You are on page 1of 37

TATTVA-SANDARBHA

a -sandarbha-nmaka-

r -bhgavata-sandarbhe prathama

tattva-sandarbha

r -k o jayati |

k a-varatvi k asgopgstra-pr adam |
yajai sak rtana-pryair yajanti hi sumedhasa ||1|| [BhP 11.5.32]

BD: r k o jayati |

bhaktybhsenpi to adadhne
dharmdhyak e viva-nistri-nmni |
nitynanddvaita-caitanya-rpe
tattve tasmin nityam stratir na ||
myvdayas tama-stomam
uccair naninye veda-vg-au-jlai |
bhaktir vi or darit yena loke
j yt soyabhnur nanda-t rtha ||

govindbhidham indirrita-padahasta-stha-ratndivat |
tattvatattva-vid uttamau k iti-tale yau daraycakratu ||

myvda-mahndhakra-pa al -sat-pu pavantau sad
tau r -rpa-santanau viracitcaryau suvaryau stuma ||

ya skhya-pakena kutarka-pun
vivarta-gartena ca lupta-d dhitim |
uddhavyadhd vk-sudhay mahevara
k asa j va prabhur astu no gati ||

lasy aprav tti syt pusyad grantha-vistare |
atotra ghe sandarbhe ippany alp prakyate ||
r maj-j vena ye p h sandarbhesmin pari k t |
vykhyyante ta evm nnye ye tena helit ||

r -bdaryao bhagavn vyso brahma-stri prakya tad-bh ya-bhtar -bhgavatam
virbhvya ukatad-adhypitavn | tad-arthaniretu-kma r -j va pratyha-kulcala-
kuliavchita-p y a-balhaka-sve a-vastu-nirdeamagalam carati k eti | nimi-n patin
p a kara-bhjano yog satydi-yugvatrnuktvtha kalv api tath u iti tam avadhpyha
k a-varam iti | sumedhaso jan kalv api haribhajanti | kai | ity ha sak rtana-pryair
yajai arcanair iti | k d atam | ity ha k o varo rpayasyntar iti e a | tvi knty tv
ak am | uklo raktas tath p ta idn k atgata [BhP 10.8.13] iti gargokti-prie ya-
vidyud-gauram ity artha | age nitynanddvaitau | upgni r vsdaya | astri
avidycchett tvd bhagavan-nmni | pr adgaddhara-govindya | tai sahitam iti
mahbalitvavyajyate | garga-vkye p ta iti prc na-tad-avatrpek ay | ayam avatra veta-
varha-kalpa-gat a-via-vaivasvatam anvantar ya-kalau bodhya | tatratye r -caitanya evokta-
dharma-darant | anye u kali kvacic chymatvena kvaicc cuka-patrbhatvena vyakter ukte |
channa kalau yad abhava [BhP 7.9.38] iti uklo raktas tath p ta [BhP 10.8.13] iti | kalv api
tath u [BhP 11.5.31] iti ca | ye vim anti te sumedhasa | channatvaca preyas -tvi v tatva
bodhyam | ak prvkatotrnye ippan -krama-bodhak | dvi-bindavas te vijey vi aykras
1
TATTVA-SANDARBHA
tv abindava | atra granthe skandhdhyya-scak yugmk grantha-k tsanti | tebhyonye ye
ippan -krama-bodhysmbhi kalpits te dvibindu-mastak | vi aya-vkyebhya pare yeks te
tv abindu-mastak bodhy ||1||

antak abahir gauradaritgdi-vaibhavam |
kalau sak rtandyai sma k a-caitanyam rit ||2||

BD: k a-vara-padya-vykhy-vyjena tad-artham rayati antar iti | sphu rtha ||2||

jayatmathur-bhmau r la-rpa-santanau |
yau vilekhayatas tattvajpakau pustikm imm ||3||

BD: ath r namaskra-rpamagalam carati jayatm iti | r lau jna-vairgya-tapa-
sampattimantau rpa-santanau me guru-parama-gur jayata nijotkar apraka ayatm |
mathur-bhmv iti | tatra tayor adhyak at vyajyate | tayor jayostv ity syate | jayatir
atra tad itara-sarva-sad-v ndotkar a-vacana | tad-utkar rayatvt tayos tat-sarva-namasyatvam
k ipyate | tat-sarvntaptitvt svasya tau namayv iti ca vyajyate | tau k d v ity ha | yv im
samdarbhkhypustikvilekhayatas tasy likhane mpravartayata | buddhau siddhatvt
imm ity ukti | tattvajpakau tattvavdya-prabhede syt svarpe paramtmani iti viva-ko t
| pareasaparikarajpayi yantv ity artha | kartari bhavi yati vul a h -ni edhas tu akenor
bhavi yad dhamarayo (P 2.3.70) iti strt ||3||

kopi tad-bndhavo bha o dak ia-dvija-vaaja |
vivicya vyalikhad granthalikhitd v ddha-vai avai ||4||

BD: granthasya purtanatvasvapari k tatvacha kop ti | tad-bndhavas tayo rpa=santanayor
bandhur gopla-bha a ity artha | v ddha-vai avai r -madhvdibhir likhitd grantht ta
vivicya vicrya srag h tv grantham imavyalikhat ||4||

tasydyagranthanlekhakrntam utkrnta-khaitam |
parylocytha paryyak tv likhati j vaka ||5||

BD: tasya bha asya dyapurtanagranthanlekhaparylocya j vako mal-lak aa paryya
k tv kramanibadhya likhati | grantha sandarbhe caurdika | tato ysa-rantha (P 3.3.107)
iti karmai yuc granthan grantha | tasya lekhalikhana, bhve gha| talekhak d am ity
ha krntakramea sthitam | vyutkrntavyutkramea sthitam | khaitachinnam iti
svaramasya srthakyam ||5||

ya r -k a-padmbhoja-bhajanaikbhil avn |
tenaiva d yatm etad anyasmai apathorpita ||6||

BD: granthasya rahasyatvam ha ya r ti | k a-pratamyenyennd te tasymagalasyd iti |
tan-magalyaitat | na tu granthvadya-bhayt | tasya suvyutpannair niravadyatvena par k itatvt
||6||

atha natv mantra-gurn gurn bhgavatrthadn |
r -bhgavata-sandarbhasandarbhavami lekhitum ||7||

BD: atheti ghasya praka ca srokti res h tath | nnrthavattvavedyatvasandarbha
kathyate budhai | ity abhiyuktokta-laksaasandarbhalekhituvami vchmi | r -
bhgavatasand bhyate grathyatetreti | hala ca (P 3.3.21) ity adhikarae gha||7||

yasya brahmeti sajkvacid api nigame yti cin-mtra-sattpy
ao yasyakai svair vibhavati vaayann eva mypum ca |
2
TATTVA-SANDARBHA
ekayasyaiva rpavilasati parama-vyomni nryakhya
sa r -k o vidhattsvayam iha bhagavn prema tat-pda-bhjm ||8||

BD: atha rot -rucy-utpattaye granthasya vi ayd n anubandhn sak epea tvad ha yasyeti | sa
svayabhagavn r -k a | iha jagati tat-pda-bhjtac-caraa-padma-sevinsva-vi ayaka
prema vidhattm arpayatu | sa ka | ity ha yasya svarpnubandhyk tigua-vibhti-vii asyaiva
r -k asya | cinmtra-satt anabhivyakta-tat-tad-vie jna-rp vidyamnat | kvacid api
nigame kasmicit satyajnam anantabrahma (TaittU 2.1.1) ast ty evopalabdhavya (Ka hU
2.3.13) ity di-rpe ruti-khae brahmeti sajyti | td atay cintayattath prat tam s d
ity artha | bhakti-bhvita-manastu vyajita-tat-tad-vie saiva puru atvena prat t bhavat ti
bodhyam | satyajnam ity upakrntasyaivnandamaya-puru atvena nirpat | ata evam ukta
jitate stotre

na te rpana ckro nyudhni na cspadam |
tathpi puru kro bhaktntvaprakate || iti |

sa caivaprc ng k tam iti vcyam | uktar ty tasypy anabh atvbhvt | yasya k asya
pumn myvaayann eva svair aakair vibhavati | kraravay sahasra r puru a
sakar aa k a prak ter bhart | tvae sthpayann eva sva-v k aa-k ubdhay tayni
s v, te garbhe v ambubhir ardha-pre u sahasra- r pradyumna san svair aakai
matsydibhi | vibhavati vibhava-sajakn l lvatrn praka ayat ty artha | yasyaiva k asya
nryakhyam ekamukhyarpam | vara akd bahi he parama-vyomni vilasati sa
nryao yaya vilsa ity artha | ananypek i-rpa svayabhagavn pryas tat-sama-gua-
vibhtir k tydibhir anyd k tu vilsa iti sarvam etac caturtha-sandarbhe visphu bhavi yad-
v k a yam ||8||

athaivascitnr -k a-tad-vcya-vcakat-lak aa-sambandha-tad-bhajana-
lak aa-vidheya-saparyybhidheya-tat-prema-lak aa-prayojankhynm
arthnnirayya tvat pramanir yate | tatra puru asya bhramdi-do a-
catu aya-du atvt sutarm alaukikcintya-svabhva-vastu-sparyogyatvc ca tat-
pratyak d ny api sado i ||9||

BD:athaivam iti | scitnvyajitncaturm ity artha | r -k a ca granthasya vi aya |
tad-vcya-vcaka-lak aa ca sambandha | tad-bhajanatac-chravaa-k rtandi-tal-lak aayad-
vidheyatat-saparyyyad abhidheyatac ca | tat-prema-lak aaprayojanaca puru rthas
tad-khynm | eka-vcya-vcakatavaparyyatvam | samna paryyosyeti saparyya |
samnrtahka-saha-abdena samsd asvapada-vigraho bahu-vr hi | vopasarjanasya iti strt (P
6.3.82) sahasya sdea |

saha-abdas tu skalpa-yaugapadya-sam ddhi u |
sd ye vidyamne ca sambandhe ca saha sm ta|| iti r dhara |

tatreti puru asya vyvahrikasya vyutpannasypi bhramdi-do a-grastatvt td k-pramrthaika-
vastu-sparnarhatvc ca tat-pratyak d ni ca sado iti yojyam | bhrama pramdo vipralips
karapa avaceti j ve catvro do | te v atasmis tad-buddhir bhrama | yena sthau puru a-
buddhi | anavadhnatnya-cittatlak aa pramda | yenntike g yamnagnana g hyate |
vacanecch vipralips | yayi ye sva-jtopy artho na prakyate | indriyam ndya
karapa avam | yena datta-manaspi yathvat vastu na paric yate | ete pramt -j va-do |
parme u sacaranti | te u bhramdi-trayapratyak e, tan-mlakenumne ca | vipralips tu
abda iti bodhyam | pratyak d ny a au bhavanti pramni | tatrrtha-sannik a
cak urd ndriyapratyak am | anumiti-karaam anumnam (Tarka-sagraha) agnydi-jnam
anumiti, tat-karaadhmdi-jnam | pta-vkyaabda (ibid.) | upamiti-karaam
upamnam (ibid.) go-sad o gavaya ity dau | sajsaji-sambandha-jnam upamiti (ibid.)
tat-karaasd ya-jnam |

3
TATTVA-SANDARBHA
asaidhyad-artha-d y sdhaknyrthakalpanam arthpatti | yay divbhujne p natvartri-
bhojanakalpayitv sdhyate | abhva-grhiknupalabdhi | bhtale gha nupalabdhy yath
gha bhvo g hyate | sahasre atasambhaved iti buddhau sambhvan sambhava | ajta-
vakt kaparamparprasiddham aitihyam | yatheha tarau yak osti | ity evam a au ||9||

tatas tni na pram ty andi-siddha-sarva-puru a-paramparsi sarva-
laukiklaukika-jna-nidnatvd-aprk ta-vacana-lak ao veda evsmka
sarvt ta-sarvraya-sarvcintycarya-svabhvavastu vividi atpramam
||10||

BD: tatas tni ca pramn ti | tato bhramdi-do a-yogt | tni pratyak d ni paramrtha-pram-
karani na bhavanti | my-muvaloke tasyaivedamuam ity atra pratyak avyabhicri |
v y tat-kla-nirvpita-vahnau ciradhma-prodgrii girau vahminn dhmt ity anumnaca
vyabhicri d am | pta-vkyaca tath, ekenptena muni sarthitasyrthasyparea td ena
d itatvt | ata uktansav ir yasya matana bhinnam iti |

evamukhynm e sado atvt tad upaj vinm upamnd ntathtvasusiddham eva | kic
cpta-vkyalaukikrtha-grahe pramam eva, yath himdrau himam ity dau | tad-ubhaya-
nirapek aca tat daamas tvam asi ity dau | tad-ubhaygamye sdhakatamaca tat | grah
ri u sacre yath | kicpta-vkyennug h tatad-ubhayaprampakam | d a-cara-my-
muakena pus satyepy avivaste tasyaivedamuam iti nabhovynug h tapratyak a
yath | are trt panth msminn agnisambhvayata, v y nirvotra sa d a kintv
amu min dhmodgrii girau sosti ity ptavkyennug h tam anumnaca yatheti | tad eva
pratyak numna-abd pramn ty ha manu

pratyak am anumnaca straca vividhgamam |
trayasuviditakryadharma-uddhim abh psat || iti (Manu 12.105) |

evam asmad-v ddh ca | sarva-paramparsu brahmotpanne u deva-mnavdi u sarve u vae u |
parampar par p ysantnepi vadhe kvacit iti viva | laukika-jnakarma-vidy | alaukika-
jnabrahma-vidy | aprk teti vc virpa nityay iti mantra-varant (RV 8.75.6) |

andi-nidhan nity vg uts svayambhuv |
dau vedamay divy yata sarv prav ttaya ||

iti smarac (Mbh 12.231.56-57) ca | sphu am anyat ||10||

tac cnugatatarkprati hnt (Vs. 2.1.11) ity dau, acinty khalu ye bhv na
ts tarkea yojayet [Mbh 6.5.12] ity dau stra-yonitvt (Vs. 1.1.3) ity dau |
rutes tu abda-mlatvt (Vs. 2.1.27) ity dau |

pit -deva-manu yveda cak us tavevara |
reyas tv anupalabdherthe sdha-sdhanayor api || [BhP 11.20.4]

BD: nanu koyam graho veda evsmkapramam iti cet tatrha tac cnumatam iti | r -
vysdyair iti e a | tad-vyny ha tarketyd ni sdhya-sdhanayor ap ty antni | tarketi brahma-
stra-khaa | tasyrtha paramrtha-nirayas tarkea na bhavati puru a-buddhi-vaividhyena
tasya na a-prati hatvt | evam ha ruti nai tarkea matir paney proktnyenaiva sujnya
pre ha iti (Ka haU 1.2.9) | vypyropea vypakropas tarka (Tarka-sagraha), yady aya
nirvahni syt tad nirdhma syt ity evarpa | sa ca vypti-aknirasyann anumnga
bhaved atas tarkenumnagrhyam iti | acinty ity udyama-parvai d am | streti brahma-
stram | na ity k yam | upsyo harir anumnenopani ad v vedya iti sandehe mantavya
(B hadU 4.5.6) iti ruter anumnena sa vedya iti prpte nnumnena vedyo hari | kuta ? stram
upani ad yonir vedana-hetur yasya tattvt | aupani adapuru ap cchmi (B hadU 3.9.26) ity
dy hi ruti | rutes tu iti brahma-stram (2.1.17) | na ity anuvartate | brahmai loka-d
4
TATTVA-SANDARBHA
ramdayo do na syu | kuta | sokmayata bahu syprajyeya (TaittU 2.6.1) iti sakalpa-
mtrea nikhila-s i-ravat | nanu rutir bdhitakathabryd iti cet tatrha abdeti |
avicintyrthasya abdaika-pramakatvt | d acaitan mai-mantrdau | pit deva ity uddhavoktir
ekdee | he vara, tava veda pitrd nreya re hacak u | kvety ha anupalabdhertha ity
di | tath ca veda evsmkapramam iti mad-vkyasarva-sammatim iti nprvamayoktam
||11||

tatra ca veda-abdasya samprati du pratvd duradhigamrthatvc ca tad-artha-
niryaknmun nm api paraspara-virodhd veda-rpo vedrtha-niryaka
cetihsa-purtmaka abda eva vicra ya | tatra ca yo v veda-abdo ntma-
vidita sopi tad-d ynumeya eveti samprati tasyaiva pramotpdakatvasthitam |
tath hi mahbhrate mnav ye ca itihsa-purbhyvedasamupab hayet
iti [Mbh 1.1.267] | prat puram iti cnyatra | na cvedena vedasya b haa
sambhavati | na hy apariprasya kanaka-valayasya trapu praayujyate |

nanu yadi veda-abda puram itihsacopdatte | tarhi puram anyad
anve a yam | yadi tu na, na tarh tihsa-purayor abhedo vedena | ucyate
vii aikrtha-pratipdaka-pada-kadambasypauru eyatvd abhedepi
svarakramabhedd bheda-nirdeopy upapadyate | g-dibhi samam anayor
apauru eyatvenbhedo mdhyandina-rutv eva vyajyate evav aresya mahato
bhtasya nivasitam etad yad g-vedo yajur-veda sma-vedotharvgirasa
itihsa puram ity din [B hadU 2.4.10] ||12||

