You are on page 1of 29

सिद्धान्त-दर्पणः

सिद्धान्त-दर्पणः
श्री-बलदेव-विद्याभूषणैर् विरचितः
श्री-नन्द-मिश्र-रचित-टिप्पण्या समलङ्कृतः

—o)0(o—

Entered by Jagat, March 31, 2010, and revised by Demian Martins, April, 2014

The following editions were consulted:

क) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, हरिदास दास, नवद्विप्, गौराब्द 457


(AD 1943).
ख) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, गौर-गोपाल गोस्वामी, Bengali
characters, undated.
ग) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at Sarvabhauma
Madhusüdana Library, श्री राधा-रमण मन्दिर्, वृन्दावन, संवत् 1892 (AD 1835).
gha) Siddhänta-darpaëaù, published by Sundaränanda Vidyävinoda, Bengali characters,
undated.
ङ) सिद्धान्त-दर्पणः, भक्तिसिद्धान्त-कृत-गौडीय-भाष्योपेतः, सज्जन-तोषणी, गौराब्द
441 (AD 1927), The Harmonist (reprint of 2006).
च) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Krishnapur
Mutt, Udupi, undated.
छ) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Rajasthan
Oriental Research Institute in Jaipur, transcribed by Gaëgä-sahäya, Saàvat 1944 (AD 1887).
ज) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Rajasthan
Oriental Research Institute in Udaipur, transcribed by राधा-कृष्ण दास, संवत् 1889 (AD
1832).
झ) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Rajasthan
Oriental Research Institute in Udaipur, transcribed by Hari-cayana Miçra, undated.
ञ) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Rajasthan
Oriental Research Institute in Alwar, transcribed by विहारी लाल् मिश्र, संवत् 1880 (AD 1823).
ट) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Rajasthan
Oriental Research Institute in Jodhpur, accession number 6561, undated.
ठ) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Rajasthan
Oriental Research Institute in Jodhpur, accession number 35076, undated.
ड) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Rajasthan
Oriental Research Institute in Jodhpur, accession number 36224, Saàvat 1829 (AD 1772).
ढ) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Rajasthan
Oriental Research Institute in Jodhpur, accession number 38210, undated.
ण) नन्द-मिश्र-कृत-सिद्धान्त-दर्पण-टिप्पणी, manuscript preserved at the Bhäratéya Kalä
Bhavan, Banaras Hindu University, undated.

1|Page
सिद्धान्त-दर्पणः

त) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Nimbärka


Sanskrit Mahävidyälaya in Våndävana, transcribed by Gaìgä Räma, Saàvat 1889 (AD 1832).
थ) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript in Bengali characters
preserved at Päöhabäòé, Kolkata, accession number 1273, transcribed by Änanda Näräyaëa,
Bengali year 1273 (AD 1867).
द) सिद्धान्त-दर्पणः, नन्द-मिश्र-टिप्पणी-सहितः, manuscript preserved at the Bhandarkar
Oriental Research Institute in Pune, accession number 740/1884-87, undated.

Contents
प्रथमा प्रभा : नास्तिक-निरासः…. 1
द्वितीया प्रभा : इतिहासादि-पौरुषेयत्व-वाद-निरासः… 11
तृतीया प्रभा : श्री-भागवतस्याष्टादशातिरिक्तत्व-वाद-निरासः 14
चतुर्थी प्रभा : देव्य्-आदि-पुराण-भागवत्व-वाद-निरासश्.. 18
पञ्चमी प्रभा : श्री-भागवताप्रामाण्यत्व-वाद-निरासः… 21
षष्ठी प्रभा : श्रीमद्-भागवतानर्षत्व-वाद-निरासः… 24
सप्तमी प्रभा : पक्ष-शिखि-गुण-वाद-निरासः … 26
उपसंहारः … … … … … … 30

2|Page
सिद्धान्त-दर्पणः

श्री-नित्यानन्दाय नमः

(1)

प्रथमा प्रभा

नास्तिक-निरासः
पिता पराशरो यस्य शुकदेवस्य यः पिता ।
तं व्यासं बदरी-वासं कृष्ण-द्वैपायनं भजे ॥1॥

श्यामोऽपि यः श्रुति-सरोरुह-बोध-रक्तः शान्तोऽपि यः स्यति तमस्-ततिम् अन्तर-स्थाम् ।


प्रत्यक्-पदं दिशति यः परमं स्वगोभिर् व्यासं तम् अद्भुत-रविं शरणं प्रपद्ये ॥

वेदं तद्-वाच्यं च परेशं दुर्धियो नास्तिका न मन्यन्ते । केचिच् चास्तिकाभासाः समाश्रयन्त्य्


अर्ध-कुक्कुटीयम् । तान् एतान् दुर्मुखान् निराकर्तुं सिद्धान्त-दर्पणं नाम प्रकरणं
निबध्नन् स्व-प्राचा कृतां श्री-व्यास-भक्तिं तन्-मुखे मङ्गलत्वेन लिखति—पितेति ।

भजे प्रणत्य्-आदिभिर् अनुकूलयामीत्य् अर्थः । पराशर-पितृकत्वेनास्येश्वरत्वं व्यज्यते । कृष्ण-


द्वैपायनं व्यासं विद्धि नारायणं प्रभुम् [वि.पु. 3.4.5] इति श्री-वैष्णवात् । शुक-पितृत्वेन
विशुद्ध-भक्ति-समुपदेशित्वं च, तस्य भक्तिर् भजतो वाञ्छित-सिद्धि-करीति 1 च ॥1॥

नित्यं निवसतु हृदये चैतन्यात्मा मुरारिर् नः ।


निरवद्यो निर्वृतिमान् गजपतिर् अनुकम्पया यस्य ॥2॥

स्वयं मङ्गलम् आचरति—नित्यम् इति । अत्र कृष्णश् चैतन्यो मुरारिश् चेति त्रयोऽर्था वर्णिताः । आद्ये
पक्षे मुरारिः कृष्णः । चैतन्यात्मा चिद्-विग्रहः । गजपतिर् ग्राह-क्लिष्टो गजेन्द्रः । निरवद्यो
विगत-पशु-भावः । निर्वृतिमान् प्राप्त-पार्षद-तनुः । द्वितीये चैतन्यात्मा चैतन्य-नामा आत्मा
विग्रहः । मुरारिः संसृतिकुत्सा-विनाशी । गजपतिर् उत्कलाधीशः । निरवद्यस् त्यक्त-राजसः ।
निर्वृतिमान् अवाप्त-प्रेमानन्दः । तृतीये मुरारिः स्व-पूर्व-चतुर्थः । चैतन्यात्मा शची-सुतैक-
निष्ठः । गजपतिर् गोपाल-दासाख्यः करि-राजः । निरवद्यस् त्यक्त-हिंसः । निर्वृतिमान् सत्-
सेवानन्दितः । अत्राद्य-पक्षो वाच्यः । अन्त्यौ तु व्यङ्ग्यौ ॥2॥

यद् अस्मिन् वेद-सिद्धान्ताः प्रकाशन्ते सतां प्रियाः ।


तेनायं भण्यते ग्रन्थो नाम्ना सिद्धान्त-दर्पणः ॥3॥

प्रकृतं ग्रन्थं स्तौति—यद् इति । वेद-सिद्धान्ता वेदस्य नित्यत्व-भगवद्-रूपत्वेतिहास-


पुराण-रूपत्व-रूपाः प्रकाशन्ते सम्यक् प्रतीता भवन्तीत्य् अर्थः । सतां वैदिकानां हरि-
भक्तानाम् ॥3॥

एकम् एव परं तत्त्वं वाच्य-वाचक-भाव-भाक् ।


वाच्यः सर्वेश्वरो देवो वाचकः प्रणवो भवेत् ॥4॥
1
(ग) सिद्धिं करोति च.

3|Page
सिद्धान्त-दर्पणः

ग्रन्थम् अवतारयति एकम् इति—एतद् वै सत्यकाम परं चापरं च ब्रह्म यद् ओंकार [pra.u.
5.2] इति षट्-प्रश्न्यां वाच्य-वाचकयोर् ईश्वरोंकारयोर् अभेदो दर्श्यते । एवम् अन्यत्र च ॥4॥

मत्स्य-कूर्मादिभी रूपैर् यथा वाच्यो बहुर् भवेत् ।


वाचकोऽपि तथ र्ग्-आदि-भावाद् बहुर् उदीर्यते ॥5॥

द्वयोर् बहु-रूपताम् आह—मत्स्येति । वाच्यः सर्वेशो यथा मत्स्यादि-रूपैर् बहु-मूर्तिस् तथा


वाचकोऽपि प्रणव ऋग्-यजुः-सामाथर्वेतिहास-पुराणादि-रूपैर् बहु-रूपो भवति । एकोऽपि सन्
बहुधा योऽवभाति [गो.tä.u. 1.20] इति श्री-गोपाल-तापन्याम् । एकानेक-स्वरूपाय इति श्री-वैष्णवे
(1.2.3) च वाच्यस्य बहु-रूपत्वम् । सर्वे वेदाः प्रणवादिका (1.3) इत्य् आरभ्य, तस्य ह वै
प्रणवस्य या पूर्वा मात्रा पृथिव्य्-अकार (2.1) इत्य्-आदिनाकारोकार-मकारार्ध-मात्रास् तस्य
वाचकस्य क्रमाद् ऋग्-यजुः-सामाथर्वाणि भवन्तीति श्री-नृसिंह-तापन्याम् अभिधानात्
प्रणवस्य र्ग्-आदि-रूपत्वम् । एवं वा अरे अस्य महतो भूतस्य निःश्वसितम् एतद् ऋग्-वेदो यजुर्-
वेदः साम-वेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्य्
अनुव्याख्यानानि इति बृहदारण्यकात् (2.4.10) |

इतिहास-पुराणस्य वक्तारं सम्यग् एव हि ।


मां चैव प्रतिजग्राह भगवान् ईश्वरः प्रभुः ॥
eka äséd yajur vedas taà caturdhä vyakalpayat |
चातुर्होत्रम् अभूत् तस्मिंस् तेन यज्ञम् अकल्पयत् ॥
आध्वर्यवं यजुर्भिस् तु ऋग्भिर् होत्रं तथा मुनिः ।
औद्गात्रं सामभिश् चक्रे ब्रह्मत्वं चाप्य् अथर्वभिः ॥
आख्यानैश् चाप्य् उपाख्यानैर् गाथाभिर् द्विज-सत्तमाः ।
पुराण-संहिताश् चक्रे पुराणार्थ-विशारदः ॥
यच् छिष्टं तु यजुर्-वेद इति शास्त्रार्थ-निर्णयः ॥2

इति वायु-पुराणे सूतोक्तेश् चेतिहास-पुराणयोर् वेदत्वम् ॥5॥

आद्य्-अन्त-रहितत्वेन द्वयं नित्यं प्रकीर्त्यते ।


आविर्भाव-तिरोभावौ स्याताम् अस्य युगे युगे ॥6॥

अथोभयोर् नित्यत्वम् आह—आद्य्-अन्तेति । आदिर् जन्म अन्तो विनाशः । तद्-रहितत्वेन वाच्य-वाचक-


रूपं वस्तु-द्वयं नित्यम् उच्यते । तम् आदि-मध्यान्त-विहीनम् एकम् इति कैवल्योपनिषदि (6) |
ज्ञाज्ञौ द्वाव् अजाव् ईशानीशव् इति श्वेताश्वतरोपनिषदि (1.9) | तद् एव शुक्रं तद् ब्रह्म तद्
एवामृतम् उच्यते इति कठ-वल्ल्याम् (2.6.1) |

अविकाराय शुद्धाय नित्याय परमात्मने ।


सदैक-रूप-रूपाय विष्णवे सर्व-जिष्णवे ।
अपक्षय-विनाशाभ्यां परिणामर्द्धि-जन्मभिः ।
वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ॥

2
These verses were quoted by Jéva Gosvämé in his Tattva-sandarbha, 14.1. A similar passage appears in the Viñëu
Puräëa from verse 3.4.11, in the Kurma Puräëa from verse 1.5.15, and in the Brahmäëòa Puräëa from verse 1.34.16.

