You are on page 1of 34

SIDDHNTA-DARPAA

siddhnta-darpaa
r-baladeva-vidybhaair viracita r-nanda-mira-racita-ippany samalakta o)0(o Taken from Haridas Dass undated edition. (Provided by Vaishnavacharya Sri Chandan Goswami) Entered by Jagat, March 31, 2010

Contents
pratham prabh : nstika-nirsa. 1 dvitya-prabh : ittihsdi-paurueyatva-vda-nirsa 11 ttya-prabh : r-bhgavatasydatiriktatva-vdanirsa 14 caturth prabh : devy-di-pura-bhgavatva-vda-nirsa.. 18 pacam prabh : r-bhgavatprmyatva-vda-nirsa 21 ah prabh : rmad-bhgavatnaratva-vda-nirsa 24 saptam prabh : r-paca-ikhi-gua-vda-nirsa 26 upasahra 30

1 | Page

SIDDHNTA-DARPAA r-nitynandya nama (1)

pratham prabh

nstika-nirsa
pit pararo yasya ukadevasya ya pit | ta vysa badar-vsa ka-dvaipyana bhaje ||1||
ymopi ya ruti-saroruha-bodha-rakta ntopi ya syati tamas-tatim antara-sthm | pratyak-pada diati ya parama svagobhir vysa tam adbhuta-ravi araa prapadye || veda tad-vcya ca parea durdhiyo nstik na manyante | kecic cstikbhs samrayanty ardha-kukkuyam | tn etn durmukhn nirkartu siddhnta-darpaam nma prakaraa nibadhnan sva-prc kt r-vysa-bhakti tan-mukhe magalatvena likhatipiteti | bhaje praaty-dibhir anuklaymty artha | pararapitkatvensyevaratva vyajyate | ka-dvaipyana vysa viddhi nryaa prabhum [vi.pu. 3.4.5] iti r-vaiavt | uka-pittvena viuddhabhakti-samupadeitva ca, tasya bhaktir bhajato vchita-siddhi-karti 1ca || 1|||

nitya nivasatu hdaye caitanytm murrir na | niravadyo nirvtimn gajapatir anukampay yasya ||2||
svaya magalam caratinityam iti | atra ka caitanyo murri ceti trayorth varit | dye pake murri ka-caitanytm cid-vigraha | gajapatir grha-klio gajendra | niravadyo vigata-pau-bhva | nirvtimn prpta-prada-tanu | dvitye caitanytm caitanya-nm tm vigraha murri sastikuts-vin gajapatir utkaldha | niravadyas tyaktarjasa | nirvtimn avpta-premnanda | ttye murri sva-prvacaturtha | caitanytm acsutaika-niha gajapatir gopla-dskhya karirja | niravadyas tyakta-hisa | nirvtimn sat-sevnandita | atrdyapako vcya | antyau tu vyagyau ||2||
1

siddhi karoti ca.

2 | Page

SIDDHNTA-DARPAA

yad asmin veda-siddhnt prakante sat priy | tenya bhayate grantho nmn siddhntadarpaa ||3||
prakta grantha stautiyad iti | veda-siddhnt vedasya nityatvabhagavad-rpatvetihsa-pura-rpatva-rp prakante samyak pratt bhavantty artha | sat vaidikn hari-bhaktnm ||3||

ekam eva para tattva vcya-vcaka-bhva-bhk | vcya sarvevaro devo vcaka praavo bhavet || 4||
grantham avatrayati ekam itietad vai satya-kma para cpara ca brahma yad okra [pra.u. 5.2] iti a-prany vcya-vcakayor varokrayor abhedo daryate | evam anyatra ca ||4||

matsya-krmdibh rpair yath vcyo bahur bhavet | vcakopi tatha rg-di-bhvd bahur udryate ||5||
dvayor bahu-rpatm hamatsyeti | vcya sarveo yath matsydi-rpair bahu-mrtis tath vcakopi praava g-yaju-smtharvetihsa-purdirpair bahurpo bhavati | ekopi san bahudh yovabhti [go.t.u. 1.20] iti r-gopla-tpanym | ekneka-svarpya iti r-vaiave (1.2.3) ca vcyasya bahu-rpatvam | sarve ved praavdik (1.3) ity rabhya, tasya ha vai praavasya y prv mtr pthivy-akra (2.1) ity-dinkrokra-makrrdhamtrs tasya vcakasya kramd g-yaju-smtharvi bhavantti rnsiha-tpanym abhidhnt praavasya rg-di-rpatvam | eva v are asya mahato bhtasya nivasitam etad g-vedo yajur-veda smavedotharvgirasa itihsa pura vidy upaniada lok stry anuvykhynni iti bhadrayakt (2.4.10) | itihsa-purasya vaktra samyag eva hi | m caiva pratijagrha bhagavn vara prabhu || eka sd yajur vedas ta caturdh vyakalpayat | cturhotram abht tasmis tena yajam akalpayat || dhvaryava yajurbhis tu gbhir hotra tath muni | audgtra smabhi cakre brahmatva cpy atharvabhi || khynai cpy upkhynair gthbhi dvija-sattam | pura sahit cakre purrtha-virada || yac chia tu yajur-veda iti strrtha-niraya ||2
2

These verses were quoted by Jva Gosvm in his Tattva-sandarbha, 14.1. A similar passage appears in the Viu Pura from verse 3.4.11, in the Kurma Pura from verse 1.5.15, and in

3 | Page

SIDDHNTA-DARPAA

iti vyu-pure stokte cetihsa-purayor vedatvam ||5||

dy-anta-rahitatvena dvaya nitya prakrtyate | virbhva-tirobhvau sytm asya yuge yuge ||6||
athobhayor nityatvam hady-anteti | dir janma anto vina | tadrahitatvena vcya-vcaka-rpa vastu-dvaya nityam ucyate | tam dimadhynta-vihnam ekam iti kaivalyopaniadi (6) | jjau dvv ajv nav iti vetvataropaniadi (1.9) | tad eva ukra tad brahma tad evmtam ucyate iti kaha-vallym (2.6.1) | avikrya uddhya nityya paramtmane | sadaika-rpa-rpya viave sarva-jiave | apakaya-vinbhy parimarddhi-janmabhi | varjita akyate vaktu ya sadstti kevalam || iti r-vaiave (1.2.1/1.2.11) ca vcyasya sarveasya nityatva prakrtyate | vc virpa-nityay iti ruty (g Veda,8.75.6)| andi-nidhan nity vg uts svayabhuv | dau vedamay divy yata sarv pravttaya || iti smty (Mahbhrata 12,224.55) ca vcakasya vedasya nityatva prakrtyate ity artha |3 nanu brahma-viu-rudrendrs te sarve prasyanta iti sarveasya vior utpatti rut Atharvaikh Upaniad (3) | deha-vina ca smaryate bhratdiu | vedasypi abda-ritvd utpatti=vinau durvrau, tata katha tayor nityatvam ? tatrhavirbhveti | asyobhaytmakasya vastuno janma-nau na sta | kintv virbhva-tirobhvau bhavetm | brahmety-dirutau vior utpattis teu tasya sagatir eva, caurev iva rja | utpattipratiedhd eva | deha-nopi prttika evendra-jlikasyeva bodhya | nityasya nsambhavt | vedasypi nityatvt tau neti pratipdayiyate ||6||

jagata sapratkatvt kryatva sarva-sammatam ||7||


evam stikn prati ruty-di-pramenevara-vedau nityau daritau | atha vedvamantn nstikn pratyanumna-pramena tau tath daryete | tatra jagat-karttayevaronumeya | tad-artha jagata kryatva tvad ha
the Brahma Pura from verse 1.34.16.
3

iti smty ca vcya-vcakasya nityatva prakrtyate ity artha |

4 | Page

SIDDHNTA-DARPAA jagata iti | sa-pratkatvt svayavatvt | aga pratkovayava ity amara (2.6.70) | tad aya prayogaida jagat krya, svayavatvt, ghaavat | yan na svayava na tat krya paramuvad viyadvad veti sarve bauddhdn trkik cbhimatam | etena na kadcid anda jagad iti tan-nityatvavdin karma-jan matam apstam | te hy evam anuminvantiida jagat na krya manaspy avibhvyamna-racanatvt | na khalu bh-dharasgardika dig-kdika ca kenacit sumedhas akya manaspi racayitum | atondi-siddha nityam etat | ya kalpa sa kalpa-prva iti yukte cnditvam asya | dam api jagat satya-sakalpenevarea sukaram iti tat-parihro vyaktbhv ||7||

