You are on page 1of 15

dhrta-samgama

(1)

hard ambhoja-janma-prabhti-diviad sasadi prtimaty


svarvmaulau purrer duhit-pariaye-skata cumbyamne |
tad-vaktra-mauli-vaktre militam iti bha vkya candra sahsa
dv tad-vaktram u smita-ubhaga-mukha ptu va paca-vaktra ||1||

api ca
vaktrmbhoruhi-vismit stavakit vakoruhi-sphrit
roi-smani gumphit caraayor ako punar vistt |
prvaty pratigtra-citra-gatayas tanvantu bhadri va
viddhasyntika-pupa-syaka-arair asya dg-bhaktaya ||2||

nndy-ante stradhra

yad adya
nn-yodha-niruddha-nirjita-sura-tra-trasad-vhin-
ntyad-bhma-kabandha-melaka-dalad-bhmi-bhramad-bhdhara |
asti r-narasiha-deva-npati kara-cmair
dpyat-prthiva-srtha-mauli-mukua-nyastghri-pakeruha ||3||

tasyodyukta-bhuja-pratpa-dahana-jvl-nirastpado
rga sarva-guniuvda-padav-vidyotancryaka |
yo dhrevara-vaa-mauli-mukuo dtvadtayas
tasya r-kaviekharasya kavit mac-cittam lambate ||4||

tad anena sakala-sagta-viea-vidyotanbhinava-bharatena pura-mathana-


padravinda-dvandva-vandru-kara-pallavena nikhila-bhopabhubhambhvuka-
sarasvat-kahbharaena anavarata-soma-rassvda-kaya-kaha-kandal-
narntyamna-mms-mahotsavena rmevarasya pautrea tatrabhavata pavitra-
krterdhrevarasytmajena mah-sana-rei-ikhara-bhrmat-pallav-janma-
bhmin kavi-ekharcrya-jyotir-varea nija-kuthala-viracita dhrta-samgama-
nma prahasanam abhinetum diosmi | tasya cdiam avayam ia mlat-mleva
may iro-dharayam |

tath hi
karpranti sudh-dravanti kamalhsanti hasanti ca
prleyanti himlayanti karaksranti hranti ca |
trailokykgana-raga-lagima-gati-prgalbhya-sambhvit
to kiraa-ccha iva jayanty etarhi tat-krtaya ||5||
api ca
ke nrcit diviada kati na dvije
santarpit na kavaya kati pjit v |
ke crthina pratidina na kt ktrths
tyga-prasda-paun kavi-ekharea ||6||

tat preyasm hya sagtakam avatarmi |

(nepathybhimukham avalokya) rye, itas tvat |

(praviya) na : ajja esamhi | abedu ajjo | ko ioo paskaradutti |1

stradhara : rye, api na jnsi ?

ya catvri atni bandha-ghaanlakra-bhji druta


lokn vidadhti kautuka-vad ekha-mtre kavi |
khyta km-tala-maalev api catu-ahe kaly nidhi
sagtgama-sgaro vijayate r-jyotira kt ||7||

tad-viracita dhrta-samgama-nma prahasanam abhinetum rabdham iti gyat


nyocita kicit |

na (sa-vinayam) : abedu ajjo | ko ettha pabandhe paho raso ja uddisia


gissa |2

stradhra : nanu protphulla-mlat-makaranda-sndrmoda-matta-madhukara-


jhakra-mukharo vasanta santatojjmbhitnaga-gra eva | tath hi

vikasita-nava-mall-kuja-gujad-dvirepha
kusumita-sahakra-rei-niryat-parga |
pramudita-pika-kaha-procchalan-magala-rr
apaharati muner apy ea ceto vasanta ||8||

na :
malaila-cliacabao
kala-kahi-sarhida-kmiao |
maaranda-vimatta-silmuhao
surahkida-sabba-dismuhao ||9||3

eso vasanta-mso mui-aa-satthassa rsa-rahidassa |

1
rya, esmi | jpayatv rya | ko niyoga prasdkriyatm iti |
2
jpayatv rya | kosmin prabandhe pradhna-raso yam uddiya gsymi |
3
malaynila-clita-cta-vana kalakahi-svarhata-kmi-jana | makaranda-vimatta-ilmukhaka
surabhkta-sarva-dimukhaka |
ummulia garu-dhra karei mammaha-vasa hiaa ||10||4

daa-kamaalu-maita-hasta
sulalita-tilaka-vibhita-masta |
ayam upasarpati jagama-lobha
calat-kya-parpita-obha ||11||

ajja ko eso parikkhalanta-iddhoa-kasa-vasao daa-kupii-hattho dhutto bia ido


tado viloento dsadi ?5

stradhra : rye !