BD: evaced g-di-vedenstu paramrtha-vicra | tatrha tatra ca veda-abdasyeti | tarhi nyydi-
strair vedrtha-niret bhi | sost ti cet tatrha tad-artha-niryaknm iti | tasyaiveti itihsa-
purtmakasya veda-rpasyety artha | samupab hayed iti vedrthaspa kuryd ity artha |
purd iti vedrthasyeti bodhyam | trapu s sakena | puretihsayor veda-rpatykacic
chakate nanv ity din | tatra samdhatte ucyata ity din | nikhila-akti-vii a-bhagavad-
rpaikrtha-pratipdakayat padaka-damba-m gdi-purntatasyeti | gdi-bhge svara-
kramosti itihsa-pura-bhge tu sa nst ty etad-aena bheda | evav iti maitrey patn
prati yjavalkya-vacanam | are maitreyi asyevarasya mahato vibho pjyasya v bhtasya prva-
siddhasya | sphu rtham anyat ||12||

ataeva sknda-prabhsa-khae

pur tapa cacrogram amarpitmaha |
virbhts tato ved sa a-aga-pada-kram ||
tata puram akhilasarva-stra-mayadhruvam |
nitya-abda-mayapuyaata-ko i-pravistaram ||
nirgatabrahmao vaktrt tasya bhedn nibodhata |
brhmyapuraprathamam ity di | [SkandaP 2.3-5]

atra ata-ko i-sakhy brahma-loke prasiddheti tathoktam | t t ya-skandhe ca g-
yaju-smtharvkhyn vedn prvdibhir mukhai [BhP 3.12.37] ity di-
prakarae,

itihsa-purni pacamavedam vara |
sarvebhya eva vaktrebhya sas je sarva-darana || iti | [BhP 3.12.39]

api ctra sk d eva veda-abda prayukta puretihsayo | anyatra ca --
purapacamo veda | itihsa puraca pacamo veda ucyate [BhP 1.4.20]
5
TATTVA-SANDARBHA
| vedn adhypaymsa mahbhrata-pacamn [Mbh 12.340.11] ity dau |
anyath vedn itydv api pacamatvanvakalpeta samna-jt ya-niveitatvt
sakhyy | bhavi ya-pure kr aca pacamavedayan mahbhrata
sm tam iti | tath ca sma-kauthum ya-khychndogyopani adi ca -- g-
vedabhagavodhyemi yajur-vedasma-vedam tharvaacaturtham itihsa
purapacamavednvedam [ChU 7.1.2] ity di | ataeva asya mahato
bhtasya [B hadU 2.4.10] ity dv itihsa-purayo caturm evntarbhtatva-
kalpanay prasiddha-pratykhynanirastam | tad uktabrhmyapura
prathamam ity di ||13||

BD: puretydau vednpurncvirbhva ukta | sas je virbhvaymsa | samneti yaja-
datta-pacamn viprn mantrayasva itivat | kr am iti k ena vysenoktam ity artha | ataeveti
pacama-vedatva-ravad evety artha | caturm evntargate | te v eva yat purv ttayac ca
paca-lak aam khyna| te eva tad-bhte grhye | na tu ye vysa-k ta-tattvena bhuvi khyte
drm api ravye iti karma hair yat kalpitatan-nirastam ity artha ||13||

pacamatve kraaca vyu-pure sta-vkyam

itihsa-purnvaktrasamyag eva hi |
mcaiva pratijagrha bhagavn vara prabhu ||
eka s d yajur vedas tacaturdh vyakalpayat |
cturhotram abht tasmis tena yajam akalpayat ||
dhvaryavayajurbhis tu gbhir hotratathaiva ca |
audgtrasmabhi caiva brahmatvacy atharvabhi || [VyuP 60.16-18]
khynai cpy upkhynair gthbhir dvija-sattam |
pura-sahit cakre purrtha-virada ||
yac chi atu yajurveda iti strrtha-niraya | [VyuP 60.21-22]

iti brahma-yajdhyayane ca viniyogo d yatem yad-brhman tihsa-
purni iti | sopi nvedatve sambhavati | ato yad ha bhagavn mtsye --

klengrahaamatv purasya dvijottam |
vysa-rpam ahak tv saharmi yuge yuge || iti [MatsyaP 53.8-9]

prva-siddham eva purasukha-sagrahaya sakalpaym ti tatrrtha | tad-
anantarahy uktam

caturlak a-pramena dvpare dvpare sad |
tad-a daadh k tv k tv bhr-lokesmin prabh yate |
adypy amartya-loke tu ata-ko i-pravistaram |
tad-arthotra catur-lak a sak epea niveita || [MatsyaP 53.9-11] iti |

atra tu yac chi atu yajur vede ity uktatvt tasybhidheya-bhga caturlak as tv
atra martya-loke sak epea sra-sagrahea niveita | na tu racanntarea ||14||

BD: pacamatve kraaceti | g-dibhi caturbhi cturhotracaturbhir tvibhir nispdya
karma bhavati itihsdibhytan na bhavat ti tad-bhgasya pacamatvam ity artha | khynai
paca-lak aai purni | upkhynai purv ttai | gthbhi chando-vie ai ca | sahit
bhrata-rp cakre| t ca yac chi atu yajur veda tad-rp ity artha | brahmeti | brahma-yaje
6
TATTVA-SANDARBHA
veddhyayanem m itihsd nviniyogo d yate | sopi viniyogas te m avedatve na sambhavati |
k tvvirbhvya | sakalaymi sak ipmi | abhidheya-bhga sra ||14||

tathaiva daritaveda-sahabhvena iva-purasya vyav ya-sahitym

sak ipya caturo ved caturdh vyabhajat prabhu |
vyasta-vedatay khyto veda-vysa iti sm ta ||
puram api sak iptacaturlak a-pramata |
adypy amartya-loke tu ata-ko i-pravistaram || [ivaP 1.33-34]

sak iptam ity atra teneti e a | skndam gneyam ity di samkhys tu
pravacana-nibandhan k hakdivat | nuprv r nirma-nibandhan v | tasmt
kvacid anityatva-ravaatv virbhva-tirobhvpek ay | tad evam itihsa-
purayor vedatvasiddham | tathpi std nm adhikra | sakala-nigama-vall -
sat-phala-r -k a-nmavat | yathoktam prabhsa-khae

madhura-madhuram etan magalamagaln
sakala-nigama-vall -sat-phalacit-svarpam |
sak d api parig taraddhay helay v
bh gu-vara nara-mtratrayet k a-nma || iti ||

yath coktavi u-dharme
g-vedotha yajur-veda sma-vedopy atharvaa |
adh ts tena yenoktahair ity ak ara-dvayam || iti |

atha vedrtha-niryakatvaca vai ave
bhrata-vyapadeena hy mnyrtha pradarita |
ved prati hit sarve pure ntra saaya || ity dau |

kica vedrtha-d paknstrmadhya-ptitbhyupagamepy virbhvaka-
vaii yt tayor eva vaii yam | yath pdme --

dvaipyanena yad buddha
brahmdyais tan na budhyate |
sarva-buddhasa vai veda
tad buddhannya-gocara ||15||

BD: vyasteti | vyast vibhakt ved yena tatay veda-vysa sm ta | skndam ity di | skandena
proktana tu k tam iti vakt -hetuk sknddi-saj | ka hendh tak hakam ity di sajvat
| ka hnveda khaka | gotra-varad vu(P 4.3.126), carad dharmmnyayor iti
vaktavyam iti stra-vrtikbhym | tata ca kahendh tam iti su hktam | anyath
janatvennityatpatti | nuprv krama | brhyam ity dikaramanirma-hetuk v s s sa`jety
artha | brhmydikramea pura-bhgo bodhya | tathpi std nm iti | itihsder vedatvepi
tatra drdhikra str -dra-dvija-bandhnm ity di-vkya-bald bodhya | bhrata-
vyapadeeneti | durha-bhgasya vykhynt, chinna-bhgrtha-prac capure ved
prati hit naicalyena sthit ity artha | kiceti | vedrtha-d paknmnav yd nmadhye
yadyap tihsa-purayo sm titvenbhyupagamas tathpi vysayevarasya tad-virbhvakatvt tad-
utkar a ity artha | tatra pramadvaipyanenety di ||15||

sknde
7
TATTVA-SANDARBHA
vysa-citta-sthitkd avacchinnni knicit |
anye vyavaharanty etny ur k tya g hd iva || iti |

tathaiva d ar -vi u-pure parara-vkyam

tatotra mat-suto vysa a viatimentare |
vedam ekacatu pdacaturdh vyabhajat prabhu ||
yathtra tena vai vyast veda-vysena dh mat |
vedas tath samastais tair vysair anyais tath may ||
tad anenaiva vysnkhbhedn dvijottama |
caturyuge u racitn samaste v avadhraya ||
k a-dvaipyanavysaviddhi nryaaprabhum |
konyo hi bhuvi maitreya mahbhrata-k d bhavet || [ViP 3.4.2-5] iti |

sknda eva

nryad vini pannajnak ta-yuge sthitam |
kicit tad anyath jtatretydvparekhilam ||
gautamasya e pj jne tv ajnatgate |
sak ra-buddhayo dev brahma-rudra-purasar ||
arayaaraajagmur nryaam anmayam |
tair vijpita-kryas tu bhagavn puru ottama ||
avat ro mahyog satyavatyparart |
utsannn bhagavn vedn ujjahra hari svayam || iti |

veda-abdentra purdi-dvayam api g hyate | tad evam itihsa-pura-vicra eva
reyn iti siddham | tatrpi purasyaiva garim d yate | uktahi nrad ye

vedrthd adhikamanye purrthavarnane |
ved prati hit sarve pure ntra saaya ||
puram anyath k tv tiryag-yonim avpnuyt |
sudntopi suntopi na gatikvacid pnuyt || iti |16||

BD: vyseti | bdaryaasya jnamahkam | anye jnni tu tad-aa-bhtni
khakn ti tasyevaratvt srvajyam uktam | tatotra mat-suta ity dau ca vysntarebhya
praryasyevaratvn mahotkar a | nryat ity dau cevaratvaprasphu am uktam |
gautamasya pt iti | varotpanna-nityadhnya-rir gautamo mahati durbhik e viprn abhojayat |
atha subhik e gantukms tn ha hena nyavsayat | te ca mynirmity go-gautama-sparena
m ty hatym uktv gat | tata k ta-pryacittopi gautamas tan-myvijya apa | tatas
te jna-lopa iti vrhe kathsti | adhikam iti | niandehatvd iti bodhyam | anyath k tv
avajya ||16||

sknda-prabhsa-khae --

vedavan nicalamanye purrthadvijottam |
ved prati hit sarve pure ntra saaya ||
bibhety alpa-rutd ved mm ayaclayi yati |
itihsa-purais tu nicaloyakuta pur ||
yan na d ahi vede u tad d asm ti u dvij |
ubhayor yan na d ahi tat purai prag yate ||
8
TATTVA-SANDARBHA
yo veda caturo vedn sgopani ado dvij |
puranaiva jnti na ca sa syd vicak aa || (2.90-93) iti |

atha prunm evaprmye sthitepi te m api smastyenpracarad-rpatvt
nndevatpratipdaka-pryatvd arvc nai k udrar-buddhibhir artho
duradhigama iti tad-avastha eva saaya | yad uktamtsye

pacgaca purasyd khynam itarat sm tam |
sttvike u ca kalpe u mhtmyam adhikahare ||
rjase u ca mhtmyam adhikabrahmao vidu |
tadvad agne ca mhtmyatmase u ivasya ca |
sak re u sarasvaty pit ca nigadyate || iti |

atrgnes tat-tad-aganu pratipdyasya tat-tad-yajasyety artha | ivasya ceti
cakrch chivy ca | sak re u sattva-rajas-tamomaye u kalpe u bahu u |
sarasvaty nnvytmaka-tad-upalak ity nndevaty ity artha | pit
karma pit loka [BAU 1.5.16] iti | rutes tat prpaka-karmam ity artha ||17||

BD: vedavad iti | purrtho vedavat sarva-sammata ity artha | nanu paitai k td veda-bh yt
tad-artho grhya iti cet tatrha bibhet ti | ak te bh ye siddhe kitena k trimeeti bhva | atheti
asndigdhrthatay purnm eva prmye pramkaraatva ity artha | arvc nai k dra-
buddhibhir iti | yasya vibhtayop d ya sa harir eva sarva-re ha iti tadaikrthyam

veda rmyae caiva pure bhrate tath |
dv ante ca madhye ca hari sarvatra g yate || (HV 132.95)
1


iti harivaoktam ajnadbhir ity artha ||17||

tad evasati tat-tat-kalpa-kathmayatvenaiva mtsya eva prasiddhntat-tat-
purnvyavasth jpit | tratamyatu kathasyt yenetara-niraya
kriyeta | sattvdi-tratamyenaiveti cet, sattvt sajyate jnam (G t 14.17) iti
sattvayad brahma-daranam iti ca nyyt sttvikam eva purdika paramrtha-
jnya prablama ity ytam | tathpi paramrthepi nn-bhagy
vipratipadyamnnsamdhnya kisyt | yadi sarvasypi vedasya purasya
crtha-nirayya tenaiva r -bhagavat vysena brahma-strak tatad-
avalokanenaiva sarvortho niraye ity ucyate | tarhi nnya-strakra-muny-
anugatair manyeta | kictyanta-ghrthnm alpk artat-strm
anyrthatvakacid cak ta | tata katarad ivtra samdhnam | tad eva
samdheyam yady ekatamam eva pura-lak aam apauru eyastrasarva-
vedetihsa-purnm artha-srabrahma-stropaj vyaca bhavad bhuvi
samprapracarad-rpasyt | satyam uktam, yata eva ca sarva-pramn
cakravarti-bhtam asmad-abhimatar mad-bhgavatam evodbhvitabhavat
||18||

BD: tad evam iti | mtsya eveti | pura-sakhy-tad-dna-phala-kathancitedhyya iti bodhyam |
tratamyam iti | apakar otkar a-rpayenetarasyotk asya purasya niraya syd ity artha |
sttvika-puram evotk am iti bhvena svayam ha sattvd iti | p cchati tathp ti, paramrtha-
nirayya sttvika-strg krep ty artha | nn-bhagyeti | saguanirguajna-guaka

1
Alternative reading: veda rmyae puye bhrate bharatar abha | dv cnte ca madhye ca hari
sarvatra g yate ||
9
TATTVA-SANDARBHA
jaam ity dikaku ila-yukti-kadambair nirpayatm ity artha | nn-stra-kreti | gautamdy-
anusribhir ity artha | nanu brahma-stra-stre sthite kpek tad-anya-strm iti cet tatrha
kictyanteti | p a prha tad eveti | brahma-stropaj vyam iti | yena brahma-strasthirrtha
syd ity artha | p asya h d-gatasphu ayati satyam uktam ity din ||18||

yat khalu pura-jtam virbhvya brahma-straca pra ypya aparitu ena tena
bhagavat nija-strm ak trima-bh ya-bhtasamdhi-labdham virbhvita
yasminn eva sarva-stra-samanvayo d yate | sarva-vedrtha-lak agyatr m
adhik tya pravartitatvt | tath hi tat-svarpamtsye

yatrdhik tya gyatr varyate dharma-vistara |
v trsura-vadhopetatad-bhgavatam i yate || (MatsyaP 53.20)
likhitv tac ca yo dadyd dhema-siha-samanvitam |
prau ha-padypauramsysa yti paramgatim |
a daa-sahasri puratat prak rtitam || (MatsyaP 53.22) iti |

atra gyatr -abdena tat-scaka-tad-avyabhicri-dh mahi-pada-savalita-tad-
arthaeve yate | sarve mantrm dirpys tasy sk t-kathannarhatvt
| tad-arthat ca janmdy asya yata [BhP 1.1.1],

tena brahma h d iti sarva-lokrayatva-buddhi-v tti-prerakatvdi-smyt |
dharma-vistara ity atra dharma-abda parama-dharma-para | dharma projjhita-
kaitavotra parama [BhP 1.1.2] ity atraiva pratipditatvt | sa ca bhagavad-
dhyndi-lak aa eveti purastd vyakt bhavi yati ||19||

