You are on page 1of 44

saptama-vilsa

paupika
kuman sumanastva hi yti yasya padbjayo |
sumanorpaa-mtrea ta caitanya-prabhu bhaje ||1||
rmad-agni tair bhakty samlipynulepanai |
nivedyottama-pupi tan-mudr ca pradarayet ||2||
vicitra-pupa-pradna-prakaraa-likhana-sauhavya nijea-deva-rpa
parmaa-guru-vara araa ytikuman iti | sumanas pupm arpaamtrea sumanastvam iti leea pdbjayo pupavat sasaktatay
priyatamatvam abhipretam ||1||

atha pupi
nrasihe
pupair araya-sambhtais tath nagara-sambhavai |
aparyuita-nichidrai prokitair jantu-varjitai |
tmrmodbhavair vpi ptai sampjayed dharim ||3||
tair likhitair bhakty prty abhakti-cchedena v | tasya pupa-nivedanasya
mudrm | aparyuitair nichidrai ca avidra-dalai | tmana | rma
upavana tad-udbhavai ||2-3||

vmana-pure r-prahlda-bali-savde
tny eva supraastni kusumni mahsura |
yni syur vara-yuktni rasa-gandha-yutni ca ||4||
jt atg suman kunda cru-pua tath |
va ca campakoka kara-vra ca ythik ||5||
pribhadra pal ca bakula giri-lin |
tilaka jsuvanaja ptaka tagara tath ||6||
etni supraastni kusumny acyutrcane |
surabhi tathnyni varjayitv tu ketakm ||7||
atg ata-patrik, cru-pua karikra, va jhi-bheda |
pribhadra palahadeti prasiddham | giri-lin veta-kaja jsuvanaja
javkusuma ptaka piyalti prasiddham | ketakm iti vana-ketakm ||5-7||

viu-dharmottare
kukumasya ca pupi bandhu-jvasya cpy atha |
campakasya ca deyni tath bhcampakasya ca ||8||
pta-ythika-jny eva yni vai npajny api |
majarya sahakrasya tath dey janrdane ||9||
mallik-kubja-kusumam atimukakam eva ca |
sarv ca ythikjtyo mallikjtya eva ca ||10||

y ca kubjakajjtya kadamba-kusumni ca |
ketak pal-pupa kva-pupa tathaiva ca ||11||
evam dni deyni gandhavanti ubhni ca |
kecid vara-gud eva kecid gandha-gud atha ||12||
anuktny api ramyi tath deyni knicit |
dee dee kle yni pupy anekaa ||13||
gandharvopapannni tni deyni nityaa ||14||
npa kadamba-bheda | atimuktaka mdhav-lat | kva-pupa
kaatuhulti prasiddham | vsant vasantodbhav vrik ca y mallik |
tasy pupam ity artha ||8-14||

ki ca tatraiva r-vajra-mrkaeya-savde
madhyenya-varo yasya syt uklasya kusumasya ca |
ubha-sukla tu vijeya keava-priyam ||15||
sknde
vsanti mallik-pupa tath vai vrik tu y |
kusumbha ythike dve ca tath caivtimuktakam ||16||
ketaka campaka caiva ma-vntakam eva ca |
purandhri-majar-pupa cta-pupa tathaiva ca ||17||
punandhri pugavti prasiddh | tasy majar pupa ca ||17||

bandhu-jvaka-pupa ca kusuma kukumasya ca |


jti-pupi sarvi kunda-pupa tathaiva ca ||18||
palys tath pupa nlam indvara tath |
kumude veta-rakte ca veta-rakte tathmbuje ||19||
tatraivnyatra
evam dni pupi dtavyni sad hare ||20||
mlat tulas padma ketak mai-pupakam |
kadamba-kusuma lakm kaustubha keava-priyam ||
21||
yath lakm kaustubha ceti dntatvenodhtam ||21||

ki ca
kaakny api deyni uklni surabhi ca |
tath raktni deyni jalajni dvijottama ||22||
kaakni kaaka-yuktni ||22||

nradye saptama-shasre r-bhagavan-nrada-savde


mlat bakuloka-ephl navamlik |
mra ca tagarkhya ca mallik madhu-piik ||
23||

ythikapada kunda-kadamba-ikhi-pigikam |
pal campaka hdya lavagam atimuktakam ||24||
ephl sehalti prasiddh | madhu madhuka-pupam | piik nandyvarta | aapada
nga-keara ikh ckriyeti prasiddh | pigaka haridr-kusumam ||23-24||

ketaka kuruvaka bilva kahlra vsaka dvija |


pacaviati-pupi lakm-tulya-priyi me ||25||
mady vanaml ca pupair ebhir may pur |
grathit ca tath tattvai pacaviatibhi kramt ||26||
hrta-smtau ca
tulasyau pakaje jtyau ketakyau karavrakau |
astni daa-pupi tath raktotpalni ca ||27||

atha smnyatokhila-pupa-mhtmyam
viu-dharmottare
dna sumanas reha tathaiva parikrtitam |
alakmy amana mukhya para lakm-vivardhanam ||
28||
dhanya yaasyam yuya mgalya buddhi-vardhanam |
svargada ca tath prokta vahnioma-phala-pradam ||29||
na ratnena suvarena na ca vittena bhri |
tath prasdam yti deva cakra-gaddhara ||30||
tatraivnyatra
dharmrjita-dhana-krtair ya kuryt keavrcanam
|
uddhariyaty asandeha sapta prvs tathparn ||
31||
dharmea nyyena arjita yad dhana, tena krtai kusumai | etena
nyyoptta-vittena pupa-krayaam api asta brhmader iti bodhitam ||
31||

rmasthais tu kusumair ya kuryt keavrcanam |


etad eva sampnoti ntra kry vicra ||32||
yath kathacid htya kusumah puayan harim |
nkapham avpnoti na metrsti vicra ||33||
tath rrhtai pupair ya kuryt
keavrcanam |
pacaviaty att ca pacaviaty-angatn |
uddhared tmano vayn ntra kry vicra ||
34||
nagarepi vasan yas tu bhakiy asita-vrata |

arayd htai pupai patra-mla-phalkurai ||


35||
yathopapannai satatam abhyarcayati keavam ||
36||
sarva-kma-prado devas tasya syn madhusdana
|
pusas tasypy akmasya para sthna
prakrtitam |
yatra gatv na ocanti tad vio parama padam ||
37||
tatraiva r-vajra-mrkaeya-savde
akamais tpavsn dhana-hnais tath narai |
arayd htai pupai sampjya madhusdanam |
prva-janmani samprpta rjya u nardhipa ||
38||
npo yaytir nahuo viva-gandha karandhama ||
dilpo yuvanva ca ataparv bhagratha ||39||
bhma casahadeva ca mahlo mahmanu |
devala klakka ca ktavryo gukara ||40||
devarta kusumbha ca vinto vikramo raghu |
mahotsho vtabhayo namitra prabhkara ||41||
anamitra ity dv a-kra-lopbhvdikam ram ||41||

kapota-rom parjanya candrasena parantapa |


bhmaseno dharatha kuanbha pratardana ||
42||
ete cnye ca bahava prva-janmani keavam |
pjayitv kitv asy prp rjyam akaakam ||43||
yakatvam atha gndharva devatva ca tathaiva ca
|
vidydharatva ngatva ye gat manujottam ||
44||
bahutvc ca na te aky may vaktu tavnagha |
tasmd yatna sad krya puruai kusumrcane
||45||
araya-jtai kusumai sadaiva
sa pjayitv svayam htais tu |
sarvevara yat phalam pnuvanti
rjendra tad varayitu na akyam ||46||
svayam htya pupi bhik keavrcanam |
ya karoti sa rjendra vanm uddharet atam ||
47||
viu-dharmottare

pupi tu sugandhni manojni tu ya pumn |


prayacchati hkee sa bhgavata-mnava ||48||
nrasihe
tapa-la-guopete ptre vedasya prage |
daa dattv suvarni yat phala samavpnuyt |
tat phala labhate martyo hare kusuma-dnata ||
49||
tatraivgre
mallik-mlat-jt-ketakoka-campakai |
punnga-nga-bakulai padmair utpala-jtibhi ||
50||
etair anyai ca kusumai praastair acyuta nara |
arcan daa-suvarasya pratyeka phalam pnuyt ||
51||
eva hi rjan narasiha-mrte
priyi pupi taveritni |
etai ca nitya harim arcya bhakty
naro viuddho harim eva yti ||52||
sknde
svayam htya yo dadyd araya-kusumni ca |
sa rjya sphtam pnoti loke nihata-kaakam ||53||
tatraiva r-ivom-savde
yai kaicid iha pupai ca jalajai sthalajair api |
sampjya kathitair bhakty viu-loke mahyate ||54||
kathitair vihitair ity artha | prvoktair v ||54||

viu-rahasye r-mrkaeyendradyumna-savde
tu-klodbhavai pupair yorcayed rukmi-patim |
sarvn kmn avpnoti yn divyn y ca mnun ||55||

atha pupa-viea-mhtmyam
tath ca nrasihe
pupa-jti-vieea bhavet puya vieata ||56||
ki ca

eva pupa-vieea phala tad-adhika npa |


jeya pupntarepi yath syt tan nibodha me ||57||

evam iti droa-pupokti-prakreeti jeyam | tat-pure droa-pupe tathaikasminn ity


anantaram asya pht | ata pupntareeti droa-pupd itarepty artha |
pupntarajeneti phe antara bhedas taj-jena ||57||

tatra droa-pupa-mhtmyam
nrasiha eva
droa-pupe tathaikasmin mdhavya nivedite |
dattv daa suvarni yat phala tad avpnuyt ||58||

jty mhtmyam
droa-pupa-sahasrebhya khdira vai viiyate |
am-pupa-sahasrebhyo bilva-pupa viiyate ||59||
bilva-pupa-sahasrebhyo baka-pup viiyate |
baka-pupa-sahasrd dhi nandyvarta viiyate ||60||
nandyvarta-sahasrd dhi karavra viiyate |
karavrasya kusumt veta-pupam anuttamam ||61||
nandyvarta pi-tagaram | karavra raktam agre vetam ity ukte ||61||