ya ryate jana-mukht turaga-kriyvn


cra-dharma-rahito gaik-vils |
drghordhva-puraka-kamaalu-daa-lakya
puti viva-nagara kila dambham ugram ||12||

tad etasya darana drata evharayam |

(iti nikrntau |)

|| iti prastvan ||

(tata praviati yath-nirdia sntakennugamyamno vivanagara |

vivanagara (sa-nirveda) :

hdaya-kamala-madhye nirguo niprapacas


tribhuvana-patir eko dhyyate yogibhir ya |
tam aham aja-ramdya jna-mtraika-vedya
madhumathanam udra santata cintaymi ||13||

sntaka (samand avalokya svagatam) : aho ramaad basantassa | jado

unmlanta pasa ra{i}rasa-kusal chappad bammahandh


kant-raguratt mahurasa-bhavia sura pibanti |
ugganti pphurant ithuaajjhaokmarasssakitti
savitti hraant piaaavirahe koil kmia ||14||6

4
ea vasanta-mso muni-jana-srthasya rga-rahitasya | unmlya guru-dhairya karoti manmatha-
vaa hdayam ||10||
5
rya, ka ea pariskhalan-nirdhauta-kaya-vasano daa-kuik-hasto dhrta iva itas tato vilokayan
dyate |
6
aho ramayat vasantasya | yataunmlat-prasna rati-rasa-kual apad manmathndh
kntragnurakt madhurasa-bhavita snurga pibanti | udgyanti sphurantas tribhuvana-jayina
kma-rsasya krti savitti hrayanta priya-jana-virahe kokil kminnm ||
abi a
je kappra harant kamala-baa-siri lolaant sahba
sho kampaant ihuaa-suha candaa baa |
te kandappassa mitt ra{i}taurama-kelidappa kuatt
telloamohaant malaasithariosalvntib ||15||7

t kadha eso a{i}dsaho vasanta-samao me ekka-sarrea sahidabbo |8 (iti


vaimanasya nayati |)

vivanagara (sntaka nirvarya) : aye durcra katham adya cintbhra-nata-


kandharonyda iva dyase | tath hi

nivse pvaratva vapui sutanut nyat di-pte


vaktrendau dharatva gatiu vidhurat cetasi mlnat ca |
ce naivekyate te yad adhika-vikala rpam sditas tva
tan manye paca-bas tirayati bhavato dhrat prva-rpm ||16||

sntaka (salajjam adho-mukha sthitv) : bhaava adilajjkara kkhu eda | t a


jutta tumha purado pasidu |9

vivanagara : na doa svarpkhyne | tat kathyatm |

sntaka (sa-praayam) : bhaava ajja mae mah-pahde aara-pokkhari-parisare


ubahasida-sura-ar-rba-sapatt aaga-se ma bra-vilsi viloid | tado
pahudi sabba-gada ta jjeba pekkhmi |10

vivanagara (sahasta-tlam uccair vihasya) : vatsa ! adya maypi tatraiva surata-priy


nma msopavsin d | tm anusandadhnoham api marma-bhedin kma-bena
sandalita eva | tath hi

ke likhiteva diku khacitevkra-rpeva ca


dk-pakma-pratibimbiteva manasi lieva baddheva ca |
s mac-citta-saroruhe madhukarvtyanta-bhvottar
knt knta-vilsa-vsa-vasati kvstti na jyate ||17||