BD: r bhgavatastauti yat khalv ity di | aparitu eneti | pura-jte brahma-stre ca bhagavat-
pramaivarya-mdhuryayo sandigdhatay ghatay coktes tatra tatra cparito a | r -bhgavate
tu tayos tad-vilak aatayoktes tatra parito a iti bodhyam | tad-arthat gyatry-arthat | sa ca
bhagavad-dhyndi-lak aa iti | viuddha-bhakti-mrga-bodhaka ity artha ||19||

evasknde prabhsa-khae ca yatrdhik tya gyatr m ity di |

srasvatasya kalpasya madhye ye syur narmar |
sad-v ttnodbhavaloke tac ca bhgavatasm tam ||

likhitv tac ca ity di | a daa-sahasri puratat prak rtitam iti purntara
ca

grantho daa-shasro dvdaa-skandha-sammita |
hayagr va-brahma-vidy yatra v tra-vadhas tath |
gyatry ca samrambhas tad vai bhgavatavidu || iti |

atra hayagr va-brahma-vidy iti v tra-vadha-shacaryea nryaa-varmaivocyate |
hayagr va-abdentrvair dadh cir evocyate | tenaiva ca pravartit nryaa-
varmkhy brahma-vidy | tasyva-irastvaca a he yad v ava-iro nma [BhP
6.9.52] ity atra prasiddhanryaa-varmao brahma-vidytvaca

etac chrutv tathovca dadhyatharvaas tayo |
pravargyabrahma-vidyca sat-k tosatya-akita || iti

10
TATTVA-SANDARBHA
kotthpita-vacanena ceti | r mad-bhgavatasya bhagavat-priyatvena
bhgavatbh atvena ca parama-sttvikatvam | yath pdme ambar aprati
gautama-prana

puratvabhgavatapa hase purato hare |
caritadaitya-rjasya prahldasya ca bhpate || [PadmaP]

tatraiva vyajul -mhtmye tasya tasminn upadea

rtrau tu jgara krya rotavy vai av kath |
g tnm asahasraca purauka-bh itam |
pa hitavyaprayatnena hare santo a-kraam || [PadmaP]

tatraivnyatra

ambar a uka-proktanityabhgavata u |
pa hasva sva-mukhenaiva yad cchasi bhava-k ayam || [PadmaP]

sknde prahlda-sahitydvrak-mhtmye

r mad-bhgavatabhakty pa hate hari-sannidhau |
jgare tat-padayti kula-v nda-samanvita ||20||

BD: grantha ity dau hayagr vdi-abdayor bhrntinirkurvan vyca e | atra hayagr vety din |
etac chrutveti | dadhyadadh ci | pravargyam iti pra-vidym | nanu pdmd ni sttvikni paca
santi | tair astu vicra iti cet tatrha r mad iti | etasya parama-sttvikatve pdmdi-vacanny
udharati puratvam ity din | kula-v ndeti tat-kart ka-ravaa-mahimn tat-kulasya ca hari-
pada-lbha ity artha ||20||

grue ca

pra soyam atiaya |
arthoyabrahma-strbhratrtha-viniraya ||
gyatr -bh ya-rposau vedrtha-parib hita |
purnsma-rpa sk d-bhagavatodita ||
dvdaa-skandha-yuktoyaatavic-cheda-sayuta |
grantho daa-shasra r mad-bhgavatbhidha || iti |

brahma-strm arthas te m ak trima-bh ya-bhta ity artha | prva
sk matvena manasy virbhtatad eva sak ipya stratvena puna praka itam
pacd vist ratvena sk c-chr -bhgavatam iti | tasmt tad-bh ya-bhte svata-
siddhe tasmin satyarvac nam anyad anye svasvakapola-kalpitatad-anugatam
evdara yam iti gamyate |

bhratrtha-viniraya

niraya sarva-strbhrataparik rtitam |
bhratasarva-ved ca tulm ropit pur |
devair brahmdibhi sarvair ibhi ca samanvitai ||
11
TATTVA-SANDARBHA
vysasyaivjay tatra tvatyaricyata bhratam |
mahattvd bhravattvc ca mahbhratam ucyate ||

ity dy-ukta-lak aasya bhratasyrtha-vinirayo yatra sa | r -bhagavaty eva
ttparyatasypi | tad uktamok a-dharme nrya ye r -veda-vysaprati
janamejayena

idaatasahasrd dhi bhratkhyna vistart |
mathya matimanthena jnodadhim anuttamam ||
nava n tayath dadhno malayc candanayath |
rayakaca vedebhya o adhibhyo 'm tayath ||
samuddh tam idabrahman kathm tam anuttamam |
tapo nidhe tvayoktahi nryaa kathrayam || [Mbh 12.331.2-4] iti |21||

BD: grua-vacanai ca parama-sttvikatvavyajayan brahma-strdy-artha-nir yakatva
guam ha arthoyam iti | grua-vkya-padni vyca e brahma-strm ity din | tasmt tad-
bh yety di anyad vai avcrya-racitam dhunikabh yatad-anugatar -
bhgavatviruddham evdartavya| tad-viruddhaakara-bha a-bhskardi-racitatu heyam
ity artha | bhratrtheti padavykurvan bhrata-vkyenaiva bhrata-svarpadarayati
niraya sarveti | bhratakittparyakam ity ha r bhagavaty eveti | tasya bhratasyp ty artha
| bhratasya bhagavat-tt-paryakatve nrya ya-vkyam udharati idaatety di ||21||

tath ca t t ye

munir vivak ur bhagavad-gun
sakhpi te bhratam ha k a |
yasmin n grmya-sukhnuvdair
matir g h t nu hare kathym || iti [BhP 3.5.12]

tasmd gyatr -bh ya-rposau | tathaiva hi vi udharmottardau tad-vykhyne
bhagavn eva vistarea pratipdita | atra janmdyasya ity asya vykhynaca
tath darayi yate |

vedrtha-parib hita | vedrthasya parib haayasmt | tac coktam itihsa-
purbhym ity di | purnsma-rpa | vede u smavat sa te u re ha ity
artha | ataeva sknde

ataotha sahasrai ca kim anyai stra-sagrahai |
na yasya ti hate gehe strabhgavatakalau ||
kathasa vai avo jeya strabhgavatakalau |
g he na ti hate yasya sa vipra vapacdhama ||
yatra yatra bhaved vipra strabhgavatakalau |
tatra tatra harir yti tridaai saha nrada ||
ya pa het prayato nityalokabhgavatamune |
a daa-purnphalaprpnoti mnava || iti |

ata-viccheda-sayuta | pacatriad-adhika-ata-traydhyya-vii a ity artha |
spa rtham anyat | tad evaparamrtha-vivitsubhi r -bhgavatam eva
smpratavicra yam iti sthitam | hemdrer vrata-khae
12
TATTVA-SANDARBHA

str -dra-dvijabandhntray na ruti-gocar |
karma-reyasi mhnreya evabhaved iha |
iti bhratam khynak pay munin k tam || [BhP 1.4.25]

iti vkyar -bhgavat yatvenotthpya bhratasya vedrtha-tulyatvena niraya
k ta iti | tan-matnusrea tv evavykhyeyam bhratrthasya viniraya |
vedrtha-tulyatvena vii ya nirayo yatreti | yasmd eva:a bhagavat-paras tasmd
eva yatrdhik tya gyatr m iti k ta-lak aa-r mad-bhgavata-nm grantha r -
bhagavat-pary gyatry bh ya-rposau | tad uktayatrdhik tya gyatr m ity
di | tathaiva hy agni-pure tasya vykhyne vistarea pratipdita | tatra tad ya-
vykhy-dig-daranayath

taj-jyoti paramabrahma bhargas tejo yata sm ta |

ity rabhya punar ha

taj-jyotir bhagavn vi ur jagaj-janmdi-kraam ||
ivakecit pa hanti sma akti-rpapa hanti ca |
kecit sryakecid agnidaivatny agni-hotria ||
agny-di-rpo vi ur hi veddau brahma g yate |

atra janmdyasya ity asya vykhynaca tath darayi yate | kasmai yena
vibhsitoyam [BhP 12.13.19] ity upasahra-vkye ca tac-chuddham [BhP
12.13.19] ity di-samnam evgni-pure tad vykhynam |

nityauddhaparabrahma nitya-bhargam adh varam |
ahajyoti parabrahma dhyyema hi vimuktaye || iti |

atrhabrahmeti ndevo devam arcayet iti nyyena yogyatvya svasya tk ktva-
bhvan darit | dhyyemeti ahatvat dhyyeyasarve ca vayadhyyemety
artha | tad etan-mate tu mantrepi bharga-abdoyam adanata eva syt | sup
suluk ity [P 7.1.39] din chndasa-strea tu dvit yaikavacanasyma su-bhvo
jeya |

yat tu dvdae onamaste ity di [BhP 12.6.67] gadye u tad-arthatvena srya
stuta | tat paramtma-d yaiva, na tu svtantryeety ado a |

tathaivgre r -aunaka-vkye brhi na raddadhnnvyhasrytmano
hare iti | na csya bhargasya srya-maala-mtrdhi hnatvam | mantre
vareya-abdena | atra ca granthe para-abdena paramaivarya-paryantaty
daritatvt |

tad evam agni-purepy uktam --

dhynena puru oyaca dra avya srya-maale |
satyasad-ivabrahma vi or yat paramapadam || iti |

13
TATTVA-SANDARBHA
trilok -jannm upsanrthapralaye vinini srya-maale cntarymitay
prdurbhtoyapuru o dhynena dra avya upsitavya | yat tu vi os tasya
mah-vaiku ha-rpaparamapadam | tad eva satyakla-trayvyabhicri,
sad-ivam upadrava-nyayato brahma-svarpam ity artha | tad etad gyatr
procya pura-lak aa-prakarae yatrdhik tya gyatr m ity dy apy uktam agni-
pure | tasmt

agne puragyatr sametya bhagavat-parm |
bhagavantatatra matv jagaj-janmdi-kraam ||
yatrdhik tya gyatr m iti lak aa-prvakam |
r mad-bhgavataavat p thvyjayati sarvata ||

tad evam asya strasya gyatr m adhik tya prav ttir darit |

yat tu srasvata-kalpam adhik tyeti prvam uktam | tac ca gyatry bhagavat-
pratipdaka-vg-vie a-rpa-sarasvat tvd upayuktam eva | yad uktam agni-
pure

gyatry-ukthni stri bhargaprs tathaiva ca ||
tata sm teyagyatr svitr yata eva ca |
prakin s savitur vg-rpatvt sarasvat ||

atha krama-prpt vykhy vedrtha-parib hita iti | vedrthnparib haa
yasmt | tac coktam itihsa-purbhym iti | purnsma-rpa iti vede u
smavat pure u re ha ity artha | purntarke cid ptato rajas-
tamas ju amais tat-paratvprat tatvepi vednka-traya-vkyaika-
vkyatyyath smn tath te r -bhgavatena pratipdye r -bhagavaty eva
paryavasnam iti bhva | tad uktam

vede rmyae caiva pure bhrate tath |
dv ante ca madhye ca hari sarvatra g yate || iti | [HV 132.95]

pratipdayi yate ca tad idaparamtma-sandarbhe | sk d bhagavatoditam iti |
kasmai yena vibhsitoyam [BhP 12.13.19] ity upasahra-vkynusrea jeyam |
ata-viccheda-sayuta iti | vistra-bhiy na viviriyate | tad evar mad-
bhgavatasarva-stra-cakravarti-padam ptam iti sthite hema-siha-
samanvitam ity atra hema-sihsanam rham iti kkrair yad vykhytatad
eva yuktam |

ata r mad-bhgavatasyaivbhysvayakatvare hatvaca sknde nir tam
ataotha sahasrai ca kim anyai stra-sagrahai | tad evaparamrtha-
vivitsubhi r -bhgavatam eva smpratavicra yam iti sthitam ||22||

BD: nanu r -bhgavatasya bhratrtha-niryakatvakathaprat tam iti cet tatrha tath t t ya iti
| munir iti maitreyaprati vidurokti | te maitreyasya guru-putratvt sakh k o vysa | grmy
g hidharmakartavyatdi-lak a vyvahrik m ika-vila-g dhra-gomyu-d ntopet ca kath |
tat-tat-svrtha-kautuka-kath-ravaya bhrata-sadasi samgatnn r -g tdi-ravaena
harau matir g h t syd iti tat-kathnuvda eva | vastuto bhagavat-param eva bhratam iti r -
bhgavatena nir tam ity artha | smavedavadasya rai hyasknda-vkyaataothetydi
praka rtham | tad evam iti | ukta-gua-gae siddhe sat ty artha ||22||
14
TATTVA-SANDARBHA

ataeva satsv api nn-stre v etad evoktam kalau na a-d m e a
purrkodhunodita [BhP 1.3.45] iti | arkat-rpakea tad vin nnye
samyag-vastu-prakakatvam iti pratipadyate | yasyaiva r mad-bhgavatasya
bh ya-bhtar -haya r a-pacartre stra-prastve gaitatantra-
bhgavatbhidhatantram | yasya sk c chr -hanumadbh ya-vsanbh ya-
sambandhokti-vidvatkmadhenu-tattvad pik-bhvrthad pik-paramahasapriy-
ukah daydayo vykhy-granth | tath muktphala-haril l-bhaktiratnvaly-
dayo nibandh ca vividh eva tat-tan-mata-prasiddha-mahnubhva-k t
virjante | yad eva ca hemdri-granthasya dna-khae pura-dna-prastve
matsya-pur ya-tal-lak aa-dh ty praastam | hemdri-parie a-khaasya kla-
niraye ca kali-yuga-dharma-niraye kalisabhjayanty ry (BhP 11.5.36) ity
dikayad-vkyatvenotthpya yat pratipdita-dharma eva kalv ag k ta |

atha yad eva kaivalyam apy atikramya bhakti-sukha-vyhrdi-ligena nija-
matasypy upari virjamnrthamatv yad apauru eyavednta-vykhyna
bhayd aclayataiva akarvatratay prasiddhena vak yama-svagopandi-
hetuka-bhagavad-j-pravartitdvaya-vdenpi tan-mtra-varita-viva-rpa-
darana-k ta-vrajevar -vismaya-r -vraja-kumr -vasana-caurydika
govind akdau varayat ta asth bhya nija-vaca-sphalyya sp am iti ||23||

BD: ataeveti varita-lak ad utkar d eva hetor ity artha | purtannm m dhuniknca
vidvattamnm updeyam idar -bhgavatam ity ha yasyaiveti | virjante samprati pracarant ty
artha | dharma-stra-k tcopdeyam etad ity ha yad eva ca hemdr ty di | tat-pratipdito
dharma k a-sak rtana-lak aa | nanu ced d ar -bhgavatatarhi akarcrya kutas
tan na vyca eti cet tatrha | atha yad eva kaivalyam ity di | ayabhva pralaydhikr khalu
harer bhaktoham upani ad-di vykhyya tat-siddhntavilpya tasyjplitavn evsmi | atha
tad atipriye r -bhgavatepi clite sa prabhur mayi kupyed ato na tac clyam | evasati me
srajat sukha-sampac ca na syd ata kathacit tat sparan yam iti tan-mtroktaviva-rpa-
darandi-sva-kvye nibabandheti tena cd ta tad iti sarva-mnyar -bhgavatam iti ||23||

yad eva kila d v r -madhvcrya-caraair vai avntartac-chi yntara-
puyraydi-r tika-vykhy-pravea-akay tatra ttparyntaralikhadbhir
vartmopadea k ta iti ca stvat varayanti | tasmd yuktam uktatatraiva
prathama-skandhe

tad idagrhaymsa sutam tmavatvaram |
sarva-vedetihsnsrasrasumuddh tam || [BhP 1.3.41-42]

dvdae
sarva-vednta-srahi r -bhgavatam i yate |
tad-rasm ta-t ptasya nnyatra syd rati kvacit || [BhP 12.13.15]

tath prathame --

nigama-kalpa-taror galitaphala
uka-mukhd am ta-drava-sayutam |
pibata bhgavatarasam laya
muhur aho rasik bhuvi bhvuk || [BhP 1.1.3]