4|Page
सिद्धान्त-दर्पणः

इति श्री-वैष्णवे (1.2.1/1.2.11) च वाच्यस्य सर्वेशस्य नित्यत्वं प्रकीर्त्यते


|
वाचा विरूप नित्यया इति श्रुत्या (ऋग् वेद,8.75.6)|
अनादि-निधना नित्या वाग् उत्सृष्टा स्वयंभुवा ।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः ॥

इति स्मृत्या (महाभारत 12,224.55) च वाचकस्य वेदस्य नित्यत्वं प्रकीर्त्यत इत्य् अर्थः |3

ननु ब्रह्म-विष्णु-रुद्रेन्द्रास् ते सर्वे प्रसूयन्त इति सर्वेशस्य विष्णोर् उत्पत्तिः श्रुता


(अथर्वशिखा उपनिषद्, 3) | देह-विनाशश् च स्मर्यते भारतादिषु । वेदस्यापि शब्द-राशित्वाद्
उत्पत्ति-विनाशौ दुर्वारौ, ततः कथं तयोर् नित्यत्वम् ? तत्राह—आविर्भावेति ।
अस्योभयात्मकस्य वस्तुनो जन्म-नाशौ न स्तः । किन्त्व् आविर्भाव-तिरोभावौ भवेताम् ।
ब्रह्मेत्य्-आदि-श्रुतौ विष्णोर् उत्पत्तिस् तेषु तस्य सङ्गतिर् एव, चौरेष्व् इव राज्ञः । उत्पत्ति-
प्रतिषेधाद् एव । देह-नाशोऽपि प्रातीतिक एवैन्द्र-जालिकस्येव बोध्यः । नित्यस्य नाशासम्भवात्
| वेदस्यापि नित्यत्वात् तौ नेति प्रतिपादयिष्यते ॥6॥

जगतः सप्रतीकत्वात् कार्यत्वं सर्व-सम्मतम् ॥7॥

एवम् आस्तिकान् प्रति श्रुत्य्-आदि-प्रमाणेनेश्वर-वेदौ नित्यौ दर्शितौ । अथ वेदावमन्तॄन् नास्तिकान्


प्रत्यनुमान-प्रमाणेन तौ तथा दर्श्येते । तत्र जगत्-कर्तृतयेश्वरोऽनुमेयः । तद्-अर्थं
जगतः कार्यत्वं तावद् आह—जगत इति । स-प्रतीकत्वात् सावयवत्वात् । अङ्गं प्रतीकोऽवयवः इत्य्
अमरः (2.6.70) |

तद् अयं प्रयोगः—इदं जगत् कार्यं, सावयवत्वात्, घटवत् । यन् न सावयवं न तत् कार्यं
परमाणुवद् वियद्वद् वेति सर्वेषां बौद्धादीनां तार्किकाणां चाभिमतम् । एतेन न कदाचिद्
अनीदृशं जगद् इति तन्-नित्यत्व-वादिनां कर्म-जडानां मतम् अपास्तम् । ते ह्य् एवम् अनुमिन्वन्ति
—इदं जगत् न कार्यं मनसाप्य् अविभाव्यमान-रचनत्वात् । न खलु भू-धर-सागरादिकं
दिग्-आकाशादिकं च केनचित् सुमेधसा शक्यं मनसापि रचयितुम् । अतोऽनादि-सिद्धं नित्यम् एतत्
| यः कल्पः स कल्प-पूर्व इति युक्तेश् चानादित्वम् अस्य । ईदृशम् अपि जगत् सत्य-
सङ्कल्पेनेश्वरेण सुकरम् इति तत्-परिहारो व्यक्तीभावी ॥7॥

सङ्घातः परमाणूनां नास्तिकैर् यः प्रकल्प्यते ।


स तु स्थिरस्य संहन्तुर् अस्वीकारान् न सिध्यति ॥8॥

जगद्-रूपे कार्ये मतान्तराणि निराकरोति—सङ्घात इति । पार्थिवादयश् चतुर्विधाः परमाणवः


पृथिव्य्-आदि-भावेन युगपत् सङ्घातं भजन्त इति भाव-क्षणिकत्व-वादिनो बौद्धाः । पृथिव्य्-
आदि-सङ्घात-हेतवः परमाणवो न चतुर्विधाः, किं त्व् एक-स्वभावा एव । परिणामात् तु पृथिव्य्-
आदि-रूपो विशेष इत्य् आर्हता स्याद्-वादिनः प्राहुः । तैः कल्पितोऽयं सङ्घातो न सम्भवति
स्थिरस्य संहन्तुश् चेतनस्य तैर् अस्वीकृतत्वाद् इति सूत्र-भाष्येऽस्य विस्तरः ॥8॥

प्रधानस्य न कर्तृत्वं जडत्वाद् एव साम्प्रतम् ॥9॥

3
(ग) इति स्मृत्या च वाच्य-वाचकस्य नित्यत्वं प्रकीर्त्यते इत्य् अर्थः ।

5|Page
सिद्धान्त-दर्पणः

विभु-पुरुष-च्छायया स-चेतनं प्रधानं जगत्-कर्तृ स्याद् इति साङ्ख्या मन्य्यतेयते, तान्


निरस्यति—प्रधानस्येति । तद् अयं प्रयोगः—प्रधानं न जगत्-कर्तृ, जडत्वात्, काष्ठादिवत् ।
ज्ञानेच्छा-प्रयत्नवतः कुलालादेर् घटादि-कर्तृत्वं लोके दृष्टम् । काष्ठादि-तुल्ये प्रधाने
ज्ञानाद्य्-अभावान् न तस्य जगत्-कर्तृत्वम् । पुरुष-च्छायया लब्ध-चैतन्यं तच् चेत् तत्-कर्तृ
स्वीक्रियते, तर्हि पुरुषस्यैव तत्त्वम् । न खलु तप्तायसो दग्धृत्वम् अयो-निमित्तम् अपि तु
वह्नि-निमित्तम् एवेति ॥9॥

ईदृशस्य न कर्ता स्याज् जीवः शक्तेर् अदर्शनात् ॥10॥

अदृष्ट-द्वारा जीवो जगत्-कर्तेति केचिद् आहुस् तान् निरस्यति—ईदृशस्येति । अनेकैर् महीधरैः


सागरैश् चात्यद्भुतैर् उपेतस्य चतुर्दश-भुवनात्मकस्यानन्त-कर्तृ-भोक्तृ-
युक्तस्यासङ्ख्येयभोग्य-भोग-स्थान-रम्यस्यातर्क्य-रचनस्य जगत इत्य् अर्थः ।

तद् अयं प्रयोगः—जीवोऽस्मद्-आदिर् न जगत्-कर्ता, तादृश-तन्-निर्माणे तस्य शक्त्य्-अभावात् ।


व्यतिरेके ईश्वरवत् । न चादृष्टं तस्य शक्तिः । ईदृशस्यादृष्टस्यानुपार्जनात् । न च सर्वादृष्टं
तत्र द्वारम् । सर्वैः सम्भूय तादृग् अदृष्टम् उपार्जितम् इत्य् अर्थे श्रुत्य्-आदि-प्रमाणाभावाद् इति
तुच्छम् एतत् ॥10॥

अतो ज्ञानादिभिर् धर्मैर् विशिष्टस् त्रिभिर् ईश्वरः ।


एतस्य जगतः कर्ता स नित्यः सद्-अकारणः4 ॥11॥

तर्हि कोऽस्य जगतः कर्तेति चेत्, तत्राह—अत इति । परमाणुषु सङ्घात-कर्तृतायाः प्रधाने
परिणाम-कर्तृतायाश् चासम्भवाज् जीवे जगन्-निर्माण-शक्तेर् अदर्शनाच् चेत्य् अर्थः । ईश्वर एव
जगत्-कर्ता भवद्भिर् अनुमातव्यो गले निपतित इति भावः ।

तद् अयं प्रयोगः—इदं जगत् स-कर्तृकं, सावयवत्वात्, घटादिवत् । यन् नैवं तन् नैवम् ।
यथा परमाणुर् यथा चाकाशम् इति । तत्-कर्ता चेश्वर एव तस्यैव सर्वज्ञस्य सत्येच्छस्य द्व्य्-
अणुक-महीधर-सागरादि-जगन्-निर्माणे शक्तत्वात् ।

नन्व् अनेनानुमानेन तत्-कर्ता सिद्धो, न तु तत्-कर्तृत्व-निर्वाहकं ज्ञानेच्छादीति चेत् तद् अपि


तेनैव धर्मि-ग्राहकेण सिध्यतीत्य् आह—ज्ञानादिभिस् त्रिभिर् विशिष्ट इति । तेनानुमानेन जगत्-
कर्तृतत्त्व् सिद्ध्यन् धर्मीश्वरः स्व-कर्तृत्व-निर्वाहकं ज्ञानेच्छा-प्रयत्न-लक्षणं धर्म-
त्रयम् आदायैव सिध्यति, लोके तद्वतः कर्तृत्व-दर्शनाद् इत्य् अर्थः ।

नन्व् अस्त्व् ईश्वरो जगत्-कर्ता किन्त्व् अनित्यः सः । जगत्-कर्तृत्वाच् चतुर्मुखवद् इति चेत् तत्राह—स
इति । हेतु-गर्भं विशेषणम् । तद् अयं प्रयोगः — ईश्वरो नित्यः सत्त्वे सत्य् अकारणकत्वात् ।
ईश्वरो नित्यः, असान्तत्वे सत्य् अकारणकत्वाद् आकाशवत् । व्यतिरेके
यन् नैवं तन् नैवं यथा घट-प्राग्-अभावो यथा च घटः । घट-प्राग्-
अभावस्याकारणत्वेऽप्य् असत्त्वात् । घटस्य सत्त्वेऽपि सकारणकत्वान् न नित्यत्वम् । अधिकं तु स
एव मूलम् इत्य् अत्र वक्ष्यते (1.19) | एतेनेश्वरः क्षणिकः सत्त्वाद् यत् सत् तत् क्षणिकं यथा
मेघ इत्य् अनुमानं निरस्तम् । न च सत्त्वाद् इति सद्-धेतुः, व्याप्यत्वासिद्धत्वात् । तत्त्वं च
व्याप्ति-ग्राहक-प्रमाणाभावात् । न च सत्त्वस्य हेतोः क्षणिकत्वेन सह व्याप्तौ प्रमाणं
निश्चितं, सतः शैलादेः क्षणिकत्वादर्शनात् । एवम् एतद् वेदेऽपि निरस्तं वेदितव्यम् ॥11॥

निर्दोषेश्वर-वाक्यत्वाद् वेदः प्रामाण्यम् अश्नुते ॥12॥


4
(घ),(ङ) स तु कारणम्.

6|Page
सिद्धान्त-दर्पणः

एवं ज्ञानादि-गुणकम् ईश्वरं नित्यम् आपाद्य तद्-वाक्यत्वाद् वेदस्य प्रामाण्यं ग्राहयति—


निर्दोषेति । भ्रमः प्रमादो विप्रलिप्सा करणापाटवं चेति वक्तृ-दोषा भवन्ति । तद्-
रहितेनेश्वरेण वक्त्रा प्रयुक्ते वेद-वाक्ये दोषवत्-पुरुषाप्रणीतत्वेन प्रामाण्यस्य सहचारात्
| तेनैव हेतुना तस्मिन् प्रामाण्यं सिद्धम् । दोषवत् पुरुष-प्रणीतं तु वाक्यम् अप्रमाणं,
यथा कापिलादि-तन्त्रम् । अयम् अर्थः—छन्दांसि जज्ञिरे तस्माद् (ऋग् वेद,10.90.09) इत्य्-आदि-
श्रुतेर् ईश्वर-जन्यत्वेन यद्यपि वेदस्यानित्यत्वम् असन्देहं, तथापि निर्दोष-सर्वज्ञ-कृतत्वात्
तस्य प्रामाण्यम् अबाधम्, यथार्थ-ज्ञान-करणत्वात् । कपिलादेस् तु जीवत्वेन भ्रमादि-दोष-
सम्भवात् तद्-वाक्यम् अप्रमाणम् इति ।

नन्व् ऋषभस्य बुद्धस्य चेश्वरत्वात् तद्-वाक्यं प्रमाणं स्यात्, मैवम् । तस्य तस्य
चानुमितेश्वरतयानङ्गीकारात् । ईश्वरः खलु नित्यः सर्वज्ञादि-नित्य-गुणकोऽनुमितः, स्याद्-वादे
क्षणिक-विज्ञान-वादे च कूटस्थो भावो नास्तीति न तयोस् तादृग् ईश्वरत्वम्, अतस् तद्-वाक्यम्
अप्रमाणम् ।

किं च, न खल्व् अर्हत्-सिद्धान्त ऋषभेनोपदिष्टो न चार्हतापि स दृष्टः । किन्तु मायामयीं तच्-
चेष्टां लोकेभ्यः श्रुत्वा दुर्-अदृष्ट-भाक् स तां दधार, जनान् दुर्-अदृष्टान् धर्माद्
भ्रंशयामास । स चेश्वरः कर्मानुसारि-फलम् अर्पयन् न विषम इति भाष्य-पीठके (1.66)
निरूपितम्5 | बुद्धश् चासुरान् यज्ञाद् भ्रंशयितुम् अहिंसा-व्यपदेशेन तथोपदिदेश, न तु
तस्मिन्न् उपदेशे तस्य तात्पर्य-गन्धोऽपीति तत्त्व-विदः । तथा च तद्-व्यामोह-
फलकाप्तत्वावरण-पूर्वकत्वात् तद्-उपदेशस्य न प्रामाण्यम् इति ॥12॥

धर्मि-ग्राहक-मानेन ज्ञानेच्छा-कृतयो यथा ।


भवेयुर् ईश्वरे सिद्धास् तथा देहेन्द्रियासवः ॥13॥

एवं नास्तिकान् प्रति नित्यो नित्य-ज्ञानादि-गुणक ईश्वरो जगत्-कर्तृतया साधितः । वेदस्य च


सर्वज्ञेश्वर-प्रणीतत्वात् प्रामाण्यं साधितं तार्किक-मुखेन । तत्रेश्वरस्य स-विग्रहत्वं
वेदस्य नित्यत्वं च न सिद्धम् । तद् इदं द्वयं सात्वतैक-देशि-मतेन साधयितुम् आह—
धर्मीति । यथा लोके ज्ञानेच्छा-कृतिमतः कर्तृत्व-दर्शनात् कर्तृतयानुमिते ईश्वरे कर्तृत्व-
निर्वाहकं ज्ञानादि धर्मि-ग्राहकेण तेनैवानुमानेन साध्यते । तथा लोके देहादि-मतः
कर्तृत्व-दर्शनात् कर्तृत्व-निर्वाहि देहादिकम् अपि साधनीयम् इत्य् अर्थः6 | कर्तृत्वस्य देहादि-
व्याप्यत्वात् ।

ननु कुलालादीनां चेष्टां विना कृति-मात्रेण7 घटादि-करणेऽसामर्थ्याच् चेष्टाश्रय-देहादि


भवति सहकारि । ईश्वरस्य तु कृति-मात्रेण सर्व-करणे सामर्थ्यान् न देहादेर् अपेक्षेति चेत्,
मैवम् एतत् कर्तृत्व-निर्वाहे ज्ञानादिमत्त्वस्येव देहादिमत्त्वस्याप्य् अन्वय-व्यतिरेकाभ्यां
सिद्धेः । यत्र कुलालादिषु कर्तृत्वं, तत्र देहादिमत्त्वं दृष्टम् । यत्र मुक्तात्मसु
देहादिमत्त्वाभावस् तत्र न कर्तृत्वम् इति । न च सावयवत्वेन तद्-देहस्याप्य् अनित्यत्वं
तस्याकर्म-जन्यत्वेनानित्यत्वाभावात् । इतरथा ज्ञानस्याप्य् अनित्यत्व-नियमेन तज्-
ज्ञानस्यानित्यत्वं स्यात् ।