(rdhvam lokya) vatsa ! madhyhnam rho bhagavn sahasru | tath hi

dik-cakra mgatay kavalita vyompi bhsvat-kara-

7
api ca | ye karpra haranta kamala-vana-riya loayanta sa-bhvam | kh kampayanto
nidhuvana-sukhad candann vttnm | te kandarpasya mitri |
8
tat katham ea atidusaho vasanta-samayo may eka-arrea sohavya |
9
bhagavann atilajjkara khalu etat | tan na yukta yumka purata prakayitu |
10
bhagavann adya may mah-prabhte nagara-pukari-parisare upahasita-sura-ngar-rpa-sampattir
anaga-sen nma vra-vilsin vilokit | tata prabhti sarva-gat tm eva preke |
chybhi churita tunala-kaa-pry ca bhreava |
pnth palvala-sakula-druma-lat-kujodare erate
majat-kujara-pna-lohita-jal kubhyanti toyay ||18||

(iti parikrmata |)

mtgra : bhagavann asmad-vsottare surata-priy nma msopavsin


prativasati | tatra gamyatm | (ity abhidhya satvara parikrnta |)

vivanagara : yady eva tata samhitam eva na sampannam | tad ehi tatraiva
gacchva | (iti parikrmata |)

sntaka (agratovalokya gandham ghrya) : bho bhaava, pekkha pekkha ! vihida-


bhaavanta-jaa-mua-sariccha-bahuara-mahis-khambha-sohanta-ca(u)ssla ido
tado sacaranta-bla-go-baccha-sohida puttuga-tthalasa-parikkhalanta-
manda-sacra-ramaijjvsa-parisara-sacaranta-celi-samha kassa bi
mahdhaassa vsabhaaa viloadi | bho bho ar kassa ida vsa-bhaaa ?11 (iti
pahati |)

nepathye :
lakm-vivarta-rasa-vighnita-sarva-bhoga
avat-prakra-dhana-cintita-vta-nidra |
agrhya-nmakatay bhuvi ya prasiddhas
tasyaitad rama-pada purato vibhti ||19||

sntaka (agrato gatv puna) : bho bho ar ! kassa ida vsa-bhaaa ? (iti
pahati punar nepathye lakmr ity di |)

vivanagara : ka ea nma-grahae bhavato nirbandha ? athav yad v tadvstu


ryatm | mtgra-hakkurasyramoyam | vatsa ala vilambena | vsbhyantara
praviva | (ity vsa-pravea nayitv eknte sthitau |)

(tata praviati kamala-veo mtgra |)

mtgra :
vyaya-la kuveroya kma yti daridratm |
api pr pradtavy nrthibhyo dhanikair dhanam ||20||

sntaka (upastya) : bho mah-bamhaa ! bhaavanto vissa-aara-cara tumha


gehe bhikkha bhujidu icchanti |12

11
bho bhagavan, paya paya ! vihita-bhagavaj-jana-mua-sada-bahutara-mahi-stambha-
obhamna-catula itas tata sacarad-bla-go-vatsa-obhita pottuga-sthanlasa-pariskhalan-
manda-sacra-ramayvsa-parisara-sacarac-ceik-samha kasypi mah-dhanasya vsa-
bhavana vilokyate | bho bho ngar ! kasyeda vsa-bhavanam ?
12
bho mah-brhmaa ! bhagavanto viva-nagara-cara yumka gehe bhik bhoktu icchanti |
mtgra (sva-gatam) : aho durdaivam asmka yad etn sakala-nagarydyalokn
vihya mayy eva patito dhmaketu | tat ka pratkrodya bhaviyati ? (iti vicintya
tvat praka sa-vinayam)

sthne yasya caranti bhaikyam anagh snehena yumda


sa syd acyuta-mrti-sevana-vad dhanya pavitrlaya |
ki tv asmat-prativei-vipra-vanit bhrt-prasaktgan
dt sa-prasaveti stakam ata sthnntara gamyatm ||21||

vivanagara (sva-gatam) : aho durtmanosya vyja-vyavahra | bhavatu v | tat


prabodhaymi | (prakam) yuman ! patnm asmka kuta staka-doa | tath
ca smti

na vyu spara-doea ngnir dahana-karma |


npo mtra-purbhy nnna-doea maskar ||22||

mtgra (sa-vinayam): bhagavan ! yadyapy eva tathpi na sambhavati | paya

anvy kir na rra-bhagd dikam |


vijyam alpa-lbhena prtarasya k kath ||23||

sntaka (sa-krodha sasktam ritya) :

sntaka (upastya) : dhi maurkhya jaladhi-suty riya !

