn
tat saritya sat mata ca satata khyta nigha param |
ll-vigraha-dhriopi paramnandasya kasya ca
brahmder api durlabha kila yaa sakrtyate yatnata ||9||
atha kaicid tarka-vdibhi purodita ndriyate | tatrha bhan-nradye [NrP 1.1.5758] prathamdhyye
purev artha-vdatva ye vadanti nardham |
tair arjitni puyni kaya ynti dvijottam ||11||
samasta-karma nirmla-sdhanni nardhama |
purev artha-vdena mto narakam anute ||12||
yvad brahma sjyate taj jagat sthvara-jagamam |
tvat sa pacyate pp narakgniu santatam ||13||
yath purni samastni vedgni tasmd vednm andarea eva
bhavaty eva, nnyath eva, yath bhan-nradye [NrP 1.9.99]

veda-vysas tu dharmtm veda-stra-vibhga-kt |


proktavn sarva-dharm ca pureu mahpate ||14||
tad eva ruti-smty-di-samata-samasta-dharma-stra-samuddiam |
r-ka-caraa-bhajanam iti vidheyam | ata sarvopsanam apsya
sarvopsya-r-ka-cararavinda-araa kartavyam iti reya, yath

tath,

tasmd govinda-mhtmyam nanda-rasa-sundaram |


uyt krtayen nitya sa ktrtho na saaya ||15||
karma manas vc sarva-bhvena ccyutam |
bhajanti paray bhakty labhante padam avyayam ||16||
tasmd bhrata sarvtm bhagavn varo hari |
rotavya krtitavya ca smartavya cecchatbhayam ||17|| [BhP 2.1.5]

tath viu-dharmottare [comp. bv 11.657]


paramrtham aeasya jagata prabhavpyayam |
araya araa gacchan govinda nvasdati ||18||
tath brahm
kalpa-vka samritya phalni svecchay yath |
ghti puruo rjan tath kn manorathn ||19||
tath brahma-sahity [5.61]
dharmn anyn parityajya mm eka bhaja vivasan |
yd yd raddh siddhir bhavati td ||20||
tath eka r-ka-carabja bhajanyam iti | yath artharvopaniadi goplatpanye [GTU 1.19-20]
eko va sarvaga ka ya
ekopi san bahudh yo vibhti |
ta phastha yenubhajanti dhrs
te sukha vata netarem ||21||
nityo nityn cetana cetannm
eko bahn yo vidadhti kmn |
ta phaga yenubhajanti dhrs
te siddhi vat netarem ||22||
iti jtv vilambo na kartavya | yath r-bhgavate ekdaa-skandhe navamdhyye
caturviati-guru-prasage brhmaa uvca

labdhv su-durlabham ida bahu-sambhavnte


mnuyam artha-dam anityam apha dhra |
tra yateta na pated anu-mtyu yvan
nireyasya viaya khalu sarvata syt ||23|| [BhP 11.9.29]
tath, daitya-blakn prati prahlda-vacanam
kaumra caret prjo dharmn bhgavatn iha |
durlabha mnua janma tad apy adhruvam arthadam ||24|| [BhP 7.6.1]
yath devak-stuti
martyo mtyu-vyla-bhta palyan
lokn sarvn nirbhaya ndhyagacchat |
tvat pdbja prpya yadcchaydya
sustha ete mtyur asmd apaiti ||25|| [BhP 10.3.27]
mtyur iti sad-asat-karma yam avao bhtv tat-tat-karma-phala bhuktv punar jyate
iti garbha-vsa-ytan-prptaye iti mtyu | etad eva r-ka-caraa-paryan
naiva | etad bhautika arra tyaktv nitya-siddha-deha prpya r-ka-ds
bhavantty amutra iti |
tasmt r-ka-caraa-bhajanam eva kartavyam iti nnyat | yath
yasyvatra-gua-karma-viambanni
nmni yesu-vigame viva ganti |
tenaika-janma-amala sahasaiva hitv
saynty apvtmta tam aja prapadye ||26|| [BhP 3.9.15]
yath viu-pure yama uvca
aham amara-garcitena dhtr
yama iti loka-hithite niyukta |
hari-guru-vimukhn prasmi martyn
hari-caraa-praatn namaskaromi ||27|| [NsihaP 9.2] iti |
tasmt r-ka-caraa-bhajana kartavyam iti nnyat | tath
samrit ye pada-pallava-plava
mahat-pada puya-yao murre|
bhavmbudhir vatsa-pada para pada
pada pada yad vipad na tem ||28|| [BhP 10.14.58]
te para pada bhavati tad iti r-ka-cararavinda-paramnandarase paripro bhtv tihati janma-mtyu-varjita | yath r-bhagavadgtpaniatsu arjuna prati r-bhagavn uvcakaunteya pratijnhi na
me bhakta praayati [Gt 9.31] iti |
kkhaepy ukta r-dhruva-carite

na cyavante hi mad-bhakt mahaty pralaypadi |


atocyutokhile loke sa eka sarvagovyaya ||29|| iti |
tath daame brahma-stuti
tath na te mdhava tvak kvacid
bhrayanti mrgt tvayi baddha-sauhd |
tvaybhigupt vicaranti nirbhay
vinyaknkapa-mrdhasu prabho ||30|| [BhP 10.2.33]
bhagavanta praty uddhava uvca
pratij tava govinda na me bhakta praayati |
iti sasmtya sasmtya prn sadhraymy aham ||31||
ity eva bhagavad-bhaktn npada iti jpanoyam | tata sarvn anyn
vihya r-ka-candra-cararavinda-bhajanam eva reya ananyabhveneti |
etat r-hari-pda-padma-bhajanoddeojjvala nirmala
vajra ratnam ida samasta-tanu-bhd-hddhnta-vidhvasanam |
jtvnena kuruva sdaratay karvatasa sudhr
dhrasypi nivedana u mama r-rghavasysakt ||32||
iti prathama-ratnam
--o)0(o
(2)

dvitya praka
atha pravakye r-ka-pdmbuja-nievaam |
samasta-stra-vihita sarvem uttamottamam ||1||
atha ity karya kecid vadantiaho eva nn-devat santi, nn-trthni santi, nnsat-karmdni santi, sarvem uttama brahmopsanam asti, etem ekopsanena
reyo bhavati | kim anena ? tatra ka-caraa-parya vadantisarva-bhogino dev
yad eva tat ryat te sarve navar ki tem upsanena ? yath
tvat sa modate svarge yvat puya sampyate |
ka-puya pataty arvg anicchan kla-clita ||2|| [BhP 11.10.26]
tath gty r bhagavn uvca
traividy m somap pta-pp
yajair iv svar-gati prrthayante |

te puyam sdya surendra-lokam


ananti divyn divi deva-bhogn ||3||
te ta bhuktv svarga-loka vila
ke puye martya-loka vianti ||4|| [Gt 8.20-21]
ato deva-sevanena kim ? tath brahmdnm apy eva, kim anyem ? yath rbhagavn uvca
lokn loka-pln mad-bhaya kalpa-jvinm |
brahmao 'pi bhaya matto dvi-parrdha-paryua ||5|| [BhP 11.10.30]
eva nn-trthni, yath bhgavate uka uvca
vidy-tapa-pra-nirodha-maitr
trthbhieka-vrata-dna-japyai |
ntyanta-uddhi labhate 'ntar-tm
yath hdi-sthe bhagavaty anante ||6|| [BhP 12.3.48]
tath [Bhan-nradyaP],
ki vedai kim u v strai ki v trthbhiecanai |
ka-bhakti-vihnn ki tapobhi kim adhvarai ||7||
atha nn-dharma-kath, yath [BhP 11.14.22]
dharma satya-dayopeto vidy v tapasnvit |
mad-bhaktypetam tmna na samyak prapunti hi ||8||
tath r-uka uvca [BhP 10.47.24]
dna-vrta-tapo-homa- japa-svdhyya-sayamai |
reyobhir vividhai cnyai ke bhaktir hi sdhyate ||9||
tath [BhP 1.2.8]
dharma svanuhita pus vivaksena-kathsu ya |
notpdayed yadi rati rama eva hi kevalam ||10||
ataeva r-ka-caraa-sevana vin na kim api | yath brahmdaya sarve navar,
navaropsanena navaro bhavatti tad-uddeena tapasyay v kim ? svaya navar
ye, te ki vatatva dsyanti ? nn-dharma-karma v kim ? karma bandhya
kalpate, yath [BhP 10.51.55] mucukunda-stuti
na kmaye 'nya tava pda-sevand
akicana-prrthyatamd vara vibho |
rdhya kas tv hy apavarga-da hare
vta ryo varam tma-bandhanam ||11||
tathaiva brahmopsanena kim ? brahmpi nyam | nyopsanena nyatva prpnoti |
yath rutiyd bhvan yasya siddhir bhavati td iti nyopsanena kim ?

nitykaya-paramnanda-sukha-svarpa-r-ka-candra-cararavinda-premmtamadhu-pnena vacita syt |


atha mumukoktam naitat tad kim ? yadi dehder muktir bhavati, tad ki na bhtam ?
tat pratyuttaram eva, yathsoham iti jna-nicayena nirva-muktir bhavati, tena
kim ? mukti kim ? iti yath r-bhgavate
bhaktir bhagavata sev muktis tat-pada-laghanam |
sa mha sevakd anyo mukti nirvam icchati ||12||
tath vlmkye rmacandra prati hanmatoktam
bhava-bandha-cchide tasyai sphaymi na muktaye |
bhavn prabhur aha dsa iti yatra vilupyate ||13||
tath bhvrtha-dpiky brahmovca
tvat-kathmta-pthodhau viharanto mah-muda |
kurvanti ktina kecic catur-varga topamam ||14||
ata eva r-ke bhakti sdhy, yath r-bhgavate (?)
caturu pururtheu ghoya bhakti-sajaka |
dvij eva hi jnanti munayo nraddaya ||15||
tath mukter bhaktir garyas, yath r-bhgavate
animitt bhgavat bhakti siddher garyas |
jarayaty u y koa nigram analo yath ||16|| [BhP 3.25.32] iti |
tatra mukter bhakti sudurlabh | yath r-bhgavate
rjan patir gurur ala bhavat yadn
daiva priya kula-pati kva ca kikaro va |
astv evam aga bhagavn bhajat mukundo
mukti dadti karhicit sma na bhakti-yogam ||17|| [BhP 5.6.18]
kintu sdhavopi mukti na vchanti, yath
na kicit sdhavo dhr bhakt hy ekntino mama |
vchanty api may datta kaivalyam apunar-bhavam ||18|| [BhP 11.20.34]
athtra kecid dhytmik vadantiaho ka yad vadasi | sa eva arr rpavn
paricchinnvayava ckuya | ata sa eva bhautika | bhautikatvt sthla | sthlatvn
navara | navaropsanena kim iti | eka ka eva upsanya iti yad ukta tad
atyantsambhvanyopadea | ea vednta-strair anabhidheya | yath vaiharmyae r-rmacandra prati vaihenoktam
yadi dadyate sarva jagat sthvara-jagamam |
tat suuptv iva svapna kalpnte pravinayati ||19||
tathoddhava prati r-bhagavn vsudeva uvca

yad ida manas vc cakurbhy ravadibhi |


navara ghyama ca viddhi my-mano-mayam ||20|| [BhP 11.7.7]
ataeva sarva mymayam iti matv nitya nirkra nirajana nirlepa ca
brahmopsyam iti tathaivokta vihe vaihena
stenastam ita bhsvn yo devo hi nirmaya |
sarvad sarva-kta sarva paramtm mahevara ||21||
anta-karaa-tad-vtti-sk caitanya-vigraha |
nanda-rpa satya san kim svtmna prapadyase ||22||
tathvakra-sahitym
aho nirajana nto bodhoya prakte para |
etvantam aha kla h mohena viambita ||23||
tatra kr vadantiya eva rpa-gua-varjita | acalas tv akart | kya-mano-vkyair
agrhya sa eva na kicit | tatra brahma-jn vadati eva neti | yath rutau
api-pdo javano graht
payaty acaku sa oty akara |
sa vetti vedya na ca tasysti vett
tam hur agrya purua mahntam ||24||
tatra bhgavat vadantiaho vaicitryam | sostti pait vadanti | tasya vett ntty api
vadanti ca | ataeva asti nstti sandeha | yatra sandehas tasynveaena kim iti ?
tato brahma-vd vadatiaho asti nstti sandeho jna-rahitnm, astti nisandeha |
tat ryat yath rutau (brahma-bindpaniat)
ghtam iva payasi nigha-bhte bhte vasati ca vidhnam |
satata manthayitavya manthana-bhte prakate tm ||25||
dya ca
rhur adyopi yath ai-bimbastha prakate jagati |
tath sarva-gatopi tm buddhi-stho dyatm eti ||26||
kart ca
savitari udite yadvat karoti karmi lokoyam |
na ca tni karoti ravir na krayati v tadvad tm ||27||
tath hastmalake (1)
nimitta mana cakur-di pravttau
nirastkhilopdhi praka-kalpa |
ravir loka-ce-nimitta yathya
sa nityopalabdhi-svarpoham tm ||28||
tat prptv upyo, yath rutau cit-prake
agaman me manonyatra smprata ca sthirktam |

eva yo vetti dh-vtti soham ity adhrayet ||29||


evam tma-jna-dy dyate prpyate ca vihe
mgair yath mg ca gajn ca gajair yath |
paki pakibhir yadvat jeya jnena ghyate ||30|| iti |
tad eva jnena jyate ajnn na kim api | athaitat rutv r-ka-candrasya
caraa-parya vadanti bhavat yad ukta tat kim ? r-ka-candrasya caraavaibhava yena jnanti, ta eva eva vadanti | tetikudr kudra-mataya skma na
payanti | tatra
ye ka-carambhoja-makaranda-madhu-vrat |
na bhavanti para kubdhs te nn-patha-gmina ||31||
yath brahmdi-stuti
tvam eka evsya sata prastis
tva sannidhna tvam anugraha ca |
tvan-myay savta-cetasas tv
payanti nn na vipacito ye ||32|| [BhP 10.2.28]
ata sarvopari r-ka-candra eka eva jnibhir jyate | yath
kasyopari kacid v tulyo bhinnosti yo vadet |
na tasya myaycchano nlapet ta kadcana ||33||
ity eva yat kicit sarva r-ka-vaibhavam iti mantavyam |
atha bhagavata r-kasya bhautika prkta sa-gua deham iti yad ajnd
ukta, tad iti ryatm | yath samohana-tantre prathama-paale nrada prati sanaka
uvca
tadnandamay rdh tad-nanda-mayo hari |
na bhautiko deha-bandhas tayor nanda-rpayo ||34||
tath vatsa-harae brahma-stuti
asypi deva vapuo mad-anugrahya
svecchmayasya na tu bhtamayasya kopi |
nee mahi tv avasitu manasntarea
skt tavaiva kim uttma-sukhnubhte ||35|| [BhP 10.14.2]
kintu r-kasya vigraha bhautika yo vadati, tatrha bhad-vmana-pure
yo vetti bhautika deha kasya paramtmana |
sa sarvasmd bahikrya rauta-smrta-vidhnata ||36||
mukha tasyvalokytha sa celo jalam viet |
payet srya sped vri ghta pryo viuddhati ||37||
sthlatva yad ukta tad iti yath mah-kaurme
asthla cnau caiva sthlou caiva sarvata |