5
प्राणि-कर्मानुरूप-फल-प्रदो भगवान् नायं देहो देह-भाजाम् इत्य् आदि-दिशोक्त्य्-उपदिष्ट-निष्ठान् शिष्यान् प्रति
परतः मूर्तित्वेनावगतः प्रयच्छति तेभ्यस् तद्-अभीष्टानि इत्य् आदि ॥
6
(ग) निर्वाहनीयम् इत्य् अर्थः ।
7
आत्म-जन्या भवेद् इच्छा इच्छा-जना भवेत् कृतिः ।
कृति-जन्या भवेच् चेष्टा तज्-जन्यैव क्रिया भवेत् ॥ [वै.वि. 5.1.1]

7|Page
सिद्धान्त-दर्पणः

ननु चेष्टां विनापि प्रयत्न-मात्रेणैव कार्य-करणे सामर्थ्यान् नेश्वरस्य चेष्टाश्रय-


देहादि-स्वीकार्यम् इति चेन्, न, विनापीच्छा-प्रयत्नौ ज्ञान-मात्रेणैव तस्मिन् सामर्थ्यान् न तद्-
इच्छादिकम् अपि स्वीकार्यम् इत्य् अपि सुवचत्वात् ।

ननु देहस्य परिच्छिन्नत्व-नियमेन युगपन् निखिल-देश-गत-कार्यानुपपत्तिर् इति चेन्, नैतत्


चतुरस्रम् । नित्यस्य तद्-देहस्याचिन्त्य-शक्त्या सर्वत्र युगपत् सान्निध्यात् । जातिवत् । यथा
गोत्वादि-जातिः प्रतिव्यक्ति-पर्याप्तापि सर्वासु व्यक्तिष्व् एका, तथा प्रतिकार्य-पर्याप्तोऽपि तद्-देहः
सर्वत्रैक एवेति न किञ्चिच् छिन्नम् । यत् तु महत्त्वाद् उद्भूत-रूपत्वाच् च तद्-देहस्य
प्रत्यक्षतापत्तिर् इत्य् उच्यते तच् चापात-रम्यं देवादि-देहवद् अन्तर्धान-शक्ति-योगेन तस्याप्य्
अप्रत्यक्षत्वात् । एतेन कार्यस्य देहादिमत् कर्तृ-पूर्वकत्व-नियमोऽङ्कुरादिषु देहादिमतः
कर्तुर् अनुपलम्भान् निरस्त इति प्रत्युक्तम् । यत् तु जीवादृष्ट-सम्पादित-देहादिकम् ईश्वरो
भूतावेश-न्यायेनाविश्य कृत-कार्यस् तद्-आवेशं त्यजति न तु तस्मिन् स्वाभाविकं देहाद्य् अस्ति
ज्ञानादि-त्रयातिरिक्त-विशेष-धर्माभावाद् इत्य् आहुस् तद् इदं कुबुद्धि-विजृम्भितम् एव । ईदृश-
कल्पनायां प्रमाणाभावान् नित्य-देहत्वे प्रमाण-सत्त्वाच् च । तस्माद् ईश्वरे ज्ञानादिवद्
देहादिकम् अपि धर्मि-ग्राहकेणैव प्रमाणेन सिद्धम् ॥13॥

यथा ज्ञानादिकं नित्यम् ईश्वरस्य प्रकीर्त्यते ।


तस्य निश्वसितण् वेदस् तथा नित्यः प्रकीर्त्यताम् ॥14॥

ननु प्रकृते किम् आगतम् ? तत्राह—यथेति । यथेश्वरे कर्तृता-निर्वाहकं ज्ञानादि-त्रयं


धर्मि-ग्राहक-मानेन तार्किकेण स्वीकृतम्, नास्तिकान् प्रति युक्तिकशया तत् स्वीकारितं,
तथास्माभिस् तार्किकादीन् प्रति तयैव तन्-निर्वाहकं देहादि स्वीकारितम् । यथेश्वरस्य
ज्ञानादिकम् ऐश्वरत्वान् नित्यं, तथा तन्-निश्वसित-रूपो वेदोऽप्य् ऐश्वरत्वाद् एव नित्य इत्य्
अनिच्छद्भिर् अपि तैः स्वीकार्यम् । एतेन च्छन्दांसि जज्ञिरे तस्माद् इति जन्यत्व-श्रवणात् वेदस्याप्य्
अनित्यत्वं यन् मन्यन्ते, तन् निरस्तम् । जनेः प्रादुर्भावार्थकत्वेन विवक्षित-व्याघातात् । यच्
च, त्रयो वेदस्य कर्तारो मुनि-भण्ड-निशाचरा8 इति सौगतैर् वेदस्य मुन्य्-आदि-रचितत्वम्
उक्तं, तद् अपि प्रत्य् उक्तम् । ते हि पाप-वासनाभ्युदिताद् विद्वेषात् तथा कल्पयन्ति । यत् तु
निश्वसितस्य वायु-रूपत्वात् तस्याक्षर-राशि-रूपत्वम् असम्भवीत्य् आहुस् तद् अपीषद् धिषणम् ।
अविचिन्त्यत्वेन तत्-सम्भवात् । न ह्य् अस्मत्-प्राणवत् तत्-प्राणो वायु-रूपः, किन्त्व् ऐश्वरत्वात् तद्-
विलक्षण एवेति किम् अनुपपन्नम् । अपि च जलादेः कथञ्चिद् अग्न्य्-आदि-रूपत्वं स्याद्-वादे
विज्ञानस्य घटाद्य्-अर्थाकारत्वं विज्ञान-वादे बहुत्व-सङ्ख्यायाः कार्य-स्थौल्यारम्भकत्वम्
आरम्भ-वादे ब्रुवन्तस् ते त्रयस् तन्-निश्वसितस्यातर्क्यस्याक्षर-राशि-रूपत्वं वक्तुं कथं
त्रपन्ते ॥14॥

वेदस्यापौरुषेयत्वम् एवं केचित् प्रचक्षते ।


वेदस्याध्ययनं सर्वं गुर्व्-अध्ययन-पूर्वकम् ।
वेदाध्ययन-सामान्याद् अधुनाध्ययनं यथा ॥915॥

अथ वैदिकैक-देशि-मतेन वेदस्यापौरुषेयत्वं तावद् आह—ननु वेदः पौरुषेयः,


शास्त्रत्वात् स्मृति-शास्त्रवत्, काठकादि-संज्ञातश् चेति चेत्, तत्राह—वेदस्येति । केचिद् इति अस्मद्-उक्त-
लक्षणं वेदम् अस्वीकुर्वन्तः कर्म-जडा इत्य् अर्थः । अपौरुषेयत्वे तेषाम् अनुमानं दर्शयति
—वेदस्येति । वेदाध्ययनं सामान्यं पक्षं कृत्वा गुर्व्-अध्ययन-पूर्वकत्वे साधिते
परिशिष्टम् अपौरुषेयत्वं सिध्येद् एवेति भावः ॥15॥10

8
त्रयो वेदस्य कर्तारो भण्ड-धूर्त-निशाचराः इति सर्व-दर्शन-सङ्ग्रहे चार्वाक-दर्शनम् ॥
9
श्लोक-वार्तिकस्य वचनम् इदम्.

8|Page
सिद्धान्त-दर्पणः

तृतीय-क्षण-विध्वंसो यः शब्दस्योच्यते परैः ।


स तु भ्रमः स्यान् नित्यस्य तिरोभावस् तु युज्यते ॥16॥

वेदानित्यत्व-वादिनस् तार्किकांस् तन्-मुखेन निराकरोति । ननु वेदो नित्यो न, शब्द-राशित्वात् ।


शब्दस्य चोत्पन्नः खो विनष्टः क इति बुद्धेर् अनित्यत्वम् असन्देहम् इति चेत्, तत्राह—तृतीयेति ।
शब्दस्य तृतीय-क्षण-ध्वंस-प्रतियोगित्वं यत् तद् बुद्ध्य्-उदयात् तार्किकैर् उच्यते, स खलु
भ्रम एव । तथा ब्रुवन्तस् ते भ्रान्ता इत्य् अर्थः । वस्तुतस् तु नित्यस्य तस्य तिरोभाव एव युक्त
इत्य् आह—नित्यस्येति । तद् अयं प्रयोगः—शब्दो नित्यः, नित्याकाश-गुणत्वाद् आकाश-निष्ठ-महा-
परिमाणवत् । व्यतिरेके घटादि-निष्ठ-ह्रस्वत्वादिवत् । अनित्यत्वे शब्द-गुणम् आकाशम् इति
लक्षणासिद्धिः । वायु-प्रेरणाप्रेरणाभ्याम् शब्दस्य व्यक्त्य्-अव्यक्ती स्यातां न तु स्वरूप-
विनाशात्मा ध्वंसः । न हि घटे गृहान्तर्-निहिते तस्य ध्वंसः शक्यते वक्तुम् । व्यक्त्य्-
अव्यक्ती आविर्भाव-तिरोभावौ । एवं च शब्द-मात्रस्य नित्यत्वं सिद्धम् इत्य् आकाशे
नित्यत्वाश्रयणे तार्किक-मतेनानुमानम् एतत् । तद् अनित्यत्व-वादे त्व् आपेक्षिकं तद् अमृता देवा
इतिवत् ॥16॥

ईश्वरो विभुर् विज्ञान-सुखात्मा श्रुतिभिर् मतः ।


विज्ञान-घन-शब्दादेर् मूर्तः स तु तथाविधः ॥17॥

एवं तार्किक-युक्त्या नास्तिकान् प्रतीश्वर-वेदौ जगत्-कर्तृ-प्रमाण-भूतौ निरूप्य सात्वतैक-


देशि-युक्त्या च तार्किकान् प्रति तौ स-विग्रह-नित्यौ प्रदर्श्य तेषु चार्जवं गतेषु तयोर्
याथात्म्यं श्रुति-नयेन स्वयं वक्तुं प्रवर्तते—ईश्वर इत्य् आदिभिः । विभु-विज्ञानानन्द-रूपो
य आत्मा स एवेश्वरो, न तु विद्योपाधिः सत्त्व-तनुः । विज्ञानम् आनन्दं ब्रह्म, (बृहद्-
आरण्यकोपनिषद्, 3.9.28) महान्तं विभुम् आत्मानम् (कठोपनिषद् 1.2.4) इत्य्-आदि-श्रुतिभ्यः ।

स च तथा-भूतो मूर्त एवेत्य् आह—विज्ञानेति । विज्ञान-घनानन्द-घनेत्य्-आदि-श्रुतेर् एवेत्य्


अर्थः । मूर्तो घन इति भगवान् पाणिनिः । कठिन्येऽर्थे हन्तेर् अप् घनश् चादेश (अष्टाध्यायी
3.3.77) इति सूत्रार्थः । अन्यथा श्रुतिर् व्याकुप्येत् । तस्य मूर्तत्वं त्व् अचिन्त्य-शक्ति-सिद्धम् ।
अचिन्त्य-शक्तिः पुरुषः पुराण11 इत्य् आदि श्रुतेः ॥17॥

विशेषाद् देहि-भावेन गुणित्वेन च स प्रभुः ।


सत्तास्तीत्य्-आदिवद् भाति विदुषाम् अपि सर्वदा ॥18॥

स निर्भिन्न एवेश्वरो विशेष-बलाद् देह-देहि-भावेन गुण-गुणि-भावेन च विदुषाम् अपि


भासते । सत्ता सती कालः सर्वदास्तीत्य् आदौ सत्तादेः सत्ताद्य्-आश्रयत्ववत् । न च सत्ता सतीत्य्-आदि-
बुद्धिर् भ्रमः । सत् घट इत्य्-आदिवद् अबाधात् । न चारोपः । सिंहो देवदत्तो नेतिवत् सत्ता सती
नेति कदाप्य् अव्यवहारात् । न च सत्तादेः सत्ताद्य्-अन्तराभावेऽपि स्वभावाद् एव सतीत्य्-आदि-
व्यवहारः । तस्यैवेह तच्-छब्देनोक्तेः । तस्मान् निर्भेदेऽपि वस्तुनि भेद-व्यवहारो विशेषाद्
एव । विशेषश् च भेद-प्रतिनिधिर् न भेदः । स चार्थापत्ति-सिद्धोऽवश्यम् अभ्युपेयः12 | तं
विना विशेषण-विशेष्य-भावादिकं न सम्भवेत् । स च वस्त्व्-अभिन्नः, स्व-निर्वाहकश् चेति
10
मीमांसा-न्याय-प्रकाश-टीकायां—अत्र सर्व-शब्देन निखिल-शाखा-सम्बन्धि वेदाध्ययनं गृह्यते, न तु
निखिल-काल-वृत्ति, अतश् च अतीत-काल-वृत्ति निखिल-शाखाध्ययनस्य पक्षत्वं बोध्यम् । एवं गुर्व्-अध्यय्न-
पूर्वकत्वं साध्यं, वेदाध्ययन्त्वं हेतुः, आधुनिकाध्ययनस्य दृष्टान्ततेति विवेकः ॥
11
This verse is quoted by Jéva Gosvämé in his Paramätmä Sandarbha, Anuccheda 58, as belonging to the
श्वेताश्वतर उपनिषद्.
12
अनुपपद्यमानार्थ-दर्शनेनोपपादकार्थान्तर-कल्पनम् अर्थापत्तिः ॥

9|Page
सिद्धान्त-दर्पणः

नानवस्था । तस्य तादृशत्वं च धर्मि-ग्राहक-प्रमाण-सिद्धं जगत्-कर्तुर् इव सार्वज्ञादीत्य्-


अधिकं तु भाष्य-पीठक (1.15-22)-स्यमन्तकेषु (2.23) विलोकनीयम् ॥18॥

स मूलं किल सर्वस्य न मूलं तस्य विद्यते ॥19॥

ननु जगन्-मूलतत्त्व् कीर्त्यमानस्यापि विरिञ्चादेर् नारायण-मूलकत्व-कीर्तनान् नारायणस्यापि


किञ्चिन् मूलं भावीति चेत्, तत्राह—स मूलम् इति । स परेशो नारायणः सर्वस्य कार्यस्य मूलम् ।
मूलं विष्णुर् हि देवानाम् (भाग्. 10.4.39) इत्य् आदि-वचनेभ्यः । न हि तस्य मूलम् अस्ति, मूले
मूलादर्शनात् । एवम् एवाह कपिलो मूल-प्रकृतिं निरूपयन्—मूले मूलाभावाद् अमूलं मूलम्
(सांख्य-सूत्रे 1.67) इति । सर्वेषां वादिनां खलु मूल-कारणं किञ्चिद् अभ्युपेयम् ।
अन्यथानवस्थापत्तिर् दुर्वारा विरिञ्चादेर् मूलत्वं तु भ्रान्तानुवाद-रूपम् अतो न तेषां तत्त्वम् ।
यत् त्वया मूलं वक्तव्यं तद् अस्माकं नारायण इति ॥19॥