no jnti kulnam uttama-gua sattvnvita dhrmika


ncra-pravaa na krya-kuala na prajaylaktam |
nca krram apeta-sattva-hdaya yasmd iya sevate
tat tva snugua payodhi-sutay lakmy pramkta ||24||

are aha-paralo dua-bamha dise dsaha-majjhahe pahama tuma


mahdhaa bhekkhia kudo aado gadua amhehi bhikkh patthidabb | 13

mtgra : bhagavann asmad-vsottare surata-priy nma msopavsin


prativasati | tatra gamyatm | (ity abhidhya satvara parikrnta |)

vivanagara : yady eva tata samhitam eva na sampanna | tad ehi tatraiva
gacchva | (iti parikrmata |)

13
are naa-paralok dua-brhma ! de dusaha-madhyhne prathama tv mah-dhana
bhikitv kutonyato gatv asmbhir bhik prthayitavy |
sntaka (purovalokya gandham ghrya) : bhaava, pekkha pekkha
ekgimuttham etthi sajutta-mah-handa-kuha-parimaluggraggima-
bhavadoa sevadi | t eda jjeva suratappie vsa-bhavaa |14
vivanagara : vidagdhaiva kila msopavsinti kivadant | tad gacchopasarpva |
(ity eknte sthitau | tata praviati suratapriy |)

suratapriy :
dhammo a iho bahu-dukkha-ceho
mokkhea sokkha mama atthi sacca |
attho samattho saala vidhdu
aaga-sabbassa-kaliha ||25||15

sntaka (upastya) : ajje, vissaaaro tumha adidh uatthido |16

suratapriy (parikramyvalokya ca) : t uasappmi | (upastya) bhaava,


paammi |17

vivanagara (sa-pramodam) : mad-abhilaita-bhjana bhy |

suratapriy : bhaava, tumha pasdea |18

vivanagara : evam acird astu |

suratapriy : abedu bhaava ja mae kdabba dabba ca |19

vivanagara : ubhe, kim adeyam asmka bhavaty ? smprata bhikaiva tvat |

suratapriy : bhaava, kdis bhikkh kdise vele kettii te ai ?20

vivanagara (saharam) : ryatm

msa ma-paola-takra-baik-vstka-ka baa


sajvany atha matsya-mudga-vidala-prya prakrotkara |
svdiha ca payo ghta dadhi nava rambh-phala arkar
sakepd iti sdhyat suvadane bhik mady drutam ||26||

14
bhagavan, paya paya ! ekgikmus tamtrik-sayukta-mah-kanda-kuha-parimalodgrogrima-
bhavand en rocate | tad etad eva suratapriyy vsa-bhavanam |
15
dharma na io bahu-dukha-ceo mokea saukhya mamsti satya | artha samartha sakala
vidhtu aaga-sarvasva-kal-nidhnam |
16
rye, vivaanagaro yumkam atithr upasthita |
17
tad upasarpmi | bhagavan praammi |
18
bhagavan, yumka prasdena |
19
japayatu bhagavan yat may kartavya dtavya ca |
20
bhagavan, kd bhik kdy vely kiyanti te annni ?
suratapriy (vihasya svagatam) : hu, eso mahapp appa-bisajjaa-joggo jjeva deva-
varassa pasea sapao |21 (prakam ajali baddhv)

eda sarra virahea jutta


p tah dhamma-phalekka-sr |
sabba tuhatta udra-kitti
k bhire vatthui atthi atth ||27||22

t antara-ghara pavisia vsamadu bhaava | aha ua bhikkh-para karemi |23

sntaka (sopahsa) : bhaava, pekkha pekkha ! (sasktam ritya)