avara sarvata prokta savara ca prakrtita ||38||


tath ukokti
dhvaja-vajrkumbhoja-karghri-tala-obhitam |
nakhendu-kiraa-re pra-brahmaika-kraam ||39|| [BhP 2.10.35]
ata sthla-rpa yatra bhagavan-myspam | etayo para r-ka-candra |
yath govinda-vndvane bhagavati r-ke balarma-prane
paramtm para brahma sac-cid-nanda-vigraha |
abda-brahma-maya skt svaya praktir vara |
dy-anta-rahita skma-sthltta partpara ||40||
atha para brahmopsanam iti yad ukta tad brahma yat tat ryatm | yath varhasahity (2.53,55) r-bhagavn varha uvca (r-ka-candrasya yath rpam)
dhvaja-vajrkumbhoja-karghri-tala-obhitam |
nakhendu-kiraa-re pra-brahmaika-kraam ||41||
kecid vadanti tad-rami brahm cid-rpam avyayam |
tad-aa mah-viu pravadanti mania ||42||
tath r-ka-ymale dvdadhika-atatama-paale r-vsudeva prati tripurovca

scant stram ity hu knubhava-scakam |


jyotir vndvantmaka khyta brahmeti jagad ujjvalam ||43||
tad brahma ka-vigua yato bhti carcaram |
yasya bhs bhti viva yathrtha rutayo jagu ||44||
ataeva r-ka-pdbja-lbhepi sarva prptam | kaccid avaeosti naivam | yath

vka-labhe na vkasya kicid bhavati durlabham |


ka-pdbja-lbhepi durlabha nsti kicana ||45||
y nirvtis tanu-bht tava pda-padmadhynd bhavaj-jana-kath-ravaena v syt |
s brahmai sva-mahimany api ntha m bht
ki tv antaksi-lulitt patat vimnt ||46|| iti [BhP 4.9.10]
ato yadi r-ka-padravinda prpta, tad sarva prptam eva | kintu r-kapdmbuja vin nnyatra siddhi, yath [BhP 1.5.12] naikarmyam apy acyuta-bhvavarjita na obhate jnam ala nirajanam ity di | tath trailokya-samohana-tantre
brahma-vidyopsanya r-ka-pda-padma, yath
brahma-vd muni kacid jbalir iti viruta |
sodhytma-nirato yog vicaran pthivm imm ||47||
apayat tpas kcic carant drua tapa |
truya-vayas yukt rpeti-manoharm ||48||

candru-sadbhs sarvvayava-obhanm |
ktv kai-tae caiva kjina-sukomalm ||49||
jna-mudr ca bibhrm animiyatekam |
tyakthra-vihra ca munir nicalat sthitm ||50||
jijsus t muni-varas tasthau tatra ata sam |
tatas tv eva samutthya munin prrthit ca s ||51||
atoha jtum icchmi tapasa kraa tava |
yadi yogya bhavet tarhi kpay vaktum arhasi ||52||
athbravc chanair bl tapas tvra-karit |
brahma-vidyham atul y yogndrair vimgyate ||53||
jitendriy jithr kmyay ducara tapa |
carmy aha vane ghore dhyyant puruottamam ||54||
brahmnandena prha jna-vijna-tpta-dh |
tathpii nyam tmna manye ka-rati vin ||55||
idnm atinirvi dehasysya visarjanam |
kartu gacchmi puyy vpikym ihaiva tu ||56||
tac chrutv vacana tasy munir atyanta vismita |
patitvcarae tasy kops vidhi ubham ||57||
papraccha parama-prtas tyaktvdhytma-vivecanam |
tayokta mantrm dya jagma mnasa sara ||58||
sa eva bahu-deheu samupsya jagat-patim |
nava-kalpntare jt gokule divya-rpi ||59||
ataeva r-ka-pda-padma-sevana vin brahmopsana kim iti | tath brahmdstuti
yenyeravindka vimukta-mninas
tvayy asta-bhvd aviuddha-buddhaya |
ruhya kcchrea para pada tata
patanty adhondta-yumad-aghraya ||60|| [BhP 10.2.32] iti |
tath
reya-sti bhaktim udasya te vibho
kliyanti ye kevela-bodha-labdhaye |
tem asau kleala eva iyate
nnyad yath sthla-tuvaghtinm ||61|| [BhP 10.14.4] ity-di ca |
ata sarva vihya r-rdh-knta-caraa-sevana kartavya nnyat vatam iti
ea |
athtra mumukavo vadantir-ka-brahma-para prnanda-svarpa nityo nityapraka ll-vigraha | iti yad ukta tasya ki rpa, ki prama, ki v gua | kim
asya prabhva ? ki v sthna ? tad ucyate | tata r-ka-caraa-parya vadanti
aho ! ajnd eva vadatha | asynanta-mahimno rpa-gudn vaktu ke samarth ?
yath brahma-stuti
gutmanas te 'pi gun vimtu

hitvatrasya ka ire 'sya |


klena yair v vimit sukalpair
bh-pava khe mihik dyubhsa ||62|| [BhP 10.14.7]
tath ekdaa-skandhe--yo v anantasya gun anantn
anukramiyan sa tu bla-buddhi |
rajsi bhmer gaayet kathacit
klena naivkhila-akti-dhmna ||63|| [BhP 11.4.2]
jnanta eva jnantu ki bahkty na me prabho |
manaso vapuo vco vaibhava tava gocara ||64|| [BhP 10.14.38]
yatta brahmaiva tatrnye ke vark ? tasminn aham api ki kudrtikudra ? tad eva
r-ka-candra-carabja-gua-pravha
vaktu yath druhia-vidruta-buddhi-akti |
tasmin mambhilait matir alpakasya
blo yath vidhum abhpsati khelanrtham ||65||
yadavadhi mamvagat | tad iti strnusreocyate tatrdau | athrvopaniadi goplatpanye [1.34-5, 42]
o namo vivarpya viva-sthity-anta-hetave |
vivevarya vivya govindya namo nama ||66||
namo vijna-rpya paramnanda-rpie |
kya gopnthya govindya namo nama ||67||
nikalya vimohya uddhyuddha-vairie |
advityya mahate r-kya namo nama ||68||
tath brahma-sahity (5.33) brahma-stuti
advaitam acyutam andim ananta-rpam
dya pura-purua nava-yauvana ca |
vedeu durlabham adurlabham tma-bhaktau
govindam di-purua tam aha bhajmi ||69||
tath
ida hi pusas tapasa rutasya v
sviasya sktasya ca buddhi-dattayo |
avicyuto 'rtha kavibhir nirpito
yad-uttamaloka-gunuvaranam ||70|| [BhP 1.5.22]
ataeva r-ka-candra-caraa-bhajanam eva kartavyam iti nnyat |
dv rutvvagamytha purndau tu sarvata |
paramnanda-sandoha-ka-pdmbuja bhaja ||71||

rmat-ka-pdravinda-yugale bhaktir vidhey sad


nnopsana-varjanbhidham ida ratna para mauktikam |
kahasybharaa kuruva satata hy anybhila tyaja
sra r-kavirja-rghava-vaca snandam karaya ||72||
iti r-ka-bhakti-ratna-prake nnopsana-varjana nma
dvitya ratnam
||2||
--o)0(o--

ttya praka
pra sarva-para vakye kam nanda-vigraham |
nitya-vndvansna rdhik-pra-vallabham ||1||
atha bhagavad-bhvak vadanti aho yac chr-kasya guanuvda rotu prana
ktavanto bhavanta | tad eva sarvopari nitynanda-maya-paramtma-svarpa-rka-candrasya ll-vigrahasya rpa-gua-praka nn-strnusreha vivomi
| tad eva svadhna ryatm | samyag brahmdibhir na jyate yat | yath brahmasahitym
vara parama ka saccidnanda-vigraha |
andir dir govinda sarva-kraa-kraam ||2||
panths tu koi-ata-vatsara-sampragamyo
vyor athpi manaso muni-pugavnm |
so 'py asti yat-prapada-smny avicintya-tattve
govindam di-purua tam aha bhajmi ||3||
ko ya kathyate vedai pra sarvevara pumn |
sa eva nikhildhro nirgua prakte para ||4||
nirguo yath viu-pure
sattvdayo na sante
yatra ca prkt gu |
sa uddha sarva-uddhebhya
pumn dya prasdatu ||5|| [ViP 1.9.44] iti |
tath pdme
yosau nirgua ity ukta streu jagad-vara |
prktair heya-sayuktair guair hnatvam ucyate ||6|| iti |

ata prkta-guair varjito llay sa-gua | ri bhgavate rse


avyayasyprameyasya nirguasya gutmana [BhP 10.29.14] ity di | atha

athpi te deva padmbuja-dvayaprasda-lenughta eva hi |


jnti tattva bhagavan mahimno
na cnya eko'pi cira vicinvan ||7|| [BhP 10.14.29]
viu-purne bhagavn yath [ViP 6.5.79]
jna-akti-balaivarya-vrya-tejsy aeata |
bhagavac-chabda-vcyni vin heyair gudibhi ||8|| iti |
atha yatra bhautika-dehas tatra my, yatra my tatra gu, yatra gus tatra pralayo
dhruva eva | eva bhautika-deha-deha-dehi-bhedo vartate | ata sa eva navara |
varasya r-vndavana-candrasya na bahutiko deha | yath samohana-tantre
sanaka uvca
tad nanda-may rdh tad nanda-mayo hari |
na bhautiko deha-bandhas tayor nanda-svarpayo ||9||
tathaivevarasya deha-dehi-bhedo nsti, yath kaurme
deha-dehi-vibhedas tu nevare vidyate kvacit |
ato ll-mayo deha kasya paramtmana ||10||
tath di-ymale
sarve navaro deho deha-dehi-vibhedata |
sarvtmaknanda-maye pralaya kim u jyate ||11||
tath
si sthiti ca pralaya ya karoti sa vara |
tasmin sarvi lyante sa kutra parilyate ||12||
atha r-ka-candrasya deho nityo na bhautika | tasmin deha-dehi-bhedo
nsti, tat kim iti tad atra ryatm
udayate bahir yosau sthla-skma-para pumn |
llay sa-tanur bhti nitynanda santana ||13||
aho yady eva tad katha prakti-saga ? na tu tad eva dvayor ekatvd eka eva, yath
r-ka-ymale na-vidhika-atatam-paale str-rpam ritya r-bhagavat
vsudevena divya-vndvane rdhay r-ko dobhedena
anyonyleitgau tau rdh-kau dadara s |
rdh sphurad-ras ka-sarvga-svga-gopitm ||14||

cumbant ka-candrasydhara-divya-sudhraym |
ko rdhga-rgea kukum-kta-vigraha ||15|| ity di |
tad iti viu-dharmottare
sac-cid-nanda-sndratvd dvayor evvieata |
aupacrika evtra bhedoya dehayor dvayo ||16||
eva rdhgajgavata | tad katha dvidh-rpa ? tath nrada-pacartre
svaya hi bahavo bhtv ramartha mah-rasa |
taytirasay reme priyay caika-rpay ||17||
priyay rdhay saha | tath govinda-vndvane ardhgt rdh-samutpann ity agre
vakymi | tatra vyaktbhaviyati |
atha kaicid uktam yadi sva-prako ll-rasa-maya paramtma-svarpas tasmin
katha yma-varatva sarvatra prasiddham ? yath rutaurpa na vedya na ca
bindu-nda ity di | tad ha
ymbhatva vidhatte yat sarva-varotra lyate |
nitya ca prabhavaty eva klosmin naiva vidyate ||18||
atha kaicid uktam nityatva katham uktam ? mah-pralayepi sarva nayaty eva,
yath na kepi sthtra sura-giri prabhtaya iti vednta-pramam | tat pratyuttaram
ha
bhr-lokd rdhvata sthna laka-yojana-mnata |
sryasyaiva sudho ca tad rdhva laka-yojanam ||19||
tad vat kla-niyamo na tatra caksati | yatra divya-vndvanam | tatra candra-sryayo
prako nsti | yatra klo nsti tatra katha pralaya ? yata kla-niyamt pralaya |
yath goloka-sahitym
pda-gamya tu yat kicit sa bhrloka iti smta |
srya tu bhuvar-loka dhruva svarga ucyate ||20||
mahar-loka kiter ardham eka-kois tu mnata |
koi-dvayena vikhyto jano lokas tu yojane ||21||
catukoi-pramas tu tapo lokas tu bhtalt |
uparit tata satya koir aau pramata ||22||
satyd upari vaikuha koir aau pramata |
tasyoparit kaumra um-lokas tata para ||23||
iva-lokas tad-upari golokas tad-upari smta |
jyotirmaya tatra brahma tatra vndvana mahat ||24||
tatraiva rdhik dev sarva-akti-namaskt |
tatraiva bhagavn ka sarva-deva-iromai ||25||
tatra r-bhagavn, yath [ViP 6.5.78]
yati niyati caiva bhtnm agati gatim |
vetti vidym avidy ca sa vcyo bhagavn iti ||26||

ataeva bhagavata katha pralaya ? tac ca r-bhagavad-aga-jyoti sarvam


uddpitam | tasmin katha kla ? ataeva bhagavata katha pralaya ? tac ca rbhagavad-aga-jyoti sarvam uddpitam | tasmin katha kla ? atha vdino vadanti
yadi candra-srya-gati-van na kla-niyamobht | tat ki nimedibhi klo
mantavya ? tena pralaya-mah-pralaydir vidhtavya | yath nimedir aya klas tad
eva amara-koa
adaa-nimes tu khs triat tu t kal |
ts tu triat kaas te tu muhrto dvdaa-striym ||27|| iti |
tatra vihasya bhgavat vadantiudritrthopi bhavadbhir na jyate tad eva yatra ca na
bhautiko deha | tatra katha nimeo vartate ? nimedir iti vyo svabhva | ataeva
bhautike deho nimedi | yath pthivy-pas tath tejo vyur ka eva ca iti | vyur
yath goraka-sahity yoga-vaihe ca
propna samna ca udno vyna eva ca |
nga krmotha kkro devadatto dhanajaya ||28||
tatra krma-vyor nimeonmedi-gua | tath tatraiva ngo ghti caitanya krma
caiva nimlati vihenimlandi krmasya kut t kkarasya ca ity eva rka-candre klo nstti | yath govinda-vndvane balarma prati r-bhagavn
uvca
premnanda-maya uddha sarvad nava-yauvana |
kla kla-svarpoha kltm kla-gocara ||29||
samasta-kla-rahita sarva-kraa-kraam |
cit-svarpo jna-rpodvitya sama-dk para ||30||
eva rpa sadaivha tihmy atraiva sarvad | ata eva ka-candro nitya-mahrasa-maya samasta-kla-rahita iti jtavyam | tihmy atraiva iti vndvane ity uktam |
atha yath r-bhagavn tath vndvanam eva, yath padma-pure nirva-khae
rahasydhyye r-bhagavn uvca
nity me mathur viddhi vana vndvana tath |
mamvatro nityo'yam atra m saaya kth ||31|| [PadmaP 5.73.26]
tad atra vndvana, yath
vndvana ca dvividha nitya divyam itritam |
nitya bhuvi tath divya sarvopari virjate ||32||
tad eva nitya-vndvana yath r-ka-ymale trayodadhika-atatama-paale
nity vedai pragyante siddhid siddhi-kkibhi |