अचिन्त्य-शक्ति-सम्बन्धाद् वेद-रूपो विभात्य् असौ ॥20॥

एवं धर्मिणम् ईश्वरं नित्यम् आपाद्य वेदं नित्यम् आपादयति—अचिन्त्येति । असौ चतुर्भुज-
देवाकारो नारायणो यथाचिन्त्य-शक्त्या तद्-विलक्षणो हंसादिस् तथा निःश्वसितांशेनाविष्कृताक्षर-
राशिर् अनादितो विभातीति नित्यत्वं वेदस्य सिद्धम् । एवम् एवोक्तं श्रुतौ—एतद् वै सत्यकामेत्य्
आदिना (प्रश्नोपनिषद् 5.2) | तथैव षष्ठे—वेदो नारायणः साक्षात् स्वयम्भूर् इति शुश्रुम
(भाग्. 6.1.40) इति ॥20॥

यद् असौ वाचकोऽभ्येति क्रमेणैकेन सर्वदा ।


आविर्भाव-मतस् तस्य बुधा नित्यत्वम् ऊचिरे ॥21॥

नारायण-रूपत्वान् नित्यत्वं वेदस्य शब्दाद् आपादितम् । अथानुमानेनापि तद् आह—यद् इति । असौ
वाचको वेदो येन क्रमेण यथा-स्वर-वर्ण-घटितयानुपूर्व्या पूर्व-कल्पे ईश्वराद्
आविर्बभूव । तेनैव क्रमेण पर-कल्पेऽप्य् आविर्भवत्य् अतस् तस्य नित्यत्वं बुधाः
स्वायम्भुवादय ऊचिरे । तद् अयं प्रयोगः—वेदो नित्यः । एकानुपूर्विकतत्त्व् प्रतिकल्पम्
आविर्भावात् । यथैक-स्वभावतत्त्व् पुनः पुनर् आविर्भवन् मत्स्य-कूर्मादिर् ईश्वरावतारः ।
यन् नैवं, तन् नैवं, यथा मुहुर् मुहुर् उत्पद्यमानोऽस्मद्-आदिर् जीव-देह इति ॥21॥

स्यान् नित्याकृति-वाचित्वात् कर्त्र्-अभावाच् च नित्यता ।


काठकादि-समाख्या तु तद्-उच्चारण-हेतुका ॥22॥

अनुमानान्तरम् आह—स्याद् इति । वेदो नित्य इन्द्राद्य्-अर्थाकृति-वाचित्वात् । गोत्वादि-वाचि-गवादि-


शब्दवत् । यन् नैवं, तन् नैवं, यथा यज्ञदत्तादि-शब्दः । यथा गोत्वादि-जातयो नित्यास्
तथेन्द्राद्य्-अर्थाकृतयश् च । विश्वकर्म-निर्मित-शास्त्रे एता आकृतयः प्रसिद्धाः । चित्र-कर्म-
प्रसिद्धये इन्द्रं वज्र-हस्तं वरुणं पाश-हस्तं यमं दण्ड-हस्तं लिखन्ति । इन्द्रादि-
व्यक्त्य्-उत्पत्तेः पूर्वं स्थितायाः स्मृत्वा विरिञ्चिस् तत्-तद्-व्यक्तीः सृष्टवान्, अतो नित्यास् ताः ।

अपरम् अनुमानम् आह—वेदो नित्यः, कर्तृ-शून्यत्वात् कालवत् । यन् नैवं, तन् नैवं,
यथाधुनिक-काव्यादिः । शब्दानित्यत्व-पक्षे नियतानुपूर्वाभावाद् यज्ञदत्तादि-शब्दानाम्
आधुनिक-काव्यादीनां चानित्यत्वं बोध्यम् ।

10 | P a g e
सिद्धान्त-दर्पणः

ननु नित्यश् चेद् वेदः कर्तृ-शुन्यत्वात् तर्हि काठकादि-संज्ञा तस्य कथम् ? कठेन प्रोक्तं
काठकम् इत्य् आदि तद्-व्युत्पत्तेर् इति चेत्, तत्राह—काठकादीति कठेन प्रोक्तम् उच्चारितं, न तु
रचितम् । नित्यत्व-श्रवण-व्याकोपाद् इति कठादीनां यद् उच्चारणं तद् धेतुकेत्य् अर्थः ।

एतद् उक्तम् भवति—महा-प्रलयावसाने सर्वेश्वरेणाकृति-विदा सृष्टोऽध्यापित-वेदश् च


ब्रह्मा वैदिकैः कठादि-शब्दैस् तु तत्-तद्-आकृतीर् विचिन्त्य तत्-तद्-व्यक्तीस् तत्-तच्-छक्ति-युक्ता
निर्माय तद्-उपाधीञ् जीवान् तत्-तद्-ग्रन्थ-प्रवर्तने विनियुङ्क्ते । तेऽपि तत्-तद्-दत्त-ज्ञान-
शक्तयः पूर्व-पूर्व-कठादि-प्रवर्तितांस् तान् स्वरतो वर्णतश् चास्खलितान् अधीत्य
प्रवर्तयन्तीति नित्यत्वं वेदस्य सिद्धम् । एवम् आह श्रुतिः—यो ब्रह्माणं विदधाति पूर्वं यो
हि वेदांश् च प्रहिणोति तस्मै इति (श्वेताश्वतरोपनिषद् 6.18)| स्मृतिश् च—

यथर्ताव् ऋतु-लिङ्गानि नाना-रूपाणि पर्यये ।


दृश्यन्ते तानि तान्य् एव तथा-भावा युगादिषु ।
युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः ।
लेभिरे तपसा पूर्वम् अनुज्ञाताः स्वयम्भुवा ॥ इत्य् आद्या । (महाभारत, आदि-
पर्व, 1.37/ शान्ति-पर्व, 203.17)

एवं पुराणेषु मार्कण्डेयादि-संज्ञाश् च बोध्याः ॥22॥

जीव-वाक्येषु लभ्यन्ते जीव-धर्मा भ्रमादयः ।


वेदे तु नैव ते सन्ति सर्वज्ञ-वचनोच्चये ॥23॥

वेदस्य निर्दोषत्वं वक्तुम् आह – जीवेति । भ्रमः प्रमादो विप्रलिप्सा करणापाटवं चेति
चत्वारो जीवेषु दोषाः । तत्रातस्मिंस् तद्-बुद्धिर् भ्रमः । अनवधानता प्रमादः । स्वप्रतीत-
विपरीत-प्रत्यायनं विप्रलिप्सा । इन्द्रिय-मान्द्यं करणापाटवम् । जीवाः खलु शुक्तिकादिषु
रजतादीनि प्रतियन्ति । स्वान्तिके जायमानं गानम् अन्यत्र निहित-मनसो न शृण्वन्ति । ज्ञान-
खलाः स्वावगतान् अप्य् अर्थान् शिष्येषु न प्रकाशयन्ति । निहित-मनसोऽपि करण-मान्द्याद्
यथावद् वस्तूनि न गृह्णन्तीति प्रसिद्धम् । त एते दोषास् तद्-वाक्येषु संक्रमन्ते । अतः
कपिलादि-सिद्धान्तानां परस्परं व्याहतिर् दृष्टा । न त्व् एते दोषा वेदे सन्ति तस्य भगवद्-
रूपत्वेन सर्व-ज्ञत्वात् ॥ 23 ॥

साधनं यत् फलं चाह यथायं यद् विशारदः ।


तथैव सर्वैर् निपुणैर् यथोक्तं तत् प्रलभ्यते ॥24॥

निर्दोषत्वे हेतुम् आह—साधनम् इति । अयं विशारदः सर्वज्ञो वेदः । यत् साधनं कारीर्यादि
यथाह तस्य फलं च वृष्ट्य्-आदि यदाह तत् तथैव सर्वैर् निपुणैर् यथोक्तं
प्रलभ्यतेऽनुभूयते । कारीर्या वृष्टिः पुत्रेष्ट्या पुत्रः । ज्योतिष्टोमेन स्वर्गः । ज्ञानेन
मोक्षश् चोच्यते वेदेन, तत् सर्वं यथावद् दृष्ट-मतो भ्रमादि-दोष-शून्यो वेदः ॥24॥

अतो ब्रह्मादिभिर् देवैर् वशिष्ठाद्यैर् महर्षिभिः ।


मन्वाद्यैश् चापि वेदोऽयं सर्वार्थेषूपजीव्यते ॥25॥

निपुणाः सर्वे ते के इत्य् अपेक्षायाम् आह—अत इति । यस्मान् नित्यो निर्दोषो वेदः, अतो ब्रह्मादिभिर्
महत्तमैः सर्वैः सर्वेषु धर्मार्थ-काम-मोक्षेषु फलेषु निमित्तेष्व् एव वेद उपजीव्यते
आश्रीयते, तद् उक्तान्य् अनुष्ठाय तत्-फलान्य् अवाप्यन्त इत्य् अर्थः ॥25॥

11 | P a g e
सिद्धान्त-दर्पणः

ब्रह्माद्यैर् अर्चितोऽप्य् एष यदि कैश्चिन् नराधमैः ।


घूकैर् इव रविर् नाभिवीक्ष्यते तस्य का क्षतिः ॥26॥

ननु यद् ईदृशो वेदस् तर्ह्य् अर्हदादयः कथं तम् अवमन्यन्ते ? तत्राह—ब्रह्माद्यैर् इति ।
तैर् महत्तमैर् इदानीन्तनैश् च महद्भिः सर्वैर् अर्चितः समाश्रितोऽप्य् एष वेदो यदि
सौगतादिभिः कैश्चिन् मनुष्यापसदैर् उलूकैर् भानुर् इव नाभिवीक्ष्यते नाङ्गीक्रियत इत्य् अर्थः
| तर्हि अस्य कापूज्यता-लक्षणा क्षतिः स्यात् ? न कापीति । यथा देव-मानवादिभिः सर्वैः सत्-
क्रियमाणः सूर्यस् तरु-कोटरेषु निह्नुवानैर् घूकैर् न वीक्ष्यते, नैतावता तस्य प्रभाव-
हानिस् तद्वत् । तथा च पामराणां का कथेति ॥26॥

अर्हत्-प्रभृतयः शास्त्रे स्वकीये यत् फलं जगुः ।


तन् नैव लभ्यते क्वापि ततस् तत् कल्पितं भवेत् ॥27॥

|| इति सिद्धान्त-दर्पणे नास्तिक-निरासः प्रथमा प्रभा ॥

अर्हद्-आदि-शास्त्रस्य कल्पितत्वात् तद्-उक्त-साधनात् साध्यं नास्तीत्य् आह—अर्हद् इति । ते ह्य् एवं


कल्पयन्ति । आत्म-धर्माधर्म-पुद्गल-कालाकाशाः षट्-पदार्थास् तेषां स्याद्-अस्तीत्य्-आदि-रूपेण
सप्त-भङ्गिना न्यायेनास्थैर्य-भावनम् । घात्य्-अघाति-शब्द-वाच्येन पाप-पुण्य-रूपेण
कर्माष्टकेन वेष्टितस्य जीवस्य सम्यग्-दर्शन-ज्ञान-चारित्रैः साधनैर् आवृतैस् तद्-अष्टकात्
पञ्जरात् कीरस्येव विनिर्गतस्य तस्यालोकाकाश-वर्तिन्याम् अतिविस्तीर्णायां शिलायाम् आरोहो मुक्तिर् इति ।
न चैतत् केनापि कुत्रापि प्रतीतं मालती-माधवादि-नाटकार्थवत् प्रकल्पनय् निबद्धत्वात् । न
चैतन्-मत-स्थानां किञ्चिन् मोक्ष-चिह्नं—प्रत्यक्ष-नारकित्वेनावगतत्वात् । एवं बौद्धानां
च भाव-क्षणिक-वादिनां न काप्य् आस्थेति । का कथा तेषाम् इति नास्तिका निराकृताः ॥27॥

|| इति प्रथमा प्रभा व्याख्याता ॥

12 | P a g e
सिद्धान्त-दर्पणः

(2)

द्वितीया प्रभा

इतिहासादि-पौरुषेयत्व-वाद-निरासः

इतिहास-पुराणाख्यो भागो यो वाचकस्य सः |13


कर्तृ-वर्जित एवास्य व्यासः प्राकट्यकृन् मतः ॥1॥

अथेतिहास-पुराणेषु विष्णु-भक्ति-वाक्यानि वीक्ष्यातिखिन्नांस् तान्य् अवेद-रूपाणि विवक्षून्


मीमांसकैक-देशिनः कांश्चिन् नास्तिकाभासान् निराकर्तुं प्रवर्तते—तथा हि, नन्व् इतिहास-
पुराणयोर् न वेदत्वम् ।

अष्टादश पुराणानि कृत्वा सत्यवती-सुतः ।


चक्रे भारतम् आख्यानं वेदार्थैर् उपबृंहितम् ॥

इति स्कान्दे (7.1.2.94) मात्स्ये (53.70) च तयोर् व्यास-कृतत्वाभिधानाद् इति चेत्, तत्राह—
इतिहासेति । कृत्वा सत्यवती-सुतश् चक्रे इत्य् अत्र तानि प्रकटय्य तत् प्रकटयाम्बभूवेत्य्
एवार्थः । अन्यथा श्रुति-मुख्यार्थ-व्याकोपापत्तिः ।

किं च, यद् ब्राह्मणानीतिहास-पुराणानीति ब्रह्म-यज्ञे वेदाध्ययने विनियोगाच् च तयोर्


वेदत्वम् । पूरणात् पुराणम् इति वेद-पूरकत्वान् निरुक्तिः । न हि न्यूनस्य स्वर्ण-कङ्कणस्य
त्रपुणा पूर्तिर् युज्यते । एवम् अभिप्रेत्योक्तं स्कान्दे (7.1.2.93) —