pakv kuntala-rjaya kaakakmau kapolv ubhv


etasy stana-maala nipatita uk nitamba-sthal |
dk-pta-smita-bhitai iva iva prastauti netrotsava
ki brma karavma veti kim iya du jarat-tpas ||28||

vivanagara : dhi mrkha ! kim asdhu-janocita pralapasi ? (suratapriy prati)


ubhe ! gamyat pka-l prati | vayam apy gacchanta evsmahe |

suratapriy : ja bhaava abedi |24 (iti nikrnt |)

sntaka : bhaava ! jva bhikkh sijjhadi tva ettha jjeva bhaava ihadu | aha
ua aaga-seie pa(u)tti jia lahu achmi |25

vivanagara : vatsa, haira gamyatm | (ity ubhau parikrmata |)

sntaka : bhaava ! mlasa-abidassa geha-saihe aaga-see vsa-


bhavaa tti mae suda | t tassa jjeva ausrea aesamha |26

vivanagara : tad gacchgrata | enm upasarpva | (ity eknte sthitau | tata


praviati anagasen |)

sntaka (sahasopastya) : bhaava ! pekkha pekkhaaaga-sene lvaa-


lachi |27

21
h, ea mahtm tma-visarjana-yogya eva deva-varasya prasdena sampanna |
22
ida arra virahea yukta prs tath dharma-phalaika-sr | sarva tvad-yatta udra-krte
k bhya-vastui asty sth |
23
tasmd antar-gha praviya viramyat bhagavn | aha punar bhika-prakra karomi |
24
yad bhagavn japayati |
25
bhagavan ! yvad bhik sidhyati, tvad atraiva bhagavn tihatu | aha punar anagaseniky
pravtti jtv laghu gacchmi |
26
bhagavan ! mlanaka-npitasya geha-sanidhne anagaseny vsa-bhavanam | iti may rutam |
tasmt tasyaivnusrenvemahai |
27
bhagavan ! prekasva prekasvnagaseny lvaya-lakm |
lambhoruha-pattakanta-aa sapua-candra
uttuga-tthaa-bhra-bhagurata veivva majjhe kis |
bl matta-ga(i)nda-manda-gama sundera-sohma
a paca-sarassa mohaa-la sigra-sajva ||29||28

vivanagara (svagatam) :

yan netrjana-bhagi-lagima-maya-smernanmbhoruh
yat skta-kal-vilsa-vasatir yat knta-romodgam |
mad-gvegita-sagati tanu-latm lokya gopyati
pryas tat katahyaty anaga-racanm age kg sthitm ||30||

(prakam) samyag upalakitam | tath hi

yat trthmbu mukhmbujsavaraso netre navendvare


danta-rei-nakhs tatkata-cayo drv ca romval |
uttuga ca kuca-dvaya phala-yuga patra karmbhoruha
tan manye madanrcanhita-mati svgopahrair iyam ||31||

(anagasen lakyktya)

yat prva racita tapa pratidina y trtha-ytr kt


yad bhmn puruottamrcana-vidhau ceta ktrthkta |
tasyaitat parama-pramoda-janaka prpta phala karmaas
tat ki stra-kath-rasena kim aho svargea mokea v ||32||

(iti kyvasth nayati |)

sntaka (sahara svagata) : eso lampao unduru-viare sapppo bia pa(i)ho |


bhodu, jutti-pahehi vaaehi ivra(i)ssa |29 (prakam) bhagava tuma
upekkhida-sasra-sokkho mokkhekka-parao kadha esrise maatih-sarise
maaa-rase palia appaa vvdesi ? iattadu imdo duha-gai-pasagdo tti |30

vivanagara (svagata) : vatsa, naiva payasi

yvad dir mgk na narnarti bhagur |


tvaj jnavat citte viveka kurute padam ||33||

28
nlmbhoruha-patraknta-nayan sampra-candrnan uttuga-stana-bhra-bhagura-tanur vedir
iva madhye k | vl matta-gajendra-manda-gaman saundarya-obh-may nna pacaarasya
mohana-lat gra-sajvan ||
29
esa lampaa unduru-vivare sarpa iva pravia | bhavatu | yukti-pradhnair vacanair nivrayiymi |
30
bhagavan, tvam upekita-sasra-saukhyo mokaika-paryaa katha etde mgat-sade
madana-rase patitv tmna vypdayasi ? nivartyat asmd dua-gaik-prasagd iti |
anagasen (vihasya) : bhagava dhadho kkhu aa jao | ettha araarudia
kadua appaa viambesi |31