nitya-vndvana sthna prti-pram ucyate ||33||


ll prtipr ca turys tatra krtit ||34||
divya-vndvana, yath
yena vilsayaty eva r-ka divya-nyakam |
divya ca yad yath devy rdhay aga-saubhagam ||35||
kranya pareasya divya tenaiva kathyate |
turydi-traya sthna divya-vndvana vayam ||36||
prtipra-pra yat svarpa rdhik-pate |
yasya-praihit lls teu pratihit ||37||
divya-vndvane ka r-rdh-vallabhas tath |
gop-jana-vallabhas tu nitya-vndvane sad ||38||
vndvanam iti r-bhagavad-aga-viea | ata tad eva kldi-rahitam | atha yatra rka-candras tad-aga-jyoti vndvandi-samasta pradptam | yath golokasahity balabhadra prati r-bhagavn ha
ekoneka-svarpoha sarva-akti-maya pumn |
mad-dehn nirgata jyoti sarva-bhta-maya param ||39||
tathaiva govinda-vndvane balarma-prane
anyat tu srya-candrdi-praka-sada tava |
tanu-pda-nakhj jyoti kim ida tad vadasva me ||40||
r-bhagavn uvca
jyotir brahma-maya tejo mac-charrd vinirgatam |
mamnena na bhedosti brahma-jyotir aha-param ||41||
pthivy-po-vahni-rpair vyu-rpais tathaiva ca |
ka-rpai sad paya jala-bhe yath ravi ||42||
durlabha durlabha jyotir durdaa sarvaga uci |
sukhada mokada mahya pdguhd vinirgatam |
etad dhytv yoginopi ynti nirvam uttamam ||43||
tath atharvopaniadi gopla-tpanye brahma prati r-bhagavn uvca
cit-svarpa para jyoti svarpa rpa-varjita |
hd m sasmaran brahman tat-pada yti nicitam ||44|| [tu 2.42]
atha varha-sahity r-varha uvca
tac-chyma-deha-kiraai parnanda-rasmtai |
tad-aa-koi-koy-a jvs tat-kiratmak ||45||
eva r-ka-candra-tanu-pda-nakha-jyotim ujjvala vndvandi-samastasthalam iti mantavyam | tatra kldi-praveo naiva, yatra r-ka-candra sva-prako
nitya-kiora samasta-kldi-rahita | tath hi, govinda-vndvane r-ka prati
balarma uvca

rdh-knta jaganntha rmad-gokula-ngara |


ymasundara gopa gokulnanda-candrama ||46||
vndvana-sukhnanda ptavsa priya prabho |
pdmbuja nakha-jyotir pta-loka-traya prabho ||47||
abda-brahma-may va-priya padma-dalekaa |
prema-bhakti-pupa-may-vana-ml priyottama ||48||
govinda go-gartighna gopate go-garcita |
yat tvay kathita tattvam tmanas tu samsata ||49||
ki-svarposi bhagavan kim-ha ki-svarpaka |
vistarea punas tasmai rotum icchmi tadvat ||50||
r-bhagavn uvca
aham tm para brahma sac-cid-nanda-vigraha |
abda-brahma-maya skt svaya praktir vara ||51||
dy-anta-rahita sthltta partpara |
svaya jyoti svaya kart svaya hart svaya prabhu ||52||
kaka-mtra-brahma-koi-si-vina-kt |
sadiva-mahviu-rudra-brahmdi-kraka ||53||
narkti-nitya-rp va-vdya-priya sad |
indranla-mai-ymas tribhag madhurkti ||54||
prendu-koi-sado nn-lvaya-vridhi |
puarka-dalkra-nayana prema-sgara |
jita-kma-dhanur-divya-bhr-lat-lalitotsava ||55||
tribhaga-lalita-rmat-tryag-grvtisundara |
abda-brahma-may-va-vdanotsava-sgara ||56||
vana-ml ptavs sukucita-iroruha |
barhi-barha-ktottasa prijtvatasaka ||57||
premnanda-maya uddha sarvad nava-yauvana |
kla kla-svarpoha kltm kla-gocara ||58||
samasta-kla-rahita sarva-kraa-kraam |
cit-svarpo jna-rpodvitya sama-dk-para |
eva rpa sadaivha tihmy atraiva sarvad ||59||
tath brahma-sahitym
advaitam acyutam andim ananta-rpam
dya pura-purua nava-yauvana ca |
vedeu durlabham adurlabham tma-bhaktau
govindam di-purua tam aha bhajmi ||60|| iti |
atha sarvevaratvam | r-bhagavan-nirpaa, yath brahma-sahitym rbhagavantam lokya brahm dakara-mantra prpa | tad anu r-bhagavanta
stauti | yath r-bhagavata samudbhya brahm sarvatrndhakra dv
bhagavantam stauti | tato brahma prati adakaram adt |
atha tepe sa sucira pran govindam avyayam |
vetadvpa-pati ka goloka-stha part param ||61||
prakty gua-rpiy rpiy paryupsitam |

sahasra-dala-sampanne koi-kijalka-bhite ||62||


bhmi cintmais tatra karikre mahsane |
samsna cid-nanda jyoti-rpa santanam ||63||
abda-brahma-maya veu vdayanta mukhmbuje |
vilsin-gaa-vta svai svair aair abhiutam ||64||
atha veu-nindasya tray-mrti-may gati |
sphurant praviveu mukhbjni svayambhuva ||65||
gyatr gyatas tasmd adhigatya sarojaja |
saskta cdi-gunu dvijatm agamat tata ||66||
trayy prabuddho 'tha vidhir vjta-tattva-sgara |
tuva veda-srea stotrenena keavam ||67||
cintmai-prakara-sadmasu ity di | tath nrada-pacartre nradnanta-savde
bhakti-rahasye
cid-nanda-svarpa ca nigua prakte param |
sudh-toya lat-kalpa-lat-cintmai-sthal ||68||
brahma-jyoti priy lakmr astra veu pumn hari ||69||
kath gna gatir nya parikh kra-sgara |
tal-loka-vsin deva vndvana-purandaram ||70||
divytidivya r-deha kla-mydy-agocaram |
dvibhuja megha-ymga kiora vanamlinam ||71||
divybharaa-bhga-gopa-kany-samvtam |
dayita prema-bhaktnm advaita brahma-vdinm ||72||
mna-krmdayo yasya a sarva-devat |
yasya smaraa-mtrea naro nr bhavaty api ||73||
paurik yajanty eva vaitnair brahma-vdina |
bhakti-tantra-vidhnena trikenaiva sdhava ||74||
tath samohana-tantre dvitya-paale nrada prati sanaka uvca
dhyyet ka ca suyma prnanda-kalevaram |
koi-srya-prabha caiva yoginm api durlabham ||75||
sarva-saundarya-nilaya rdhligita-vigraham |
prnanda-svarpa ta na tu bhtamaya hi tat ||76||
yd vea-bh ca manasa prti-dyin |
td ca harer jey bhaktnugrhako hari ||77|| iti |
atha rutibhir avalokito yath bhad-vmana-pure vndvana-mhtmye r-ka
prati rutaya cu, yath
prkte pralaye prptevyakte vyakti gate pur |
lie brahmai cin-mtre kla-mytigekare ||
brahmnanda-mayo loko vyp vaikuha-sajaka ||78||
nirguondy-ananta ca varate kevalekare |
akara parama brahma-vedn sthnam uttamam ||79||
tal-loka-vsi-tatra-sthai stuto vedai partpara |
cira stutv tatas tua paroka prha tn gir ||80||

rut prati r-bhagavn uvca


tuosmi brta bho prj vara yan manaspsitam ||81||
rutaya cu
nryadi-rpi jtny asmbhir acyuta |
sa-gua brahma sarveda vastu buddhir na teu na ||82||
brahmeti procyatesmbhir yad-rpa nirgua param |
v-mano-gocartta tato na jyate hi tat ||83||
nanda-mtram iti yad vadantha purvida |
tad-rpa daraysmka yadi deyo varo hi na ||84||
rutvaitad daraymsa sva loka prakte param |
kevalnubhavnanda-mtram akaram avyayam ||85||
yatra vndvana nma vana kma-dughair drumai |
manorama-nikujhya sarvartu-sukha-sayutam ||86||
yatra govardhano nma sunirjhara-dar-yuta |
ratna-dhtu-maya rmn supaki-gaa-sakula ||87||
yatra nirjhara-pny klind sarit var |
ratna-baddhobhaya-ta hasa-padmdi-sakul ||88||
nn-rsa-rasonmatta yatra gop-kadambakam |
tat-kadambaka-madhyastha kiorktir acyuta ||89||
darayitveti ya prha brta ki karavi va |
do madya-lokoya yato nsti para varam ||90||
ata ka-candropari kopi nsti | sarvopari r-ka-candro yath r-ka-ymale
pactitama-paale r-bhagavanta vsudeva prati r-rukmiy uvca
tvad-te nsti yat kicij jagat sthvara-jagamam |
sarvem tma-bhtosi paramtmeti abdyate ||91||
sa tva ki dhyyasi rmn kmin sarva-kmada |
ki v japasi tattvena etat tva vaktum arhasi ||92||
niamya vca kamalekay
yad uttamo yat praiy-kt priyy |
tm akam ropya sukha ca sdara
muhur muhu prhur mud mudntaht ||93||
r-bhagavn vsudeva uvca
srt sratara knte yan m pcchasi smpratam |
rahasyn rahasya tu tathpi varaymi te ||94||
tva me prevar knt yata parama-obhan |
ato vaktavyam etat syt tvayi nsty api me raha ||95||
premrma lalita-vapua yat karlkrntam etat
ya veddyair vihita-munayo nraddy munndr |
prhu satya parama-purua rdhik-pra-rpam
ta gopn nayana-kumuda-prekayendum he ||96||
tasmd udita pro (?) yasya vivdyam dyam |
yad bhgda sakala-jagat kraa dhmahi sma ||97||

jyotir yasya prathama-vapuo viva-mrtir virja


brahmn nicaya-racan roma-kpeu yasya |
vts te rucibhir amala-prajay durvighy
s rdh ya praaya-viaya sevate ta smarmi ||98||
brahman praaya-racan kukkuakva mrdhni
yat a klvayava-rahita divya-vndvankhyam |
sthna sasthvaraa-lalita yat turyt para tat
premnanda-prathimam ania dhmahi dhyna-hart ||99||
va yasya priya-sahacar cid-rasaj sadai
kasyrthe yad udabhavan nda uccai svaro yat |
abd var rutaya udit bodhayant sma viva
vivnanda tam aham ania prema-dhma prapadye ||100||
yasya kr-kalita-vapua sthna-sasthna-sasth
dhynaktyvayava-sahit nnyad icch-mayeu |
tmnanda-prathita-jagat nkaka nntam a
ta gopn nayana-kumuda-prekayendum he ||101||
ity eva rdh premnanda-maya paripra-prema-svarpa r-ka-candram aha
cintaye ||
para yath padma-pure nirva-khae nrada prati sanatkumrea yat kathita tad
vysombara rjna praty ha
atigopya tvay pa yan may na uka prati |
gadita sva-suta kintu tvm vakymi hari-priyam ||102||
may kta tapa prva bahu-vara-sahasrakam |
phala-mla-palmbu-vyv-hra-nievi ||103||
tato mm ha bhagavn svdhyya-nirata hari |
kasminn arthe cikr te vivits v mah-mate ||104||
prasannosmi vu mune vara tva varadarabht |
mad-darannta sasra iti satya bravmi te ||105||
ato 'ham abruva ka pulakotphulla-vigraha |
tvm aha draum icchmi cakurbhy madhusdana ||106||
yat tat satya para brahma jagaj-yoni jagad-gatim |
vadanti vedairasa ckua ntha mestu tat ||107||
r-bhagavn uvca
mm eke prakti prhu purua ca tathevaram |
dharmam eke vara caike mokam eke'kutobhayam ||108||
nyam eke bhvam eke paramum athpare |
daivam eke devam eke graham eke mana pare |
buddhim eke klam eke ivam eke sad-ivam ||109||
apare vedairasi sthitam eka santanam |

yad-bhva-vikriy-hna sac-cid-nanda-vigraham ||110||


kopi veda pumn loke mad-anugraha-bhjanam |
paya tva darayiymi svarpa veda-gopitam ||111||
veda-vysa uvca
tatopayam aha bhpa tata klmbuda-prabham |
gopa-kanyvta gopa hasanta gopa-blakai ||112||
kadamba-mlam sna pta-vsasam adbhutam |
vana vndvana nma nava-pallava-maitam |
kokila-bhramarrva manobhava-manoharam ||113||
blam iti yath
kaumra pacambdnta paugaa daamvadhi |
kaioram pacadaa yauvana tu tata param |
blya yauvana vrdhakyam iti vayovasth-trayam ||114||
atha kaiorvadhi blyam | eva blepy ukte kiora-vaya-padena kaiora-vaya
scitam iti | tath blye gopa-kany vtatvena ujjvala-rasa ity ayogyatvt, tath rkaymale navidhika-ata-paale dvrakntha r-vsudevopi rdh-ka
drau r-tripur-sahyena sa-tripuro divya-vndvane rdh-kntika vivea |
r-kjy rdh-kue sntv str-rpo bhtv ym iti nma dhtv paripra
prema-maya rdh ka s ym dadara | tad yath
madhu-priy nma sakh rdh-kti-vallabh |
s ym ca kare dhtv rdhy sammukhenayat ||115||
spayad rdhik ka-vaka-sthala-samritm |
anaupamya-rpa-ll-pratyaga-ramasojjvalm ||116||
anyonya-leitgau tau rdh-kau dadara s |
rdh sphurad-ras ka-sarvga-svga-gopitm ||117||
cumbant ka-candrasydhara-divya-sudhraym |
ko rdhga-rgea kukum-kta-vigraha ||118||
ubhayor antara ta ca svdysvdanai rasai |
anyonya-bhva-sambhrair anyonylia-cetaso ||119||
ity eva nitynanda-svarpo nitya-vigraha r-rdh-ka iti mantavyam | yath
varha-sahity (2.73-80) pthiv prati r-bhagavn varha uvca
tad-au-koi-koy-as tasya kandarpa-vigrah |
jagan-moha prakurvanti tad-antara-sahit ||120||
tat-prakasya koy-aramaya srya-vigrah |
tad-deha-vilasat-knti-koi-koy-aa-candram |
tac-chyma-deha-kiraai parnanda-rasmtai ||121||
partma-nitya-cid-rp nirguasyaika-kraam |
tad-au-koi-koy-a jvs tat-kiratmak ||122||
tad-aghri-pakaja-rman-nakha-candra-mai-prabham |
tad-au-pra-brahmaiva kraa veda durgamam ||123||
tad-aga-saurabhnanta-koy-a viva-mohan |