saghta paramn nstikair ya prakalpyate | sa tu sthirasya sahantur asvkrn na sidhyati || 8||


jagad-rpe krye matntari nirkarotisaghta iti | prthivdaya caturvidh paramava pthivy-di-bhvena yugapat saghta bhajanta iti bhva-kaikatva-vdino bauddh | pthivy-di-saghta-hetava paramavo na caturvidh, ki tv eka-svabhv eva | parimt tu pthivydi-rpo viea ity rhat syd-vdina prhu | tai kalpitoya saghto na sambhavati sthirasya sahantu cetanasya tair asvktatvd iti strabhyesya vistara ||8||

pradhnasya na karttva jaatvd eva smpratam ||9||


vibhu-purua-cchyay sa-cetana pradhna jagat-kart syd iti skhy manyyateyate, tn nirasyatipradhnasyeti | tad aya prayogapradhna na jagat-kart, jaatvt, khdivat | jnecch-prayatnavata kullder ghadi-karttva loke dam | khdi-tulye pradhne jndy-abhvn na tasya jagat-karttvam | purua-cchyay labdha-caitanya tac cet tat-kart svkriyate, tarhi puruasyaiva tattvam | na khalu taptyaso dagdhtvam ayonimittam api tu vahni-nimittam eveti ||9||

dasya na kart syj jva akter adarant || 10||


ada-dvr jvo jagat-karteti kecid hus tn nirasyatidasyeti | anekair mahdharai sgarai ctyadbhutair upetasya caturdaabhuvantmakasynanta-kart-bhokt-yuktasysakhyeyabhogya-bhogasthna-ramyasytarkya-racanasya jagata ity artha |

5 | Page

SIDDHNTA-DARPAA tad aya prayogajvosmad-dir na jagat-kart, tda-tan-nirme tasya akty-abhvt | vyatireke varavat | na cda akti | dasydasynuprjant | na ca sarvda tatra dvram | sarvai sambhya tdg adam uprjitam ity arthe ruty-di-prambhvd iti tuccham etat ||10||

ato jndibhir dharmair viias tribhir vara | etasya jagata kart sa nitya sad-akraa4 ||11||
tarhi kosya jagata karteti cet, tatrhaata iti | paramuu saghtakartty pradhne parima-kartty csambhavj jve jagan-nirmaakter adaranc cety artha | vara eva jagat-kart bhavadbhir anumtavyo gale nipatita iti bhva | tad aya prayogaida jagat sa-kartka, svayavatvt, ghadivat | yan naiva tan naivam | yath paramur yath ckam iti | tat-kart cevara eva tasyaiva sarvajasya satyecchasya dvy-auka-mahdhara-sgardi-jagannirme aktatvt | nanv anennumnena tat-kart siddho, na tu tat-karttva-nirvhaka jnecchdti cet tad api tenaiva dharmi-grhakea sidhyatty ha jndibhis tribhir viia iti | tennumnena jagat-karttattv siddhyan dharmvara sva-karttva-nirvhaka jnecch-prayatna-lakaa dharmatrayam dyaiva sidhyati, loke tadvata karttva-darand ity artha | nanv astvaro jagat-kart kintv anitya sa | jagat-karttvc caturmukhavad iti cet tatrhasa iti | hetu-garbha vieaam | tad aya prayogavaro nitya sattvesattva-kraakatvt | yan naiva tan naiva yath ghaa-prgabhvo yath ca ghaa | ghaa-prg-abhvasykraatvepy asattvt | ghaasya sattvepi sat-kraakatvn na nityatvam | adhika tu sa eva mlam ity atra vakyate (1.19) | etenevara kaika sattvd yat sat tat kaika yath megha ity anumna nirastam | na ca sattvd iti sad-dhetu, vypyatvsiddhatvt | tattva ca vypti-grhaka-prambhvt | na ca sattvasya heto kaikatvena saha vyptau prama nicita, sata ailde kaikatvdarant | evam etad vedepi nirasta veditavyam ||11||

nirdoevara-vkyatvd veda prmyam anute ||12||


eva jndi-guakam vara nityam pdya tad-vkyatvd vedasya prmya grhayatinirdoeti | bhrama pramdo vipralips karapava ceti vakt-do bhavanti | tad-rahitenevarea vaktr prayukte veda-vkye doavat-purupratatvena prmyasya sahacrt | tenaiva hetun tasmin prmya siddham | doavat purua-prata tu
4

sa tu kraam iti phntaram.

6 | Page

SIDDHNTA-DARPAA vkyam aprama, yath kpildi-tantram | ayam arthachandsi jajire tasmd (g Veda,10.90.09) ity-di-ruter vara-janyatvena yadyapi vedasynityatvam asandeha, tathpi nirdoa-sarvaja-ktatvt tasya prmyam abdham, yathrtha-jna-karaatvt | kapildes tu jvatvena bhramdi-doa-sambhavt tad-vkyam apramam iti | nanv abhasya buddhasya cevaratvt tad-vkya prama syt, maivam | tasya tasya cnumitevarataynagkrt | vara khalu nitya sarvajdinitya-guakonumita, syd-vde kaika-vijna-vde ca kastho bhvo nstti na tayos tdg varatvam, atas tad-vkyam aprmyam | ki ca, na khalv arhat-siddhnta abhenopadio na crhatpi sa da | kintu mymay tac-ce lokebhya rutv dur-ada-bhk sa t dadhra, jann dur-adn dharmd bhraaymsa | sa cevara karmnusri-phalam arpayan na viama iti bhya-phake (1.66) nirpitam5 | buddha csurn yajd bhraayitum ahis-vyapadeena tathopadidea, na tu tasminn upadee tasya ttparya-gandhopti tattva-vida | tath ca tadvymoha-phalakptatvvaraa-prvakatvt tad-upadeasya na prmyam iti ||12||

dharmi-grhaka-mnena jnecch-ktayo yath | bhaveyur vare siddhs tath dehendriysava || 13||


eva nstikn prati nityo nitya-jndi-guaka varo jagat-karttay sdhita | vedasya ca sarvajevara-pratatvt prmya sdhita trkika-mukhena | tatrevarasya sa-vigrahatva vedasya nityatva ca na siddham | tad ida dvaya stvataika-dei-matena sdhayitum hadharmti | yath loke jnecch-ktimata karttva-darant karttaynumite vare karttvanirvhaka jndi dharmi-grhakea tenaivnumnena sdhyate | tath loke dehdi-mata karttva-darant karttva-nirvhi dedikam api sdhanyam ity artha6 | karttvasya dehdi-vypyatvt | nanu kulldn ce vin kti-mtrea7 ghadi-karaesmarthyc ceraya-dehdi bhavati sahakri | varasya tu kti-mtrea sarva-karae smarthyn na dehder apeketi cet, maivam etat karttva-nirvhe jndimattvasyeva dehdimattvasypy anvaya-vyatirekbhy siddhe | yatra kulldiu karttva, tatra dehdi-sattva dam | yatra mukttmasu dehdimattvbhvas tatra na karttvam iti | na ca svayavatena tad5

pri-karmnurpa-phala-prado bhagavn nya deho deha-bhjm ity di-dioktyupadia-nihn iyn prati parata mrtitvenvagata prayacchati tebhyas tad-abhni ity di || 6 nirvhanyam ity artha | 7 tma-jany bhaved icch icch-jan bhavet kti | kti-jany bhavec ce taj-janyaiva kriy bhavet || [vai.vi. 5.1.1]

