You are on page 1of 176

r-ka-karmtam

ntitirohita bhaktn sahdayn ca yat saskta-stuti-kvyeu bilvamagalparbhidhasya r-ka-ll-uka-mune kti kakarmta n iroratnyate | r-ka-ll-uka-muner virbhvasthna-viaye yadyapi sa-prama na kim api jyate, bagebhya keraln yvat tatra-tatratyair janai sva-sva-sthnni kaver asya janmasthnatay nirdiyante ca, tathpi keralev eva tad-virbhvobhd ity aya paka samcnatay pratibhti | kojhikvoa-nmni sthne janim sdya ananta-ayana-sthita-padmanbha-mandira-parisare vasann aya kavi ka-karmta racaymsety ek kivadant | apar ca sa trira-sthita-akara-mahe rmat-padmapdcrya-iyatvam agktyovseti vivoti | rmat-padmapdcry rmad-bhagavatpd kraistavama-atbdy svvirbhvena bhratvani pvaymsur ity aithsik mananti | tadya-praiyatve ka-llukopi tasym eva atbdym utpannobhd ity arthd patati | tatra pharkhara-mahodayo vipratipadyate |1 tan-matena tu kavir aya kraistava-pacadaa-atbdym utpanno viu-svmi-sampradynuyy cst iti | tan-matesmka vipratipattim agre darayiyma | vieata idam avadhraya yat kavir ayam tmna somagire iyatvena paricyayati | ata sa svaya daanmi-sampradyntargata-girikhgata sannysy sd ity evopapatti-saham | kavi svaya prathamvsasya 110-tame loke leea mt-pitror nv-dmodareti nman ullikhatti r-ka-dsa-kavirja-mahayo vycae | tatra prastuta-saskaraa-sampdakn . r-sula-kumra-deva-vidvanmrdhanynm api sammati | r-ka-ll-uka-mune caritra-viaye bahvyo danta-kath sarvatraiva labdha-prasar vartante | tsm ek vakyama-rp andhrabagotkaldiu pradeev karyate | s yathr-ka-ll-uko yauvane kavev-nady pacima-tram adhyuvsa | sa tadn prva-tra-vsiny cintmai-nmny kasymcid rpavaty gaiky sutar premsakta prati-rtri tad-daranrtha nv saritam uttrya gacchati sma | ekad tu sandhy-samaye ghora-durdine sampatati, pravahanty prabala-vtyy nva-lbhena cintmai-daranotsukatparatantro, nad-srotas vhyamna ava kha-khaabhrameritya nad santrya gaiky gha-dvra prpnot | dvra pihitam avalokya bhiter lambamna viadharam ajagara rajjubhramevalambya bhittim ullaghya ca cintmai-sakam upatasthau | ta tad avastha prema-vad unmatta-prya cvalokya cintmai prhayath tvam ananya-man san mayi samsakta, yadi tath bhagavati r-kebhaviyas tarhi adhatve tadya-daranena nireyasam alapsya |

An Outline of the Religious Literature of India (Oxford University Press, 1920), p. 304.

BILVAMAGALA-HAKKURA-KTAM

janmntara-sukti-hetor gaik-vaca ravad eva kall-ukasya hdaye vivekojga | atha sovyavhitottara-kla eva somagire sanysa-dkm sdya pravrajita | svea-deva-darana-kkay vndvanya ca pratasthe | vndvana prati gacchan pathi pratyaha sva-hdayenubhyamna ka-svarpa bhakti-rasa-pritai lokair nibabandha | iya kath r-ka-dsa-kavirjena sva-kta-kakarmta-k-prrambhe nibaddh | kathy asy prakma rocakatvepi sarvesys tathtve na vivasanti | anya k-kt r-gopla-bhaa kaam im kalpita-kathtvena nirsyat | kintu katheya stokd bhinna-rpopi ppayallayasrirmacandra-prabhtibhir api k-kdbhir viditbht | bhaktamlagranthepi katheya vistareopavarit | ndhra-bhy bagabhy ceda kath-vastpajvya-ramayni nakni nirmamire | kathy asy udgamas tu cintmair jayati somagirir gurur me ity asmt prathama-loke somagirir eva tadya-gurutvena smta | kintu, nadeva-carabharaena ity-dau 110-tame loke na-deva-nm gurur eva stuta ity apy eke tarkayanti | kas tvad asau nadeva iti pcchym na-iva-gurudeva-paddhati-nmnas tantra-granthasya kart na-iva-guru-nmcrya ity anye | r-ka-dsa-kavirjas tu lokasysya vykhynvasare na-deva-somagiryor eka-puruatvam asdhayat | ka-vigrahasya purata sna ka-ll-uko bhakti-bhvapritntakaraa lokn anekn udraymsa | teu lokeu ye khalu ka-vigrahenumats ta eva kaver anucarair likhitv saght iti kivadant keraleu prasiddh | vndvana prati gacchan kavi pathi bhvvea-vac chlokn agyad iti kadsa-kavirja pratipdayati | etad-viaye tattva tv adyatve durnirayam iti tad-artha yatno ndhyate | ka-karmtasya kavi bilvamagala-lluka-kallukety etair nmabhir vyapadiyante | ki tvad asmin nma-bahutve nidnam iti jijsy ke-kujuirja-mahoday ittham utprekantebilvamagala vilvamagala veti kave kula-nma, yathdypi keralodbhav nambudiribrhma melputtr-mahiamagalam ity dibhi kula-nmabhi paricyante | ka iti tasya pit-datta nma, lluka iti ca puna gurudatta sanysa-nmeti |1 bilvamagala-kallukayor eka-puruatve jana-ri-mtra nidnam ity asmin .-r-sula-kumra-deva-siddhnte vipratipadyante rkujuirja-mahodaykavi-viracita-bla-gopla-stutau kakarmtasya sarvem eva traym vsn lok dyante | granthnte ca, iti paramahasa-parivrjaka-rpda-bilvamagala-viracite r-gopla-stuti iti pupik pahyate | rgadhara-paddhatau ca kakarmta-gat lok bilvamagala-ktitvenoddhriyante | ata bilvamagala-kallukayor abheda iti nirvivdam iti pratipdayanta |
1

The Contribution of Kerala to Sanskrit Literature (University of Madras, 1958), p. 33.

R-KA-KARMTAM

kalluko na kevala pratibh-jua sukavi, api tu strntarev anekev api kta-bhri-parirama st | tena daiva ity khyasya vykaraa-granthasya purukra-nmn kkri | suvanta-smrjyatianta-smrjya-nmnv api vykaraa-granthau tena nirmitau | bhojaktasya sarasvat-kahbharaasya tat-kt k ka-ll-vinodanmn parijyate | prkta-vcy api lluka para nita st | tena govindbhiekpara-nma siri-cindha-kabbam1 iti prkta-kvya vyaraci | yatra vararuci-kta-prkta-praka-strm udharani prastutni | dvdaa-sargtmakasysya prkta-kvyasya aau sarg svaya tena racit, i catvra sargs tadya-iyea k-kt ca r-durgprasda-yatin prit iti vidum abhiprya | ka-karmta nma koa-kvyam idam | atra lok prdhnyena bhagavata kasya divya-rpa-varana-par | parasparanirapekatvepi grtmaka-bhakti-bhva kaver hd-gato divyonmda ca kusuma-sadn lokn anta-pravia-stra-rpea grathnta | sarvatrea-daranrtha bhaktasykti prapatti ca prakabhavata | kavir mnasa-netrea kasya divya-rpam avalokayati smeti lokebhya suvyaktam anubhyate | kalluka chando-racanym alakra-sayojane cnanya-sdhraa naipuya pradarayati | kevale prathamvsa eva tena aviati chandsi gumphitni | suravaabdn madhurim chandas ca suli ghaan koa-kvyam ida sagta-rpea viparamayata | ki bahun, saskta-stotra-vmaye virala-viralaived racan | ka-karmtasya dve pha-parampare sta | tatraik prathamvsa-mtrtmik bageu prasiddh | apar tu dkityaprasiddh vsa-traytmik | dvitya-ttyvsau prakiptv iti .-rsula-kumra-deva-mahodaya-mata na manoramam, sarvem eva traym vsn samnatay kvyotkart, dkityeneka-klt pracura-pracratvt, katipayai k-kdbhir vykhytatvc ca | kujuirja-mahodayair asmin viaye bahu vima tadye vaiduyajue (*) ity-khye granthe | pia-pea-bhiy nsmbhir atra vistare prasajyate | asmad-crya-deyai sughta-nmabhi shitya-stra-marmajair idn dyu-lokam adhivasadbhi -r-sula-kumra-deva-mahodayai saodhitasya paramotkasya saskaraasya punar mudraam idam | asmin saskaraeneka-hasta-likhita-pustakdhrea prathamvsasya uddha pha, phntari, gauya-vaiava-sampradya-pracalits tisra k vinyastni | k-kt kn ca vivaraa .-devamahodayai svktgala-bhmiky vistareopanyasta, tat tatraivvalokanya jijsubhi | ktam atipallavitena vcm iti nivedayati vidum rava, bhradvja-kulotpanna r-haripada-arma-snu, stakai-mukhopdhyya-arm (shitya-akdem-stha_
1

r-cihna-kvyam.

BILVAMAGALA-HAKKURA-KTAM

dehal-nagary, svtantrya-divase, 1989-tame kraistava-savatsare |

R-KA-KARMTAM

(1)

cintmair jayati somagirir gurur me ik-guru ca bhagavn ikhi-picha-mauli | yat-pda-kalpa-taru-pallava-ekhareu ll-svayavara-rasa labhate jaya-r ||1||
ka-vallabh: c-cumbita-cru-candraka-camatkra-vraja-bhrjita dvyan-maju-maranda-pnayancala-vacita.-priya praye || ka-karmtasyait k r-ka-vallabhm | gopla-bhaa kurute drvidvani-nirjara || atha nikhila-gopa-nitambin-nikurambvalambi-rsa-vihri-r-kaparama-bhvvia parama-bhgavato ll-ukbhidhna kavndra r-ka-karmtkhya stotra-ratna cikru ikhi-piccha-maulyalakta-r-ka-candrea-devnusmaraa-rpa magalam carati cintmair iti | bhagavn jayati sarvotkarea vartate | bhagavacchabda-vcya r-ka eva | ete ca-kal pusa kas tu bhagavn svaya [bh.pu. 1.3.28] ity ukta r-bhgavate prathamaskandhe | tath cokta brahme brahma-stave yo vaikuhe caturbhur bhagavn puruottama | sa eva vetadvpeo naro nryaa ca sa || sa eva vndvana-bh-vihr nanda-nandana | etasyaiva parenant avatr manoram || mnasasyeva saraso gart ata-sahasraa | mahgrer iva yadvat syur ulk ata-sahasraa | tatraiva ln ekatva vrajeyus te harau tath || iti | aivaryasya samagrasya vryasya yaasa riya | jna-.vieayo caiva a bhaga itgan || [vi.pu. 6.5.74] aivarydnm ete samam ekasmin vartamnatva bhagavatonyatra na sambhavati, anyonya-viruddhatvt | bhagavatas tu au-bhat-kasthlety-divad viruddhviruddhayor dharmayor evrayatvt | vieaamaryday sarva sphukriyate | ki-bhto bhagavncintmai | cintana cint | cintn cintyamnn dharmdi-rasamaya-tat-tal-llparyantn mai | mair iva prakaka | tensmac-cintitam api prakayiyatti bhva | yad v, cint parama-bhvena cintana saiva mai prakak yasya sa | parama-bhgavatai cintyamnni tat-tatsvarpi te mai reha iti v | cintmair ity atra r-krtivrydi-pradatvt | puna kda ? somagiri | somasymtasya giri parvata iva | bahuprakrsvdya-paramnanda-rasamaya ity artha | yad v, umay saha vartata iti soma r-maheo girivad yatra | prem stambha-lakaa5

BILVAMAGALA-HAKKURA-KTAM

sttvika-bhva-yukta ity artha | somasya r-maheasya giri pjya iti v | girir netre ca rugbhadi | adrau gaireyake yoid-dptau pjye punas triu iti medini | etenaivaryam | puna kda ? me mama guru | buddhi-vtti-pravartanena nijamah-bhakti-rasa-padav-samupadeety artha | ity anena jna-.viea-pradatvam | na kevalam upade, ik-guru ca | yat karoi yad ansi yaj juhoi dadsi yat | yat tapasyasi kaunteya tat kuruva mad-arpaam || [gt 9.27] iti rmad-bhagavad-gtokte | gurur hy upadea-mtra karoti | ik-gurus tpsandi-prakra jpayati | ato me bhagavn ia-devatopade ik-guru cety arthatraya vyanakti | saundarytiayena sarva-manoharatvam haikhi-picha-maulir iti | ikhi-piccha-yukto mauli kira yasya | ikhi-pichn maulir yasyeti v sa | kire maulir aklbe c-sayata-keayo iti viva | ikhi-pichamaulir ity anena satsv api svarlakreu ikhi-picha-guj-dhatu-rgapallavdi-dhraena r-vndvane kiora-vayo-vilsavattva scitam | kaiora eva ikhi-pichbharaatvt | ikhino hi sa-taid-ghana-buddhy samullasits ta vraja-sundar-samligita dv ntyanti | tata prem ca tac-chirasi dhtam | vraja-sundar kea-kalpasmrakatvc ca sva payantn gopgann nirnimea-nayanarpatvc ca candrakn irasi dhraam | picchasya ikhi-picchavcakatvc chikhi-abdo viia-ikhi-prpty-artha | vii ca rvndvana-ikhina eva, ya mah-munvara-duravagha-viuddha-rka-prema | ukta ca r-bhgavate daama-skandhe pacadadhyye r-baladevokti r-ka prati ntyanty am ikhina ya mud hariya kurvanti gopya iva te priyam kaena | sktai ca kokila-ga gham gatya dhany vanaukasa iyn hi sat nisarga || [bh.pu. 10.15.7] tatraivnyatra pryo batmba munayo vihag vanesmin kekita tad-udita kala-veu-gtam | ruhya ye druma-bhujn rucira-prabln vanti mlita-do vigatnya-vca || [bh.pu. 10.21.14] iti | vaidagdhytiayena sarvottamatvam hayat-pdety di | yasya rkasya pdv eva kalpa-tar | sakala-manoratha-sampdanatvt | tayo pallavh pallava-sadgulayas te ekharev agreu svayavaraa tasya raso rgas ta labhate prpnoti | pallavostr kisalaya, grdau vie vrye gue rge drave rasa ity amara | yad v, pdv eva kalpa-taru-pallavau ekhara iro-bhaa ye teu

R-KA-KARMTAM

tac-caraa-bhakteu jaya-r-litvam | tasya puna kim iti paramotkara-camatkra | kecid atra cintmair vey somagirir me gurur bhagav ca jayatti kalptay kathay vykhyna kurute | tat tebhya eva jtavyam | alam ativistarea | vasanta-tilaka chandajeya vasanta-tilaka tabhaj jagau ga [chando-majar 2] ||1|| gopla-bhaa (2)1 : r-gop-jana-vallabhya nama | r-gop-jana-vallabhasya carambhoja bhaje rajita gopn kuca-kukumena vinadan-mikya-majram | vndraya-nikuja-puja-sara-gaty-eka-labdha-vrata klind-taa-rsa-lsya-lalita-proddaa-ntya-priyam || yat-pda-vrija-raja-kaikaika-bandhur mkopi stra-vidu padav prayti | asmad-vidhaika-araa karu-kara ta nryaa gurum aha satata nammi || gopla-rpa-visphrti sarva-magala-magal | sad me hdaye bhyd bhva-bhara-bhvite || ikhaa-kta-ekhare vraja-vadh-jann priye manoja-mural-dhare nava-kiora-vee | yadya-manaso rati-spam vrajendrtmaje sadaiva hdi pajare vasatu me sa lluka || karmta vividha-bhva-rasoraspi llukena racita yad ida mukunda | kruyatas tava mamstu sukhena tad yas tasynvayrtha-pada-bhva-viea-bodha || r-ka-pda-kamala-dvaya-bhaktimanto bhakt vrajendra-suta-krti-taragi-sth | svalpa gua bahulat kim u kevala te vaiguya-rim api sad-guat nayanti || r-ka-carambhoja-madhu-pna-madhuvratn | dharmrtha-kma-mokdi-nisphn vaiavn numa || r-bilvamagaleneda kta karmta hi yat | tasya padyrtha-bhvdn jtu ka kamate budha || yath-mati tathpy atra strhldinm aham |
1

iya k sula-kumra-de-mahodayena ekasy pu-lipy sakalit | s anyasya kasyacit gopla-bhaasya ktir iti tan-matam | sva-saskaraasya bhmiky yoa sannivia, sa yath-rpetrpi yojita | de-mahodayasya matnusrea asya goplabhaasya kvya-gua-raslakra-vivarjit bh gopla-bhaa-sadasya mahprabhu-pradasynupayukt eva ||

BILVAMAGALA-HAKKURA-KTAM

k karomi govinda-sevakn mah-mude || atheha bhagavaj-jana-mukha-kamala-nistaiva ki-vadant ryate | *ba-nm kacid brhmaa k-nikaa-sura-taragi-taa-grma-vs babhva | sa tu nija-prvdata cintmair iti prasiddh kcana caradri-nivsin veym anurakto babhva | tat-prema-bharkahdaya pratyaha km uttrya tad-gha-gamanam akaroc ca sa | eva tasym anuraktasya tasyaikad pit-rddha-dina-bhgata sa ctyanta-kmy api loka-lajjay mtrdy-anurodhena rddha ktv brhman sabhojya pact svayam api bubhuje | etasminn evntare dina-mair asta jagma | sa ca tadaiva tasy prve gantukmopi loka, parhasiyatti catasra paca v tri-ghaik katham apy ativhya ghndhakre jte, kenpy anavalokito gag-tra gata | tatra naukm aprekya milat-kma svakmbari mrdhni ktv nija-bhuyugalenaiva kiyat-prama gag-pravha tatra | puna ca gagmadhya-gatotirntas tatra plavamna kacana mtaka dv tadupari sthitv pre-gaga gata | tatrpi punar evam upari sthitv prtar gha gamiyatti ta mtaka tre nidhya vepamna srdrmbara eva caradrer adhityaky tasy parama-ramaya sadana prpta | s ca tath-bhta samgata vkya sahasotthygni prajvlya uka-vasanni ca dattv tasya ta-janita-kampdika drcakra | puna ca svastha-arra prati sa-smita s madhuray girety uvca bho kmin ! etvat-kla tatra kim akrs tvam | katha nauk vin tvay gag tr | sa ca tad-vaca rutv t praty evam avadatbho priye ! mama pitur adya rddha-dinam | tad-artha dvijn nimantritn sambhojyamnasya me rajani samajani | puna ca tad-anusaktasya me manas tava prvam gantum utkahitam abht | tatra gag-tra prptoha naukm anavokamno bhbhym eva tariymti gagpravhe patitotirntas tatra plavamna kathacana kham ruhya tena tato gagm uttrya prtar gha gamiymti ta kha tre vidhya | s ca tasyaiva vaco niamya tadaiva bhagavatntarymi prerit gag-tre tam upadeu-km dpa kare ghtv kaha mahyam api paradarayeti ta pratyuvca | sa ca tad-vaca rutv ta kha pradaraymti yatra mtaka prsthpytra gatas tatra tay saha jagma | s ca dpa-prakena ta dv mtakoyam iti parama-.viea-yukt sa-roa ta prati sa-karuam ity avadatbho ppiha ! kmndha ! parama-kruika mah-patita-pvana bhaktajana-vatsala vraja-rja-kumra hari ka vihya vi-mtra-msamajiky mayy evam anurgam akaros tva, yan mtakam adhiruhya kmndho mama prvam gata | gurpadia-bhagavad-dhyndika cintayan sa kiyat-kla r-guru-caraa-sanidhne nivsam akarot | puna cotpanna-r-rdh-ramaa-nanda-kiora-govinda-padravindadvandvnurgo guru-caraa-sampato nideam avaghya kiyat klena parama-ramaya r-vndvanam lokya tatra tatra bhagaval-llsthalny api samkya jthldo rdh-remaa-r-ka-viayakagha-bhva-avalitnta-karao bhagaval-ll-varana-kmo gurudvaya-nma-smaraa-prvakam etat-stotra-pratipdya-r-kasmaraa-magalam caraticintmair iti || etat-paryanta demahodayena datta. ea-lokasya kpi draavyam.

R-KA-KARMTAM

subodhin : kp-sudh-sarid yasya vivam plvayanty api | ncagaiva sad bhti ta r-caitanyam raye || mandopi kacic caitanya-dsa-nm samsata | ka-karmta-vykhy vitanoti sat mude || ka-sambandha-mtrepi prtir ye sad bhavet | tair eva odhyatm e k nmn subodhin || atha sakala-gua-dhm r-lluka-nm paramotkahay nijeadaivata-ll-bhmi-didkay r-vndvana gacchan pathi pathi pratidina prasthna-samaye nijtipriya-prta-ayyotthita-rdh-katat-klna-ll-viea-sphrty-ucchalita-rgvea-vaivayena yad yaj jagda tat tat sat-sagibhi kramea vylekhi | tatra prathama-prasthna-magala-dine dainyena svbhvyena katha mamyogyasya tad-darana setsyatti cint-vykulas tad eva sphuritasva-guro caraa-prabhva-smaraa-rpa-magalam carati cintmair iti | somagiri-nm me guru jayati sarvotkarea vartate | yata cintmai | cint-mtrea sarvbha-prakataysya cintmaitva sarvotkarat ca | ki v, jayati ta prati praatosmty artha | eva svyogyat sambhvya tat-prabhvenaiva svea-devatpy anukl syd ity hacrya-caittya-vapu sva-gati vyanakti [bh.pu. 11.29.6] iti nyyena ik-guru bhagav ca jayati | kosau bhagavn ity akyhaikhi-piccho mauli iro-bhaa yasya sa | anena r-vndvana-vihritva-scanay svayabhagavattva jpitam | tatraiva tad-di-prasiddhe | jayatti vartamnaprayogena nityat csya | tac-chik-rpnuklyenaivtmano durlabhm apy abha-siddhi sampdayann hayat-pdeti | yasycintynanta-akte r-kasya pdv eva sarva-sakalpa-sampdakatay kalpa-tar | tayor ye pallav agulayas te ekharev agreu jaya-rr llsu dyuta-narma-jala-kelydiu svayavaras tad-gua-gaair vabhynanya-gatikatvenrayaa tad-rasa taj-janya sukha labhate | sva-sevvasara prpnotty artha | jay sarvotk csau riym apy antvc chr ceti jaya-r rrdhaiva lly svayavara-rasa labhate | tad-lambanatm pnotti svbhrtha ||2|| sraga-ragad : yad-bhva-bhvita-dhiya praayottha-vc mudrpi durgamatam muni-pugavnm | rsotsuka madana-mohanam acyuta ta rdh-samedhita-rasollasita natosmi || kp-sudh-sarid yasya vivam plvayanty api | ncagaiva sad bhti ta r-caitanyam raye || rasant ka-mdhurya-keli-saundarya-sampadam |

BILVAMAGALA-HAKKURA-KTAM

kaicin na bhvaj samyag jey llukasya g || mandopi kacic chr-rpa-pdmbhoja-madhnmada | ka-karmtkhy vivoti yath-mati || spae bhya-daokty-arthe nirbandha parimucat | nighontar-daokty-artho vykhyeya sgraha may || madsyamaru-sacra-khinn g gokulonmukhm | santa puantv im snigdh kara-ksra-sanidhau || sad-bhakta-bhva-gandharva-gndharva-rasa-lampaai | sragai odhyatm e k sraga-ragad || atha dkitya ka-vev-pacima-tra-vs paita-kavndra rbilvamagala-nm kacid brhmaa kilst | sa ca prva-durvsanpreritas tat-prva-tra-vsiny sagta-vidy-dhikkta-kinnar-nikary kasycic cintmai-nmny veyym atvsakto babhva | sa ca kadcit prv-tamisry jmta-mandra-garjita-jta-hcchayondha ivgaita-gamana-pratyha-caya sva-ghn nirgatya t nad hastbhy avlambanenottrya klita-kava tad-vsa-dvram sasda | tatrpi tatratyair aruta-phtkra-ata itas tato bhraman bhittigarterdha-pravia-ka-bhujaga-puccham lambya bhittim ullaghya pralik-madhye nipatan mrcchito babhva | tata s sakhbhi saha vidyud-roci ta dv h kaam iti vadant tam nyopacrai sustha cakre | tatas tena kathita tad-gamanavttnta rutv jta-vepathu s sa-nirveda tam haaho sakalastrajam api bhavanta mha vin ko<nya pariati-virasa-rasalertham tmna ghtayet ? h dhig dhig astu m yha ppyas kapaa-bhvai purun pratrya te mano-dhanni charam | aho esthity saktir yadi bhagavati r-ke jyate tad ki na syt, va sarva parityajya r-ka-bhajanam eva may kryam | iti nicitya t rtri ta uram, sakhbhi saha r-kasya r-rdhay saha rsa-kujdi-ll-maya-gtny agst | sa cpi tad-vkyam karya jta-nirveda sva bhartsayan, maypi va sarva tyaktv bhagavad-bhajanam eva kryam iti cintayann unnidra eva tad-gta-ravaa-mtrea prodbuddha-prva-siddha-premkuras ta rdh-kntam eva pra-koi-dayita dayita manyamna prtas t namasktya tenaiva path tan-nad-tra-stha somagiri-nmna vaiavottamam sdya nivedita-sva-vttntas tasmc chrmad-goplamantra-rjam agraht | ghta-mantra eva prodbuddhnurga kampru-pulakdi-vykula r-vndvana-gamanotkahitopi gurusevrtha katicid dinni tatraivvtst | tathpi r-ka-lldi-varanamaya-granth cakra | tad dv guru lluka iti khypitobht | tatra svyair upadrutas tata eva eva sannysa cakre | tata parotkahay r-guru vijpya r-vndvanya pratasthe | gaccha ca pathi pathi prathama tat-sphrti-samucchalita-premapravhajotkah-kallola-patita nyam ivtmna matv tat-tal-llviiasya tasya sphrti prrthayan, tato mathur-maalgato llviea-sphrty-ucchalitnurga-sindhdgata-llasvarta-grasitas tad-