tat-spara-pupa-gandhdi-nn-saurabha-santamam ||124||
tat-priy-praktis tv dy rdhik tasya vallabh |
tat-kal-koi-koy-ao durgdy tri-gutmik |
tasyghri-rajasa spart koi-viu prajpate ||125||
tatra r-rdh-kasyvaraa-svarpo viu ca | r-varha-sahity (2.157-161)
r-rdh-kasya saptamvaraam ha
tad-bhye tu pravldi-prcrai sumanoharai |
pupodyna ca nnbhi caturdiku samujjvalai ||126||
ukla caturbhuja viu pacime dvra-plakam |
akha-cakra-gad-padma-kirdi-vibhitam ||127||
rakta caturbhuja viu akha-cakra-gaddharam |
kira-kualdyai ca obhita vanamlinam ||128||
gaura caturbhuja viu akha-cakrmbujyudham |
kira-kualdyai ca obhita vanamlinam ||129||
prva-dvre dvra-pla gaura viu prakrtitam |
ka-vara caturbhu akha-cakrdi-bhitam |
dakia-dvra-pla ca r-viu ka-varakam ||130||
atha durgdy ys tad eva ryatm | nrada-pacartre ruti vijayovca
ato durg mama mat prakti paramtmana |
prema-kautukajautkah raktg vyaktat gat ||131||
r-ka-ymale dvdadhika-atatama-paale r-vsudeva prati r-bhagavat
tripurovca
rdh-rasa-pravacanai kasypi tath-vidhai |
praayti-rasviau rdh-kau nirantarau ||132||
ubhayor eva sampatti payatm eva yad bhavet |
premnubhti-vibhavo mahnanda-priyavada ||133||
tatonyan na ca jnmi kvacid vastv asti kicana |
ato dstvam anayo svktyha sadnug ||134||
etaj jagat kraam apy andi
brahma prayatna paritonvavaihi |
vedair aeair upadiam etat
kasya dsya rahasi praasyam ||135||
trailoya-nthdi n yathvat |
te m prapadybhimata praynt ||136|| ity di |
eko nitya-kiora evam ania vndvanbhyantare
rdhlea-paryao nava-ghana-yma sa va-mukha |
nitya ca dvibhujas tad-aghri-bhajana ratna sunlbhidha
bhlordhva kuru bhaa suvinaya yad rghaveoditam ||137||

iti r-r-ka-bhakti-ratna-prake
r-ka-parama-pratva-nirpaa nma
ttya ratnam
||3||
--o)0(o--

caturtha praka
tad atra nityo nirantara-sva-prako nitya-vibhava paripr nanda-maya samastakltta ity di |
atha pravakye sarvea r-ka nanda-nandanam |
paramnanda-sandoha vndvana-vinodanam ||1||
atha pariprnando nitya-praka r-ka-candro yadritas tad eva jtam | rmannanda-nandana ka ea iti sandeha | yath di-ymale
konyo yadu-sambhto ya pra sosty ata para |
vndvana parityajya sa kvacinn eva gacchati ||2||
sarvad dvibhuja sopi na kadcic caturbhuja ||3||
ity eva yadu-vaa-sambhta ka ka ity ucyatm | tasmin bhgavat vadanti ya
prva prasiddha r-ka-candra sa eva nanda-nandana ity asandeha | yath
brahmha
vasudeva-ghe skd bhagavn purua para |
janiyate tat-priyrtha sambhavantu sura-striya ||4|| [BhP 10.1.23]
tath rse
n nireyasrthya vyaktir bhagavato npa |
avyayasyprameyasya nirguasya gutmana ||5|| [BhP 10.29.14]
tath
anugrahya bhaktn mnua deham rita |
bhajate td kr y rutv tat-paro bhavet ||6|| [BhP 10.33.36]
ato ya pra pratama sa eva nanda-kiora ity asandeha | yath r-bhgavate
[BhP 1.3.28]
ete ca-kal pusa kas tu bhagavn svayam ||7||
tath brahma-sahitym
ka svaya samabhavan parama pumn yo
govindam di-purua tam aha bhajmi ||8||

tath brahma-vaivarte dvitydhyye nrada prati brahmovca


u putra pravakymi carita paramdbhutam |
yogevarasya kasya bhaktnugraha-kria ||9||
sat nireyasrthya dun nigrahya ca |
vyaktir bhagavatas tasya nityasya paramtmana ||10||
vasudevasya bhryy devaky sa janiyati ||11|| iti |
athaitat rutv vdino vadantiaho mahad caryam, ya eva nitya-vndvanastha svaprako nitynando nitya-pro nirhas tasya janma iti kim ? tatra bhgavat vadanti
sva-prakasya janmvatrsambhava iti yad ukta, tat satyam | sva-prakatvt |
yathnanda-yaod ca prati mad-uddhava-vkyam [BhP 10.46.38-40]
na mt na pit tasya na bhry na sutdaya |
ntmyo na para cpi na deho janma eva ca ||12||
na csya karma v loke sad-asan-mira-yoniu |
krrtha so 'pi sdhn paritrya kalpate ||13||
sattva rajas tama iti bhajate nirguo gun |
krann atto 'pi guai sjaty avati hanty aja ||14||
athvatra-kraam ucyate | yath bhad-vmana-pure vndvana-rajo-mhtmye tad
eva ruti-prrthitam avadhrya ts stuti-vao bhtv sadayas tbhya sandarana
dadau, tat rutaya cu
kandarpa-koi-lvaye tvayi de mansi na |
kmin-bhvam sdya smara-kubdhny asaaya ||15||
yath tval-loka-vsinya kma-tattvena gopik |
bhajanti ramaa matv cikrjaninas tath ||16||
r-bhagavn uvca
durlabho durghaa caiva yumka sumanoratha |
maynumodita samyak satyo bhavitum arhati ||17||
gmini viricau tu yte sy-artham udyate |
kalpa srasvata prpya vrajo gopyo bhaviyatha ||18||
pthivy bhrate ketre mthure mama maale |
vndvane bhaviymi preyn vo rsa-maale ||19||
jra-dharmea susneha sudha sarvato 'dhikam |
mayi samprpya sarve 'pi kta-kty bhaviyatha ||20||
eva ruto nmabhimata-siddhy-artha vndvane sva-prakas tad atra pramam
adhigamyatm [BhP 10.32.13]
tad-daranhlda-vidhta-hd-rujo
manorathnta rutayo yath yayu | iti |
tad eva rutayo gopyo bhtv r-ka-candra prpu | tatra gopyo yath aga-j
nity ruti-rp deva-kany iti | pacadh ata sa eva r-ka-candra sva-praka,
na tu garbha-vsa | tatra vdino vadanti yadi garbha-sambhavo naiva, tad katham

vasudeva-ghe skd bhagavn purua para |


janiyate tat-priyrtha sambhavantu sura-striya ||21|| iti | [BhP 10.1.23]
vasudevasya bhryy devaky sa janiyati || iti brahma-vaivarte pha |
ata sandeha | tad atra ryatm svyambhuva-manau pi-sutap dampatbhy
tapas r-bhagavn rdhita | putratve varo ycita | r-bhagavat caiva svkta |
tatas tad-vara-siddhaye sva-vio rpa daritam | yath--tam adbhuta blakam
ambujekaa; catur-bhuja akha-gaddy-udyudham ity di | tath pitarau eva rpa
darayitv r-bhagavn uvca
etad v darita rpa prg-janma-smaraya me |
nnyath mad-bhava jna martya-ligena jyate ||22|| [BhP 10.3.44]
iti tad eva sva-vio rpa daritam, na tu svarpam eveti jtavyam | yath sarvad
dvibhuja sopi na kadcic caturbhuja iti ymala-pramam | tathaiva [BhP 10.90.48]
jayati jananivso devak-janma-vda iti janma-vda-mtram, na tu r-bhagavato
janma ity eva jtavyam ||
atha kecid vdino vadanti | viu-pure [ViP 5.1.59-60] brahma prrthita rbhagavn kroday viur brahmae sva-keau dattavn, tau rma-kau
babhuvatur iti
eva sastyamnas tu bhagavn paramevara |
ujjahrtmana keau sita-kau mah-mune ||23||
uvca ca surn etau mat-keau vastudh-tale |
avatrya bhuvo bhra klea-hni kariyata ||24||
ity atrpi sandeha | tatra kr vadanti etad eva smnya-vacanam | vieotra
ryatm | eva r-ka prati noktam | yata sa eva sarva-bja-svarpa svapraka, tasy sarve, sa kasya ? ata etan naivam | tad-ao viubalabhadrau bhaviyata ity uktau yath mat-keau bhuvo bhra-klea-hni kariyata |
etenaitad vyaktktamyath sthiti-krako viur asurdn hatv pthiv-bhraharaa ktavn | r-ka-candrasya naia prabhva | yathna tasya kacid
dayita suhttamo na cpriyo dveya upekya eva v [BhP 10.38.22] ity di | yata sa
eva ka-candro nirgua prakte para | kevala-paramnanda-svarpa | tatra matkeau dvi-vacand viur balabhadra ca | balarmo yathrmeti loka-ramad
balabhadra balocchrayd bala [BhP 10.2.13] iti naka-svabhvt tamo-gua | yath
govinda-vndvane (2.7), bhagavanta prati balarma uvca
aha tamo-gua-maya coditas tava myay |
na jne tava tattva hi kda ca jagat-prabho ||
ataeva balocchrayatvd ananta | balabhadras tu dua-nigrahrtham avatra | ato
dvau keau dattau | kintu ka-candra sva-praka parama-purua, yath
brahmovcavasudeva-ghe skd bhagavn purua para [BhP 10.1.23] ity di |
vasudeva-ghe ity aupacratvt pur proktam | tatra bhagavat krodayin iroruhavyjeneti scitam | pthivy parama-puruo mama iromai-svarpo divyavndvanevara r-ka sva-prako bhaviyatti | tad-aau viu-balarmau

jtau | yathoktaavatrau hi bhagavn aena jagadvara [BhP 10.33.26] iti | kintu,


sa bhagavn eka eva, yath govinda-vndvanesvaya jyoti svaya kart svaya
hart svaya prabhu | atoena katham avatropi kryrthena | yath sasthpanya
dharmasya praamyetarasya ca iti | ato viu-balarma-svarpeneti | athenaikavacanam | dvau katham uktau ? tad evam ae prokteeko dvau bahava iti mantavyam
| aa-jti-svabhvatvt | tath r-ka-ymaleeva catu-ahi-bhgair avatr
partmana iti |
kenacid uktayadi janma aupacratvt | tad katha blydi-ll prakait ? tad eva
bhaktnurodhena, yath devak-vasudeva-nanda-yaoddnm anugrahya vtsalyapremmta-pnrtham | para ca samohana-tantre
muni ucirav nma surarc nma cpara |
kuadhvajasya brahmare putrau tau veda-pragau ||26||
rdhva-pdau tapo ghora ceratus try-akara manum |
o hasa iti ktvaiva japantau yata-mnasau ||27||
dhyyantau gokule ka blaka daamsikam |
kandarpa-sama-rpea truya-taruena ca ||28||
payantr vraja-bimbauhr mohanatam anratam |
tau kalpnte tanu tyaktv labdhavantau jani vraje ||29||
sudhra-nmno gopasya sute parama-obhane |
yayor haste ca dyete rik-uka-vdin ||30|| iti |
eva bhakta-bhvnurodhena blya-rpa daritam | yamalrjunayor mokartha svasevaka-nrada-vacana-pratiplanya | yath
er bhgavata-mukhyasya satya kartu vaco hari |
jagma anakais tatra yatrst yamalrjunau ||
devarir me priyatamo yad imau dhanadtmajau |
tat tath sdhayiymi yad gta tan mahtman || [BhP 10.10.24-5] iti |
atha sevaknurodhena blya-kaumra-paugadi-vayas parikramna | anyac ca
nanda-yaodayor vtsalya-bhva-prartham | yathaho bhgyavat dev yaod
nanda-gehin ity di kraena blya | nandas tu sarve vraja-vsin nyaka
reha ca | tasya priya-tanayo bhtv gorakandika ktam | ki tasya kikar na
santi ? tad katham eva ktam ? tad eva bhajate td kr y rutv tat-paro
bhaved [BhP 10.33.36] iti | etat kraam iti mantavyam |
atha kenacid uktamaye ! yadi r-bhagavn ka-candra sva-praka sarvtm
nirhana tasya kacid dayita suhttamo na cpriyo dveya upekya eva v [BhP
10.38.22] ity di, tad katha ptan-akaa-tvartgha-bakdn jaghna ? kim etat ?
athaitat kraa matta ryatm | bhagavn ka-candra sarvatra sama-darana |
nirha parama-rasa-maya, kecid vadhya sagata iti naiva | yath r-uka uvca

kma krodha bhaya sneham aikya sauhdam eva ca |


nitya harau vidadhato ynti tan-mayat hi te || [BhP 10.29.15]

gatya yena etdg-bhvena r-ka-candra spas tam evtma-stkarotti | na tu


kecit mraya samudyata sa eva |
asura-vadhya susajja sa eva tad-ao viu pthiv-planya ? pratyuttaramaho !
etat satyam | kintu tvaritam gatya viode klya-phai-damana kta katham iti ?
tatrhasvo vius tasya sevaka garua | klyas tu nirantara garuasya bhayd
garua-maya samasta dadara, tato garuo vaiava | tad eva
rmat-pakaja-trkya-phlguna-uka-prahlda-bhmoddhavavyskrra-parara-dhruva-mukhn vande mukunda-priyn |
yais trthair iva pvita tribhuvana ratnair ivlakta
sad-vaidyair iva rakita sukha-karai candrair ivpyyitam || iti |
ato garuo viu-ratho vaiava | vaiavo viur yathvaiavl labhate bhakti
bhakty m labhate nara | tasmd vai vaiavo viu ity di | viur api r-kasya
sva | tan-mayatvt klyynugraha kta | tenbhaya dadau sa | na ta
nihatavn iti | ataeva blya-llay yat kta tat paropakrya | yathn
nireyasrthya vyaktir bhagavato npa [BhP 10.29.14] ity di | para tu bhakta-premavao bhtv tad-anurodhena ca, yath
na cntar na bahir yasya na prva npi cparam |
prvpara bahi cntar jagato yo jagac ca ya ||
ta matvtmajam avyakta martya-ligam adhokajam |
gopikolkhale dmn babandha prkta yath || [BhP 10.9.14]
eva bhakta-bhakti-vaena bandhanam api svktam | tad eva r-bhagavn uvca
nitya-muktopi baddhoha bhaktasya sneha-rajjubhi |
ajitopi jitoha tair avayopi vakta ||
ataeva ca blya-llay yad yat kta tat sarva myay vihitam | r-bhagavat blyarpa yat prakaitam | tat sarva myikam | na svabhvena | yata r-ka-candrasya
kaiora-vaya svabhva | kaiora-vayo vin yad yad rpa tad eva myikam iti veddisarva-stra-sammatam | kecid blya-rpa svabhva matv tad eva praasanti
blya-rpa praasanti r-kasya kvacit kvacit iti | tad eva samohana-tantre
santi tasya mahbhg avatr sahasraa |
te madhyevatr blatvam atidurlabham ||38||
tad atra strntare kaiora-svabhva
blya mymaya rpa sarva-stre pratihitam |
tasmd vndvanntastha kaiora ca sudurlabham ||39||
tath rudra-ymalekuca-kalasa-pibanta myina kam e |
tathaiva vatsa-harae
ambhojanma-janis tad-antara-gato myrbhakasyeitur
drau maju mahitvam anyad api tad-vatsn ito vatsapn |