7 | Page

SIDDHNTA-DARPAA dehasypy anityatva tasykarma-janyatvennityatvbhvt | itarath jnasypy anityatva-niyamena taj-jnasynityatva syt | nanu ce vinpi prayatna-mtreaiva krya-karae smarthyn nevarasya ceraya-dehdi-svkryam iti cen, na, vinpcch-prayatnau jna-mtreaiva tasmin smarthyn na tatrecchdikam api svkryam ity api suvacatvt | nanu dehasya paricchinnatva-niyamena yugapan nikhila-dea-gatakrynupapattir iti cen, naitat caturasram | nityasya tad-dehasycintya-akty sarvatra yugapat snnidhyt | jtivat | yath gotvdi-jti prativyaktiparyptpi sarvsu vyaktiv ek, tath pratikrya-paryptopi tad-deha sarvatraika eveti na kicic chinnam | yat tu mahattvd udbhta-rpatvc ca tad-dehasya pratyakatpattir ity ucyate tac cpta-ramya devdi-dehavad antardhna-akti-yogena tasypy apratyakatvt | etena kryasya dehdimat kart-prvakatva-niyamokurdiu dehdimata kartur anupalambhn nirasta iti pratyuktam | yat tu jvda-sampdita-dehdikam varo bhtveanyyenviya kta-kryas tad-vea tyajati na tu tasmin svbhvika dehdy asti jndi-traytirikta-viea-dharmbhvd ity hus tad ida kubuddhivijmbhitam eva | da-kalpany prambhvn nitya-dehatve pramasattvc ca | tasmd vare jndivad dehdikam api dharmi-grhakeaiva pramena siddham ||13||

yath jndika nityam varasya prakrtyate | tasya nivasita vedas tath nitya prakrtyatm ||14||
nanu prakte kim gatam ? tatrhayatheti | yathevare kartt-nirvhaka jndi-traya dharmi-grhaka-mnena trkikea svktam, nstikn prati yuktikaay tat svkrita, tathsmbhis trkikdn prati tathaiva tannirvhaka dehdi svkritam | yathevarasya jndikam aivaratvn nitya, tath tan-nivasita-rpo vedopy aivaratvd eva nitya ity anicchadbhir api tai svkryam | etena cchandsi jajire tasmd iti janyatva-ravat vedasypy anityatva yan manyante, tan nirastam | jane prdurbhvrthakatvena vivakita-vyghtt | yac ca, trayo vedasya kartro muni-bhaa-nicar8 iti saugatair vedasya muny-di-racitatvam ukta, tad api praty uktam | te hi ppa-vsanbhyuditd vidvet tath kalpayanti | yat tu nivasitasya vyu-rpatvt tasykara-ri-rpatvam asambhavty hus tad apad dhiaam | avicintyatvena tat-sambhavt | na hy asmat-pravat tat-pro vyu-rpa, kintv aivaratvt tad-vilakaa eveti kim anupapannam | api ca jalde kathacid agny-di-rpatva syd-vde vijnasya ghadyarthkratva vijna-vde bahutva-sakhyy krya-sthaulyrambhakatvam
8

trayo vedasya kartro bhaa-dhrta-nicar iti sarva-darana-sagrahe crvkadaranam ||

8 | Page

SIDDHNTA-DARPAA rambha-vde bruvantas te trayas tan-nivasitasytarkyasykara-rirpatva vaktu katha trapante ||14||

vedasypaurueyatvam eva kecit pracakate | vedasydhyayana sarva gurv-adhyayanaprvakam | veddhyayana-smnyd adhundhyayana yath ||915||
atha vaidikaika-dei-matena vedasypaurueyatva tvad hananu veda paurueya, stratvt smti-stravat, khakdi-sajta ceti cet, tatrha vedasyeti | kecid iti asmad-ukta-lakaa vedam asvkurvanta karma-ja ity artha | apaurueyatve tem anumna darayativedasyeti | veddhyayana smnya paka ktv gurv-adhyayana-prvakatve sdhite pariiam apaurueyatva sidhyed eveti bhva ||15||10

ttya-kaa-vidhvaso ya abdasyocyate parai | sa tu bhrama syn nityasya tirobhvas tu yujyate ||16||


vednityatva-vdinas trkiks tan-mukhena nirkaroti | nanu vedo nityo na, abda-ritvt | abdasya cotpanna kho vinaa ka iti buddher anityatvam asandeham iti cet, tatrhattyeti | abdasya ttya-kaa-dhvasapratiyogitva yat tad buddhy-udayt trkikair ucyate, sa khalu bhrama eva | tath bruvantas te bhrnt ity artha | vastutas tu nityasya tasya tirobhva eva yukta ity hanityasyeti | tad aya prayogaabdo nitya, nitykaguatvd ka-niha-mah-parimavat | vyatireke ghadi-nihahrasvatvdivat | anityatve abda-guam kam iti lakasiddhi | vyupreraprerabhym abdasya vyakty-avyakt syt na tu svarpavintm dhvasa | na hi ghae ghntar-nihite tasya dhvasa akyate vaktum | vyakty-avyakt virbhva-tirobhvau | eva ca abda-mtrasya nityatva siddham ity ke nityatvrayae trkika-matennumnam etat | tad anityatva-vde tv pekika tad amt dev itivat ||16||

varo vibhur vijna-sukhtm rutibhir mata | vijna-ghana-abdder mrta sa tu tathvidha || 17||

loka-vrtikasya vacanam idam. mms-nyya-praka-kyatra sarva-abdena nikhila-kh-sambandhi veddhyayana ghyate, na tu nikhila-kla-vtti, ata ca atta-kla-vtti nikhilakhdhyayanasya pakatva bodhyam | eva gurv-adhyayna-prvakatva sdhya, veddhyayantva hetu, dhunikdhyayanasya dntateti viveka ||
10

9 | Page

SIDDHNTA-DARPAA eva trkika-yukty nstikn pratvara-vedau jagat-kart-prama-bhtau nirpya stvataika-dei-yukty ca trkikn prati tau sa-vigraha-nityau pradarya teu crjava gateu tayor ythtmya ruti-nayena svaya vaktu pravartatevara ity dibhi | vibhu-vijnnanda-rpo ya tm sa evevaro, na tu vidyopdhi sattva-tanu | vijnam nanda brahma, (Bhadrayakopaniad, 3.9.28) mahnta vibhum tmnam (Kahopaniad 1.2.4) ity-di-rutibhya | sa ca tath-bhto mrta evety havijneti | vijna-ghannanda-ghanetydi-ruter evety artha | mrto ghana iti bhagavn pini | kahinyerthe hanter ap ghana cdea (Adhyy 3.3.77) iti strrtha | anyath rutir vykupyet | tasya mrtatva tv acintya-akti-siddham | acintya-akti purua pura11 ity di rute ||17||

vied dehi-bhvena guitvena ca sa prabhu | sattstty-divad bhti vidum api sarvad ||18||
sa nirbhinna evevaro viea-bald deha-dehi-bhvena gua-gui-bhvena ca vidum api bhsate | satt sat kla sarvadstty dau sattde sattdyrayatvavat | na ca satt satty-di-buddhir bhrama | sat ghaa ity-divad abdht | na cropa | siho devadatto netivat satt sat neti kadpy avyavahrt | na ca sattde sattdy-antarbhvepi svabhvd eva sattydi-vyavahra | tasyaiveha tac-chabdenokte | tasmn nirbhedepi vastuni bheda-vyavahro vied eva | viea ca bheda-pratinidhir na bheda | sa crthpatti-siddhovayam abhyupeya12 | ta vin vieaa-vieyabhvdika na sambhavet | sa ca vastv-abhinna, sva-nirvhaka ceti nnavasth | tasya tdatva ca dharmi-grhaka-prama-siddha jagatkartur iva srvajdty-adhika tu bhya-phaka (1.15-22)-syamantakeu (2.23) vilokanyam ||18||

sa mla kila sarvasya na mla tasya vidyate || 19||


nanu jagan-mlatattv krtyamnasypi viricder nryaa-mlakatvakrtann nryaasypi kicin mla bhvti cet, tatrhasa mlam iti | sa pareo nryaa sarvasya kryasya mlam | mla viur hi devnm (Bhg. 10.4.39) ity di-vacanebhya | na hi tasya mlam asti, mle mldarant | evam evha kapilo mla-prakti nirpayanmle mlbhvd amla mlam (skhya-stre 1.67) iti | sarve vdin khalu mla-kraa kicid abhyupeyam | anyathnavasthpattir durvr viricder