karavra-veta-kusumt pla pupam uttamam |


pla-pupa-shasryt sevant-pupam uttamam ||62||
kua-pupa-sahasr mlat-pupam uttamam |
vanaml-sahasrddhi campaka tu viiyate ||63||
vanaml pupa-vieo mlat-jti-bheda ||63||

campakt pupa-atakd aoka-pupam uttamam |


aoka-pupa-shasryt sevant-pupam uttamam ||64||
kubja-pupa-sahasr mlat-pupam uttamam |
mlat-pupa-shasryt tri-sandhy-pupam uttamam ||65||
tri-sandhy-rakta-shasryt tri-sandhy-vetaka varam |
tri-sandhy-veta-shasryt kunda-pupa viiyate ||66||
kunda-pupa-sahasrd dhi atapatra viiyate |
atapatra-sahasrd dhi mallik-pupam uttamam ||67||
mallik-pupa-shasryj jt-pupa viiyate |
sarvs pupa-jtn jt-pupam ihottamam ||68||
jt-pupa-sahasrea yacchan ml suobhanm |
viave vidhivad bhakty tasya puya-phala u ||69||
kalpa-koi-sahasri kalpa-koi-atni ca |
vased viu-pure rmn viu-tulya-parkrama ||70||
e pupajtn yat phala vidhi-daritam |
tat-phalasynusrea viu-loke mahyate ||71||

viu-dharmottare
sarvs pupa-jtn jtya rehatam mat |
jtnm api sarvs ukl jti praasyate ||72||
skndepi brahma-nrada-savdemallik ity di-loka-trayam ste ||73||
ki ca tatraivnyatra
jt-pupa-pradnena gandharvai saha modate |
jt-pupaka dattv vahnioma-phala bhavet ||74||
jt-pupa-sahasrea yathe gatim pnuyt |
vetadvpam avpnoti laka-pj-vidhyaka ||75||
laka jt-pupm eva, tena pjy vidhyaka ||75||

jt-pupa-kt ml karpra-paa-vsitm |
nivedya devadevya yat phala prpnuyn nara |
na tad varayitu akyam api vara-atair api ||76||
karprasya paa cra-gandhas tena vsitm ||76||

mlaty mhtmyam
sknde r-brahma-nrada-savde
varn tu yath vipras trthn jhnav yath |
sur tu yath viu pup mlat tath ||77||
mlaty hi tath deva yorcayed garuadhvajam |
janma-dukha-jarrogair muktosau muktim pnuyt ||78||
mlavaty iti phepi mlavaty eva mlat | mukti paramnanda-lakam ||78||

krttike ca tasy mhtmya-viea


tatraivnyatra
yorcayen mlat-pupai ka tribhuvanevaram |
tenpta nsti sandehas tat-pada durlabha hare ||79||
mlat-kalik-mlm ad-vikasit hare |
dattv irasi viprendra vjimedha-phala labhet ||80||
garue
pakndra na ruta da bhta v na bhaviyati |
mlaty na sama pupa dvday na sam tithi ||81||
na samam ity atra na-krasya adhunpi nstty artha ||81||

pupeaikena mlaty prtir y keavasya hi |


na s kratu-sahasrea bhavate nradobravt ||82||
bhavate bhavati ity dikam ram unneyam ||82||

yatra yatra khaga-reha bhavate mlat-vanam |


patre patre tath tuo vasate tatra keava ||83||
dv tu mlat-pupa vaiavena kare dhtam |
prto bhavati daityri suta dv yath khaga ||84||
pupe pupe khaga-reha mlaty sumanohare |
akaya prpyate sthna dha-pralaya-varjitam ||85||
vallabha mlat-pupa mdhavasya sadaiva hi |
helay dpayet sthna svakya garuadhvaja ||86||
datta-mtra hare pupa nirmlya bhavati kat |
aho-rtra prabhukta hi mlat-kusuma na hi ||87||
nirmlyam iti upabhuktatvenottraa-yogyam ity artha | nahi nirmlya bhavati |
phntara sugamam ||87||

vior agt paribhraa mlat-kusuma khaga |


yo dhrayec ca irasi sarva-dharma-phala labhet ||88||
adattv keave yas tu sva-mrdhn mlat vahet |
sa nara khaga-rdla sarva-dharma-cyuto bhavet ||89||
adattv asamarpya ||89||

krttike ca tasy mhtmya-viea


tath ca grue
suvara-dna go-dna bhmi-dna khagevara |
vihya krttike msi mlat yaccha keave ||90||
sarva-mseu pakndra mlat keava-priy |
prabodhany vieea avamedhdi-dyin ||91||
sknde brahma-nrada-savde
mlat-mlay viu pjito yena krttike |
ppkara-kt ml haht sauri pramrjati ||92||
ml pakti | saurir yama ||92||

pdme uttara-khae krttika-mhtmye


mlat-jtik-pupai svara-jty ca campakai |
pjito mdhavo dadyt krttike vaiava padam ||93||

kamalasya mhtmyam
sknde brahma-nrada-savde
ubhrubhrair mah-gandhai kusumai pakajodbhavai |
adhokaja samabhyarcya naro yti hare padam ||94||
tatraivnyatra
aho na vinas te patit kali-kandare |
yair nrcito harir bhakty kamalair asitai sitai ||95||
padmenaikena devea yorcayet kamal-priyam |
varyuta-sahasrasya ppasya kurute kayam ||96||
padmai padmlay-bhart pjita padma-hasta-bht |
dadti vaiavn putrn bhaktim avyabhicarim ||97||
apraayenpy arcita san | padma-hasta-bhd iti yadyapi hastena padma bibhartty
artha ||96-97||

tatraiva r-ivom-savde
padma-pupi yo dadyt tasmc chata-gua bhavet ||98|||
tasmd iti prgvat | tatra prvokt saurvara-pupa-daaka-phala-pradnt karavrapuprpaa-phald iti jeyam ||98||

tatra vara-vieea mhtmya-viea


tath ca sknde
rakta-padma-pradnena rukma-makado bhavet |
ata dattv ca dharmtm vahnioma-phala labhet ||99||
sahasra ca tath dattv srya-loke mahyate |
viu-lokam avpnoti laka-pj-vidhyaka ||100||
svayam eva tath lakmr bhajate ntra saaya |
rakta-padma-pradnd dhi vetasya dvigua phalam ||101||
rukma-makada iti suvara-ma-dana-phala prpnuyd ity artha | ata raktapadmnm | evam agrepi svayam eva lakmr bhajata iti skt sarva-sampattis tasya
bhaved ity artha ||99-101||

tatrpi krttike viea


pdmottara-khae krttika-mhtmye
kamalai kamalknta pjita karttike tu yai |
kamal anug te janmntara-atev api ||102||
eva kamal anugety api ||102||

sknde ca r-brahma-nrada-savde
krttike nrcito yais tu kamalai kamalekaa |
janma-koiu viprendra na te kamal ghe ||103||

nlotpalasya mhtmyam
viudharmottare
dattv nlotpala mukhya kusuma kukumasya ca |
tulya phalam avpnoti bandhu-jvasya ca dvij ||104||
suvara-daa-dnasya phala prpnoti mnava |
dattv nlotpala vior ntra kry vicra ||105||
nlotpala-ata dattv vahnioma-phala labhet |
nlotpala-sahasrea puarkam avpnuyt |
laka-pj nara ktv rjasya-phala labhet ||106||

kumudasya mhtmyam
viudharmottare
rukma-maka-dnasya phala kumudato bhavet |
kumudn ata dattv candra-loke mahyate ||107||
sahasra ca tath dattv yathe gatim pnuyt |
avamedham avpnoti laka-pj-vidhyaka ||108||
raktotpala-prade vios tath syd dvigua phalam ||109||

kadambasya mhtmyam
sknde brahma-nrada-savde
jta-rpa-nibhair viu kadamba-kusumair mune |
yercayanti ca govinda na te saurija bhayam ||110||
kadamba-kusumair hdyair yercayanti janrdanam |
te yamlayo naiva na jyante kuyoniu ||111||

ki ca
na tath ketak-pupair mlat-kusumair na hi |
toam yti devea kadamba-kusumair yath ||112||
dv kadamba-pupi prto bhavati mdhava |
ki puna pjitas tai ca sarva-kma-prado hari ||113||
yath padylay prpya prto bhavati mdhava |
kadamba-kusuma labdhv tath prti loka-kt ||114||
sakt kadamba-pupea helay harir arcita |

sapta janmni deveas tasya lakmr adrata ||115||


kadamba-pupa-gandhena keavo v suvsita |
janmyutrjitas tena nihata ppa-sacaya ||116||
loka-kd api helaypi | v-abdo yadi vety artha | kadamba-pupasya gandha-mtrepi,
yadi v vsitas tathpty artha ||114-116||

he viea
tatraiva
ghangame ghana-yma kadamba-kusumrcita |
dadti vchitn kmn ata-janmni sampada ||117||
kadamba-kusumair deva ghana-vara ghangame |
yercayanti muni-reha tair pta janmana phalam ||118||
sampada ca vibhtr dadti | ghana-yma iti ghana-varam iti ca kadamba-pupabhaena obhtiayobhipreta ||118-119||

karavrasya mhtmyam
sknde r-ivom-savde
karavrair mahdevi ya pjayati keavam |
daa-sauvarakai pupair yat phala tad avpnuyt ||119||
karavrai suraktai ca yo viu sakd arcayet |
gavm ayuta-dnasya phala prpnoti mnava ||120||
tatraiva brahma-nrada-savde
yercayanti surdhyaka karavrai sitsitai |
caturyugni viprendra prto bhavati keava ||121||
sita-raktair mah-puyai kusumai karavrajai |
yocyuta pjayed bhakty sa yti garuadhvajam ||122||

purandhri-pupasya mhtmyam
purandhri-pupair ya kuryt pj madhuripor nara |
tasya prasdam yti deva cakra-gaddhara ||123||
ramy purandhri-majaryo dayits tasya nityaa |
purandhri-pupa yo dadyd ekam apy asya maale ||124||
tila-prastha-pradnasya phala prpnoty asaayam |
purandhri-majar-pupai sahasrercayed dharim ||125||
agniomam avpnoti kulam uddharate tath |
karpra-paa-vsena purandhrim adhivsitm ||126||
mah-rajana-rakte ca tath stre niveitm |
ml pupa-sahasrea ya prayacchati bhaktita ||127||
avamedha-phala tasya ntra kry vicra |