यो वेद चतुरो वेदान् साङ्गोपनिषदो द्विजः ।


पुराणं नैव जानाति न तु स स्याद् विचक्षणः ॥ इति ॥1॥

मार्कण्डेयादि-संज्ञा तु काठकादि-वद् इष्यताम् ॥2॥

ननु वेदश् चेत् तद्-भागस् तर्ह्य् अनादौ तस्मिन् मार्कण्डेयादि-संज्ञा कथम् ? तत्राह—
मार्कण्डेयादीति । मार्कण्डेयेनोच्चारितं मार्कण्डेयम् इत्य् एवम् आदि विध्येआ तद् व्युत्पत्तिः
काठकादिवन् मन्तव्या ॥2॥

वेदेऽपि येतिहासादौ शूद्रस्याप्य् अधिकारिता ।


निदेशाद् रथ-कारादेर् इव ज्ञेया क्वचित् तु सा ॥3॥

|| इतीतिहासादि-पौरुषेयत्व-वाद-निरासो द्वितीया प्रभा ॥2॥

एवं चेत् तद्-भागे शूद्राधिकारः कथम् ? तत्राह—वेदेऽपीति । वर्षासु रथकारो ऽग्निनादधीत


इति विधि-रूप-वेद-निदेशाद् एवाधान-मात्रेऽपेक्षितत्वात्, ऋभूणां त्वा देवानां, व्रतपते
व्रतेनादधामि (तैत्तिरीय ब्राह्मण 1.34) इत्य् आधानाङ्ग-भूत-मन्त्र-मात्रे च रथकारस्य
सुधन्वापर-नाम्नः सङ्कर-जातेर् अद्विजस्याधिकारः, अन्यथा विधि-व्याकोपापत्तेः । न तूत्तर-
13
(घ) इतिहासादिर् अप्य् एवम् अनादिर् वेदवद् भवेत् ॥

13 | P a g e
सिद्धान्त-दर्पणः

कर्मणि तद् उपयुक्ते अध्ययने वा, तथ तन्-निदेशाद् एव तद्-भागे वेदेऽपि तस्याधिकारो, न तु
तद्-अन्यस्मिन्न् ऋग्-आदाव् इति । आदि-पदान्, निषाद-स्थपतिं याजयेद् [मैत्रायणीय-संहिता, 2.2.4] इति
ग्राह्यम् । अत्र निषादाभिन्नस्य स्थआतेर् याग-मात्रे तद्-अङ्ग-मन्त्र-मात्रे चाधिकारो न तु तद्-
अतिरिक्ते पाठे, तद्-उक्ते कर्मणि वेति ॥3॥

|| इति द्वितीया प्रभा व्याख्याता ॥2॥

14 | P a g e
सिद्धान्त-दर्पणः

(3)

तृतीय-प्रभा

श्रीमद्-भागवतस्याष्टादशातिरिक्तत्व-वाद-निरासः
नन्व् ऋग्-आदि-पुराणान्तो वेदो नित्योऽस्तु किन्त्व् अदः ।
सम्प्रति प्रचरेद् भूमौ श्रीमद्-भागवताभिधम् ।
अष्टादशातिरिक्तत्वाद् वेद-रूपं न सम्भवेत् ॥1॥
एवम् अवेदत्व-शङ्का-पङ्के दुर्धीभिर् अर्पिते प्रक्षालिते केचिद् वेदं स्वीकुर्वन्तोऽपि शैवादयो
विष्णु-पारतम्यैक-निरूपके श्री-भागवते विद्वेषिणः शङ्कन्ते—नन्व् इति । ऋग्-आदेः
पुराणान्तस्य वेदस्योक्तैर् हेतुभिर् नित्यत्वं यत् त्वयोक्तं, तन् मया स्वीकृतम्, किन्तु शुक-
परीक्षित्-संवादितया भुवि सम्प्रति यत् प्रचरति, तद् इदं भागवतं वेद-रूपं न भवेत् ।
यद् इदम् अष्टादशभ्योऽतिरिक्तं प्रतीयते ॥1॥

अष्टादशोत्तरं14 व्यासो भारतं कृतवान् प्रभुः ।


भारतोत्तरम् एतत् तु चक्रे भागवतं मुनिः ।
इत्य् एवम् उक्तेर् एतस्य नाष्टादशसु सम्भवः ॥2॥

एतत् उपपादयति—अष्टादशेति सार्धकेन । अष्टादश-पुराणानि कृत्वेत्य्-आदिना मात्स्य-स्कान्दयोर्


वाक्येनाष्टादश-पुराण-प्राकट्यानन्तरं भारत-प्राकट्यम् उक्तम् । प्रथम-स्कन्धे तु श्री-
व्यास-नारद-संवादे भारतं प्रकटय्याप्य् अपरितुष्टेन व्यासेन श्री-नारदोपदेशात् स्व-
परितोष-करं श्री-भागवतं शुक-परीक्षित्-संवादि प्रकटयाम्बभूवेत्य् उक्तम् । कथा तु
तत्रैव द्रष्टव्या । तेन ज्ञायते श्रीमद्-भागवतम् एतद् अष्टादशसु नान्तर्भवति, किन्तु विष्णु-
धर्मादिवद् अतिरिक्तम् एवातो न वेद-रूपत्वम् । अष्टादशान्तर्-भूतं भागवतं त्व् इतोऽन्यद् एव
स्यात्, तत् तु अस्तु वेद-रूपम् इति भावः ॥2॥

मैवं लक्षण-संख्याभ्याम् इदम् एव हि तद् भवेत् ॥3॥

परिहरति—मैवम् इति । अष्टादशान्तर्गतस्य श्री-भागवतस्य यल् लक्षणं या च सङ्ख्या


मात्स्यादौ कथ्यते, ताभ्याम् एतच् छुक-भाषितम् एव तद्-अन्तर्गतं, नान्यद् इत्य् अर्थः । तत्र
मात्स्ये—

यत्राधिकृत्य गायत्रीं वर्ण्यते धर्म-विस्तरः ।


वृत्रासुर-वधोपेतं तद्-भागवतम् इष्यते ॥
सारस्वतस्य कल्पस्य मध्ये ये स्युर् नरामराः ।
तद्-वृत्तान्तोद्भवं लोके तद् भागवतम् उच्यते ॥
अष्टादश-सहस्राणि पुराणं तत् प्रकीर्तितम् ।

14
(क) अष्टादशान्तरम्

15 | P a g e
सिद्धान्त-दर्पणः

लिखित्वा तच् च यो दद्याद् धेम-सिंह-समन्वितम् ।


प्रौष्ठ-पद्यां पौर्णमास्यां स याति परमां पदम् ॥ [53.20-22] इति ।

स्कान्दे च—

ग्रन्थोऽष्टादश-साहस्रो द्वादश-स्कन्ध-सम्मितः ।
हयग्रीव-ब्रह्म-विद्या यत्र वृत्र-वधस् तथा ।
गायत्र्या च समारम्भस् तद् वै भागवतं विदुः ॥ इति ।

शुक-भाषितत्वं चास्योक्तं पाद्मे—

अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु ।


पठस्व स्व-मुखेनैव यदीच्छसि भव-क्षयम् ॥ इति गौतमेन |15

वाराहे च—

परीक्षितः शाप-कथन-प्रसङ्गे तत्त्वम् उक्तम् ।


तत्राजग्मुर् महा-भागा मुनयः संशित-व्रताः ।
शुकश् च व्यास-तनयो महा-भागवतो मुनिः ।
संहितां श्रावयामास राज्ञे भागवतीं मुनिः ॥ इत्य्-आदिकं श्री-वराह-देवेन |

ब्रह्माण्डे च—शुक-वाग् अमृताब्धीन्दुर् इति श्री-शेष-देवेन ।

लक्षणेन ह्य् असाधारण-धर्म-वचनेन वस्तु परिचीयते, न तु व्युत्पत्ति-मात्रेण । यथा


सास्नादिमत्त्वेन लक्षणेन गौः परिचीयते । अन्यथा भगवत्-प्रोक्तं भगवद्-देवताकं वा
यत् किञ्चिच् छास्त्रं भागवतं स्यात् । गच्छतीति व्युत्पत्त्या महिषोष्ट्रादिश् च गौर् भवेत् । तस्माल्
लक्षणेनैव वस्तु परिचेयम् । यत् तु मात्स्याद्य्-उक्त-लक्षणं वीक्ष्य केनचित् सुधिया कृतम्
एतद् व्यास-कृतं त्व् अन्यद् इति पामराणां शङ्कान्तरं, तत् खलूपरि परिहरिष्यामः ॥3॥

ब्रह्म-श्रीपति-संवादो योऽंशोऽष्टादश-मध्यगः ।
व्यास-नारद-संवादस् तत्र यस्मात् प्रवेशितः ।
एकस्यैव तद् एतस्य श्रीमद्-भागवतस्य तद् ।
अष्टादशान्तर्वर्तित्वं पौर्वोत्तर्यं च सम्भवेत् ॥4॥

नन्व् अष्टादश-पुराणोत्तरं भारतं प्रकटितम् । भारतोत्तरं तु श्री-नारदोपदेशाद्


भागवतम् इत्य् एतद् ब्रुवता त्वया भागवत-द्वयम् अभिमतम् । तेन च पुराणान्य् ऊनविंशतिर्
उक्तानि । किं च, भारतोत्तरस्य तस्य लक्षण-सङ्ख्ये मात्स्याद्य्-उक्ते प्रतीते, भारतात् पूर्वस्य
के ते इति स्व-वक्तृत्वं प्रज्ञान्ध-प्रेष्ठं प्रकाशितम् इति चेत्, तत्राह—ब्रह्म-श्रीति द्वाभ्याम् ।

इदं भगवता पूर्वं ब्रह्मणे नाभि-पङ्कजे ।


स्थिताय भव-भीताय कारुण्यात् सम्प्रकाशितम् ॥ [भा.पु. 12.13.10]

इति द्वादश-स्कन्ध-वाक्याद् अवगतो ब्रह्म-नारायण-संवाद-रूपो यो भागवतस्य भागो


भारतात् पूर्वम् अष्टादशस्व् आविर्भावितस् तत्रानाविर्भूतो व्यास-नारद-संवाद-रूपस्
15
भावार्थ-दीपिका, 1.1.1.

16 | P a g e
सिद्धान्त-दर्पणः

तस्यैवापरो भागस् तत्र यस्मात् प्रवेशितः । तत् ततो हेतोर् एकस्यैव तस्य तद् उभयं
सम्भवेत् । भाग-द्वय-विशिष्टस्य सतस् तस्य लक्षण-सङ्ख्ये मात्स्यादाव् उक्ते इति न कोऽपि
सन्देह-गन्धोऽस्ति । एवम् एवोक्तं प्रथमे सूतेन—

स संहितां भागवतीं कृत्वानुक्रम्य चात्म-जम् ।


शुकम् अध्यापयाम् आस निवृत्ति-निरतं मुनिः ॥ [भा.पु. 1.7.8] इति ।

प्रथमतः स्वयं ब्रह्म-श्रीश-संवाद-रूपं सङ्क्षेपेण कृत्वा पश्चान् नारदोपदेशाद्


अनुक्रम्य विस्तार्य चेत्य् अर्थः । तथा च त्वद्-उक्तं सर्वं वियत्-पुष्पायमाणम् अभूद् अतो
मूर्धानं गृहीत्वा रुदिहीति । भारतोपक्रमेऽप्य् एवम् अस्ति—

प्रथमं चतुर्विंशति-सहस्रं भारतं कृतम् आख्यानैर् विना । ततस् तैः सहितं पञ्चाशत्
सहस्र-रूपं तद्-अनन्तरं ततोऽधिकं ततोऽप्य् अधिकम् इति ॥4॥

विवक्षा नास्ति कालस्य स चेद् अत्र विवक्ष्यते ।


मार्कण्डेयाग्नेययोः स्याद् बहिर्-भावस् तदानयोः ॥5॥

|| इति श्रीमद्-भागवतस्याष्टादशातिरिक्तत्व-वाद-निरासस् तृतीया प्रभा ॥3॥

अन्यां सङ्गतिम् आह—विवक्षेति । पौर्वोत्तर्येण भासमानस्य कालस्य विवक्षा नास्ति । स तादृशः


कालश् चेद् अत्रेतिहास-पुराण-निरूपणे वक्तुम् इष्यते, तर्ह्य् अनयोः सम्प्रति भुवि प्रचरतोर्
मार्कण्डेयाग्नेययोर् अष्टादशभ्यो बहिर्-भावः स्यात् ।

अयम् अर्थः—भारतात् पूर्वेष्व् अष्टादशसु यद् भागवतं ततोऽन्यद् इदं शुक-भाषितं यद्
भारताद् उत्तरम् इति चेत् तव शङ्का, तर्हि मार्कण्डेयादाव् अपि एवं साभ्युदेति । तथा हि
मार्कण्डेयारम्भे [1.2; 1.12] —

भगवन् भारताख्यानं व्यासेनोक्तं महात्मना ।


पूर्णम् अस्त्य् अमलैः शब्दैर् नाना-शास्त्र-समुच्चयैः ॥ इत्य् आदि ।

तद् इदं भारताख्यानं बह्व्-अर्थं बहु-विस्तरम् ।


तत्त्वतो ज्ञातु-कामोऽहं भगवंस् त्वाम् उपागतः ॥

इति च प्रोच्य जैमिनिना कृतैश् चतुर्भिः प्रश्नैः पुराण-कथावतारिता । सा च भारतोत्तर-