11

This verse is quoted by Jva Gosvm in his Paramtm Sandarbha, Anuccheda 58, as belonging to the vetvatara Upaniad.
12

anupapadyamnrtha-daranenopapdakrthntara-kalpanam arthpatti ||

10 | P a g e

SIDDHNTA-DARPAA mlatva tu bhrntnuvda-rpam ato na te tattvam | yat tvay mla vaktavya tad asmka nryaa iti ||19||

acintya-akti-sambandhd veda-rpo vibhty asau ||20||


eva dharmiam vara nityam pdya veda nityam pdayatiacintyeti | asau caturbhuja-devkro nryao yathcintya-akty tad-vilakao hasdis tath nivasitenviktkara-rir andito vibhtti nityatva vedasya siddham | evam evokta rutauetad vai satyakmety din (Pranopaniad 5.2) | tathaiva ahevedo nryaa skt svayambhr iti uruma (Bhg. 6.1.40) iti ||20||

yad asau vcakobhyeti krameaikena sarvad | virbhva-matas tasya budh nityatvam cire ||21||
nryaa-rpatvn nityatva vedasya abdd pditam | athnumnenpi tad hayad iti | asau vcako vedo yena kramea yath-svara-varaghaitaynuprvy prva-kalpe vard virbabhva | tenaiva kramea parakalpepy virbhavaty atas tasya nityatva budh svyambhuvdaya cire | tad aya prayogavedo nitya | eknuprvikatattv pratikalpam virbhvt | yathaika-svabhvatattv puna punar virbhavan matsya-krmdir varvatra | yan naiva, tan naiva, yath muhur muhur utpadyamnosmad-dir jva-deha iti ||21||

syn nitykti-vcitvt kartrabhvc ca nityat | khakdi-samkhy tu tad-uccraa-hetuk ||22||


anumnntaram hasyd iti | vedo nitya indrdy-arthkti-vcitvt | gotvdi-vci-gavdi-abdavat | yan naiva, tan naiva, yath yajadattdiabda | yath gotvdi-jtayo nitys tathendrdy-arthktaya ca | vivakarma-nirmita-stre et ktaya prasiddh | citra-karma-prasiddhaye indra vajra-hasta varua pa-hasta yama daa-hasta likhanti | indrdi-vyakty-utpatte prva sthity smtv viricis tat-tad-vyakt savn, ato nitys t | aparam anumnam havedo nitya, kart-nyatvt klavat | yan naiva, tan naiva, yathdhunika-kvydi | abdnityatva-pake niyatnuprvbhvd yajadattdi-abdnm dhunika-kvydn cnityatva bodhyam | nanu nitya ced veda kart-unyatvt tarhi khakdi-saj tasya katham ? kahena prokta khakam ity di tad-vyutpatter iti cet, tatrhakhakdti kahena proktam uccrita, na tu racitam | nityatva-ravaa-vykopd iti kahdn yad uccraa tad dhetukety artha | 11 | P a g e

SIDDHNTA-DARPAA

etad uktam bhavatimah-pralayvasne sarvevarekti-vid sodhypita-veda ca brahm vaidikai kahdi-abdais tu tat-tad-ktr vicintya tat-tad-vyakts tat-tac-chakti-yukt nirmya tad-updhn jvn tattad-grantha-pravartane viniyukte | tepi tat-tad-datta-jna-aktaya prvaprva-kahdi-pravartits tn svarato varata cskhalitn adhtya pravartayantti nityatva vedasya siddham | evam ha rutiyo brahma vidadhti prva yo hi ved ca prahioti tasmai iti (vetvataropaniad 6.18)| smti ca yathartv tu-ligni nn-rpi paryaye | dyante tni tny eva tath-bhv yugdiu | yugntentarhitn vedn setihsn maharaya | lebhire tapas prvam anujt svayambhuv || ity dy | (Mahbhrata, di-parva, 1.37/ nti-parva, 203.17) eva pureu mrkaeydi-saj ca bodhy ||22||

jva-vkyeu labhyante jva-dharm bhramdaya | vede tu naiva te santi sarvaja-vacanoccaye ||23||


vedasya nirdoatva vaktum ha jveti | bhrama pramdo vipralips karapava ceti catvro jveu do | tatrsmis tad-buddhir bhrama | anavadhnat pramda | svapratta-viparta-pratyyana vipralips | indriya-mndya karapava | jv khalu uktikdiu rajatdni pratiyanti | svntike jyamna gnam anyatra nihita-manaso na vanti | jna-khal svvagatn apy arthn iyeu na prakayanti | nihitamanasopi karaa-mndyd yathvad vastni na ghantti prasiddham | tatra te dos tad-vkyeu sakramante | ata kapildi-siddhntn paraspara vyhatir d | na tv ete do vede santi tasya bhagavadrpatvena sarva-jatvt || 23 ||

sdhana yat phala cha yathya yad virada | tathaiva sarvair nipuair yathokta tat pralabhyate ||24||
nirdoatve hetum hasdhanam iti | aya virada sarvajo veda | yat sdhana krrydi yathha tasya phala ca vy-di yadha tat tathaiva sarvair nipuair yathokta pralabhyatenubhyate | krry vi putrey putra | jyotiomena svarga | jnena moka cocyate vedena, tat sarva yathvad da-mato bhramdi-doa-nyo veda ||24||

12 | P a g e

SIDDHNTA-DARPAA

ato brahmdibhir devair vaihdyair maharibhi | manvdyai cpi vedoya sarvrthepajvyate || 25||
nipu sarve te ke ity apekym haata iti | yasmn nityo nirdoo veda, ato brahmdibhir mahattamai sarvai sarveu dharmrtha-kma-mokeu phaleu nimitteu veda upajvyate ryate, tad uktny anuhya tatphalny avpyanta ity artha ||25||

brahmdyair arcitopy ea yadi kaicin nardhamai | ghkair iva ravir nbhivkyate tasya k kati || 26||
nanu yad do vedas tarhy arhaddaya katha tam avamanyateyate ? tatrhabrahmdyair iti | tair mahattamair idnntanai ca mahadbhi sarvair arcita samritopy ea vedo yadi saugatdibhi kaicin manuypasadair ulkair bhnur iva nbhivkyate ngkriyata ity artha | tarhi asya k pjyat-laka kati syt ? na kpti | yath devamnavdibhi sarvai sat-kriyama sryas taru-koareu nihnuvnair ghkair na vkyate, naitvat tasya prabhva-hnis tadvat | tath ca pmar k katheti ||26||

arhat-prabhtaya stre svakye yat phala jagu | tan naiva labhyate kvpi tatas tat kalpita bhavet ||27||
|| iti siddhnta-darpae nstika-nirsa pratham prabh || arhad-di-strasya kalpitatvt tad-ukta-sdhant sdhya nstty ha arhad iti | te hy eva kalpayanti | tma-dharmdharma-pudgala-klk a-padrths te syd-astty-di-rpea sapta-bhagin nyyensthairyabhvanam | ghty-aghti-abda-vcyena ppa-puya-rpea karmakena veitasya jvasya samyag darana-jna-critrai sdhanair vtais tadaakt pajart krasyeva vinirgatasya tasylokka-vartinym ativistry ilym roho muktir iti | na caitat kenpi kutrpi pratta mlat-mdhavdi-nakrthavat prakalpanay nibaddhatvt | na caitanmata-sthn kicit moka-cihnapratyaka-nrakitvenvagatatvt | eva bauddhn ca bhva-kaika-vdin na kpy stheti | k kath tem iti nstik nirkt ||27|| || iti pratham prabh vykhyt || 13 | P a g e

SIDDHNTA-DARPAA

14 | P a g e

SIDDHNTA-DARPAA (2)

dvitya-prabh

ittihsdi-paurueyatva-vda-nirsa
itihsa-purkhyo bhgo yo vcakasya sa |13 kart-varjita evsya vysa prkayakn mata || 1||
athetihsa-pureu viu-bhakti-vkyni vkytikhinns tny avedarpi vivakn mmsakaika-deina kcin nstikbhsn nirkartu pravartatetath hi, nanv itihsa-purayor na vedatvam | adaa purni ktv satyavat-suta | cakre bhratam khyna vedrthair upabhitam || iti sknde mtsye (53.70) ca tayor vysa-ktatvbhidhnd iti cet, tatrhaitihseti | ktv satyavat-suta cakre ity atra tni prakaayya tat prakaaymbabhvety evrtha | anyath ruti-mukhyrthavykoppatti | ki ca, yad brhmantihsa-purnti brahma-yaje veddhyayane viniyogc ca tayor vedatva, prat puram iti veda-prakatvn nirukti | na hi nynasya svara-kakaasya trapu prtir yujyate | evam abhipretyokta sknde yo veda caturo vedn sgopaniado dvija | pura naiva jnti na tu sa syd vicakaa || iti ||1||

mrkaeydi-saj tu khakdivad iyatm ||2||


nanu veda cet tad-bhgas tarhy andau tasmin mrkaeydi-saj katham ? tatrhamrkaeydti | mrkaeyenoccrita mrkaeyam ity evam di vidhye tad vyutpatti khakdivan mantavy ||2||

vedepi yetihsdau drasypy adhikrit | nided ratha-krder iva jey kvacit tu s ||3||
|| ittihsdi-paurueyatva-vda-nirso dvity prabh ||2||
13

itihsdir apy evam andir vedavad bhavet ||

15 | P a g e

SIDDHNTA-DARPAA eva cet tad-bhge drdhikra katham ? tatrhavedepti | varsu rathakro gnindadhta iti vidhi-rpa-veda-nided evdhnamtrepekitatvt, bh tv devn, vratapate vratendadhmi (Taittirya Brhmaa 1.34) ity dhnga-bhta-mantra-mtre ca rathakrasya sudhanvpara-nmna sakara-jter advijasydhikra, anyath vidhi-vykoppatte | na tttara-karmai tad upayukte adhyayane v, tatha tan-nided eva tad-bhge vedepi tasydhikro, na tu tad-anyasminn g-dv iti | di-padn, nida-sthapati yjayed [maitryaya-sahit, 2.2.4] iti grhyam | atra nidbhinnasya sthater yga-mtre tad-aga-mantra-mtre cdhikro na tu tad-atirikte phe, tad-ukte karmai veti ||3|| || iti dvity prabh vykhyt ||2||