10

R-KA-KARMTAM

darana prrthayan, tato mathurgatas tat-sphrtau sktkra manvna, tato vndvangatas ta skd dv vmanasgocaratvena ta varaya ca yad yat pralalpa tat tat sarva tat-sagi-vaiavais tad tadaiva likhitv sthpitam st | tato vndvane katicid dinny avtst | pact kena sva-ll praveita | iti guruparampargat srvalaukik prasiddhir iti || atha premonmatta svlayc chr-vndvanya prasthna kurvann eva r-lluka sva-guro sva-gurutvenaiva svea-daivatasya ca sakrtana-rpa magalam carati | ida magalcaraam anye grantha-krm ivepsita-prti-vighna-nirasana-prayojana na bhavati | premonmda-pralpesmin grantha-karaa-prastvbhvt | tatrpi dkityn smnynm eva sasktoktir ity asya tu kavndratvt padyokti | ki tu uddha-vaiavn svabhvoya yac chayanabhojana-gamandiu gurv-ia-deva-smaraam | tad yathcintmair iti | somagiris tan-nm me mama gurur jayati sarvotkarea vartate | kdk ? cintmai | raya-mtrebha-prakatvc cintmaitva sarvotkarat csya | ki v, jayati ta prati praatosmty artha | tath hi kvya-prakejayaty-arthena namaskra kipyate | atas ta prati praatosmty artha iti | tath mamea-devato bhagav ca jayati | koya bhagavn ? ity ha ikhipiccha-mauli | ikhipicchais tny eva v mauli iro-bhaa yasya sa iti r-vndvana-vihr r-ka eva | jayatti vartamna-prayogena nitya-ll scit | crya-caittya-vapu sva-gati vyanakti [bh.pu. 11.29.6] iti, dadmi buddhi-yoga ta [gt 10.10] ity di, crya m vijnyt [bh.pu. 11.17.27] ity di-di | tath karkari sakh-janena vijane dt-stuti-prakriy patyur vacana-ctur guanik kuja-praye nii | vdhirya guru-vci veu-virutv utkarateti vratn kaiorea tavdya ka guru gaur-gaa pahyate || [bha.ra.si. 2.1.333] ity di-di ca tasya tat-tan-mdhurydy-anubhavdau sa eva me gurur ity ha | sa kdk me ik-guru ? lakyate caitatpremada ca me [atra 104] ity dau | ikhipiccha-maulir iti tac-chr-vigraha-sphrty, skn-manmatha-manmatha [bh.pu. 10.32.2] ity din, yan-martyallaupyika [bh.pu. 3.2.12] ity din, gopyas tapa kim acaran [bh.pu. 10.44.14] ity din ca varita-tat-tan-mdhuryam anubhya tat-tadagopamna-yogya-padrthn manasi vicintya tem atvyogyatm locya tat-pada-nakha-obhayaiva te nirjit iti sphrty, tath rrdhys tan-mdhuryka-cittat-sphrty ca abda-leea samdadhad hayat-pdeti | yasya r-kasya pdv eva kaumalyruya-sarvbha-prakatvdin kalpa-taru-pallavau, tayo ekhareu tad-aguli-nakhgreu llay ya svayavara, tad-rasa tajjanya-sukha jaya-rr labhate | tad eva vakyatekamala-vipina-vthgarva-sarva-kabhy [atra 12], vadanendu-vinirjita a [atra 96] ity

11

BILVAMAGALA-HAKKURA-KTAM

dau bahutra | leea dyta-narma-jala-keli-suratdiu ca jayenotkarea r obh yasy | ki v, saundarydi-ptivratydisaubhgya-vaidagdhydibhir gaury-dyair arundhaty-di-vraja-kiorikkuldayopi nirjit yay s | jaya-yogj jay s csau riyopy aintvc chr ca jaya-r r-rdhaiva | nryaas tva [bh.pu. 10.14.14] ity dau, nryaoga [tatraiva] ity di-di, viur mah sa iha yasya kalvieo govindam di-purua tam aha bhajmi [bra.sa. 5.48] ity didi ca kasya mla-nryaatvena tat-preyasys tasy api mlalakmtvt | d spi svasya lajj-latvt sadaivdhomukha-sthitay prathama tac-chr-caraa-nakha-darant tac-chobhbdhi-magna-netr mohit sat llay ghnurgea ye bhvodgra-vies tair dharma-marydlajjdi-tyga-prvako ya svayavaras tad-rasa labhate | tanmdhury svnurgasya ca pratikaa nava-navatvennubhavd vartamna-prayoga | kecin mate somagirer api vieaa yat-pdety di | atra kmdy-aria-varga-cakur-dndriya-paca-kleottha-dviahy-antary jayasampattir yat-pda-nakhvalmbinty artha | ki v, vartmoddea-gurur mantra-guru ik-gurur iti guru-trayea-deva-smaraam iti | kecid huatra cintmai s vey jayati | tad-v-mtrea svasya jtnurgatvt tasy sarvotkarat1 ||1|| o)0(o (2)

asti svas-taru-kargra-vigalat-kalpa-prasnpluta vastu prastuta-veu-nda-lahar-nirva-nirvykulam | srasta-srasta-niruddha-nvi-vilasad-gop-sahasrvta hasta-nyasta-natpavargam akhilodra kiorkti ||2||


ka-vallabh : eva bhagavata r-kasya jaya-rpa magala nirpya lluka-nm kavi samprati varanya-parama-rahasya-lltad-rpa-karaa-sahitasya sac-cid-nanda-sndraika-rasa-ghanavigrahasya kiorktes tasyaiva parama-pururtha-iromait darayitu pratijnteastti | vastv astti sambandha | vasati bhaktn hdaye, tatraivvirbhvt | tath cokta bilvamagale goplgana-kardame viharase viprdhvare lajjase bre go-ata-huktai stuti-atair mauna vidhatse satm | dsya gokula-sundaru kurue svmya na dnttmasu jta ka tavghri-pakaja-yuga premaika-labhya param || [2.83]
1

etad-rpa puna puna dv de-mahodayena sarvatra vismaya-jpaka-cihn sanniveit. sarvotkaram iti yathyatha-rpa eva |

12

R-KA-KARMTAM

yad v, vasta cchdayati vypnoti sarvam | etena pram | vasayanti svarpato rasa-camatkrata prabhtiyc ca stambhopalakita-sttvikamah-bhvligit sarva eva bhavanti yasmd iti v | vasa nivse, vasa cchdane, vasu stambhe dhtava | vaser audika-stun | vastu paramrtha-bhta tpa-trayonmlant | vincyutd vastutar na vcya [bh.pu. 10.46.43], vedya vstavam atra vastu ivada tpatrayonmlana [bh.pu. 1.1.2] iti ca r-bhgavate | asti triklbdhya-rpea vartate | na hi pra-bhaktn kadcid api tad abhta bhavati | tarhi ki vednta-vedya nirkra brahmaiva pratijyate ? na, kiorkti | kior kaiora-viikti r-mrtir yasya tat | kaumra pacambdnta paugaa daamvadhi | kaioram pacadad1 yauvana tu tata param || [bha.ra.si. 1.2.309] tatra dya madhya tath ea kaiora trividha bhavet ||312|| tatrdya kaiora varasyojjvalat kpi netrnte crua-cchavi | romvali-prakaat kaiore prathame sati ||313|| atha madhyama vaijayant-ikhadi-naa-pravara-veat | va-madhurim vastra-obh ctra paricchada ||315|| atha ea kharattra nakhgr dhanur ndolit bhruvo | radn rajana rga-crair ity di ceitam ||317|| iti rasmtasindhau | yad v, kiora ca tad akti ceti | na vidyate kti karaa yatra tad akti, nitynanda-vigrahatvt | kiora ca tad kti ceti v | at kriyate brahmnanda-paryantam anenety kti | brahmnandasybhedensvdyamnatvd bhagavad-nandasya tu bhedensvdyamnatvd brahmnandd bhagavad-nanda-sindhau paramotkara-camatkra arkar-tad-bhojinor iveti bhva | tathokta caturthe y nirvtis tanu-bht tava pda-padmadhynd bhavaj-jana-kath-ravaena v syt | s brahmai sva-mahimany api ntha m bht ki tv antaksi-lulitt patat vimnt || [bh.pu. 4.9.10] tath ca rutaya duravagamtma-tattva-nigamya tavtta-tano carita-mahmtbdhi-parivarta-parirama | na parilaanti kecid apavargam apvara te caraa-saroja-hasa-kula-saga-visa-gh || [bh.pu. 10.87.21]
1

-oac ca kaiora (rasmte)

13

BILVAMAGALA-HAKKURA-KTAM

kecid iti eva-bht bhakti-rasik viral iti vykhyta rdharasvmibhi | vykhyta ca sarvajair bhyakdbhimukt api llvigraha ktv bhajante iti | madhudvi-sevnurakta-manasm abhavopi phalgu [bh.pu. 5.14.44] iti pacame | tasya saundaryasytimanoharatvam hasvas-taru-kargravigalat-kalpa-prasnplutam | svar iti | svas-taruya svarga-taruya ac-prabhtayas ts karebhyo vigalanti yni kalpa-prasnni | kalpa kalpa-taru, bhmo bhmasenavat | tasya prasnni pupi | tair pluta vyptam | yad v, yan na dukhena sambhinna na ca grastam anantaram | abhilopanta ca tat sukha sva-padspadam || ity ukte sva-abdena ttya-lokam rabhyoparitan sarva eva lok ght | tena tad-varti-taruya sukha-rp lakmy-dys ts karebhyo vigalanti yni kalpa-prasnni | kalpyantemaldy-kreeti kalpni tad-rpi ca yni prasnni tair samantt pluta sntam | vigalad ity asyya bhvaparamparaypi r-ka-sparo bhaved iti buddhy tat-sagama-kmanay v tad-rdhanyjaliu pupi ghtni, tadaivopari-nihita-locana-r-ka-mukhvalokanena janitaparamnanda-nisyana-sttvika-bhvn sva-cikrita-prasna-varavismtau kargrt prasnn vigalana, bhagavata ca bhakta-kmaprakatvd vigalatm api prasnn svkra | samprati veu-ndena viva-mohakatvam haprastuta-veu-ndalahar-nirva-nirvykulam | prastuta prrabdhas tat-tad-vicitrargdi-rpy utthpayitum | prastutas tat-tat-prastvocito v | saketanarmdau yo veu-ndo veor va-bhedasya ndas tasya lahar grmas tatra yan nirva mrcchan, tena nirvykula nitar vykulayati mohayati tat | nirva ca sukhe moke mrcchany ca muktake iti nnrtha | lahar suvyavasthita-samhasvar suvyavasthn samho grma iyate iti | sa ca tridhaja-grmo madhyama-grmo gndhra-grma ceti | aja svar janako yata syt grme tato mukhyatayaia eva | rgeu sa-grma-janitvam eva da tato grma-yuga na ham | rohaa ca kramaovaroha sapta-svarm iti mrcchanokt || tath ca sapta svars trayo grm mrcchans tv ekaviati | na svaro ya ruti-sthne svanan hdaya-rajaka || svara samrcchito yatra rgat pratipadyate | mrcchanm iti tm ha bharato grma-sambhavt || iti | tatra vao, yath vartula sarala caiva parva-doa-vivarjita | vaiava khdiro vpi rakta-candanajothav |

14

R-KA-KARMTAM

akthaajotha sauvaro hasti-danta-mayothav | rjatas tmrajo vpi lohaja sphikothav | kanihguli-tulyena garbha-randhrea odhita | vaa-bheds tu bahavo likhyante vistarn nahi || iti | tatra catvra uttam va mahity amaraas tath nando vijayotha jayas tath | catvra uttam va mtaga-muni-sammat || dagulo mahnando nanda ekdagula | dvdagula-mnas tu vijaya parikrtita | caturdagulam ito jaya ity abhidhyate || ea tridh bhaved veu-mural-vaikety api || tatra veu pvikkhyo bhaved veur dvdaguler dairghya-bhk || mural hasta-dvaya-mitym mukha-randhra-samanvit | catu-svara-cchidra-yukt mural cru-ndin || va ardhgulntaronmna trdi-vivarakam | tatogulntare1 yatra mukha-randhra tathgulam || iro vedgula puccha try-agula s tu vaik | nava-randhr smt sapta-dagula-mit budhai || dagulntar syc cet s tra-mukha-randhrayo | mahnandeti vikhyt tath samohinti ca || bhavet sryntar s cet tata kari mat | nandin tath va bhaved indrntar yadi || gopn vallabh seya vaulti ca virut | kramn maimay haim vaiavti tridh ca s || [bha.ra.si. 2.1.365372] iti | yad v, vastuta prakatay stuto gopbhir veur iti | aya veur dhanyo ya svacchanda r-govinddhara-rasa piban mado muhur muhur madhura abdyate | yath cokta r-bhgavate gopya kim carad aya kuala sma veur dmodardhara-sudhm api gopiknm | bhukte svaya yad avaia-rasa hradinyo hyat-tvacoru mumucus taravo yathry || [bh.pu. 10.21.9] iti | tasya veor ndas tasya laharbhis taragair nirb mukt | nirgato bo vedhako yebhya | ye hdaya veddhu kepi na aknuvanti tepi | nirvykul nitar vykul yasmt | ukta ca r-daame vividha-gopa-caraeu vidagdho veu-vdya urudh nija-ik | tava suta sati yaddhara-bimbe
1

tata srdhguld (rasmte)

15

BILVAMAGALA-HAKKURA-KTAM

datta-veur anayat svara-jt || [bh.pu. 10.35.14] sati yaode ! svara-jtr nidarabhdi-svarlpa-bhedn (bhvrthadpik) | savanaas tad-upadhrya sure akra-arva-paramehi-purog | kavaya nata-kandhara-citt kamala yayur anicita-tattv || [bh.pu. 10.35.15] iti | tat t svara-jt savanao mandra-madhya-tra-bhedena (bhvrthadpik) | tasya parama-rasikatvam hasrasta-srasta-niruddha-nvi-vilasadgop-sahasrvtam | srast srast r-ka-saundaryvalokann mah-kma-vivaatay puna puna srast niruddh ca y nvir vastragranthis tay vilasantn vieea lasantn obhamnn gopn sahasrair vtam, samantd vta veitam | niruddhety anena granthimocane jte punar bandhana-smarthya nsty eveti karea rodhamtram uktam | ukta hi r-daama-skandha-pacdhyyy bhu-prasra-parirambha-karlakorunv-stanlabhana-narma-nakhgra-ptai | kvelyvaloka-hasitair vraja-sundar uttambhayan rati-pati ramaycakra || [bh.pu. 10.29.46] iti | tasya parama-pururtha-pradatvam hahasta-nyastanatpavargam | haste nyasto natn bhaktnm apavargo moka kryvasna-skalya v yena tat | parama-kruikatvena bhakta-kmaprakatvt | yad v, natn bhaktn haste nastorpitopavargo moko yena | mad-bhakt api moka dtu samarth iti bhva | syd apavargas tyge moke kryvasna-skalye iti medin | sarva-prakreotkatvam haakhilodram | akhilebhyo brahmarudrdibhya udra mahat | tat sevyam ity artha, sarva-aktimattvt | yad v, akhilasya sarvasyodra jt, sarvajam ity artha | prakarad akhilsu sarvsu gopdra dakia v | udro jt-mahator dakiepi ca iti medin | rdla-vikrita chandaarkvair yadi ma sajau satatag rdlavikrita [chando-majar] ||2|| subodhin : eva bruvann antar udyad utkahvet pura sphuranta saparikara r-ka payann ivhaastti | vastv asti | vasanty asminn antar bhavanti prktprkt sarva iti vastu sarvraya kim api | asti nitya virjate | vndvana iti ea | ki nirviea brahma ? na, kior prodyan-nava-yauvankti svarpa yasya tat | tarhi ki nryaa ? na, akhilev avatredra tad avatri mahat | tad eva vieayann haprastut vdit ye veor nds te laharya svara-

16

R-KA-KARMTAM

grma-mrcchandi-rps tarags tsu nirva mana-dn layas tena nirvykula tad-nandveena vivaam ity artha | veu-vdanavaiiyena vientaram hatad-kn sva-str tad-daranavivan kampamna-kargrebhyo vigalanti yni kalpa-prasnni tair pluta paritonvitam | tathaiva sarvopamardya-sdhraa-vaiiyam hasrast veu-nda-ravaveena sthnd galit punar baddh api srast, ata karea niruddh nvyo ys t ca | vaya-saundaryavaidagdhynurgdyair vilasantya ca y gopyas ts sahasrair vtam | ata svasya ll-viiatay haste nyastorpito natn bhaktnm dhunikrita-samdhnrtham apavargo moko bhakti-yoga ca yena || 2|| sraga-ragad : atha pathi pathy gacchatosya bhya-day sdhaka-rtyotkahay bhakti-siddhntodgri tat-klam evntarvet siddhaval llasay kevala-rasodgriy ukti | atas tadda-dvaya-vsitvd ekaiva srtha-dvayam udgirati | tatrntardaotthrtho vivtya bhya-daotthrthas tu sakipya may darayitavya | yadyapy unmda-pralayetra tasya tat-tadanusandhndika nsti, tathpi uddha-premaiva bhakti-siddhnta rasa cviruddham eva sphorayati | uddha-prema svabhvoya yat siddhnta-viruddha rasbhsa v mohonmddv api na spati | tatra prathama gacchanta tam anugacchat vaiavn svmin, kim-artha tvay gamyate ? ki tatrsti ? iti prant tn prati prbhavavaibhavvatra-akty-vevatrdi-sva-vilsa-blya-paugadi-svapraka-rpa-sva-svarp, tath cic-chaktes tad-vilsnantavaikuhn, my-aktes tad-vaibhavnanta-brahmn, jvaakte ca paramraya-bhta ta r-bhgavatdv rayatvenokta sarvottama sarva-bhajanya para-tattva_rpa vastu nirpayas tatklam evntarvet tda r-ka pura sphuranta vilokya pralapann haastti | asya bhyrthakim api vastv asti sad virjate, r-vndvana iti ea | vasanty asmin prg-uktni, tath vasati kla-trayepy ekarpatay dvyati ity artha-dvayepy audika-tun-pratyayd vastu | smnya-nirden napusakatvam | nanu ki nirkra brahma ? nety hakiorkti | kior prodyan-navayauvankti svarpa yasyeti jvavad deha-dehi-bhedo nirasta | tath hi r-bhgavatevedya vstavam atra vastu ivada tpatrayonmlana [bh.pu. 1.1.2] iti, vincyutd vastutar na vcya [bh.pu. 10.46.43], nta para parama yad bhavata svarpa [bh.pu. 3.9.3] iti ca | nanu bhagavad-rpi sarvy eva kiorktni tatra katarad ida ? ity atrhaprastuta-vev iti | rse vraja-sundarm karartha prastut ye veor nds te y laharya svara-grma-mrchandirps tarags taj-janya yan nirva paramnanda, tsu mana-dn layo v tena nirvykulam | nir ity avyayam abhvrtha, avykulam ity

17

BILVAMAGALA-HAKKURA-KTAM

artha | nirmakikavad vykulebhyo nirgatam iti v | tatra magnacittditvn nicalam ity artha | nirva sukha-mokayo iti vivt | tath, sya pupy avacinvatyas tan-ndk y svas-taruyas ts tan-mdhurya-darana-vivan kampamna-kargrebhyo vigalanti yni kalpa-prasnni kalpa-taru-pupi tair plutam | premavaivayt kalpa-taru-sthne kalpa ity ukti | ki v, shacarya-bald ekadeenpi padrtho bodhyate | tath, srasta-srast veu-nda-ravad guru-bhart-purata eva srast lajj-bhayata sva-sthne baddh api puna srast, ata karea ruddh | kscit tad-bandhana-kla-vilambsahiutvt karbhy niruddh nvyo ys t ca vaya-saundarya-vaidagdhynurgdyair vilasantya ca y gopya, ts sahasrair vta parito veitam | ata rbhgavatokta-rsa-vilsrambhi r-ka-rpa tad vastu, na tv gamadhynoktam | anyem varanm atrgrepy anuktatvt | tath, haste nyasto natn sva-bhajanonmukhnm apavarga svaprada-rpnanda-deha-dnena liga-deha-bhago yena | tad ukta martyo yad tyakta-samasta-karm [bh.pu. 11.29.34] ity dau | yad v, apavarga prema-bhakti-yogo yena | tath pacama-skandhe gadya yath-vara-vidhnam apavarga cpi bhavati [bh.pu. 5.19.19] ity atra bhakti-yoga-lakaa iti | tathaiva vykhyna r-svmi-caraai | tathkhilebhya kalpa-vkdibhya udram, vchtirikta-dttvt | tath hisvaya vidhatte bhajatm anicchatm icchpidhna nija-pdapallava [bh.pu. 5.19.27] iti | ki v, akhilair bhajanya-nyaka-sadguair udram uttamam | antar-daotthrthas tv evamida kim api vastv asti puro virjate | vasanty asmin saundarya-mdhurya-vaidagdhydi-sad-gudnti vastu | yad v, vaste sva-mdhurya-veu-gtdi-janita-moha-mrchdi-bhvair tmrmdy-apri-paryantn vieata str tatopi nitar vrajasundar cittam cchdayatti vastu | kda ? kiorkti | tath sdhvya paratantr gopya katham eyanti ? katha v rso bhaved iti vykulam api veu-nda-laharbhir yan nirva tad-ka-vallavn kc-npurdi-dhvani-ravaajnanda, tena nirvkulam avykulam | tath, haste nyasta icchay veu-ndenaiva sampdito natn svacararayonmukhn ts gurv-di-vraa-dharma-lajjdikhalbhyo moko yena | tad uktay mbhajan durjara-gehakhal savcya [bh.pu. 10.32.22] ity dau | akhilsu vallavdra tat-tad-abha-vilsa-prty sarva-manorathadt | tad ukta r-jayadevaivivem anurajanena [g.go. 1.48] ity dau | ki v, akhilair bhajanya-sad-guair udra mahad atyuttamam ity artha | anyat samnam | kya rdh vraja-subhruv gad

18

R-KA-KARMTAM

bhagy tay gha-vilsa-lbhata | kuje rassvda-viea-labdhaye prrambhi rso rasikendra-maulin || pacn may bhya-daottham artha saghatdv api vaktum arham | antar-daottha sa-vieam artha prva nijea kila kathyatesau || athsya tad-vey-vaktrc chr-rdhy r-knurgdi-ravaajta-lobhatvd rgnug-mrgeaiva bhajanam | tatra rgnugmrgenutpanna-rati-sdhaka-bhaktair api svepsita-siddha-deha manasi parikalpya bhagavat-sevdika kriyate | jta-ratn tu svayam eva taddeha-sphrti | asya ttpann madhura-jty rati kramenurgada prptsti, atas tad-deha-sphrti sadaiva | yath bhakti-rassarvau ie svrasik rga paramviat bhavet | tan-may y bhaved bhakti stra rgtmikodit || [bha.ra.si. 1.2.272] virjantm abhivyakt vraja-vs jandiu | rgtmikm anust y s rgnugocyate || [bha.ra.si. 1.2.270] rgtmikaika-nih ye vraja-vsi-jandaya | te bhvptaye lubdho bhaved atrdhikravn || [bha.ra.si. 1.2.291] tat-tad-bhvdi-mdhurye rute dhr yad apekate | ntra stra na yukti ca tal-lobhotpatti-lakaam || [bha.ra.si. 1.2.292] iti | tath ujjvala-nlamaau syd dheya rati prem prodyan sneha kramd ayam | syn mna praayo rgonurgo bhva ity api || bjam iku sa ca rasa sa gua khaa eva sa | sa arkar sit s ca s yath syt sitopal || [u.n. 14.59-60] iti | tatrnurga-lakaa sadnubhtam api ya kuryn nava-nava priyam | rgo bhavan nava-nava sonurga itryate || [u.n. 14.146] iti | tathaivgre vyaktbhaviyati ||2|| o)0(o (3)

cturyaika-nidna1-sma-capalpga-ccha-manthara lvaymta-vci-lolita2-da lakm-kakdtam |


1 2

PS nidhnaPS llita-

19

BILVAMAGALA-HAKKURA-KTAM

klind-pulingana-praayina kmvatrkura bla nlam am vaya madhurima-svrjyam rdhnuma ||3||


ka-vallabh: idn pratijtasyaiva sac-cid-nanda-sndraika-rasaghana-mrte r-kasya paramrdhyatva darayaticturyeti | am vaya nla blam rdhnuma | am iti bhvanveena hdi skt-kta-paramnanda-vigrah | vayam iti sahacar, ekaythbhipryea | nla yma phullendvara-kntam | gra-rasasarvasvam ity artha, gra-rasasya ymatvt | gra ymavaroya kathita ka-devata iti sagte | bla kioram, oad bhaved bla ity ukte | balate sambhajate gop-kadambam iti v | jvalditvd a [p. 3.1.140] | rdhnuma rdhayma | kda ? cturyaika-nidna-sma-capalpga-ccha-mantharam | cturya caturat tasyaika mukhya nidna kraa tasya smvadhibht csau capalpga-ccha netrnta-knti-parampar, tay mantharayati stambhayati vraja-vallavs tam | stambhopalakita-sttvikabhva-yut karotty artha | yad v, cturyam eka mukhya nidna kraa tasya sm avadhi-bht y capalpga-ccha | capalvad vidyud iva vartamnn gopa-sundarm apgs te chas tarag | chua chedrtha | audika-pratyaye udac ceti u-krasykra siddha | tbhir manthara manthna-dravyavat sakubdham | etena ll-vigrahasya dadhi-ptrat dhvanyate | mathara koa-phalayor bandhe manthna-ailayo | kusumbhy na dvayor mande pthau vakrebhidheyavat || iti medin | athav, cturyasyaika nidna vraja-sundar-saghas tasmin sm, artht rdh | tasy capalpga-ccha-mantharam | sm tv dipure trailokye pthiv dhany tatra vndvana pur | tatrpi gopik prtha tatra rdh tanur mama || iti | puna kda ? lvaymta-vci-lolita-dam | lvayam evmta tasya vcibhis taragair lolite vimardite dau yasya | yad v, lvaymtasya vcir yayos tdyau lolite ca dau yasya tam | lula vimarde [p. 1.336] sautra | ici siddham | atra snigdh di, yath viki-snigdha-madhur cature bibhrat bhruvau | kaki sbhil di snigdhbhidhyate || [sagta-ratnkare 7.397] lvaya-lakaa, yath rasmta-sindhau mukt-phaleu chyys taralatvam ivntar | pratibhti yad ageu lvaya tad ihocyate || [u.n.] 20

R-KA-KARMTAM

puna kda ? lakm-kakdtam | lakm r-rdh | ukta ca matsya-pure vrasy vilk vimal puruottame | rukmi dvravaty tu rdh vndvane vane || iti | tasy kakedta mah-gaurava-ptr-ktam | rdhy kakea paramdara manyata ity artha | apgau netrayor anta kakopgadarane ity amara | tath ca sagta-ratnkare yad-gatgata-virnti-vaicitryea vivartanam | traky kalbhijs ta kaka pracakate || iti | yad v, lakm kakayanti sva-saubhgyeneti lakm-kak rrdhdy gopyas tbhir dtam | dg-aga-bhagbhi sevitam ity artha | tath ca r-daame pacadadhyye r-kokti dhanyeyam adya dhara ta-vrudhas tvatpda-spo druma-lat karajbhim | nadyodraya khaga-mg sadayvalokair gopyontarea bhujayor api yat-sph r || [bh.pu. 10.15.8] tatraivnyatroddhava-vkya, yath nya riyoga u nitnta-rate prasda svar-yoit nalina-gandha-ruc kutony | rsotsavesya bhuja-daa-ghta-kahalabdhi ya udagd vraja-vallabhnm || [bh.pu. 10.47.60] iti | puna kda ? klind-pulingana-praayinam | kali dhyati khaayatti yamun-janakatvt kalinda parvata | podarditvt [p. 6.3.109] nipta | tad-bhav klind yamun | tasy pulinam evgana viharaa-sthna tatra praaya sneho yasya tam | tatraiva sthitatvt | tam rdhayma iti bhva | puna kda ? kmvatrkuram | kmvatrasya akuro yasmt | yad v, kmasyvatr bhva-hva-kaka-ll-dk-ptdaya, tem akura prodgama-sthnam | puna kda ? madhurima-svrjya, madhurimo mdhurytiayasya svrjyam aea-vaibhavam | rpa kim apy anirvcya tanor mdhuryam ucyate [u.n. 11.35] | yad v, madhurimi svrjyam ananydhnatva yasya, madhurim madhura-rasa sa eva svrjya yasyeti v, tam | madhura-rasa-rpam ity artha | rdla-vikrita chanda ||3||

