You are on page 1of 5

This text was taken from Haridas Shastris edition of Sdhana-dpik.

I
have never seen this work published anywhere separately. It has been
quoted several times by Baladeva Vidyabhushan. I cannot say whether
this is the entire text or not. A pretty strange text on the whole. (Jagat)

atha purua-bodhin ruti

prathama praphaka

o atha suuptau rma subodham dhya iva ki me devi kvsau


ka, yoya mama bhrteti | tasya knti-cchye brhti |

s vaiavy uvcarma ! u | bhr bhuva svar maha janas tapa


satyam atala vitala sutala rastala taltala mahtala ptlam
eva pacat-koi-yojana-bahula svara brahmam iti |
ananta-koi-brahmnm upari kraa-jalopari mah-vior nitya-
sthala vaikuham |

sa pcchatikatha nya-maale nirlambanam |

spy uktpadmsansna ka-dhyna-paryaa ea-devosti |


tasynanta-roma-kpeu ananta-koi-brahmni ananta-koi-kraa-
jalni | tasya mastakopari sahasrramit phani | phaopari rudra-
loka iva-vaikuham iti daa-koi-yojana-vistra rudra-lokam | tad
upari viuloka, sapta-koi-yojana-vistra viu-lokam | trad-upari
sudarana-cakra tri-koi-yojana-vistra, tad-upari gokulkhya
mathur-maala sudh-maya-samudreveitam iti |

tatra-dala-keara-madhye maimaya-saptvaraaka ki rpa


sthna, ki padma ki yantra ki sevak kim vara ity ukte
spy uktgokulkhye mathur-maale vndvana-madhye sahasra-
dala-padma-madhye kalpa-taror mle aa-dala-keare govindopi
yma ptmbaro dvibhujo mayra-piccha-iro veu-vetra-hasto
nirgua saguo nirkra skro nirha saceo virjate iti |
dve prve candrval rdh ceti yasyena lakm-durgdik aktir iti
pacime sammukhe lalit, vyavye ymal, uttare rmati, aiany
haripriy, prve vikh, cgnau raddh, ymy padm nairty
bhadr | oaa-dalgre candrval, tad-vme citrarekh, tat-prve r-
airekh, tat-prve kapriy, tat-prve ka-vallabh, tat-prve
candrvat, tat-prve manohar, tat-prve yognand, tat-prve
parnand, tat-prve premnand citra-kar, tat-prve madana-
sundar nand, tat-prve satynand, tat-prve candr, tat-prve
kiorvallabh, karu, kual eva vividh gopya ka-sev
kurvantti veda-vacana bhavatti veda-vacana bhavati |

mnasa-pjay japena dhynena krtanena stuti-mnasena sarvea


nitya-sthala prpnoti nnyeneti nnyeneti |

ity atharvaya-purua-bodhiny prathama praphaka ||


||1||

dvitya praphaka

spy ukttasya bhye ata-dala-patreu yoga-pheu rma-


krnurakt gopyas tihanti | *** | etac caturdvra laka-srya-
samujjvalam | tatra samka | tatra prathamvarae pacime
samukhe svara-maape gopa-kany | dvitye rdmdi | ttye
kikiy-di | caturthe lavagdi | pacame kalpataror mle u-
sahitoniruddhopi | ahe dev | saptame rakta-varo viur iti
dvraplam | etad bhye rdh-kuam | tatra sntv rdhga
bhavati, varasya darana-yogya bhavati | tatra sntv nrada
varasya nitya-sthala-sampa-yogyo bhavati | rdh-kayor eksane
eka-buddhir eka mana eka jnam eka tm eka-padmaikktir
eka brahmataysana hema-mural vdayan hema-svarpm
anurga-savalit kalpa-taror mle surabhi-vidym arakita-
vimalrur iva param siddh sttvik uddh sttvik gutta-sneha-
bhva-rahit | ataeva dvayor na bheda kla-my-gutta syt |

tad eva spaayati atheti | athnantara magale v | atra r-vndvana-


madhye g-yaju-sma-svarpa rptmako ma-kra | yajur-tmaka
u-kra | r-rma-rastmakopi a-kra | r-kordhamtrtmakopi
yaod iva bidnu para-brahma-saccidnanda-rdh-kayo
paraspara-sukhbhila-rassvdana iva tat saccidnandmta
kathyate | etal-lakaa yat praava brahma-viu ivtmaka
svecchkhya-jna-akti-niha kyika-vcika-mnasika-bhva
sattva-rajas-tama-svarpa satya-tret-dvparnugta turya
gokula-mathur-dvrak turyam eva tad divya vndvanam iti
puraivokta sarva-sampradynugata trayam |