16 | P a g e

SIDDHNTA-DARPAA

17 | P a g e

SIDDHNTA-DARPAA

(3)

ttya-prabh

rmad-bhgavatasydatiriktatvavda-nirsa
nanv g-di-purnto vedo nityostu kintv ada | samprati pracared bhmau rmadbhgavatbhidham | adatiriktatvd veda-rpa na sambhavet ||1||
evam avedatva-ak-pake durdhbhir arpite praklite kecid veda svkurvantopi aivdayo viu-pratamyaika-nirpake r-bhgavate vidveia akantenanv iti | g-de purntasya vedasyoktair hetubhir nityatva yat tvayokta, tan may svktam, kintu uka-parkit-savditay bhuvi samprati yat pracarati, tad ida bhgavata veda-rpa na bhavet | yad idam adaabhyotirikta pratyate ||1||

adantara14 vyso bhrata ktavn prabhu | bhratottaram etat tu cakre bhgavata muni | ity evam ukter etasya ndaasu sambhava || 2||
etat upapdayatiadaeti srdhakena | adaa-purni ktvety-din mtsya-skndayor vkyendaa-pura-prkaynantara bhrataprkayam uktam | prathama-skandhe tu r-vysa-nrada-savde bhrata prakaayypy aparituena vysena r-nradopadet sva-paritoa-kara r-bhgavata uka-parkit-savdi prakaaymbabhvety uktam | kath tu tatraiva draavy | tena jyate rmad-bhgavatam etad adaasu nntarbhavati, kintu viu-dharmdivad atiriktam evto na veda-rpatvam | adantar-bhta bhgavata tv itonyad eva syt, tat tu astu veda-rpam iti bhva ||2||

maiva lakaa-sakhybhym idam eva hi tad bhavet ||3||


pariharatimaivam iti | adantargatasya r-bhgavatasya yal lakaa y ca sakhy mtsydau kathyate, tbhym etac chuka-bhitam eva tadantargata, nnyad ity artha | tatra mtsye
14

adaottaram

18 | P a g e

SIDDHNTA-DARPAA

yatrdhiktya gyatr varyate dharma-vistara | vtrsura-vadhopeta tad-bhgavatam iyate || srasvatasya kalpasya madhye ye syur narmar | tad-vttntodbhava loke tad bhgavatam ucyate || adaa-sahasri pura tat prakrtitam | likhitv tac ca yo dadyd dhema-siha-samanvitam | prauha-pady pauramsy sa yti param padam || [53.20-22] iti | sknde ca granthodaa-shasro dvdaa-skandha-sammita | hayagrva-brahma-vidy yatra vtra-vadhas tath | gyatry ca samrambhas tad vai bhgavata vidu || iti | uka-bhitatva csyokta pdme ambara uka-prokta nitya bhgavata u | pahasva sva-mukhenaiva yadcchasi bhava-kayam || iti gautamena | vrhe ca parkita pa-kathana-prasage tattvam uktam | tatrjagmur mah-bhg munaya saita-vrat | uka ca vysa-tanayo mah-bhgavato muni | sahit rvaymsa rje bhgavat muni || ity-dika rvarha-devena | brahme cauka-vg amtbdhndur iti r-ea-devena | lakaena hy asdhraa-dharma-vacanena vastu paricyate, na tu vyutpattimtrea | yath ssndimattvena lakaena gau paricyate | anyath bhagavat-prokta bhagavad-devatka v yat kicic chstra bhgavata syt | gacchatti vyutpatty mahiordi ca gaur bhavet | tasml lakaenaiva vastu pariceyam | yat tu mtsydy-ukta-lakaa vkya kenacit sudhiy ktam etad vysa-kta tv anyad iti pmar akntara, tat khalpari parihariyma ||3||

brahma-rpati-savdo yoodaamadhyaga | vysa-nrada-savdas tatra yasmt praveita | ekasyaiva tad etasya rmad-bhgavatasya tat
19 | P a g e

SIDDHNTA-DARPAA

adantarvartitva paurvparya15 ca sambhavet ||4||


nanv adaa-purottara bhrata prakaitam | bhratottara tu rnradopaded bhgavatam ity etad bruvat tvay bhgavata-dvayam abhimatam | tena ca purny naviatir uktni | ki ca, bhratottarasya tasya lakaa-sakhye mtsydy-ukte pratte, bhratt prvasya ke te iti svavakttva prajndha-preha prakitam iti cet, tatrhabrahma-rti dvbhym | ida bhagavat prva brahmae nbhi-pakaje | sthitya bhava-bhtya kruyt samprakitam || [bh.pu. 12.13.10] iti dvdaa-skandha-vkyd avagato brahma-nryaa-savda-rpo yo bhgavatasya bhgo bhratt prvam adaasv virbhvitas tatrnvirbhto vysa-nrada-savda-rpas tasyaivparo bhgas tatra yasmt praveita | tat tato hetor ekasyaiva tasya tad ubhaya sambhavet | bhga-dvaya-viiasya satas tasya lakaa-sakhya mtsydv ukte iti na kopi sandeha-gandhosti | evam evokta prathame stena sa sahit bhgavat ktvnukramya ctma-jam | ukam adhypaym sa nivtti-nirata muni || [bh.pu. 1.7.8] iti | prathamata svaya brahma-ra-savda-rpa sakepea ktv pacn nradopaded anukramya vistrya cety artha | tath ca tvad-ukta sarva viyat-pupyamam abhavato mrdhna ghtv rudihti | bhratopakramepy evam asti prathama caturviati-sahasra bhrata ktam khynair vin | tatas tai sahita pacat sahasra-rpa tad-anantara tatodhika, tatopy adhikam || iti ||4||

vivak nsti klasya sa ced atra vivakyate | mrkaeygneyayo syd bahir-bhvas tadnayo ||5||
|| iti rmad-bhgavatasydatiriktatva-vda-nirsas tty prabh ||3|| any sagatim havivaketi | paurvparyea16 bhsamnasya klasya vivak nsti | sa tda kla ced atretihsa-pura-nirpae vaktum
15 16

paurvottaryam. paurvottaryea

20 | P a g e

SIDDHNTA-DARPAA iyate, tarhy anayo samprati bhuvi pracarator mrkaeygneyayor adaabhyo bahir-bhva syt | ayam arthabhratt prvev adaasu yad bhgavata tatonyad ida uka-bhita yad bhratd uttaram iti cet tava ak, tarhi mrkaeydv api eva sbhyudeti | tath hi mrkaeyrambhe bhagavan bhratkhyna vysenokta mahtman | pram asty amalai abdair nn-stra-samuccayai || ity di | tad ida bhratkhyna bahv-artha bahu-vistaram | tattvato jtu-kmoha bhagavas tvm upgata || iti ca procya jaiminin ktai caturbhi pranai pura-kathvatrit | s ca bhratottara-bhvitva vin na sagateti mrkaeyasydaabhyo bahir bhva | evam gneyrambhesta tva pjitosmbhi srt sra vadasva na [1.3] iti aunakena pa sta | srt sratara hi bhagavn viur avyaya vara17 ity dikam uktvvatrya ca pura tat-tad-vidy-sra bruvan prasagd granthntar-gt-sra pravakymti pratijya, daiv hy e gua-may ity-dni knicit padyny avocat | artha-mtroktau yathvat tni na bruyd ity gneyasypi tebhya sa | tasmt kla-vivaktra nstti bhgavatdn traym adantarbhva siddha | ittha cetihsapurni sarvy andi-siddhny eva, vyst te prkaya-mtram ity uktam na vismartavyam ||5|| || iti tty prabh vykhyt ||