भावित्वं विना न सङ्गतेति मार्कण्डेयस्याष्टादशभ्यो बहिर् भावः । एवम् आग्नेयारम्भे [1.3]
—सूत त्वं पूजितोऽस्माभिः सारात् सारं वदस्व नः इति शौनकेन पृष्टः सूतः । सारात् सारतरं हि
भगवान् विष्णुर् अव्यय ईश्वरः16 इत्य् आदिकम् उक्त्वावतार्य च पुराणं तत्-तद्-विद्या-सारं ब्रुवन्
प्रसङ्गाद् ग्रन्थान्तर्-गीता-सारं प्रवक्ष्यामीति प्रतिज्ञाय, दैवी ह्य् एषा गुण-मयी इत्य्-आदीनि
कानिचित् पद्यान्य् अवोचत् । अर्थ-मात्रोक्तौ यथावत् तानि न ब्रुयाद् इत्य् आग्नेयस्यापि तेभ्यः सः ।
तस्मात् काल-विवक्षात्र नास्तीति भागवतादीनां त्रयाणाम् अष्टादशान्तर्भावः सिद्धः । इत्थं
चेतिहास-पुराणानि सर्वाण्य् अनादि-सिद्धान्य् एव, व्यासात् तेषां प्राकट्य-मात्रम् इत्य् उक्तम् न
प्रस्मर्तव्यम् ॥5॥

|| इति तृतीया प्रभा व्याख्याता ॥

16
सारात् सारो हि भगवान् विष्णुः सर्गादिकृद् विभुः ॥

17 | P a g e
सिद्धान्त-दर्पणः

(4)

चतुर्थी प्रभा

देव्य्-आदि-पुराण-भागवत्व-वाद-निरासश्
प्रणम्य च शिवां17 देवीं शर्वं भागवतं तथा ।
पुराणं सम्प्रवक्ष्यामि यथोक्तम् ऋषिभिः पुरा ॥
इति वाक्यात् तु ये देवी-पुराणं द्वेष-सङ्कुलाः ।
ऊचुर् भागवतं ते हि स्व-मौढ्यं प्रवितन्वते ॥1॥

एवं शुक-परीक्षित्-संवाद-रूपं श्री-भागवतम् अष्टादशान्तर्-गत-महा-पुराणम् इत्य् आपाद्य


तत्र शाक्तैक-कृतानि शङ्कान्तराणि निराकर्तुं प्रवर्तते । तथा हि, ननु प्रणम्य चेत्य्-आदिके देवी-
पुराणस्य प्रथमे पद्ये तत्र भागवत-पद-प्रयोगाद् भगवत्या इदं भागवतम् इति योगाच्
च देवी-पुराणम् एव भागवतम् अस्तु यल्-लक्षणादिकं मात्स्ये प्रोक्तं, न चेदं भुवि शुक-
प्रोक्तत्वेन प्रचरद् इति चेत्, तत्राह—प्रणम्य चेत्य्-आदि प्रकटार्थम् ॥1॥

मात्स्यादौ यद् भागवतं प्रोक्तं तच् छुक-भाषितम् ।


न तद् देवी-पुराणं स्याल् लक्षणादि-विपर्ययात् ॥2॥

तेषां मौढ्यं प्रपञ्चयति—मात्स्यादाव् इति । मात्स्ये स्कान्दे च यस्य लक्षणं गायत्री-


समारब्धत्वं कथितं, यस्य सङ्ख्या चाष्टादश-सहस्री वर्णिता, तद् धि पाद्मादौ शुक-
भाषितत्वेनोक्तं ग्राह्यम्, न तु देवी-पुराणम् । तत्र मात्स्याद्य्-उक्तयोर् लक्षण-सङ्ख्ययोर्
अभावात् । तद्-विपरीतयोस् तयोः सत्त्वाच् च । तस्य हि विजय-त्रैलोक्याभ्युदय-शुम्भ-निशुम्भ-
मथनाख्य-पाद-त्रय-विशिष्टत्वं च लक्षणम् । लक्षं च तस्य सङ्ख्योक्ता । लक्ष-मात्रेण
श्लोकस्य विद्या देवेन भाषितेत्य्-अभ्युदय-पाद-पूर्त्य्-अध्याय-स्थ-वाक्यात् । शुक-परीक्षित्-
संवादस् तु तत्र क्वापि नास्ति ।

किं चाध्याय-समाप्तौ निबन्धेषु तद्-उदाहृतौ च देवी-पुराण-नाम्नैव समाप्तिर् उदाहृतिश् च


दृश्यते, न तु भागवत-नाम्नेत्य् अतो देवी-पुराणं भागवतं ब्रुवन्तः शुक-भाषित-तद्-
विद्वेषिणो विमूढा एव विदिताः । एतेन हेम-सिंह-समन्वितम् इति सिंह-वाहिनीत्वेन लिङ्गेन
देवी-पुराणत्व-शङ्कनं क्षण-जीवनं च निरस्तम् । न खलु तत्र तत्-तद्-वाहनोपेतानि
पुराणानि देयान्य् उच्यन्ते । किन्तु जलधेन्व्-आद्य्-उपेतान्य् एव । तस्मात् सिंह-शब्देन सिंहासनं
वाच्यं पुस्तकाधारत्वेन तस्यापेक्ष्यत्वाद् भीमो भीमसेन इतिवद् एक-देशेनापि पूर्ण-
नामाभ्युपगमाच् च । यस्य चतुर्षु पादेषु हेम्नां सिंहाः सन्तीत्य् एके ॥2॥

तत्र भागवतत्वेन शर्वस्यैव विशेषणात् ।


तथेति व्यवधानाच् च पुराणं न विशिष्यते ॥3॥

प्रणम्य चेत्य्-आदि-वाक्याद् देवी-पुराणे भागवतत्व-भ्रान्तिं निरस्य तस्य वाक्यस्य


वास्तवार्थं दर्शयति – तत्रेति । तत्र पद्ये भागवत-शब्दस्य शर्व-विशेषणत्वात् तथा-

17
(ग) शुभाम्.

18 | P a g e
सिद्धान्त-दर्पणः

शब्देन व्यवधानाच् च पुराणं श्री-भागवतम् इति न विशेषणीयम् इति । शर्वस्य


भागवतत्वं18 तु—

भस्मोद्धूलित-देहस् तु जटा-मण्डल-मण्डितः ।
अहं ध्यायामि तं विष्णुं परमात्मानम् अव्ययम् ।
विष्णोर् आराधनार्थं मे व्रत-चर्या पितामह ॥

इति गारुडे द्वितीयाध्याये (2.12-13) तद्-वाक्यात् । न च भगवत्या इदं भागवतम् इति वाच्यम्,
स्त्रीभ्यो ढग् (अष्टाधियायी 4.1.120) इति ढकाणो बाधात् । तथात्वे तद्-विषयकस्य सर्वस्य
तत्त्वापत्तेः । तस्माद् भगवत्-प्रोक्तत्व-भगवद्-देवताकत्त्वैकतर-रूपावयव-शक्त्या
समुदाय-शक्त्या च शुक-भाषित-शास्त्रं वाच्यं बोधयन्न् अयं भागवत-शब्दः पङ्कजादि-
शब्दवद् योग-रूढो बोध्यः ॥3॥

यद् इदं कालिकाख्यं च मूलं भागवतं स्मृतम् ।


इत्य् उक्तेः कालिकाभिख्यं यद् भागवतम् ऊचिरे ।
तच् च प्रमादाद् विद्वेषाच् चेति प्राहुर् विपश्चितः ॥4॥

ननु यद् इदम् इत्य्-आदिकात् पुराण-दान-प्रसङ्गे काली-पुराण-वाक्यात् काली-पुराणं भागवतम् अस्तु


यद् अष्टादशसु गण्यते, न त्व् एतत् सम्प्रति भागवतत्वेन भुवि प्रचरद् इति केचित् काली-भक्ताः
कल्पयन्ति, तन् निरस्याह—यद् इदम् इति सार्द्धकेन।

प्रमादाद् इति—मात्स्ये यद् भागवतं लक्षण-सङ्ख्याभ्यां वर्णितं न तत्-काली-पुराणम् । तल्-


लक्षण-सङ्ख्ययोस् तत्राभावात् । पाद्मादौ श्री-भागवतस्य शुक-भाषितत्वं च लक्षणं तत्
कालिका-पुराणे नास्त्य् एव । ततः प्रमादात् श्री-भागवते विद्वेषात् तथा वदन्तोऽतिमूढास् ते इत्य्
अर्थः ॥4॥

एतस्योपपुराणत्वान् मात्स्योक्तत्वं विमूढता ।


त्रयोदशत्वाद्य्-असिद्धेर् लैङ्गादीनां सुमूढता ॥5॥

|| इति देव्य्-आदि-पुराण-भागवत्व-वाद-निरासश् चतुर्थी प्रभा ॥4॥

किं च, मात्स्ये लक्षण-सङ्ख्याभ्यां पुराणानि लक्षयित्वा तेषां दान-माहात्म्यानि चोक्तानि । अस्य
काली-पुराणस्योपपुराण-मध्ये गणितत्वान् मात्स्योक्तं श्री-भागवतम् इदम् एवेति ब्रुवन्तो
विमूढा भवन्ति । अपि च, तत्रैव काली-पुराणे उपपुराणान्य् अष्टादशोक्तानि ।

शैवं यद् वायुना प्रोक्तं वैरिञ्चं वैष्णवं तथा ।


यद् इदं कालिकाख्यं च मूलं भागवतं स्मृतम् ॥
सौरं च नारदीयं च मार्कण्डेयं च वह्निजम् ।
भविष्यं ब्रह्म-वैवर्तं लैङ्गं चैव त्रयोदशम् ॥
वामनं कौर्मं मात्स्यं च सप्तदशं च गारुडम् ।
स्कान्दम् अष्टादशं प्रोक्तं पुराणं च न संशयः ॥ इति ।

यदि च कालिकाख्यं पुराणं भागवतम् इति सम्बध्यते, तर्हि लैङ्गादीनां त्रयोदशत्वाद्य्


अनुपपत्तिर् इति । तथा ब्रुवन्तस् ते सुमूढा इत्य् अर्थः । तस्माद् भागवताख्यम् उपपुराणम्
18
शृणोति सकलाः प्रजाः संहरतीति शर्वः । विष्णु-सहस्र-नाम-भाष्ये शङ्करः ॥

19 | P a g e
सिद्धान्त-दर्पणः

इदम् अन्यद् एव यत् सौर-पुराणे—ततो भागवतं प्रोक्तं भाग-द्वय-समन्वितम् [9.8] इति
कृतं लक्षणम् ।

ददासि सूर्य-भक्ताय यस् तु भागवतं द्विजाः ।


सर्व-पाप-विनिर्मुक्तः सर्व-रोग-विवर्जितः ।
जीवेद् वर्ष-शतं साग्रं वैवस्वतं पदम् ॥ [9.20-21]

इति यस्य दान-फलं प्रोक्तम् । कौर्मे च प्रथमाध्याये उपपुराण-सङ्ख्यैवम् अस्ति ।

आद्यं सनत्कुमारोक्तं नारसिंहं ततः परम् ।


तृतीयं स्कान्दम् उद्दिष्टं कुमारेण तु भाषितम् ।
चतुर्थं शिव-धर्माख्यं साक्षान् नन्दीश-भाषितम् ।
दुर्वाससोक्तम् आश्चर्यं नारदीयम् अतः परम् ।
कापिलं मानवं चैव तथैवोशनसेरितम् ।
ब्रह्माण्डं वारुणं चाथ कालिकाह्वयम् एव च ।
माहेश्वरं तथा साम्बं सौरं सर्वार्थ-सञ्चयम् ।
पराशरोक्तम् अपरं मारीचं भार्गवाह्वयम् ॥ इति ।

तस्माद् एतानि शैवादीनि पुष्कर-पुराण-शिव-रहस्य-विष्णु-धर्मोत्तरादिवद् उपपुराणान्य् एव ।


तेषूक्तं भागवतम् अन्यद् एव यद् व्युदासाय श्रीधर-स्वामिभिः शङ्कितं भागवतं
नामान्यद् इति न शङ्कनीयम् ॥5॥

|| इति चतुर्थी प्रभा व्याख्याता ॥

20 | P a g e
सिद्धान्त-दर्पणः

(5)

पञ्चमी प्रभा

श्री-भागवताप्रामाण्यत्व-वाद-निरासः
शङ्का-पङ्क-विलिप्तत्वाद् अप्रामाण्यं यदीष्यते ।
वेदादौ चिर-शङ्कास्ति तस्यापि च तद् इष्यताम् ॥1॥

ननु श्रीधर-स्वामिभिः शङ्कितत्वाद् इदं सम्प्रचरद् भागवतम् अप्रमाणं, न हि बीजम्


अन्तरा शङ्कोद्भवति इति चेत्, तत्राह—शङ्केति । तत्-परिहारो वेदादाव् इति । सौगतैर् वेदस्य मुनि-
भण्डादि-कृतत्वम् आशङ्क्यते । साङ्ख्यैश् च मृद् अब्रवीद् आपोऽब्रुवन्न् इत्य् आदि-दर्शनाद्
अनाप्तत्वं तस्य शङ्कितम् । जैमिनिना काठकादि-संज्ञा-दर्शनात् तस्य पौरुषेयत्वं शङ्कितम् ।
आचार-माधवेऽपि स्मृतीनाम् अप्रामाण्यं शङ्कितम् । तथा वेद-वाच्येशस्य कालस्य च साङ्ख्यैर्
अभावः समर्थ्यते । निर्गुणः परमात्मेति केवलाद्वैतिभिर् उपपाद्यते । साङ्ख्यैर् एव वेद-
वाच्यस्य ज्योतिष्टोमादेर् हिंसा-दोषेणाननुष्ठेयत्वम् उच्यते । न चैतावता वेदादीनाम्
अप्रामाण्यादिकं स्यात्, तद्-अप्रामाण्यादेः परिहृतत्वात् । शङ्कितं वस्तु प्रक्षालित-शङ्कं सत् स्थूणा-
निखात-न्यायेन दार्ढ्यम् आसीदतीति न शाङ्का-मात्रेणाप्रामाण्यम् । अबाधिता खलु शङ्का
प्रामाण्यम् अपनयति, न तु बाधितापीति ।

ननु मार्कण्डेयादौ शङ्का-विरहात् तत्-प्रमाणम् एव । अत्र सम्प्रचरति श्री-भागवते शङ्का-


सत्त्वाद् अप्रामाण्यम् उच्यते इति चेन्, मैवं भ्रमितव्यम् । मार्कण्डेयादौ तत्-तत्-कथा-
प्रधानतत्त्व् तस्मिन् दुर्धियां बलवद्-विद्वेषाभावान् न शङ्कोदयः । श्री-भागवते त्व् अस्मिन्
श्री-कृष्णैक-भक्ति-प्रतिपादके तद्-इतर-धर्म-निरासके तेषां बलवद्-विद्वेषात् तद्-धेतुका
शङ्का स्याद् एवेति यत् किञ्चिद् एतत् । शङ्का-मात्रेणाप्रामाण्ये वेद-कल्प-तरौ कुठारस् त्वया
निक्षिप्त्यताम् ॥1॥