15
TATTVA-SANDARBHA
ataeva tatraiva

ya svnubhvam akhila-ruti-sram ekam
adhytma-d pam atitit r attamo 'ndham |
sasrikaruayha pura-guhya
tavysa-snum upaymi gurumun nm || [BhP 1.2.3]

r -bhgavata-matatu sarva-matnm adh a-rpam iti scakam | sarva-mun n
sabh-madhyam adhysyopade tvena te gurutvam api tasya tatra suvyaktam
||24||

BD: r -madhvamunes tu paramopsyar -bhgavatam ity ha yad eva kileti | akarea naitad
viclitakintv d tam eveti vibhvyety artha kintu tac-chi yai puyraydibhir etad anyath
vykhytatena vai avnnirgua-cinmtra-param idam iti bhrnti syd iti akay hetun
tad-bhrnti-cchedya tatra ttparyntarabhagavat-parat-rpatatonyat ttparyalikhadbhis
tasya vykhyna-vartmopadi avai avn prat ti | madhvcrya-caraair iti atydara-scaka-
bahutva-nirdea | sva-prvcryatvd iti bodhyam | vyudeva khalu madhva-muni
sarvajotivikram yo dig-vijayinacaturdaa-vidyacaturdaabhi k aair nirjitysanni tasya
caturdaa jagrha | sa ca tac-chi ya padmanbhbhidhno babhveti prasiddham | tasmd iti
prokta-guakatvd dhetor ity artha | layam iti mok am abhivypyety artha | ya iti andha
tamovidym atitit r atsasrikaruay ya pura-guhyar -bhgavatam hety anvaya
| svnuybhvam asdhraa-prabhvam ity artha ||24||

yata --

tatropajagmur bhuvanapunn
mahnubhv munaya sa-i y |
pryea t rthbhigampadeai
svayahi t rthni punanti santa ||

atrir vasi ha cyavana aradvn
ari anemir bh gur agir ca |
pararo gdhi-suto 'tha rma
utathya indrapramadedhmavhau ||

medhtithir devala r i eo
bhradvjo gautama pippalda |
maitreya aurva kava a kumbhayonir
dvaipyano bhagavn nrada ca ||

anye ca devar i-brahmar i-vary
rjar i-vary arudaya ca |
nnr eya-pravarn sametn
abhyarcya rj iras vavande ||

sukhopavi e v atha te u bhya
k ta-prama sva-cik r itayat |
vijpaym sa vivikta-cet
upasthito 'gre 'bhig h ta-pi || [BhP 1.19.8-12] ity dy-anantaram

16
TATTVA-SANDARBHA
tata ca va p cchyam imavip cche
virabhya vipr iti k tyatym |
sarvtman mriyamai ca k tya
uddhaca tatrm atbhiyukt || [BhP 1.19.24]

iti p cchati rji

tatrbhavad bhagavn vysa-putro
yad cchay gm a amno 'napek a |
alak ya-ligo nija-lbha-tu o
v ta ca blair avadhta-ve a || [BhP 1.19.25]

tata ca -- pratyutthits te munaya svsanebhya (BhP 1.19.28) ity-dy-ante

sa sav tas tatra mahn mah yas
brahmar i-rjar i-devar i-saghai |
vyarocatlabhagavn yathendur
grahark a-tr-nikarai par ta || (BhP 1.19.30) ity uktam || 25||

BD: mun ngurum ity uktam | tat katham ity atrha yata iti | yata ity asya ity uktam iti parea
sambandha | aurva iti vipra-vaavinayadbhyo du ebhya k atriyebhyo bhayd garbhd
k yorau tan-mtr sthpitas tato jta k atriys tn svena tejas bhasm cakra iti bhrate
2

kathsti | nig h ta-pi-yojitjali-pu a | evakartavyasya bhva itikartavyat | tasyvi aye
sarvvasthypusa kik tyam | tatrpi mriyamai ca kik tyam | tac ca uddhahis-
nya, tatrm ata yyam | gp thiv m | anapek o nisp ha | nijasya uddhi-prti-kartu sva-
svmina k asya lbhena tu a | tatra sabhym ||25||

atra yadyapi tatra r -vysa-nradau tasypi guru-parama-gur, tathpi punas tan-
mukha-nis tar -bhgavatatayor apy arutacaram iva jtam ity evar -
ukas tv apy upadidea deyam ity abhiprya | yad uktauka-mukhd am ta-
dravya-sayutam (1.1.3) iti | tasmd evam api r -bhgavatasyaiva sarvdhikyam |
mtsyd nyat purdhikyaryate tat tv pek ikam iti | aho kibahun,
r -k a-pratinidhi-rpam evedam | yata uktaprathama-skandhe--

k e sva-dhmopagate dharma-jndibhi saha |
kalau na a-d m e a purrko 'dhunodita || (BhP 1.3.45) iti |

ataeva sarva-gua-yuktatvam asyaiva d adharma projjhita-kaitavotra (1.1.2)
ity din,

ved purakvyaca prabhur mitrapriyeva ca |
bodhayant ti hi prhus triv d bhgavatapuna ||

iti muktphale hemdri-kra-vacanena ca | tasmn manyantv kecit
purntare u veda-spek atvar -bhgavate tu tath sambhvan svayam eva
nirastaity api svayam eva labdhabhavati | ataeva parama-ruti-rpatvatasya |
yathoktam --

2
ru tu mano kany tasya patn man ia | aurvas tasysamabhavad rubhittv mah-
ya || (Mbh 1.66.46)
17
TATTVA-SANDARBHA

kathav paveyasya rjar er munin saha |
savda samabht tta yatrai stvat ruti || (BhP 1.4.7) iti |

atha yat khalu sarvapura-jtam virbhvyety dikaprvam uktatat tu
prathama-skandha-gata-r -vysa-nrada-savdenaiva prameyam ||26||

BD: vaktavyayojayaty atra yadyap ty-din | tasmd evam iti tad-vaktu r -ukasya sarva-
gurutvenp ty artha | pek ikam iti etad-anya-purpek ayety artha | atha paramotkar am ha
aho kim iti # ataeveti k a-pratinidhitvt k avat sarva-gua-yuktatvam ity artha | priyeva
knteva | triv t veddi-traya-gua-yuktam ity artha | tasmd iti veda-spek atvaveda-vkyena
pura-prmyam ity artha | ataeveti paramrthvedakatvd vedntasyeva bhgavatasya parama-
ruti-rpatvam ity artha | yatra savde | stvat vai av ty artha | artheti idabhagavat
prvam ity di-dvdaokter brahma-nryaa-savda-rpam a daasu madhye praka ita,
vysa-nrada-savda-rpatatraiva praveita, tad-ubhayasya lak aa-sakhye tu mtsydv
ukte iti bodhyam ity artha | evam eva bhratopakramepi d am | dv khynair vin
caturviati-sahasrabhratatatas tai sahitapacat-sahasratatas tais tatopy adhikam
itopy adhikam iti tadvat ||26||

tad evaparama-nireyasa-nicayya r -bhgavatam eva paurvparyvirodhena
vicryate | tatrsmin sandarbha- a ktmake granthe stra-sthn yam avatrik-
vkyavi aya-vkyar -bhgavata-vkyam | bh ya-rp tad-vykhy tu
samprati madhya-dedau vyptn advaita-vdino nnabhagavan-mahimnam
avaghayitutad-vdena karburita-lip nparama-vai avnr dhara-svmi-
caranuddha-vai ava-siddhntnugat cet tarhi yathvad eva vilikhyate |
kvacit te m evnyatra-d a-vykhynusrea dravidi-dea-vikhyta-parama-
bhgavatnte m eva bhulyena tatra vai avatvena prasiddhatvt | r -
bhgavata eva, kvacit kvacin mahrja dravie u ca bhria (BhP 11.5.39) ity
anena prathita-mahimnsk c chr -prabh tita prav tta-sampradynr -
vai avbhidhnr -rmnuja-bhagavat-pda-viracita-r -bh ydi-d a-mata-
prmyena mla-grantha-svrasyena cnyath ca | advaita-vykhynatu
prasiddhatvn ntivityate ||27||

BD: tad evam iti | nanu veda evsmkapramam iti pratijya puram eva tat sv karot ti kim
idakautukam iti cen maivabhramitavyam | evav aresya mahato bhtasya (B hadU 2.4.10)
ity di-rutyaiva purasya vedatvbhidhnt | vede u vedntasyaiva pure u r -bhgavatasya
rai hya-nirayc ca tad eva pramam iti kim asagatam uktam iti | atha brahma-stra-bh ya-
r ty sandarbhasysya prav ttir ity ha tatrasminn iti | vicrrhavkyavi aya-vkyam | bh ya-
rp tad-vykhyeti | ayam artha r dhara-svmino vai av eva, ta - ksu bhagavad-vigraha-
guavibhti-dhmntat-pr ada-tannca nityatvokte | bhagavad-bhakte sarvotk a-
mok nuv ttyor ukte ca tathpi kvacit kvacin myvdollekhas tad-vdino bhagavad-bhaktau
praveayitubaimi rpaa-nyyenaiveti viditam iti | uddha-vai aveti yath skhydi-
strm aviruddha sarvai sv k tas tadvad idabodhyam | kvacit te m eveti kvacit
sthalntar ya-svmi-vykhynusrea r -bh ydi-d a-mata-prmyena mla-r -bhgavata-
svrasyena cnyath ca bh ya-rp tad-vykhy may likhyata iti mat-kapola-kalpanakicid api
nst ti pramopettra kety artha | nanu prva-pak a-jnydvaitaca vykhyeyam iti tatrha
advaiteti ||27||

atra ca sva-daritrtha-vie a-prmyyaiva, na tu r mad-bhgavata-vkya-
prmyya, pramni ruti-purdi-vacanni yath-d am evodhara yni |
kvacit svayam ad kari ca tattva-vda-gurm andhuniknpracura-
pracrita-vai ava-mata-vie dak idi-dea-vikhyta-i yopai y bhta-
vijayadhvaja-vysat rthdi-veda-vedrtha-vid-varr -madhvcrya-caran
18
TATTVA-SANDARBHA
bhgavata-ttparya-bhrata-ttparya-brahma-stra-bh ydibhya sag h tni | tai
caivam uktabhrata-ttparye

strntari sajnan vedntasya prasdata |
dee dee tath granthn d v caiva p thag-vidhn ||
yath sa bhagavn vysa sk n nryaa prabhu |
jagda bhratdye u tath vak ye tad- k ay || iti |

tatra tad-uddh t ruti caturveda-ikhdy, puraca grud nsamprati
sarvatrpracarad-rpam adikam | sahit ca mah-sahitdik tantraca
tantra-bhgavatdikabrahma-tarkdikam iti jeyam ||28||

BD: atreti | iha granthe yni ruti-purdi-vacanni may dhriyante tni svadaritrtha-vie a-
prmyaiva | na tu r -bhgavata-vkya-prmayya, tasya svata pramatvt | tni ca yath-
d am evodhara yni mla-granthn vilokyotthpitn ty artha | knicid vkyni tu mad-
ad kary asmad-crya-r -madhvamuni-d kary eva kvacin may dhriyanta ity ha kvacid
iti | mad-vykhynakvacid artha-vie e prmyya r -madhvcrya-caranbhgavata-
ttparydibhyo granthebhya sag h tni ruti-purdi-vacanni dhriyanta ity anu aga | atrsya
grantha-kartu satyavditvadhvanitam | kaumra-brahmacaryavn nai hiko ya satya-
taponidhi svapnepy an tanoce ceti prasiddham | te k d nm ity ha tattveti | sarvavastu
satyam iti vdas tattva-vdas tad-upade m ity artha | andhuniknm atiprc nnkenacic
chkarea saha vivde madhvasya matavysa sv cakre | akarasya tu tatyjetyaitihyam asti |
pracriteti bhaktnviprm eva mok a | dev bhakte u mukhy | viricasyaiva syujyam |
lak my j vako itvam ity evamata-vie a | dak idideeti tena gauepi mdhavendrdayas tad-
upai y katicid babhvur ity artha | strntar ti tena svasya d a-sarvkarat vyajyate dig-
vijayitvacety upodghto vykhyta ||28||

atha namaskurvann eva tathbhtasya r mad-bhgavatasya ttparya-tad-vaktur
h daya-ni h-parylocanay sak epatas tvan nirdhrayati

sva-sukha-nibh ta-cets tad-vyudastny abhvo
py ajita-rucir al lk a-sras tad yam |
vyatanuta k pay yas tattva-d papura
tam akhila-v jina-ghnavysa-snunatosmi || [BhP 12.12.69]

k ca r dhara-svmi-viracit r -gurunamaskaroti | sva-sukhenaiva nibh ta
praceto yasya sa | tenaiva vyudastonyasmin bhvo bhvan yasya
tathbhtopy ajitasya rucirbhir l lbhir k a sra sva-sukha-gatadhairya
yasya sa | tattva-d paparamrtha-prakakar -bhgavatayo vyatanuta ta
natosmi ity e | evam eva dvit ye tad-vkyam eva pryea munayo rjan (BhP
2.1.7) ity di-padya-trayam anusandheyam | atrkhila-v jinatd a-bhvasya
pratklam uds naca jeyam | tad evam iha sambandhi-tattvabrahmnandd
api prak o rucira-l lvai a r mn ajita eva | sa ca pratvena mukhyatay r -
k a-saja eveti r -bdaryaa-samdhau vyakt bhavi yati | tath
prayojankhya puru rtha ca td a-tad-sakti-janakatal-l lravadi-
lak aatad-bhajanam evety ytam | atra vysa-snum iti brahma-
vaivartnusrea r -k a-varj janmata eva myay tasysp atvascitam ||
12.12 || r -sta r -aunakam ||29||

BD: atha yasya brahmeti (TattvaS, verse viii) padyoktam sambandhi-k a-tattva, tad-bhakti-
lak aam abhidheya, tat-prema-lak aapumarthaca nirpatay padyena tvad-grantha
19
TATTVA-SANDARBHA
pravartayan granthak d avatrayati atheti magalrtham | yasmin stra-vaktur h daya-ni h
prat yate tad eva stra-pratipdya-vastu, na tv anyad ity artha | sveti tad yam ajita-nirpaka
puram ity artha | k ceti sva-sukheneti | svam asdhraaj vnndd utk am | gud iva
madhu, yad-anabhibyakta-sasthna-gua-vibhti-l lam nanda-rpasva-prakabrahma-
abda-vyapadeyavastu tenety artha | rucirbhir iti pramaivarya-samaveta-mdhurya-
sambhinnatvn manojbhir nandaika-rpbhi pnaka-rasa-nyyena sphurad-ajita-tat-
parikardibhir l lbhir ity artha | atrkhileti | pratiklapratykhyyakam | uds natyjakam ity
artha | aka-yugmaskandhdhyyayor jpakam | r -sta r -aunakaprati nirdhrayat ty
avatrikvkyena sambandha | evam uttaratra sarvatra bodhyam ||29||

td am eva ttparyakarisyama-tad-grantha-pratipdya-tattva-niraya-k te tat-
pravakt -r -bdaryaa-k te samdhv api sak epata eva nirdhrayati

bhakti-yogena manasi samyak praihite 'male |
apayat puru apramyca tad-aprayam ||
yay sammohito j va tmnatri-gutmakam |
paro 'pi manute 'narthatat-k tacbhipadyate ||
anarthopaamask d bhakti-yogam adhok aje |
lokasyjnato vidv cakre stvata-sahitm ||
yasyvai ryamyk e parama-pru e |
bhaktir utpadyate pusa oka-moha-bhaypah ||
sa sahitbhgavat k tvnukramya ctma-jam |
ukam adhypaym sa niv tti-niratamuni || (BhP 1.7.4-8)

tatra --
sa vai niv tti-nirata sarvatropek ako muni |
kasya v b hat m etm tmrma samabhyasat || (BhP 1.7.9)

iti aunaka-prannantaraca
tmrm ca munayo nirgranth apy urukrame |
kurvanty ahaituk bhaktim ittham-bhta-guo hari ||
harer guk ipta-matir bhagavn bdaryai |
adhyagn mahad khynanityavi u-jana-priya || (BhP 1.7.10-11)

bhakti-yogena prem |

astv evam aga bhagavn bhajatmukundo
muktidadti karhicit sma na bhakti-yogam || (BhP 5.6.18)

ity atra prasiddhe | praihite samhite samdhinnusmara tad-vice itam (BhP
1.5.13) iti taprati r -nradopadet | pradasya mukta-pragrahay v tty

bhagavn iti abdoyatath puru a ity api |
vartate nirupdhi ca vsudevekhiltmani ||

iti pdmottara-khaa-vacanva ambhena, tath

kma-kmo yajet somam akma puru aparam ||
akma sarva-kmo v mok a-kma udra-dh |
t vrea bhakti-yogena yajeta puru aparam || (BhP 2.3.9-10)
20
TATTVA-SANDARBHA

ity asya vkya-dvayasya prva-vkye puru aparamtmnaprak ty-ekopdhim
uttara-vkye puru apranirupdhim iti knusrea ca pra puru otra
svayabhagavn ucyate ||30||