21

BILVAMAGALA-HAKKURA-KTAM

subodhin : athaitat sphrty-nandveena sva-sagina svntarbhvya-gop-gaa-mukhya-nijraya vyajayan vayam api tad evrdhayma ity haam vaya bla kioram rdhayma | prva kioratvenoktatvt, blyam oabdntam ity ukter bla-abdaprayoga kevala-kraika-parat-jpaka | sva-prva-dasphrtydasa prayoga | katha tam evrdhayatha ? madhurim svrjyam | tat sarvam atraiva sulabham ity artha | kda bla ? indranla-mai-svaccham | kioratvam pdayann hacturym igita-mtrebha-jpakn yni mukhyny di-krani, tem avadhi-rpo yas tam | katha caraayativagati ? capalpgasya y cha t manthayati sva-viayaka-bhvoddpanai stabdh karotti tam | tan-mantharkaraam api kim-artha ? tasy lvaymta-taragena lolite sa-tkte dau yasya tam | ata eva lakmy r-rdhy kake dta sdaram | sbhilam ity artha | yamun-pulina-sthasya tasya rdhikshacaryasya yuktatvt | devatve deva-deh s mnuatve ca mnu [vi.pu. 1.9.143] ity-di-viu-pure tathokte | katha v tad-abhilo jta ? klindy pulinam evgana tatra praayinam | tad-ay tatra sad sthitam ity artha | svbhilamtrea katha tat-siddhi ? kmasya sva-viaybhilasya yovatra prkaya tasykura praroho yasmt tam ||3|| sraga-ragad : tata r-ka-prve sarva-mukhyy prvarutnurga-saubhgyy rdhy prva-stha-sakhn tadupsikn madhye tmna tdm ek jnann hacaraayatieti | am vaya tat-parivra-rp bla kioram rdhnuma cmarndolanatmbla-dndin sevmahe | prva kiorktitvena nirpitatvd agrepi tal-lly eva varitatvt smty-alakrdiu trividha-vayo-vivecane blyam oabdntam iti prasiddhe ca bla-abdentra kiora evocyate | anyath vykhyy kmvatrkuratvsambhavt | kda ? nlam indra-nla-maivac chymam, mrta gra-rasam ity artha | yad uktagra sakhi mrtimn [g.go. 1.48] iti | tath rsaraga-klind-pulinam eva mdhav-catu-liky agana tatra praayinam, sad tatra vilasantam ity artha | tath prabala-lajjvmybhy paramotkahym apy adho-mukhatay sthity lakmy r-rdhy kake tat-prptv dta sdaram | tath parita sthitsv apy anysu r-rdhy eva lvaymta-vcibhir lolite sa-tkte dau yasya tam | atonys tyaktv tay saha raho-llotkahay sarvasamdhna-prvakam anylakita-preraay tan-nikramaa-svanikramadiu tasya tat-tac-ctur-sphrtyhacaraayatieti | caraayati netrntdi-dvraiva tat-taj-jpana-rp yni mukhyni nidnny di-krani te smvadhi-rpa capala ca yopgas tasya chaay t mantharayati stabdh karotti tam | ato lakmys tasy kake dta sdaram | saketa-jnam ida jpayatv iyam iti tad abhilapantam ity artha |

22

R-KA-KARMTAM

yad v, riya knt knta parama-purua [bra.sa. 5.56] ity di, lakm-sahasra-ata-sambhrama-sevyamna [bra.sa. 5.29] ity di brahma-sahitdy-anusrea lakm vraja-devn kakair dtam api caraayatiaika-nidna-smys tal-llrtha jta-caraayatiy rrdhy yopgas tac-chabhir manthara jta-stabdhatay tat-tatkriydiv apy aaktam | tathpremaiva gopa-rm kma ity agamat prathm ity di-anusrea kmasya tad-viayaka-prema-vieasya yovatra prkaya tasykura praroho yasmt tam | sarvamdhuryam anubhyhamadhv iti | madhurim svrjyam, tat sarvam atraiva sulabham ity artha | tatrsya tasy sakhyennugati | rdh-payodharotsaga [k.ka. 79] ity dau, ye v aiava-cpalyavyatikar rdhvarodhonmukh [k.ka. 109] ity dau ca suvyaktaiva | bhya-darthas tv evamsva-sagina praty eva na kevala tda vastv asty eva vayam api tad upsmaha ity haam vayam | jnanta eva jnantu [bh.pu. 10.14.38] ity din, nya sukhpo bhagavn [bh.pu. 10.9.21] ity din ca vidhi-ukrdibhi stuta blam rdhnuma iti | svara-vaiktyencarya-dyotanam | svasya tad-bahirmukha-prvada-smtydasa prayoga | tn kroktya bahutva-prayoga ca | tam evrayaya-nyaka-sad-guair viinai | tatra klindti sad vilsitvam uktam | madhurimeti ruciratvam | tsm karae upekpratyyaka-vg-bhag-prrthandi-ctur-sphrtyhacaraayatieti | anena vaidagdhyam | capaleti mohanatvam | capaln tsm apgacchabhir manthara stabdham iti prema-vayatvam | tasy mukhendudarand ucchalito yo lvaymtravas tad-amta-vcibhir lolit satkts tasy payat ca do yeneti saundaryam | veundky nabha-sthity lakmy api kakair dta sdara sallasam kyamam iti nr-gaa-mano-hritvam | kmn caturvyhntargata-pradyumnkhya-sva-svarp kh-sthnyn tadaa-lebhsa-rpm ananta-brahmntargata-prkta-kmn patra-sthnynm avatrasya prkayasykura prathamodbhinnakomala-skandham | prktprkta-kandarpa-nidnavndvanbhinava-kandarpam ity di | gamdau kma-gyatry kmabjena ca tasya tad-rpeopsyatvt | koi-madana-vimohaneacittkaraka-sahaja-madhuratama-lvaymta-prravena mahnubhva-caynubhyamna-tat-tan-mah-prabhva-nivahena rmadana-gopla-rpedhunpi vndvane virjamnatvc ca | anena sarvvatra-bjatva-sarva-mdhurye ukte | rsa-ll jayaty e yay sayujyateniam | harer vidagdhat-bhery rdh-saubhgya-dundubhi || o)0(o (4)

barhottasa-vilsa1-kuntala-bhara mdhuryamagnnana
1

PS vilsi-

23

BILVAMAGALA-HAKKURA-KTAM

pronmlan-nava-yauvana pravilasad-veupradmtam | pna-stana-kumalbhir abhito gopbhir rdhita jyoti cetasi na cakstu1 jagatm ekbhirmdbhutam ||4||
ka-vallabh : idn hdi tat-sphrtim stebarheti | jyoti prakakam | yat-prakena sarva prakate tad ity artha | etena sarvojjvalatva daritam | nosmka cetasi cakstu prakatm | jyotir iti ki brahma ? na, gopbhir rdhita sevitam | brahmpi strm rdhita bhavati, na tath pna-stana-kumalbhir pn atikahin stan eva padma-kumal ys tbhi | nava-kiorbhir ity artha | yad v, at pn nava-kiortvt stana-kumal ys tbhi | anypi devat kumalair rdhyate | kumalo mukulostriym ity amara | sarvata paramnanda-rpatva chajagatm ekbhirmdbhutam | jagat jagad-vartin madhye eka mukham | abhirmam abhirmayaty nandayati tac cdbhuta ceti | etda-saundaryam anyatra kutrpi nsti | atraivopakam ity artha | tad ukta ttye vismpana svasya ca saubhagarddhe para pada bhaa-bhaga [bh.pu. 3.2.12] iti | tatrpy adbhutam carynanta-camatkra-rpatvd iti tad eva jyotir avayava-vibhgena viinaibarhottasa-vilsa-kuntala-bharam | barhanirmitenottasena iro-bhaena vilso yasya | tath-bhta kuntalabharo yasyeti punar bahu-vrhi | yad v, varha-lchito yo nn-kusumaracita uttasa iro-bhaa tasya vilso yena | tath-bhta kuntalabharo yasya tat | cikura kuntalo bla ity amara | vilsa-lakaa yath rasmta-sindhau gati-sthnsandn mukha-netrdi-karmam | ttklika tu vaiiya vilsa priya-sagajam || [u.n. 11.31] puna kda ? mdhurya-magnnanam | mdhurye madhura-rase magnam iva kta-majjanam ivnana yasya tat | sarvvasthna-vieeu mdhurya ramayat [s.da. 3.97] | yad v, mdhurye rase magnn bhaktnm anana jvanam | prakareonmlad-virbhavan navayauvana yasya tat | unmlad iti nitya-pravtta-vartamne atr-antam | anavasthayeva tasya nava-yauvanam iti bhva | puna kda ? pravilasad-veu-pradmtam | prakarea vilasan obhamno yo veus tasya prako nda evmta yatra | jyotiymtropc candratva vyagyam | rdla-vikritam ||4|| subodhin : tatrya kramaekena sva-niyama-kathanam | tatas taddarana-prrthana trayastriat | tata sphrti-sktkrayor bhrama
1

PS caksti

24

R-KA-KARMTAM

pacabhi | punar daranotkah saptabhi | tata skd-darant tadvaranam aviaty | tatas tena sahokti saptadaabhi | tata sphrty-apagame dainyodayt sotkaha prrthayatena cetasi jyoti knti-puja virbhavatu | kda ? jagatm eka kevalam abhirma ca tad adbhuta ca yat | tad eva vyanaktiprakareonmlannava-yauvana carama-kaiora yasya tat | etaj jna kuta ? mdhurye magna kta-majjanam nana yasya | tatrpi vaiiyam ha barhottasasya yo vilso mandnilndolana tad yukta kuntala-kalpo yasya | anyac capravilasanto ye veo prads ta evmtni yasmin | tatopi viia tam hagopbhi sva-svbhirucitay sevitam | kdbhiatinivini stana-mukulni ys tbhi | anena lakmy parijana-shitya vyajitam ||4|| sraga-ragad : athsya bhye tisro da dyante | prathamasphrtau sphrti-jnam | tata sphrti-sktkrayor bhrama | tata sktkra | iti | tatrsya madhura-jtya-bhvratvt prvargavipralambhotpanna-llas-daotpannsti | tathnta-sphrtv api bhyadaottha-dainya-vaikalydi-vsita-manastay rsa-vilsinas tasya sphrtiprrthanam evdaabhi | tni spara-sukhni te ca taral [g.go. 3.15] ity dau, s bimbdhara-mdhurti viaysagepi cen mnasa tasy lagna-samdhi hanta viraha-vydhi katha vardhate || itivat | tata ekena sva-nicaya-kathanam | tato gopn rsntarhita-kadaranotkah-pralpa-sphrty tad-darana-prrthana trayastriat | tata sphrti-sktkrayor bhrama pacabhi | tata punar daranaprrthana saptabhi | tata skd-darand v-manasgocaratvena tad-varanam aviaty | tatas tena sahokti pratyukti sapdadaabhir iti krama | tatrdau tay saha nibhta-llotkahay sarva-samdhnrtha, bhuprasra [bh.pu. 10.29.46] ity divat, tath tasys ts ca tadutkahat vardhayitum, uttambhayan ratipati [tatraiva] ity divac ca tbhi saha vilasatas tasya sphrty sva-samna-sakh praty ha barhottasety di | prathama tal-lvaya-cchaocchalita-tadbhambara-gop-lvaya-bhadi-jyoti-puja nirvieataynubhyeva jthldo lobht sa-sambhramam haida jyoti sva-para-prakaka mano-netra-rasyana vastu na cetasi cakstu | ad-viea-sphrtyhaprakareonmlan-nava-yauvana caramakaiora yasya tat | tath barhottasasya yo vilso ntya-gaty mandnilena cndolana tad-yukta kuntala-bharas tat-kalpo yasya | tath, svarlpdi-bhagbhi prakarea vilasanto ye veo prak nds ta evtimadhuratvc chuka-sthvardi-jvadatvc cmtni yasmin |

25

BILVAMAGALA-HAKKURA-KTAM

tath, gopbhir abhita cumbanligandibhir rdhita sevitam | ptni stana-kumalni ys tbhi | tath, jagat tat-spara-taybhita kuila bhramantn ts madhya ekasy r-rdhym abhi sarvatobhvena yo rmo ramaa tena payat smarat cdbhuta camatkra-krakam | tay saha mitha skandha-nyasta-hastatay ktantyatvt | bhyetny evha | artha sa eva | ki v, trijagat yad eka pradhnam abhirmam adbhuta ca tat ||4|| (5)

madhuratara-smitmta-vimugdha-mukhmburuha mada-ikhi-pichita-manoja-kaca-pracayam | viaya-vimia-grasana-gdhnuni cetasi me vipula-vilocana kim api dhma cakstu 1 ciram ||5||
ka-vallabh : punar api r-ka-vigraha-sphrti prrthayate madhuratareti dvbhym | kim apy adbhuta dhma jyotir anubhavaikamtra-gamya me mama cetasi cira cira-kla cakstu prakatm | asabhvany lo | asambhvanm hakatha-bhte cetasi ? viaya-vimia-grasanagdhnuni | vieea sinvanti bandhnanti viay | vi-prvaka-i2 bandhane dhtu | hirayagarbha-padav-paryantendriya-bhogyni, ta eva vimii via-sampkta-palalni, msni via-rpi v | yad v, ta eva vii tny evmii lobhya-vastni | te grasanydanya gdhnuny abhikkvati | grasa adane, gdhu abhikky ca dhtu | mia palale lobhye sambhogepi ca iti medin | tad-dhma nirkti skti v tatrhamadhuratara-smitmtavimugdha-mukhmburuham | atiayena madhura madhuratara yat smita hsya-bhedas tad evmta tena vimugdha vieea mugdha sundara mukham evmburuha kamala yasya tat | mugdha sundaramhayo iti viva | smita-lakaa yath nya-locane ad-vikaitair gaai kakai sauhavnvitai | alakita-dvija-dvram uttamn smita bhavet || puna kda ? mada-ikhi-pichita-manoja-kaca-pracayam | mad matt ye ihino mayrs te picchair lchitokito manojn sundar kacn ken pracaya samho yasmis tat | mdyacchikhitvena picchasya sphtat vyajyate | mdyati rasena madayati gopasundarr v mada | sa csau ikhi-piccha-lchita-manoja-kaca-pracaya ceti yasyeti v |

1 2

PS caksti Wrong for sinv

26

R-KA-KARMTAM

puna kda ? vipula-vilocanam | vipule vile viie vilolat-madaghra-truydin locane yasya tat | prk samastgam anubhya rmukha-nirkaa ktam, tatra smitmtdiv eva mano nimagnam iti samudyrtha || kokilaka chanda | haya-tu-sgarair yati-yuta yadi kokilakam || [chando-majar 2] ||5|| subodhin : puna sva-cetasoyogyat nivedayas tathaiva sa-llasa prrthayatemama cetasi kim api prvoktnirvacanya dhma kntipuja cira-kla vypyodetu | kde ? viaya eva viavad dhakatvd viam | tathpy amtavad mia lobhyam, tasya grasane gdhnu lampaa yat tasmin | tarhi katha prrthanety akya tasyaiva tannidnatva vyajayann hamadhuratara yat smita tad evmta tena vimugdham atimanohara mukhmbuja yasya | tath, vipule vilocane yasya | ki ca, yauvana-mada-yuktn ikhin picchair lchita cihnita svabhvato manoja ca kea-samho yasya | ikhin madanotkapichn sphtatvam | tan-mdhuryasya sarva-lobhanyatvt prrthyata ity artha ||5|| sraga-ragad : punar atimdhurya-sphrty t prati sa-llasam ha madhuratareti | prva-rtyeda kim apy anirvacanya dhma mama cetasi cira cakstu | nanu citta-santpakasysya smti-llasaylam ity atra citta tac ca dayann ha | kde ? vieea sinoti sva-mdhuryamadhuni mano-bhga badhntti viayam | tac ca viavad dhakatvd via ca | tathpy amtavad mia lobhya yad etad dhma tasya yad grasana jhaity tma-stkaraa tatra gdhnu lampaa yat tasmin | tad ukta pbhir nava-kla-ka-kaut-garvasya nirvsano nisyandena mud sudh-mdhurmhakra-sakocana | prem sundari nanda-nandana-paro jgarti yasyntare jyante sphuam asya vakra-madhurs tenaiva vikrntaya || [vi.m. 2.18] ity dau | tatra hetum hamadhuratara yat smitmta tena vimugdha manohara mukhmburuha yasya | tath, vipule vilocane yasya | tath, asmat-picchny evyam avatasayatti saubhgya-mada-yukts tath nava-ghana-ninidita-tat-knti-daranotgatnaga-mada-yukt ca ye ikhinas te pichair lchita svabhva-manoja ca kaca-pracayo yasya | madhya-pada-lop samsa | madtiaytta eva mada-rp iti v | ikhin mattatokty pichn sphtatokt | bhye tuviayo vanitdi | anyat samam | ata sa eva kpay cet sphurati y tat-sphuraam | anyath tad api durlabham iti dainyam | mia palale lobhye iti medin | lobhya-vastuni iti koa ||5|| o)0(o

27

BILVAMAGALA-HAKKURA-KTAM

(6)

mukulyamna-nayanmbuja vibho mural-ninda-makaranda-nirbharam | mukuryama-mdu-gaa-maala mukha-pakaja manasi me vijmbhatm ||6||


ka-vallabh : api ca, vibhor asyaiva sakala-saundarya-nidher mukhapakaja me manasi vijmbhat prakatm | etena nija-manasa sarorpat vyajyate | tad viinaimural-ninda-makarandanirbharam, muraly ninda eva makarandas tena nirbhara pram | anyad api pakaja makaranda-bharita bhavati | yad v, mural-nindamakarandena nitar bibharti poayati | nija-parivram nandayatty artha | puna kda ? mukulyamna-nayanmbuja mukulyamne mural-ninda-viea-sajttitoatas tat-tad-nandena mukulye bhavat nayanmbuje yasya | ambuja-samnatay svamukhasya candrat dhvanyate | candra-sambandhd ambujasya mudraam ucitam eva | puna kda ? mukuryama-mdugaa-maala mukuryame darpaa-prye praibimba-grhitvn mdu komale gaa-maale yasya | darpae mukurdarau, gaau kapolau ity amara || maju-bhi chanda | sajas jagau ca yadi majubhi [chando-majar 2] ||6|| subodhin : atha tan-mukhbja eva lagna-manaskatay tad-virbhva prrthayatevibhor mukha-pakaja ma manasi vieea prakatm | vibhor mukha-pakajam ity anirvacanyatvam | pakajatva vyanakti mural-ninda eva makarandas tena pram | punar apy anirvacanyatvam hamukule ivcarat nayanmbuje yasmin | anena vilsa-rasa-magnatva dhvanitam | abjebja-dvaya-bhvd adbhutopameyam | na kevalam idam anyad apimukure ivcarat pratibimba-grhi komale gaa-maale yasmin | prathama-padye prakat, dvitye ciram, ttye vieeeti krameotkahdhikyam evoktam | evam agrepi ||6|| sraga-ragad : atha tac-chr-mukhbja-lagna-manastay sa-llasam havibhos tan-mdhurya-caraayatia-sampat-prasya mukha-pakaja me manasi mana-sarasi vijmabhatm | kda ? mural-ninda eva makarandas tena nirbhara pram | tath, projjvalendranla-maimukura ivcarat mukuryamne mdun gaa-maale yasmin | sphua-padmopari dara-vikasita-padma-yugala cet syt tat-samam ity adbhutopameyam | ki v, r-gaa-mukura-sakramitni tena mukhapakajena saha sakhya kartum ivgatni ts bhvodgramukulyamna-nayanmbujni, r-rdhys tde nayanmbuje khajara-sthnye v, yasmin | bhyrtha spaa eva | prathame prakat, dvitye ciram, ttye vieeneti loka-traye krameotkahdhikyam | evam agrepi jeyam ||6|| o)0(o

28

R-KA-KARMTAM

(7)

kamanya-kiora-mugdha-mrte kala-veu-kvaitdtnanendo | mama vci vijmbhat murrer madhurima kaikpi kpi kpi ||
ka-vallabh : atha krtana eva tan-madhurimam icchan, dhanys te ye nirmale manasi vihbu-mukha-pakaja prakate, mama puna kevalam idam eva prrthanyam ity hakamanyeti | murre rkasya madhurima kaikpi | alp ka kaik spi | alprthe kan | pratyaya-stht [p. 7.3.44] iti strea | prvasyta it | mama vci vijmbhat prakatm | prrthany lo | nanu, iku-kra-gudn mdhuryasyntara mahat iti madhuradravyasyaiva mdhurya nirvaktum aakyam, r-kasya tu madhurim katham ucyatm, tatrhakpi kpi y kcit, sarv mstv ity artha | murrir ity di-nmni na kevala yaugikni, mura-vadht prvam api tac-chrute | yath, govindbhiecana-samaya eva govindanmn pracre tat-prvam api, ayna ptu govinda iti govinda-nmaravat | tena sarvem eva nmn kriyate | mura-daityasyrir ity anena vryotkara-camatkra | yad v, mura bandhane dhtu | murati badhntti murvidy, tasy ari atrus tasya | ktbhvasya murre ? kamanya-kiora-mugdha-mrte | kamany kntimat kmy v | sphayeti yvat | kior kaiora-vii mugdh sundar mrtir yasya tasya | kaman kmukyo gopyas ts sambandhinya, tad-eka-lakyatvt | s csau kior mugdh ceti mrtir yasya tasyeti v | puna kdasyakala-veu-kvaitdtnanendo | kala madhursphua yad veo kvaita tendta nanendur yasya | kalaveu-kvaitam dta yena tath-bhta nanendur yasya v | yad v, kalayati vakaroti gopa-sundar sva-ndena yo veus tasya yat kvaita tena hetundara-cchalena spardy-artha sa-smita-sa-bhvasbhila-sa-cumbandibhir dta nanendur ybhi prema-rpbhir gopbhis tasya | tath ca gta-govinde sdhu tvad-vadana sudhmayam iti vyhtya gta-stutivyjd udbhaa-cumbita-smita-manohr hari ptu va || [g.go. 1.49] iti || aupacchandasika chanda | tal-lakaa a-viameau same kals t ca same syur no nirantar | na samtra parrit kal vaitlyente ralau guru | tatraivntedhike gurau syd aupacchandasika kavndra-hdyam || 7||

29

BILVAMAGALA-HAKKURA-KTAM

subodhin : tatas tan-mrti-mdhurya-sphrty sa-dainyam ha murrer madhurima kaikpy atyalpa-kaopi mama vcy virbhavatu | manasy virbhvas tvad stm | tathpi kpi kpty atidainyam | tath prrthane hetavakamany kior mugdh manohar mrtir yasya | tath kala-veu-kvaitair dta sarvata praasto mukhendur yasya ||7|| sraga-ragad : atha tan-mdhurybdhi-sphrty-di-rasepy etadvaranena kdarana-viplav priya-sakh praymti tad abhyasyas tad-nantya-sphrty stambhita sann hamurrer mur kuts tad-ares tad-rahitasya parama-sundarasysya madhurima kaikpi mama vci vijmbhatm | alpa-kaa ka | pacd atyalprthe ka kaik | stiskmety artha | tatrpi kpi kpi kaiora-sauhava-saveu-mukha-sambandhinty artha | t tm eva prakayati | kda ? kamany kior mugdh manohar ca mrtir yasya | tath kala-veukvaitair dta sevita, tai praasyo v, mukhendur yasya || bhyedainyodayc citte sphrtis tvad st, vcy api | tatrpy atidainyt, na tu sa mdhurm kara, sa eva ki tu tan-madhurim | tatrpy atitar dainyodayt, na tu sa madhurima-sindhu, ki tu tatkaikpi, yaykhila-brahmam evplvita syt | tatopy atitam dainyodayt, kpi kpi s kpty ukti ||7|| o)0(o

30

R-KA-KARMTAM

(8)

mada-ikhai-ikhada-vibhaa madana-manthara-mugdha-mukhmbujam | vraja-vadh-nayanjana-rajita1 vijayat mama v-maya-jvitam ||


ka-vallabh : eva r-ka-madhurima bhvayas tatsktkra prrthyatemadeti | mama vmaya-jvita vastu vijayat sarvotkara-svarpvasthm vikarotv ity artha | vijayatm iti viarbhy je [p. 1.3.19] ity tmanepadam | vmaya vg-tmakam | yath mama tad-rasa-keli-gudy-abhidhyin vk tathaivvirbhaved ity artha | vg-adhnam iti v | yadaivha tan-nmdi krtaymi prty tadaivhtam iva hdy yti | tda ca jvita pra-rpa ca | pratulyam iti noktam, tasyaiva prnm api pratvt, vastutotipremspadatvt | ata evsya krtana vin na jvana saphalam iti | yad v, vmaya jvita yasmt tat | nija-rasa-vilsavaranesvda-gocarbhya jvana-pradam ity artha | tat ki ? vieaa-maryday vieayann hamada-ikhaiikhada-vibhaam | mdyatti mada | mado hare | sa csau ikha ca | praasym in | tasya ya ikhaa piccha tena viia bhaam alaktir yasya tat | ikhaas tu piccha-barhe napusake ity amara | etena vicchitti-nm hvo daritakalpa-kalpanlppi vicchitti knti-poa-kt [u.n. 11.34] iti | tath ca hari-vae ekenmala-patrea kaha-strvalambin |

rarja barhi-patrea [ha.va. 2.11.10] iti |

manda-mruta-kampin

||

mada-ikhai-ikhadasya vibhaam alaktir yasmd v | tat tu tatraivdhika obhata ity artha |

puna kda ? madana-manthara-mugdhamukhmbujam | madayati harayatti madanam | mathnti mansti mantharam | tac ca tava tanmugdha sundara mukhmbuja yasya tat | yad v, madana kma mantharayati mantha-dravyavad akulayati | mantharavat tat stambhayati v | madanamanthara tan mugdha mukhmbuja yasya | madanopi yan mukha-lvayam lokya mantharo jta iti vkyrtha | skn manmatha-manmatha iti bhgavatepy uktam |