श्रौत-कर्म-परित्यागान् निबन्धेष्व् अनुदाहृतेः ।


अप्रमाणम् इदं वेद-विरुद्धं प्रतिभाति नः ॥2॥
ननु कुर्वन्न् एवेह कर्माणि जिजीविषेच् छतं समाः (ईशोपनिषद् 2)| अहर्-अहः सन्ध्याम्
उपासीत । यावज् जीवम् अग्निहोत्रं जुहोति । वीरहा वा एष देवानां योऽग्निम् उद्वासयते इत्य् आदि
श्रुतिभिर् येषां यावज् जीवं कर्तव्यतोक्ता । येषां त्यागे वीरहा वीर-घातः प्रत्यवायः श्रावितस्
तेषां वर्णाश्रम-कर्मणां भागवतेन त्यागाभिधानात् तस्य वेद-विरुद्धत्वम् । यद् उक्तं
प्रथमे—

त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर्


bhajann apakvo’tha patet tato yadi |
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥ [भा.पु. 1.5.17] इति ।

एकादशे च—

आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।

21 | P a g e
सिद्धान्त-दर्पणः

धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥ [भा.पु. 11.11.32] इति ।

एवम् अनेकत्र च तत्र कर्म-त्यागः पठ्यते । प्राचीनेषु निबन्धेष्व् एतद् वचसाम्


अनुदाहरणाच् च वेद-विरुद्धं श्री-भागवतं प्रमाणं नेति ॥2॥

मैवं कर्म-परित्यागो वेदेनाप्य् अधिकारिणाम् ।


दर्श्यते भारतेनापि किं मूढ न हि पश्यसि ॥3॥

परिहरति—मैवम् इति ।

एतद् ध स्म वै तद्-विद्वांसः आहुर् ऋषयः कावषेयाः किम्-अर्था वयम्
अध्येष्यामहे, किम्-अर्था वयं यक्ष्यामहे (ऐतरेयारण्यक 3.6)
एतद् ध स्म वै तत् पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रिरे ॥ (कौषीतकि
उपनिषद् 2.4)

एतं वै तम् आत्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश् च वित्तैषणायाश् च


लोकैषणायाश् च व्युत्थायाथ भिक्षाचर्यं चरन्ति ॥ [bå.ä.u. 3.5.1]

न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वम् आनशुः ॥ [म.nä.u.


9.5]

इत्य्-आद्या श्रुतिः पारिव्राज्याधिकारे सति नित्य-नैमित्तिक-कर्मणां त्यागं दर्शयति । एवं


भारतेऽपि मोक्ष-धर्मे पिता-पुत्र-संवादादिषु निवृत्तिर् उपदिष्टा प्रवृत्तिस् त्याजितेति सूक्ष्मादिषु
निरूपितम् । तथा शुद्ध-भक्त्य्-अधिकारे सति कर्म त्याजयता किम् अपराद्धं श्री-भागवतेनेति
मौढ्याद् एव ते तथा भणितिर् इति ज्ञातम् ॥3॥

संवत्सर-प्रदीपादिष्व् आर्ष-वाक्येषु वित्तमैः ।


वाक्यान्य् अस्य निबन्धेषु लिखितानि पुरातनैः ॥
टीकाश् चास्य कृताः सद्भिर् बहवो वेद-विद्-वरैः ।
यस्मान् न वीक्षसे तत्त्वं दिवान्धः परिकीर्त्यसे ॥4॥

|| इति श्री-भागवताप्रामाण्यत्व-वाद-निरासः पञ्चमी प्रभा ॥5॥

प्राचीन-निबन्धेष्व् एतद्-वचनाभावाद् अनार्षत्वं यद् उक्तं तत् परिहरति—संवत्सरेति


द्वयेन प्रकटार्थम् । प्राचीन-गौड-कृते संवत्सर-प्रदीप-नाम्नि स्मार्त-निबन्धे गृहे
भागवताभावे स्कान्द-वचनैर् दोषं प्रदर्श्य कलि-दोषतः पावित्र्याय कतिचिच् छ्री-
भागवत-वचनानि लेख्यानीति प्रतिज्ञाय बहूनि तद्-वाक्यानि तत्र लिखितानि । श्री-मध्व-मुनिना
चातिप्राचा तद्-वाक्यानि स्व-भाष्ये धृतानि । हेमाद्रिणा च प्राचा कलि-धर्म-निर्णये, कलिं
सभाजयन्त्य् आर्याः [भा.पु. 11.5.36] इत्य्-आदीनि तद् वचांस्य् उदाहृतानि । वोपदेवेन च मुक्ता-
फल-हरि-लीलाख्यौ निबन्धौ परमहंस-प्रियाख्या टीका चास्य कृताः । सच्-चरित-
मीमांसाख्ये स्मार्त-निबन्धे तत्-कर्त्रा विद्यानिधि-भट्टाचार्येण च, देवर्षि-भूताप्त-
[भा.पु. 11.5.41] इत्य्-आदीनि तद्-वचांस्य् उपात्तानि । लक्ष्मीधरेण भगवन्-नाम-कौमुद्याम्
अनन्त-देवेन मथुरा-तीर्थ-प्रकाशे, वाचस्पतिना भक्ति-प्रकाशे, मधुसूदनेन च भक्ति-
रसायने तद्-वचनानि उपन्यस्तानि । विष्णु-पुरी-नाम्ना यतीशेन तद्-वाक्यैर् एव भक्ति-
रत्नावली-निबन्धो व्यधायि । तथाप्यय-दीक्षितेन शिव-तत्त्व-विवेके, कर्णौ पिधाय निरियात्

22 | P a g e
सिद्धान्त-दर्पणः

[भा.पु. 4.4.17] इत्य्-आदिकं तद्-वाक्यम् अलेखि । निर्णय-सिन्धौ च वामन-जयन्ती-निर्णये,


श्रोणायां श्रवण-द्वादश्याम् [भा.पु. 8.18.5] इत्य् आदि-तद्-वाक्यं प्रमाणितम् । भट्टोजि-
दीक्षितेन च चतुर्विंशति-मत-व्याख्यायां तर्पणोत्तरे पूजा-निर्णये, मूर्त्याभिमतयात्मनः
[भा.पु. 11.3.48] इत्य् आदि तद्-वाक्यम् अलेखि । भगवद्-भास्करेण श्राद्ध-मयूखे, न दद्याद्
आमिषं श्राद्धे [भा.पु. 7.15.7] इत्य् आदिकम् आमिष-निषेधकम् उदाहृतम् । एवं
दिनकरोद्द्योतादिष्व् एतद् वाक्यानि उक्तानि द्रष्टव्यानि19 | टीका चास्य चित्सुखी-विजयध्वजी-
विद्वत्कामधेनु-सम्बन्धोक्ति-तत्त्वदीपिका-शुकहृदया-सुदर्शनी-मुनिभावप्रकाशिका-
भावार्थदीपिकाद्याः प्राचीनाः । अर्वाचीनाश् च बह्व्यः सन्ति । एतैः सर्व-विद्वद्-वरैः शत-
सङ्ख्याकैर् महद्भिर् अभ्यर्चितं श्रीमद्-भागवतम् अस्वीकुर्वन्न् अज्ञः कुण्डजोऽसि विज्ञातः ।
माधव-सरस्वती-नामानं यतिं प्रति श्रीमद्-भागवत-m अनार्षं ब्रुवन् कश्चित् पण्डितैस्
तेन यतिना च जारजोऽयम् इत्य् उक्तैः पण्डितैः स गोलक20 एव निश्चित इति काश्यां प्रसिद्धिः ॥4॥

|| इति पञ्चमी प्रभा व्याख्याता ॥

19
Vide. Catalogus Catalogorum. dinakaroddyota-dharma-çästra. Commenced by Dinakara and finished by his son
Vishweshwar. Its parts are आचारोद्द्योत, पूर्तोद्द्योत, प्रतिष्ठोद्द्योत, प्रायश्चित्तोद्द्योत, व्रतोद्द्योत,
çudroddyota and saàskäroddyota.
20
मृते भर्तरि जारजः सन्तानः गोलक इति बण्यते.

23 | P a g e
सिद्धान्त-दर्पणः

(6)

षष्ठी प्रभा

श्रीमद्-भागवतानर्षत्व-वाद-निरासः
मात्स्यादौ लक्षणादीनि विलोक्यामित-बुद्धिकः ।
वोपदेवश् चकारैतद् व्यास-नाम्ना द्विजर्षभः ॥
एतच् च दृढ-बन्धत्वात् पद-लालित्यतस् तथा ।
येऽनुमिन्वन्ति ते मूढा निश्चिता वाम-मार्गिणः ॥1॥

एतस्माद् वेद-सारात् सर्व-मान्यात् भागवताद् भीता वामोपासका राज्ञस् त्रस्ताश् चौराः परस्वम्
इव विधवाः स्व-गर्भम् इव निज-धर्मं गोपयन्तो विद्वेषाद् एवं कल्पयन्ति । मात्स्य-
स्कान्द-पाद्मादिभ्यो भागवतस्य लक्षणादीनि ज्ञात्वातिसूक्ष्म-महा-बुद्धिर् वोपदेवः
सम्प्रति प्रचरद् इदं श्रीमद्-भागवतं व्यास-नाम्ना निबबन्ध । व्यास-कृतं त्व् अन्यत् ।
एतस्य व्यास-कृतत्वे गाढ-बन्धः पद-लालित्यं च न स्यान् न हि पाद्मादिषु व्यास-कृतेषु
श्रीमद्-भागवतवद् गाढ-बन्धादिकम् अस्ति, तस्मान् नवीनम् एतद् इति तान् निराकर्तुं तद्-
भाषणं तावद् आह—मात्स्यादाव् इति । प्रकटार्थम् ॥1॥

सुमहान् दृढ-बन्धस् तु छान्दोग्यादिषु दृश्यते ।


वैष्णवे पद-लालित्यं दृढ-बन्धश् च वर्तते ॥
अस्ति सुन्दर-काण्डेऽपि पद-लालित्य-शालिता ।
कथम् एषां नवीनत्वं दुर्बुद्धे न हि भाषसे ॥2॥

दृढ-बन्धादि-सत्त्वेन नवीनत्वं तावद् व्यभिचारयति—सुमहान् इति द्वाभ्याम् ।


छान्दोग्यादिष्व् इत्य् आदि-पदादैतरेयादि ग्राह्यम् । वैष्णवे श्री-विष्णु-पुराणे प्रायेणेति बोध्यम् ।
एवम् अग्रेऽपि । एवं श्री-गीतासु चोभयं दृष्टम् । स्फुटार्थम् अन्यत् । तथा च छान्दोग्यादिवत्
स्वतः-सिद्धं श्रीमद्-भागवतस्य दृढ-बन्धादिकम् इति नैतावता त्वच्-छङ्का-विषयतेति
भावः । किं च, अन्यनाम्ना ग्रन्थो धनलोभात् साक्षान् मैत्र्या वा दृष्टः । तद् उभयं च
व्यासात् तस्य नास्टिति न तन्-नाम्ना तन्-निर्मितिः । अपि च, स्व-वाक्यान्य् आर्षाण्य् उक्त्वा लोकान् वञ्चयन्
मिथ्या-भाषी स्वम् आप्तत्वात् पातयेत् पापं च महद् आप्नुयाद् इति नेदृक् तादृशस्य कर्म ॥2॥

वोपदेव-कृतत्वेऽत्र वोपदेव-पुरा-भवैः ।
कथं टीकाः कृताः संस्युर् हनुमच्-चित्सुखादिभिः ॥3॥

वोपदेव-कृतत्वं सर्वथा नास्तीत्य् आह—वोपदेवेति । यद्य् एतद् भागवतं वोपदेवेन


व्यरचीत्य् उच्यते, तर्हि तस्मात् पूर्वं जातैर् हनुमद्-आदिभिस् तस्मिन् कृताः टीकाः कथं
सम्भवेयुः ? हनुमान् श्री-राम-पार्षदश् चित्सुखश् चाचार्यः श्रीमद्-भागवतं व्याचख्यौ
| श्री-मध्व-मुनिः स्व-भाष्ये तद्-वाक्यान्य् उदाजहार । स एव श्री-भागवत-तात्पर्यं च
कृतवान् । तात्पर्यस्यापि प्रबोधिनी टीकास्ति । श्रीमद्-भागवत-मात्र-वर्णिते मृद्-भक्षण-
वस्त्र-हरणे श्री-गोविन्दाष्टके वर्णयन् शङ्कराचार्योऽपि तद् व्याख्यातवान् एव । श्री-मध्व-
शङ्करौ हि सम-कालौ प्रसिद्धौ । शङ्कराचार्य-समयाद् उत्तरे वत्सर-शत-द्वये व्यतीते

24 | P a g e
सिद्धान्त-दर्पणः

वोपदेवोऽभूद् इति श्री-रामाश्रमादिभिर् लिखितम् । यदैते हनुमद्-आदयस् तस्य व्याख्यानादि


चक्रुस् तदा वोपदेवस्य जन्मापि नाभूद् इति तस्य तत्-कर्तृत्वं कथयन् भ्रान्त-धीर् एव ॥3॥

