You are on page 1of 4

The following is the bala-atibala mantra in which Rama and Lakshmana were initiated by Sage

Visvamitra. (bala atibala mantrOpanishad) Source - http://www.valmikiramayan.net/bala/sarg ...


rans22.htm

balAtibalayOH virAT purusha RshiH |

gAyatrI dEvatA |

gAyatrI chandaH |

akAra OkAramakArA bIjAdyAH |

kshudhAdi nirasanE viniyOgaH |

klAmityAdi shaDanga nyAsaH |

klAM angushTAbhyAM namaH |

klIM tarjanIbhyAM namaH |

klUM madhyamAbhyAM namaH |

klaiM anAmikAbhyAM namaH |

klOM kanishTikAbhyAM namaH |

klaH karatalakarapRshTAbhyAm namaH ||

klAm hRdayAya namaH |

klIM SirasE svAhA |

klUM SikhAyaivashaT |

klaiM kavacAya huM |

klOM nEtratrayAyavaushaT |

klaH astrAya phaT |

bhUrbhuvassuvarOmiti digbandhaH |

|| dhyAnaM ||

amRta karatalArdrau sarva sanjIvanADhyA avaghaharaNa sudkshau vEda sArE mayUkhE|

praNavamaya vikArau bhAskarAkAra dEhau satatamanubhavEQham tau balAtIbalESau ||

OM hrIM balE mahAdEvi hrIM mahAbalE klIM caturvidha purushArtha siddhi pradE
tatsaviturvaradAtmikE hrIM varENyaM bhargO dEvasya varadAtmikE |
atibalE sarva dayAmUrtE balE sarva kshud bhrama upanASini |

dhImahi dhiyO yO nO jAtE pracuryaH yA pracOdayAt AtmikE praNava SiraskAtmikE huM phaT svAhA
||

EvaM vidvAn kRta kRtyO bhavati |

sAvitryA Eva salOkatAM jayati ||

ityupanishat ||

|| SAnti pATha ||

OM ApyAyantu mamAngAni vAkprANaScakshuH SrOtramathO balamindriyANicasarvaNi |

sarvaM brahmaupanishadam |

mAhaM brahma nirAkuryAM mA mA brahma nirAkarOt |

anirAkaraNamastu anirAkaraNaM mEQstuH tadAtmani niratE yE upanishatsu dharmAstE mayi santu


tE mayi santu ||

OM SAntiHSAntiHSAntiH |

Corrections welcome.The following is the bala-atibala mantra in which Rama and Lakshmana were
initiated by Sage Visvamitra. (bala atibala mantrOpanishad) Source -
http://www.valmikiramayan.net/bala/sarg ... rans22.htm

balAtibalayOH virAT purusha RshiH |

gAyatrI dEvatA |

gAyatrI chandaH |

akAra OkAramakArA bIjAdyAH |

kshudhAdi nirasanE viniyOgaH |

klAmityAdi shaDanga nyAsaH |

klAM angushTAbhyAM namaH |

klIM tarjanIbhyAM namaH |

klUM madhyamAbhyAM namaH |


klaiM anAmikAbhyAM namaH |

klOM kanishTikAbhyAM namaH |

klaH karatalakarapRshTAbhyAm namaH ||

klAm hRdayAya namaH |

klIM SirasE svAhA |

klUM SikhAyaivashaT |

klaiM kavacAya huM |

klOM nEtratrayAyavaushaT |

klaH astrAya phaT |

bhUrbhuvassuvarOmiti digbandhaH |

|| dhyAnaM ||

amRta karatalArdrau sarva sanjIvanADhyA avaghaharaNa sudkshau vEda sArE mayUkhE|

praNavamaya vikArau bhAskarAkAra dEhau satatamanubhavEQham tau balAtIbalESau ||

OM hrIM balE mahAdEvi hrIM mahAbalE klIM caturvidha purushArtha siddhi pradE
tatsaviturvaradAtmikE hrIM varENyaM bhargO dEvasya varadAtmikE |

atibalE sarva dayAmUrtE balE sarva kshud bhrama upanASini |

dhImahi dhiyO yO nO jAtE pracuryaH yA pracOdayAt AtmikE praNava SiraskAtmikE huM phaT svAhA
||

EvaM vidvAn kRta kRtyO bhavati |

sAvitryA Eva salOkatAM jayati ||

ityupanishat ||

|| SAnti pATha ||

OM ApyAyantu mamAngAni vAkprANaScakshuH SrOtramathO balamindriyANicasarvaNi |

sarvaM brahmaupanishadam |

mAhaM brahma nirAkuryAM mA mA brahma nirAkarOt |


anirAkaraNamastu anirAkaraNaM mEQstuH tadAtmani niratE yE upanishatsu dharmAstE mayi santu
tE mayi santu ||

OM SAntiHSAntiHSAntiH |

Corrections welcome.

You might also like