vivanagara : sanysinm asmka kuto'rtha-sampatti ? tad asmac-charrea


yath-sukha viniyoga kriyatm | (snurgam)

ble mla-dala-komala-bhu-dae
cai pracaa-vadane mayi dehi dim |
ea tvadya-vadanmbuja-ka-cet
dno yati sapadi majjati kma-sindhau ||34||

sntaka : bho bhagava ! tuma upekkhida-sasra-sokkho (ity di pahati |)

anagasen (sasktam ritya) : bhagavann alam atrtyantnusandhnena !

vg-artha parihtya moka-padav dhyyanti nirmatsar


nta-prauha-kulna-hna-viaye sarvatra sdhra |
rga-dvea-samatva-karita-dhiyo vey sur bhikavo
vastu nanv api nityam ity ahaha ki kmrave majjati ||35||

vivanagara : priye, ghsmac-charram | (ity acale dhrayati |)

sntaka (sahasopastya) : are aha-paralo duha-paribba es pahama amha-


pariggahea tuha putta-vah hodi | t muca ea |32

vivanagara : dhi mrkha ! esmad-vadhs tvad-guru-patn mt-tuly ca | tat kim


enm anubadhnsi ?

sntaka (sa-krodha) : are re lampa ! eva eva bhaantassa daa-ppahrea


pakka-mlra-phala bia mua de thatthara kara(i)ssa |33 (ity anyonya
kalaha kuruta |)

anagasen (svagata) : kadha dhutta-hattha-palidamhi | bodu eva tva |


(prakam) bho mah-bhadhe ! tumha erise mah-vivde asajjimisso
pamkaradu |34 (iti granthi darayati |)

vivanagara : ala granthi-daranena ! gacchata tatraiva gacchma | (iti


nikrnt sarve |)

31
bhagavan, dhandhna khalv aya jana | atra araya-rudita ktvtmna viambayasi |
32
are naa-para-loka dua-parivrjaka ! e prathamam asmat-parigrahea tava putra-vadhr bhavati |
tasmn mucainm |
33
are re lampa ! evam eva bhaato daa-prahrea pakva-mlra-phalam iva mua tava
kaaa kariymi |
34
katha dhrta-hasta-patitsmi ? bhavatu, eva tvat | bho mah-bhga-dheyau ! priye daaakak
may dtavy | tasmt tad ghtv mama manohara sampdaya |
iti prathamha-sandhi |

o)0(o

(2)

(tata praviati asajjtimiro vidaka ca |)

asajjti-mira (sa-pramodana) :

trailokya-bhojana reha tatopi suratotsava |


bhojana vstu v nstu jvana surata vin ||1||

vatsa, bandhu-vacaka gacchdhva |

vidaka : ja abedi |

asajjti-mira :

yad rm-vaktra-pna yad alasa-nayanlokana keli-rage


ya syd apy aga-saga kuca-kalasam utpane bhu-bhagi |
etat sasra-sra kuru nija-hdaye nirvikalpaika-kalpa
ki te krya vivda-kvathita-ju-mati-grantha-kanthbharea ||2||

vidaka : bho missa, parga-sambhogdo pi para-mandire sandhi kadua ja


attho abaharadi ta jjeva tihuaa-sra |35 pekkha pekkha

ki bijjea kajja iadhaa-vilaa ta kkhu ka dukkha


ki v kajja kise pasu-vasu-iamsa-ikkajjde |
ki vijje phala v maraa-samasamuppaa-cintule
ekka telloasra para-dhaa-haraa ja-kl-suha ca ||3||36