यान्या शङ्कार्प्यते पापैः साप्य् एतेनैव नश्यति ॥4॥

|| इति श्रीमद्-भागवतानर्षत्व-वाद-निरासः षष्ठी प्रभा ॥6॥

येति । वोपदेवाद् अतिपूर्वैस् तैर् अस्य श्रीमद्-भागवतस्य व्याख्यातत्वान् नेदं


तेभ्योऽर्वाचीनेन तेन कृतम् इति प्रतिपादनेन पापैस् तैर् वाम-मार्गिभिः कृतान्यापि शङ्का
विनष्टेत्य् अर्थः । तथा हि—मात्स्याद्य्-उक्तं लक्षणादिकं वीक्ष्य वोपदेवेन कृतम् इदं
श्रीमद्-भागवतम् इति दृढ-बन्धाद् इतः प्रतीयते । तद्-उक्त-लक्षणाद्य्-उपेतं
मार्कण्डेयादिवच् छिथिल-बन्धं श्री-व्यास-कृतं तत् त्व् अन्यद् एवेति शङ्का तुच्छा ।
इतोऽन्यस्यानुपलब्धेः । यदि स्यात् तर्ह्य् उपलभ्येत मार्कण्डेयादिवद् इति योग्यानुपलब्ध्या
इतोऽन्यस्य निवृत्ताव् इदम् एव सम्प्रति प्रचरत् श्री-व्यास-कृतं श्रीमद्-भागवतम्
अष्टादशान्तर्-गतं प्रसिद्धम् । किं च, एवं मार्कण्डेयादिकम् अपि मात्स्याद्य्-उक्त-लक्षणादि-
दृष्ट्या केनचित् सुमेधसा कृतम् इति त्वया शक्यं वक्तुं दुर्मुखेन । तथा च पुराण-मात्रं
व्यापादितम् इति मा गा विदुषाम् आप्तानां हास-पात्रताम् इति ॥6॥

|| इति षष्ठी प्रभा व्याख्याता ॥6॥

25 | P a g e
सिद्धान्त-दर्पणः

(7)

सप्तमी प्रभा

पक्ष-शिखि-गुण-वाद-निरासः
नन्व् अस्त्व् एतद् भागवतं वेद-रूपं त्वयोदितम् ।
किन्त्व् अध्याय-त्रयं त्व् अस्मिन्न् अघासुर-वधादिकम् ।
ब्रह्मणो मोह-कथनाद् विवर्तस्य च वर्णनात् ।
सङ्गतेः परिदृष्टत्वाद् बाल्य-पौगण्ड-लीलयोः ।
सूचनेऽनुक्तितश् चापि प्रक्षिप्तम् इव भाति मे ॥1॥
अत्र केचिद् एवम् आहुः—नन्व् इत्य् आदि । एतच् छुक-भाषितम् एव श्रीमद्-भागवतम्, किं त्व् अस्य
दशम-स्कन्धीयम् अघासुर-वधादि-रूपकम् अध्याय-त्रयं प्रक्षिप्तं भवति तत्र
ब्रह्म-मोहस्य विवर्तस्य च वर्णनात् । अघ-विमोक्षं सखिभिः सह संपृक्तां भुक्तिं च
वीक्ष्य तद्-ईश्वरत्वे सन्दिहानो ब्रह्मा मोहं प्रापेति तत्र वर्णितम् । तस्य मोहस् तु न
सम्भवति । भवान् कल्प-विकल्पेषु न विमुह्यति कर्हिचित् [भा.पु. 2.9.36] इति तं प्रति
भगवद्-वरात् ।

न भारती मेऽङ्ग मृषोपलक्ष्यते


न वै क्वचिन् मे मनसो मृषा गतिः ।
न मे हृषीकाणि पतन्त्य् असत्-पथे
यन् मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ [भा.पु. 2.6.33] इति तद्-वाक्याच् च ।

आत्मानम् एवात्मतयाऽविजानतां [भा.पु. 10.14.25] इत्य् आदौ रज्जु-सर्प-न्यायेन प्रपञ्चस्य


ब्रह्म-विवर्तत्वं तत्र वर्णितम् । तद्-वादश् च वैष्णव-सिद्धान्त-विरोधी ।

एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे


निलायनैः सेतु-बन्धैर् मर्कटोत्प्लवनादिभिः ॥ [भा.पु. 10.11.59]

इत्य् एकादशान्त-पद्येन कौमारीं लीलां समाप्य पञ्चदशादौ, ततश् च पौगण्ड-वयः श्रितौ


व्रजे बभूवतुस् तौ पशुपाल-सम्मतौ [भा.पु. 10.15.1] इत्य् आदिना पौगण्ड-लीला वर्णिता । एवम्
उभयोर् लीलयोः सङ्गतेर् दर्शनाद् अन्ते श्रीमद्-भागवतार्थ-सूचने तद्-अध्यायार्थानुक्तेश् च
तत् प्रक्षिप्तम् इव मे भाति ॥1॥

मैवं वादीर् महाबुद्धे ब्रह्म-मोहस् तृतीयके ।


एकादशे विवर्तोक्तिर् वैराग्य-प्रतिपादिका ॥2॥

परिहरति—मैवम् इत्य् आदिना । भवान् कल्पेति यो वरो भगवता ब्रह्मणे दत्तः, स किल
कल्पेषु ये विकल्पाः सर्गास् तेषु वैषम्यादि-दोषेण भवान् न विमुह्यतीत्य् अर्थको, न तु मन्-
माययापि न मुह्यतीत्य् अर्थकश् च । तथा श्री-बल-शिवयोस् तद्-अभ्यधिकयोर् अपि मोह-
दर्शनात् । अतः कर्हिचिद् अपीति नोक्तम् । एवं च न भारतीत्य्-आदि च व्याख्यातम् । अन्यथा तृतीये,
ईश्वरत्वाभिमान-परिहार-फलकं सरस्वत्या तन्-मोह-वर्णनं, छाया प्रत्याह्वयाभासा
(भा. पु. 11.28.5) इत्य् एकादशे विवर्त-वर्णनं च प्रक्षिप्तं स्यात् ।

26 | P a g e
सिद्धान्त-दर्पणः

ननु भवतां विवर्त-वर्णने का सङ्गतिः ? तत्राह—वैराग्येति । अविषये भ्रमासम्भवाद्


एवेति भावः ॥2॥

यत् समाप्यापि कौमारीं लीलां तां स्मृति-गां मुनिः ।


अपूर्वां प्रार्थितां प्राख्यत् तेन किञ्चिन् न दूषणम् ॥3॥

नन्व् एवम् इत्य् आदिनैकादशान्तिम-पद्येन ततश् चेत्य्-आदिना पञ्चदशादिम-पद्येन च लीलयोः


सङ्गति-लाभाद् अन्तरालिकम् अध्याय-त्रयं प्रक्षिप्तम् इत्य् आशङ्का बलीयसीति चेत्, तत्राह—य्द् इति ।
तां कौमारीम् एवाघासुर-वधादिकाम् । अपूर्वां पूर्वम् अनुक्ताम् आश्चर्यां चेत्य् अर्थः ।
प्रार्थितां परीक्षिता वाञ्छिताम् । स्मृति-गां स्मरण-पथम् आरूढाम् । एतद् उक्तम् भवति—न
चाघासुर-वधाद्या लीलात्रासङ्गता । कौमार-लीलानन्तरत्वात्, पौगण्ड-लीलानुक्तेश् च । न च
पुनर् उक्तत्वाद् असङ्गता, प्राग्-अनुक्तेः । न च समाप्यापि तद्-उक्तिः शङ्का-हेतुः । श्रोतृ-प्रेष्ठाया
विचित्रायाः स्मृतिम् आरूढायास् तस्याः कथने समाप्योक्ति-दोष-व्युदासात् । श्रोतृ-प्रेष्ठत्वं,
त्वयान्यद् अपि कृष्णस्य तोकाचरितम् अद्भुतम् [भा.पु. 10.7.3] इत्य् आदि तद्-उक्तेः ॥3॥

गोपी-गीतादिषु स्पष्टम् अघ-संहृतिर्21 ईक्ष्यते ।


आचारादि-कथानां च तथात्वे क्षिप्तता भवेत् ।
तस्माद् अत्र स्युर् अध्यायाः पञ्चत्रिंशच्-छत-त्रयम् ॥4॥

इति अध्यय-त्रय-प्रक्षिप्तत्व-वाद-निरासः सप्तमी प्रभा 22 ॥7॥

ननु द्वादश-स्कन्धे श्रीमद्-भागवतार्थानुक्रमणिकायाम् एतस्या लीलाया असूचनाद् इदं


त्रयं प्रक्षिप्तं स्यात् ? तत्राह—गोपीति । गोपी-गीते तावद् विष-जलाप्ययाद् व्याल-राक्षसात्
[भा.पु. 10.31.3] इति व्याल-राक्षसो ह्य् अघासुर एव निर्दिष्टः । यन् न व्रजन्त्य् अघ-भिदो
रचनानुवादाच् छृण्वन्ति येऽन्य-विषयाः कुकथा मति-घ्नीः [भा.पु. 3.15.23] इति
तृतीयेऽघभिद् इति तद्-वध-चरित-निमित्तकं श्री-भगवतो नामोक्तम् । ब्रह्माण्डे पाद्मोत्तर-
खण्डे चेयं लीला प्रसिद्धा । सर्प-लय-चतुर्मुखाख्ये च लीला-स्थाने ख्याते । तस्मान् नैतत्
त्रयं प्रक्षिप्तं शक्यं वक्तुम् । भवद्-अन्यैः सर्वैः टीकाकृद्भिर् मूलत्वेन व्याख्यातत्वाच्
चेति । अथान्तिमेऽसूचन-मात्रेण पूर्वोक्तानां प्रक्षिप्तत्वे सङ्गते सप्तमैकादश-स्थितानां
वर्णाश्रमाचार-निमिजायन्तेयकथानाम् असूचनात् प्रक्षिप्ततापत्तिर् महान् दोषः स्यात् । एवम्
अन्यासां चासूचनं मृग्यम् । महाबुद्धे इति सोपहासं सम्बोधनम् । असाधारणं श्री-
भगवद्-ऐश्वर्य-व्रज-तद्-भक्त-महिम-निर्भरं च निरूपयत् प्रक्षिप्तं तद् ब्रुवन् न
विचारिताभिधायी भवान् इति । वल्लभाचार्योऽपि स्व-कृते पुरुषोत्तम-सहस्र-नाम्न्य् एतद्-
अध्याय-त्रयार्थैर् नामानि निबबन्धेति द्रष्टव्यम् ।
तस्माद् इत्य् अगूढार्थम् ।

यत् तु द्वात्रिंशत् त्रिशतं च यस्य विलसच् छाखा इति स्वामिभिर् अध्याय-त्रयम् ऊनितं तद् इदम्
एवेति वदन्ति तद् भ्रान्तम् एव न तन्-मतं । न च तत् त्रयम् अन्यत्र कुत्रापि खण्डयितव्यं
सर्वत्राध्याय-सङ्ख्या-श्लोक-सहित-तट्-टीका-सद्-भावात् तद्-अर्थत्वे द्वात्रिंशत् त्रिशतीत्य् आपत्तेश्

21
(घ) तत्-तत्-संहृतिर्
22
See footnote 1.

27 | P a g e
सिद्धान्त-दर्पणः

च । तस्माद् द्वात्रिंशच् च त्रयश् च शतानि चेति द्वन्द्वैक्यम् एव तैर् अभिमतम् । बहुत्वं च
कपिञ्जलालम्भन-न्यायेन त्रित्वे पर्यवस्यति23 | अन्यथानवस्थानात् ॥4॥24

|| इति सप्तमी प्रभा व्याख्याता ॥

23
कपिञ्जलेषु त्रित्वाद्या ऐच्छिकास् त्रित्वम् एव वा ।
आद्यो बहुत्व-साम्यान् न त्रित्वेनैव कृतत्वतः ॥ इति न्याय-माल-विस्तरे ॥
24
(ग), (ज) न चाघासुर-मुक्तिं सिद्धान्त-विरुद्धत्वात् तद् आर्षम् इति श्री-कृष्ण-मारितेषु सर्वेषु दृष्टत्वात्

28 | P a g e
सिद्धान्त-दर्पणः

उपसंहारः

करीन्द्रे भ्राजमानेऽपि स्तूयमाने सुपूरुषैः ।


बुक्कन्ति सारमेयाश् चेत् का क्षतिस् तस्य जायते ॥1॥

एवं दुर्धीभिर् अर्पितान् शङ्कापङ्कानपनीय वेदं तत्-सारं श्रीमद्-भागवतं च उत्कर्षयति—


करीन्द्र इति । सारमेयाः श्वानः बुक्कन्ति भषणं कुर्वन्ति । बुक्क् कुक्कुर-भषणे ।
स्फुटार्थम् अन्यत् ॥1॥

वेदे भागवते चास्ति सन्देहो न हि कश्चन ।


तथापि तद्-रुचीनां स्यात् सौख्यायैष25 मम श्रमः ॥2॥

स्व-श्रमस्य साफल्यम् आह—वेद इति । तद्-रुचीनां वेदे श्रीमद्-भागवते च प्रीतिमताम्


अत्रोक्तानि युक्ति-प्रमाणानि अविदुषां दुर्मुख-विभाषाभिः खिद्यमानानाम् इत्य् अर्थः ॥2॥

निबद्धो युक्तिभिः प्राचां श्री-नाथ-प्रेरणोद्भवः ।


श्री-नाथ-सेविनां भूयात् प्रीत्यै सिद्धान्त-दर्पणः ॥3॥

प्रवर्तकं प्रकाशयन् ग्रन्थस्य स्व-कपोल-कल्पितत्वं निराकरोति—निबद्ध इति । श्रीनाथेन


श्री-विष्णुना । पक्षे श्रीनाथेन विप्रर्षिणा स्व-मित्रेण परम-भागवतेन यत् प्रेरणं
प्रवर्तनं तस्माद् उद्भवः प्राकट्यं यस्य सः । स्फुटम् अन्यत् ॥3॥

सद्-युक्ति-भूषण-व्राते विद्याभूषण-निर्मिते ।
सिद्धान्त-दर्पणे वाञ्छा सताम् अस्तु मुद्-अर्पणे ॥4॥

|| इति श्री-बलभद्र-विद्याभूषण-कृत-सिद्धान्त-दर्पणो ग्रन्थः समाप्तः ॥

ग्रन्थस्य सद्-वाञ्छनीयत्वं वदन् स्व-नाम ग्रन्थ-कृत् प्रकाशयति—सद् इति । मुद्-अर्पणे


हर्ष-प्रापके ।

टिप्पणी नन्द-मिश्रेण नन्द-सूनु-निषेविणा ।


सिद्धान्त-दर्पणेऽकारि हारिण्य् अस्तु सताम् इयम् ।

| इति श्री-सिद्धान्त-दर्पण-टिप्पणी समाप्ता ॥

25
(घ) सुरक्षाय

29 | P a g e

You might also like