PS

31

BILVAMAGALA-HAKKURA-KTAM

puna kda ? vraja-vadh-nayanjana-rajitam |

cumband adhara-lagna-tan-nayanjana m ity artha | tath ca gta-govindekajjala-malina-vilocana-cumbana-viracita-nlimarpa [g.go. 8.3] iti | yad v, vraja-vadhbhir nayanjanavad rajitam anurga-viayktam | tan-nayanjane rajitam ajanacchadmannurakta v | yad v, sarvata sthitn vraja-vadhn sarvga-pratibimbiteu tat-kajjala-pratibimbt | athav vraja-vadhnayannm ajan kntimat gatir bhva-hva-sahita-dk-pta-kakarp tay rajita hara-yuktam | aj vyakti-mrakaa-knti-gatiu || druta-vilambita chandadruta-vilambitam ha nabhau bharau [chandomajar 2] ||8|| subodhin : tat-tan-mdhurya-maya-sva-vc tat-tat-svarpatvena sphrty sa-haram hamama vmaya-jvita vijayat sva-viayakavacana-rpatvena virjatm | kda ? madeti | prvavat tasya ratyaka-cihna-sphrtyhamadanena priydhara-madhu-pna-ja-harea manthara slasam | ata eva mugdha mukhmbuja yasya | tad eva vyanaktivraja-vadhv r-rdhy nayanjanena rajita citritam ||8|| sraga-ragad : atha manasi tan-mdhurya varayas tasya tay saha raho-llotkah-sphrty tad-daranotkahay sa-haram ha tad-varana-vsita-manastay vg-vcyayor ekat-sphrtyeda mama vmaya-jvita vijayatm | tal-llrtha gacchatv ity artha | yad v, mama vmaya ca tasy jvita jvana-hetu ca tad vijayatm | k mama cintety artha | yur ghtam itivat | kda ? madeti | prvavad dhdy ucchalita-madanena manthara tat-tat-kriysu slasa mugdha ca mukhmbuja yasya | madanam api mantharayati stambhayati mugdha mukhmbuja yasyeti v | mitha cumbanena vraja-vadhn nayanjane rajitam | nayana-gala-kapola danta-vso mukhntastana-yugala-lala cumbana-sthnam hu || iti | bhyetad daurlabhya kathayata svn prati | kd-vihito bhvo dravyavat prakate [mah-bhya, p. 3.1.67] iti nyyt | tanmdhuryamaya-sva-vc tat-svarpatvena sphrty saharam ha ida vijayatm | k mama cintety artha ||8|| o)0(o (9)

pallavrua-pi-pakaja-sagi-veu-ravkula phulla-pala-pal-parivdi-pda-saroruham | ullasan-madhurdhara-dyuti-majar-sarasnana vallav-kuca-kumbha-kukuma-pakila prabhum raye

32

R-KA-KARMTAM

||
ka-vallabh : atha paramojjvala-bhvvia kavir vraja-sundarramaa sarayatepallaveti | prabhu prakarea bhavanti sarve km yasmd iti tam raye samyak seve | kda ? pallavrua-pi-pakaja-sagi-veu-ravkulam | pallavavat pallavd api vruo ya pi sa eva pakaja, sugandhalatvt | tat-sag yo veus tasya ravea dhvaninkulayati sarva-vrajatarur iti | yantt pacdyac [p. 3.1.134] | yad v, tat-sag tad-saktimnyo veus tasya rava, sa eva kula kula-maryd-tyjako yatra | pe pakajatvena nirpad veo kalahasat r-kasymtasarast ca vyajit | puna kda ? phulla-pala-pal-parivdi-pda-saroruha phull vikait y pal rakt pal pal-pupam | pupa-mla bahula [vrtika, p. 4.3.166] iti stre-pratyayasya luk | atiraktalbhya rakteti | t parivaditu ninditu la yasya tat tath-bhta pda-rpa saroruha rakta-kamala yasya tam | pakajatvena kadcin

mudritatpi syt, ata uktaphulleti |


puna kda ? ullasan-madhurdhara-dyuti-majar

sarasnanam, ullasantya udracchantyo y madhurdhare dyutaya kntayas ts majarbhi, t eva majaryo v, tbhi sarasa raso mdhurydis tat-sahitam nana yasya | yad v, ullasad uccair lasac chobhamna madhu mdaka vastu tad rti dadti, s csv adhara-dyutimajar ceti anypi majar madhu prayacchatti prasiddham | tay saras rasa-sahit gopr samandd aniti jvayatti tam |
puna kda ? vallav-kuca-kumbha-kukuma-pakila, vallavn gopa-sundar kuca-kumbha-gata-kukumena pakilam | kukumam ity upalakaam | karprguru-kastr-kardamita-kalevaram ity artha | ida tu kiorkti r-ka-candrasya ll-vapur gopa-sundarm eveti tbhi sva-kuca-gata-kukumena mudr datteti bhva | pakilam ity anena khelan-manmatha-parirama-khedmta-rasa-pravha-rpaparirambhatiayo vyajyate | hastayo pdayor adharasya ca dyutn rgea vallav-kuca-kukuma-pakilatay ca sarvga-rga-yuktena tena tan-mano-rgo dvi-gu-kta | tena tad-raya vin na jvmti bhva

|| caccar chanda | tal-lakaarasaj jabhar ca caccar ||9||


subodhin : tasya sva-vmayatvam apy asabhvya arapatti-mtra prrthayan prvokta vivotiprabhum ayogyam api yogya kartu 33

BILVAMAGALA-HAKKURA-KTAM

samartham raye | kda ? pallavd apy aruayo pi-pakajayo sag yo veus tasya ravair kula tad-vea-vivaam | priyora candankta-caraa-sphrtyhaphullni palni pupi yasy t pal parivaditu sva-vetruam api priyora candanktatay palatvam | tath, ullasant tan-netra-cumbana-lagnjanamadhurdhara-dyuti-majar, tay sarasam nana yasya | tad eva vyanaktivallavys tasy kuca-kumbha-kukumai pakila carcitgam ||9|| sraga-ragad : atha rsa-vilsinas tasya tat-tan-mdhurya-sphrty prema-vaivayd aprvam iva ta matv bhya-davsita-manastay sphrti-prrthavat sa-llasam ha dvbhym | prabhum ekena vapuaivnanta-gop-vch-prti-samartham aham raye | kda ? pallavd apy aruayo pi-pakajayo sag yo veus tasya ravai svarollsais t kulayatti tam | tad uktatad-anaga-vardhana [bh.pu. 10.29.4] iti | ntye tbhir anaga-tapta-kuceu nyastatvd aprva-knti-r-caraa-sphrtyhatad-uroja-spart phulla ca sahajruam api stana-caraa-prasveda-pakila-tat-karpra-miritacandana-ritatvt pala ca tat | veta-raktas tu pala [amara] ity uktes tac ca | ata pal parivaditu la yasya tda pdasaroruha yasya tam | phullni palni yasy t palm iti v | pala-palyor ad bhedo v jeya | tath, tan-netra-cumbana-lagnjanena smita-knty collasant sudhsrd api madhur ca ydharasya sita-ymru dyuti-majar tay sarasam nana yasya | tath, vallavn kuca-kumbha-kukumai pakila carcitgam | veundais t vykulktya tbhi cumbanligandika ktavn iti bhva | bhyrtha spaa ||9|| o)0(o (10)

apga-rekhbhir1 abhagurbhir anaga-rekh2-rasa-rajitbhi | anukaa vallava-sundarbhir abhyasyamna vibhum rayma ||


ka-vallabh : samprati svbhimata-rpevirbhvrtham ha apgeti | vividha-rpea bhaktnugrahrtham virbhavatti vibhus tam rayma araa vrajma | bahu-vacanena bhagavac-charaya sajtya-sagopi parama-sdhanam iti scitam | katha-bhta ? vallavn gopn sundarbhir viia-strbhi | tath cmara-sihe
1 2

Gopla Bhaa: lekhbhir Gopla Bhaa: lekh-

34

R-KA-KARMTAM

vies tv agan bhru kmin vma-locan | pramad mnin knt lalan ca nitambin | sundar rama rm iti | apga-lekhbhi karaa-rpbhi | apgn netrntn lekhbhi rekhbhi, ra-layor aikyt | re-lekhs tu rjaya ity amara | yad v, apgeu rekhvat kajjala-rekhvat sthit drgh-bht dayas tbhi | anukaa kae kaebhasyamna viay-kriyamam | gacchgaccha tihottihety divad vakriyamam ity artha | santata-ditopi tptau jty virati syt, s tu nstty ha abhagurbhir avicchinna-pravha-rpbhi | svatas tpty bhajyate na, ki tu viayasynyato-gamandinaiveti bhva | yad v, abhyastobhyasyanyo mno yasmis tam | tan-mukhamadhurimvalokann mnasynavasthite | tath ca araa murri payanty sakhi sakalam aga na nayana kta yac chvanty hari-gua-gaa rotra-nicitam | sama tenlpa sapadi racayanty mukham aya vidhtur naivya ghaana-parip-madhurim || [pady. 235] iti | yasy apga-rekh yd tad haanaga-rekh-rasa-rajitbhi, anaga kmas tasya lekh parampar tay yo rasas tena rajitbhi, rasbhivyajikbhir ity artha | tbhir hi nncarya-vinodai koio mahdbhut anag vartyanta ity atra knt di snigdh ca, yath pibantva dya y sa-viktinirmal | sa-bhr-kepa-kak s knt manmatha-vardhin || snigdha-lakaa prvam evoktam | anageti vallav-vieaa v | anaga-lekha kma-lekha r-ka prati, tatra ya sarvato rasas tena rajitbhi | anagena kmena kto lekho nija-vako-ruhdau kastrikay r-ka-mrter samyak lekhana tenaivodbhto yo rasas tena rajitbhir v | r-ka-preitnaga-lekhena rasa-rajitbhir v | tatra kma-lekho, yath rasmta-sindhau1 sa lekha kma-lekha syt ya sva-prema-prakaka | yuvaty yni yn ca yuvaty samprahyate | nirakara skara ca kma-lekho dvidh bhavet || [u.n. 15.63-64] | tatra ca nirakara surakta-pallava-maya candrrdhdi-nakhka-bhk | vara-vinysa-rahito bhaved ea nirakara || [u.n. 15.65] atha skara gth-may lipir yatra sva-hastkaia skara || [u.n. 15.67]
1

atra rasmta-sthne ujjvala-nlamair uddia |

35

BILVAMAGALA-HAKKURA-KTAM

yath jaganntha-vallabhe (2.6) suira vijjhasi hia lambha{i} mao kkhu dujjasa baliam | dsasi sala-dissu dsa{i} mao a kuttbi ||1 [u.n. 15.68] iti ||10|| subodhin : punas tat-sakhbhi sa-llasam kyamam rayann ha prvavad vibhum rayma | tad-kayatva vyanaktivallavasundarbhir nirantaram apga-rekhbhir avicchinna-netrnta-didhrbhi pupdy-haraa-kle netrgre tat-sphrty-artha muhur vartyamnam | sakh-svabhvcaritam haanagasya sva-sakhviayaka-premo yovicchinnat-rasas tena bhvitbhi | sakhtva sampdayann haabhagurbhi | nyiktve vakra-dyaucityt ||10|| sraga-ragad : punas tbhi sa-llasam kyamasya sphrty prvavad haprvavad vibhum rayma | kda ? vallavasundarbhir anukaa nirantaram apga-rekhbhir avicchinna-netrntadi-dhrbhir abhyasyamna tita-netrnta-nala-nlikbhir gabhrmtbhim iva kiyad-drd svdyamnam | ki v, viyoga-bhty divasepi netrgre tat-sphrtayebhyasyamnam | abhagurbhir avakrbhi | netra-bhruvor vakrat, di-dhr tu jvty artha | apratihatbhir iti v | tathnaga-rekhys tat-parampary yo rasas tena rajitbhir bhvitbhi | koi-kandarpa-rasodgrikbhir ity artha | bhagy ba-rebhir lakyam iva kaka-dhrbhir abhyasyamna kma-rasa-higuldi-rajitbhi | yad v, kdbhis tbhi ? apgntareru rekh, bhye tvaj-jana-rekh, ys tbhi | abhagurbhi parjayam aprptbhir ity artha | kma-re-rasabhvitbhi ca || bhyrtha spaa eva ||10|| o)0(o (11)

hdaye mama hdya-vibhram hdaya hara-vila-lola-netram | tarua vraja-bla-sundar tarala kicana dhma sanidhattm ||
ka-vallabh : atha r-ka-bhvena bhaitayo vipralambharasam atidusaha manyamno hdaye tal-ll-sphrtim evste hdaya iti | kicana dhma kart kpi mrti | atirahasyatvt sarvopaniadd-di-nighatvd v tan-nmgrahaam | mama hdaye cetasi sanidhatt sanihita bhavatu | kda ? hdya-vibhram hdaya-priy ye vibhram vilsdayo hvs te hdaya mla-bhtam | yvanto hi rasa-maya-vilss te bja-bhtam ity artha | te jvana v | te hi paramnanda-sndra-mrti prpya jvanti | yad v, hdy vibhram bhva-hvlakr ys ts vraja-sundar
1

sucira vidhyasi hdaya labhyate madana khalu durjayo balavat | dyase sakala-disu dyate

madano na kutrpi || iti chy.

36

R-KA-KARMTAM

hdaya sarvasvam | hn mana ayate praviatti v | tatrlakr ujjvalanlamaau yauvane sattvajs tsm alakrs tu viati | udayanty adbhut knte sarvathbhiniveata ||2|| bhvo hva ca hel ca prokts tatra trayogaj ||3|| obh knti ca dpti ca mdhurya ca pragalbhat | audrya dhairyam ity ete saptaiva syur ayatnaj ||4|| ll vilso vicchittir vibhrama kilakicitam | moyita kuamita bibboko lalita tath | vikta ceti vijey daa ts svabhvaj ||5|| tatra bhva prdurbhva vrajaty eva raty-khye bhva ujjvale | nirvikrtmake citte bhva prathama-vikriy ||6|| atha hva grv-recaka-sayukto bhr-netrdi-vika-kt | bhvd at-prako ya sa hva iti kathyate ||9|| atha hel hva eva bhaved dhel vyakta-gra-scaka ||11|| atha ayatnaj | tatra obhs obh rpa-bhogdyair yat syd aga-vibhaam ||13|| atha knti obhaiva kntir khyt manmathpyyanojjval ||15|| atha dpti kntir eva vayo-bhoga-dea-kla-gudibhi || uddpittivistra prpt ced dptir ucyate ||17|| atha mdhuryammdhurya nma cen sarvvasthsu crut ||19|| atha pragalbhatniakatva prayogeu budhair ukt pragalbhat ||21|| atha audryam audrya vinaya prhu sarvvasth-gata budh ||23|| atha dhairyam sthir cittonnatir y tu tad dhairyam iti krtyate ||26|| atha svabhvaj | tatra ll priynukaraa ll ramyair vea-kriydibhi ||28|| yath viu-pure (5.13.27)

37

BILVAMAGALA-HAKKURA-KTAM

dua-kliya tihdya koham iti cpar | bhum sphoya kasya ll-sarvasvam dade ||29|| atha vilsa gati-sthnsandn mukha-netrdi-karmam | ttklika tu vaiiya vilsa priya-sagajam ||31|| atha vicchitti kalpa-kalpanlppi vicchitti knti-poa-kt ||34|| sakh-yatnd iva dhtir maann priygasi | seryvaj vara-strbhir vicchittir iti kecana ||37|| atha vibhrama vallabha-prpti-vely madanvea-sambhramt | vibhramo hra-mlydi-bh-sthna-viparyaya ||39|| adhnasypi sevy kntasynabhinandanam | vibhramo vmatodrekt syd ity khyti kacana ||42|| atha kilakicitam garvbhila-rudita-smitsy-bhaya-krudhm | sakar-karaa hard ucyate kila-kicitam ||44|| atha moyitam knta-smaraa-vrtdau hdi tad-bhva-bhvata | prkayam abhilasya moyitam udryate ||47|| atha kuamitam standhardi-grahae ht-prtv api sambhramt | bahi krodho vyathitavat prokta kuamita budhai ||49|| atha bibbokabibboko mna-garvbhy syd abhepy andara ||52|| atha lalitam vinysa-bhagi-ragn bhr-vilsa-manohar | sukumr bhaved yatra lalita tad udritam ||56|| atha viktam hr-mnerydibhir yatra nocyate sva-vivakitam | vyajyate ceayaiveda vikta tad vidur budh ||58|| alakr nigadit viatir gtra-citta-j | am yathocita jey mdhavepi manibhi ||63|| kaicid anyepy alakr prokt ntra mayodit | muner asammatatvena kintu dvitayam ucyate | maugdhya ca cakita ceti kicin mdhurya-poat ||64|| tatra maugdhyam jtasypy ajavat pcch priygre maugdhyam ritam ||65||

38

R-KA-KARMTAM

tath mukt-phala taro kasyety dyrjava-prakanam ||1 iti | cakitam priygre cakita bhter asthnepi bhaya mahat ||67|| iti | puna kda ?hara-vila-lola-netram, harea vile sahajavistrd adhikatara-vistre lole preyasn tat-tad-aga-vilokanya cacale netre yasya tat | atra vibhrnt di, yath y tu kvacid avirntam aviabdha-vilokane | vistr cacalotphulla-tr s dir ucyate || [sagta-ratnkara 7.429] aviabdham anavaratam | vibhrnt vibhrame vege sambhrame ca bhaved asau || puna kda ? taruam | rasa-vilsa-camatkra-ce-rpa, kioratvepi gra-rasa-vilstiprgalbhyt taruam ity uktam | puna kda ? vraja-vilsa-sundar taralam | vraje y bl mdvagya kioryo v t ckty prakty ca sundarya | ts madhye tarala vastra-haradin cacala-svabhvam | yad v, ts tarala taralo hra-madhyaga, tat-sadam | sdyera-dir ac [p. 5.2.127] tarala cacale pige svabhvepi triligakam | hra-madhya-maau pusi yavg-srayo striym || aupacchandasika chanda ||11|| subodhin : athtmanas tad-anugatatvena sva-hdi tathaiva sphrti sadainyam ste | mama hdaye kicana dhma prvanirdinirvacanya mdhurya sanidhattm | sanidhv apy udetv iti dainyam | kda ? taruam | truye sthitam | tad vyajayati hdayaamn vilsn hdayam rayam | tad evhaapgarekhbhir abhyasyamnatvena yo haras tena vistre sa-te netre yasya | ata eva vraja-bla-sundar tarala hra-madhya-nyakavad atva sphurantam ||11|| sraga-ragad : atha rasika-ekharatvd vaidagdhyt tsm utkah savardhya t hitv tay saha raho-llotkahay sarvasamdhnrtha, liyati km api [g.go. 1.46] ity divat tbhi saha vilasanta tam lokya tad-didkay sautsukyam ha prva-rtyida kicana jyoti-pujam api cakramatty anirvacanya dhma mama hdaye, mac kroanti [kvya-praka 2.7 vtti] iti nyyd dht-sthitall-viee sanidhattm | tad-artham et hitv tay saha ghra tatra gacchatv ity artha | hdaye tat-tulyntare r-rdh-ytha eveti v |
1

This verse does not seem to be in the Ujjvala-nlamai.

39

BILVAMAGALA-HAKKURA-KTAM

kda ? tarua nava-kioram | tath, vraja-bla-sundar vrajanava-kior hdayati jnti hdayam | gaty-arthn jnrthatvt | yad v, ts hdoya ubha-vidhi | saubhgyam ity artha | kda ? hdy vibhram ys tsm | tath tarala ntya-gaty sarvasamdhnrtha cacalam | tsm eva tarala hn-nyaka-nla-maivat | tan-nikaa-sthita v | tath harea vile protphulle lole ca netre yasya | ts hdy hdi bhav ye vibhrams te hdaya tad-rahasy ajam iti v | bhye tuprakatm | anyat samam ||11|| o)0(o (12)

nikhila-bhuvana-lakm-nitya-llspadbhy kamala-vipina-vth-garva-sarva-kabhym | praamad-abhaya-dna-prauhi-ghdtbhy kim api vahatu ceta ka-pdmbujbhym ||


ka-vallabh : kta-puya-pujs te ye tat-snidhyam abhilaanti, mama punar ida bhyad iti r-ka-mahimnam atycarya manasi nidhybhimatam stenikhileti | ceta kart | ka-pdmbujbhy tat-sakt | yad v, ka-pdmbuja prpya | lyab-lope pacam [vrtika 1.5.31], tdarthye caturth [vrtika 1.4.44] iti v | kim api yan mama hdi prema-vieair mdhurya tad vahatu dhrayatu | kapdmbuje tath prasdet yath tasminn anurga eva mamodeti | kdbhy ? nikhila-bhuvana-lakm-nitya-llspadbhym | nikhila-bhuvanasya prktprkta-samasta-lokasya y lakm obh sampattir v tasy nitya llspadbhy keli-ghbhym | yad v, nikhila-bhuvanasya lakmr yayaiva-bht y nitya-ll tasy spadbhym | puna kdbhy ? kamala-vipina-vth-garva-sarvakabhym | kamala-vana-ren garvasya vayam atisurabhayo lakm-nivsa-bht ity-de sarva-kabhy sarva-nirmlakarbhym | saugandhyruya-mrdava-aitydi-garv nakbhym iti bhva | eva vieaa-dvayena ll-obh-saurabhya-saukumrya-aityamakarandder atiayatvam uktv pramrambha-mtrea sarvapradatvam hapraamad-abhaya-dna-prauhi-ghdtbhy , praamat nati-mtra kurvatm evbhaya-dne y prauhi, tay gham atyartham rtbhym | udyatbhym iti phepraamatsu praati-parev abhaya-dne prauhir ys t nija-rasa-maya-ll-magnar-ka-aktayo gha dham udyat yayos tbhym | tath cokta 40

R-KA-KARMTAM

atandrita-cam-pati-prahita-hastam asvktaprata-mai-pduka kim iti vismtnta-puram | avhana-parikriya pataga-rjam rohata kari-pravara-bhite bhagavatas tvaryai nama || [pady. 50] mlin-chanda na-na-ma-ya-ya-yuteya mlin bhogi-laukai || [chando-majar] || 12|| subodhin : tatotyutkahay sphurita-pdbja-sukhvias tad eva prrthayatemama ceta ka-pdmbujbhy kim api sukha nirataram pnotu | kdgbhyvaikuhdi-sarva-lokeu y obhsampattayas ts +nlaka-gha ye tbhym | ata eva tatratyakamala-vana-ren kaumalydi-guair yo garvas tasya sarva-kae chedake ye tbhym | eva cet katha tbhy tad-pti ? praamadbhya kta-prama-mtrebhyo yad abhaya-dna tatra y prauhir asdhraa-garvvikaraa taytydte ye tbhym ||12|| sraga-ragad : atha any tad-aghri-kamala santapt stanayor adht [bh.pu. 10.32.5] itivat kaypi hdi nyasta tat-pada-kamala dv sahara-llasam haceta | r-rdhy iti ea | madyahdayerua-pda-saroruhbhym krat (15) ity-agrepy ukte | ka-pdmbujbhy kim api tat-spara-sukha vahatu | kdgbhy kamala-vipina-vthn tac-chren pacendriyhldakn aityasaugandhya-kaumalya-saundarya-makarandli-dhvani-mattdi-guair yo garvas tasya sarva-kae chedake ye tbhym | tath, nikhile bhuvane y lakmya obh-sampattayas ts +nlakaspade keli-gha-rpe ye tbhym | tath, prakarea namantn hdi tad-arpartham upaviantn ts kandarpa-tpdibhyo yad abhaya-dna tatra y prauhis tay ghdte ye tbhym | ki v, tay saha raho-llnte tatsavhana kurvato mama ceta iti | bhye tutbhy kim api tat-prpti-sukha vahatu | vaikuhdn nikhila-bhuvann y lakmya sampattayas ts tdgbhym | ki v, nryadi-tad-an preyasyo y lakmyas ts tat-prptyutkahay mnas y rsdi-ll, tat-prptaye dhyeyatvena manasa raybhy, yad-vchay rr lalancarat tapa [bh.pu. 10.16.36] ity ukte | bhaktnm abhaya-dne sakd eva prapanno yas tavsmti ca ycate | abhaya sarvad tasmai dadmy etad vrata mama || [r. 6.18.33] ity di-rp y prauhis tatrdtbhym | anyat samam ||12|| o)0(o

41

BILVAMAGALA-HAKKURA-KTAM

(13)

praaya-pariatbhy r-bhar1lambanbhy pratipada-lalitbhy pratyaha ntanbhym | pratimuhur adhikbhy prasphural2-locanbhy pravahatu3 hdaye na prantha kiora ||
ka-vallabh : idn r-kasya madhuratara-ll-vilola-vilocanamdhurm agra-cets tasya bhva-garbhita-vilocana-khelana-parampar svasmin prrthayatepraayeti | nosmka svybhipryea sva-bahumnd v hdaye pranthatvena vartamna kiora prasphurallocanbhy prakarea sphuradbhy locanbhy sahti-skkatvt pravahatu prakarea vartatm | samyag aparoka-sphrti-dhrviayostv ity artha | yad v, kiora kda ? eva-bhtbhy viia | vieea tty | prasphural-locanbhym ity atrdbhut vibhrnt v di | yath prasanna-uddha-ubhrntar-bahir-gmi-trak | at-kucita-pakmgrdbhutpga-vikin || [sagta-ratnkara 7.395] prasanna uddha ubhroopgo yasy, antar bahi ca gmin trak yasy s | vibhrnt-lakaa ca prvam evoktam | locane viinaipraaya-pariatbhym | praaya prema tena pariatbhy parima-viea prptbhym | yad v, praayo gopn sahaja-siddha pariata pravddho ybhym | praayena prem parito namana ybhym iti v | yatra yatra di patati, tatra tatra caitanyamtrasya prema-vihvalatay kaika-prahvat bhavatty artha | atra snigdh di, tal-lakaa coktam | punar viinair-bharlambanbhym | r obh tasy bharotiayas tad-lambanbhy parama-virma-sthalbhym | atra knt di, tal-lakaa coktam eva | punar viinaipratipada-lalitbhym | pada vyavasitir vividha-kelirpo vyavasya, ta prati, pada pada prati v, lalitbhym | etena sad sarva-viaya-pra-sukhamadbhym ity artha | pada vyavasititra-sthna-lakmghri-vastuu ity amara | atra lalit di | yath madhur kucitpg sa-bhr-kep smitnvit | manmathonmathit dir lalit lalite mat || [sa.ra. 7.422] punapratyaha ntanbhym | pratyaha pratidinam | upalakaa caitat kaa-lavdnm | ntanbhy navbhym | ahany ahani prvnubhta-saundarya-camatkrbhym ity artha | pratikaa
1 2 3