atena vjapeyasya phalam pnoty asaayam |


laka-pj tath ktv sarva-jnam avpnuyt ||128||
tatheti samuccaye pakntare v | mah-rajana-rakta stre pupa-sahasrea niveit
grathit ml ca ya prayacchati | atena purandhri-pupm | eva laka ca | tena
pjm ||126-128||

agastya-pupasya mhtmyam
sknde brahma-nrada-savde
agastya-kusumair deva yercayanti janrdanam |
darant tasya devare narakgni pramyati ||129||
na tat karoti viprendra tapas toito hari |
yat karoti hkeo muni-pupair alakta ||130||
muni-pupa-kt ml ye yacchanti janrdane |
devendropi muni-reha kampate tasya akay ||131||
ki ca tatraivnyatra
muni-pupa-kt ml dv kahe vilambitm |
prto bhavati daityrir daa-janmni nrada ||132||
agastya-vka-sambhtai kusumair asitai sitai |
yercayiyanti devea samprpta parama padam ||133||
he devare ! tasya darant te darand ity artha | kahe tmano bhaktasya v ||
129-132||

viu-rahasye
agastya-sambhavai pupai kiukai sumanoharai |
samabhyarcya hkea janma-dukhd vimucyate ||134||
kiukai pala-pupai | ki v kiuka-pupkrair ity artha ||134||

tatra ca krttike viea


sknde tatraiva
vihya sarva-pupi muni-pupea keavam |
krttike yorcayed bhakty vjimedha-phala labhet ||135||
muni-puprcito viu krttike puruottama |
dadty abhimatn kmn ai-srya-sthito yath ||136||
yath srya-sthita ati amvsyy yath-vieo bhavatty artha | ati hrasvaphenaika-padye yoga-viea | arthas tu sa eva | yad v, ukla-raktgastya-pupai
pjita san ai-sryayo sthita iva tbhym apy adhika puruottamo bhavati | ata
obhtiaya prptosau ymasundara santua san abhimatn kmn dadtty
artha ||136||

gavm ayuta-dnena yat phala prpyate mune |


muni-pupea caikena krttike tat phala smtam ||137||
pdme krttika-mhtmye ca
muni-pupair yadi hari pjita krttike narai |
munnm eva gatido jninm rdhva-retasm ||138||

ketak-pupasya mhtmyam
sknde tatraiva
ketak-pupakeaiva pjito garuadhvaja |
sam sahasra suprto jyate madhusdana ||139||
patrakaikeneti phe ekenpi patreety artha | tathpi patra-abdotra pupa-patra-para
| yad v, ketak-abdena tat-pupam | tasyaika-patrea kvacic ca patraikenaiveti pha
||139||

arcayitv hkea kusumai ketadodbhavai |


puya tad-bhavana yti keavasya ramlayam ||140||
ki ca

suvara-ketak-pupa yo dadti janrdane |


suvara-dnaja puya labhate sa mahmune ||141||

suvaravat yat ketak-pupam | etena uklbha vanya-ketaka vyavacchinnam ||141||

vieata che

tatraiva
keava ketak-pupair mithunasthe divkare |
yenrcita sakd bhakty sa mukto narakravt ||142||
ketak-pupam dya mithunasthe divkare |
yenrcito harir bhakty prto manvantara mune ||143||

rvae mhtmya-viea
karkarigate srye ketak-patra-komalai |
yercayiyanti govinda samprpte dakiyane ||144||
ktv ppa-sahasri mah-ppa-atni ca |
tepi ysyanti viprendra yatra viu riy saha ||145||

krttikepi mhtmya-viea

tatraiva
krttike ketak-pupa datta yena kalau hare |
dpa-dna ca devare trite sva-kulyutam ||146||

kundasya mhtmyam
sknde tatraiva
abyarcya kunda-kusumai keava kalmapaham |
prayti bhavana vior vandita muni-craai ||147||
daama-skandhe [BhP 10.30.11]
apy eapatny upagata priyayeha gtrais
tanvan d sakhi sunirvtim acyuto va |
kntga-saga-kuca-kukuma-rajity
kundasraja kulapater iha vti gandha ||148||
rsa-kry antarhitasya r-bhagavatonveae virahkuln r-vallavn
vacanamapti nirdhrae prane v | bho ea-patni he sakhi, vo yumka d
gtrai rlocandy-avayavai sunirvti paramnanda tanvan san priyay r-rdhay
sahcyuta iha upagata nikaa prpta | tasya ligam huknteti | kula-pate rkasya | eva rsa-krya r-bhagavat skd-bhaa-bhta-kunda-mly
ghtatvt | tayaiva ca bhagavad-upagama-vijnt tat-priyatva-siddhy mhtmyaviea sagata ||148||

tath [BhP 10.35.20] -kunda-dma-kta-kautuka-veo


gopa-godhana-vto yamunym |
nanda-snur anaghe tava vatso
narma-da praayi vijahra ||149||
tath divasntare tsm eva r-yaod prati vacanakundeti | kundasya dmn
mlay kta | kautukena paramotshena | yad v, kautukam utsavas tad-rpo veo yena
| eva mhtmya-viea siddha eva ||149||

pvant-kusumasya mhtmyam
viu-pure
arcayitv hkea pvant-kusumair nara |
ha-pua-gakra kra lokam avpnuyt ||150||
pvant kunda-bheda | ha-puair antar bahi sukha-prai | gaai pradair
kra vypta kra ka-sambandhina | ha-puta ity asamasta-phe
narasya vieaam | phntara sugamam ||150||

karikrasya mhtmyam
tatraiva
karikra-mayai pupai kntai kanaka-suprabhai |
arcayitvcyuta loke tasya loke mahyate ||151||

daama-skandhe [BhP 10.21.5] ca tatraiva -barhpa naa-vara-vapu karayo karikra


vibhrad-vsa kanaka-kapia vaijayant ca mlm |
randhrn veor adhara-sudhay prayan gopa-vndair
vndraya sva-pada-ramaa prviad gta-krti ||152||
karikra karayor bibhrad itiskt r-bhagavad-vee tasya varanena mhtmyabhara siddha eva ||152||

rakta-ata-patriky mhtmyam
sknde tatraiva
kukumrua-varhy ata-patrikm |
yo dadti jagannthe vetadvpt paten nahi ||153||

sevant-pala-pupayor mhtmyam
tatraiva
sevant-kusumai pupai kiukai sumanoharai |
samabhyarcya hkea janma-dukhd vimucyate ||154||

kubjasya mhtmyam

tatraiva
gandhhyair vimalair vanyai kusumai kubjakodbhavai |
bhaktybhyarcya hkea vetadvpe vasen nara ||155||

campakasya mhtmyam

sknde tatraiva
nlotpala-sama dna campakasya janrdane ||156||
janrdane dna samarpaam ||156||

tatraiva brahma-nrada-savde
var-kle tu devea kusumai campakodbhavai |
yercayanti nar bhakty sasre na punar gati ||157||

aoka-bakulayor mhtmyam
viu-rahasye tatraiva
aoka-kusumai ramyair janma-oka-bhaypaham |
pjayitv hari deva yti vium anyam ||158||

anyac ca sknde tatraiva


bakuloka-kusumeryercayanti jagat-patim |
te vasanti harer loke yvac candra-divkarau ||159||

palasya mhtmyam
tatraiva
yercayet pal-pupai sarva-ppa-hara harim |
sa puytm para sthna vaiava vrajate dhruvam ||160||
ya puna pal-pupair vasante garuadhvajam |
arcayet paray bhakty mukti-bhg bhaved dhi sa ||161||

tilakasya mhtmyam

viu-rahasye
tilakasyojjvalai pupai sampjya madhusdanam |
dhta-ppm nirtaka kasynucaro bhavet ||162||
nirtaka sasrdi-bhaya-rahita ||162||

javy mhtmyam

viu-rahasye
samujjvalair jav-pupair abhyarcya jala-yinam |
supuy gatim pnoti vta-bhr vta-matsara ||163||
javpupai pumn bhakty sampjya puruottamam |
uttam gatim pnoti prasanne garuadhvaje ||164||
samujjvalai uklai | tat-pjayaiva prasanne sati | dvitynto v pha | puruottamam iti
vieaam ||163-164||

aarakasya mhtmyam
sknde tatraiva
aaraka-pupair ya pjayet jagat patim |
sa puyavn naro yti vios tat param gatim ||165||

kusumbhasya mhtmyam
tatraiva
kusumbha-kusumair hdyair yercayanti janrdanam |
te mamlaye vsa prasdc cakrapita ||166||
mama brahmaa ||166||

malliky mhtmyam
sknde tatraiva
mallik-pupa-jtn ythikys tathaiva ca |
tath kubjaka-jtn phalasyrdha prakrtitam ||167||
phalasya prva-muktasya nlotpalrpaa-phalasya | tatra tathaiva krama-pht ||167||

tatraiva r-brahma-nrada-savde
sugandhair mallaik-pupair arcayitvcyuta nara |
sarva-ppa-vinirmukto viu-loke mahyate ||168||
mallik-kusumair deva vasante garua-dhvajam |
yorcayet paray bhakty dahet ppa tridhrjitam ||169||
tridheti | mah-ptakdi-bhedena kyikdi-bhedena v ||169||

kumbh-pupasya mhtmyam

sknde tatraiva
kumbh-pupa tu devare ya prayacchej janrdane |
suvara-pala-mtra tu pupe pupe bhaven mune ||170||

gokardn mhtmyam
viu-rahasye
gokara-nga-karbhy tath villtakena ca |
arcayitvcyuta deva devnm adhipo bhavet ||171||
ajal-botak-pupai kuma-timirodbhavai |
alaktv nara ka ktrtho hari-loka-bhk ||172||
nga-kara hastikareti prasiddha | ajal yma-pupa | botak botakavo iti
prasiddh | timir tritayeti prasiddh ||171-172||

drvdi-pup mhtmyam
sknde tatraiva
gha-drvbhavai pupais tath ka-kuodbhavai |
bhdhara samalaktya viu-loke vrajen nara ||173||
viu-rahasye ca
ara-drvmayai pupais tath ka-kuodbhavai |
bhuvaneam alaktya viu-loke vrajen nara ||174|| iti |
vara-bhedena pup phala-bheda ca darita |
tath te ca sarve mly mahimdhika ||175||