ntvnyatra kurdvahntaradadht khe 'vasthito ya pur


dvghsura-mokaa prabhavata prpta para vismayam || [BhP
10.13.15]
ato blya-vayo my-mayam | sarvopari kaiora-vaya svabhva | tath
ka-candra-vihrasya sthna bahutara smtam |
tatraiva gokula vndvana parama-durlabham ||41||
sarvem upari-sthna vndvanam itritam |
yatra kaiora-rpea sva-praka svaya hari ||42||
gokule blya-bhvas tu vndraye kioraka |
nn-rpa-dharonyatra sarva-stra-mata yath ||43||
sarvasmd gokula reha tasmd vndvana varam |
vndvant para sthna na kasya priya kvacit ||44||
vndvane ca kaiora-rpa svbhvika smta |
go-gopa-gop-vabhir yatra krati sarvad ||45||
tath varha-sahity (2.20)
vndvana-vihreu ka kaiora-vigraha |
anyrayeu sthneu blya-paugaa-yauvanam ||46||
tath samohana-tantre
deheu yauvana ramya kaiora tatra durlabham |
kiora yatnata ka dhyyed nanda-vigraham ||47||
tath varha-sahity (2.34) r-ka-svarpa-nirpae
vrajendra-niyataivaryo vraja-praika-vallabha |
yauvanodbhinna-kaiora-vaya svkti-vigraha ||48||
yath padyvaly (82)
ymam eva para rpa pur madhu-pur var |
vaya kaioraka dhyeyam dya eva paro rasa ||49||
tath bhad-vmana-pure paroke r-bhagavanta sastutya rutya cu
nanda-mtram iti yad vadantha pur-vida |
tad-rpa daraysmka yadi deyo varo hi na ||50||
tata ruty-abhimatam avadhrya svarpa darayati
nn-rsa-rasonmatto yatra gop-kadambakam |
tat-kadambaka-madhyastha kiorktir acyuta ||51||
darayitveti ca prha brta ki karavi va |
do madyo lokoya yato nsti para padam ||52||
tato varha-sahity (2.154-5) r-ka-svarpa-nirpae
sarva-devasya mantr viu-mantras tu jvanam |
r-vio sarva-mantr ka-mantras tu kraam ||53||

sarve ka-mantr kaioram atihaitukam |


kaiora sarva-mantr hetu crmair manu ||54||
ato vndvana nityam | r-ka kaiora-vigraho nitya iti jpanyam | athaitat sarva
nityam ity asandeha | kaiora-vigraho nityam iti kim abhiprya iti tad har-kacandra pariprnanda-rasa-mayo llay rpavn sa-praktir iti di-rasa-vistraya,
yath nrada-pacartretaytirasay reme priyay caika-rpay iti | di-rasa
pradhnam eva | di-rasopabhoge blya-vayo na sambhvyam | yauvane tu rasdhikakaa-pramena rasasya nynatvam | ata kaiora-vaya iti pram ujjvala-rase
praastam | yata kae kae rasasya vardhiut bhavati | ata di-rase kaiora-vaya
pra-rasa-maya vardamnam iti jtavyam ||
atha kenacid uktamaho ! yadi vndvane nitya-kiora-vay r-kas tad katham
anyatra mathurdiu gatavn sthitir vaibhava ca prakaita ? vndvana parityajya sa
kvacin naiva gacchati iti ymala-pramam | tad atra sandeha | tatra bhgavat
vandantiaho ! vndvane kaiora-vayas r-ko nityam astti satyam | ntra
sandeha | tad iti
vndvand yadi gato bhagavn mukundo
guj-pravla-ikhi-ikhaa-kiora-np |
va-vara-vraja-vadh-jana-dhenu-sagh
e na kopy anugato vada kotra hetu ||55||
ataeva r.-rdh-kntoennyatra gatavn, svarpea vndvanevasthita | atha
kecid vadantiathaitair vea-bhbhir na gatavn, tena ki sa eva gatavn ? yath
samohana-tantredhynasya sasthitir nsti harer icchnurpata |
tatra pratyuttaramtad eva vndvanntar vinnyatra boddhavyam | vndvanepy etair
vea-bhdibhis tihann ity asandeha | kintu ye yad-rpa r-ka dhyyanti |
teu tad-rpa darayati, yath bhagavad-gtspaniatsu r-bhagavn uvcaye
yath m prapadyante ts tathaiva bhajmy aham [Gt 4.11] iti | tatra sva-prako
va mayra-puccha-guj-ptukdibhir bhita eva yair yair vndvana-candra
rdhya da | tais tair etair vea-bhdibhir eva | yath nrada-pacartre vijaya
prati durgovca
koi-candra-mukha koi-manmathdbhuta-vigraham |
koi-srya-pratka yma parama-sundaram ||56||
vndvana-mah-hema-mai-mandira-madhya-gam |
va-vinodina gopa-sundar-pra-nyakam ||57||
nn-rasa-sudhodgra-prema-raga-taragiam |
gha-marma-rasnanda-mahmbhodhi-mah-vidhum ||58||
rdhik-hdaykta-rasa-lmpaya-vibhramam |
sudh-taragi-ll-lohitmbuja-locanam ||59||
dvibhuja kaustubhnandi-vana-ml-vibhitam |
ptmbara-mah-ratna-hrbharaa-bhitam ||60||
ratna-kuala-bhdpyan nsgra-mai-mauktikam |

bimba-mikya-bandhka-sundara-dvija-sundaram ||61||
catu-sama-mah-gandha-mohitneka-mnasam |
barhpa-mah-knta-rasa-prema-mukhmbujam ||62||
kandarpa-loka-kandarpa rama-prema-vallabham |
kiki-svana-majra-mai-lipta-padmbujam ||63||
bhvayed tma-bhvena paramtmnam acyutam |
ka-mantra-japenaiva ka-prema labhen nara ||64|| iti |
atha brahma-vaivarte prva-janmani nanda-yaodayos tapo-vao bhtv r-bhagavn
virbabhva | tad bhagavanta vasur dadara, yath
tato vasur ha-man dv ta pta-vsasam |
mah-marakata-yma ikhabaddha-kuntalam ||65||
kiora hra-majra-valaygada-bhaam |
jita-candra-mukha deva sundara subhru-nsikam ||66||
bimbdhara-pua-dvandva-obhi-dantvali-dvayam |
smitvalokita dhra dvibhuja sarva-sundaram ||67||
nipatya daavad bhmau sa nanma janrdanam |
hyat-tanu-ruho bhakty ka prati vadiyati ||68|| iti |
tath brahma-sahitym (5.30)
veu kvaantam aravinda-dalyatkambarhvatasam asitmbuda-sundargam |
kandarpa-koi-kamanya-viea-obha
govindam di-purua tam aha bhajmi ||69||
tath govinda-vndvane balarma prati r-ka uvca
abda-brahma-may va vadano rasa-sgara |
vanaml ptavsa sukucita-iroruha ||70||
barhibarha-ktottasa prijtvatasaka |
premnandamaya uddha sarvad nava-yauvana |
eva rpa sadaivha tihmy atraiva sarvath ||71||
atra kenacid uktameva-rpea vndvane nitya tihatti tad katha mathur
gata iti sarvair dyate | anantara vndvane katha dg-gocaro naiveti sandeha | aho
etat-kraa matta ryatm | virbhva-tirobhvv varasya bodhavyau | tad eva
bhaktbhakta-rpea | yath brahma-pure
andeyam aheya ca rpa bhagavato hare |
virbhva-tirobhvv ayokte graha-mocane ||72||
tath govinda-vndvane ttya-paale nrada-prane r-ka uvca
ida vndvana ramya mama dhmaiva kevalam |
atra me paava paki-mg k narmar ||73||
atra dev ca bhtni vartante skma-rpata |
sarva-deva-maya cha na tyajmi vana kvacit ||74||
virbhvas tirobhvo bhaven metra yuge yuge |

tejo-mayam ida ramyam adya carma-caku |


brahmdn sur ca na bhaved di-gocara ||75|| iti |
atha yadi kecid dg-gocaro naiva, tad katham udra-llay samasta-loka-gocaro
bhtv gopa-gopbhir nn-kr-raso vistrita ? atha tad eva ryatmgrmyalokena saha yat kta tat sva-myaycchdito bhtv, kintu vndvane rsa-krdi yat
kta, tad-agaj nity ruti-munij-devakanydi-gopyas ts gocaro bhtv rsakrdika ktavn | sva-myay sva-praka svayam eva nnye gocara katham
abht | tadaiva sagaj rdh agavan nity nitya santi varavat | rutir veds ta eva
bhagavad-agam eva | eka-saptati-sahasra-munn ata-kalpvadhi agniyygnibhuk-kahora-tapas vao bhtv tem abhimata-siddhy-artha tn evtmast-ktavn | deva-kany brahmjay gopyo babhvu | ets nitya-gocara rka-candro nitya-vndvana-stha ity asandeha | tatra pramam adhigamyatm
yad eva bhagavn r-ka-candro mathurgamana-samaye gop pratyavadat tad
eva
ts tath tapyatr vkya sva-prasthne yadttama |
sntvaym sa sa-premair ysya iti dautyakai ||76|| [BhP 10.39.35]
tath brahma-vaivarte
mdhi kurudhva subhag sameye
tra vilambo na mameti ka |
ittha samvsya jana samutsuka
cacla tra saha gopa-vndai ||77||
ity eva sva-nigama ysymti | tad eva katha vyakta nbht | tad ha r-bhagavn
kutra v gacchati ? kutra v gacchati ? yathdi-ymalevndvana parityajya sa
kvacin naiva gacchati iti | yysmty uktam aupacrikatvt, vstava naiva | dautyakair
iti vacand etad vyaktktam | ity eva nitya-vndvana-stha r-rdh-kntoena
r-viu-svarpa-vsudevenaiva gatavn syt | yadi vndvana-tygo bhavet tad
punar gamana ca na bhaviyaty evety di jtavyam ||
atha kecid vdino vadantiets cen nitya-gocara r-ka-candras tad katha
uddhava prasthpya gopn viraha-nivraa ktavn iti | yath
gacchoddhava vraja saumya pitror nau prtim vaha |
gopn mad-viyogdhi mat-sandeair vimocaya ||78|| [BhP 10.46.3]
athgaj-nity-ruti-muni-rp prati naivam | deva-kany prati jtavyam | katham evam
? t eva brahmjay deva-kany bhuvi samgatya gopyo bhtv bhagavat-prti cakru
| na tu prema-bhakty tapas v rdhita prabhur naiva brahmjaypi, yath-vasudeva-ghe skd bhagavn purua para |
janiyate tat-priyrtha sambhavantv amara-striya ||79|| [BhP 10.1.23] iti |
ataeva deva-kany praty evam | yath deva-kanybhir jta r-ka-candro
mathur gata eva | anys bhagavato vicchedosti naivam | yathdi-ymale

prokteya virahvasth spaa-llnusrata |


kena viprayoga syn na jtu vraja-vsinm ||80|| [Brs 3.3.128]
tath sknde mathur-khae
vatsair vatsatarbhi ca sad krati mdhava |
vndvanntara-gata sa-rmo blakair vta ||81||
tath brahme
kair api prema-vairgya-bhgbhir bhgavatottamai |
adypi dyate ka kran vndvanntare ||82||
tathaiva brahma-vaivarte nrada prati brahmha
nitya krati vivtm gopair gopbhir eva ca |
ptavs jagat-svm vanaml smiteka || ity di |
ataeva nitya-vndvana-stha r-ka-candra iti jtavyam | kalpa-koi-mah-tapas
prema-bhakty mah-sdhanena bhakta-dg-gocaro bhavati | anyath ka eva drau
samarth ? nitya vndvane sva-praka iti jtavyam | yath hastmalake (10)
ghana-cchanna-dir ghana-cchannam arka yath niprabha manyate ctimha ity
di | tathaiva nirantara vndvane sva-praka sdhana-vyatirekea rbhagavanta rdh-knta drau katha yogya | evam ajtv mhai kathyate
r-bhagavata r-ka-candrasya vndvana-tyga ity di |
vndraye niravadhi bhagavn ka tma-svarpo
go-gopbhir vilasati paramnanda-pra-praka |
eva brahmdibhir api nigamai styate tat-paratva
mikya tat kuru hdbharaa rghaveehita yat ||84||
iti r-r-ka-bhakti-ratna-prake
r-kasya vndvanntar-nitya-praka-nirpaa nma
caturtha ratnam
||4||
--o)0(o--

pacama praka
tasya nandtmajasypi brahmaa paramtmana |
avatr pravakye paramotsukam ||1||
atha vndvann mathur gata ka ea ? tad ucyatm | tad atra sa eva r-kacandra sarva-sampra-prakas tathlpa-praka iti bhedatvt ptha manyate, yath

hari pratama pratara pra iti tridh |


reha-madhydibhi abdair nye ya paripahyate ||2||
prakitkhila-gua smta pratamo budhai |
asarva-vyajaka pratara prolpa-daraka ||3|| [Brs 2.1.221-2]
ity eva vndvane pratama r-bhagavn ka-candrasva-praka | anyatrlpapraka | tad eva prataratvena dvrak-ntho vsudevo balarma ca propi sahapradyumnniruddhdi | tad anyac ca pra-kalpatvena brahma-viu-iva-mahvivdaya | tatra viur vsudevo yath mathur gatavanta r-bhagavanta sahasrairasonantasya kroe akrropayad yath
tasyotsage ghana-yma pta-kaueya-vsasam |
purua catur-bhuja nta padma-patrruekaam ||4|| [BhP 10.39.46] ity di |
tathtraiva rukmii-rabhase r-bhagavanta vsudeva prati rukmiy uvca yatkara-mlam ari-karaa nopayyd yumat-kath ma-virica-sabhsu gt || [BhP
10.60.44] ity atra vior ullekho na kta | yad eva tat r-vsudeva viur iti scitam |
tad-guo yath bhan-nradye
agratvd atha pratvt svayambhur iti kathyate |
hara sasra-harad vibhutvd viur ucyate ||5||
r-vsudeva-svarpa-vior vaibhava yath-mathury kasa-vadhya gatv svavaibhava daritam | tad eva r-bhgavate mallnm aanir n nara-vara str
smaro mrtimn [BhP 10.43.17] ity di | tathaiva dvraky oaa-sahasra-str
ghe oaa-sahasri pumso bhtv rarma | mah-muni-nradena da | tad anu
arjuna prati viva-rpa daritam | tath rukmi-haraa-prijta-haradi-mah-mahyuddhe caturbhujatva prakaitam | garua-vhana ca akha-cakra-gad-padma-dhr
ca | ata r-rudra uvca
ya para rahasa skt tri-guj jva-sajitt |
bhagavanta vsudeva prapanna sa priyo hi me ||6|| [BhP 4.24.28] |
ity di pramena jtavyam vior vsudevasya para r-ka-candra | viur api
vaikuhevara | ataeva mahviu | tathtra pramam ha yad vaikuha-dvri
jaya-vijayayor brahma-po babhva tad bhagavat r-viun japtamyadi mayi
atrubhva ktv patatha, tad janma-traynantara yuvm aha mocayiymi iti | ato
jaya-vijayau hirayka-hirayakaipu-rpau bhtv jtau | viur api varha-nsiharpau bhtv tau jaghna | yugntare punas tau rvaa-kumbhakarau bhtv jtau |
viur api r-rma-lakmaa-rpau bhtv tau jaghna | janmntare punas tau
iupla-dantavakra-rpau bhtv jtau | viur api r-vsudeva-balabhadrau bhtv
tau jaghna | eva janma-traynantara jaya-vijayau mukto babhvatu | ata etat sarva
vior vaibhavam eva | vndvana-candrasya naitat, yata sarve para r-kacandrasya vaibhava | ato nrada-pacartre rmdayovatr ca kryrthe
sambhavanti ca iti |