PS: prbhavPS: prasnuvalPS: prabhavatu

42

R-KA-KARMTAM

ntanatvepi pratyaham ity ukta ll-viebhipryea | atra vr di, yath acacal vikait gambhr sama-trak | dpt sakucitpg vr dhrair udht || audrya-dhairya-mdhurya-gmbhrya-lalitny api | teja obh-vie ca sattva-bhedn vivvat || [sa.ra. 7.391-2] punar viinai pratimuhur adhikbhym | muhur muhu pratimuhu prativram adhi kam adhika sukha ybhy yayor v | sukha-ra-jaleu kam iti medin | atrpi knt di | mlin chanda ||13|| subodhin : tatas tan-netra-sphrty-anurajitas tatrtpyan sa-llasa prrthayateprea kioro na sarvem asmka hdaye prasphuran netrbhym avicchinna sphuratu | r-rdh-viayaka-premaiva pariatbhym | ata eva riya sa-smitekadi-obh-sampatter bharasytiayasyraybhym | katha tat-premovagati ? pratyaha dine dine ntanbhym | puna scaryam hapratipada kae kae lalitbhym | tad api kuta ? pratimuhur vra vra, nimie nimie ity artha, adhikbhym | anurga-svabhvyena nava-navnubhavoyam || 13|| sraga-ragad : athnylakita-tadg-bhagy nikujya t prerayanta tam lokya scarya-harotkaham haaya prantha kioro na sarvs sakhn hdaye prasphural-locanbhy r-rdhviayaka-praaya-rasa-pravha-rpea pravahatu | sarv plvayatv ity artha | hdaye tat-tulyy r-rdhym iti v | locanbhy sphurann iti v | atra snusvroccraam | kdgbhy ? r-rdh-viayakapraayair eva pariatbhy ghaitbhym | r obh tadbharasylambanbhym raybhym | puna sa-vicram ha pratyaha ntanbhym | hyo ye de tatopy atisundare ity artha | puna sa-vimaram hapratimuhu kae kaedhikbhy praayaobhdibhir ucchalitbhym | adyaiva tadn ye de tatopy atimadhure ity artha | puna sa-akam hapratipada pade pade nimie nimie lalitbhym | idn nimintare ye de, tatopy atimanohare ity artha | anurga-svabhvoya yat sva-viaya nava navam ivnubhvayati | tath hipratisavbhinava [bh.pu. 10.44.14] iti | tathpi, tasyghri-yuga nava nava [bh.pu. 1.11.33] iti v | bhye tu r sarva-sampatti | tat-kakeaiva tat-prpte | anyat samam || 13|| o)0(o (14)

mdhurya-vridhi-madmbu1-taraga-bhag1

PS: madndha-

43

BILVAMAGALA-HAKKURA-KTAM

gra-sakulita2-ta-kiora-veam | manda-hsa-lalitnana-candra-bimbam nanda-samplavam anu plavat mano me ||14||


ka-vallabh : idnm atipremautkahyd itara-viayamtrsahiu r-ka-candrmta-vridhau mano-nimagnatva prrthayatemdhuryeti | me mama mana nanda-samplavam anavacchinnaika-mahnanda-pram anu lakktya | anur lakae [p. 1.4.84] iti dvity | plavat majjatu, avaghatm iti yvat | nandaprasynantatvt kutrpi nimagna bhavatv ity artha | anv anu vra vra plavatm iti v | tarhi ki brahmnanda ? nety hamdhurya-vridhi-madmbutaraga-bhag-gra-sakulita-ta-kiora-veam | svabhvata eva cittkarakat mdhuryam | tasya vridhis tad-rpa-jalabhn mahsamudras tan naivntargata yan madmbu mattat-rpam ambu | mdaka mdhuryam ity artha | yenka mano mada-vihvalam itaravismti-yukta sad itas tata srota-ailavat sacaratty artha | tasya ye tarag ucchalad-rps te bhagya prakra-vie | mdaka-vied dhi mada-vikra-vie bhavanti | tad-rpo ya gra gra-rasamaya-vilsas tena sakulito vypta ta ca mah-duranta-kmopatpanirvpaka | eva-bhta csau kiora-vea ca kiora-vayoviikravs tam | yad v, r-kasya mdhuryam eva vridhi, vraja-sundar mada evmbu saubhgya-yauvandy-avalepa-rpa, tayor ye taraga-bhagyau tbhy ya gras tena sakulita samprita | anyat prvavat | sarvvasth-vieeu mdhurya ramayat | mado vikra saubhgya-yauvandy-avalepaja || [s.da. 3.97, 105] puna kda ? manda-hsa-lalitnana-candra-bimbam | an mandena hsena | smitenety artha | lalita manoharam nana candramaala yasya tam | samantn manda-hsasya lalita vilso yasmt tda nana-candro bimba-bhto yasya tam | lulitnana-candra-bimbam iti phe lulito vimardita, vypta iti yvat | prvavad anyat | vasantatilaka chanda ||14|| subodhin : punas tan-mya-samudrasya prvra-rahitatvam anubhavan-manovaghana-mtra prrthayateme mama mana nanda-samplava sarva-plvaknanda-pram anu nirantara plavat nimajjanan-majjandibhir atraiva kratm | tad upapdayann ha an manda-hsena lalitam nana-candra-bimba yasya | priypglokodyan-mano-vikn manda-hasitam idam | ata evsya candrcchalito yo mdhurya-vridhis tatrodgato yo mado jaganmohakat sa evmbu | mano-nayanrdr-karat | tasya ye tarag adhikdhikocchalni tair y bhag parip tatra tdena grea gra-rasena sakulito vypta, ata eva ta sarva-tpa-amaka kiorocito veo yasya ||14||
2

PS: sakalita-

44

R-KA-KARMTAM

sraga-ragad : tath sa-smita-mukhodgata-bhvdin t prerayanta tad-nandocchalita ta vkya sa-haram haidam nanda-samplava sarvplvakocchalitnanda-pravha me manonu plavat nimajjandibhir atraivkratm | kda ? mandotimandas tayaiva gamyo yo hsas tena lalitam nana-candra-bimba yasya | tath tac-candrcchalito yo mdhurya-vridhis tatrodgat ye kandarpamads ta evmbu-tarag yasmin | td ca bhagy ya gro vearacana tena sakulito yukta ca ta sarva-tpa-hara ca kiora-veas tad-vapur yasya, veo vapui ca iti kot | tat-taraga-bhagyaiva gro v | tat-taraga-bhag-grbhy sakulita iti v | bhyesama evrtha ||14|| o)0(o

45

BILVAMAGALA-HAKKURA-KTAM

(15)

avyja-majula-mukhmbuja-mugdha-bhvair svdyamna-nija-veu-vinoda-ndam | kratm arua-pda-saroruhbhym rdre madya-hdaye bhuvanrdram oja ||


ka-vallabh : atha r-kasya vndvana-giri-kandara-klindtaa-vraja-vthy-diu sa-prema-caraa-sacrea viracita-vicitramadhura-krasya caraa-sphrti hdi prrthayateavyjeti | oja kim api tejo-rpa vastu | balvaambhayor oja klba dpti-prakayo iti | madya-hdaye arua-pda-saroruhbhym | arue ye pda-saroruhe tbhy karaa-bhtbhym kratm | kra vihre, ntyatv ity artha | kra -paribhy [p. 1.3.20-21] ity tmane-padam | nanu katha kahine hdaye tbhy sukumrbhy krana ? tatrha rdre tat-prema-rasena snigdh-bhte | kim-bhtam oja bhuvanrdram, bhuvanam evrdra yena | tat-samparkd bhuvanam rdrbhavati, mad-dhdayasya k gaan ? yat premrdrat-lavena bhuvaneu mah-premrdrat tasya skt-premrdrat k vaktavy ? yad v, bhuvana jala tadvad rdram iti | jala-yogt kahina lody rdr-bhavati | puna kibhta ? avyja-majula-mukhmbuja-mugdha-bhvair svdyamna-nija-veu-vinoda-ndam | avyj nikapa sahajnurga-vilasit majule manohare mukhmbuje mugdh sundar ye bhv hsya-kaka-bhr-vibhagdayas tai | saheti v | svdyamn madhurn madhurataroyam ity anubhyamn nija-veo saketa-parihsa-narmdi-asino ye vinod svara-grma-mrcchans tn di-rp v tad-yukto ndo yena tat | athavaiva yojanarua-pda-saroruhbhym upalakitam ojo madya-hdaye kratm | katha kahine hdaye tasykra | ata hatad-bhvair rdre | ki-bhtam oja ? svdyamnorthd gopbhir nija-veor vinoda-yukto ndo yasya | anyat prvavat | vasanta-tilaka chanda ||15|| subodhin : tad-nandplava svayam anubhya sva-sagi-hdy api tathsteoja prvoktnanda-samplava madynm api hdaye | samyak kratm | tatra tad-yogyatm haarua-pda-saroruhbhym rdre | raya-mtrea tad-yogya-kte | hdayasya prktatvam akya samdadhtibhuvanam apy rdrayitu samartham | tatra hetu avyja-majula sahaja-sundara yan-mukhmbuja tasya ye manohar bhv bhva-prakana-rp kakdayas tai saha taysvdyamno nijosdhrao yo veor vinoda-ndo nigha-preraa-rpo ndo yasya tat ||15|| sraga-ragad : atha tayaiva gamyai saketa-veu-nddyair nrajarjita-yamun-nra-nikaa-tra-vnra-kujya t prerayanta ta 46

R-KA-KARMTAM

vilokya sa-lgham haprva-rtyedam ojo madyn sakh-jann hdaye tat-tulyy rdhy tad-gua eva vrua-pda-saroruhbhym samyak kratm | kde ? rdre tat-prema-snigdhe | tbhym rdre v | vicchede pratapta-hdas tat-sparenaiva snigdhatotpatte | tad ukta te padmbuja ku kuceu na kndhi hcchaya [bh.pu. 10.31.7] iti | tatra hetubhuvaneti | bhuvanam evrdra yasmt | veu-nddyais tad rdrayatti v | tath, avyja-majula yat ka-mukhmbuja tasya saketa-rpa-bhr-netrnta-clana-nirakara-kathandi-rpa-mugdhabhvai saha r-rdhayaivsvdyamno nija sva-preraa-nimittako veor vinoda-nda | kcana-valli-sagini tvaraybja-van vihya t bhramar | madhupi madhusdanas tv ramayitum eyaty asau nibhtam || ity di-gha-preraa-rpo ndo yasya | ki v, tasys tat-preraa-jnajpaka-tda-mukhmbuja-bhvai sahsvdyamno nija-veos tdando yena | bhyemama hdaye prakatm | hdayasya prktatvam akya samdadhtitat-pdbjbhym rdre tat praka-yogyat nte | anyat samnam ||15|| o)0(o (16)

mai-npura-vcla vande tac-caraa vibho | lalitni yadyni lakmi vraja-vthiu ||


ka-vallabh : pda-saroruhbhym kratm ity uktam | samprati r-ka-candrasya parama-sundaratvt tac-caraa stuvan svntarbhva-vilasitam vikarotimati | vibho r-kasya tac-caraam anirpya-mdhurydy-eka-dea-ccha-koy saubhgyasypi mahat yatnenpi hdy asphurad vande staumi nammi ca | kda tac caraa ? mai-npura-vclam | mai-mayau npurau vclau bahu-bhiau yatra tat | la-ja-cau bahu-bhii [p. 5.2.125] iti stram | tatra kutsy vcya [vrtika] | s tv anyatra bhagavadvyatirikte vastuni sagacchate | tau hi carambuja-rasa-mattau madhuramadhura nadata iti bhva | yad v, mai-maya-npura-vcm ala bhaam | ts tatraivdhika obhanta ity artha | mai-npurau vena premmtencalau nisyandau yatra v | etena va-vdana-samayo vyajyate | tena r-kasya vastra-bhaa-mldni sa-cetanni rka-rasam anubhavantty uktam | anubhta tac-caraam abhinayavad darayatiyadyni yasya caraasyemni lakmi cihnni dhvaja-vajrkumbhoja-rpi vrajasya 47

BILVAMAGALA-HAKKURA-KTAM

vthiu vartmasu lalitni mahohari | dyanta iti ea | yadyni lakmi evtisundari tasya caraasya saundarya katha varanya mayeti bhva | anuup chanda ||16|| subodhin : atha caraa-varanodyal-ll-viea-sphrty tadvaranydau tad-abhisrottarala caraa praamatibho sarvasamdhna-prvakbhisaraa-samarthasya tac-caraam atyautsukyena ghra-gamanyottarala vande | tad vyanaktimai-npurbhy vcla druta-gaty mukharam | ata eva tadyni cihnni vraja-vthiv abhisaraa-mrgeu virjante | yair adhvabhir gatas tn api vanda ity artha ||16|| sraga-ragad : atha taj jtv kuja-gat tm anylakitam anugacchanta ta pacd dratonugacchata iva svasya tant-puradhvani-ravaa-sphrty sa-haram havibhos tdg alakita-gatisamarthasya tat tda tm anugacchac-caraa vande | kda ? mai-npurbhy vclam | mrge tac-cihnni dvhayadyni lakmi na kevalam atraiva sarvsu vraja-vthiv api | virjanta iti ea | kdni ? dhvaja-vajrdibhir lalitni | bhyrtha spaa eva ||16|| o)0(o (17)

mama cetasi sphuratu vallav-vibhor mai-npura-praayi maju ijitam | kamal-vanecara-kalinda-kanyakkalahasa-kaha-kala-kjitdtam ||


ka-vallabh : tata ctimanoharatvena tac-caraa-npura-ijita varayeyam iti manvnas tat-sphrtim stemama cetasti | vallavvibhor vallavn gopa-str vibho | tad-anurga-tratamyena vividho bhavatti vibhus tasya | vallav-sahitasya vibhor v | maju manohara kara-ramya ijita bhaa-dhvani | bha tu ijitam ity amara | mama cetasi sphuratu | tac-chijita-ravanandnubhava sphuratv iti prrthy lo | kda ijita ? mai-npura-praayi, mai-hrakas tan-mayayor npurayo praayi prema-ptram | tbhy praayi snigdha v | puna kda ? kamal-vanecara-kalinda-kanyak-kalahasakaha-kala-kjitdtam | kamal lakms tan-nivsa-bhta vana kamal-vana padma-vana tatra carantti | carea [p. 3.2.16] iti a | tat-purue kti bahula [p. 6.3.14] iti saptamy aluk | kamalvanecar | te ca te kalinda-kanyak yamun tat-sambandhinas tatra sthit v ye kalahas | kalahasya ca kalahas cety eka-ea | hasa-vie | kdamba kalahasa syt ity amara | te yat kaha-sthitam ata eva kalam avyakta-madhura yat kjita dhvanis tendta ktdaram | atyutkatay kta-gauravam ity artha | 48

R-KA-KARMTAM

padma-vana-critvena mldi-bhakaena mattat dhvani-ramyat ca scit | klind-sambandhokty te has nnyatra gacchanty utkajalayatvbhvd iti scitam | caraa-kamalayo padmaupamya, kalinda-kanyaketi caraopari-bhgayor hasa-tulyateti yath-yatha hyam | anena cararavinda-saubhgytiaya-npura-obhtiayadhvani-manoharatvdikam iti dhvanitam | tath r-vndvana-kujamajutara-vthi-saketena praticalato npura-dhvani sphuratv iti nirgalitrtha ||17|| subodhin : tal-lakay rahasyatvbdy-agyenaiva tm havallavy r-rdhy vibhor yugapad-aneka-kriy-prava-ramaasya manoharabhan dhvanir mama cetasi sphuratu | tal-ll-vyajakam ha mai-npurayo praayosti yatra tat | vallavy npura-dhvani-miritam ity artha | anena ll-viea scita | ki ca, kamaly r-rdhy vane caranto ye tat-plit klind-kalahass te tadyatvennandviatay kaha-sthita-madhursphua-dhvanibhir dtam | tac-chijitnugaty sthitam ity artha ||17|| sraga-ragad : atha padma-aa-maita-yamunsanna-vnrakuje tay saha ramamasya tasya npurayor dhvani sakhbhi sahgatya bahi sthitv vann iva sa-llasam havallav tacchreh r-rdh tasya vibho ramaasya ijita bhaa-dhvanir mama cetasi sphuratu | kasya bhaasyety hamai-npura-praayi | keli-vieeordhva-sthita-r-caraayor npurodbhavam ity artha | ato maju manojam | ki v, tasy praaya scyatvena vidyate yasya tat praayi | tac ca maju manoja ca | tat tda mai-npurayor yac chijita tat | tath, kamal lakms tasy vanecar padma-vanecar ye kalinda-kanyaky kalahass tai kala-kaha-kjitair dta tatsmya-ikrtham darebhyasitam | te kala-kjitai lghita v || bhyetat-sphrtyokti | artha sa eva ||17|| o)0(o (18)

tarurua-karumaya-vipulyata-nayana kamal-kuca-kala-bhara-vipul1-kta-pulakam | mural-rava-taralkta-muni-mnasa-nalina mama khelatu2 mada-cetasi-madhurdharam amtam ||


ka-vallabh : athtyadbhuta-parama-mahnubhva-bhakti-bhvite manasi samyag-virbhva prrthayate tarueti | kim apy amta nityaparipra-parnandaika-rasa-sra-sarvasva vastu mama mada-cetasi prema-rasa-mdhvka-matta-citte khelatu | dhrvhikatay pukhynupukha-nyyena kratv ity artha | tasya divyvayavatvc ca hdyam amtam ity hamadhurdharam | madhurodharo yatra | yadyapy amtatvt sarvam eva madhura, tathpi mdhurya-vieatvd
1 2

PS (reading noted): pulakPS: khelati.

49

BILVAMAGALA-HAKKURA-KTAM

evam ukti | yad v, madhura-vastni yvanti prasiddhny adharayati nikni karotti | tath, madhura rasa kam apy anirpyam samantt sarvvayaveu svasynyasya ca dhrayatti v | yad evga dyate ryate v tad eva mah-mdaka parama-rasadam ity artha | tath coktam yma-rr madhu yasya yasya madhu tat-kaioram atyadbhuta kr yasya madhni yasya ca madhny ekdaka-kriy | mdhv yasya vilokanga-vacas bhag yadya vap rpa madhv atha bhadi ca madhu vymohayet ka na sa || puna kda ? tad amta ? tad hatarurua-karu-mayavipulyata-nayanam | tarue sphte | sva-bhaktotkara-ravaena sad praphullatvt | arue svabhvato lohite netrnte | yad v, taruruetyarue karu-maye priya-janasya dukhsahiun vipule vile | pula mahattve dhtu | vieea pulato mahat bhavata iti | yatetidrghe nayane yatra | sarvga-gata-mdhurm hakamal-kuca-kala-bhara-vipulkta-pulakam | kamal vara-str rdhik | kamal r-vara-striyo iti viva | yad v, ka ka-prema-sukha tenlam atiparypt pr bhavatti kamal | tasy kucv eva kalayv alpa-kalaau | kaioravyajakatvt | tayor bharaa dharaa sparanam iti yvat | tasmd vipulkt pulak yasya | kuca-kala-bharea v vipulkt pulak yena | puna kda ? mural-rava-taral-kta-muni-mnasa-nalinam | mural-ravea taral-kta brahma-samdhe cacal-kta munn manana-lnm api mnasa-rpa nalina yena | vyun hi kamala cacala bhavati, mural-ravopi phtkrtmaka-vyu-rpa eva | munimnasasya nalinat mural-nda-ravaa-mtra-sajta-ka-premarasa-bharatvt | ka-bhga-kntatvc ca tan mnasa brahmdyanusandhna-mtra-tyaktam abhavad iti | yad v, mural-ravea taralkt ye munayas te mnasa-naline yasya | tda-muniu mnasanalina yasyeti v | lalita-gati chandasa-na-ja-na-bha-s lalita-gati ||18|| subodhin : atha tat-keli-kalvasna-sphrty priy-ramvalokanavyagratym api tat-klna-tad-aga-obh-vielokotsukatay lajjaithilyya va-vdyam urktasyvirbhvam steidam amta mama hara-yukte cetasdg eva vilasatu | svraya-rdhnandasphrty cetaso hara | kutomtatvatac-cumanktatay madhurodharo yatra | ki ca, tarue raty-antepy vikta-kakdike jgard arue priy-ramekay karu-pracure pratyagdbhuta-obhloka-vismayd vipule tad-vkayyate nayane yasya | anyad apikamaly r-rdhy kuca-kalaayor bharea obhtiayena vistrita pulako yasya | atas tad-vkartha mural-

50

R-KA-KARMTAM

ravea lajjta ithil-kta muner lajj-maunys tasy mnasa-nalina yena ||18|| sraga-ragad : atha suratnta jtv sakhbhi saha kuja-randhre mukha dattv ta pupa-talpopary upaviya tasy rampanodana punar madanoddpana ca kurvanta payann ivnandonmattas tam amta matvhaidam amta mama sva-sakh-saubhgyity arthaamada-yukte cetasi khelatv dg eva vilasatu | amta-srd api madhura svdu priyo manohara cdharo yasya | madhura rasavat svdu priyev api manohare iti vivt | tath, tarue madana-madodgri svato madhu-pnena crue ca vjandin tac-chrampanodanrtha hdy udgat y karu tan-maye tad-udgri svatas tat-prpty-nandena ca vipule protphulle ca svatas tan-mdhur-darand yatetivistre ca nayane yasya | akaniay prva-rty r-rdhy kuca-kalayor bharea spartiayena vipulkta pulako yasya | tath, tac-chrampanoda ktv puna keli-llasotpdanya mural mdu vdayanta ta vkya kaimutyenhamural-ravea taralktnik munn pda-patitepi tasmin mauna-ln grahilamnin-jann mnasa-nalinni yena | kim uta tdys tasy ity artha | bhye tu, munn jnin meruvat sthira-kahinny api mnasni nalinavat komalni cacalni ktni yenety artha | anyat samam ||18|| o)0(o

51

BILVAMAGALA-HAKKURA-KTAM

(19)

mugdham ardha-nayanmbuja-cumbyamnaharkula-vraja-vadh-madhurnanendo | rabdha-veu-ravam tta1-kiora-mrter virbhavantu2 mama cetasi kepi bhv ||


ka-vallabh : atha r-rdh-ramaa-kiora-mrta kecin madhurtimadhura-vilsn svarpvirbhvam stemugdheti | tta-kiora-mrter rabdha-veu-rava bhv kepi mama cetasy virbhavantv ity anvaya | asy lo | tt prakait kior mrtir yena tasya | rabdho veu-ravo yasmin karmai tad yath syt tath | yad v, kiorya ca t mrtaya ceti | tt vakt kiora-mrtayo rdhdy yena | tasya bhv ity artha | stambha-svedru-kampapulakdaya sttvik bhv | te ca pra-paramnanda-rpasypi rrdhdy-anurga-viea-vilasitatvt kepy carya-rp iti | hardayo vyabhicrio v bhv | ratkhya-sthyi-bhv v | yad v, bhva-hvahels trayogaj | obh knti ca dpti ca mdhurya ca pragalbhat | audrya dhairyam ity ete saptaiva syur ayatnaj || [u.n. 11.3] iti | daa pus ca bhavanti | ukta cadaa pus bhavanty api [s.da. 3.93] | tath ca bahuvidh eva bhv r-kiora-mrtes tatra ca mama cetasi kepi kiyantopi prakntam iti | kdasya ? mugdham samantn mugdha sundara yath tath, ardha-nayanmbujacumbyamna-harkula-vraja-vadh-madhurnanendo | ardha-nayanam ambujavad yatra mukhendu-cumbane | tath-bhta yath syt tath cumbyamno harekuln vraja-vadhn madhurnanendur yena | vraja-vadhn madhye madhury rdhy nanendur yeneti v | tasya paramnanda-plvita-cumbanena mayanrdhasya mukulbhvatvd ambuja-tulyatvam | mukha-candradarannandena vikaitatva ceti | yad v, rabdha-veu-rava yath syt, mugdha prvavat, nayanmbujayor ardherdha-nayanmbuje, tbhy cumbyamno harkula-vraja-vadh-madhurnanendur yena tasya | veu-vdanrambha-prvaka-stillas-pepyamna-paramapreyas-vadana-candrasyety artha | athav, rabdha-veu-rava yath syt mugdham samantn mugdh mah-rasodayn moha prpt yasmin karmai tad yath syt tath, ardha-nayanmbujai cumbyamna ata eva harkula nanda-vypto vraja-vadhbhir madhurnanendur yasya | cumbana vaktra-sayoge | nayana-tdtmyam eva tad mukham api prptam eveti ktvaivam uktam eva | tath ca na jne sammukhyte priyi vadati priye | praynti mama gtri rotrat kim u netratm || [pady. 234] iti |

1 2

PS diPS virbhavanti.