vetai pupai samabhyarcya naro mokam avpnuyt ||


176||
tath ca sknde viudharmottare ca
kmn avpnuyl loke ptair deva samarcayan |
atrm abhicreu tath kai prapjayet ||177||
viu-rahasye ca
svara-lakdhika pupa ml koi-gudhik |
datt bhavati kya narair bhakti-samanvitai ||178|| iti |
mallik tu divrtryor nakta sampka-ythike |
nandyvarta crdha-rtre mlat prtar eva hi ||179||
itari ca pupi div bhagavaterpayet |
eva kecic ca manyante pj-vidhi baka tath ||180||
ki ca

prahara tihate jt karavram aharniam |


jalaja sapta-rtri a-msa tu baka tath ||181|| iti |
avacayottare kle jeyam etad vicakaai ||182||

atha pupa-maapdi
pup maapa chatra vitna vaiavottama |
doldika ca nirmya r-kya samarpayet ||183||

atha pupa-maapdi-mhtmyam
viu-dharmottare
ka-vemani ya kuryt surpa pupa-maapam |
sa pupaka-vimnais tu koibhi krate divi ||184||
surpa sundaram ||184||

tatraiva sknde ca
ktv pupa-gha vio pupair v tad-vitnakam |
phalena yogam yti rjasyvamedhayo ||185||
tatraiva sknde ca
keavopari ya kuryc chatra v pupa-maapam |
pupais tan-macaka vpi tasya puya vadmy aham ||186||
macaka paryakam ||186||

prptaivaryo mahbhgai kr-rati-samanvitai |


nitya tu modate svarge sa naro ntra saaya ||187||

vieata krttike
sknde r-brahma-nrada-savde
mlat-mlay yena krttike pupa-maapam |
keavasya ghe cakre na may vidita phalam ||188||

atha suvara-pupdi-mhtmyam
svara-ratndi-pupai ca bhagavanta samarcayet |
na ca nirmlyat ynti tni tan muhur arpayet ||189||
tat tasmt ||189||

tath cokta devy


na nirmlya hema-pupam arpayed arpita sad ||190||
viu-dharmottare sknde ca
ktrimy anulepni gandhenti-sugandhin |
dhpena paavsena candandy-anulepanai ||191||
svardi-pupm arpaa-prakra likhatiktrimi iti | ktrimi suvara-pupdni
dhpena paa-vsena ca sugandhi-dravya-crena viini ||191||

atha svara-pupdi-mhtmyam
sknde
svara-puprcito yasya ghe tihati keava |
tasyaiva pda-rajas udhyati kiti-maalam ||192||
suvara-pupair abhyarcya rjasya-phala labhet |
ratnair devam athbhyarcya rj bhavati bhtale ||193||
svara-pupair arcita abhiikta | eva pupa-prcuryam uktam | phntara sugamam
| tasyaivety atrya bhva | yasya pda-rajo-mtrea jagat pavitra syt tasya svargdiphalntara kiyan mtram ? r-r-bhagavat-prada-vara evsv iti ||192|| ratnai
ratnamaya-pupai ||193||

tatraiva r-ivom-savde
pupajtiu sarvsu sauvara pupam uttamam ||194|| iti |
evam uktair anuktai ca obhhyair v sugandhibhi |
sampjyo bhagavn pupair na niiddhais tu dukhadai ||
195||

anuktai strokta-vyatiriktai | yadi ca tni obhvanti sugandhni v bhavanti | tad tai


ca sampjya ity artha | strea niiddhais tu na sampjya | yato dukhadai ||195||

atha niiddhni pupi


tatra smnyato viu-dharmottare
mana-caitya-drumaja bhmau vpi niptitam |
kalik ca na dtavy devadevasya cakria ||196||
caitya-drumo nma baddha-vedika-tala pjyo vka ||196||

uklnya-vara-kusuma na deya ca tath bhavet |


sugandhi ukla deya syj jta kaakino drumt ||197||
dattv kaaki-sad-bhtam anukta paribhyate |
anukta-rakta-kusumd asaubhgyam avpnuyt ||198||
anukta prvoktditarat ||198||

ugra-gandhi tath dattv nityam udvegam pnuyt |


agandhi dattv vpnoti hy aubha parama nara ||199||
tatraiva ttya-khae
ugra-gandhny agandhni kusumni na dpayet |
anyyatana-jtni kaakni tathaiva ca ||200||
raktni yni dharmaj caitya-vkodbhavni ca |
yni mana-jtni tath cklajni ca |
dna vivarjayed yatnt pupm apy agandhinm ||201||
dharmaj iti phe he dharmaj iti tatratyn sambodhanam ||201||

nradye rkas-apathe
prakyrmajtai ca kusumair arcayet surn |
tena ppena lipyeya yady etad anta vade ||202||
jna-mlym
kalikbhis tath nejya vin campakajai ubhai |
ukair na pjayed viu patrai pupai phalair api ||203|| iti
|
jti-ythyos tath mall-nava-mlikayor api |
kalikbhir harer bhaktai saurabhyt kaicid iyate ||204||

atrpavda

viu-rahasye
na ukai pjayed viu kusumair na mah-gatai |
nvira-dalai kliair na caivu-vikitai ||205||
u-vikitai bald vikitai ||205||

pdme

ka-koopa-biddhni ra-paryuitni ca |
varjayed ranbhena vsita yadi obhanam ||206||

kasya koa-rpvsena apaviddhni ditni pupi rni paryuitni ca | yadyapi


obhanam uttamam | apavitri ced gandhavanty api pupi varjayet || 206||

gandhavanty apavitri ugra-gandhni varjayet ||207||


gandha-hnam api grhya pavitra yat kudikam ||208||
vaihyasa-pacartre
catupatha-ivvsa-manvani-madhyata |
sugandhi-phala-pupi nda-dtrcane hare ||209||
catupathder avanir bhmis tan-madhyn na ghyt ||209||

sknde r-brahma-nrada-savde
na vira-dalai liair nubhair nvikibhi |
pti-gandhy-ugra-gandhni amla-gandhni varjayet ||210||
vira-daldibhi pupair na pj kryeti ea | liai anyonya-salagnai ||210||

ka-koopabiddhni ra-paryuitni ca |
bhagna-patra ca na grhya kmi-dua na charet ||211||
varjayed ranbhena vsita yadi obhanam |
sthalastha noddharet pupa chedayej jalaja na tu |
yni spni cspyair lokyuktai ca varjayet ||212||
noddharet mlato notpayet | loke ayuktair nindyai ca spni pupi varjayet ||212||

atrpavda

jna-mlym
na paryuita-doosti jalajotpala-campake |
tulasy-agastya-bakule bilve gag-jale tath ||213||
viu-dharmottare ca
na ghe karavrasthai kusumair arcayed dharim |
patitair mukulair mlnai vsair v jantu-ditai |
ghtair aga-saspair ditai caiva nrcayet ||214||

ghe ya karavra veta-pupo rakta-pupa ca | tat-sthais tadyair ity artha | ata


evokta vrhebandhka-karavre ca na ghe ropayet kvacit iti | vsair jantubhir
vditair ity artha | agena svya-hasta-vyatiriktena gtrea saspai ditai ca
ninditaih ||214||

atha vieato niiddhni


viu-dharmottare ttya-ke ca
krakarasya ca pupi tath dustrakasya ca |
ka ca kaja crka naiva deya janrdane ||215||
krakarasya karavrasya ||215||

ki cnyatra
nrka nomattaka jhii tathaiva giri-karikm |
na kaakrik-pupam acyutya nivedayet ||216||
kaja lmal-pupa ira ca janrdane |
nivedita bhaya cogra nisattva ca prayacchati ||217||
nisattvam iti phe nisattvatm ity artha ||217||

sknde tatraiva
yercayanti trilokeam arka-pupair janrdanam |
tebhya kruddho bhaya dukha
krodha viu prayacchati ||218||
unmattakena ye mh pjayanti trivikramam |
unmda drua tebhyo dadti garuadhvaja ||219||
kcanvayavai pupair yercayanty asura-dviam |
dridrya dukha-bahula te viu prayacchati ||220||
giri-karikay viu yercayanty abudh nar |
te kula-kaya ghora kurute madhusdana ||221|| iti |

atha pupa-grahaa-kldi
madhyhne snnam carya samhtai |
naiva sampjayed viu yan niiddhni tny api ||222||
api-abda prva-niiddhpekay samuccaye | tni madhyhna-snnntaram htni
kusumni ||222||

tath ca sknde tatraiva


snna ktv tu yat kicit pupa ghanti vai nar |
devats tan na ghanti pitara khalu vai dvija |
ayas tan na ghanti bhasmbhavati khavat ||223|| iti |

khalv iti samuccaye | pitara ca na ghanti | bhasmbhavati viphala syd ity artha ||
223||

kusumnm albhe tu caurydna na duyati |


devatrtha tu kusumam asteya manur abravt ||224||
dharmrjita-dhana-krtair [BV 7.34] ity di-viudharmottardi-vacanair nyyoprjitni
kusumni deva-pjy vihitni | tatra dhandy-abhve ki kartavyam ? tatra likhati
kusumnm iti | cauryea dna grahaa asteyam iti cauryentam api corita na
bhavati | ata evokta viudharmottareyath kathacid htya kusumair arcayed dharim
iti ||224||

tath kaurme r-vysa-gtym


pupe kodake khe tath mle phale te |
adattdnam asteya manu prha prajpati ||225||
ghtavyni pupi devrcana-vidhau dvij |
naikasmd eva niyatam ananujpya kevalam ||226|| iti |
adattasypy dnam ||225|| ki ca tatraiva vieam hagrahtavynti | eva
bhagavad-artham eva kdnm dnam aduam iti jeyam | svrthe tu doa eva |
ta kha phala pupa praka vai hared budha |
dharmrtha kevala vipro hy anyath patito bhavet || iti |
ataeva tatraiva
ta v yadi v ka mla v jalam eva v |
parasypaharan jantur naraka pratipadyate || iti ||226||