ata ete sarve r-kasy viu-svarpvatr iti jpanyam | yato divyavndvana-stho bhagavn ri-ka-candra | yath r-goloka-sahity
jyotirmaya brahma yatra tatra vndvana mahat |
tatraiva rdhik dev sarva-akti-namaskt |
tatraiva bhagavn ka sarva-deva-iromai ||7||
ata eva mah-viu-vaibhavam eva | tatra kecid vadantisarvam etad asya rvndvana-candrasya vaibhavam eva| sa eva ki na vibhu ? aho bhadram uktam |
tasya-vaibhav viur vsudevdaya | aho yadi naivam, tad katha vsudevo
brahmdibhi prrthito vaikuha gantum ? yath r-brahmovca
bhmer bhrvatrya pur vijpita prabho |
tvam asmbhir aetman tat tathaivopapditam || [BhP 11.6.21]
arac-chata vyatyya paca-vidhika prabho |
ndhun te 'khildhra deva-kryvaeitam |
kula ca vipra-pena naa-pryam abhd idam || [BhP 11.6.25-6] iti |
ata sarvopdhi-rahitasya r-ka-candrasya naitat | sa eva divya-vndvanea
pra-rasamaya | ananta-vaikuha-nths tasya kikar | yath brahma-sahity
[5.43-4]
goloka-nmni nija-dhmni tale ca tasya
devi mahea-hari-dhmasu teu teu |
te te prabhva-nicay vihit ca yena
govindam di-purua tam aha bhajmi ||11||
aham tm para brahma sac-cid-nanda-vigraha |
sad-iva-mah-viu-brahma-rudrdi-kraka |
narktir nitya-rp va-vdya-priya sad ||12||
ataeva te sarve para r-ka-candra eva | yath brahma-sahity [5.41]
brahmaa stuti
my hi yasya jagad-aa-atni ste
traiguya-tad-viaya-veda-vityamn |
sattvvalambi-para-sattva viuddha-sattvamgovindam di-purua tam aha bhajmi ||13||
tatra sattvvalamb mah-viu | para-sattvo vsudeva | viuddha-sattvo govinda |
sa eva r-ka-candra | tad iti | tamo-rajobhy savalita sattva asminn astit
sattvvalamb viur vsudeva eva | viun yath si kartu my vistrit | ato
viu-my-ruddh si | lakm-sarasvaty-di-parivra iti rajo-gua | tamas nndaitya-sahra kta | yath daityrir janrdano madhusdana iti nmn jtavyam | tad
eva vsudeva ca rajas kta-pury dvraky oaa-sahasra-mahiu apacat-koi-sva-vao vistrita | tamas kasa-narakdy-asura-vadha kta |

sattvena pthiv playati | ata sattva-guo viu | eva sattvvalamb mah-viur


yath brahma-sahity
haimny ani jtni mah-bhtvtni tu |
praty-aam evam ekd ekd viati svayam |
sahasra-mrdh vivtm mah-viu santana ||14||
vmgd asjad viu dakigt prajpatim |
jyotir-liga-maya ambhu krca-ded avsjat ||15||
ahakrtmaka viva tasmd etad vyajyata ||16||
iti rajo-gua | sattvena sarvam etad vahaty eva | ato rajo-gua-savalita-sattvo mahviu | ataeva viuddha-sattva r-ka-candra | tath hi brahma-sahity [5.4748]--ya krarava-jale bhajati ity di, yasyaika-nivasita-klam athvalambya ity di |
para-sattvo vsudevo yath nrada-pacartre
divytidivya-r-deha kla-mydy-agocaram |
vetadvpevara pra vsudeva caturbhujam ||17|| iti |
viuddha-sattvo govindo, yath akra-stuti
viuddha-sattva tava dhma nta
tapo-maya dhvasta-rajas-tamaskam |
my-mayo 'ya gua-sampravho
na vidyate te 'grahanubandha ||18|| [BhP 10.27.4]
tath vsudevopaniadi
yad-rpam advaya brahma madhydy-anta-vivarjitam |
sva-prabha sac-cid-nanda bhakty jnti cvyayam ||19||
tath brahma-sahity
my hi yasya jagad-aa-atni ste
traiguya-tad-viaya-veda-vityamn |
sattvvalambi-para-sattva viuddha-sattvamgovindam di-purua tam aha bhajmi ||20||
tath nrada-pacartre
dvibhuja tu ghana-yma kiora vana-mlinam |
divybharaa-divyga gopa-kany-gavtam ||21||
dayita prema-bhaktnm advaita brahma-vdinm |
mna-krmdayo yasya sv sarva-devat ||22||
tata sac-cid-nanda-svarpo viuddha-sattvo govinda | sa eva r-ka-candra svaprako divya-vndvaneo nitya-vndvane prakobhd iti veda-vedntdibhir
nirdiam | tath hi brahma-sahity [5.1]
vara parama ka saccidnanda-vigraha |

andir dir govinda sarva-kraa-kraam ||23|| iti |


kintv eva ruta tal-lakaam | yady aga-cihnena jana-dg-gocarbhavati | tad
pratyate | tatra ravad darana reham | darant sparanam ity di | tad eva
pda-cihnena jyate | yath padma-pure nrada prati brahmovca
u nrada vakymi pdayo cihna-lakaam |
bhagavat-ka-rpasya hy nandaika-ghanasya ca ||24||
avatr hy asakhyey kathit me tavnagha |
para samyak pravakymi kas tu bhagavn svayam ||25||
devn krya-siddhy-artham ca tathaiva ca |
virbhtas tu bhagavn svn priya-cikray ||26||
yair eva jyate devo bhagavn bhakta-vatsala |
tny aha veda nnyo'sti satyam etan mayoditam ||27||
oaaiva tu cihnni may dni tat-pade |
dakiena-cihnni itare sapta eva ca ||28||
dhvaj padma tath vajram akuo yava eva ca |
svastika cordhva-rekh ca aa-koas tathaiva ca ||29||
saptnyni pravakymi smprata vaiavottama |
indra-cpa trikoa ca kalasa crdha-candrakam ||30||
ambara matsya-cihna ca gopada saptama smtam |
jamb-phala-samkra dyate yatra kutracit ||31||
akny etni bho vidvan dyante tu yad kad |
kkhya tu para brahma bhuvi jta na saaya ||32||
etni vatsa cihnni dni ca rutni ca |
vedgra-kathitny eva puna ki kathaymy aham ||33||
purntare akha-cakrtapatrdi-cihna-traya ca | yath cdi-vrhe mathurmaala-mhtmye
yatra kena sacarita krita ca yath-sukham |
cakrkita-pad tena sthne brahma-maye ubhe ||34||
yath krama-dpiky [3.15]-- matsykuradara-ketu-yavbja-vajra-salakitruakarghri-talbhirmam | ari-dara cakra-akham | iti matsya-dhvajtapatra ceti rpea
cihnita caraa-dvayam iti | etac cihna-trayeonaviati-cihnni r-bhagavac-caraakamale nirdinti |
dvaya vtha traya vtha catvri paca eva ca |
dyate vaiava-reha avatre kathacana ||35||
athpara ca vatsa-harae mahcarya dv brahmdi
adyaiva tvad tesya ki mama na te mytvam daritam
ekosi prathama tato vraja-suhd-vats samast api |
tvantosi caturbhujs tad akhilai ska mayopsits
tvanty eva jaganty abhs tad amita brahmdvaya iyate ||36|| [BhP 10.14.18]

atha vsudevdayo brahmdayo matsya-krmdaya ka ity ucyatm | tad eva bhgakalaktyveatvena nirpit | yatha r-ka-ymale
bhgas tv ardha tad-ardha ca aa ity abhidhyate |
tad-ardha kulam khyta kal tasyrdham ucyate ||37||
tad-ardha aktir khyt vea syt tad-ardhaka |
eva catu-ai-bhgair avatr partmana ||38||
tan-nirpaam hatad-ardha-bhgo rdh | tad yath padma-pure
dy akti svaya rdh mukundrdhga-sagat |
sul sugati sdhv vndvana-vilsin ||39||
tath samohana-tantre prathama-paale
prnanda-svarpa yat tan nitya netarat puna |
tad-nanda-may rdh tad-nanda-mayo hari ||40||
na bhautiko deha-bandhas tayor nanda-rpayo |
eka brahma dvidh-bhta yogin jna-hetave ||41||
dhakena yath vahnau vahni prpya vijmbhate |
akti-aktimator aikhya yath jeya manibhi ||42||
tathrdhgt samutpann ardhga-svarp rdh | yath govinda-vndvane
balarma prati r-ka uvca
uva kathayiymi balarma yath mama |
tribhagatva ca t va ghtv ha-mnasa ||43||
divya-npghri-patale mai-baddhe mah-prabhe |
suvara-vedik-madhye nirmale pratinirmale ||44||
sampayann tmantmna svayam eva vimohita |
etasminn eva samaye yto me hdaye rasa ||45||
grkhya sukhamaya sarva-lokaika-mohana |
tmna rantum icchmi nrtva manasepsitam ||46||
iti sacintite citte manas tatra svat gatam |
rasd nanda nandd anubhva-vibodhin |
svayam tm dvidhbht paramnanda-rpi ||47||
rasa-svarpi dev vmena vinirgat |
vidyut-puja-nibh gaur divybharaa-bhit |
krdha-svarp rdh sarva-akti-may smt ||48|| ity di |
tath r-ka-ymale caturdadhika-atatama-paale r-vsudeva prati
tripurovca
kreocyate ka u-kreaiva rdhik |
kalaytm kalbhij vsanvara-vigraht |
binduvattva para tattvam anayo pda-crae ||49||
tath govinda-vndvane dvitya-paale balabhadra prati r-ka uvca
tri-tattva-rpi s tu rdhik mama vallabh |
prakte para evha spi akti-svarpi ||50||

praka-traya-rpea nirgukra-cit-para |
eva sarvatra sarvea spi sarvevarevar |
kriy-rpea s prokt dvayo sama-rastmik ||51||
ity eva r-krdha-bhgo rdh sarva-akti-svarp ca | tath samohana-tantre
nrada-stuti
k tvam carya-vibhave brahma-rudrdi-durgame |
yogndr dhyna-patha na tva spasi kutracit ||52||
icch-aktir jna-akti kriy-aktis tatheitu |
tava-mtram ity evam aya pravartate ||53||
y y vibhtayocinty aktaya cru-myina |
pareasya mah-vios t sarvs te kalkal ||54||
iti sarv aktaya r-rdhy vidyante |
atha kenacid uktamdy-aktir bhagavato durgeti sarvatra khyti | katham any ? tad
atrvadhyat varha-sahity (2.31-2, 78-9) saptvaraa-vivarae vndvanasthna-nirpae
tatropari ca mikya-svara-sihsane sthitam |
adalrmbhoja tatraiva sukha-nirmitam ||55||
govindasya priya sthna kim asya mahimocyate |
r-govinda tu tatrastha vallav-vnda-vallabham ||56||
tat-spara-gandha-pupdi-nn-saurabha-sannibham ||57||
tat-priy praktis tv dy rdhik tasya vallabh |
tat-kal-koi-koy-a durgdy trigutmik ||58||
sarva-akti r-bhagavat kena rdhym ropit, abhedatvt | svaya nirvia
parama-rasa-maya paramnanda-svarpa | nirgua prakte paro nitya-prakas
tathpi rdhy cbhedatvt | tasmin bhagavati sarva-aktitva sa-guatva
prktatva nirpitam ||
sarva-aktir yathkriy-aktir icch-aktir jna-aktir iti tridh | tatra kriy-aktir yath
brahma-viu-mahea-mahviu-nryadaya | yath
sattva rajas tama iti nirguasya gus traya |
sthiti-sarga-nirodheu ght myay vibho ||59|| [BhP 2.5.18]
tath brahma-vaivarte
eva pratyaaka brahm koha jnmi ki vibho |
rajo-gua-prabhvoha sjmy etat puna puna ||60||
sattvastho bhagavn viu pti sarva carcaram |
rudra-rp ca kalpnte saharaty etad eva hi ||61||
eva pravartita cakra nitya cnityavan mune ||62||
mahviur yath brahma-sahitym [5.14-16]

sahasra-mrdh vivtm mah-viu santana |


vmgd asjad viu dakigt prajpatim ||63||
jyotir-liga-maya ambhu krca-ded avsjat |
ahakrtmaka viva tasmd etad vyajyata ||64||
nryao, yath drumila uvca
bhtair yad pacabhir tma-sai
pura virja viracayya tasmin |
svena via purubhidhnam
avpa nryaa di-deva ||65|| [BhP 11.4.3]
ayam eva mahviu r-kasya kal, yath
viur mahn sa iha yasya kal-vieo
govindam di-purua tam aha bhajmi || iti |
di-devo govinda | iti kriy-akti | athecch-aktir yath brahma-sahitym [5.44]
si-sthiti-pralaya-sdhana-aktir ek
chyeva yasya bhuvanni bibharti durg |
icchnurpam api yasya ca ceate s
govindam di-purua tam aha bhajmi ||66||
atha r-bhagavad-gtspaniatsu r-bhagavn uvca (8.10) maydhyakea
prakti syate sa-carcaram iti icch-akti r-bhagavat durg | atha jna-aktir
yath r-bhagavad-avadhna-mtrea ser udbhava prabhava pralaya ca
bhavati, yath ruter vkya-vttau (19) anpanna-vikra sann ayaskntavad eva ya |
buddhyd clayan pratyak ity di | ayasknta-sannidhne lauha ca calati yath
ayasknto na kicit karoti, na kicit playati | na kicit saharati ca ity eva jna-atki ||
atha-bhgo yath vsudeva-sakaraa-pradyumnniruddhdaya | yath varhasahity (2.82) r-bhagavn varha uvca
rdhay saha govinda svara sihsana-sthitam |
prvokta-rpa-lvaya divya-bhsrag-ambaram ||67||
eva bhagavata saptvaraasya pacamvaraa, yath (var.sa. 2.110119)
tad bhye svara-prcre koi-srya-samujjvale |
caturdiku mahodyna-maju-saurabha-mohite ||68||
pacime sammukhe rmat prijta-drumraye |
tatrdhas tu svara-phe svara-mandira-maite ||69||
tan-madhye mai-mikya-ratna-sihsanojjvale |
tatropari parnanda vsudeva jagad-gurum ||70||
akha-cakra-gad-padma-dhria vana-mlinam ||71||
rukmi satyabhm ca ngnijity sulaka ||72||
mitravind sunand ca tath jmbavat priy |
sul ca mahi vsudevgrata sthit ||73||
uddhavdy priad vts tad-bhakti-tat-par |