BD: grantha-vaktu ukasya yatra ni hvadhrit | tatraiva grantha-kartur vysasypi ni hm
avadhrayitum avatrayati td am eveti | niv tti-niratabrahmnandd anyasmin sp h-virahitam
| kasyeti sahitbhysasya kiphalam ity artha | adhyagd adh tavn | mukta-pragrahayeti
yathva pragrahe mukte balvadhi dhvaty evapra-abda prav tta pratvvadhi
pravarteteti vaktutad-avadhi ca svaya-bhagavaty eveti tathocyata ity artha ||30||

prvam iti p he prvam evham ihsam, iti tat-puru asya puru atvam iti rauta-
nirvacana-vie a-puraskrea ca sa evocyate | tam apayat r -veda-vysa iti
svarpa-aktim antam evety etat svayam eva labdham pracandram apayad ity
ukte kntim antam apayad iti labhyate | ataeva

tvam dya puru a sk d
vara prak te para
myvyudasya cic-chakty
kaivalye sthita tmani || [BhP 1.7.23] ity uktam |

ataeva myca tad-aprayam ity anena tasmin apa apak a rayo yasy |
nil ya sthitatvd iti myy na tat-svarpa-bhtatvam ity api labhyate | vak yate ca
my paraity abhimukhe ca vilajjamn iti [BhP 2.7.47] | svarpa-aktir iyam
atraiva vyakt bhavi yati anarthopaamask d bhakti-yogam adhok aje [BhP
1.7.6] ity anena tmrm ca [BhP 1.7.10] ity anena ca | prvatra hi bhakti-yoga-
prabhva khalv asau mybhibhvakatay svarpa-akti-v ttitvenaiva gamyate |
paratra ca te gu brahmnandasypy uparicaratay svarpa-akte parama-
v ttitm evrhant ti | mydhi ht -puru as tu tad-aatvena, brahma ca tad ya-
nirvie virbhvatvena, tad-antarbhva-vivak ay p thanokte iti jeyam | atotra
prvavad eva sambandhi-tattvanirdhritam ||31||

BD: p hntarepi sa evrtha iti vykhytum ha prvam iti | varasyaiva prva-vartitvt
puru atvam ity artha | sa eveti svayabhagavn eva | svarpa-aktimattve pramam ha tvam iti |
ruti ctrsti | parsya aktir vividhaiva ryate svbhvik jna-bala-kriy ca iti (vetU 6.8) |
e aiva hldin sandhin ty din smaryate | ity uktam iti ka hata p hitam arjunenety artha |
mytonyeyabodhyety ha ataevety din | mla-vkyena svarpa-bht cic-chaktir iya
bodhitst y ha ataevety din | pa a-mahi va svarpa-akti, bahir dvra-sevikeva my-aktir ity
ubhayor mahad-antarabodhyam | bhagavad-bhakter bhagavad-gunca svarpa-akti-
sratvasayuktikam ha prvatra h tydin | brahmnandasyeti anabhivyakta-sasthndi-
vie asyeti bodhyam | nanu paramtma-rpas td a-brahma-rpa cvirbhva kuto vysena na
d a iti cet tatrha mydhi htr iti ||31||

atha prk-pratipditasyaivbhedhyeasya prayojanasya ca sthpakaj vasya
svarpata eva paramevard vailak ayam apayad ity ha yay myay
sammohito j va svayacid-rpatvena trigutmakj jat paropy tmna
trigutmakajaadehdi-saghtamanute | tan-manana-k tam anartha
sasra-vyasanacbhipadyate | tad evaj vasya cid-rpatvepi yay sammohita
iti manute iti ca svarpa-bhta-jna-litvavyanakti prakaika-rpasya tejasa
svapara-prakana-aktivat | ajnenv tajnatena muhyanti jantava (G t
5.25) iti r -g tbhya | tad evaupdher eva j vatvatan-nasyaiva mok atvam
21
TATTVA-SANDARBHA
iti matntaraparih tavn | atra yay sammohita ity anena tasy eva tatra
kart tvabhagavatas tatrods natvamatam | vak yate ca --

vilajjamnay yasya sthtum k -pathemuy
vimohit vikatthante mamham iti durdhiya || [BhP 2.5.13] iti |

atra vilajjamnay ity anenedam yti tasy j va-sammhohanakarma r -
bhagavate na rocata iti yadyapi s svayajnti, tathpi bhaya
dvit ybhiniveata syd d apetasya (BhP 11.2.37) iti di j vnm andi-
bhagavad-ajna-maya-vaimukhyam asahamn svarpvaraam asvarpvea
ca karoti ||32||

j vo yenvarabhajet bhakty ca tasmin premavindet tato myay vimukta syt tam varj
j vasya vstavabhedam apayad iti vyca e, atha prg ity din | j vasyeti vailak ayam iti
sevakatva-sevyatvutva-vibhutva-rpa-nitya-dharma-hetukabhedam ity artha | nanu cin-mtro
j va yo vijne ti han (B hadU 3.7.22), vijnayajatanute (TaittU 2.5.1) ity dau cid-
dhtutva-ravat, na tasya dharma-bhtanityajnam asti yena moha-manane varan ye |
tasmt sattv sajyate jnam (G t 14.17) ity di-vkyt, sattve y caitanyasya cchy, tad eva
sattvopahitasya tasya jnayena moha-manane vysena d e sytm iti cet tatrha tad evam ity
din | chybhvc ca na tat-kalpanayuktam iti bhva | nanu svarpa-bhtajnakatham
iti cet tatrha parkaiketi | ahi-kualdhikarae (Vs. 3.2.28) bh itam etad dra avyam | t t ya-
sandarbhe vistar yma etat | tad evam updher iti antakaraaj va anta-karaa-no j vasya
mok a iti akara-matadsitam | tath sati parop ty di-vykopd iti bhva | atreti tatra j va-
mohane karmai | tasy myy | vilajjeti brahma-vkyam | amuy myay | asahamneti dsy
ucitam etat karma yat svmi-vimukhn dukhkarot ti | a-vaimukhyena pihitaj vamy
pidhatte, gha env tad payath tama v ot ti ||32||

r -bhagav cndita eva bhaktyprapacdhikriytasydk iya
laghituna aknoti | tath tad-bhayenpi j vnsva-smmukhyavchann
upadiati --

daiv hy e gua-may mama my duratyay |
mm eva ye prapadyante mym ettaranti te || iti [G t 7.14]

satprasagn mama v rya-savido
bhavanti h t-kara-rasyan kath |
taj-jo ad v apavarga-vartmani
raddh ratir bhaktir anukrami yati || (3.25.25)

l lay r mad-vysa-rpea tu vii ay tad-upadi avn ity anantaram evysyati |
anarthopaamask d iti | tasmd dvayor api tat tat samajasajeyam |

nanu my khalu akti akti ca krya-k amatva| tac ca dharma-vie a | tasy
kathalajjdikam | ucyate evasaty api bhagavati tsakt nm adhi ht -
devya ryante, yath kenopani adi mahendra-myayo savda | tad st,
prastutaprastyate ||33||

BD: nanv vara kathatan mohanasahate | tatrha bhagav ceti | tarhi k plut-ksi |
tatrha tatheti | tad-bhayenp ti myto yaj-j vnbhayatenpi hetunety artha | tata ca na tat-
ksatir ity artha | daiv ti prapatti ceyasat-prasaga-hetukaiva tad-upadi yay smmukhya
syt tad viddhi praiptena (G t 4.34) ity di tad-vkyt | satprasagt ity dy-agrima-vkyc ca
| l layeti l lvatrea | vii atayeti crya-rpeety artha | tasmd iti dvayor my-bhagavator api |
22
TATTVA-SANDARBHA
tat tad iti | mohanasmmukhya-vch cety artha | nanu myy mohana-lajjana-kart tvam
uktatat kathajays tasy sambhaved iti akate nanu myeti | dharma-vie a utshdivad
ity artha | siddhntayati ucyata iti | adhi ht -devya iti | vindhydi-gir yathdhi ht -
mrtayas tadvat | keneti tasybrahma ha devebhyo vijigye (KenaU 3.1) ity di-vkyam asti |
tatrgni-vyu-maghona sagarvn v k ya tad-garvam apanetuparamtmvirabht | tam ajnantas
te jijsaymsu | te v ryapar k ama sa t anidadhau | sarvadaheyam ity agni |
sarvam dad yeti vyu ca bruvas tan-nirdagdhum dayetuca nakat | jtuprav ttn
madhonas tu sa tirodhatta | tad-ke maghav haimavat m umm jagma | kim etad iti papraccha
| s ca brahmaitad ity uvceti ni k am ||33||

tatra j vasya td a-cid-rpatvepi paramevarato vailak ayatad-aprayam iti,
yath sammohita iti ca darayati ||34||

BD: tatra j vasyeti myca tad-apraym it varasya my-niyant tvayay sammohito j va iti
j vasya my-niyamyatvaca | tena svarpata j j vasya bheda-paryyavailak ayad avn
iti prasphu am | apayat ity anena klopy n ta | tad evam vara-j va-my-klkhyni catvri
tattvni samdhau r -vysena d ni | tni nityny eva | atha ha vva nityni puru a prak tir tm
kla ity evabhllaveya-rute | nityo nityncetana cetannm eko bahnyo vidadhti
kmn (Ka haU 2.2.13) iti k hakt |

ajm eklohita-ukla-k
bahv praj s jamnsarp |
ajo hy eko ju amonuete
jahty enbhukta-bhogm ajonya || iti vetvatarmantrc ca (vetU 4.5) |

avikrya uddhya nityya parmtmane |
sadaika-rpa-rpya vi ave sarva-ji ave || (ViP 1.2.1)
pradhnapuru acpi praviytmecchay hari |
k obhaymsa samprpte sarga-kle vyayvyayau || (ViP 1.2.29)
avyaktakraayat tat pradhna i-sattamai |
procyate prak ti sk m nityasad-asad-tmakam || (ViP 1.2.19)
andir bhagavn klo nntosya dvija vidyate |
avyucchinns tatas tv ete sarga-sthity-anta-sayam || (ViP 1.2.26)

iti r -vai avc ca | te v vara aktimn svatantra j vdayas tu tac-chaktayosvatantr |

vi u-akti par prokt k etrajkhy tathpar |
avidy-karma-sajny t t y aktir i yate || (ViP 6.7.61)

iti r -vai avt | sa yvad urvy bharam varevara svakla-akty k apaya cared bhuvi (BhP
10.1.22) iti r -bhgavatc ca | tatra vibhuvijnam vara, au-vijnaj va | ubhayanitya-
jna-guakam | sattvdi-gua-traya-vii ajaadravyamy | gua-traya-nyabhta-
vartamndi-vyavahra-kraajaadravyatu kla | karmpy andi vini csti na
karmvibhgd iti cen nnditvt iti (Vs 2.1.35) iti strd iti vastu-sthiti ruti-sm ti-siddh
veditavy ||34||

yarhy eva yad ekacid-rpabrahma myrayat-valitavidymayatarhy eva
tan-my-vi ayatpannam avidy-paribhtacety uktam iti j vevara-vibhgo
vagata | tata ca svarpa-smarthya-vailak ayena tad dvitayamitho vilak aa-
svarpam evety gatam ||35||

BD: yat tu ekam evdvit yam (ChU 6.2.1), vijnam nandabrahma (B hadU 3.9.28), neha
nnsti kicana (B hadU 4.4.19) ity di-rutibhyo nirvie a-cin-mtrdvaitabrahma vstavyam |
atha sadasad-vilak aatvd anirvacan yena vidyvidy-v ttikenjnena sambandht tasmd
vidyopahitam vara-caitanyam avidyopahitaj va-caitanyacbht | svarpa-jnena niv tte tv
ajne na tatrevara-j va-bhva, kintu nirvie dvit ya-cinmtra-rpvasthitir bhaved ity ha my
23
TATTVA-SANDARBHA
akara | tatrha yarhy eva yad ekam iti visphu rtham | ity uktam iti | yugapad evkasmd
evjna-yogd ekasya bhgasya vidyrayatvam anyasyvidy-parbhtir iti | kim aparddhatena
brahma yena vividha-vik epa-klenubhavabhjanatbht | punar apy kasmikjna-
sambandhasyakyatvd vaktum iti na tad uktar ty tad-vibhgo vcya kintu r -vysa-d a-
r tyaiva sosmbhir avagata ity artha ||35||

na copdhitratamyamaya-pariccheda-pratibimbatvdi-vyavasthay tayor vibhga
syt ||36||

BD: yat tu indro mybhi puru-rpa yate (RV 6.47.18, B hadU 2.5.19) ity di-rutes
tasydvit yasya brahmao myay paricchedd vara-j va-vibhga syt | tatra vidyay paricchinno
mahn khaa vara | avidyay paricchinna kan yn khaas tu j va | yath gha envacchinna
arvevacchinna cka-khao mahad-alpat-vyapadeabhajati |

yath hy ayajyotir tm vivasvn
apo bhittv bahudhaikonugacchan |
updhin kriyate bheda-rpo
deva k etre v evam ajoyam tm || (ruti?)

ity di u brahmaas tasya pratibimba-ravat tad-vibhga syt | vidyypratibimba vara |
avidyypratibimbas tu j va | yath sarasi rave pratibimba yath ca gha e pratibimbo mahad-
alpatva-vyapadeabhajate tadvad ity ha akara | tad idanirasanya darayati na ceti | anay
r ty tayor vibhgo na ca syd ity anvaya ||36||

tatra yady updher anvidyakatvena vstavatvatarhy avi ayasya tasya
pariccheda-vi ayatvsambhava | nirdharmakasya vypakasya niravayavasya ca
pratibimbatvyogopi | updhi-sambandhbhvt bimba-pratibimba-bhedbhvt,
d yatvbhvc ca | updhi-paricchinnkastha-jyotir-aasyeva pratibimbo
d yate, na tv kasya d yatvbhvd eva ||37||