ity atharvaya-purua-bodhiny dvitya praphaka ||


||2||

ttya praphaka

athnantaram

bhadra-r-loha-bhra-mah-tla-khadirak |
bahul-kumud-kmya madhu-vndvanni ca ||

dvdaa-vanni | klindy pacime sapta-vanni prve paca-vanni |


uttare tu guhyam astti | mah-vana gokulkhya mathur
madhuvanam iti | khadiravana bhravana nandvara-vana
nandannanda-khaeva vana paloka-vana ketadruma-
bhadravana-ea-yi-kr-vana utsava-vanny eteu catura
caturvia vanni nn-llay nitya-sthalni ka krati |

tasya vasanta-tu-sevita nanddy-upavana-yuktam | tatra dukha


nsti, sukha nsti, jar nsti, maraa nsti, krodha nsti | tatra
purnanda-maya r-kaiora ka ikhaa-dala-lambita-
triyugma-gujvatasa-maimaya-kir-iro gorocan-tilaka karayor
makara-kuale vanya-sragv mlat-dma-bhita-arra kare
kakaa keyra kay kiki-ptmbara-dharo gambhra-nbhi-
kamala suvtta-ns-yugalo dhvaja-vajrdi-cihnita-pda-padmas tad-
aena koi-mah-viur iti | eva-rpa ka-candra cintayen
nityaa sudhr iti |
tasya dy prakti rdhik nity nirgu sarvlakra-obhit prasann
aneka-lvaya-sundar | eva bhtasya siddhi-mahimn sukha-sindhur
aonotpanna iti mnasa-pjay japena dhynena krtanena stuti-
mnasena sarvea nitya-sthala prpnotti nnyeneti nnyeneti veda-
vacana bhavatti veda-vacana bhavatti veda-vacana bhavatti |

ity atharvaya-purua-bodhiny ttya praphaka ||


||3||

caturtha praphaka

atha puruottamasynia turya skd brahma | yatra parama-


sanysa-svarpa ka-nyagrodha kalpa-pdapa | yatra lakmr
jmbavat-rdhik-vimal-candrval-sarasvat-lalitdibhir iti skd
brahma-svarpo jaganntha | aha subhadreo jyotrpa
sudarano bhakta ca | eva brahma pacadh vibhtir yatra mathur-
gokula-dvrak-vaikuha-pur-vetadvpa-pur-rmapur | et devats
tihanti | yatra suras-ptla-gag-veta-gag-rohi-kuam amta-
kuam ity di nnpur | yatrnna siddhnna brahma-spard
doa-rahita drdi-saskrpek-rahitam | yatra r-jagannthasya
yogyam ity artha | anya-varodrita-nnbhys sdati mantra |
annapt tennasya iti mantra | anndyya vyhadhva somo rjya
magaman sa me sukha pramya tejas ca balena ca ity anena
mantra | viva-karmae svh iti mantreyojyo rasomta brahme
bhr bhuva svar om | pthv te ptrandhopidhna brhmaasya
mukhe amita amta juhomi svh | ity anena mantrea anna-
brahmeti rutir iti vaikalpa muktir ucyate |

yatrnna brahma parama pavitra nto rasa kaivalya mukti


siddh bhr buddhir hi tattvam ity di | yatra bhrgav yamun
samudram amta-maya vso vndvanni nla-parvato govardhana |
sihsana yoga-pha-prsda-mai-maapa vimaldi-oaa-
caik gop | yatra samudra-tre niraak mghanoeda | yatra
nsihdayo devat varani | yatra na jar na mtyur na klo na
bhago na yamo na vivdo na his na bhrntir na svapna eva ll-
kma-bhar svavinodrtha bhakt sotkahit | asy krati
ka |

eko devo nitya-llnurakto


bhakta-vyp bhakta-hdayntartm |
karmdhyaka sarva-bhtdi-vsa
sk cet kevalo nirgua ca ||

mnasa-pjay japena dhynena krtanena stuti-mnasena sarvea


nitya-sthala prpnotti nnyeneti nnyeneti veda-vacana bhavatti
veda-vacana bhavatti veda-vacana bhavatti |

ity atharvaya-purua-bodhiny caturtha praphaka ||


||4||

You might also like