vihiteu niiddhn vihitlbhato matam |


kusumnm updna niiddhn na karhicit ||227||
vihita-pratiiddhais tu nihitlbhatorcayet ||228||
nanu viudharmottare ttya-khae anyyatana-jtni pupi niiddhni | sknddau
ca kaakydni vihitni santi, tath vmana-purdau bandhka-jav-pupayor
niedha ryate | te ctra viudharmottardau vihite eva ity evam di-virodhe katha
vyavahartavyam ? tatra likhativihitev iti | strair vihiteu kusumeu madhye
niiddhn kusumnm updna grahaa vihitnm albhato heto albhe v sati
mata budhai | vihitn lbhe sati ca tni niiddhni, na grhyy eva | yni ca kevala
sarvatra niiddhny eva | te kadcid apy updna na matam ity artha ||227-228||

niiddha-pupa-sagraha-lokau
klia paryuita ca bhmi-patita chidra ca knvita
yat keopahata ca gandha-rahita yac cogra-gandhnvitam |
haste yad vidhta prama-samaye yad vma-haste kta
yac cntar-jaladhau tam arcana-vidhau pupa ca tad varjayet
||229||

bhaktv yad viapdika kitiruha cotpya yac chta


yac ckramya samhta tad akhila pupa bhavaty suram |
caurykam anukti-duam auci-spa yad aprokita
yac cghrtam adhombare vinihita krta ca tad varjayet ||
230||
patri cpayed rvdy-akurn api bhaktita |
kintu r-tulas-patra sarvatraiva vieata ||231||

atha patri
viudharmottare
pupbhvena yo dadyd atra drvkurn api |
sopi puyam avpnoti pupa-dnasya vai dvij ||232||
pupbhve hi deyni patry api janrdane |
patrbhve payo deya tena puyam avpnuyt ||233||
nivedya bhakty madhusdanya
druma-cchada vpy atha sat-prasnam |
drvkura v salila dvijendr
prpnoti tat-tan-manas yathecchati ||234||
drumasya chada patram | prasna pupam ||234||

tatraiva ttya-ke
bhga-rjasya bilvasya baka-pupasya ca dvij |
jabmra-bja-pr patri vinivedayet ||235||
etem api caikasya patra-dna mah-phalam |
patri sa-sugandhni pallavni mdni ca |
tena puyam avpnoti pupa-dna-samudbhavam ||236||
te madhye ekasya kasyacit pallavni ca nivedayed iti prvenvaya ||236||

nrasihe
patry api supuyni hari-prti-kari ca |
pravakymi npa-reha uva gadato mama |
apmrga tu pratham bhga-rja tata param ||237||
para reham ||237||

tatas tamla-patra ca tata ca ami-patrakam |


drv-patra tata reha tatopi kua-patrakam ||238||
tasmd malaka reha tato bilvasya patrakam |
bilva-patrd api hares tulas-patram uttamam ||239||
ete ca yath-labdhai patrair ya crcayed dharim |
sarva-ppa-vinirmukto viu-loke mahyate ||240||

vmane

bilva-patra sam-patra bhgarajasya ca |


tamlmalak-patra asta keava-pjane ||241||
te na santi pupi praastny arcane vibho |
pallavny api te syu astny arc-vidhau hare ||242||

gneye
ketak-pupa-patra ca bhgarjasya patrakam |
tulas kla-tulas sadyas tui-kara hare ||243||
bilva-patra am-patra patra bhgarajasya ca |
tamla-patrasya hare sadyas tui-kara bhavet ||244||
ketaky pupasya patram | bhgarja-bhgarajayor avntara-bhedo jeya ||243-4||

sknde r-brahma-nrada-savde
am-patrai ca yo deva pjayaty asura-dviam |
yama-mrgo mah-ghoro nistras tena nrada ||245||
kumbh-patrea devare yercayanti janrdanam |
koi-janmrjita ppa dahate garua-dhvaja ||246||
sakd abhyarcya govinda bilva-patrea mnava |
harir dadyt phala tasmai sarva-yajai sudurlabham ||247||
bilva-patrea ye deva krttike kali-vardhana |
pjayanti mah-bhakty muktis te mayodit ||248||
mruka ketak-patra tath damanaka mune |
datta-mtra hare prti karoti ata-vrikm ||249||
damanaikena devea samprpte madhu-mdhave |
go-sahasrasya tu mune sampjya labhate phalam ||250||
deveam arcayantv iti ea | phntara sugamam ||250||

drvkura harer yas tu pj-kle prayacchati |


pj-phala ata-gua samyag pnoti mnava ||251||
majar sahakrasya keave yadi nrada |
ye yacchanti mah-bhgs te koi-phala-bhgina ||252||
ki ca
akty drvkurai pumbhi pjito madhusdana |
dadti hi phala nna yaja-dndi-durlabham ||253||
tatraiva r-ivom-savde
bilva-patrair akhaai ca sakd deva prapjya vai |
sarva-ppa-vinirmuko mama loke sa tihati ||254||
viu-rahasye ca

sakd abhyarcya govinda bilva-patrea mnava |


mukti-bhg nirtaka knasynucaro bhavet ||255||
viu-dharme ca
maruko damana caiva sadyas tuikaro hare ||256||
ki ca
pupa v yadi v patra phala neam adhomukham |
dukhada tat samkhyta yathotpanna tathrpaam ||257||
tath jna-mlym
pupa v yadi v patra phala neam adhomukham |
dukhada tat samkhyta yathotpanna tathrpaam ||258||

atha tulasy-arpaa-nityat
pdme

tulas na ye hari-pjanrtha
sampadyate mdhava-puya-vsare |
dhig yauvana jvanam artha-santati
te sukha neha ca dyate pare ||259||

r-tulas-patra sarvatraiva vieatorpayed iti likhitam | tatra tulasy-arpaasya nityatm


dau likhati | tulasty din | ratvc chando-bhaga sohavya | evam agrepi |
mdhava vaikha-msa r-ko v | tasya puya-vsara akaya-ttydi |
ekday-dir v | tasminn api | pare ca para-loke sukha nirvtir na dyate stravidbhi
kaicid v | yad v, tem iti tai ||259||

grue r-bhagavad-uktau
tulas prpya yo nitya na karoti mamrcanam |
tasyha pratighmi na pj atavrikm ||260||
prpya nya ity artha ||260||

bhan-nradye ca yajadhvajkhynnte
yad ghe nsti tulas lagrma-ilrcane |
mana-sada vidyt tad-gha ubha-varjitam ||261||
ata evoktam

tulas vin y kriyate na pj


snna na tad yat tulas vin ktam |
bhukta na tad yat tulas vin kta
pta na tad yat tulas vin ktam ||262||

vyu-pure

tulas-rahit pj na ghti sad hari |


kha v sparayet tatra no cet tan nmato yajet ||263||
tulas-dalam dya yonya deva prapjayet |
brahmah sa hi goghna ca sa eva guru-talpaga ||264||
ata evokta grue naivedya-prasage
tulas-dala-samira harer yacchec ca tat sad ||265|| iti |
bhagavad-durlabhys tu tulasy mahimdbhuta |
sarva-streu vikhyta sakepeeha likhyate ||266||
adbhuta anirvacanya | ato vistarea likhitum aakya iti bhva ||266||

atha tulas-mhtmyam
tatra svata paramottamat
sknde
sarvauadhi-rasanaiva pur hy amta-manthane |
sarva-sattvopakrya viun tulas kt ||267||
ata eva
na vipra-sada ptra na dna surabh-samam |
na ca gag-sama trtha na patra tulas-samam ||268||
na vipra-sadam ity di traya dntatve sdhya-sannidhau siddha-nirdeo dnta
iti nyyt | evam agrepy hyam ||268||

ata eva ca viu-rahasye


abhinna-patr harit hdya-majari-sayutm |
krodrava-sambht tulas dpayed dhare ||269||

r-bhagavad-durlabhat
nradye
tvad garjanti pupi mlaty-dni bhsura |
yvan na prpyate puy tulas ka-vallabh ||270||
viu-rahasye
k vpy athavk tulas ka-vallabh |
sit vpy athav k dvda vallabh hare ||271||
tvad garjanti ratnni kaustubhdny aharniam |
yvan na prpyate k tulas-patra-majar ||272||

garjanti garva vahantty artha | ak ketar harid-varety artha | keti


tasy prti-viet parama-snigdhatvena ymat-prpter v ||270-272||

agastya-sahitym
prvam ugra-tapa ktv vara vavre manasvin |
tulas sarva-pupebhya patrebhyo vallabh tata ||273||
pdme vaikha-mhtmye r-yama-brhmaa-savde
sarvs patra-jtn tulas keava-priy ||274||
ki ca
sarvath sarva-kleu tulas viu-vallabh ||275||
tatraivottara-khae krttika-mhtmye r-nradoktau
tulas-dala-pjy may vaktu na akyate |
atyanta-vallabh s hi lagrmbhidhe harau ||276||
lagrmbhidhe r-lagrma-il-sajake | r-vnd-bhaktyaiva | tadrpevatratvt tad-khyyik tatraiva vistrsti ||276||

ptivratyena vndsau harim rdhya karma |


prva-janmany asau lebhe ka-sayogam uttamam ||277||
tatraiva r-vndopkhynnte
satya prti-kara vkya kopas tasys tu tmasa |
bhva-dvaya harau jta yat tad vara-dvaya hy abht |
ympi tulas vio priy gaur vieata ||278||
dvrak-mhtmye ca r-mrkaeyendradyumna-savde
yath lakm priy vios tulas ca tatodhik ||279||
sknde
yogin viratau vch kmin ca yath ratau |
pupev api ca sarveu tulasy ca tath hare ||280||
nirasya mlat-pupa muktv pupa saroruham |
ghti tulas ukm api paryuit hari ||281||
ata eva caturtha-skandhe [BhP 4.8.55] r-dhruva prati r-nradopadee

salilai ucibhir mlyair vanyair mla-phaldibhi |


astkurukai crcet tulasy priyay prabhum ||282||

vanyai astair akurair drvkurdibhir anyair balkaldibhi | priyayetiprabhor arcane


tasy vayakatvam | ki v sarva-nairapekyea tayaiva tat-santoaam abhipretam ||
282||

rsa-kry ca daama-skandhe [BhP 10.30.7] r-gopn bhagavadanveae


kaccit tulasi kalyi govinda-caraa-priye |
saha tvli-kulair bibhrad das te 'ti-priyo cyuta ||283||
ali-kulai saha tv tv bibhrat dadhna ||283||