52

R-KA-KARMTAM

eva va-gtena mugdhkta-sarva-sundar-kadambs te bhv mayi sphurantu | manasi pratibhnam eva nsti, ase para katha varaymti nirgalitrtha | vasanta-tilaka chanda ||19|| subodhin : tad-daranaika-nidna-mural-ravam eva vivoti samyag rabdha-veu-rava yath syt tathtt prakakt kior mrtis tad-ucita-ce yena tasya kepi bhv hara-garvdayo mama cetasy virbhavantu | tac-ce vyanakti samya manohara yath syt tathrdha-nayanmbujena cumbyamno harviy vraja-vadhvs tasy madhurnanendur yena | t veu-ndvi vidhya tatpratyagam aikatety artha ||19|| sraga-ragad : atha punar jta-keli-llas tm utthpya vma-prve nia tad-ardha-netrntena payanta ta vkyhaasya kepy anirvcy ime bhv mama cetasy virbhavantu | kda ? prvatotimadhuratvenrabdha-veu-rava yath syt tathtt koimanmatha-manmathatvena prakit kiora-mrtir yena | tath, samya mugdha yath syt tathrdha-nayanmbujena cumbyamno harkuly vraja-vadhvs tac-chrehys tasy madhurnanendur yena | bhye spaa evrtha ||19|| o)0(o (20)

kala-kvaita-kakaa kara-niruddha-ptmbara klama1-prasta2-kuntala galita-barha-bha vibho | puna prakti-cpala praayin-bhujyantrita mama3 sphuratu mnase madana-keli-ayyotthitam ||
ka-vallabh : atha nava-gopa-kior-saga-sajta-sambhoga-rp ll varayatikaleti | vibho r-kasya madana-keli-ayyta utthitam utthnam mama mnase cetasi sphuratu prakatm | prrthany lo | utthitam iti bhve kta | kdam utthita ? kala madhursphua-dhvani kvaita kakaa yatra tad yath syt tath | praayi-bhuj-yantrita praayin-bhujbhym ad yantrita baddha, kampopalakita-sttvika-bhvt | praayiny bhujau yantritau yeneti v | dhvanau tu madhursphue kalam ity amara | puna kda ? kara-niruddha-ptmbaram | karea niruddha skhalita ptmbara yatra | yad v, karea niruddha pty gaury rdhy ambara yena | pto gaurerue site iti vaijayant |

1 2 3

PS. kramaPS. prastiKadsa: maha

53

BILVAMAGALA-HAKKURA-KTAM

puna kda ? klama-prasta-kuntalam | klamentirati-rama-jtgaglny prast itas tata calit kuntal ke yatra | rati-rasviasya manasonavasthnt samyak ptmbara-paridhna-kea-bandhanakte | ata eva galit barha-rp bhlaktir yatra | yad v, galit barhabh bhani ml-hrdayo yatra | puna kda ? puna prakti-cpalam | puna ktvpi bahula-kelikautuka prakty rasviaika-svabhvatvena cpala capalat ratisambhramestavyastat yatra | praktir gua-smyepi svabhvmtyayor api, stru paureu iti medin | prakatay ktau keli-karae v cpala yasya tat | eva prabhta-samaya upasanne vrajendra-dvri gopa-kumr tumula-veu-nda-kolhale ghe ghe ca dadhi-manthana-dhvani-kolhale pragalbha-sakhn rtrir gat lok sacaranti katham adypi na jgaritam ity di-parihsa-vacanai sasambhramea madana-keli-ayanc chr-kasyotthnam iti nirgalitrtha | pthv chandapthv ja-sau ja-sa-ya-l guru [chando-majar 2] ||20|| subodhin : atha tat-keli-ayyotthna-sphrtim ste | vibhor akhaallasya madana-keli-ayyta utthitam utthna mama mnase sphuratu | bhve kta | kda ? vastrdi-sambhlant kala-kvaitni kakani yatra | anena praayiny utthna dyotitam | karea niruddha ptmbara yatra | anena r-kasya | evam agrepi | tath, klamena rati-rnty prast vigalit ke yatra | galit barha-bh yatra | ki ca, puna kely-avasnepi prakty nyaka-svabhvena cpala kapolaspardika yatra | ata eva praayiny karbhy nirodho yatra ||20|| sraga-ragad : atha tasy keli-llas vkya rasika-ekharatvt punas tm atyuddpayitu tad-utkah-ceita drau ca rsasthna-gamana-cchadman tad-utthpana tay tan-nirodhana ca dvhavibhos tat-tat-keli-samarthasya madana-keli-ayyta utthitam utthna mama mnase sphuratu | bhve kta | kda ? prva-kta-ll-viee vea-parivartanena tay parihitaptmbarasya tenkarat tay rochanc ca dvayo karair niruddha ptmbara yasmin | ata kala-kvaitni dvayo kakani yasmin | prva st api klamena prakarea st vilulits tasy ctvena tasya vetvena baddh kuntal yasmin | ato galite srasite tayor barhabhe yatra tatra | tasy cy barha tasya ve-mlevatasaratna jeyam | tath, prakty svabhvena dvayo cpala yasmin | tay vastra tyaktv bhujbhy kahe ghtv talpa upaveita sa ity artha | yad v, prak kti prakti standhardi-grahaa tatra cpala kasya yatra | ata prodyat-kuamitkhynubhvena praayin-bhujbhym avirodhita-vcha yath tath ka-karayor yantrita yantraa yath | tal-lakaa

54

R-KA-KARMTAM

standhardi-grahae ht-prtv api sambhramt | bahi krodho vyathitavat prokta kuamita budhai || [u.n. 11.49] iti | maha sphuratv iti phekeli-ayotthita maha sphuratv iti | bhyetath sphrtyoktam | ninte kasya keli-ayyotthnam iti kecit ||20|| o)0(o (21)

stoka-stoka-nirudhyamna-mdula-prasyandi-mandasmita premodbheda-nirargala-prasmara-pravyaktaromodgamam | rotu rotra-manohara vraja-vadh1-ll-mitho jalpita mithy-svpam upsmahe bhagavata kr-nimladda2 ||
ka-vallabh : prva tvan mah-bhvviena kavin rvndvana-nava-nikuja-bhavanodare viharato r-rdh-kayo sphrti prrthit | samprati vraja-sundar-jalpita-mdhur rotukmasya r-kasya kapaa-nidr-rpa keli prrthayate stoketi | bhagavata surata-sambhoga-lina r-kasya mithy-svpa krprvaka-kapaa-nidr vayam upsmahe sevema | bahutva sajtyasagoppekay | atha ca mithy-svpa-viia bhagavantam upsmahe iti nokta svpa-lly eva prdhnya-scanya | sarvatra bhaktn svarppekay llym evtysakti, tayaiva hi svarpam atyanta camatkarotti | yad v, mithy-svpa nidr-vyja svpnukra-llm upanya bhvanay skd ivopanta ktvopsmahe rasveena nical vartmahe | tasya katha svpavad caraa kim-artha v ? tad havraja-vadh-ll-mitho-jalpita rotu kr-nimlita-da | vraje y vadhva, badhyanter-ka-prema-rasanay, badhnanti v ka sva-prema-rasanayeti, ts vraja-vadhn ll priynukaraa vacaurydi-rp | agair veair alakrai premibhir vacanair api | prti-prayojaitair ll priyasynukti vidu || [s.da. 3.98] iti | tat-prvaka mitho rahasy anyonya ca jalpitam | tac chrotu kray kautukena, na tu nidr-vat, nimlantyau dau yasya tasya | priynukaraa yath chando-majary
1 2

PS. rot-rotra-manohara-vraja-vadhPS. do.

55

BILVAMAGALA-HAKKURA-KTAM

mgamada-kta-carc pta-kaueya-vs rucira-ikhi-ikha baddha-dhammilla-p | anju-nihitam ase vaam utkvayant kta-madhuripu-ve mlin ptu rdh || kautuka-nimlana, yath padyvaly ncair nysd atha caraayor npura mkayant dhtv dhtv kanaka-valayny utkipant bhujnte | mudrm ako cakita-cakita avad lokayant smitv smitv harati muralm akato mdhavasya || [pady. 253] iti | tatra ca nidr-vyjena keli-kautuka bahutara pravartitam | tm eva ca svpnukra-llm adhunnubhya kavir anuvadatiupsmaha iti | kda jalpita ? rotra-manoharam | rotre mana ca haratti | tdgvg-vilsasya madhura-komala-survyatvc chrotra-haram | arthagaryastvc ca manoharam | manasa karat sarvendriya-vttir apy arthn niruddh | kda svpa ? stoka-stoka-nirudhyamna-mdula-prasyandimanda-smita, stokd api stoka yath syt tath nirudhyamnam | atyanta-niruddhasyakyatvt | mdula komala, mdr mdvr gopasundarr lti svyattkarotti v | prakarea syanditu lam asyeti prasyandi | atynanda-bharea nirgalat-prasmaram | mandayatti mandam | tena hi gopn lajj-bhaydika-sarva mandkriyata iti tath-bhta smita yatra | syandokty smitasymta-rpat vyajyate | puna kda ? premodbheda-nirgala-prasmara-pravyaktaromodgamam | prema praayasya sarvtiayinonurgasyodbhedotivddhis tena nirargalo nirakua prasmara prasaraa-la, ata eva pravyakta spao gopayitum aakyo romodgamas ttya sttvika-bhvo yatra | manda-smitasya savaraa katham api jtam, gopa-sundar-salpa-ravaajyamnasya premo nirbhara-vddhy pulakodgamas tv aakyasavaraa ity artha || rdla-vikrita chanda ||21|| subodhin : tatas tat-prva-klna-kcarita-smty svopsyatay tad habhagavato vraja-vadhn llay parihsa-cturyea rdhay saha jalpita tat-prgalbhydi-kathana rotu mithy-svpam upsmahe | katha tad-anumita ? kr-kautukena nimlite dau yena | tenpi katha taj jna ? stoka-stokam atyalpam api nieaa rudhyamnam api mdulam api prakarea syanditu la yasya tda mandasmita yatra | tat-sakh-vacana-ravaya hsya-rodhanam | tatprgalbhya-ravaaja-mano-vikt syandanam | ata eva tat-klnasukha-sphrty ya prema udbheda udgamas tena yatnair api niroddhum aky prasaraa-ls tata eva pravyakt romodgam yatra | katha tac-chravaecchvara-sauhavc chrotra ihrthatay mana ca haratti tat | rotrasypi mano haratti v ||21||

56

R-KA-KARMTAM

sraga-ragad : punar vilsrambha dv sakhbhi saha dra gatv llvasna jtv puna kujam gatya bahi sakhn npurdidhvani rutv tbhi saha tasy narma-uray kapaa-supta kam lokya sa-vitarkam habhagavata sarva-saundarydi-ryuktasysya vraja-vadhn llay yan mitho-jalpita tac chrotu mithysvpa kapaa-ayanam upsmahe payma | kda jalpita ? tasya rotra mana ca harati tat | ayi kim asmn hitv punnga-sumano-harayaikik vane pravisi | diy vanvakt te parbhavo na jta | ayi ruta sudyumna-ikhabhym atrgatam, tayor vidy ca bhavadbhy ikiteti ki satyam ity di sakhn narma rutv stoka-stokam alplpa tena nirudhyamna mdula prasyandi prakarea vikaac ca manda-smita yasmin | bho ikhai-ikitavidycry | tmavat kalakin kartu dg-bhagensya haste m vikrya pracchannsu yumsu mad-dharma-rakiy priya-sakhy nidrayligitesmin yuman-ngare ekkin ikhaingatyoktamhya sa-ka-yumat-sakh-gadhihita-kuje sakhy sudyumnena sahham agamam | tatas tbhi prrthya matto mad-vidh ikit, tena ca mat-sakhyu samprati tad-vidy-naipuya parkrtham gatoham | tbhis tvad-dkrtha prrthya preitosmi | tat tath kurv iti rutv yumsu sa-ru may bhartsitosau vo gurur tata, tan-madanaprekikbhir durmukhbhir yumbhi saha salpopi may na krya iti tan narma rutv premodbhedena nirargal yatnair api niroddhum aaky prasmar ca tasya romodgam yasmin | bhye tu tasya rotrasya mano harati | tath hiagni yasya sakalendriya-vttimanti [bra.sa. 5.32] ity di brahma-sahitym | samam anyat ||21|| o)0(o (22)

vicitra-patrkura-li blstanntara yma vanntara1 v | apsya vndvana-pda-lsyam2 upsyam anya3 na vilokayma4 ||


ka-vallabh : atha r-vndvana-maju-kuja-lakaa-vihri-rka-madhuropsanodbhta-tat-tad-bhvvia svasya tadupsanaika-drhyam havicitreti | r-kecchay yadi blstanntaram | bly nyiky, bleti gyate nr yvad vari oaa [ngara-sarvasva 10.2] iti koke | tasy stanayor antara madhya yma gacchma | pravtti-mrga-nita-tat-tan-mmsakdi-durdurhasagat parama-viayn bhojayma | agniomena svarga-kmo yajeta
1 2 3 4

PS mauni-manontara PS pdapsyam PS, Gopla Bhaa, anyan PS. vilokayma.

57

BILVAMAGALA-HAKKURA-KTAM

ity di-rute | yad v, yad yatheha karma-jito loka kyate, evam evmutra puya-jito loka kyate [ch.u. 8.1.6] iti ruty iha paramasukha prpt santo vanntara vanasyntara madhya v pravima | bly stanntara vanntara v kda ? vicitra-patrkura-li, ubhayor vieaam | vividhni vicitri kastr-kukumdibhi ktni yeu tair eva-bhtai patrkurai patrvalbhi l lghsystti | vanntaram api vicitrai patrair akurair abhinavodbhedai litu la yasyeti | akurobhinavodbhidi ity amara | tath, vndvana-pda-lsyam, vndvane pdayor lsya lasana obh-vieo yasya tam | yad v, lsya rsa-vilsi-nn-gati-vinysarpa ntya yasya tam | r-kam apsya tyaktvnyat kim apy upsyam upsanrham rdhya vastu | yad v, upsyam sya-sampastham api na vilokayma na payma | sarvatraiva hi ta vilokayma iti bhva | tatra lsyamtava ca tath lsya dvividha ntyam ucyate | ukta ca sagta-ratnkare taktam uddhata-prya-prayoga tava matam | lsya tu sukumrga makaradhvaja-vardhanam || [7.31-32] ntya, yath dea-rucy pratto yas tla-mna-rasraya | sa-vilsoga-vikepo ntyam ity ucyate budhai || iti | upendra-vajr chanda ||22|| subodhin : athaitat-smaraodbhtnanda-garvvet sva-sagina prati tad-upsyam eva sa-nicayam hablnm atyanta-kr-viin yuvatn stanntara ymoraya-madhye v yma | mah-viayamagn mah-virakt v bhavma ity artha | vndvane pda-lsya yasya tam upsya hitvnyam upsya kacid api na vilokayma, upsany k vrt ? ity artha | ubhaya viinaivicitra-patrkurai patra-bhaga-lekhbhi obhitam, pake patrair akurai ca ||22|| sraga-ragad : atha rse tyakta-gopn tatrgamana-akay t kutreti jtv tatraiva campakdi-pupy dya ghram gamyatm iti sakhn preraay dvi-tri-sakhbhi saha bahir gatya svbhta-tatklna-sva-sakh-sevnavapty svasya sakh-snehdhika-sakhtvt savicram hatenaiva kuje bhitatvd vicitra-patrkura-linau yau bly kiory r-rdhy stanv evntare hdi yasya tam | tay saha ramama ka v | yma tan-nikae tihma | pupdyartha vanntara v yma | vndvana-pa kam datte vakaroti tad vndvana-pdam, dydavat | tda lsya yasya ta vndvanevar-rpa svasyopsyam apsynyam upsya na vilokayma | kim utopsmaha ity artha | yad v, prathamgatatvt tannih-jnya he sakhi dukhit et gop kena saha sagamayya sukhayma ity anya-sakhn vaca rutv sama-sneha-sakh-guam

58

R-KA-KARMTAM

ritya sva-nicayam hakena sahprpta-raha-kelitvd vicitrapatrkura-linyo y et vraja-bl s viyoga-nrasa-pu-cchavn stananam eva stana arad-abhra-stanitam iva vilapana-dhvanis ta v yma, tan-madhye patma | ki v, pupy hartu vanntara v yma | ta navna-yuvadvandvam iti vaktum udyata pathi tayo pdi-cihnny lokyha vndvane pda-lsya yayos ta yuva-dvandva-ratnam apsya tyaktvnyam upsya sevya na vilokayma | kim utopsmahe | tayor lakaakd apy adhiko ys snehas t sakh-snehdhik iti | ke sakhy ca sama-sneht sama-sneh iti | bhye tu, mrcchita pathi patita ta dv, aye sa te dayita rka sarvntarymitay sarvatrste, tath vihala-rragdi-rpa ca tvay da eva | tam eva smara paya vety vsana-parn svn prati sva-nicayam hatda-bl-stana-madhya v yma | mah-viayamagn bhavma ity artha | vanntara vndvana-madhyam | ki v, svasya vndvanyogyatvd vanntara v yma | tda tam apsyeti prvavat | atra vicitra-patrkura-lti stana-vanayor vieaam | vndvaneti vieaa eva ttparyd vieynukti ||22|| o)0(o

59

BILVAMAGALA-HAKKURA-KTAM

(23)

srdha samddhair amtyamnair tyamnair mural-nindai | mrdhbhiikta madhurktn bla kad nma vilokayiye ||
ka-vallabh : samprati tad-darannanda-mahotsav prrthayate srdham iti | madhur ysm ktayas ts madhurktn mrdhbhiikta vayo-rpa-lvaydibhi sarva-reha rjna v | blam alakra-vieam | para pada bhaa-bhaga [bh.pu. 3.2.12] ity ukte | yad v, bl madhura-rastmik vyasystti ta blam | ara dibhyoc [p. 5.2.127] | blo n kuntalevasya karia cpi blaghau | vcya-ligorbhake mrkhe hnvere pu-napusakam | alakrntare merau v bl trui striym || iti medin | muraly nindai dhvanibhi srdha saha | nma sambhvany prake v | kad kasmin kle vilokayiye | muralravasyvalokanyatvbhvepi dor jna-vacanatvam iti samdhnam | kdair mural-nindai ? samddhai sphai | mdhurykarakatvdi-gua-sampannair ity artha | puna kdai ? amtyamnair amtam ivcaradbhi | acetann api jvayadbhir ity artha | puna kdai ? tyamnair samantt svara-grmamrcchanlpa-tndibhir vistra prpnuvadbhi | tanu vistre | yad v, sarve ki kim idam ity caryea pjitai | tyu pj-nimana iti dhto | athav, madhurktn madhur madhura-rasa-may ktayo ys ts gopa-sundar mural-nindai karaa-bhtair mrdhbhiikta mantriam | mural-nindair eva karayam eva na karayam asmin nikujdi-sthala evam abhisartavyam eva nbhisartavyam ity di mantria-param | mrdhbhiikto bhple mantrii katriyepi ca iti medin | ddhair ida vnda v rdha tat-sahita srdham | go-gopagop-kadamba-madhya-stham ity artha | ardha drutrdha tena sahita yath syt tath samddhair nindai ceti | laghur gurur ata para plutadruta-drutrdha-druta-vibhga-druta-caturth ca svara-mtrs tlgni | yath ardha-druto druta ceti laghur gurur ata param | pluta ceti kramd ittha madhuri ca pacadh || iti | anyat samnam | indravajr chandasyd indra-vajr yadi tau ja-gau ga | [cha.ma. 2] ||23|| subodhin : punar dainyodayd ucchalitotkahay daranam ste mural-nindai sahita bla kad, nmeti sambhvany, vilokayiye | kdai ? samddhair gatldibhi puai | ata evmtavad 60

R-KA-KARMTAM

caradbhi | katham amtavad caraa ? tyamnai priyvakaraya vistryamai | kim iti bla didkase ? madhurktn mrdhbhiiktam | mrdhanyam ity artha ||23|| sraga-ragad : atha pupy dya tbhi saha punas tat-kujam gacchantam tmna bhvayan pathy atyanta-svdhna-bhartkatay saubhgya-garva-mnbhy rassvdakotkah-rahit rasapoaknyonya-daurlabhya-rhityena paryuita-rasm iva t sva ca dv, kicid vyavadhnena tad-vardhanya tad-utkah-pralpauray ca kujt tirohite rasika-ekhare tam anveu bahir nirgatay sa-sakh-vnday vikalay r-rdhay militv, tam anviya bhramantn sarvs ts tad-daranotkah-pralayitaravaodgatay svasya bhyntar-da-dvayepi tad-daranotkahay ts pralpam evnuvadann ha trayastriat lokai | atotrrthatrayam anusandheyam | ukta casambhogo vipralambha ca gro dvividho mata | tatra ca na vin vipralambhena sambhoga puim anute | kayite hi vastrdau bhyn rgo vivardhate || [u.n. 15.3] iti | vipralambhopi caturdhprva-rgo mna prema-vaicittya pravsa ceti | pravsa ca buddhi-prvbuddhi-prva-bhedena dvidh | buddhiprvopi kicid dra-sudra-gamand dvidh | tatra kicid drapravskhya-vipralambhesmis ts virahotpann daa da syu, yath cinttra jgarodvegau tnava malingat | pralpo vydhir unmdo moho mtyur da daa || [u.n. 15.167] iti | ets tat-tac-chlokeu vykhysyante | tatrasrdha [loka 23] ity didibhi cint | adhra [loka 27] ity didibhi pralpa | tac-chaiava [loka 32] ity didibhir udvega | yvan na me [loka 37] ity atra moha ca vydhi ca | bhy [loka 43] ity didibhir glni-lakaa tnavam | tatra prathama nijvsana-para-sakh prati ts tad-daranacintotkah-pralapitam anuvadann hamural-nindai srdha ta bla kad nma vilokayiye | tan-ndam udgiranta tam ity artha | kdai ? samddahis tna-mrcchandi-mdhuryai puai | amtavad caratti tath tai | tyamnai sva-mdhuryea brahma nirbhidya vaikuha-paryanta-prasaraa-lai | lakmy apy karat | tad uktarundhann ambubhta [vi.m. 1.27] ity dau, bhindann aa-kaha-bhittim abhito babhrma va-dhvani iti | kda ta ? madhurktn mrdhbhiiktam, reham ity artha | svntar-daytat-preraka-saketa-mural-ndam udgiranta tam iti | anyat samam | bhye tusvvsana-parn svn pratyukti | artha sa eva ||23|| o)0(o

61

BILVAMAGALA-HAKKURA-KTAM

(24)

iirkurute kad nu na ikhi-picchbharaa iur do | yugala vigalan-madhu-dravasmita-mudr-mdun mukhendun ||


ka-vallabh : samprati drata eva r-ka-darannandnubhavabhvitnta-karaa kad nija-karuay mad-dau tayiyatti prrthayateiirkuruta iti | ikhi-picch-bharaa ikh c vidyate ye te ihino mayrs tat-picchnm bharao yasya sa r-ko mukhendun mukha-candrea | sva-prakenmta-srvitvena candrasmyam | nv iti vitarke | nosmka dor yugala kad iirkurute tath kariyati | tayiyatty artha | kad-karhyor vibh [p. 3.3.5] iti bhaviyati la v | iu sukumrokahina iti yvat | tasmt kadcit tasya talkaraa sambhavati | iu syd blake pusi sukumrebhidheyavat iti dharai | yad v, iur iti nija-priya-vayasyablaka-sagena kaa aiava-krsaktatvt | kdena mukhendun ? vigalan-madhu-drava-smita-mudr-mdun | pupatotyudriktatay vigalad yan madhu makarandas tadvan mdhuryacamatkra-vnyo drava parihsas tad-yukt y smita-mudr advikita-kapola-sauhavnvita-kak-lakita-danta-paki-rp parip, tay mdun sarasena pratipadam iti | snigdha-mdhuryenety artha | drava-keli-parhs ity amara | yad v, vigalan-madhv iva mdako yo dravo rasas tadvad yat smita tad evdharmtasya mudr bahir mudraa tay mdun, mano-hareety artha | vaitlya chanda | tal-lakaam uktam ||24|| subodhin : atha svyn apy urktya tathaivhasa iur nosmka dor yugala mukhendun | nu vitarke | kad talkariyati, tadadarana-tapta netra sva pradarya talkariyatty artha | ta viinaiikhi-picchny bharani yasya | mukhasyendutm ha vigalan-madhu-dravavat smita tasya mudray bhagy mdun | vigalanmdu-pade ca prat-vyajake | prasyaiva galana mdut ca ||24|| sraga-ragad : atha punar muhyantn karurdrosv adhunaiva darana dsyati, m kheda gacchateti sakhbhir vsitn taddarana-vahni-jvl-balha-netr t prati tathoktim anuvadann ha nu bho sakhya sa iu kiora r-ko nosmka dor yugala mukhendun kad iirkurute tath kariyati | kdk ? ikhipicchbharaa maulir yasya | kdena tena ? vigalanto madhu-drav yasmis tda-smitasya mudray bhagy mdun | svntar-day preyas-preraa-haraja-tda-smitasynyato yan mudraa gopana tena mdun | bhye tu prvavat ||24|| o)0(o 62

R-KA-KARMTAM

(25)

kruya-karbura-kaka-nirkaena truya-savalita-aiava-vaibhavena | puat bhuvanam adbhuta-vibhramea1 r-ka-candra iirkuru locana me ||


ka-vallabh : punar apy atyutsukatay iirkaraam ste kruyeti | bho adbhuta r-ka-candra ! r-yukta-ka-vara-candra ! etendbhutatvam anya-candrd vailakaya coktam | ryuktatvensakhya-sampra-kalvattvn nikalaka-prmtacandrikvattvdi coktam | katvendbhutatva nitynanda-rasamayatvn madhura-rasa-mayatva coktam | me mama locana, jty caika-vacanam | vibhramea vilsena iirkuru talkuru | anyat kah-bhulyena prrthy lo | tva tu candra iva candra, mallocana cendrvaram, candrasyendvara-talkra prasiddha eva | tat katha na karoti kku | kdena vibhramea ? kruya-karbura-kaka-nirkaena | kruya karu tena karbura vicitram, miritam iti yvat | tat kaka-prvaka nirkaa yatra tena | citra kirmra-kalma-abalait ca karbure ity amara | puna kdena ? truya-savalita-aiava-vaibhavena | truya taruim tena savalita yac chaiava ior bhva capalat, tasya vaibhava prabhutva yatra tena | puna kdena ? bhuvana jagad puat, sarvato madhura-mdhurcamatkra-poakenety artha | tribhuvanam eva tvadya-vilsena jvatti svnubhavnanda-sandohata samatvam | athav, he r-ka-candra ! rayate sarvtiyin rpa-nava-yauvanavayo-mdhurya-lvaya-ll-vilsa-vaidagdhydi-sampattir y s r rdh, tad-yukta-ka-candra ! kruya vidyate yasya tatsambodhana kruya karu-nidhe ! karburayo parasparvalokannurga-citrayo kakayos tat-prvakyor yan nirkaa tena | truya taruim tena savalita aiavasya saukumrya-vaibhava tena ca | athav, adbhuta-vibhramecarya-vilsena mal-locana iirkurv iti kruydi pthak pthag vieya-padair vykhyeyam | tan-madhye bhuvanam puateti pada-trayepi vieaa kartavyam || vasantatilaka chanda ||25|| subodhin : athtyutkahay sa-dainya svayam eva prrthayate rka-candra kruyena karbura abalo ya kakas tena yan
1

Gopla Bhaa, adbhuta vibhramea.