uttare divya udyne hari-candana-sasthite |


suvistre svara-phe mai-maapa-maite ||74||
r-sakaravaraa, yath (var.sa 2.124133)
tan-madhye mai-mikya-divya-sihsanojjvale |
pradyumna sarati deva tatropari samsthitam ||75||
jagan-mohana-saundarya-sra-re-rastmakam |
asitmbuja-pujbham aravinda-dalekaam |
prvodyne mahraye sura-druma-samraye ||76||
tasydhas tu mah-phe hema-maapa-maite |
tasya madhya-sthite rjad-divya-sihsanojjvale ||77||
rmaty say rmad-aniruddha jagat-patim |
sndrnanda ghana-yma susnigdha-nla-kuntalam |
nlotpala-dala-snigdha cru-cacala-locanam ||78||
priya-bhtya-gardhya yantra-sagtaka-priyam |
pra-brahma-rasnanda uddha-sattva-svarpiam ||79|| iti |
eva r-vsudevdaya r-rdh-kasyvaraenety aa-bhg | tath r-kaymale
turytta evsau r-ka prema-nyaka |
paca-bhedai rasaty atra sarva-tejo-maya prabhu |
turytta evsau turyatva nigadyate ||80|| iti |
atha brahmdaya ke ? iti yad ukta tad eva-bhga | tath bhan-nradye
prathama-loka
vnde vndvansnam indirnanda-mandiram |
upendra sndra-kruya parnanda part-param ||81||
brahma-viu-mahekhy yasy loka-sdhak |
tam di-deva cid-rpa viuddha parama bhaje ||82||
tad atra indirnanda-vigraham iti vieaa katham ? tatrhar-ka prptu
lakms tapati | yath r-sakepa-bhgavatmte [1.5.349-351]
sad vaka-sthalasthpi vaikueitur indir |
kora-sphaysyaiva rpa vivutedhikam ||83||
paurikam upkhynam atra sakipya likhyate ||84||
r prekya ka-saundarya tatra lubdh tatas tapa |
kurvat prha t ka ki te tapasi kraam ||85||
vijihre tvay gohe gop-rpeti sbravt |
tad durlabham iti prokt lakms ta punar abravt ||86||
svara-rekheva te ntha vastum icchmi vakasi |
evam astv iti s tasya tad-rp vakasi sthit ||87||
yathokta r-daame ngapatnbhi (10.16.36)
kasynubhvosya na deva vidmahe
tavghri-reu-spardhikra |

yad-vchay rr lalancarat tapo


vihya kmn sucira dhta-vrat ||88|| iti |
r-sakepa-bhgavatmte [1.5.353, 356]
nmnopi mahimetasya sarvatodhika ryate ||89||
ata svaya-paddibhyo bhagavn ka eva hi |
svaya-rpa iti vyakta rmad-bhgavatdiu ||90||
yath brahma-sahitym [5.29] lakm-sahasra-ata-sambhrama-sevyamna
govindam di-purua tam aha bhajmi ity evam indirnanda-mandiram iti vieaa ca
|
atha viu-mahviu-brahma-iva-matsya-krmdaya iti bhagavata r-rdhkntasya-kula-kal-akty-vediu vartante | ete adn niraya kartu
kart r-bhagavn eva nnya | purdiu yad dyate, tad atra likhyate | yath
brahma-sahitym [5.48]
yasyaika-nivasita-klam athvalambya
jvanti loma-vilaj jagad-aa-nth |
viur mahn sa iha yasya kal-vieo
govindam di-purua tam aha bhajmi ||91||
tath varha-sahity r-ka-svarpa-vivarae [2.53-4]
dhvaja-vajrkumbhoja-karghritala-obhitam |
nakhendu-kiraa-re-pra-brahmaika-kraam ||92||
kecid vadanti tad-rami-brahma-cid-rpam avyayam |
tad-aa mahviu pravadanti mania ||93||
tath tatraiva r-kasya mhtmya-kathana-prasage pthiv prati r-bhagavn
varha uvca (2.71)
yad-aghri-nakha-candru-mahimnto na vidyate |
tan mhtmya kiyad devi procyate tva tad u ||94|| iti |
dyanta-rahita skma-sthltta partpara |
svaya-jyoti svaya kart svaya hart svaya prabhu ||95||
kaka-mtra-brahma-koi-si-vina-kt |
sad-iva-mahviu-rudra-brahmdi-kraka |
narktir nitya-rp va-vdya-priya sad ||96||
tath nrada-pacartre nradnanta-savde bhakti-rahasye
tmra-par nad-tre drviesti kim adbhutam |
bhaktir mrtimat jt malaya-dhvaja-mandire ||97||
nmn prem sadnand dhyyant puruottamam |
tal-loka-vsina deva vndraya-purandaram ||98||
divytidivya r-deha kla-mydya-gocaram |
dayita prema-bhaktnm advaita brahma-vdinm |

mna-krmdayo yasy a sarva-devat ||99||


tathaivtra prema-tattva-nirpae
skhya-tattva pravakymi tma-tattva vieata |
bhakti mukti vadiymi prema-tattva vadmy aham ||100||
guptam advaya-nirlepa saccidnanda-vigraham |
brahma-koi-kon srara plaka vibhum ||101||
brahma-viu-mahen nthn ntham advayam |
ananta-pha-mikya-sevita carambujam ||102||
ato yvad evvatra-svarps te sarve r-ka-candrasya-kaldaya | yath
rmdi-mrtiu kal-niyamena tihan
nnvatram akarod bhuvaneu kintu
ka svaya samabhavat parama pumn yo
govindam di-purua tam aha bhajmi ||103|| [bra.sa. 5.38] iti |
atha yadi r-ka parama-pumn nirha | tasyvatr katham ? tad ha, yath
nrada-pacartre ghyopaniadi
rmdayovatr ca kryrthe sakal bhuvi |
bhrvatr bhmy ca mah-bhra-vinan ||104||
tad eva r-vsudevdaya pthv-bhra-haraya | brahmdaya sjana-planasaharaya, matsyas tu vedoddharaya, krmas tu mandara-dhraya, varhas tu
pthivy-uddhrya hirayka-vadhya ca, nsihas tu hirayakaipu-vadhya, vmanas
tu bali-cchlanya, paraurmas tu pthv-nikatr-karaya, r-rmas tu rvadirkasa-vadhya, balarmas tu pralambdi-mah-mah-daitya-vadhya, buddhas tu
bhta-day-vistraya, kalk ca mleccha-saharaya | pareatva kalkinopi viudharme vilokyate | tath vysas tu veda-dharma-prakanya | eva rbhagavatovatr asakhy prayojanpekak | tatha r-bhagavad-gtopaniatsu rbhagavn uvca
yad yad hi dharmasya glnir bhavati bhrata |
abhyutthnam adharmasya tadtmna sjmy aham ||105|| [Gt 4.7]
ata sarvevatr sanimitt | atha etevatr ki-svarp ? tad ha brahmapure
etasyaivparenant avatr manohar |
mahgner iha yadvat syur ulk ata-sahasraa ||106||
tathaiva
vany-jala pryam aea-nistta
vivak kiti vypya vivardhate bham |
yasmt samudbhtam aho tata puna
kle bhya praviet tathaivam ||107||

r-sakepa-bhgavatmte (1.5.383)
ata eva purdau kecin nara-sakhytmatm |
mahendrnujat kecit kecit krbdhi-yitm ||108||
sahasra-rat kecit kecid vaikuha-nthatm |
bryu kasya munayas tat-tad-vttnta-gmina ||109||
tath nrada-pacartre
tad-j-kria sarve brahmevara-rpia |
ll-sukha-maytmnas tat-prema-rpa-bhvan ||110||
tath
nasy ota-gva iva yasya vae bhavanti
brahmdayas tanu-bhto mithur ardyamn |
klasya te prakti-pruayo parasya
a nas tanotu caraa puruottamasya ||111|| [BhP 11.6.14]
tath gokula-sahity r-bhagavato jihv-mlt sarasvaty-udbhya rka prati skka kakam akarot iti dv r-bhagavn sarasvat
prati apa | bhavati taru-rp bhava | ante brahm syt samudbhya
brahmaa patntvam ysyatti pa-dvaya rutv sarasvat cukopa |
sarasvaty api r-bhagavanta r-ka pratiaptavat | sarasvaty uvca
he bhagavan ! ekpardhe pa-dvaya datta yath, tath aham api
apmibhagavan ! agajay saha ramiyasi iti | tad anu spardhaiva
sarasvat stuti cakra
jagat sarva tvayi nyasta nyast praktayas tath |
puru ca tath ka tvayi sarva pratihitam ||112||
tvayy eva vilaya ynti utpatsyanti ramanti ca |
doa ea ktojnt kamasva paramevara |
ity uktv s mah-dev virarma sarasvat ||113||
tath brahma-sahity (5.51)
agnir mahi gaganam ambu marud dia ca
klas tathtma-manasti jagat-trayi |
yasmd bhavanti vibhavanti vianti ya ca
govindam di-purua tam aha bhajmi ||114|| iti |
atha r-kasyvatr svarpam ha padma-pure nirva-khae
rahasydhyye r-bhagavn uvca vysa prati
yad ida me tvay pa rpa divya santanam |
nikala nikriya nta sac-cid-nanda-vigraham ||115||
pra padma-palka nta paratara mama |
satya vypi parnanda cid-ghana vata param |
mamvatro nityoyam atra m saaya kth ||116||

ata sarvopari-vaibhava sarvem dhra-svarpa r-ka-candra sarvem


tma-svarpa | athaitasya sama tan myaycchann kecid anya kurvantti tatrha
yasyaivghri-kala-sambhava-mahvius tv anekas tatas
tasyaikasya ca roma-kpa-jahare brahmakonekaa |
tasyaikaka-madhyato bhagavatonekvatr sthit
r-kasya ca tasya smyam akarod anya tv ahosyjat ||117||
tac ca
yath kovaro rj tat-tulya ki atdhipa |
pala palrdha kara v tulya mlya kim iyate ||118||
suvarasya ca ratnasya vastu caika na cnyath |
gagy kumbha-sasthpya jala gag-jala smtam |
gagy ca vinikipta punar gageva tad yath ||119||
tad eva samprnanda-vigraha r-ka-candra | tasya-kaltvennye nirpit |
ity di sarva prvam ukta tasmi ca jtavyam eva | ity di r-bhagavatonantamahimno gua-prakdi yat kicit puradiu da tad uktam | samyag brahmdayo
vaktu na samarth | yath r-bhgavate
ko vetti bhman bhagavan partman
yogevarotr bhavatas trilokym |
kva v katha v kati v kadeti
vistrayan krasi yoga-mym ||120|| [BhP 10.14.21]
nryaas tva na hi sarva-dehinm
tmsy adhkhila-loka-sk |
nryaoga nara-bh-jalyant
tac cpi satya na tavaiva my ||121|| [BhP 10.14.14]
tath
yasyaiva yonugua-bhuk bahudhaika eva
uddhopy auddha iva mrti-vibhga-bhedai |
jnnvita sakala-sattva-vibhti-kart
tasmai natosmi puruya sadvyayya ||122||
tath
sthya yoga nipua samhitas
ta ndhyagaccha yata tma-sambhava |
nato 'smy aha tac-caraa samyu
bhavac-chida svasty-ayana sumagalam ||123|| [BhP 2.6.34-5]
ity eva
r-ka parama pum ca paramnanda-svarpo vibh
rdh-prema-samanvito rasamaya ymo jagan-mohana |
eva tad-gua-varana marakata ratna kira kuru

kipra rghava-kn-nivedanam ida rutvnya-citta tyaja ||


iti r-ka-bhakti-ratna-prake
rman-nanda-kiora-svarpa-ka-candra-praka-nirpaa nma
pacama ratnam
||5||
--o)0(o--

aha praka
atha pravakye r-ka-carambuja-sevanam |
samasta-dukha-damana nitynanda-sukha-pradam ||1||
tad eva r-bhagavata caraa-lbhasya kim upyas tad ha aho !
ananyay bhakty, yath r-bhagavan-niyama
bhaktyham ekay grhya raddhaytm priya satm |
bhakti punti man-nih vapkn api sambhavt ||2|| [BhP 11.14.21]
tath ukokti
na dna na tapo nejy na auca na vratni ca |
pryatemalay bhakty harir anyad-viambanam ||3|| [BhP 7.7.52] iti |
bhakti kim iti tad ha nrada-pacartre
sarvopdhi-vinirmukta tat-paratvena nirmalam |
hkea hkea-sevana bhaktir ucyate ||4||
tasy bhaktau tri-vidha lakaasdhan, jnnvit, prema-laka ca |
sdhan yath
ravaa krtana caiva smaraa pda-sevanam |
arcana vandana ceti sdhan a-vidh mat ||5||
etsm dau ravaa-bhaktir iti reh, yath
ravaj jyate raddhpy aratir bhaktir uttam |
yan na ruta ca tasyaiva katha sakrtandaya ||6||
ata dau bhakti-ravaam, yath
pibanti ye bhagavata tmana sat
kathmta ravaa-pueu sambhtam
punanti te viaya-viditaya
vrajanti tac-caraa-saroruhntikam ||7|| [BhP 2.2.37] iti |
sasra-sindhum atidustaram uttitror

nnya plavo bhagavata puruottamasya |


ll-kath-rasa-nievaam antarea
puso bhaved vividha-dukha-davrditasya ||8|| [BhP 12.4.40]
ata ravat sakrtana-bhaktir jyate, tath
r-ka-nma-gua-saravaa samastabhakter nidnam api sadbhir udhta tat |
yasmd bhaved ratir ala kramaopy akhaasakrtana-smaraa-sevana-vandandau ||9||
tad eva harer nmn gun ca gna krtanam ucyate | yath
etvatlam agha-nirharaya pus
sakrtana bhagavato gua-karma-nmnm ||10|| ity di |
tathaiva
van subhadri rathga-per
janmni karmi ca yni loke |
gtni nmni tad-arthakni
gyan vilajjo vicared asaga ||11|| [BhP 11.2.39]
tath padyvaly [20]
vepante duritni moha-mahim sammoham lambate
staka nakha-rajan kalayati r-citragupta kt |
snanda madhuparka-sambhti-vidhau vedh karoty udyama
vaktu nmni tavevarbhilaite brma kim anyat param ||12||
bhan-nradye [1.32.47]
yan-nmoccrad eva mah-ptaka-nanam |
ya samabhyarcya viprare moka-bhg bhaven nara ||13||
eva sakrtant smaraa jyate | brahma-vaivarte
svasti r-viu-lokddhari-caraa-raja-puja-pijottamga
klri sayamany madhuripu-vacand diaty arka-putram |
bhavya cnyan murre smaraa-vighaitea-ppndhakr
pr apy uddhavanto na katham api na v vraiys tvayaiva ||14||
tathaiva sknde
tad eva puruo mukto janma-dukha-jardibhi |
bhakty tu paray nna yadaiva smarate harim ||15||
tatra r-ka-smaraena na kevala dukha-haraam, bhakti-muktidam eva | yath
govinda-vndvane prathama-paale [1.20]
ka eva para brahma sac-cid-nanda-sundara |
smti-mtrea ye vai bhakti-mukti-phala-prada ||16|| ity di |