ata eva sknde


yat phala sarva-pupeu sarva-patreu nrada |
tulas-dala-mtrea prpyate keavrcane ||284||
tat prpyate ||284||

pdme vaikha-mhtmye [5.98.6] tatraiva


tyaktv tu mlat-pupa muktv ca sarasruham |
ghtv tulas-patra bhakty mdhavam arcayet |
tasya puya-phala vaktum ala eo'pi no bhavet ||285||
ala samartho na syt ||285||

tatraiva r-mgha-mhtmye devahti-vikuala-savde


mai-kcana-pupi tath mukt-mayni ca |
tulas-patra-dnasya kal nrhanti oam ||286||
mukt-mayni ca pupi | tulas-patrasya r-kya kasmaicid vnyasmai yad dna
tasya ||286||

agastya-sahity
nlotpala-sahasrea trisandhya yorcayed dharim |
phala vara-atenpi tadya naiva labhyate ||287||
tenpi vara-atenpi | tadya tulas-sambandhi tat-prakarat | phala naiva labhyate ||
287||

vidvat sarveu pupeu pakaja reham ucyate |


tat pupev api tan-mlya koi-koi-gua bhavet ||288||
vio irasi vinyastam eka r-tulas-dalam |
ananta-phalada vidvan mantroccraa-prvakam ||289||
ki ca
varrametar ca pjy caiva sdhanam |
apekitrthada nnyat jagaty asti tapodhana ||290||

ata eva nradye [2.38.26]


varjya paryuita toya varjya paryuita dalam |
na varjya tulas-patram na varjya jhnav-jalam ||291||
paryuitam api tulas-patra na varjyam | etena uka paryuita yadti skndokty rtulas-patra-cram api samarpitam | eva vaiavn tac-cra-sagraha sa-mla eva
jeya ||291||

atha r-bhagavad-arpaena ppa-hritvam


pdme

rmat-tulasyrcayate sakd dhari


patrai sugandhair vimalair akhaitai |
yas tasya ppa paa-sasthita prabhur
nirkayitv mjate svaya yama ||292||

eva svbhvika r-tulasy mhtmya likhitvdhun rmac-carabja-viayakasamarpaa-mhtmya likhan tatrdv akhila-pppahritva vilikhatirmad ity din |
prabhu ppn niyantpi nirkya mrjayatti mrjanasya samyaktvya nirkaa | ki
v guhyatvd itas tatovalokanam iti jeyam ||292||

sknde
tulas-dala-lakea yorcayed dvrak-priyam |
janmyuta-sahasr ppasya kurute kayam ||293||
brhme
ligam abhyarcita dv pratim keavasya ca |
tulas-patra-nikarair mucyate brahma-hatyay ||294||
tulas-patra-nikarair abhyarcitm ||294||

nityam abhyarcayed yo vai tulasy harim varam |


mahppni nayanti ki puna copaptakam ||295||
anyatra ca
guhyni yni ppni ankhyeyni mnavai |
nayet tni tulas datt mdhava-mrdhani ||296||
harer guha yad yas tu tulas-dala-vipruai |
trisandhya prokayed bhakty mah-ppai pramucyate ||
297||
tulas-dalasya vipruair jala-bindubhi ||297||

ata eva sknde avant-khae


ki kariyati saruo yamopi saha kikarai |

tulas-dalena devea pjito yena dukhah ||298||


agastya-sahity ca
na tasya naraka-kleo yorcayet tulas-dalai |
ppiho vpy appiha satya satya na saaya ||299||

atha vairi-nakatvam
pur krauca-vadhrthya komalais tulas-dalai |
arcayitv hkea svmin nihato ripu ||300||
kvacic ca tulas-dala-komalair iti pha | arthas tathaiva | svmin krttikeyena ||300||

sarva-sampat-pradatvam
agastya-sahity ca
mlyni tanvate lakm kusumntaritny api |
tulasy svayam nya nirmitni tapodhana ||301||
kusumair antaritni | madhye madhyenya-pupair grathitnty artha | tulasy mlyni
samarpitni santi | lakm sampada tanvate vistrayantti jeyam | patra pupa
phala caiva r-tulasy samarpitam iti tat-sahity nirantara-prva-lokai
samarpaasya praktatvt | yad v, bhagavad-artha nirmitny api lakm tanvate | astu
tvat samarpadi ||301||

parama-puya-janakatvam
sknde
ka-mrdhani vinyast tulas-patra-majar |
suvara-koi-puyn phala yacchaty atodhikam ||302||
trtha-ytrdibhir aho kla-kepea ki jan |
yercayanti harer bimba tulas-dala-komalai ||303||
bimba r-mrtim ||303||

agastya-sahity ca
pupntarair antarita nirmita tulas-dalai |
mlya malayajlipta dadyt r-rma-mrdhani ||
304||
ki tasya bahubhir yajai sampra-vara-dakiai
|
ki trtha-sevay dnair ugrea tapaspi v ||305||
vca niyamya ctmna mano viau nidhya ca |

yorcayet tulas-mlyair yaja-koi-phala bhavet ||


306||
bhavndha-kpa-magnnm etad uddhra-kraam
||307||
tmna ca deha niyamya ||306|| etat tulas-mlyair viv-arcanam ||307||

grue
yasyrmodbhavai patrais tulas-sambhavair hari |
pjyate khaga-rdla tridaa puyam pnuyn ||308||
tridaa puyam iti | sa rma-kart trayodaa puya-bhga prpnuyt | pjakas tu
dvdaa bhgn ity artha ||308||

anyatra ca
tulas-dala-mlyena viu-pj karoti ya |
patre patrevamedhn dan labhate phalam ||309||
ata eva viu-rahasye sknde ca
ghtv tulas-patra bhakty viu samarcayet |
arcita tena sakala sad evsura-mnuam ||310||
sa-devsura-mnua jagad iti ea | yad v, sakala vivam ||310||

ki ca k-khae
lagrma-il yena pjit tulas-dalai |
sa-prijta-mlbhi pjyate sura-sadmani ||311||

sarvrtha-sdhakatvam
sknde
samajar-dalair yukta tulas-sambhavai kitau |
kurvanti pjana vios te ktrth kalau nar ||312||
agastya-sahity
patra pupa phala caiva r-tulasy samarpitam |
rmya mukti-mrgasya dyotaka sarva-siddhim ||313||
sarva-siddhida sarvrtha-siddha-dyakam ||313||

mukti-pradatvam
pdme devahti-vikuala-savde
tulas-majarbhir ya kuryd dhari-harrcanam |

na sa garbha-gha yti mukti-bhg bhaven nara ||314||


garbha-rpa gham ||314||

grue
tvad bhramati sasre vimha kali-vartmani |
yvan nrdhayed deva tulasbhi prayatnata ||315||
tatraiva bhagavad-uktau
tulas-patram dya ya karoti mamrcanam |
na punar yonim yti mukti-bhg bhaven nara ||316||
kalir vartma yasya tasmin | prya ppa-mayatvt sasrasya ||315-316||

agastya-sahity
tulas-patram dya yorcayed rmam anvaham |
sa yti vata brahma punar vtti-durlabham ||317||
punar-vtti-durlabham iti apunar-vttikam ity artha ||317||

pjyogyai phalai patrai ppair v yorcayed dharim |


sa mtur garbha-vsdi dukha naiva labhet kvacit ||318||

vaikuha-loka-prpakatvam
pdme tatraiva
ropya tulas vaiya sampjya tad-dalair harim |
vasanti modamns te yatra deva caturbhuja ||319||
tatraivnyatra
tulas ka-gaurbh taybhyarcya janrdanam |
naro yti tanu tyaktv vaiav vat gatim ||320||
gati gamya sthnam ity artha ||320||

viu-rahasye
ka ka-tulasy hi yo bhakty pjayen nara |
sa yti bhuvana ubhra yatra viu riy saha ||321||
ubhra nirmalam ||321||

bhan-nradye r-yama-bhgratha-savde
yorcayed dhari-pdbja tulas-komala-cchadai |
na tasya punar vttir brahma-lokt kadcana ||322||

brahma sac-cid-nandam | tat-svarpa-lokt vaikuht | tath ca ttya-skandhe


brahma-loka santana iti |

grue
krcanrtha bhik yacchanti tulas-dalam |
anyem api bhaktn ynti tat parama padam ||323||
ata eva hari-bhakti-sudhodaye vaiava vipra prati yamadtnm uktau

sukt dukt vpi tulasy yorcayed dharim |


tasynte hi vaya ne viudtai sa nyate ||324||
ata evokta sknde
yobhyasyet paramtmna tyakta-sarvaiao muni |
tulasy yorcayed viu jagata sammatv ubhau ||325||
tyakt sarv ea putrdi-sph-traya yena sa | eas tisra ca rutyokt
putraia ca vittaian ca lokaia ca iti ||325||

r-bhagavat-pranatvam
brhme
tulas-dala-gandhena mlat-kusumena ca |
kapilkra-dnena sadyas tuyati keava ||326||
pdme krttika-mhtmye vndopkhynnte
ity eva vallabh vio prva-janman athdhun |
pryate pjito hy asy dalair daitya-balntaka ||327||
sknde
suvara-mai-pupais tu prto bhavati ncyuta |
tulas-dala-bhgena yath pryeta keava ||328||
ata eva tatraiva brahma-nrada-savde
patra pupa phala toya tulas-gandha-vsitam |
phala laka-gua prokta keavya niveditam ||329||
tulas-gandha-mira tu yat kicit kurute hare |
kalpa-koi-sahasri prto bhavati keava ||330||
ki ca, dvrak-mhtmye mrkaeyendradyumna-savde
ya punas tulas-patrai komalair majar-yutai |
pjayet stra-baddhais tu ka devaki-nandanam
||331||
y gatir yoga-yuktn y gatir yaja-linm |
y gatir dna-ln y gatis trtha-sevinm ||332||

y gatir mt-bhaktn dvda-vedha-varjinm |


kurvat jgara vior ntyat gyat phalam ||
333||
vaiavn tu bhaktn yat phala veda-vdinm
|
pahat vaiava stra vaiavebhya ca
yacchatm |
phalam etan mahpla labhate ntra saaya ||
334||