BD: kuto na vcya iti tad-anupapatter evety ha tatra yady updher iti | pariccheda-pak a
nirkaroti anvidyakatvena rajju-bhujagavad-ajna-racitatvbhvena vastu-bhtatve sat ty artha
| avi ayasyeti ag hyo na hi g hyate iti (B hadU 3.9.26) rute sarvsp yasya tasya brahmaa ity
artha | idam atra bodhyam na ca aka-cchinna-p a-khaavad-vstavopdhi-cchinno
brahma-khaa-vie a varo j va ca | brahmaocchedyatvd akhaatvbhyupagamc ca |
dimattvpattai cevara-j vayo | yata ekasya dvidh tridh vidhnacheda | npy acchinna
evopdhi-sayukto brahma-pradea-vie a eva sa sa | updhau calaty updhi-sayukti-brahma-
pradea-calanyogt pratik aam updhi-sayukta-brahma-pradea-bhedd anuk aam
upahitatvnupahitatvpatte | na ca k tsnabrahmaivopahitasa sa | anupahita-brahma-
vyapadesiddhe | npi brahmdhi hnam | updhir eva sa sa | muktv a-j vbhvpatter iti
tuccha pariccheda-vda |

atha pratibimba-pak anirkaroti nirdharmakasyety din | nirdharmakasyopdi-
sambandhbhvt | vypakasya bimba-pratibimba-bhedbhvt | niravayavasya d yatvbhvc ca
brahmaapratibimba varo j va ca nety artha | rpdi-dharma-vii asya paricchinnasya
svayavasya ca srydes tad-vidre jaldy-updhau pratibimbo d a tad-vilak aasya brahmaa
sa na akyo vaktum ity artha | nanv kasya td asypi pratibimba-darand brahmaa sa
bhavi yat ti cet tatrha updh ti graha-nak atra-prabh-maalasyety artha | anyath vyukla-
dim api sa daran ya | yat tu dhvane partidhvanir iva brahmaa pratibimba syd ity ha tan
na cru | arthntaratvd iti pratibimba-vdopy atituccha ||37||

tath vstava-pariccheddau sati smndhikaraya-jna-mtrea na tat-tyga ca
bhavet | tat-padrtha-prabhvas tatra kraam iti ced asmkam eva mata-
sammatam ||38||

24
TATTVA-SANDARBHA
BD: brahmaivham iti jna-mtrea tad-rpvasthiti syd iti yad-abhimatatat kahlpdher
vstavatva-pak e na sambhavat ty ha tath vstaveti | din pratibimbo grhya | na khalu
nigaita kacid d no rjaivham iti jna-mtrd rj bhavan d a iti bhva | nanu
brahmnusandhi-smarthyd bhaved iti cet tatrha tat-padrtheti | tath ca tvan-mata-k atir iti ||38||

updher vidyakatve tu tatra tat-paricchinnatvder apy agha amnatvd
vidyakatvam eveti gha kdi u vstavopdhimaya-tad-daranay na te m
avstava-svapna-d ntopaj vinsiddhnta sidhyati, gha amngha amnayo
sagate kartum aakyatvt | tata ca te tat tat sarvam avidyvilasitam eveti
svarpam aprptena tena tena tat-tad-vyavasthpayitum aakyam ||39||

BD: athopdher vidyakatva-pak e pariccehddi-vda-dvayanirkaroti updher iti | vidyakatve
rajju-bhujagdivan mithytve sat ty artha | tatropdhi-paricchinnatva-tat-pratibimbatvayor apy
anupapadyamnatvn mithytvam eveti heto | gha kdi gha a-paricchinnke gha mbu-
pratibimbke ca vstavoopdhimaya-tad-ubhaya-d nta-daranay te cinmtrdvaitnm
ekaj vavda-parini hatvd avstava-svapna-d ntopaj vinsiddhnto na sidhyati |

updher mithytve tena pariccheda pratibimba ca brahmao mithaiva syt | ato mithyopdhi-
d ntatvena satya-gha a-gha mbuno pradaranam asamajasam eva | gha a-gha mbu-d nta-
pradaranagha amna, vidyvidh-v tti-rpa-dr ntika-pradaranasva-gha a-mnam |
tayo sagati sd ya-vilak a kartum aakyaiva sd ybhvt | tata ceti tat tat sarva
pariccheda-pratibimba-kalpanam avidyvilasitam ajna-vij mbhitam eva | iti evam-ukta-r ty |
svarpam aprptena asiddhena | tena paricchedavdena | tena pratibimbavdena ca | tat-tad-
vyavasthpayitupratipdayitum aakyam | tata ca hant -hata-nyyena vysa-d a-prakrakas
tad-vibhgo dhruva ||39||

iti brahmvidyayo paryavasne sati yad eva brahma cin-
mtratvenvidyyogasytyantbhvspadatvc chuddhatad eva tad-yogd
auddhy j va | punas tad eva j vvidy-kalpita-myrayatvd varas tad eva ca
tan-my-vi ayatvj j va iti virodhas tad-avastha eva syt | tatra ca uddhycity
avidy | tad-avidy-kalpitopdhau tasym varkhyyvidyeti, tath
vidyvattvepi myikatvam ity asamajas ca kalpan syd ity dy anusandheyam
||40||

BD: nanu pariccheddi-vda-dvaye nsmkattparyatasyja-bodhanya kalpitatvt | kintv
eka-j va-vda eva tad asti |

sa eva my parimohittm
ar ram sthya karoti sarvam |
striyanna-pndi-vicitra-bhogai
sa eva jgrat paritu im eti || (KaivalyaU 12)

ity di kaivalyopani adi tasyiavopapditatvt | tad-vda cettham ekam evdvit yam ity dy ukta-
rutibhyodvit ya-cin-mtro hy tm | sa ctmany avidyay guamay mytad-vai amyaj
krya-sahitaca kalpanyann asmad-artham ekayu mad-arth ca bahn kalpayati |
tatrsmad-artha sva-svarpa puru a | yu mad-artha ca mahad-d ni bhmy-antni jani | sva-
tulyni puru ntari, savavarkhya puru a-vie a cety evatrividha | j vev bhsena karoti
my cvidy ca svayam eva bhavati iti (NTU 2.9) iti ruty-antarc ca | gua-yogd eva kart tva-
bhokt tve tatrtmany adhyaste | yath svapne kacid rjadhn rjnatat-praj ca kalpayati,
tan-niyamyam tmnaca manyate, tadvat | jte ca jne, jgare ca sati, tatonyan na kicid ast ti
cinmtram ekam tma-svastv iti |

tam imavdanirkartum ha iti brahmeti | iti evaprvokta-r ty pariccheddi-vda-dvayasya
pratykhyne jte, brahma cvidy ceti dvayo paryavasne sat ty artha | atyantbhvspadatvd
iti ag hyo na hi g hyate (B hadU 3.9.26) ity di ruter evety artha | virodhas tad-avastha iti
25
TATTVA-SANDARBHA
vorodhatvd evakya-vyavasthpana ity artha | tava ca uddhym iti uddhe brahmay akasmd
avidy-sambandhas tat-sambandht tasya j vatvam | tena j vena kalpity myy rayo bhtv tad
brahmaivevara | tasyevarasya myay paribhtabrahmaiva taj-j va | ity di vipralpoyam
avidu m eva, na tu vidu m iti bhva | myikatvapratrakatvam ity artha | sa eva my iti
rutis tu brahmyatta-v ttikatva-brahma-vypyatvbhybrahmaonatirikto j va ity eva
nivedayant gatrth | j veau iti rutis tu my-vimohita-trkikdi-parikalpita-j vea-paratay
gatrtheti na kicid anupapannam || 40 ||

kica, yady atrbheda eva ttparyam abhavi yat tarhy ekam eva brahmjnena
bhinna, jnena tu tasya bhedamayadukhavil yata ity apayad ity
evvak yat | tath r -bhagaval-l ld nvstavatvbhve sati r -uka-h daya-
virodha ca jyate ||42||

BD: anupapatty-antaram ha kiceti | atra r -bhgavate stre | ity eveti pra puru a kacid
asti tad-ritay myay j vo vimohitonarthabhajati | tad-anarthopaaman ca prasya tasya
bhakti ity apayat | ity evanvak yad ity artha ||41||

tasmt pariccheda-pratibimbatvdi-pratipdaka-stry api kathacit tat-
sd yena gauyaiva v tty pravarteran | ambuvad agrahat tu na tathtvam (Vs.
3.2.19), v ddhi-hrsa-bhktvam antar- (page 98) bhvd ubhaya-smajasyodevam
(Vs 3.2.20) iti prvottara-pak amaya-nyybhym ||42||

BD: tasmd iti | tat-sd yena paricchinna-pratibimba-tulyatvenety artha | siho devadatta ity
atra yath gauy v tty siha-tulyatvadevadattasyocyate, na tu sihatvatadvad ity artha |
nanv evakena nir tam iti cet | strak t r -vysenaiveti tat stra-dvayadarayati |

tatraikena tadvda-dvayam asambhavn nirasyati ambuvad iti | yathmbun bh-khaasya
pariccheda, evam updhin brahma-pradeasya sa syt | na, ambun bhkhaasyevopdhin
brahma-pradeasya grahabhvt | ag hyo na hi g hyate (B hadU 3.9.26) iti hi ruti | ato na
tathtvabrahmaa updhi-paricchinnatvanety artha |

yad v, ambuni yath rave partibimba paricchinnasya g hyate, evam updhau brahmaa
pratibimbo vypakasya na g hyate | ato na tathtvam tasya pratibimbo nety artha | tarhi stra-
dvayakathasagacchate | tatrha, v ddh ti dvit yena | tad dvayana mukhya-v tty pravartate |
kintu v ddhi-hrsa-bhktvaguam dyaiva | yath mahad-alpau bh-khaau, yath ca ravi-
tat-pratibimbau v ddhi-hrsa-bhjau, tath parea-j vau sytm | kuta? antarbhvt | etasminn
ae stra-ttparya-prte | evasaty ubhayor d ntntikayo smajasyt sagater ity artha |
prva-nyyena pariccheddi-vda-dvayasya khaanam, uttara-nyyena tu gaua-v tty tasya
vyavasthpanam iti | brahmaa khaay pratibimbo v j va eveti stra-k tmatam | opi
brahmaa khaa pratibimbo veti myinm a-vimukhnmatam iti bodhavyam ||42||

tata evbheda-stry ubhayo cid-rpatve j va-samhasya durgha a-gha an-
pa yasy svbhvika-tad-acintya-akty svabhvata eva tad-rami-paramu-gua-
sthn yatvt tad-vyatirekevyatirekea ca virodhaparih tygre muhur api tad
etad-vysa-samdhi-labdha-siddhnta-yojanya yojan yni ||43||

BD: tata iti pariccheddi-stra-dvayasya tat-sd yrthakatvena n tatvd eva heto | tvav aham
asmi bhagavo deva, ahavai tvam asi tattvam asi ity d ny abheda-stri | tad etad vysa-
samdhi-siddhnta-yojanya muhur apy agre yojan yn ti sambandha | kena hetunety ha ubhayor
a-j vayo cid-rpatvena hetun | yath gaura-ymayos tarua-kumrayor v viprayor
vipratvenaikyam | tata ca jtyaivbhedo, natu vyaktor ity artha | tath j va-samhasya durgha a-
gha an-pa yasy tad-acintya-akty svabhvata eva tad-rami-paramu-gua-sthn yatvt tad-
vyatirekea, avyatirekea ca hetun virodhaparih tyeti | pareasya kahlu svarpnubandhin
parkhy aktir u ateva raver asti | parsya aktir vividhaiva ryate svbhvik jna-bala-kriy
ca (vetU 6.8) iti mantra-vart | vi u-akti par prokt (ViP 6.7.61) iti smarac ca | s hi tad-
26
TATTVA-SANDARBHA
itarn nikhiln niyamayati | yasmt tad anye sarverth svasvabhvam atyajanto vartante | prak ti
kla karma ca svnta-sthitam ap varaspar una aknoti | kintu tato bibhyed eva
svasvabhve ti hati | j va-ga ca tat-sajt yopi na tena samparcituaknoti kintu tamrayann
eva v ttilabhate | mukhya-pram iva rotrdir indriya-gaa iti | tath yad-attir yad-adh n sa tad-
rpa ity abheda-strasypi bheda-strea srdham avirodhoyar -vysa-samdhi-labdha-
siddhnta-savyapek a iti | tath ctrea-j vayo svarupbhedo nst ti siddham ||43||

tad evamyrayatva-my-mohitatvbhysthite dvayor bhede tad-
bhajanasyaivbhidheyatvam ytam ||44||

tad evam iti sphu rtham | tad-bhajanasya my-nivrakasyety artha ||44||

ata r -bhagavata eva sarva-hitopade tvt, sarva-dhukha-haratvt, ram n
sryavat sarve parama-svarpatvt sarvdhika-gua-litvt, parama-
premayogatvam iti prayojanaca sthpitam ||45||

BD: my-moha-nivrakatvd yasya bhajanam abhidheya, sa bhagavn eva bhajatprema-yogya
ity arthd gatam ity ha ata iti | ato mymoha-nivraka-bhajanatvd bhagavata eva parama-prema-
yogyatvam iti sambandha | j vtm prema-yogya, paramtm bhagavs tu parama-prema-yogya
ity artha | kuta ity apek yhetu-catu ayam ha sarveti | ram nm ity di sryo yath
ram nsvarpana, kintu parama-svarpam eva bhavaty evaj vnbhagavn iti
svarpaikyanirastam | antarymi-brhmat saubla-brhamac ca j vtmana paramtmana
ar ri bhavanti, sa tu te ar r iti bheda prasphu o jta | ata sarvdhiketi ||45||

tatrbhidheyaca td atvena d avn api, yatas tat-prav tty-arthar -
bhgavatkhym imstvata-sahitpravartitavn ity ha anartheti |
bhaktiyoga ravaa-k rtandi-lak aa sdhana-bhakti, na tu prema-lak aa |
anu hnahy upadepek aprema tu tat-prasdpek am iti tathpi tasya tat-
prasda-hetos tat-prema-phala-garbhatvt sk d evnarthopaamanatva, na tv
anyaspek atvena | yat karmabhir yat tapas jna-vairgyata ca yat ity dau (BhP
11.20.32), sarvamad-bhakti-yogena mad-bhakto labhatejas | svargpavarga
(BhP 11.20.33) ity de | jndes tu bhakti-spek atvam eva reya-s ti
bhaktim (BhP 10.14.4) ity de |

athav anarthasya sasra-vyasanasya tvat sk d-avyavadhnenopaamana
sammohdi-dvayasya tu premkhya-sv ya-phala-dvrety artha | ata prvavad
evtrbhidheyadaritam ||46||

BD: tatrbh ti | td atvena mynivrakatvena | d avn api r -vysa | anu hnak ti-sdhyam
| tat-prasdeti bhagavad-anugrahety artha | tasya ravadi-lak aasya | anya-spek atvena
karmdi-parikaratvena | jndes tv iti jnam atra yasya brahma (page 6) ity ukta-brahma-
vi ayakam | sammohd ydi-padd tmano jaa-dehdi-rpat-mananagrhyam | ata iti | atra
anartheti vkye ||46||

atha prvadeva prayojanaca spa ayituprvoktasya pra-puru asya ca r -
k a-svarpatvavyajayitu, grantha-phala-nirdea-dvr tatra tad-
anubhavntarapratipdayann ha yasym iti | bhakti prem ravaa-rpay
(page 109) sdhana-bhakty sdhyatvt | utpadyate virbhavati | tasynu agika
guam ha oketi | atrai saskropi nayat ti bhva | (page 110) pr tir na
yvan mayi vsudeva na mucyate deha-yogena tvat iti (BhP 5.5.6) r - abhadeva-
vkyt | parama-puru e prvokta-pra-puru e | kim kra ity apek ym ha
k e | k as tu bhagavn svayam ity di stra-sahasra-bhvitnta-karan
27
TATTVA-SANDARBHA
paramparay tat-prasiddi-madhya-ptincskhya-lokntan-nma-ravaa-
mtrea ya prathama-prat ti-vi aya syt, tath tan-nmna prathamk ara-
mtramantrya kalpamnayasybhimukhyya syt tad-kra ity artha | hu
ca nma-kaumud -kr | k a-abdasya tamla-ymala-tvi i yaody
stanandhaye para-brahmai rhi iti ||47||

BD: atheti | prayojanabhagavat-prema-lak aam | tatreti tatra samdhau r -vysasynyam
anubhavam ity artha | virbhavat ti prema parsratvenotpatty-asambhavd ity artha |
tasyeti prema | atra premi sati | k as tu bhagavn svayaiti r -std nr -jayadevd n
csakhya-loknm ity artha | tan-nma iti tan-nmna iti cobhayatra k eti nma bodhyam |
rhir iti prak ti-pratyaya-sambandhavinaiva yaod-sute prasiddhir maapa-abdasyeva g ha-
vie a ity artha ||47||

atha tasyaiva prayojanasya brahmnandnubhavd api paramatvam anubhtavn |
yatas td aukam api tad-nanda-vaii ya-lambhanya tm adhypaymsety
ha sa sahitm iti | k tvnukramya ceti prathamata svayasak epea k tv
pact tu r -nradopaded anukramea viv tyety artha | ataeva r mad-
bhgavatabhratnantarayad atra ryate, yac cnyatr daa-
purnantarabhratam iti tad-dvayam api samhitasyt |
brahmnandnubhava-nimagnatvt niv tti-niratasarvato niv ttau nirata,
tatrvyabhicriam ap ty artha ||48||