17

srt sro hi bhagavn viu sargdikd vibhu ||

21 | P a g e

SIDDHNTA-DARPAA (4)

caturth prabh

devy-di-pura-bhgavatva-vda-nirsa
praamya ca iv18 dev arva bhgavata tath | pura sampravakymi yathoktam ibhi pur || iti vkyt tu ye dev-pura dvea-sakul | cur bhgavata te hi sva-mauhya pravitanvate ||1||
eva uka-parkit-savda-rpa r-bhgavatam adantar-gata-mahpuram ity pdya tatra ktaika-ktni akntari nirkartu pravartate | tath hi, nanu praamya cety-dike dev-purasya prathame padye tatra bhgavata-pada-prayogd bhagavaty ida bhgavatam iti yogc ca devpuram eva bhgavatam astu yal-lakadika mtsye prokta, na ceda bhuvi uka-proktatvena pracarad iti cet, tatrhapraamya cety-di prakartham ||1||

mtsydau yad bhgavata prokta tac chukabhitam | na tad dev-pura syl lakadi-viparyayt ||2||
te mauhya prapacayatimtsydv iti | mtsye sknde ca yasya lakaa gyatr-samrabdhatva kathita, yasya sakhy cdaa-sahasr varit, tad dhi pdmdau uka-bhitatvenokta grhyam, na tu devpuram | tatra mtsydy-uktayor lakaa-sakhyayor abhvt | tadvipartayos tayo sattvc ca | tasya hi vijaya-trailokybhyudaya-umbhaniumbha-mathankhya-pda-traya-viiatva ca lakaam | laka ca tasya sakhyokt | laka-mtrea lokasya vidy devena bhitety-abhyudaya-pdaprty-adhyya-stha-vkyt | uka-parkit-savdas tu tatra kvpi nsti | ki cdhyya-samptau nibandheu tad-udhtau ca dev-pura-nmnaiva samptir udhti ca daryate, na tu bhgavata-nmnety ato dev-pura bhgavata bruvanta uka-bhita-tad-vidveio vimh eva vidit | etena hema-siha-samanvitam iti siha-vhintvena ligena dev-puratvaakana kaa-jvana ca nirastam | na khalu tatra tat-tad-vhanopetni purni deyny ucyante | kintu jaladhenv-dy-upetny eva | tasmt siha18

ubhm.

22 | P a g e

SIDDHNTA-DARPAA abdena sihsana vcya pustakdhratvena tasypekyatvd bhmo bhmasena itivad eka-deenpi pra-nmbhyupagamc ca | yasya caturu pdeu hemn sih santty eke ||2||

tatra bhgavatatvena arvasyaiva vieat | tatheti vyavadhnc ca pura na viiyate ||3||


praamya cety-di-vkyd dev-pure bhgavatatva-bhrnti nirasya tasya vkyasya vstavrtha darayati tatreti | tatra padye bhgavata-abdasya arva-vieaatvt tath-abdena vyavadhnc ca pura r-bhgavatam iti na vieayam iti | arvasya bhgavatatva19 tu bhasmoddhlita-dehas tu ja-maala-maita | aha dhyymi ta viu paramtmnam avyayam | vior rdhanrtha me vrata-cary pitmaha || iti grue dvitydhyye (2.12-13) tad-vkyt | na ca bhagavaty ida bhgavatam iti vcyam, strbhyo hag (Adhiyy 4.1.120) iti hako bdht | tathtve tad-viayakasya sarvasya tattvpatte | tasmd bhagavatproktatva-bhagavad-devatkattvaikatara-rpvayava-akty samudyaakty ca uka-bhita-stra vcya bodhayann aya bhgavata-abda pakajdi-abdavad yoga-rho bodhya ||3||

yad ida klikkhya ca mla bhgavata smtam | ity ukte klikbhikhya yad bhgavatam cire | tac ca pramdd dvec ceti prhur vipacita ||4||
nanu yad idam ity-dikt pura-dna-prasage kl-pura-vkyt klpura bhgavatam astu yad adaasu gayate, na tv etat samprati bhgavatatvena bhuvi pracarad iti kecit kl-bhakt kalpayanti, tan nirasyhayad idam iti | pramdd itimtsye yad bhgavata lakaa-sakhybhy varita na tatkl-puram | tal-lakaa-sakhyayos tatrbhvt | pdmdau rbhgavatasya uka-bhitatva ca lakaa tat klik-pure nsty eva | tata pramdt r-bhgavate vidvet tath vadantotimhs te ity artha ||4||

etasyopapuratvn mtsyoktatva vimhat | trayodaatvdy-asiddher laigdn sumhat || 5||


19

oti sakal praj saharatti arva | viu-sahasra-nma-bhye akara ||

23 | P a g e

SIDDHNTA-DARPAA || iti devy-di-pura-bhgavatva-vda-nirsa caturth prabh ||4|| ki ca, mtsye lakaa-sakhybhy purni lakayitv te dnamhtmyni coktni | asya kl-purasyopapura-madhye gaitatvn mtsyokta r-bhgavatam idam eveti bruvanto vimh bhavanti | api ca, tatraiva kl-pure upapurny adaoktni | aiva yad vyun prokta vairica vaiava tath | yad ida klikkhya ca mla bhgavata smtam || saura ca nradya ca mrkaeya ca vahnijam | bhaviya brahma-vaivarta laiga caiva trayodaam || vmana kaurma mtsya ca saptadaa ca gruam | skndam adaa prokta pura ca na saaya || iti | yadi ca klikkhya pura bhgavatam iti sambadhyate, tarhi laigdn trayodaatvdy anupapattir iti | tath bruvantas te sumh ity artha | tasmd bhgavatkhyam upapuram idam anyad eva | yat saura-puretato bhgavata prokta bhga-dvaya-samanvitam [9.8] iti kta lakaam | dadsi srya-bhaktya yas tu bhgavata dvij | sarva-ppa-vinirmukta sarva-roga-vivarjita | jved vara-ata ### vaivasvata padam || [9.20-21] iti yasya dna-phala proktam | kaurme ca prathamdhyye upapurasakhyaivam asti | dya sanatkumrokta nrasiha tata param | ttya skndam uddia kumrea tu bhitam | caturtha iva-dharmkhya skn nanda-bhitam | durvsasoktam carya nradyam ata param | kpila bhnava caiva tathaivokoanaseritam | brahma vrua ctha klikhvayam eva ca | mhevara tath smba saura sarvrtha-sacayam | pararoktam apara mrca bhgavathvayam || iti | tasmd etni aivdni pukara-pura-iva-rahasya-viu-dharmottardivad upapurny eva | tekta bhgavatam anyad eva yad vyudsya rdharasvmibhi akita bhgavata nmnyad iti nakanyam ||5|| || iti caturth prabh vykhyt ||

24 | P a g e

SIDDHNTA-DARPAA (5)

pacam prabh

r-bhgavatprmyatva-vda-nirsa
ak-paka-viliptatvd aprmya yadyate | veddau cira-aksti tasypi ca tad iyatm ||1||
nanu rdhara-svmibhi akitatvd ida sampracarad bhgavatam aprama, na hi bjam antar akodbhavati iti cet, tatrhaaketi | tatparihro veddv iti | saugatair vedasya muni-bhadi-ktatvam akyate | skhyai ca mud abravd apobruvann ity di-darand anptatva tasya akitam | jaiminin khakdi-saj-darant tasya paurueyatva akitam | cra-mdhavepi smtnm aprmya akitam | tath veda-vcyeasya klasya ca skhyair abhva samarthyate | nirgua paramtmeti kevaldvaitibhir upapdyate | skhyair eva veda-vcyasya jyotiomder his-poenanuheyatvam ucyate | na caitvat veddnm aprmydika syt, tad-aprmyde parihtatvt | akita vastu praklita-aka sat sth-nikhta-nyyena drhyam sd iti na kmtreprmyam | abdhit khalu ak prmyam apanayati, na tu bdhitpti | nanu mrkaeydau ak-vihart tat-pramam eva | atra sampracarati rbhgavate ak-sattd aprmyam ucyate iti cen, maiva bhramitavyam | mrkaeydau tat-tat-kath-pradhnatattv tasmin durdhiy balavad vidvebhvn na akodaya | r-bhgavate tv asmin r-kaika-bhaktipratipdake tad-itara-dharma-nirsake te balavad vidvet tad-dhetut ak syd eveti yat kicid etat | ak-mtreprmye veda-kalpa-tarau kuhras tvay nikiptyatm ||1||

rauta-karma-paritygn nibandhev anudhte | apramam ida veda-viruddha pratibhti na || 2||


nanu kurvann eva hi karmi jijviec chata sam | aharaha sandhym upsta | yvaj jvam agnihotra juhoti | vrah v ea devn yognim udvsayate ity di rutibhir ye yvaj jva kartavyatokt | ye tyge vrah vra-ghta pratyavya rvitas te varrama-karma bhgavatena tygbhidhnt tasya veda-viruddhatvam | yad ukta prathame tyaktv sva-dharma carambuja harer bhajann apakvotha patet tato yadi | 25 | P a g e