krttikdau phala-viea
tatra krttike grue
gavm ayuta-dnena yat phala labhate khaga |
tulas-patrakaikena tat phala krttike smtam ||
335||
sknde r-brahma-nrada-savde
tulas-dala-lakea krttike yorcayed dharim |
patre patre muni-reha mauktika labhate phalam
||336||
mauktika phala mokam | mukte phala bhakti v ||336||

tatraivgre
tulas-dalni puyni ye yacchanti janrdana |
krttika sakala vatsa ppa janmyuta dahet ||
337||
iv kratu-atai puyair dattv ratnny anekaa
|
tulas-dalena tat puya krttike keavrcant ||
338||
te ppa dahet nayati | yo yacchatti v pha | tata ca sa
evtmanonyasypi ppa dahet | puyair uttamair avamedhdibhir ity
artha | yat prpyate tat puya syt ||337-338||

ki ca
ya punas tulas ppya krttika sakala mune |
arcayed deva-devea sa yti param gatim ||339||
pdme krttika-mhtmye
majarbhi sapatrbhir mlbhi cpi keava |
tulasy krttike prto dadti padam avyayam ||
340||

atha mghe
sknde tatraiva
sntv mah-nad-toye komalais tulas-dalai |
yorcayen mdhava mghe kuln trayec chatam
||341||
sukomalair dalair yas tu majarbhir janrdanam |
arcayen mgha-mse tu kratn labhate phalam ||
342||

atha cturmsye
sknde
sampjya tulas-bhakty ghana-yma janrdanam
|
caturo vrikn msn avamedhyuta labhet ||
343||
tulasy bhaktir mldi-racan, tath ||343||

atha vaikhe
pdme vaikha-mhtmye r-yama-brhmaa-savde
[5.98.9-10]
tulas gaura-kkhy taybhyarcya madhudviam
|
vieea tu vaikhe naro nryao bhavet ||344||
mdhava sakala msa tulasy yo'rcayen nara |
trisandhya madhuhantra nsti tasya punarbhava ||345||
nryaa iva bhavet | tat-srpya-prpty | punarbhavo janma-lakaa
sasro nsti | nitya-vaikuha-vst ||344-345||

atha tulas-grahaa-vidhi
vyu-pure
asntv tulas chittv ya pj kurute nara |
sopardh bhavet satya tat sarva niphala bhavet ||346||

tatrdau mantra |
sknde
tulasymta-janmsi sad tva keava-priye |
keavrtha vicinvmi varad bhava obhane ||347||

vicitvmty ra vicinomi ||347||

tvad-aga-sambhavai patrai pjaymi yath harim |


tath kuru pavitrgi kalau mala-vinini ||348||
garue ca

mokaikaheto dhara-praaste
vio samas tasya guro priyeti |
rdhanrtha vara-majarka
lunmi patra tulasi kamasva ||349||

ity uktv tulas natv citv dakia-pin |


patry ekaikao nyasyet sat-ptre majarir api ||350||
ekaikao dakia-hastena citv tathaiva sat-ptre uttama-bhjane arpayen nidadhyt ||
350||

tan-mhtmya ca
sknde
mantrenena ya kuryd ghtv tulas-dalam |
pjana vsudevasya laka-koi-phala labhet ||351||
ki ca
lagrma-ilrcrtha pratyaha tulas-kitau |
tulas ye vicinvanti dhanys te kara-pallav ||352|| iti |
kitv iti | pthivym eva | r-tulasy sattvt | ata kitir api dhanyeti bhva ||352||

sakrnty-dau niiddhopi tulasy-avacaya smtau |


para r-viu-bhaktes tu dvdaym eva neyate ||353||
sakrntau pakayor ante dvday ravi-vsare | tulas ye vicinvanti ity di-vacanai
smti-stre niiddhopi para kevala dvdaym eva tulasy avacayo neyate ||353||

atha tulasy-avacayana-niedha-kla
viu-dharmottare
na chindyt tulas vipr dvday vaiava kvacit ||354||
grue
bhnu-vra vin drv tulas dvda vin |
jvitasyvinya na vicinvta dharma-vit ||355||

jvitasyvinyeti | anyath yukaya syd ity artha ||355||

pdme ca r-ka-saty-savdya-krttika-mhtmye
dvday tulas-patra dhtr-patra ca krttike |
lunti sa naro gacchen niraynati-garhitn ||356||
eva dvdaym eva niedhd amvasydv api tad-avacayo vihita iti jeyam ||356||

ata evoktam
devrthe tulas-cchedo homrthe samidh tath |
indu-kaye na duyeta garvrthe tu tasya ca ||357||
tad evbhivyajayaitdevrtha iti | samsnta-pravienpi chedena sahgrepy
anvaya ||357||

eva ktv mah-pjm agopgdika prabho |


kramd yath-sampradya tat-tat-sthneu pjayet ||358||

agni r-mrtau mantra-vardi-nysa-sthnni upgni vev-di-cihna-catukam | diabdena r-mrti-nyasta-mantra-padkari varani ca | te te vardn


sthneu kramea gandhdibhi pjayet ||358||

athgopga-pj
mantra-vara-padny dau tat-tan-nysa-padeu ca |
veu ca ml rvatsa kaustubha ca yathspadam ||359||
tad eva vivicya darayatimantreti | tasya tasya nysa-sthneu yathspada yathsthnam | ayam arthaprva r-mrtau yasminn age yan nyastam asti | tasmin tad
eva kramea pjayed iti | prayogar-mastake o hr nama | lale o kl nama
ity di | r-netra-dvaye kecid api pj kurvanti | o hr nama ity di | atra sarvatra
nija-sampradya-vyavahra evnusartavya | ata eva likhitayath-sampradyam iti |
vev-d ca r-mukhdau prvavat pjayet | prayogar-mukha-veave nama ity
di ||359||

tata ca mla-mantrea kiptv pupjali-trayam |


prrthynuj bhagavatorcayed vtti-devat ||360||
vtti varaa | tad-rp devat ||360||

t ca pratyekam vhya snndi parikalpya ca |


pjayed gandha-pupbhy yath-sthna yath-kramam ||361||
t varaa-devat | tsm eva snndika parikalpya sampdya t pjayet ||361||

athvaraa-pj

kariky catur-diku dyotamnn prabho sakhn |


vasudma sudma ca dma ca kiki yajet ||362||
tad eva vivicya darayatikarikym ity din rdvhayor ity antena | caturdiku rbhagavata prvdi-dik-catuaye | prayogao vasudmya nama ity di ||362||

iti prathamvaraam |
tad-bahi cgni-kodau kearev gga-devat |
hdaydi-yut pjy sva-sva-vardi-obhit ||363||
agnikodv iti koa-catuaye prathamga-devat-catuayam | anty ca caturdikv
eveti jeyam | hdaydi-mantrai hdayya nama | irase svh ity dibhir yukt |
prayogahr hdayya nama | nama irase svh nama ity di | tad-vardika
cokta krama-dpiky [4.30]
muktendu-knta-kuvalayahari-nla-huta-sabh pramad |
abhaya-vara-sphurita-kar
prasanna-mukhyogadevat smary || iti |
asyrtha ukla-nla-rakta-var str-rp abhaya-varakar pradhna-devatsvarp dhyey ity artha ||363||

iti dvityvaraam |
tato bahi ca prvdi-dig-dalev aasu prabho |
mahi rukmi satyabhm ngnajit kramt ||364||
sunand mitravind ca sampjytha sulaka |
jmbavat sul ca tat-tad-dravydi-bhit ||365||
mahi dhyna likhatitat tad iti | tena tena kamaldin dravyea | di-abdd rpabhadin ca bhit | tac cokta tatraiva [4.33]
tapanya-marakatbh susitavicitrmbar dvias tv et |
pthu-kuca-bharlasgy vividhamai-prakara-vilasitbhara || iti |
asyrthadvia yugmaa | kramea kcana-marakatavad-var ratna-prita-satptra-lakita-vma-kar iti ||365||

iti ttyvaraam |
prvdy-aa-dalgreu vasudeva ca devakm |
r-nanda r-yaod ca balabhadra subhadrikm ||366||
gopn gop ca tad-bhva-trapay drata sthit |
vicitra-rpa-vedi-obhamnn imn yajet ||367||
prva prva-dik-sthitam | tad-diu aasu dalgreu vasudevdn aau yajet pjayed
iti dvbhym anvaya | kramd ity agre likhitatvt sarvatraiva sambandhanyam | tatra

gopa-gopn bahutvepi gaatvbhipryea dvitva jeyam | nanu bhagavata


priyatamn bhagavatn r-gopn caturthvarae pjana nopayujyate |
bhagavaty antntika eva tsm avasthity-upapatte | tatra likhatitad-bhveti | tena tena
anirvcanyena parama-gopyena v bhvena prema-vieea y trap, tay drata
sthit | atyanta-sannikarea nija-bhvasya prake sati sabh-madhye kulavatn
ts parama-lajjotpatty r-yaoddi-sagopekay ca tatrvasthna yuktam eveti
bhva | etad api sakma-pj-viayakam evety mikam agre vyakta bhvi | iti imn
vasudevdn pumn striyety eka-eatvam | rpdika ca te dhynrtha tatraivoktam
[4.35-39] |
jna-mudrbhaya-karau pitarau pta-purau |
divya-mlymbarlepa-bhae mtarau puna ||
dhrayantyau ca varada pyaspra-ptrakam |
aruymale hra-mai-kuala-maite ||
bala akhendu-dhavalo musala lgala dadhat |
hllolo nla-vs helvn eka-kuala ||
kalya-ymal bhadr subhadr bhadra-bha |
varbhaya-yut pta-vasan rha-yauvan ||
veu-v-vetra-yai-akha-gdi-paya |
gop gopya ca vividha-prabhttta-karmbuj |
mandrd ca tad-bhye pjayet kalpa-pdapn || iti |
em ayam arthapitarau vasudeva-nandau | mtarau r-devak-yaode | hl
mdhv | hel ll | prbhtam upyanam iti ||366-367|||

iti caturthvaraam |
tad-bahi caturasnta-prvdy-catuaye |
santna prijta ca kalpa-drumam athrcayet ||368||
haricandanam apy eva divya-vkn abhadn |
kariky ca sampjya mandra deva-phata ||369||
karikym devasya bhagavata phe mandra ca | ca-abdt divya-vkam
abhadam dau sampjya pact tebhyo vsudevdibhyo bahi caturasrbhyantare
prvdi dik-catuaye santndn kramercayet | eva likhita-prakrea abhadyakn divya-vkn pacrcayet ||369||