BD: atheti brahmnandd yasya brahmety ukta-vastu-sukhd api | paramatvam utk atvam
anubhtavn r -vysa | td atad-nandnubhavainam api | tad-nandeti k a-premnanda-
prpayety artha | ata eveti | yad atreti atra r -bhgavate | ayatra mtsydau a da-purni
k tv satyavat -suta | cakre bhratam khynavedrthair upab hitam ity anenety artha |
tatreti niv ttv ity artha ||48||

tam etar -veda-vysasya samdhi-jtnubhavar -aunaka-pranottaratvena
viadayan sarvtmrmnubhavena sahetukasavdayati tmrm ceti |
nirgranth vidhi-ni edht t nirgathakra-granthayo v | ahaituk
phalnusandhi-rahitm | atra sarvk epaparihrrtham ha itthambhta
tmrmm apy kar aa-svabhvo guo yasya sa iti | tam evrthar -
ukasypy anubhavena savdayati harer gueti | r -vysadevd yat-kicic-
chrutena guena prvam k ipt matir yasya sa | pacd adhyagt mahad-
vist ram api | tata ca tat-sakath-sauhrdena nityavi u-jan priy yasya
tathbhto v, te priyo v svayam abhavad ity artha |

ayabhva brahma-vaivartnusrea prvatvad ayagarbham rabhya r -
k asya svaritay my-nivrakatvajtavn | tatra r -vyeda-vysas tu ta
va kartutad-ananya-sdhanar -bhgavatam eva jtv, tad-gutiaya-
prakamays tad ya-padya-vie n kathacc chrvayitv tena tam k ipta-mati
k tv, tad eva pratam adhypaymseti r -bhgavata-mahimtiaya prokta
| tad evadaritavaktu r -ukasya vedavysasya ca samna-h dayam | tasmd
vaktur h daynurpam eva sarvatra ttparyaparylocan yannyath | yad yat
tad anyath parylocana, tatra tatra kupatha-gmitaiveti ni akitam || 1.7 || r -
sta || 49 ||

BD: samdhi-d asyrthasya sarva-tattvaja-sammatatvam ha tam ity din | nirgathakreti |
mahat-tattvj jtoyam ahakra | na tu svarpnubandh ti bodhya, dvit ye sandarbhe evam eva
nire yamatvt | tad ya-padya-vie n iti ptandhtr -gati-dna-pava-srathya-
28
TATTVA-SANDARBHA
prat hratvdi-pradarakn katicic chlokn ity artha | brahma-vaivarte uko yoni-jta, bhrate tv
ayoni-jta kathyate | dra-grahaakany-santati ceti | tad etat sarvakalpa-bhedena
sagaman yam ||49||

atha kramea vistaratas tathaiva ttparyaniretusambandhbhidheya-
prayojane u abhi sandarbhair nire yame u prathamayasya vcya-
vcakat-sambandh dastratad eva dharma projjhita-kaitava ity di-padye
smnykratas tvad ha vedyavstavam atra vastu (BhP 1.1.2) iti || k ca atra
r mati sundare bhgavate vstavaparamrtha-bhtavastu vedya, na tu
vaie ikdivad dravya-gudi-rpam ity e ||1.1|| veda-vysa ||50||

BD: sak epeoktasambandhdikavistarea darayitum upakramate athetydi | tathaiveti r -
ukdi-h daynusreety artha | smnyata iti anirdi a-svarpa-gua-vibhti-kathanyety artha |
vaie ikdivad iti kada-gautamokta-stravad ity artha ||50||

atha kirpatad-vastu-tattvam ity atrha vadanti tat tattva-vidas tattvayaj
jnam advayam iti (BhP 1.2.11) | jnacid-eka-rpam | advayatvacsya
svaya-siddhatd td atattvntarbhvat svaaktyeka-sahyatvt |
paramrayatavin tsm asiddhatvc ca | tattvam iti parama-puru rthat-
dyotanay parama-sukha-rpatvatasya bodhyate | ataeva tasya nityatvaca
daritam ||1.2|| r -suta ||52||

BD: svarpa-nidea-prvakatattvavaktum avatrayati atha kim iti | svayasiddheti tmanaiva
siddhakhalu svayasiddham ucyate | svayadss tapasvina ity atra tapasv-dsyam tman
tapasvinaiva siddhaprat yate tadvat | td aca parea-vastv eva, na tu td am api j va-
caitanya, na tv atd aprak ti-kla-lak aajaa-vastu | tad-abhvd advayatvam | tayo
svayasiddhatvbhva kuta | ity atrha paramrayatavineti | sva-aktyeka-sahyepy
advaya-padaprayujyate dhanur dvit ya pur iti |

nanu vednte vjnam nandabrahma iti | vijnnada-svarpabrahma pa hyate, iha jnam
iti katham | tatrha tattvam iti | idam atra tattvam ity ukte sre vastuni tattva-abdo n yate | sraca
sukham eva sarve m upyntad-arthatvt | tath ca sukha-rpatvam api tasygatam | nanu
jnasukhacnityad atatrha ataeveti | svayasiddhatvena vykhynn nityatad ity
artha | sad-akraayat tan nityaiti hi t rthakr | evaca td a-brahma-sambandh da
stram ity uktam ||51||

nanu n la-p tdy-krak aikam eva jnad am, tat punar advayanitya
jnakathalak yate yan-ni ham idastram | ity atrha sarva-vednta-
srayad brahmtvekatva-lak aam | vastv advit yatan-ni ham iti (BhP
12.13.12) satyajnam anantabrahma iti yasya svarpam uktam, yenruta
rutabhavati (Ch 6.1.3) iti yad-vijnena sarva-vijnapratijtam | sad eva
saumyedam agra s t (Ch U 6.2.1) ity din nikhila-jagad-eka-kraat | tad
aik ata bahu sym (ChU 6.2.3) ity anena satya-sakalpat ca yasya pratipdit,
tena brahma svarpa-aktibhysarva-b hattamena srdham | anena
j ventman (Ch U 6.3.2) iti tad yoktvidantnirdeena tato bhinnatvepy
tmatnirdeena tad-tma-vie atvena labdhasya bdaryaa-samdhi-d a-
yukter atyabhinnat-rahitasya j vtmano yad ekatvatattvam asi (ChU 6.8.7) ity
dau jty tad-aa-bhta-cid-rpatvena samnkrat | tad eva lak aa
prathamato jne sdhakatamayasya tathbhtayat sarva-vednta-sram
advit yavastu tan-ni hatad-eka-vi ayam idar -bhgavatam iti prktana-
padyasthennu aga | yath janma-prabh ti kacid g ha-guhvaruddha srya
vividi u kathacid gavk a-patitasryu-kaadarayitv kenacid
29
TATTVA-SANDARBHA
upadiyate e a sa iti | etat tad-aa-jyoti-samnkratay tan-mah-jyotir-
maalam anusandh yatm ity arthas tadvat | j vasya tath tad-aatvaca tac-
chakti-vie a-siddhatvenaiva paramtma-sandarbhe sthpayi yma | tad etaj-
j vdi-lak aa-vii atayaivopani adas tasya satvam api kvacid upadianti |
niraatvopadeik rutis tu kevala-tan-ni h | atra kaivalyaika-prayojanam iti
caturtha-pda ca kaivalya-padasya uddhatva-mtra-vacanatvena uddhatvasya ca
uddha-bhaktitvena paryavasnena pr ti-sandarbhe vykhysyate ||12|13|| r -sta
||52||

BD: rthikanityatvasthirakurvan, strasya vii a-brahma-sambandhitvam ha nanu n lety
din | anena j venety di | tad yoktau paradevat-vkye | tad-tma-vie atvena tad-
vibhinnatvena, na tu matsydivat svatvenety artha | j vtmano yad ekatvam iti j vasya cid-
rpatvena jty yad-brahma-samnkratvatad eva tasya brahma sahaikyam iti vyakti-bheda
prasphu a | evam eva yathetydi-d ntenpi darita | tad etad iti upani ada sokmayata bahu
sym ity dy | niraatvopadeiketi satyajnam anantam (TaittU 2.1), ni kalani riya
ntaniravadyanirajanam (vetU 6.19) ity dy rutis tu kevala-tan-ni h vie yamtra-
parety artha | anabhivyakta-sasthna-guakabrahma vadat ti yvat ||52||

tatra yadi tvam-padrthaysa j vtmano jnatvanityatvaca prathamato vicra-
gocara syt tadaiva tat-padrthasya td atvasubodhasyd iti | tad
bodhayitum anyrtha ca parmara (Vs. 1.3.20) iti nyyena j vtmanas tad-
rpatvam ha |

ntm jajna na mari yati naidhatesau
na k yate savanavid-vyabhicrihi |
sarvatra avad anapyy upalabdhi-mtra
pro yathendriya-balena vikalpitasat || (BhP 11.3.38)

tm uddho j va | na jajna na jta | janmbhvd eva tad-anantarstit-lak ao
vikropi nsti | naidhate na vardhate | v ddhy-abhvd eva viparimopi nirasta |
hi yasmt | vyabhicrim gampyinbla-yuvdi-dehndeva-manu ydy-
kra-dehnv | savanavit tat-tat-kla-dra | nahy avasthvatdra tad-
avastho bhavat ty artha | niravastha kosv tm | ata ha upalabdhi-mtra
jnaika-rpam | kathambhtam | sarvatra dehe, avat sarvad anuvartamnam iti
|

nanu n la-jnana ap ta-jnajtam iti prat ter na jnasynapyitvam |
tatrha indriya-baleneti | sad eva jnam ekam indriya-balena vividhakalpitam |
n ldy-kr v ttaya eva jyante nayanti ca na jnam iti bhva | ayam
gampyitadavadhi-bhedena prathamas tarka | dra -d ya-bhedena dvit yopi
tarko jeya | vyabhicri v avasth-vyabhicre d nta pro yatheti |

BD: j vtmani jte paramtm sujta syd ity uktam | tad arthaj vtmnanirpayi yann
avatrayati tatra yad ty din | anyrtha ceti brahma-stram | dahara-vidy chndogye pa hyate yad
idam asmin brahma-pure daharapuar kavema daharosminn antar-kas tasmin yad-antas
tad anve avyam (ChU 8.1.1) iti | atropsakasya ar rabrahma-pura, tatra h t-puar kastho
dahara paramtm dhyeya kathyate | tatrpahata-ppmatvdi-gu akam anve avyam
upadiyata iti siddhntitam | tad-vkya-madhye sa e a samprasdosmc char rt samutthya para
jyotir upasampadya svena rpebhini padyate, sa uttama puru a (Ch 8.12.3) iti vkya
pa hitam | atra samprasdo labdha-vijno j vas tena yat parajyotir upapannasa eva
puru ottama ity artha | dahara-vkyntarle j va-parmara kim artham iti cet tatrha anyrtha iti
30
TATTVA-SANDARBHA
| tatra j va-parmaronyrtha | yaprpya j va sva-svarpebhini padyate sa paramtmeti
paramtma-jnrtha ity artha | na jajneti jyatesti vardhate vipariamatepak yate nayati ca iti
bhva-vikr a pa hit | te j vasya na santi iti samudyrtha | nanu n la-jnam ity di jna-
rpam tmavastu jt bhavati | praka-vastu srya prakayit yath | tata ca
svarpnubandhitvj jnatasya nitya, tasyendriya-praly n ldi-ni h y vi ayat v tti-
pada-vcy saiva n ldyapagame nayat ti ||53||


d ntaviv vann indriydilayena nirvikrtmopalabdhidarayati --

ae u pei u taru v avinicite u
pro hi j vam upadhvati tatra tatra |
sanne yad indriya-gaehami ca prasupte
k astha ayam te tad anusm tir na || [BhP 11.3.39]

ae u aaje u | pei u jaryuje u | taru u udbhijje u | avinicite u svedaje u |
upadhvati anuvartate | evad nte nirvikratvapradarya dr ntikepi
darayati | katham | tadaivtm savikra iva prat yate yad jgare indriya-gaa |
yad ca svapne tat-saskravn ahakra | yad tu prasuptatad tasmin
prasupta indriya-gae sanne l ne | ahami anakre ca sanne l ne | k astho
nirvikra evtm | kuta | ayam te liga-ar ram updhivin | vikra-hetor
updher abhvt ity artha |

nanv ahakra-paryantasya sarvasya laye nyam evvai yate | kva tad k astha
tm | ata ha tad-anusm tir na | tasykhatmana su pti-sk ia sm ti na
asmkajgrad-dra jyate etvantaklasukham aham asvpsana
kicid avedi am iti | atonanubhtasya tasysmarad asty eva su ptau tdrg-
tmnubhava | vi aya-sambandhbhvc ca na spa a iti bhva | ata sva-
praka-mtra-vastuna sryde prakavad upalabhdi-mtrasypy tmana
upalabhdi svrayesty evety ytam | tath ca ruti -- yad vai tan na payati
payan vai dra avyn na payati, na hi dra ur d orviparilopo vidyate (B hadU
4.3.23) iti |

ayask i-sk ya-vibhgena t t yas tarka | dukhi-premspadatva-vibhgena
caturthopi tarkovagantavya ||55||

BD: d ntam iti prasya nn-dehe v aikarpyn nirvikratvam ity artha | tasminn tmani |
updher liga-ar rasya | abhvd vile d ity artha | tadpy atisk my vsany sattvn mukter
abhva iti jeyam | prk thakre l nepi svarpnubandhinoham arthasya sattvt tena sukham
aham asvpsam iti vimaro bhavat ti pratipdayitum ha nanv ity di | nyam eveti aha-pratyay
vintmanoprat ter iti bhva | akhatmana iti | au-rpatvd vibhgnarhasyety artha |

nanu svpd utthitasytmano,hakrea yogt sukham aham asvpsam iti vimaro jgare sidhyati |
su uptau tu cin-mtra sa iti cet tatrha atonanubhtasyeti | anubhava-smaraayo
smndhikarayd ity artha | tasmt tasym apy anubhavitaivtmeti siddham | nanpalabdhi-
mtram ity uktam | tasyopalabdh tvakatham | tatrha ata ity di | yad vai iti | tad-tma-caitanya
kart | su uptau na payat ti yad ucyate tat khalu dra avya-vi aybhvd eva, na tu dra tvbhvd
ity artha | sphu am anyat ||54||

tad ukta

anvaya-vyatirekkhyas tarka syc caturtmaka |
31
TATTVA-SANDARBHA
gampyitadavadhi-bhedena prathamo mata ||
dra -d ya-vibhgena dvit yopi matas tath |
sk i-sk ya-vibhgena t t ya sammata satm ||
dukhi-premspadatvena caturtha sukha-bodhaka ||

||11.3|| iti r -pippalyano nimim ||55||

BD: padyayor vykhyne catvras tark yojits tn abhiyuktoktbhysrdhakrikbhynirdiati
anvayeti | tarka-abdena tarkgakam anumnabodhyam | gampyino d yt sk yd
dukhspadc ca dehder tm bhidyate | tad-avadhitvt, tad-dra tvt, tat-sk itvt,
premspadatvc ceti kramea hetavo ney | vyatireka cohya ||55||

evambhtnj vncin-mtrayat svarpatayaivk ty tad-aitvena ca
tad-abhinnayat tattvatad atra vcyam iti vya i-nirdea-dvr proktam | tad
eva hy raya-sajakamahpura-lak aa-rpai sargdibhir arthai sama i-
nirdea-dvrpi lak yata ity atrha dvbhym --

atra sargo visarga ca sthnapo aam taya |
manvantarenukath nirodho muktir raya ||
daamasya viuddhy-arthanavnm iha lak aam |
varayanti mahtmna rutenrthena cjas || (BhP 2.10.1-2)

manvantari cenukath ca manvantarenukath | atra sargdayo darth
lak yanta ity artha | tatra ca daamasya viuddhy-arthatattva-jnrtha
navnlak aasvarpavarayanti | nanv atra naivaprat yate | ata ha
rutena ruty ka hoktyaiva stutaydi-sthne u, ajas sk d varayanti |
arthena ttparya-v tty ca tat-tad-khyne u ||56||