63

BILVAMAGALA-HAKKURA-KTAM

nirkaa tena karu-prvalokanena mama locana talkuru | locanntekaenpy ekam api locanam iti sa-dainya-llasokti | talllasm eva vyanaktitruyena mirita yac chaiava kaiora yasya vaibhava smitdi-sampad yatra | ata evdbhuta-vilsena bhuvanam puat poayat | tpa-haraatvenendo smyam | indur yathrkatapta jagat svubhi talayati, tath tvam api sva-vkaena mannetram iti bhva ||25|| sraga-ragad : athtyutkahay r-kam eva pthak pthak prrthayamnn vaconuvadann hahe ka-candra ! kruyena karbura citra yat kaka-nirkaa tena me locana iirkuru | karua-rasasya citra-varatvt karburatvam | kdena ? truyasavalita aiava kaiora tasya vaibhavena sampad-rpea | tath bhuvanam apy puat samyak sthlkurvat | tath, adbhuto vibhramo vilso yasya tena | kasya candra-rpakatvena sva-locanayor virahrka-pratapta-kumudatva dhvanitam | yad v, nirkaena vaibhavena vibhramea ca me locana tath kuru | puateti tray vieaam | candropi tath karotti rpakam | svntar-day tupreyas-preraa-rpa tan-nirkaam | anyat samam | bhye spaam ||25|| o)0(o (26)

kad v klind-kuvalaya-dala-yma-taral 1 kak lakyante kim api karu-vci-nicit | kad v kandarpa-pratibhaa-ja-candra-iir kam apy antas-toa dadhati2 mural-keli-ninad ||
ka-vallabh : atha r-ka-caraa-sarojamakarandnandnanditnta-karaas tad-viccheda pra-vicchedam iva manvno mah-tvra-bhva-bhvan-ghta-cets tat-keli-vieadaranaja-santoa-viebhilam abhilaatikad veti | puro-vartinas tasya kak | kaanti vividha-rasn varanty aksi dayo yeu te | kae varvaraayo iti dhtu | bahuvrhau sakthy-ako svgt ac [p. 5.4.113] iti strea ac | kad v lakyante ? lakiyanta ity artha | kd kak ? klind-kuvalaya-dala-yma-taral | klind-sthakuvalaya-dalnva ym ca te taral ca | r-vigrahasya kimn klind-kuvalayeti klind-abdopdnam | tasy sroto-jalatvena kuvalaya-cpalya ca | tena r-vigrahasya klind-rpat tat-sthakuvalayasya kaka-rpateti dhvanitam | puna kd ? kim api karu-vci-nicit | kim apy anirvacanya yath syt tath karu-vcir adhikdhikat tay nicit vypt |
1 2

PS and Kadsa, ymalatar. PS. dadati

64

R-KA-KARMTAM

kuvalaya-dalny api vcibhis taralni bhavanti | darannantara muraly nma-grham hya parihsa karotti tad-anubhavena tathaiva cbhilaati | tad hakad veti | abda-dvaya dvayo prdhnyrtham | kad v mural-keli-ninad mural-sambandhina keli-ninad krrtha dhvanaya kam apy anirpyam antas-toam antakaraa-santoam | antar antar tmani yas toas ta v | asmd anya sarvopi santoo bhya iti | dadhati dhsyanti | avicchinna-santoa-dhr kuryur ity artha | kd ninad ? kandarpa-pratibhaa-ja-candra-iir | kandarpapratibhaa r-rudras tasya ja-vart ya candra sa hi tuhina-girinisyandi mandkin-nirjharplutotitala | tatopi iir | mahduranta-santoa-nirvpak ity artha | hara-ira candrasya gag-sagd atitalatva kal-mtra-prasiddhatvn nindasya skmatva coktam | nda pacadhatiskma ca skma ca puopuotha ktrima [sagta-ratnkara 1.35] iti | tena kandarpa-damanatva-talatvaskmatvni vyagyni || ikhari chandarasai rudrai chinn ya-ma-na-sa-bha-l ga ikhari [cha.ma. 2] ||26|| subodhin : eva varayan mural-nda-kakayor atiaitya-sphrty punar utkahay tathaiva prrthayatete kak kad v lakiyante ? kd ? klind-kuvalaya-dalatopi ym ca cacal ca | klindkuvalayety anentva nlatva snigdhatva tpa-hritva ca vyajitam | tad upapdayann hakim apy asdhra y karu tasy vcibhi khacit | tdg bhgya cen nsti, tad dratopi muraly kelau ye ninad prg-ukts te | kad v kam apy antas-toa dadhati dhsyanti ? te tpa-amakatva vyanaktikandarpasya pratiyoddhu ivasya ja-sthita-candratopy atital | ja-sthita-gag-sambandhena shajatalasyendor atiaityam ||26|| sraga-ragad : punar muhyantn m kheda gacchatdhunaiva mural vdayan ka kakvalokena va prayiyatty vsayant sakh prati sotkaha-prana-pralpn anuvadann ha he kak ! kad v lakyante lakiyante ? tat kathayetti ea | ity utkahokti | ki v, nlkin nii ghanotkalikm aaka kiptvvtr atanu-vanya-gaja kuatti | atrnurgi cird uditepi bhnau h hanta ki sakhi sukha bhavit varky || [vi.m. 3.13] itivat | idn mriymahe, kad v te kak lakiyante, te v kad toa dhsyantti nairyokti | kda ? klind-kuvalayn dalatopi ymalatar atiym | yma-taral iti phetatopi yms taral ca | atra kuvalaya-abdena ymala-abda-shacaryn nlotpalam evocyate | kim apy anirvacany y karu-vcayas tbhir nicit khacit |

65

BILVAMAGALA-HAKKURA-KTAM

tath bhgya nsti cet, tad dratopi te muraly keli-ninad kam apy antas-toa kad v dadhati dhsyanti ? te viyogaja-kmgnidhanaktiaityam hakandarpa-pratibhaasya rudrasya ja-sthitacandratopy atiiir | jaraya-cchy-tala-gag-jala-plvitatvc candrasytiaityam uktam | tath kandarpa-pratibhaa-abdena kmpayna ca scitam || svntar-daypreyas-preraa-kaka-veu-nd jey | bhyrtha spaa ||26|| o)0(o (27)1

adhram lokitam rdra-jalpita gata ca gambhra-vilsa-mantharam | amandam ligitam kulonmadasmita ca te ntha vidanti2 gopik ||
ka-vallabh : atha r-ka-darannubhava-viea sarvtiyina jnan tmana parama-mah-llas scayatiadhram iti | he ntha prabho ! gopya eva gopik | anukampy kan | t eva vidanty anubhavanti, svdayantti yvat | tat ki ? te tavdhra cacala pratikaam anyatarad lokitam lokanam | sahas darana yat tad lokitam udrita [sa.ra. 7.491] iti sagta-ratnkare | yad v, na dhr sthir yena tat | dhiyobhvodhr mohas ta rti dadtty adhram iti v | rdra sarasa jalpita yatra tat | na kevalam lokitam evdhram, gata ca kaam ita kaam anyata kaam itas tata cety eva-rpam | gambhrair ghbhipryair vilsair mantharam, mathnti sarve mansti | yad v, gambhravad gambhra-vedivan matta-gajendravad yo vilsas tena mantharam | manda mandam ity artha | tath coktam tva-msa-rudhira-srvan-msasya galand api | saj na labhate yas tu vidyd gambhra-vedinam || na kevala gatam adhram, amanda gham ligita ca | kda ? kulonmadasmita, kulayatty kulam unmadayaty uccair madayati harayatty eva-bhtam unmada smitam ad dhsya yasmis tat || vaa-sthavila chandavadanti vaa-sthavila ja-tau ja-rau [chandomajar 2] iti ||27||
1 2

PS. aya loka prakipta iva bhti. Kadsa and KP vadanti.

66

R-KA-KARMTAM

subodhin : sva-prrthitam etat sarva tat-priya-sakh-jannugatyadhnam iti vicintya tad-eka-vedyataynuvarayann hahe ntha ! te dhairya-rahitam lokita gopik rdhik-sakhya eva jnanti, na tv any | sva-sakh-viayaka-bhvbhivyajakatay tad-eka-gamyam ity artha | ki ca, tad-artham rdrea snigdhena saha tava jalpitam anypadeena kathanam | anyad apigambhrovaghitum aakyo yo vilsotvyaveavaivaya tena manthara gamana ca | tath, priya-narma-sakhu ghliganam | kulam unmada yat smita tac ca | atyveena cetaso vikt smitasya vykulatonmadatvenokti | etaj-janya-sukhn tad-ekavedyatvt tat-prasda-labhyam evaitad iti ttparyam ||27|| sraga-ragad : ita para r-rdhy unmdvasthotthapralpnuvadana yvat ka-daranam | tatra prathama tasy citrajalpkhya-pralapitam anuvadann ha pacabhi lokai | athny vrajadevyo, jayati tedhika janman [bh.pu. 10.31.1] ity divat tad-guagnlamban babhvu | r-rdh tu mrcchanto sakhbhi r-kakaha-ml nsy nyasya prabodhit | tath, ayi sarale ! ahasytidukhad cint vihya kaa sukhin bhaveti sakh-vacant tath prayatna kurvat, tbhir varita-tad-guaravaa-vikal, et vrayateti sakh prati kathayanty eva divyonmdonmatt pura sthita sva-kuca-ghusctam apy anysambhukta priye tava mad-gua-gna-ravad gatosmi prasdety anunayantam iva ta matv seryaudsnya svbhijatvapraka yat pralalpa tad anuvadann hahe nthety audsnyena | gopik eva, nindrthe ka-pratyaya | et avidagdh eva | tedhra sarvatygenritym api kasymcit sthairya-rahitam al lokitam | adhra madira-nartanam iva manojam | arad-udaye [bh.pu. 10.31.2] ity din vadanti gyanti | vidantti phejnanti | tath, dhrtasya te jalpitam ad rdram | vydhnm iva mukha evrdra yaj jalpita gambhra-vilsena ptan-vadha-vsanaidhita-str-vadhecch-svarpea manthara sthagitam api snigdha-gambhra-narma-scaka-abdrthadhvani-rpa-vilsena manthara vadanti | madhuray gir [bh.pu 10.31.8] ity din gyanti | ukta ca mukha padma-dalkra vca pya-tal | hdaya kartar-tulya trividha dhrta-lakaam || iti | tath, gata gamana rast kujata clakitntardhnj jtum aaky yo vilsas tena mantharam api matta-gajasyeva gambhra-vilsamanthara, varma-dhurya-gati [bh.pu. 10.35.16] ity din gyanti | tath ligitam amanda, na vidyate manda pada-dhaka yasmt tdam apy amanda gha pna-stan-gaa-sukhada vadanti ligana-sthagita [bh.pu. 10.21.15] ity din gyanti |

67

BILVAMAGALA-HAKKURA-KTAM

tath, prekakn kulayatty kula, tac ca tn evonmadayati glepayatty unmada ca tda yat smitam | kda ? amandam | na vidyate manda para-dhaka yasmt tdam apy amanda sarvasukhadam | nija-jana-smaya-dhvasana-smita [bh.pu. 10.31.6] ity din gyanti | mad-dhtor glepanrthe, ghaditvd vddhy-abhva [p. 6.4.92] | ki v, solluham haet eva tavlokitdikam adhram adhairya vadanti | aha tu manoja vadmti viparyayea vykhyeyam | tatra divyonmda-lakaa yathojjvala-nlamaau prvokto ya prema parvasth-rpo bhva sa dvividho rhodhirha ca | adhirhopi dvidh modano mdana ca | modana eva vilea-day mohano bhavati | etasya mohankhyasya gati kmapy upeyua | bhrambh kpi vaicitr divyonmda itryate || udghr-citra-jalpdys tad-bhed bahavo mat || [u.n. 14.190191] iti | tatra citra-jalpa prehasya suhdloke gha-robhijmbhita | bhri-bhva-mayo jalpa citra-jalpa sa ucyate1 || [u.n. 14.195] iti | suhd-loka iti tasya tadyn copalakaam | sa ca daga | prajalpaparijalpa-vijalpojjalpa-sajalpbhijalpjalpa-pratijalpa-sujalp | ea rdaame bhramara-gty vyakta eva | tatra loka evya prajalpa | tallakaa asyery-mada-yuj yovadhraa-mudray | priyasykaualodgra prajalpa sa tu krtyate || [u.n. 14.199] iti | yath madhupa [bh.pu. 10.47.12] ity di gopik eva vadanti | tathrdrajalpitam ity jalpopi | tal-lakaabhagynya-sukhada-priyajaihmyodgra jalpa | yath vayam amtam iva [bh.pu. 10.47.19] ity di | et eva nham iti sva-vaicakaya-vyaktygata ceti parijalpa ca | tallakaa tan-nirdayat-hydy-ukty sva-vicakaat-vyakti parijalpa | yath sumanasa [bh.pu. 10.47.13] ity di | adhram iti sajalpa | tal-lakaasolluhaykepa-mudray tadaktajatodgra sajalpa, yath sva-kta iha vis [bh.pu. 10.47.16] ity di |

Last quarter = yas tvrotkahitntima in UN.

68

R-KA-KARMTAM

amandam ligitam ity avajalpa | tal-lakaasa-bhayeryay tatkhinya-kmitodgrovajalpa | yath striyam akta virp [bh.pu. 10.47.17] ity di | kulonmada-smitam ity ujjalpa | tal-lakaasa-garveryay tatkuhakatkhynena tad-kepa ujjalpa | yath kapaa-rucira-hsa [bh.pu. 10.47.15] ity di | svntar-dayr-rdh-tygaja-rot tathokti | bhyegopik eva madhuratvena varayitu jnanti ||27|| o)0(o (28)

astoka-smita-bharam yatyatka niea-stana-mdita vrajganbhi | nisma-stavakita-nla-knti-dhra dysa tribhuvana-sundara mahas te ||


ka-vallabh : samprati rsa-kry rsa-rasonmattatay vicitrbhir vraja-sundarbhi pratyekam upaka manyamnbhi praghataram ligyamna r-ka draum steastoketi | he ka ! te tava maha param.carya-jyotir-maya v vapur aha dysa draum se | dysam ity ii lii rpam | kda maha ? astoka-smita-bharam | astokam analpa yat smita tasya bharotiayo yatra tat | ad-arthe v na | astokam at-stokam atyalpatvepy atiayo lakyate yatra | astoka-smitena bibharti putti v | puna kda ? yatyatkam | yatyate yatd apy yate prty visphriteki yatra tat | puna kda ? vrajganbhir niea-stana-mditam | vrajasambandhinbhir aganbhi | praastny agny s santti praasy na-pratyaya | niea yath bhavati tath stanbhy mditam | puna kda ? nisma-stavakita-nla-knti-dhra, nisma yath bhavati tath stavakit | yath yath vrajganbhi stana-mdita bhavati, tath tath stavakita-nla-vistra prpt nla-kntir nlamae kntir v dhrayatti tat | aya bhvanlima-ka-vapui grarasa-mayatvd asdhraa-camatkra eva kaiore | tatrpi svnuraktavraja-vilsin-sahita-rsa-kry gra-rasasytiparamodrekn nkakntn parama-mah-camatkrobhavad iti | puna kda ? tribhuvana-sundaram | tribhuvanev idam eva rsarasvia r-ka-svarpa sundaram | na hi trailokya-vartin kenpi 69

BILVAMAGALA-HAKKURA-KTAM

vraja-vsi-paryanteneda-saundaryavn ko da ity artha | tribhuvana sundara yena v | prahari chandatrybhir ma-na-ja-ra-g prahariya [chandomajar 2] ||28|| subodhin : puna ayyotthita-r-ka-sphrty tad-daranam ste te mahas tava knti-pra dysam | kda ? analpa-smitasytiayo yatra | tatra hetuyate sahaja-drghe priy-smersyekaytyyate netre yatra | tat smitam api katha ? vrajganbhis tat-sakhbhi sampra-stanair mdita ghligitam | sva-prerita-priya-sukha-asi tad-lelokollst smitamidam | ata eva nismam avadhi-nya yath syt tath tat-stana-cihna-stavakair vypt nla-knti-dhr yatra | puna tat-smaradin tribhuvana sundara yasmt ||28|| sraga-ragad : atha kat ta tatrpayanty avadhraay gatam iva matv jta-pact-tp sotkaha catu-lokm ha | saiva sujalpa | tal-lakaa yatrrjavt sa-gmbhrya sa-dainya saha-cpalam | sotkaha ca hari pa sa sujalpa iti smta || [u.n. 14.217] yath api bata [bh.pu. 10.47.21] ity di | tatra yath caturu pdeu gmbhrydy catvro bhv vyakts tathtra caturu lokeu | tath prathama daranotkahay, api bata iti prathama-pdavat sagmbhrya tat-pralapanam anuvadann hate tava maha saundaryapram apy aha dysam | yath tatra mathur-sthity kadcid gamanam api sambhavet tathtrpi tat-knti-darane jte tad-daranam api sambhaved iti gmbhryam | kda ? nisma saundarydinvadhi-nyam | m tyaktvnyatra gamann nirmarydam api | atonysaga-lagna-candana-kukumayvakdin stavakit nla-knti-dhraiva lat yasmin | anysagagopanena mat-pratraystokonalpa smita-bharo yasmin | tath, tenaiva hetunyatyatetyyateki yatra | nanv anygan-sambhukta mm avadhrya puna kim iti didkase ? iti manasy uakya sa-dainyam hanieai stanai sarvbhir vrajganbhir api, kim utaikay, mditam api | mama sukhadam ity artha | sarvatra hetutribhv iti | tribhuvanam eva sundara yasmt | svntar-day preyas-preraya smityatkdi-viia tad ity artha | bhyrtha spaa eva ||28|| o)0(o (29)

mayi prasda madhurai kakair


70

R-KA-KARMTAM

va-nindnucarair vidhehi | tvayi prasanne kim ihparair nas tvayy aprasanne kim ihparair na ||
ka-vallabh : idn svbha-padav-lbhya r-ka prrthayatemayti | he vraja-ntha ! madhurair madhura-rasa-mayai | yad v, madhni mdakntara-rasa-vismraki prema-rasa-rpi rnti dadatti tdai kakais trak-gatgata-virnti-sahita-vicitravartan-prvaka-nayana-bhagbhi prasda prasannat vidhehi kuru | kdai kakai | va-nindnucarai | va-nind anucaranti yeu tai | va-nindn anucarantti v | atra ki brmatvayi prasanne eva prasda ktavati sathedetidurlabhepy uddeyavastuni tat-prptv aparai sdhanai ki ? tvat-prasda-mtrea syd ity artha | tvayy aprasanne etda-prasdam akurvati | tva cen na prasdasty artha | aparai sdhanai ki ? phalnipatte | vighnasahasra-sambhavd iti bhva | asmaj-jvana-sarvasva-bhtatvn nmaravaa-mtram eva param | yadi punas tva va-ndnucarakakmtensmn sicasi, tad ki vaktavyam iti mahn utkaracamatkra || upendra-vajr chanda ||29|| subodhin : tatas tat-sphrty-nandveena sa-garvam hahe ntha ! madhurai kakair mayi prasda kuru | tan-mdhuryam eva vyanakti va-ninda puna kelau priy-preraa-rpam anucaranti ye tai | tena ki syt ? tvayi prasanneparair aprasannair asmka ki syt | na kim api | tvayy aprasanneparai prasannair v ki ? ||29|| sraga-ragad : atha prva-kta-kuja-preraa-smty jttillasatvt kramam apy ullaghya bhujam aguru-sugandha [bh.pu. 10.47.21] itivat sotkaha pralapanty vaconuvadann hahe prantha kujapreraa-rpai kakair mayi prasda vidhehi | gatya tath tai puna prerayety artha | kdai ? saketa-rpa va-nindam anucarantti tath tai | tath, madhurair hldakai | nanu, puna sarvs madhye tath ktetasy amni na kobha [bh.pu. 10.30.30] ity divat, kminy kmin [bh.pu. 10.30.33] ity divac ca ts tv m ca prati krudhyeyu | tat-sakhbhir evtmna sukhaya | alam anay prrthayety akya sa-garva-dainyam hatvayti | tvayi prasanne tath kte, nikagate v, iha dee kle vparair anyair gop-sahasrair api kim asmkam | na kim apty artha | tath, tvayy aprasanne ihaitad-day daranam apy adattavati, aparair nijair api sakh-kulai kim | t apy atidukhad ity artha | tad ukta rjayadevairipur iva sakh-savsoya [g.go. 7.40] iti, priya-sakhmlpi jvlayate [g.go. 4.10] iti ca | svntar-daygatya punas tat-preraam eva me prasda | nanv anys tvayy etat-prrthay krudhyeyu, tatrhatvayi prasannenyai ki ? tvayy aprasanne etan nikaam apy angate nijair api priya-sakh-prabhtibhi ki ? t api dukhad eva | sama-sneha71

BILVAMAGALA-HAKKURA-KTAM

sakhn svabhvoya yat ka-rahita-sakh-darane dukha syt | yathojjvala-nlamaau vin ka rdh vyathayati samantn mama mano vin rdh kopy ahaha sakhi m viklavayati | jani s me m bht kaam api na yatra kaaduhau yugenkor lihy yugapad anayor vaktra-ainau || [u.n. 8.136] iti | bhyespaa evrtha ||29|| o)0(o (30)

nibaddha-mrdhjalir1 ea yce nrandhra-dainyonnata-mukta-kaham2 | daymbudhe3 deva bhavat-kakadkiya-leena sakn niica ||


ka-vallabh : parama-durlabha-rasa-sra-gra-rasasarvasvvia-cets tat-prasdam eva prrthayatenibaddheti | he daymbudhe ! daynm ambudhayo yasmt kp-prvra !

yad v, day dna tasy ambudhe samudra ! samastapururtha-prada ity artha | ukta hi dvitya-skandhe
akma sarva-kmo v moka-kma udra-dh | tvrea bhakti-yogena yajeta purua param || [bh.pu. 2.3.10] iti | he deva ! nirantara-kr-rasa-magna ! eoha duranta-praty-vivaa | nibaddha-mrdhjalir nibaddho mrdhjalir yena tath-vidha san | yad v, nibaddho mrdhani samasta-pururthebhya sdhannuhnebhya cjalir yena tda san | mrdha-nibaddha iti vaktavye mrdhtinamratva-khypanynyath-kathanam | nrandhra nirantara yad dainya tasya yonnatis tay mukta-kaha yath bhavati tath | yad v, nrandhra-abdena lakaay kcaka-veur ucyate | sa yathnila-sayogt kadcid dainyonnati-svara-yukto bhavati, tadvan mukta kaho yasmin karmai tad yath syt tath | yce prrthaymi | ki ? tad habhavat-kaka-

dkiya-leena | bhavat-svabhvata evvirbhavana kp-kako yas tvadyas tasya yad dkiyam


1 2 3

mugdhjalir iti PS. dainyonnata-mugdha-kaham iti PS. day-nidhe iti kadsa.

72

R-KA-KARMTAM

audrya, tasya leena sakd eka-vra niica | bhavatkakety asya tava kaketi v | paramotka prema sva-viaya dehty artha || upendra-vajr chanda ||
30|| subodhin : punar atidainyd rta prrthayatehe deva ! eoha nibaddho mrdhany ajalir yena tda san nirantara

yad dainya tasya yonnatis tay mukta-kaha yath syt tath yce | ki ycase ? he day-samudra ! tava kakasya yad dkiya priynunaya-pravttis tasya leenpi sakd api nitar sica | svyogyat-manand dainyoktir iyam ||30||
sraga-ragad : atha pragha-llasaytidainyodayt, smarati sa pitgehn [bh.pu. 10.47.21] ity divat, dsys te kpay me [bh.pu. 10.30.39] ity divac ca sa-dainya pralapanty vaconuvadann hahe bahvbhi kr-rasika ! eoha nibaddho mrdhjalir yena tdas tatra dsjano nrandhra nichidra yad dainya tasya yonnatis tay mukta-kaha yath syt tath yce | ki ycase ? yadi te rasa-krvighna syt tarhi tda-kaka-preradika drestu, bhtkakasya yad dkiyam audrya tasya priynunaya leenpi sakd api niica | tal-leenpi dukhgni-nirvpako nitar seka syd ity artha | gatya sarvabhi saha rsa kurv iti bhva | yadyapy aya janopardh, tathpi tavaitad yogyam ity hahe day-nidhe iti

|| svntar-dayim mat-sakh niica | anyat samam | bhyrtha spaa ||30||


o)0(o (31)

picchvatasa-racanocita-kea-pe pna-stan-nayana-pakaja-pjanye | candrravinda-vijayodyata-vaktra-bimbe cpalyam eti nayana tava aiave na ||


ka-vallabh : athvirbhta-parama-rasa-maya-divya-kioramadhurima-mah-camatkra-dhr-nidhi-r-ka-cpalyam anubhtam api punar pay anubhavitum icchmti prrthayatepiccheti | tava aiave truyam rite | truyasya kicin-mtrkuritatay aiava-bhulyt tad evoktam | saundarya-saukumrytiaya-cpalya-rpe nosmka nayanam | nyante viay anentmna pratty-anta-karaa, nayana v | cpalya capalatm eti gacchati | puna punar draum utkahatarala bhavatty artha | tad eva aiava scayitu viinaipiccheti | picchnm avatasa iro-bhaa yatra tda yad racana nn73

BILVAMAGALA-HAKKURA-KTAM

pupdibhi c-rpea viracana vividha-prakra-kalpan-rpabandhana-vieas tad-ucita kea-pa kea-kalpo yatra | etat truya eva | pa paka ca hasta ca kalprth kact pare ity amara | punar viinaipna-stan-nayana-pakaja-pjanye | pna-stanyo gopa-kioryas ts nayana-pakajai pjanye | samantata sthitn vraja-sundar netra-pakaja-pratibimbitga-camatkratvt | punar viinaicandrravinda-vijayodyata-vaktra-bimbe | amtacandrikhldana-rpa candra | dhu-aitya-saurabha-saukumryarpam aravindam | tayor vijayyodyata ktodyama vaktra-bimba mukha-maala yasya tasmin | gop-dk-cakora-ythair atipipsitai pepyamnnana-candrikmtatvt kr-rasollsa-samucchalad-daadig-vypi-vimala-gaura-candrik-mahravatvc candra-vijaya | sarasamadhura-di-mdhvka-madhura-cchabhir unmdita-sakala-gopsamjatvt praphullravinda-vijaya iti || vasanta-tilaka chanda ||31|| subodhin : etat-prrthane tvat-kaiora-cpalyam evsmn niyojayatti sa-parihsam hatava kaiore yac cpalya tad-ucita-ceita tan no nayanam eti praviati | katha tac-cpalya-jna ? picha-maya-irobhaasya racany yogyo raty-vea-galita kea-po yatra | ata eva pna-stanbhi sva-sakh-sagama-scaka-raty-aka-darannanditatay pjanye snanda-darana-yogye | tad-akam eva lakayatilagnakajjalatvena kalakitasya candrasya sa-bhramarasyravindasya ca vijaye udyata, na tu vijayi tad-anapagamt | vaktra-bimba yatra ||31|| sraga-ragad : nanu dhr mninn mrdhanysi, idn mma avadhrya kim iti dainya kurue ? anys tvm upahasiyantti tan narma manasy uakya, kvacid api sa kath na [bh.pu. 10.47.21] itivat sva-cpala netre sakramayya pralapanty vaconuvadann ha nosmka sarvs nayana tava aiave kaiore tat-sambandhi-vealldau cpalyam eti | carmai dvpina hanti itivat | tad draum ity artha | asmbhi ki kartavya ? iti bhva | athav, varak netr ko v doo yad etdam etat | kde ? pichvatasena tan-mukuena y racan tasym ucita kea-po yasmin | tath candrravindayor vijayenodyatam uddpta vakra-bimba yasmin | ata pna-stann yuvatn tbhir v nayana-pakajai pjanye tad-yogye | anyopi vijay baddha-mukua samr ngara-yuvatibhir netrbjai pupa-vy ca pjyo bhavati | ato darana dehti bhva | svntar dayaiave r-rdhay saha vilocchalita-kaiore | pnastan rdh tan-netra-pakajbhy pjrhe || bhyrtha spaa ||31|| o)0(o (32)

tvac-chaiava tri-bhuvandbhutam ity avaihi mac-cpala ca tava v mama vdhigamyam |


74

R-KA-KARMTAM

tat ki karomi virala mural-vilsi mugdha mukhmbujam udkitum kabhym ||


ka-vallabh : idn r-govinda-mukhravinda-vilokannandam anubhavitum adhyavasya kurvas tad evbhilaatitvac-chaiavam iti | tvac-chaiava tava cpalya tri-bhuvandbhuta tri-bhuvanev adbhutam | tri-bhuvana-prakaa-svarpeu tda-kaiora-mdhurcamatkrbhvt | stra-yukti-mahattamnubhavair may nirdhritatvc ca | yad v, kda aiava ? triu triu r-mathur-gokulavndvaneu bh satt yasya tat | ata eva vanni vndvandny adbhutni yena tat | tat-tad-vana-viharaa-kautukam | ity avaihi jnhi | tat ki ? mac-cpala mac-cittasya tvad-daranautkahyenottaralat | tan mama vdhigamya tava v | na ttyasya | r-ka-rassvdalobhn mamaiva tvat vyagrat | s ca tvay sarvajena may ca tvadanubhava-samiraj jyate ity artha | tat tasmt tava mugdha sundara mukhmbuja mural-vilsi muraly vilasitu la yasya tat | kabhy netrbhym | na tu manas, manas tu sarvadaiva vkyate | udkitum ud uccair kitu drau virala vilamba, ki karomi ? idnm eva mah-tvram asvbhabhva-bhvanvea-pravtta-pragha-samdhin arram etad vismtya praaya-bhara-visphritbhy netrbhy vkya paramamahnanda-samudre nimakymti bhva | kabhym ity uktes ta evekaa itarath citryita iti | ukta ca r-bhgavata-dvitya-skandhe barhyite te nayane nar ligni vior na nirkato ye [bh.pu. 2.3.22] ity di | vasanta-tilaka chanda ||32|| subodhin : tat-kaiora-kta-praveasytma-cakuas taddaranautsukya nivedayas tat-sphrty-upya prrthayatetvacchaiava tri-bhuvanasya vismpakam iti tvam eva jnhi | mac-cpala ca tvad-daranbhilas tvad-viayatay tvac-chaiava-ktatay tava, mat-ktatay kvacid viveka-samaye mama v | jtu yogyam | ato mukhmbujam kabhym uccair kitu ki kam upya karomi ? yatkte tad-dya syt tat tvam evopadiety artha | tatra hetuviralam ananya-gocaram | kutonanya-gocara ? mural-vilsi | ata eva mugdha manoharam ||32|| sraga-ragad : atha tasy udghr da yvac chr-kadaranam | tatraivodvega-da caturbhi | tatra prathamam | nanu bhavatu nma netra-cpalya, kpy anyaitdk vikal na dyate, tva sdhv-pravarsi tad gambhr bhava, sakhyopy eva tv bodhayantti tasya narmoplambha manasy ukya ta prati sodvega pralapanty vaconuvadann hatvac-chaiava tava kaiora mdhurydibhir mdakatvkarakatvdibhi ca tribhuvanedbhutam avaihi jnhi | etad dvaya tava vdhigamya mama v | yad v, mac-cpala ca tvad75