eva r-ka-pdmbuja-smaraena pda-sevandau matir jyatentar-nirmalatvena,


yath
pravia kara-randhrea svn bhva-saroruham |
dhunoti amala ka salalasya yath arat ||17||
atha pda-sevanam, yath
ta sukhrdhyam jubhir ananya-araair nbhi |
ktaja ko na seveta durrdhyam asdhubhi ||18|| [BhP 3.19.36]
tvayy ambujkkhila-sattva-dhmni
samdhinveita-cetasaike |
tvat-pda-potena mahat-ktena
kurvanti govatsa-pada bhavbdhim ||19|| [BhP 10.2.30]
athaiva pda-sevand arcane matir jyate | tad arcana yath
yat-pdayor aaha-dh salila pradya
drvkurair api vidhya sat saparym |
apy uttam gatim asau bhajate tri-lok
dvn aviklava-man katham rtim cchet ||20|| [BhP 8.22.23]
nradye
jalenpi jaganntha pjito kleah hari |
paritoa vrajaty u trta salilair yath ||21||
[NrP 1.32.38]
mnua durlabha prpya yo hari nrcayet sakt |
mrkha parataras tasmt konyas tasmd acetana ||22||
tathaiva [NrP 1.32.46]
dhyta smta pjito v praato v janrdana |
sasra-pa-vicched kas ta na pratipjayet ||23||
atha pramam ha nrasihe
namaskra smto yaja sarva-yajeu cottama |
namaskrea caikena sgena hari vrajet ||24||
pdme devadta-vikuala-savde
ktvpi bahua ppa naro moha-samanvita |
na yti naraka gatv sarva-ppa-hara harim ||25|| [PadmaP 3.31.148]
tatra daa-prama yath
daa-prama kurute viave bhakti-bhvata |
reu-sakhya vaset svarge manvantara-ata nara ||26||
tatra pradakia-mhtmya, yath vrhe
eva ktv tu kasya ya kuryd dvi pradakim |

sapta-dvpavat-puya labhate tu pade pade |


tat khyta yat sudharmasya prvasmin gdhra-janmani |
ka-pradakibhysn mah-siddhir abhd iti ||27||
tath
patita skhalito vrta kud-bdh-vivao gan |
haraye nama ity uccair mucyate sarva-ptakt ||28||
atha jnnivit, yath dsya sakhya tath ctma-nivedanam iti trayam | tatra dsya,
yath
yan-nma-ruti-mtrea pumn bhavati nirmala |
tasya trtha-pada ki v dsnm avaiyate ||29|| [BhP 9.5.16]
r-ka eva sarve para sarvopsanya iti nicaya-jnena sadbhi r-bhagavaddsatva svktam | tatas tad anusandhyate | tad eva
et para tanu-bhto bhuvi gopa-vadhvo
govinda eva nikhiltmani rha-bhv |
vchanti yad bhava-bhiyo munayo vaya ca
ki brahma-janmabhir ananta-kath-rasasya ||30|| [BhP 10.47.58]
tatra dsyam eva dvividham | dsatva dstva ca | tatra dsa-bhva
aha hare tava pdaika-mladsnudso bhavitsmi bhya |
mana smaretsu-pater gus te
gta vk karma karotu kya ||31|| [BhP 6.11.24]
viu-dharmottare
paramtmam aeasya jagata prabhavpyayam |
araya araa gacchan govinda nvasdati ||32||
tatra ds-bhvo, yath samohana-tantre
dsa-bhva sakhya-bhva putra-bhvas tathaiva ca |
nr-bhvo vieea guhyd guhyatama smta ||33||
tathdi-pure
gop-bhvena ye bhakt mm eva samupsate |
teu tev iva tuoha satya satya vadmy aham |
bhvnurpa sarvatra prtha vyavaharmy aham ||34||
atra sakhya-bhvo, yathr-ka eva parama-brahma rasa-maya-ll-vigraha | yad
yad vchanti, tat tat prpnuvanti iti jnena sakhya-bhva kurvanti santa | tad yath

kma krodha bhaya sneham aikya sauhdam eva ca |


nitya harau vidadhato ynti tan-mayat hi te ||35|| [BhP 10.29.15]
yath mahbhrate
arjunasya sakh ka kasya hi sakhrjuna |
ubhayor antara nsti pavankayor iva ||36||
athtma-nivedana, yath
sarva-bhteu ya payed bhagavad-bhvam tmana |
bhtni bhagavaty tmany ea bhgavatottama ||37|| [BhP 11.2.45]
iti jtv tma-samarpaa kurvanti santa |
tmnam arpayet ke bhaved tma-nivedanam |
ananya-bhvam ritya tavha ca balir yath ||38||
vikrt gau pradatt v svaya yat tan na vidyate |
tad dehdika sarva datta kya ntmana ||39||
tath kavir uvca
kyena vc manasendriyair v
buddhytman vnusta-svabhvt |
karoti yad yat sakala parasmai
nryayeti samarpayet tat ||40|| [BhP 11.2.36||
athaiva jna-bhakty prema-laka bhaktir jyate, yath brahma-sahity
prabuddhe jna-bhaktibhym tmany nanda-cin-may |
udety anuttam bhaktir bhagavat-prema-laka ||41|| [Br 5.58]
tad evdi-pure arjuna prati r-bhagavn uvca
na tapobhir na vedai ca ncrair na ca vidyay |
vaosmi kevala prem prama tatra gopik ||42||
tathtra prema yathjndy-anapekay mamaivety kra-pura-sara sahajasphrti prema | tad eva
y dohane 'vahanane mathanopalepaprekhekhanrbha-ruditokaa-mrjandau |
gyanti cainam anurakta-dhiyo 'ru-kahyo
dhany vraja-striya urukrama-citta-yn ||43|| [BhP 10.44.15]
atha kdk prema ? tad ha
pra-pratima-rpea darandaranena ca |
jvana maraa syd yat tat premeti nigadyate ||44||
padma-pure
avyalkena manas prehasyrdhana prati |
nandanubhavd bhaktir dhiyo vttir acacal ||45||

atyanta-sukha-samprptau vicchede dukha-santate |


hetur ekoyam eveti sarayo bhaktir ucyate ||46||
dvbhy savalitair bhvai prema-bhaktir iti smtam ||47|| iti |
athaiva r-bhagavad-bhakti kenopyena jyate ? tad utu sat-sagd eva | rbhagavn uvca
sat prasagn mama vrya-savido
bhavanti ht-kara-rasyan kath |
taj-joad v apavarga-vartmani
raddh ratir bhaktir anukramiyati ||48|| [BhP 3.25.25]
yath prema-sudh-sraym
satata-prema-paryaa-jana-mukha-galita-ka-kath-mdhv |
ravaa-puena nipt vitarati kemala prema ||49||
tath padma-pure
na tapsi na trthni na stri yajanti na |
sasra-sgarottre vaiava-sevana vin ||50||
tad eva
no rodhayati m yogo na skhya dharma eva ca |
na svdhyyas tapas tygo ne-prta na daki ||51||
vratni yaja chandsi trthni niyam yam |
yathvarundhe sat-saga sarva-sagpaho hi mm ||52|| [BhP 11.12.1-2]
tath ataeva bhagavad-bhakti kipram utpadyate, yath
na hy am-mayni trthni na dev mc-chil-may |
te punanty uru-klena darand eva sdhava ||53|| [BhP 10.48.31]
tath nava-siddhn prati nimi-npa uvca
ata tyantiko kema pcchmo bhavato 'nagh |
sasre 'smin kardho 'pi sat-saga evadhir nm ||54|| [BhP 11.2.30]
atha santa kd ity ucyatm | tad eva
mahat-sev dvram hur vimuktes
tamo-dvra yoit sagi-sagam |
mahntas te sama-citt prant
vimanyava suhda sdhavo ye ||55|| [BhP 5.5.2]
tath r-bhagavn uvca
kplur akta-drohas titiku sarva-dehinm |
satya-sro 'navadytm sama sarvopakraka ||56||
kmair ahata-dhr dnto mdu ucir akicana |
anho mita-bhuk nta sthiro mac-charao muni ||57||
apramatto gabhrtm dhti-m jita-a-gua |

amn mna-da kalyo maitra kruika kavi ||58||


jyaiva gun don maydin api svakn |
dharmn santyajya ya sarvn m bhajeta sa tu sattama ||59||
jtvjtvtha ye vai m yvn ya csmi yda |
bhajanty ananya-bhvena te me bhakta-tam mat ||60|| [BhP 11.11.29-33]
eva bhgavatam rdhya r-ke bhakti prajyata ity asandeha | yath rbhagavan-nigama
sat-sagena hi daitey ytudhn mg khag |
gandharvpsaraso ng siddh craa-guhyak ||61|| [BhP 11.12.3] ity di |
ata santam rdhya r-harau bhakti karay ananya-bhvena | yath r-bhagavadgtym arjuna prati r-bhagavn uvca
sarva-dharmn parityajya mm eka araa vraja |
aha tv sarva-ppebhyo mokayiymi m uca ||62|| [Gt 18.66]
tath ca brahma-sahity brahma prati r-bhagavn uvca
dharmn anyn parityajya mm eka bhaja vivasan |
yd yd raddh siddhir bhavati td ||63|| [Brs 5.61]
tath
tasmt tvam uddhavotsjya codan praticodanm |
pravtti ca nivtti ca rotavya rutam eva ca || [BhP 11.12.14] iti |
bhaktn dharma-karmdi-bdhena daam asti ? naivam | tath
devari-bhtpta-n pit
nya kikaro nyam ca rjan |
sarvtman ya araa araya
gato mukunda parihtya kartam || [BhP 11.5.41]
tath bhan-nradye
vsudeva-prasagena kriy-lopo bhaved yadi |
tasya karmi kurvanti tisra koyo maharaya ||65||
tathaiva
jyaiva gun don maydin api svakn |
dharmn santyajya ya sarvn m bhajeta sa tu sattama ||66|| [BhP 11.11.32]
tath
yad yasynughti bhagavn tma-bhvita |
sa jahti mati loke vede ca parinihitm ||67|| [BhP 4.29.46]
ity eva r-bhagavad-bhaktnm anupapatitir bhaydaya santi, naivam | yath
rmad-bhgavate-- samrit ye pada-pallava-plava mahat-pada puya-yao
murre [BhP 10.14.58] ity di | tath--

tath na te mdhava tvak kvacid


bhrayanti mrgt tvayi baddha-sauhd || [BhP 10.2.33] ity di ||
tath r-bhagavad-gtsu
anany cintayanto m ye jan paryupsate |
te nitybhiyuktn yoga-kema vahmy aham || [Gt 7.22]
ataeva r-ka-candra-pdravindrayae na kicid durlabham | janma-maraabhaytta-pada ca prpyate | nitynanda-padam api prpyate ca | yath
martyo mtyu-vyla-bhta palyan
lokn sarvn nirbhaya ndhyagacchat |
tvat pdbja prpya yadcchaydya
sustha ete mtyur asmd apaiti || [BhP 10.3.27]
tath r-viu-sahasra-nma-stotre
na vsudeva-bhaktnm aubha vidyate kvacit |
janma-mtyu-jar-vydhi-bhaya vpy upajyate ||
tath
bhagavata uru-vikramghri-khnakha-mai-candrikay nirasta-tpe |
hdi katham upasdat puna sa
prabhavati candra ivodite 'rka-tpa || [BhP 11.2.54]
ity di r-bhagavad-bhakter mahattvam | atraivgre r-bhagavad-bhajanoddearatndau katicid uktam | tatraiva jtavyam iti ||
ata

nn-deva-nievaa parihara prdi-sarodhana


dharma karma ca dna-trtha-niyama-brahmdikopsanam |
sarve paramevarasya paramnanda-pradasytmana
r-kasya sadvyayasya caraa-dvandvravinda bhaja ||72||

tath
rdh-ka-padravinda-vigalat-prema-pravhmta
pya pyam anrata para-sukh bhtv mahn unmada |
nnyatrpi mano dadhti na vadaty anya smaren netara
tasyivghri-yao vinpy ata ima cakre kav rghava ||73||
svar-vp-savidhe mah-muni-varasymrtakasyrame
nn-stra-vidhija-paita-yute sthnembikdhihite |
brahma-vysa-mahea-gopita-dhana ka-prakbhidha
ratna rghava-nma-dheya-ktin vedya kta sarvata ||74||

ye jnanti mahnta eva sudhiyas te modayanty uttam


k ye na vidanti tattvam idame vdhyyayantv u te |
etad ye tu vihya cnya-viaye kurvanty aho mnase
te ki ka-padravinda-surasa samprpnuvanty ajak ||75||
param
r-kghri-saroja-yugma-vigalan-mdhvka-dhrmta
pta yair na ca cru-citta-caakais te vacit dukhit |
anya vnusaranty anitya-vibhava saukhyay bli
ysyanty udbhava-mtyu-tvra-kadanev janma-koiv api ||76||
ata sarvam anya vihya sarvopari r-ka-cararavinda brahmdibhir bhajanya
bhajata | tad eva krutaitad durlabha-sagrahnusrea | tad evam ima sagraha
viruddha-matiu na prakayet | tad iti
dhrtytyanta-mrkhya tath paita-mnine |
paa-mataye caiva anyad evopasevine ||77||
abhaktya ca lolya riktopsparya ca |
nstikya tmasya tathhakra-krie ||78||
na prakyo na deya ca kadcin naia sagraha ||79||
deyo viuddha-mataye ka-pdbja-sevine |
guru-bhaktya ntya satya-sandhya sarvad ||80||
tath r-bhagavad-gtsu [Gt 18.67-8]
ida te ntapaskya nbhaktya kadcana |
na curave vcya na ca m yobhyasyati ||81||
ya ida parama guhya mad-bhaktev abhidhsyati |
bhakti mayi par ktv mm evaiyaty asaaya ||82|| iti |
[Gt 18.61-2]
vara sarva-bhtn hd-deerjuna tihati |
bhrmayan sarva-bhtni yantrrhni myay ||83||
tam eva araa gaccha sarva-bhvena bhrata |
tat-prasdt par nti sthna prpsyasi vatam ||84||
ity eva jtv r-ka-cararavindam eva araa kartavyam iti ea |
iti r-ka-praka-ratne bhakti-viracana nma
aha-praka-ratna samptam |
r-ka-bhajanopya-cintmair aya grantha |
prema-bhakti-prado yat tat samrayata sattam ||
sampta cya grantha |

r-gurudevya samarpaam astu |


ubham astu akbda 1606 (lipi-kloyam)

You might also like