iti pacamvaraam |

tad bahi ca-dik-pln sva-sva-dikv eva pjayet |


tat-tad-bjdhipatystra-vhana-svajannvitn ||370||
dikpln indrdn aa | sva-sva-diku indrdn nija-nijsu caturasrasya prvdyaa-diku | tasya tasya indrde bjni bjkari dhipatyni devdipatitvdni |
astri vajrdny yudhni | vhanni airvatdni | svajan srathydi-parivrs tair
anvitn ||370||

tat-tad-varn divya-venana ta ca tathrcayet |


nirty-ambu-payor madhye brahma cendra-rudrayo ||371||

dhynrtha te vardika likhatitat tad iti pdenaikena | sa prasiddha kapidivaro ye, tn | divya vicitra-mai-gaa-kiraa-prasphuradi-mayo vea bhaa
ye tn | adhun adha-rdhva-dig-dvaya-playo pjsannivea likhati anantam iti |
tath tenaiva prakreetibjdin vardin cnvitam ity artha | ananta nirte
ambupasya varuasya ca madhye arcayet | brahma ca indra-rudrayor madhye
tathaivrcayet | tatra bjkaril v m k r y s h hr iti | |371||

iti ahvaraam |
tato bahi ca-diku mauli-sthntma-lakan |
bhagavat-prads tatra varyudha-vibhan ||372||
vajra akti ca daa ca khaga-pkun kramt |
yajed gad trila cakrbje tv adha-rdhvayo ||373||
mauli-sthni tmana tmano lakani yudha-cihnni ye vajrdn | tn yajed iti
dvbhym anvaya te tda-mrtimattvdau hetubhagavat-pradn iti | tn eva
vivicya likhativajram iti | aa-diku vajrdn aa | cakra padma ceti dve adhardhve ca kramd yajet | vardika cai tatraivoktam |
arcy bahir nija-sulakita-maula-yukt
sva-svyudha-bhaya-samudyata-pi-padma || [Kd 4.43]
kanaka-rajata-toyadbhra-campruahima-nla-jav-pravla-bhsa kramata || [Kd 4.44] iti |

tan-mhtmya ca
viu-dharmottare
akha cakra gad padma tomara muala halam |
anyad vpi hare astra smtv ppt pramucyate ||374||
anyat vajrdika smtvpi, ki puna pjayitv ity artha ||374||

iti saptamvaraam |
sarvnanda-prada hy etat saptvaraa-pjanam |
aaktogendra-vajrdyam vti-trayam arcayet ||375||
aakta saptamvaraa-pjane asamartha cet | agendra-vajra-yuktam varaa-traya
pjayet | etad api prvavat sakma-japdbhipryeaiva ||375||

dk caikntibhir jeya tat-tat-kmavat matam |


anyath gokule ka-deve tat-tad-asmabhavt ||376||
nanu r-bhgavatdy-ukty-anusrea tathtraiva prva-likhita-dhynnusrea ca rvndvane gopa-gopy-di-parivtasya r-gopla-devasyvaraa-pjy katha rrukmiy-dy r-vasudevdaya ca sagaccheran, eknti-matena parama-virodhpatte
? satyam | aya cvaraa-pj-vidhi kma-par atru-jaydi-kma-siddhyabhipryeaiveti likhati--dk ceti | etal-likhita-prakrakam varaa-pjana tat-tat-

kmavat jayada pradhanebhayada vipine ity gamokta-vividha-kma-parm eva


mata sammatam iti ekntibhir jeyam | anyath tat-tat-kma-vyatirekea r-bhagavati
r-ke tatrpi gokule te te rukmiy-dayo na sambhavantty artha ||376||

ekntibhis tu rdhdy yath-dhyna prabho priy |


prathamvarae pjy kle kntika gat ||377||
nanu tarhi ekntibhi katham varaa-pj kry ? tatra likhatiekntibhir iti caturbhi |
yathdhyayana prva likhati dhynnusrea krama-dpiky bhagavaddhynnantaram eva gopn dhynokte | gop-gopa-pan bahi smaret ity din |
yac ca tatra gobhir mukhmbuja-vilna-vilocanbhi ity di-loka-akena gavdibhyo
gopebhya gopa-blakebhya ca pacd bhagavad-dhyne gopyo nirdi iti tac ca bhyakrameohyam | anyath prvpara-virodhpatter iti dik | kla iti sad lajjay pryo drato
vartamn api pjotsava-samaya prpya kasyntika prpt | ata eva
prathamvarae pjy | eva kma-par tat-tat-pj-vidhir apy anumata ity hyam |
pjy iti sarvatrnuvartata eva | vibhakty-di-vyatyayena yath-sambhava
sambandhanyam ||377||

tato gopa-kumr ca tad-vayasys tato bahi |


nando yaod-rohiyau gop gopya ca tat-sam ||378||
tasya r-kasya vayasy gopa-kumr | tat-sam r-nanda-yaodbhy saha
samna-vayask ity artha | tatra nanda-sam gop | yaod-sam gopya iti ||378||

tata ca vats gva ca vraya-mgdaya |


tato brahmdayo dev prpt nrjanotsave ||379||
rma kadcit kasya kadcin mtur antike |
r-nrada ca parito bhraman hara-bharkula ||380||
kadcit kasyntike pjya | mtu rohiy ||380||

eva yad-dhyna-pjdv ekntibhya prarocate |


kya rocatetyanta tad eva ca sat matam ||381||
nanv eva tantroktdi-kramea svacchanda-pj-vidhir aya stra-par sat
sammata katha syt ? tatra likhatievam iti | dhyna-pjdau viaye yad ekantibhya
prakarea rocate tad eva bhagavatetyanta rocate | ata sat tad eva sammatam ity
artha ||381||

tath ca ttya-skandhe [BhP 3.24.31] r-kardama-stutau


tny eva te 'bhirpi rpi bhagavas tava |
yni yni ca rocante sva-jannm arpia ||382||
[BhP 3.9.11]
yad-yad-dhiy ta urugya vibhvayanti
tat-tad-vapu praayase sad-anugrahya ||383||

tad eva pramayatitny eveti | r-kapila-deva prati r-kardamasya vacanam idam


he bhagavan ! tava rpi avatr caturbhujatva-dvibhujatvdy-kr v ukla-kdivar v saundaryi v, svajannm eknta-bhaktn tebhyo yni yni rocane, tny eva
te tava abhirpi yogynty artha | parama-bhakta-vtsalya-bhart | yad v,
sammatnty artha | yad v, tny eva rpi te tubhya rocante | tata abhirpi tny
eva parama-manohari | anyat samnam | arpia itidye pake na vidyate rp
avatr yasmt tasya paramvatria ity artha | dvitya-ttya-paka-dvaye a-kro
vius tad-rpia | ata caturbhujatva-yma-varatvdim ata ity artha | caturthe na
vidyate rp saundaryavn anyo yasmt | tasya sahaja-parama-saundaryavata ity artha |
tath bhtasypi tava, ata ukldi-vara-viiasysya r-kapilvatrasya mahya
rocand eva tvayvatram iti r-kardambhiprya | yad v, rpyate dyate skt
kriyate bhagavn yais tni rpi ravadni navadhbhakty-agni yni ydni |
arpia rpa nirpaa tadvn rp | tad-vyatiriktasya anirvacanya-mhtmyasya ity
artha | para prvavad eva, ato mama gha-tygdin agre ravadi-bhakty-ekanihatva-bubh tubhya rocate eveti tad-abhipryo jeya | evam ekntibhyo yad
rocate | tad eva bhagavate rocate iti siddham ||382-383||

tatoa-nmabhi ka pupjalibhir arcayet |


kuryt tair eva v pjm aaktokhiladai prabho ||384||
tatas tad-varaa-pjnantaram | aabhir nma-mantrai ka pupjalibhi pjayet |
r-kya pupjali dadyd ity artha | tath ca krama-dpikym [4.46] varaapjnantaram
ity arcayitv jala-gandha-pupai
kakenpy atha ka-pjm |
kuryd budha iti |
asyrthaiti prvokta-prakrevarani jaldibhi pjayitv | athnantara pupapj pupai ka-pj kuryd ity artha |ka-pjm iti kvacit pha tathpi sa
evrtha | jala-gandha-pupair ity asya prveaiva sambandht | ato
bhinnopakramyrtha-abda-prayoga iti | atra ca kecin manyantepratyeka nmaika
pupjalir ity evam aa-nmabhir aa-pupjaln dadyd iti | kecic ca sarvnte trn
pupjaln iti | tatra ca yath-sampradya vyavahra | adhun prva-likhita-tat-tadbhagavat-pj-vidhvaty antsamartha pratipakntara likhatikuryd iti | aakta cet
tarhi prabho r-kasya pj kuryt | tai nmaka-deya-pupjaibhir eva | yad
v, tair aa-nmabhi tat-krtanair evety artha | tvan-mtreaivea-pj-phala
sasidhyed eveti likhatiakhiladair iti tath ca krama-dpikym [4.49]
ebhir evthav pj kartavy kasa-vairia |
sasra-sgarottrtyai sarva-kmptaye budhai || iti |
kecic ca manyanteatyantsamartho hy varaa-pj-parivartena tair eva pjayet |
varaa-pj-prasagoktatvd iti | tath kasa-vairia pj kartavyety uktatvd ebhir eveti
nirdhrc ca paramaktasya tair eva sarv pj sampadyetety avagamyate iti dik ||384||

r-ko vsudeva ca tath nryaa smta |


devak-nandana caiva yadu-rehas tathaiva ca ||385||
vreya csurkrnta-bhra-hr tath para |
dharma-sasthpaka ceti caturthantari namo-yuta ||386||

tni nmny eva likhatir-ka iti dvbhym | nama iti abdena yutai tair nmabhi
pj kuryt iti prveaivnvaya | eva r-kvatra-sambandhi-nmnm agre
lekhyena mhtmya-vieee pj svata sampadyate eveti bhva | prayogarkya nama ity di ||385-386||

iti r-gopla-bhaa-vilikhite r-bhagavad-bhakti-vilse


paupiko nma saptamo vilsa |

You might also like