BD: vara-jnrthaj va-svarpa-jnanir tam | atha tat-sd yenevara-svarpaniretu
prvoktayojayati evambhtnm ity din | cin-mtrayat svarpam iti cetayit ceti bodhya
prva-nirpat | tatahivk tyeti cinmtratve sati cetayit tvayk tir jtis tayety artha | k tis tu
striyrpe smnya-vapu or api iti medin | tad-aitvena j vitvena cety artha | tad-
abhinnaj vbhinnayad brahma-tattvam | aa khalv aino na bhidyate vya ir ity artha |
j vdi-aktimad brahma sama i | j vas tu vya i | td a-sama i-brahma-nirpaena tasya
tathtvavaktavyam ity artha | daamasya cevarasya | avai a sphu rtha ||56||

tam eva daamavispa ayitute danvyutpdiksapta-lok m ha -

bhta-mtrendriya-dhiyjanma sarga udh ta
brahmao gua-vai amyd visarga pauru a sm ta || (BhP 2.10.3)

bhtni khd ni | mtri ca abdd ni indriyi ca | dh -abdena mahad-
ahakrau | gunvai amyt parimt | brahmaa paramevart kart -
bhtd njanma sarga | puru o vairjo brahm, tat-k ta pauru a carcara-
sargo visarga ity artha |

sthitir vaiku ha-vijaya po aatad-anugraha
manvantari sad-dharma taya karma-vsan
avatrnucaritahare csynuvartinm
pusm a-kath prokt nnkhynopab hit || (BhP 2.10.4-5)

32
TATTVA-SANDARBHA
vaiku hasya bhagavato vijaya s ntat-tan-maryd-planenotkar a | sthiti
sthnam | tata sthite u svabhakte u tasynugraha po aam | manvantari tat-
tan-manvantara-sthitnmanvd ntad-anug h tnsatcaritni, tny eva
dharmas tad-upsankhya sad-dharma | tatraiva sthitau nn-karma-vsan
taya | sthitv eva harer avatrnucaritam asynuvartinca kath nukath
prokt ity artha |

nirodho 'synuayanam tmana saha aktibhi |
muktir hitvnyath rpasva-rpea vyavasthiti || (BhP 2.10.6)

sthity-anantaractmano j vasya aktibhi svopdhibhi sahsya harer
anuayana, hari-ayannugatatvena ayananirodha ity artha | tatra hare
ayanaprapacaprati d i-nim lanam | j vnayanatatra laya iti jeyam |
tatraiva nirodhenyathrpam avidydhyastam ajatvdikahitv svarpea
vyavasthitir mukti ||57||

BD: sargd n daa vyutpdayati tad evam ity din | brahmaa paramevard iti | kraa-s i
pramevar | krya-s is tu vairic ty artha | muktir iti bhagavad-vaimukhynugatayvidyay
racitam anyath-rpadevam navdibhvahitv tat-smmukhynuprav ttay tad-bhakty
vinya, svarpepahata-ppmatvdi-gu aka-vii ena j va-svarpea j vasya vyavasthitir vii
punar v tti-ny punar v tti-ny bhagavat-sannidhau sthitir muktir ity artha ||57||

bhsa ca nirodha ca yato 'sty adhyavas yate
sa raya parabrahma paramtmeti abdyate | [BhP 2.10.7]

bhsa s i | nirodho laya ca yato bhavati | adhyavas yata upalabhyate j vn
jnendriye u prakate ca | sa brahmeti paramtmeti prasiddha raya kathyate |
iti abda prakrrtha | tena bhagavn iti ca | asya viv tir agre vidhey ||58||

BD: atha navabhi sargdibhir lak a yam raya-tattvam ha bhsa ceti | yata iti hetau pacam
||58||

sthitau ca tatrraya-svarpam aparok nubhavena vya i-dvrpi spa a
darayitum adhytmdi-vibhgam ha

yo 'dhytmiko 'yapuru a so 'sv evdhidaivika |
yas tatrobhaya-viccheda puru o hy dhibhautika ||
ekam ekatarbhve yad nopalabhmahe |
tritayatatra yo veda sa tm svrayraya || [BhP 2.10.8-9]

yoyam dhytmika puru a cak ur-di-karabhimn dra j va | sa
evdhidaivika cak ur dy-adhi ht srydi | deha-s e prvakaranm
adhi hnbhvenk amatay karaa-praka-kart tvbhimni-tat-sahyayor
ubhayor api tayor v tti-bhednudayena j vatva-mtrvie t | tata cobhaya
karabhimni-tad-adhi ht -devat-rpo dvirpo vicchedo yasmt | sa
dhibhautika cak ur golakdy-upalak ito d yo deha puru a iti puru asya
j vasyopdhi | sa v e a puru onna-rasa-maya [TaittaU 2.1] ity di rute ||59||

BD: nanu karabhimnino j vasya karaa-pravartaka-sryditvam atra katham | tatrha deha-
s e prvam iti karanm iti | adhi hnbhvena cak r golakdyabhvenety artha | ubhayor api
33
TATTVA-SANDARBHA
tayor v tti-bhednudayeneti karanvi aya-grahaav tti | devatntu tatra pravartakatva
v tti | ayam atra ni kar a dehotpatte prvam api j vena srdham indriyi tad-devat ca santy
eva | tad te v tty-abhvj j ventarbhvo vivak ita | utpanne tu dehe tayor vibhgo yad-
bhavat ty ha tata cobhaya iti ||59||

ekam ekatarbhva ity e m anyonya-spek a-siddhatve nnrayatvadarayati |
tath hi d yavin tat-prat ty-anumeyakaraana sidhyati | npi dra na ca
tad vin karaa-prav tty-anumeyas tad-adhi ht srydi | na ca tavin
karaapravartate | na ca tad vin d yam ity ekatarasybhva eka
nopalabhmahe | tatra tad tat-tritayam locantmakena pratyayena | yo veda
sk itay payati sa paramtm raya | te m api parasparam rayatvam ast ti
tad-vyavacchedrthavie aasvrayonanyraya | sa csv anye m raya
ceti | tatrino uddha-j va-paramtmanor abheda-sv kreaivraya
ukta | ata paropi manutenartham [BhP 1.7.5] iti |

jgrat-svapna-su uptaca guato buddhi-v ttaya |
tsvilak ao j va sk itvena vivak ita || [BhP 11.13.27] iti |

uddho vica e hy aviuddha-kartu [BhP 5.11.12] ity dy uktasya sk i-sajina
uddha-j vasyrayatvana akan yam | athav nanv dhytmikd nm apy
rayatvam asty eva | satyam | tathpi parasparrayatvn na tatrrayatkaivalyam
iti te tv raya-abdena mukhyatay nocyanta ity ha ekam iti | tarhi sk ia
evstm rayatvam | tatrha tritayam iti | sa tm sk j vas tu ya
svrayonanyraya paramtm sa evrayo yasya tathbhta iti | vak yate ca
hasa-guhya-stave sarvapumn veda gu ca taj-jo na veda sarvajam
anantam e iti [BhP 6.4.25] | tasmt bhsa ca ity dinokta paramtmaivraya
iti ||2.10|| r -uka ||60||

BD: dhytmikd ntraymitha spek atvena siddhes te m rayatvanst ti vyca e
ekam ekatarety din | tritayam dhytmikdi-tritayam | nanu uddhasya j vasya dehendriydi-
sk itvbhidhnennyn apek atva-siddhes tasyrayatvakuto na brsa tatrha atrinor iti
| ainop ha g h ta ity artha | asanto d vykhyntaram athaveti | tarh ti sk ia uddha-
j vasya | sarvam iti pumn j va ||60||

asya r -bhgavatasya mah-puratva-vyajaka-lak aaprakrntarea ca
vadann api tasyaivrayatvam ha dvayena

sargosytha visarga ca v tt rak ntari ca |
vao vanucaritasasth hetur apraya ||
daabhir lak aair yuktapuratad-vido vidu |
kecit paca-vidhabrahman mahad-alpa-vyavasthay ||[BhP 12.7.9-10]

antari manvantari | paca-vidham

sarga ca pratisarga ca vao manvantari ca |
vanucaritaceti purapaca-lak aam || iti kecid vadanti |

sa ca matabhedo mahad-alpa-vyavasthay mah-puram alpa-puram iti
bhinndhikaraatvena | yadyapi vi u-purdv api dapi tni lak yante | tathpi
pacnm eva prdhnyenoktatvd alpatvam | atra danm arthnskandhe u
34
TATTVA-SANDARBHA
yathkramapraveo na vivak ita | te m dvdaa-sakhyatvt | dvit ya-
skandhoktnte t t ydi yath-sakhyana samvea | nirodhd n
daamdi v a ama-varjam | anye m apy anye u yathokta-lak aatay
samveanakyatvd eva | tad uktar -svmibhir eva

daame k a-sat-k rti-vitnyopavaryate |
dharma-glni-nimittas tu nirodho du a-bhbhujm || iti |

prk tdi-caturdh yo nirodha sa tu varita | iti |

atotra skandhe r -k a-rpasyrayasyaiva varana-prdhnyatair vivak itam |
uktaca svayam eva daame daamalak yam ritraya-vigraham iti | evam
anyatrpy unneyam | ata pryaa sarverth sarve v eva skandhe u guatvena
v mukhyatvena v nirpyanta ity eva te m abhimatam | rutenrthena cjas ity
atra ca tathaiva pratipannasarvatra tat-tat-sambhavt | tata ca parthama-
dvit yayor api mah-puratypravea syt | tasmt kramo na g h ta ||61||

BD: asyeti | prakrntareeti kvacin-nmntaratvd arthntaratvc cety artha | etni daa-lak ani
kecit t t ydi u kramea sthla-dhiyo yojayanti | tn nirkurvann ha dvit ya-skandhoktnm iti |
a daa-sahasritvadvdaa-skandhitvaca bhgavata-lak aavykupyeta | adhyya-prtau
bhgavatatvokti ca na sambhaved iti ca bodhyam | uka-bh itaced bhgavatatarhi
prathamasya dvdaa-e asya ca tattvnpatti | tasmd a daa-sahasri tat-pitur cryc
chukendh takathitaceti smpratasavds tu tathaivndi-siddh iti smpratam ||61||

atha sargd nlak aam ha

avyk ta-gua-k obhn mahatas triv tohama |
bhta-mtrendriyrthnsambhava sarga ucyate || (BhP 12.7.11)

pradhna-gua-k obhn mahn, tasmt triguohakra | tasmd bhta-
mtrbhta-sk mm indriyca | sthla-bhtnca | tad-upalak ita-
tad-devatnca sambhava sarga | kraa-s i sarga ity artha |

puru nug h tnm ete vsanmaya |
visargoyasamhro b jd b jacarcaram || (BhP 12.7.12)

puru a paramtm | ete mahad-d n, j vasya prvakarma-vsan-
pradhnoyasamhra | krya-bhta carcara-pri-rpo b jd b jam iva
pravhpanno visarga ucyate | vya i-s i-visarga ity artha | anenotir ay ukt

v ttir bhtni bhtncarm acari ca |
k t svena n tatra kmc codanaypi v || (BhP 12.7.13)

carbhtnsmnyatocari, cakrc cari ca kmd v tti | tatra tu
n svena svabhvena kmc codanaypi v y niyat v ttir j vikk t, s v ttir
ucyata ity artha |

rak cyutvatreh vivasynuyuge yuge |
tirya-martyar ideve u hanyante yais tray -dvi a || (BhP 12.7.14)
35
TATTVA-SANDARBHA

yair avatrai | aneneakath | sthnapo aaceti trayam uktam |

manvantaramanur dev manu-putr surevar |
ayovatr ca hare a-vidham ucyate || (BhP 12.7.15)

manvdycaraa-kathanena sad-dharma evtra vivak ita ity artha | tata ca
prktana-granthenaikrthyam |

rjbrahma-prastnvaas traiklikonvaya |
vaynucaritate v ttavaadhar ca ye || (BhP 12.7.16)

te rjye ca vaa-dhars te v ttavaynucaritam || 62 ||

BD: uddi nsargd nkramea lak ani darayitum ha athetydi | avyk teti triv t-pada
mahatopi vie aabodhyam | sttvik rjasa caiva tmasa ca tridh mahn (ViP 1.2.34) iti r -
vai avt | puru a paramtm viricntastha iti bodhyam | sphu rthni i ni ||62||

naimittika prk tiko nitya tyantiko laya |
sastheti kavibhi prokta caturdhsya svabhvata || (BhP 12.7.17)

asya paramevarasya | svabhvata aktita | tyantika ity anena muktir apy atra
praveit |

hetur j vosya sargder avidy-karma-kraka |
yacnuayinaprhur avyk tam utpare || (BhP 12.7.18)

hetur nimittam | asya vivasya | yatoyam avidyay karma-kraka | yam eva hetu
kecic caitanya-prdhnennuayinaprhu | apara updhi-prdhnyenvyk tam
iti |

vyatireknvayo yasya jgrat-svapna-su upti u |
mymaye u tad brahma j va-v tti v apraya || (BhP 12.7.19)

r -bdaryaa-samdhi-labdhrtha-virodhd atra ca j va-uddha-svarpam
evrayatvena na vykhyyate kintv ayam evrtha | jgrad-di v avasthsu,
mymaye u my-akti-kalpite u mahad-di-dravye u ca | kevala-svarpea
vyatireka parama-sk itaynvaya ca yasya tad brahma j vnv tti u udda-
svarpatay sopdhitay ca vartane u sthiti v apraya | sarvam aty
atikramyraya ity artha | apa ity etat kahlu varjane, varjanactikrame
paryavasyat ti | tad evam apraybhivyakti-dvra-bhtahetu-abda-
vyapadi asya j vasya uddha-svarpa-jnam ha dvbhym |

padrthe u yath dravyatan-mtrarpa-nmasu |
b jdi-pacattsu hy avasthsu yutyutam ||
virameta yad cittahitv v tti-trayasvayam |
yogena v tad-tmnavedehy nivartate || (BhP 12.7.20-21)

36
TATTVA-SANDARBHA
rpa-nmtmake u padrthe u gha di u yath dravyap thivydi yutam ayuta
ca bhavati | krya-d ivinpy upalambht | tath tan-mtrauddhaj va-
caitanya-mtravastu garbhdhndi-pacatntsu navasv apy avasthsv avidyay
yutasvatas tv ayutam iti uddham tmnam itthajtv nirvia sann
apraynusandhna-yogyo bhavat ty ha virameteti | v tti-trayajgrat-svapna-
su upti-rpam | tmnaparamtmnam | svayavsudevder iva
mymayatvnusandhnena deva tyder ivni hitena yogena v | tata cehys
tad-anu lana-vyatirikta-ce y || 1.7 || r -sta || uddi a sambandha ||63||

BD: prvoktydaa-lak aymuktir eka-lak aam | asytu caturvidhnsasthy
tyantika-laya-abdit muktir n teti | yacnuayinam iti bhukta-i a-karma-vii o j vonuay ty
ucyate | rpeti mrty sajay copete v ity artha | krya-d im iti gha dibhya p thag api
p thvyde prpter ity artha | aprayeti vara-dhyna-yogyo bhavat ty artha | svayam iti
vmadeva khalu garbhasya eva paramtmnabubudhe, yogena devaht ty artha ||63||

iti r -kali-yuga-pvana-sva-bhajana-vibhjana-prayojanvatra-r -r -bhagavat-
k a-caitanya-deva-caranucara-viva-vai ava-rja-sabhjana-bhjana-r -rpa-
santannusana-bhrat -garbhe r -bhgavata-sandarbhe tattva-sandarbho nma
prathama sandarbha ||

BD: iti kal ti kali-yuga-pvanayat sva-bhajanatasya vibhajanavistaraaprayojanayasya
td ovatra prdurbhvo yasya, tasya r -bhagavat-k a-caitanya-devasya caraayor anucarau,
vivasmin ye vai ava-rjs te sabhsu yat sa-bhjanasat-kras tasya bhjane ptre ca yau r -
rpa-santanau tayor anusana-bhratya upadea-vkyni garbhe madhye yasya tasmin ||

ippa tattva-sandarbhe vidy-bh aa-nirmit |
r -j va-p ha-sap kt sadbhir e viodhyatm ||

iti r mad-baladeva-vidy-bh aa-viracit tattva-sandarbha- ippa sampt ||
37

You might also like