t ettha dhutta-uraaare jdiso tuma gur tdiso aha sisso savutto |37

asajjti-mira : aho asmin nagare nirupadhi-jvanatsmad-vidha-rotriym |


dinatayd rabhya na kacin nyya-vd na kapaa-rddha-pratilambho na ca
gaiklpa |

35
bho mira ! parga-sambhogd api para-mandire sandhi ktv yad artho'pahhriyate tad eva
tribhuvana-sram | prekasva prekasva
36
ki vijyena krya nija-dhana-vilaya ta khalu ktv dukha | ki v krya ky pau-
vasu-niyamysa-nikryatay | ki vidyy phala v maraa-rama-samutpanna-cintkuly |
eka trailokya-sra para-dhana-haraa dyta-kr-sukha ca |
37
tad atra dhrta-pura-nagare ydas tva gurus tdo'ha iya savtta |
nepathye : vijpyat mirasya sthne nyya-karartha vdinau dvri vartete |

asajjti-mira : vatsa bandhuvacaka, praveaya vdinau |

(vidako nikramya vivanagara-sntaknagasenbhi saha puna praviati |)

asajjti-mira (vivanagara-sntakau nirkya svagata) : katham anarthntaram


patitam ? (prakam) bhagavann gantuk vayam | tan ntra bhikvasara |

vidaka : bho missa ede jjeva vdio | eda vivda vicredu misso |38

asajjti-mira (sa-hara sa-gaurava ca) : sanam upanyat bhagavate sntakya


ca |

(vidakas tath ktv sarvn upaveayati |)

asajjti-mira : korth, ka pratyarth ?

sntaka : bhse aha atth iara-karea bhagava |39

asajjti-mira : nyya-vdina prathamato nikara pacd bhottare |

vivanagara : ayam asmat-sanysa-dao nikara |

sntaka : eda me indsaa-kollia iaara-karae paviadu |40

asajjti-mira (sa-gaurava ghtv sa-pramodam ghrya) : kicid viniyujyate |

nidrkara doa-vina-hetu
kudhkara buddhi-vikaka ca |
indrana kma-balnukla
labdha may daiva-vad idnm ||4||

vivanagara :
svdhna-yauvan subh s mny sarva-kminm |
asmbhir iyam krnt mady tena vallabh ||5||

asajjti-mira (bh bhmau likhitv sntaka prati) : sntaka, satvaram uttara


kuru |

sntaka :

38
bho mira ! etv eva vdinau | etayor vivda vicrayatu mira |
39
bhm aham arth nikara-karae bhagavn |
40
ida me indrana-kaulika nikara-karae pravinyatm |
es pubba mae dih da dasa-aka |
d a madi di mad tena vallah ||6||41

asajjtimira : uttaram abhilikha |

vidaka : bho missa ! pekkha pekkha ! aagasee lbaa-lachi !

maalachaa-bimba-phuranta-muh
aauppalacacalakeliih |
thaa-bhra-a a(i)majjhakis
pahamodiacandakal-saris ||7||

asajjtimira : aho nirma-vaidagdh vidhtu ! tath hi

nlollasal-lalita-khajana-maju-netr
sampra-rada-kal-nidhi-knta-vaktr |
bl jagat-tritaya-mohana-divya-mrtir
manye vibhti jagati smara-dhra-krti ||8||

bho vdinau ! e vivddhysitnagasen jaya-parjaya yvat madhyastha-sthne


sthpyatm | eva-vidhe ca mdhyasthye vayam eva npati-vyavasthit madhyasth |

(anagasenm nya sva-sanidhv upaveya tadya-kara hdaye nidhya sa-


pramodam)

vikaca-kamala-koa-rr iya kmya-bhtir


himakara-kara-jtc candrakntd dhi ta |
mgamada-ghanasrasaga-saurabhya-bhavyo
harati madana-tpa komala pir asy ||9||

(kaa vicrya uccair vihasya) bho vdinau ! etad rjya-ketre bhujagayor iva
yuvayor vivda | tath hi

nai tvady bhavatopi neya


mat-sanidhih subhag mady |
svapnepi prva mayi jta-kelis
tatopi heto khalu vallabh me ||10||

vidaka (anagasenm lokya janntikam) : bho sundari ! eso misso buddho


bhaava iddhao sidao icchraao | t eda samgama pariharia amha-
samgamea tuha jobbaa saphala bhodu |42