SIDDHNTA-DARPAA yatra kva vbhadram abhd amuya ki ko vrtha ptobhajat sva-dharmata || [bh.pu. 1.5.17] iti | ekdae ca jyaiva gun don maydin api svakn | dharmn santyajya ya sarvn m bhajeta sa tu sattama || [bh.pu. 11.11.32] iti | evam anekatra ca tatra karma-tyga pahyate | prcneu nibandhev etad vacasm anudharac ca veda-viruddha r-bhgavata prama neti ||2||

maiva karma-paritygo vedenpy adhikrim | daryate bhratenpi ki mha na hi payasi ||3||


pariharatimaivam iti | etad dha sma vai tad-vidvsa hur aya kvaey kimarth vayam adhyeymahe, kim-arth vaya yakymahe, etad dha sma vai tat prve vidvsognihotra na juhavcakrire || eta vai tam tmna viditv brhma putraiay ca vittaiay ca lokaiay ca vyutthytha bhikcarya caranti || [b..u. 3.5.1] na karma na prajay dhanena tygenaike amtatvam nau || [ma.n.u. 12.14] ity-dy ruti privrjydhikre sati nitya-naimittika-karma tyga darayati | eva bhratepi moka-dharme pit-putra-savddiu nivttir upadi pravttis tyjiteti skmdiu nirpitam | tath uddha-bhaktyadhikre sati karma tyjayat kim aparddha r-bhgavateneti mauhyd eva te tath bhaitir iti jtam ||3||

savatsara-pradpdiv ra-vkyeu vittamai | vkyny asya nibandheu likhitni purtanai || k csya kt khadbhir bahavo veda-vidvarai | yasmn na vkase tattva divndha parikrtyase ||4||
|| iti r-bhgavatprmyatva-vda-nirsa pacam prabh ||5||

26 | P a g e

SIDDHNTA-DARPAA prcna-nibandhev etad-vacasm abhvd anratva yad ukta tat pariharatisavatsareti prakartham | prcna-gaua-kte savatsarapradpa-nmni smrta-nibandhe ghe bhgavatbhve sknda-vacanair doa pradarya kali-doata pvitryya katicic chr-bhgavata-vacanni lekhynti pratijya bahni tad-vkyni tatra likhitni | r-madhva-munin ctiprc tad-vkyni sva-bhye dhtni | hemdri ca prc kali-dharmaniraye, kali sabhjayitvry [bh.pu. 11.5.36] ity-dni tad vacsy udhtni | vopadevena ca mukt-phala-hari-llkhyau nibandhau paramahasa-priykhy k csya kt | sac-carita-mmskhye smrtanibandhe tat-kartr vidynidhi-bhacryea ca, devari-bhtpta- [bh.pu. 11.5.41] ity-dni tad-vacsy upttni | lakmdharea bhagavan-nmakaumudym ananta-devena mathur-trtha-prake, vcaspatin bhaktiprake, madhusdanena ca bhakti-rasyane tad-vacanni upanyastni | viu-pur-nmn yatena tad-vkyair eva bhakti-ratnval-nibandho vyadhyi | tathpyaya-dkitena iva-tattva-viveke, karau pidhya niriyt [bh.pu. 4.4.27] ity-dika tad-vkyam alekhi | niraya-sindhau ca vmanajayant-niraye, roy ravaa-dvdaym [bh.pu. 8.18.4] ity di-tadvkya pramitam | bhaoji-dkitena ca caturviati-mata-vykhyy tarpaottare pj-niraye, mrtybhimataytmana [bh.pu. 11.3.48] ity di tad-vkyam alekhi | bhagavad-bhskare rddha-maykhe, na dadyd mia rddhe [bh.pu. 7.15.7] ity dikam mia-niedhakam udhtam | eva dinakaroddyotdiv etad vkyni uktni draavyni20 | k csya citsukhvijayadhvaj-vidvatkmadhenu-sambandhokti-tattvadpik-ukahdaysudaran-munibhvaprakik-bhvrthadpikdy prcn | arvcn ca bahvya santi | etaa sarva-vidvad-varaa ata-sakhykair mahadbhir abhyarcita rmad-bhgavatam asvkurvann atyaja kuajosi vijta | mdhava-sarasvat-nmna yati prati rmad-bhgavata-matra bruvan kacit paitas tena yatin ca jrajoyam ity uktai paitai sa golaka21 eva nicita iti ky prasiddhi ||4|| || iti pacam prabh vykhyt ||

20

Vide. Catalogus Catalogorum. dinakaroddyota-dharma-stra. Commenced by Dinakara and finished by his son Vishweshwar. Its parts are croddyota, prtoddyota, pratihoddyota, pryacittoddyota, vratoddyota, udroddyota and saskroddyota. 21 mate bhartari jraja santna golaka iti bayate.

27 | P a g e

SIDDHNTA-DARPAA (6)

ah prabh

rmad-bhgavatnaratva-vda-nirsa
mtsydau lakadni vilokymita-buddhika | vopadeva cakraitad vysa-nmn dvijarabha || etac ca dha-bandhatvt pada-llityatas tath | yenuminvanti te mh nicit vma-mrgia || 1||
etasmd veda-srt sarva-mnyt bhgavatd bht vmopsak rjas trast caur parasvam iva vidhav sva-garbham iva nija-dharma gopayanto vidved eva kalpayanti | mtsya-sknda-pdmdibhyo bhgavatasya lakadni jtvtiskma-mah-buddhir vopadeva samprati pracarad ida rmad-bhgavata vysa-nmn nibabandha | vysa-kta tv anyat | etasya vysa-ktatve gha-bandha pada-llitya ca na syn na hi pdmdiu vysa-kteu rmad-bhgavatavad gha-bandhdikam asti, tasmn navnam etad iti tn nirkartu tad-bhaa tvad hamtsydv iti | prakartham ||1||

sumahn dha-bandhas tu chndogydiu dyate | vaiave pada-llitya dha-bandha ca vartate || asti sundara-kepi pada-llitya-lit | katham e navnatva durbuddhe na hi bhase ||2||
dha-bandhdi-sattvena navnatva tvad vyabhicrayatisumahn iti dvbhym | chndogydiv ity di-paddaitareydi grhyam | r-vaiave viu-pure | pryeeti bodhyam | evam agrepi | eva r-gtsu cobhaya dam | spurtham anyat | tath ca chndogydivat svata-siddha rmad-bhgavatasya dha-bandhdikam iti naitvat tvac-chak-viayateti bhva | ki ca, anyanmn grantho dhanalobht skn maitry v da | tad ubhaya ca vyst tasya nsiti na tan-nmn tan-nirmiti | api ca, svavkyny rny uktv lokn vacayan mithy-bh svam ptatvt ptayet ppa ca mahad pnuyd iti nedk tdasya karma ||2||

vopadeva-ktatvetra vopadeva-purbhavai | kath k kt sasyur hanumaccitsukhdibhi ||3||


28 | P a g e

SIDDHNTA-DARPAA

vopadeva-ktatva sarvath nstty havopadeveti | yady etad bhgavata vopadevena vyaracty ucyate, tarhi tasmt prva jtair hanumad-dibhis tasmin kt k kath sambhaveyu ? hanumn r-rma-prada citsukha ccrya rmad-bhgavata vycakhyau | r-madhva-muni svabhye tad-vkyny udjahra | sa eva r-bhgavata-ttparya ca ktavn | ttparyasypi prabodhin ksti | rmad-bhgavata-mtra-varite mdbhakaa-vastra-harae r-govindake varayan akarcryopi tad vykhytavn eva | r-madhva-akarau hi sama-kla-prasiddhau | akarcrya-samayd uttare vatsara-ata-dvaye vyatte vopadevobhd iti r-rmramdibhir likhitam | yadaite hanumad-dayas tasya vykhyndi cakrus tad vopadevasya janmpi nbhd iti tasya tat-karttva kathayan bhrnta-dhr eva ||3||

yny akrpyate ppai spy etena na nayati || 4||


|| iti rmad-bhgavatnaratva-vda-nirsa ah prabh ||6|| yeti | vopadevd atiprvais tair asya rmad-bhgavatasya vykhytatvn neda tebhyorvcnena tena ktam iti pratipdanena ppais tair vmamrgibhi ktnypi ak vinaety artha | tath himtsydy-ukta lakadika vkya vopadevena ktam ida rmad-bhgavatam iti dhabandhd ita pratiyate | tad-ukta-lakady-upeta mrkaeydivac chithilabandha r-vysa-kta tat tv anyad eveti ak tucch | itonyasynupalabdhe | yadi syt tarhy upalabhyeta mrkaeydivad iti yogynupalabdhy itonyasya nivttv idam eva samprati pracarat r-vysakta rmad-bhgavatam adantar-gata prasiddham | ki ca, eva mrkaeydikam api mtsydy-ukta-lakadi-dy kenacit sumedhas ktam iti tvay akya vaktu durmukhena | tath ca pura-mtra vypditam iti m g vidum ptn hsa-ptratm iti ||6|| || iti ah prabh vykhyt ||6||