41
e prva may d dattv daa-akakn | nt ca mati dayit mady tena vallabh ||
42
bho sundari ! ea miro vddho, bhagavn nirdhano, sntaka icch-racana | tasmd ete
samgama parihtya mat-samgamea tava yauvana saphala bhavatu |
(ity tmna darayati |)

anagasen (sa-smitam) : eda dhutta-samgama-pahasaa sabutta |43

vivanagara (sa-vairgyam) : vatsa durcra, na hi jalaukasm age jalauk lagati |


mlansasyya vicra | tad ehi suratapriyy eva bhavana gacchva | (iti
nikrntau | tata praviati apa-kepea mlanaka |)

mlanaka : ale ale ! aagaeie jide tumha calida ja vla vla


kaamaaa-mandila-kkhaula-vedaa patthante bahu-vla hagge tae paide | t
apada paaccha | aadh ladohi dva dia |44

anagasen : mla-nsaa, sapada jjeva asajji-missdo tuha dissa | t suttho


hohi |45

vidaka : ko eso duha-dasao duha-carido duha-vasao ?46

asajjtimira : ea ki bhagavad-agocara ? paya

chinnauanso gala-gaa-namro
vmkiko galitaika-hasta |
ilpada-vypta-dakighri
sa mlana kila npito'sau ||11||

(mlanaka sahasopastya sarve sa-pramam dara darayati |)

asajjtimira : mlanaka ! kriyatm asmka nakha-lomn parikra |

mla-naka : pahama vedana paacha |47

asajjtimira : mlanaka, kim artha ?

mla-naka : bho, jadi tuma palikkhalante pahama jjeva maliai t vedana


kia pa(i)cchidavva |48

asajjtimira : ala parihsena ! ghyatm ida pritoikam |

43
etad dhrta-samgama-prahasana savttam |
44
are are ! anagasenike jjta tava carita yad vra vra kta-madana-mandira-kaura-vetana
prrthayan bahu-vra aha tvay prakita | tasmt smprata prayaccha | anyath rjad-vidhni
tava dsymi |
45
mla-naka, smpratam eva asajjti-mirt tatra dsymi | tasmt sustho bhava |
46
ka ea dua-darana, dua-carita, dua-vasana ?
47
prathama vetana prayaccha |
48
bho, yadi tva pariskhalan prathama mariyasi, tad vetana kena prayantavyam ?
(iti kaulikd kya gajkin dadti | mlanaka sa-gaurava ghtv sa-
pramoda ghrya kicid viniyujya ca mirasya kara-caraayor bandhana ktv
vypra nayati |)

asajjtimira (sa-vedanam) :

dalati hdayam etan moham abhyeti ceta


sphuati sakala-dehe kkasa-granthi-sandhi |
virama virama ilpn mlana tvam asmt
iva iva iva sadyo jvana kuyatva ||12||

mla-naka (clayitv) : kadha malide aajjimie ? lah lah abakamia |49


(iti nikrnta |)

vidaka (mirasya kara-caraayor bandhanam apanya) : bho abedu misso


abara hu tuha pia ivvha(i)ssa |50

asajjtimira (saj labdhv) :

rra samasta kapaena bhukta


dhrta-kriybhir dayiteyam pt |
bhavn vinto milita ca iya
nta para na priyam asti loke ||13||

tathpdam astu

kle santata-varo jala-muca asyai samddh dhar


bhpl nija-dharma-plana-par viprs tray-nirbhar |
svdu-kra-natodhasa pratidina gvo nirastpada
santa nti-par bhavantu ktina saujanya-bhjo jan ||14||

(iti nikrnt sarve |)

iti kavi-ekharcrya-jyotirvara-viracita
dhrta-samgama nma prahasana
samptam
||

49
katha mto'sajjti-mira ? laghu laghu apakramiymi |
50
bho japayatu mira | apara khalu tava priya nirvhayiymi |

You might also like