29 | P a g e

SIDDHNTA-DARPAA (7)

saptam prabh

r-paca-ikhi-gua-vda-nirsa
nanv astv etad bhgavata veda-rpa tvayoditam | kintv adhyya-traya tv asminn aghsuravadhdikam | brahmao moha-kathant vivartasya ca varant | sagate paridatvd blya-paugaa-llayo | scanenuktita cpi prakiptam iva bhti me ||1||
atra kecid evam hunanv ity di | etac chuka-bhitam eva rmadbhgavatam, ki tv asya daama-skandhyam aghsura-vadhdi-rpakam adhyya-traya prakipta bhavati | tatra brahma-mohasya vivartasya ca varant | agha-vimoka sakhibhi saha sapkt bhukti ca vkya tadvaratve sandihno brahm moha prpeti tatra varitam | tasya mohas tu na sambhavati | bhavn kalpa-vikalpeu na vimuhyati karhicit [bh.pu. 2.9.36] iti ta prati bhagavad-vart | na bhrat mega mopalakyate na vai kvacin me manaso m gati | na me hki patanty asat-pathe yan me hdautkahyavat dhto hari || [bh.pu. 2.6.33] iti tadvkyc ca | tmnam evtmatayvijnat [bh.pu. 10.14.25] ity dau rajju-sarpanyyena prapacasya brahma-vivartatva tatra varitam | tad-vda ca vaiava-siddhnta-virodh, eva vihrai kaumrai kaumra jahatur vraje nilyanai setu-bandhair markaotplavandibhi || [bh.pu. 10.11.59] ity ekdanta-padyena kaumr ll sampya pacadadau, tata ca paugaa-vaya ritau vraje babhvatus tau paupla-sammatau [bh.pu. 10.12.1] ity din paugaa-ll varit | evam ubhayor llayo sagater darant | ante rmad-bhgavatrtha-scane tad-adhyyrthnukte ca tat prakiptam iva me bhti ||1||

30 | P a g e

SIDDHNTA-DARPAA

maiva vdr mahbuddhe brahma-mohas ttyyake | ekdae vivartoktir vairgya-pratipdik ||2||


pariharatimaivam ity din | bhavn kalpeti yo varo bhagavat brahmae datta, sa kila kalpeu ye vikalp sargs teu vaiamydi-doea bhavn na vimuhyatty arthako, na tu man-myaypi na muhyatty arthaka ca | tath r-bala-ivayos tad-abhyadhikayor api moha-darant | ata karhicid apti noktam | eva ca na bhratty-di ca vykhytam | anyath ttye, varatvbhimna-parihra-phalaka sarasvaty tan-moha-varana, chy pratyhvaybhs ity ekdae vivarta-varana ca prakipta syt | nanu bhavat vivarta-varane k sagati ? tatrhavairgyeti | aviaye bhrama-sambhavd eveti bhva ||2||

yat sampypi kaumr ll t smtig muni | aprv prrthit prkhyatvena kicin na daam ||3||
nanv evam ity dinaikdantima-padyena tata cety-din pacadadimapadyena ca llayo sagati-lbhd antarlikam adhyya-traya prakiptam ity ak balyasti cet, tatrhayd iti | t kaumrm evghsura-vadhdikm | aprv prvam anuktm cryaarr cety artha | etad uktam bhavati na cghsura-vadhdy lltrsagat | kaumra-llnantaratvt, paugaallm uktvnukte ca | na ca punar uktatvd asagat, prg-anukte | na ca sampypi tad-ukti ak-hetu | rot-phy vicitry smtim rhys tasy kathane sampyokti-doa-vyudst | rot-patva, tvaynyad api kasya tokcaritam adbhutam [bh.pu. 10.7.3] ity di tadukte ||3||

gop-gtdiu spaam agha-sahtir kyate | crdi-kathn ca tathtve kiptat bhavet | tasmd atra syur adhyy pacatriac-chatatrayam ||4||
iti r-paca-ikhi-gua-vda-nirsa saptam prabh ||7|| nanu dvdaa-skandhe rmad-bhgavatnukramaikym etasy lly ascand ida traya prakipta syt ? tatrhagopti | gop-gte tvad via-jalpyayt vyla-rkast [bh.pu. 10.31.3] iti vyla-rkaso hy aghsura eva nirdia | yan na vrajanty agha-bhido racannuvdc chvanti yenyaviay kukath mati-ghn [bh.pu. 3.15.23] iti ttye aghabhid iti tadvadha-carita-nimittaka r-bhagavato nmoktam | brahme pdmottara31 | P a g e

SIDDHNTA-DARPAA khae ceya ll prasiddh | sarpa-laya-caturmukhkhye ca ll-sthne khyte | tasmn naitat traya prakipta akya vaktum | bhavad-anyai sarvai kkdbhir mlatvena vykhytatvc ceti | athntime ascanamtrea prvoktn prakiptatve sagate saptamaikdaa-sthitn varramcra-nimijyanteyakathnm ascant prakitpatpattir mahn doa syt | evam anys scana mgyam | mahbuddhe iti sopahsasambodhanam | asdhraa r-bhagavad-cryayatia-vraja-tad-bhaktamahima-nirbhara ca nirpayan prakipta tad bruvan na vicritbhidhy bhavn iti |22 tasmd ity aghrtham | yat tu dvtriat triata ca yasya vilasac chkh iti svmibhir adhyyatrayam nita tad idam eveti vadantitad bhrntam eva | adhyya-sakhyloka-sahita-ta-k-sad-bhvt tad-arthatve dvtriat triatty patte ca | tasmd dvtriac ca traya ca atni ceti dvandvaikyam eva tair abhimatam | bahutva ca kapijallmbhana-nyyena tritve paryavasyati23 | anyathnavasthnt ||4|| || iti saptam prabh vykhyt ||

22

vallabhcryopi sva-kte puruottama-sahasra-nmnye tad-adhyya-trayrthair nmni nibabandheti draavyam | 23 kapijaleu tritvdy aicchiks tritvam eva v | dyo bahutva-smyn na tritvenaiva ktatvata || iti nyya-mla-vistare ||

32 | P a g e

SIDDHNTA-DARPAA

upasahra
karndre bhrjamnepi styamne supruai | bukkanti sramey cet k katis tasya jyate ||1||
eva durdhbhir arpitn akpaknapanya veda tat-sra rmadbhgavata ca utkarayatikarndre iti | sramey vna bukkanti bhaaa kurvanti | bukka kukkura-bhaae | sphurtham anyat ||1||

vede bhgavate csti sandeho na hi kacana | tathpi tad-rucn syt saukhyyaia mama rama ||2||
sva-ramasya sphalyam haveda iti | tad-rucn vede rmad-bhgavate ca prtimatm atroktni yukti-pramni avidu durmukha-vibhbhi khidyamnnm ity artha ||2||

nibaddho yuktibhi prc r-nthapreraodbhava | r-ntha-sevin bhyt prtyai siddhntadarpaa ||3||


pravartaka prakayan granthasya sva-kapola-kalpitatva nirkaroti nibaddha iti | rnthena r-viun | pake rnthena viprari svamitrea parama-bhgavatena yat preraa pravartate | tasmd udbhava prkaya yasya sa | sphuam anyat ||3||

sad-yukti-bhaa-vrta-vidy-bhaa-nirmite | siddhnta-darpae vch satm astu mud-arpae ||4||


|| iti r-balabhadra-vidybhaa-kta-siddhnta-darpao grantha sampta || granthasya sad-vchanyatva vadan sva-nma grantha-kt prakayati sad iti | mud-arpae hara-prpake | ippan nanda-mirea nanda-snu-nievi | siddhnta-darpaekri hriy astu satm iyam | | iti r-siddhnta-darpaa-ippan sampt ||

33 | P a g e

SIDDHNTA-DARPAA

34 | P a g e

You might also like