BILVAMAGALA-HAKKURA-KTAM

utpditatvt tava v svyatvn mama vdhigamyam | anyo veda na cnya-dukham akhila [ja.va.n. 3.9] ity di-nyyt | sakhyopi samya na jnanti yata eva vadantti bhva | puna proccholitodveg sadainyam hatad iti | tat tasmt tvan-mukhmbujam kabhym uccair udkitu ki karomi ? yat-kte tad da syt tat tvam evopadiety artha | nanu na da tat tena ki ? tatrhamugdha manoharam | tadadarant tad-viphalatvpatte | akavat phalam ida [bh.pu. 10.21.7] ity-de | tath dna-keli-kaumudy bhavatu mdhava-jalpam avato ravaayor alam aravair mama | tam avilokayator avilokani sakhi vilocanayo ca kilnayo || [d.ke.kau. 20] ity-de ca | nanv idn da tena ki sthitv drakyasi tatrhavirala kulavadhn nas tatrpi tava gocradin durlabha-daranam | atodhun labdhevasarepi yan na darayasi tat tava nihuratety artha | ki v, nanu tat-sama kim api paya tatrhavirala smya-rahitam | tatra hetumural-vilsi | svntar-dayprvavat tat-sagocchalita kaiora jeyam | tad drau mac-cpala ca | anyat samam || bhyrtha spaa ||32|| o)0(o (33)

parycitmta-rasni padrtha-bhagvalgni valgita-vila-vilocanni | blydhikni mada-ballava-bhvinbhir bhve luhanti sukt tava jalpitni ||
ka-vallabh : api ccaparyciteti | he ntha ! mada-vallabvabhvinbhi | mado vikra saubhgya-yauvandy-avalepaja [s.da. 3.105] tad-yukt y vallavn bhvinya praasta-bhvavatyo gopyas tbhi saha tava sakala-saundarya-nidher jalpitni | paraspara-vyaktavacannty artha | suhu kt kta ye te puyavat bhve satt-llbhiprya-yukte cetasi luhanti sacaranti | nirantara manolagnni tihantty artha | manasa premodrekea dhraakamatvbhvl luhantty uktam | bhva satt-svabhvbhiprya-cetma-janmasu | kriy-ll-padrtheu vibhti-budha-jantuu || iti medin | kdni jalpitni ? parycitmta-rasni | pari parita cit plvita amta-rp ras yeu tni |

76

R-KA-KARMTAM

puna kdni ? padrtha-bhag-valgni | padnm arthn ca y bhag | racan-paripti yvat | tay valgni manohari | puna kdni ? valgita-vila-vilocanni | valgite tat-tad-ageu llvilsa-vaidagdhyvalokanrtha cacale vile harodrekd-viie locane yatra | puna kdni ? blydhikni | blya cpalya vakoja-grahsyacumbandi-rpa tendhikni | adhyadhika ka sukha yatra tny adhiknti yath-ruta-vykhynemita ca sra ca vaco hi vgmit [nai.ca. 9.8] ity di mita-sratvayor gua-bhagt || vasanta-tilaka chanda ||33|| subodhin : atha tan-mitho-narmokti-sphrty-udyal-llasena sa-dainyam hamadena sakh-bhogklokaja-harea yuktbhir vallavabhvinbhi saha tava jalpitni narmoktaya sukt obhana-tvalllnusmaraa kurvanti ye te bhve, svn bhva-saroruha [bh.pu. 2.8.5] itivad bhva-yukte manasi luhanti parivartante | sad sphurantty artha | tatra hetupari sarvato-bhvena samyak citomta-raso mitho hsya-raso yeu | katha tad-rasbhivyakti padn bhagy vcya-sauhavenrthn lirthatay vyagydyaneka-prasty manohari | tato valgite nartite, ata eva kakdin vistre vilocane yeu | sarvatra hetublyena kaioraccalyendhikni mitho jigaynavacchinnni | mama suktbhvt tny api na sphurantti dainyokti ||33|| sraga-ragad : atha manasi tasya tat-tat-pravacanoakant pupdy-harae dna-vartmany dau ca svena sva-sakhbhi ca saha kasya narma-kalaha-sphrtytyudvegena tat-smaraepy asamarthy, tava kaamta [bh.pu. 10.31.10] ity divat savida pralapanty vaconuvadann hamada-vallava-bhvinbhi saha tava jalpitni mnitho vkovg-rpi sukt bhve bhvkrnta-citte luhanti sphuranti | mama punar udvigne cetasi tad api durlabham iti bhva | kunt praviantti nyyt | tath pravia kara-randhrea svn bhva-saroruha [bh.pu. 2.8.5] ity atra bhva-saroruha hdayakamalam itivat | madeti bhminbhi cety anena vaya paraky ramaya svacchanda vane viharma | katham ayam asmn niruaddhti garvodrikta-praaya-roa-yukt ys tbhir iti ts kilakicita-bhvodgama kathita | tat tu garvbhila-rudita-smitsy-bhaya-krudhm | sakar-karaa hard ucyate kila-kicitam || [u.n. 11.44] | kdni ? padnm arthn ca bhagbhir valgni manojni | tatra padn vilsa-majary1 parijtam adya prasnlim et lune tvam eva pravlai sametm |
1

svayam utprekita-ll iti nmntaram |

77

BILVAMAGALA-HAKKURA-KTAM

dhtsau may kcana-rei-gauri pravisi geha katha pupa-cauri ||16|| sadtra cinuma prasnam ajane vaya hi nirat surbhi-bhajane | na kopi kurute niedha-racana kim adya tanue pragalbha-vacanam ||13|| arthn ca, yath dna-keli-kaumudy ka-kualina cai kta ghaanaynay | phutkti-kriyaypy asya bhavitsi vimohit ||88|| dharaena kula-str bhujagea kama katham | yad et daanair ea daan npnoti magalam ||42|| iti | ata, pari sarvata citny amtni ras grdaya ca yai | tath, valgitni tasya ts ca vila-vilocanni yair yeu v | tath, blyena kiora-svabhva-ccalyendhikni mitho jigaynavacchinnni | svntar-daykara-dvr tda-citte praviya tad-nandayatty artha | anyat samam || bhyrtha spaa ||33|| o)0(o (34)

puna prasannendu-mukhena tejas 1 purovatrasya kp-mahmbudhe | tad eva ll-mural-ravmta samdhi-vighnya kad nu me bhavet ||
ka-vallabh : vraja-sundarbhi saha jalpitnti yad uktni tni tu tath-vidhny eva | ki tu tni yadi mural-ndrpitni bhavanti tad atva manohara syd iit prvnubhava-paramnanda-smrjya-bharas tdasamdhinaivyuklo me yyt | yadi ca tato vyutthna bhavet, tarhy eva bhyd ity stepunar iti | kp-mahmbudhes tava karusamudrasya tad eva ttklnam eva prvnubhta v puna punar api | nv iti vitarke | samdher anta-karaa-layasya vighnya kad bhaved bhaviyati | tat ki ? hall-mural-ravmtam | ll-pradhna yan mural-rava evmtam | sarvhldakatvt | tava kdasya ? prasannendu-mukhena tejas purovatrasya | prasanna nikalakam induvan mukha yatra tdena tejas | parammta-maya-tejo-vitna-pra-di vapuety artha | purogratovatrasya skt-prakaa-paramnanda-rpea sthitasya |
1

PS puna prasannena mukhendu-tejas.

78

R-KA-KARMTAM

etentisadayatva sarva-tpa-nivrakatva ca dhvanitam | vaasthavila chanda ||34|| subodhin : ata evotkahayrtas tat-sphrti prrthayate prasannendu-mukhena hetun yat teja ucchalana, tena | puna purovatrasya kp-mahmbudhe, tad eva prk prrthaita lly yan mural-ravmta, tan mama samyag dhes tad-aprptija-manovyathy antya | nu vitarke | kad bhavet ||34|| sraga-ragad : atha tad-daranodbhta-mana-podvigny mrcchanty vsana-para-sakh prati sa-llasa pcchanty vaconuvadann hapuna purovatrasya tasya yena m kuje preitavs tad eva ll-scaka-mural-ravmta prasannendu-mukhena tad-rpea tejas knti-prea saha mama samdhe samya-manapy vighnya nya kad bhavet ? aho durghaam etad iti kaa vicintya, athav sambhvyety hakpeti | svntar-daytad eva tat-preraa-rpa mural-ravmtam | anyat samam || bhyesamdher dhynasya | anyat spaam ||34|| o)0(o (35)

blena1 mugdha-capalena vilokitena man-mnase kim api cpalam udvahantam | lolena locana-rasyanam kaena ll-kioram upaghitum utsuk sma ||
ka-vallabh : atha mural-ravmta prati jtotkahas tad-vdaka draum atyutkahm vikarotibleneti | vaya ll-kiora llmaya-kioram kaenopaghitu draum utsuk sma, sa-sph bhavma | vartamnenausukyasya nirakua-bhaviutokt | kabhym ity anuktir dvbhym eva darane tpty-abhvt | ata smnyata uktam | upaghanoktytisanihitatvena daranam ity uktam | kdenekaena ? lolena sa-tena | lola cala-satayo ity amara | kda kiora ? locana-rasyanam | locansvdya-rasnm ayana sthnam | locanayo rasyanam hldaka v | rasyana-sevay hi locanayo puir bhavatti prasiddham | mal-locana-pui-vieanidna tad eva | yad-darant paramsdhya-vydher mal-locanasya tad eva rasyanam ity etat sevane di-mndya na syt | anyath tvndhyam eveti | puna kda ? blena komalena mugdhena pratipada-mdhur-vieacamatkravat parama-sundarea svabhvd eva capalena ccalya1

PS. bhvena.

79

BILVAMAGALA-HAKKURA-KTAM

gua-yuktenaitda-vilokitena man-mnase mama cetasi cpala daranotkah-taralatm udvahantam utkarea prpayantam || vasanta-tilaka chanda ||35|| subodhin : athocchalat-svntar-llas-viea svn pratyudgirati | llaika-para kioram kaenpy ligitum utsuk sma | katha tenligitum icchatha ? locanayo rasyana sva-mdhurya-grahaavirodhi-dopanayanena rucy-utpdakam | tenpi katha tad-icch ? taddvr dhairydi vidhya man-mnase viia-locanena kim api cpalam uccai prpayantam | tad-dhetu-garbha-vieany hablena kraikviena | ata eva manohara-capalena sa-tena ca ||35|| sraga-ragad : ayi sakhi ! sa cet kplus tad svayam ysyati ki ? iti capalsti vadant sakh prati tasyaivya doa iti vadanty vaconuvadann hall mat-preraa-ll tad-yukta kiora ta skt tad-bhgya-rhityd kaenpy upaghitum utsuk sma | na kevalam ekaivha bhavatyopti bahutvam | kdena ? lolena ta draum aticacalena lubdhena v | tatra hetukda ta ? locana-rasyanam | nanu sdhv anuhita no vaco yad dvigu-kta cpalam ity atra svanirdoatm hamad iti | man-mnase vilokitena kuja-preraarplokena kim apy anirvacanya cpalam udvahantam utpdayantam | skd-daranam adattv manasy virbhya tath kurvantam iti tasyaivya doa iti bhva | kdena ? blena komalena | ki v, anybhya sakocena darvalokant skmea | mayaiva jeyenety artha | tath, mugdha ca cacalayanta ta skd draum utsuk sma | anyat sama bhyrtha spaa ||35|| o)0(o (36)

adhra-bimbdhara-vibhramea harrdra-veu-svara-sampad ca | anena kenpi manoharea h hanta h hanta mano dunoi ||


ka-vallabh : atha kadcil ll-kiora-darana-sukhena samyak tatprpty-abhva-dukhena ca dvidh-bhtnta-karaa sukhkramanoa-paka-gato dukhkra-manoa prati vadas tat-kpdyayena sthtavyam ity ayenhaadhreti | he mana ! tva dunoy uttapase | h hanta h hanteti vpsy khedtiayo dhvanyante | anena kenpi nimittena | aneneti bhvanparok-kta-paramcaryyasmrjyenety artha | kenpi koy-aenpi tat-smyasya kvy ade | dnta-dvr vaktum aakyatv4 |

80

R-KA-KARMTAM

kdena ? adhra-bimbdhara-vibhramea | adhra cacalontaprema-bhard veu-vdana-kramd v yo bimba-tulyodharas tasya vibhramo vilso yasmis tena | puna kdena ? harea v ad rdra saraso yo veus tasya ye svar ajdayas te y sampad dvviati-ruti-savalitatvam | rutisavalit svar, svar rutibhya prabhavantti ca | tatra rutaya rdhva-sthity hdi niky nyas tiraya pavanhats t | dvviatis tkatar kramea nda tu tvac chrutit nayanti || iti | tath ca, manoharea manohri || upendra-vajr chanda ||36|| subodhin : may locanena te mana cacala ktam ity akyhahe adhra ! anena bimbdharasya vibhramea smitdin | h khede | hantcarye | tayor dhikye vps | mano dunoi tatra lobham utpdykulkaroi | katha tatra tat-karaa ? kenpi manoharea | tad vaktu na aknuma ity artha | harea snigdh y veo svarasampattay ca ||36|| sraga-ragad : atha prva-sva-preraa-smtyonmda-darhy katha may te mana capala ktam iti vadatas tasya prvavad darand adaranottha-vaiklavyodvignys tam uplabhamny pralpam anuvadann hanirakara-saketa-kathandhro yo bimbdharas tasya vibhramea mano dunoi dukhayasi | he dhrteti ea | h khede, hanta vide, tayor atiaye vps | nanu bhrntsi ? tatrhaanena skd dyamnena | nanv eva cet tad kuja gaccha | tatrhakenpi pratyamnasypy asatyatvn nirvaktum aakyena | ato manoharea mano-mtra harati | krya na siddhyatndra-jlavad yat tena | tath harair rdrayatti harrdras tdo ya saketa-veu-svaras tat-sampad ca tdy tath karoi | ata kula-str-vadha-raginas tava tatra k bhtir iti bhva || svntar-dayanubhavepi mithytvn mano dunoi mtram | anyat samam || bhyesphrty tathokti | artha spaa ||36|| o)0(o (37)

yvan na me nikhila-marma-dhbhighta nisandhi-bandhanam upaiti na kopi tpa | tvad vibho bhavatu tvaka-vaktra-candracandrtapa-dviguit mama citta-dhr ||

81

BILVAMAGALA-HAKKURA-KTAM

ka-vallabh : samprati svbha-padprpti-dukhena dainyautsukyam vikurvann hayvad iti | he vibho ! dukhtiayanivraa-daka r-ka yvan me mama kopi tpo dukha-viea | nikhila-marma-dhbhighta nikhiln marma dhotiayobhighto yatra tdam | nisandhi-bandhana nirgata sandhn kara-caradi-granthn bandhana leo yath bhavati tath | nopaiti nyti | tvan mama citta-dhr citta-santati | citta dhrayaty tmany avasthpayatti dhoryantd gha | cittam eva dhr jala-dhr drutatay pravha-rpea pravhakatvd iti v | dhr sainygrima-skandhe turaga-gati-pacake | khagdi-niitgre ca jaldnm api srutau || iti dharai | tvaka-vaktra-candra-candrtapa-dviguit bhavatu | tvaka tvadya vaktram eva candras tasya ye candrtap candriks tbhir dviguit parama-mahnanda-praphulla-sarvgatvd atiaya-spht bhavatu | tvan-mukha-candra-savidhe hi dvigua-saundarya-mdhurydimattvt tath mama sphuratv ity artha | candrtapa-dviguiteti cittasya samudratva vyagyam | candrtapa candriky vitne svara-tejasi iti vyi | yad v, tvaka-vaktra-candra eva candra karpram | sugandhatalhldakatvt | tasya ya tapa prakas tena dviguit | prako dyota tapa, atha karpram astriym, ghanasra candra-saja sitbhro hima-vluk ity amara | prako dhavala eveti kavisampradya | athav, he vibho ! kopi tpo yvan nikhila-marma-dhbhighta yath bhavati tath bandhana paripka npaiti | kda ? nisandhi dhagranthi | sadhair aaithilyn mocayitum aakyam | anyat samam || vasanta-tilaka chanda ||37|| subodhin : atha sphrty-apagametyrto vilambam asahamna hahe vibho ! yvat sa prasiddha kopi tpas tvat-prpty-asambhva-rpo mama sarva-marma-sthneu dhbhighta yath syt tath nirgata sandhi sayogas tatra bandhanam | eti yvat | tan nopaiti na prpnoti | tvat-prpty- na oayed ity artha | tvan mama citta-dhr tvakavaktra-candra-candrtapcchdit bhavatu | snigdha-svbhvyentra dhrtvam | -bandhane deha patet, ato mukhendu pradarya tat tpa vrayety artha ||37|| sraga-ragad : atha tad-vicchedrka-tpvalhy moha gacchanty pragha-mohotpatte prvam eva pralapanty vaconuvadann ha | tal-lakaamoho vicittat prokta [u.n. 15.40] iti | he vibho ! sarva-tpa-haraa-samartha ! yvat kopy anirvacanyas tpa, yur ghtam itivan moha-hetutvt tpa eva moha | me nikhilamarma cittendriy dhbhighta yath syt tath nisandhibandhana ca, atighatm ity artha, nopaiti | tvan mama citta-dhr tvaka-vaktra-candra eva candrtapo vitna tena dviguitcchdit bhavatu | mukha-candra darayitv tpa

82

R-KA-KARMTAM

vrayety artha | cittasya vtti-bhulyd dhrtvam | tathnena vydhir apy ukta | svntar-daytat-preraa-bhva-madhura-vaktra-candra ity artha | anyat samam | bhyepathi bhmau patita prha | artha spaa eva || 37|| o)0(o

83

BILVAMAGALA-HAKKURA-KTAM

(38)

yvan na me nara1-da daam kutopi2 randhrd upaiti3 timirkta-sarva-bhv | lvaya-keli-sadana tava tvad eva4 lakysam5 utkvaita-veu-mukhendu-bimbam ||
ka-vallabh : kopi tpa prnn nayatu nma, ki tv idam eva me hc-chalya yat te mukha-candra-candrik-camatkro nsvdita iti glnidainyautsukhynyvikurvan nija-jijvita-r-mukhendu-daranam ste yvad iti | he nava-stavanya me mama daam da kaha-gatavsntim kutopi randhrd avasart, dad iti v, nimittd ity artha | i-prpti-dukhtiayd anyato jvarder iti | yvan nodeti nyti | randhra chidrepy avasare iti viva | randhra tu dae chidre iti medin | kd ? timirkta-sarva-bhv | timirkt nirastkt sarve bhv padrth yasy s | etena abda-spardinpi darana nirastam | daam da tu maraam | tath coktam abhila cintana ca smti ca gua-krtanam | udvega ca pralpa ca unmdo vydhir eva ca | jaat maraa ceti daa kma-da smt || iti | nara-daeti phepi sa evrtha | tvad eva tava mukhendu-bimba lakysam | draum asa ity artha | lakysam iti laka darankanayo ity asmd dhtor ici r li | liii [p. 3.4.116] tasyrdha-dhtukatvt ico lopa | kda mukhendu-bimba lvaya-keli-sadana, lvaya mdhuryaparampar tasy kr-gham | yad v, lvayn keln ca sadanam | ka-mukha-lvayam eva bhaktair lvayam ity ucyate | tadanubhavennya-lvaye lvaya-buddhy-abhvt | puna kda ? utkvaita-veu | ud utka kvaita yasya tdo veur yatra tat | yadyapi ka-veo sarvam api kvaitam utka tathpi paramotka-prpty-artham ud ity ukti || vasanta-tilaka chanda ||38|| subodhin : tatopy rta lirtha spaayann hayvan me daam nara-da mti kicid api prvokte chidram lambya nopaiti, nikaa nyti, tvad eva tvaka-vaktra-candra-bimba lakysa dysam | t viinai | vt sarva-bhvs tvat-prpti-sambhvanahetavo yay | kda ? lvayn keler ullsasya sadana nivsam | yata, uccai kvaito veu-vinoda-ndo yena | mti cen mukhadarannantaram astv ity artha ||38||
1 2 3 4 5

Gopla Bhaa nava for nara. PS. dopi for kutopi. PS and Gopla Bhaa, udeti for upaiti. PS etu for eva. PS, lakmy sam- for lakysam

84

R-KA-KARMTAM

sraga-ragad : atha mohenvta-cittendriyy upasthit mtim akya sa-dainya tam uddiya pralapanty vaconuvadann ha | mter amgalyj jta-pry t varayanti taj-j | atra svya-tad-varanena sutar prva-daaiva yogy | yvan na me daam nara-da mti kutopi randhrc chidrn nopaiti, tvad eva tava mukhendu-bimba lakysa dysam ity tmnam ste | nanu kim ity utkahase, sthitv drakyasi, tatrhatimirkta-sarvabhv dehendriydi-nin | nanu mti cet tan na da tena ki ? tatra sotkaham ha | kda tat ? lvayn keli-sadanam | tath, utkvaito veur yasmin | tan-madhura-mukha-daranbhvn maraam apy adhanyam iti bhva | tda-premkrnta-cetas svabhvoya yad atyanta-viccheda-bhiy maraam api necchanti | tath hina aknumas tvac-caraa santyaktum akuto-bhaya [bh.pu. 10.17.24] ity di | svntar-daytat-preraa-bhva-madhura-mukhendu-bimbam | anyat samam || bhyrtha spaa ||38|| o)0(o (39)

lola-locana-vilokita-keli-dhrnrjitgra-caraai karumbu-re | rdri veu-ninadai pratinda-prair karaymi1 mai-npura-ijitni ||


ka-vallabh : samprati tad-dainyautsukyam lakyvirbhtaparama-kruika-r-ka-bhaa-dhvanim karayann haloleti | karumbu-re kp-samudrasya | asmad-dukhsahiutvd etdm avasth dv tat-kaam evgatatvt karumbu-ritvam | tasya r-kasya mai-npura-ijitni mai-mayau npurau majrau tayo ijitni dhvani-vien karayni avnty asy lo | kdni ? veu-ninadair rdri | anyonya-milant caraa-clana tu ntyavat tla-bhag-yuktam | npura-dhvane ca pratiniyata-klat | va-nindasya tu gntmakatvt praktam eva tldimattvam | tennyonya-milanena tauryatrika jtam | caraayor ntyam, npurasya vdya, muraly gnam iti | gta vdya tath ntya traya sagtam ucyate iti sagta-ratnkare | kdair nindai ? pratinda-prair | pratinda pratidhvanis ta prayantti tai | pratindair itas tata pradea prayantti v | pratinda eva pra praa dhvani-vieo yeu tair iti v |

Gopla Bhaa and Kadsa karayni.

85

BILVAMAGALA-HAKKURA-KTAM

puna kdai ? lola-locana-vilokita-keli-dhr-nrjitgra-caraai | samantl lolayo cacalayor locanayor yad vilokanam itas tatopgarpvalokana tasya y keli-dhr kry vttis tay nrjitau | nrjanam rtrika tadvat pjitau | nieea rjitau dpitau v | agracaraau caragrau yeu tai | etena va-vdana-samaye padgre dir bhaved eveti tat-samayo dhvanyate | yath yath mural gyati, tath tath caraayor api clanam | tath npurasypi dhvani | tena jta-kautukatay va-nda-samaya eva caragra prati pratiniyat di karoti, tena svacchayo r-locanayor nn-vara-teja chay eva keli-dhrtvena nirpaam iti bhva | atra knt dir jtavy, tallakaa coktam || vasanta-tilaka chanda ||39|| subodhin : evam rtas tad-gamana-sphrtykaru-samudrasya mai-npurayo abd omi | tasyaiveti katha jta ? veu-ninadair rdri | tatra hetutat-pratidhvanibhi prai | tat-prakram ha lola-vilocanayor vilokitasya y keli-dhr kakdy-anavacchinnat tay nrjitau caragrau yai | veu-vdannata-iraskatay nakhamaaleu pratibimbita-kaka-dpvalibhir nrjanam utprekitam || 39|| sraga-ragad : iti vadanty eva mrcchitst | tata sakhbhi katmblodgra tan-mukhe nyasygatoya te priya payeti prabodhity glni-bhvn netre nimlyeva satya kathayeti pralapanty vaconuvadann hantyann ivgacchatas tasya mai-npura-ijitni, tad eva me prattir ity artha | gamane hetum hakarumbu-re | kdni ? veu-ninadair rdri | kdais tai ? pda-tla-valayakikin pratinda-pro yeu tai | tair miritair ity artha | tath lolalocana-vilokita-keli-dhr-nrjitau tasyaivgra-caraau yai | sa-vavdana-ntye tlonnayanya caragra-darant | ki v, vraja-devn netri jeyni || svntar-dayomi kim ity artha | bhyekad ki vety adhyhryam ||39|| o)0(o (40)

he deva he dayita he bhuvanaika-bandho he ka he capala he karuaika-sindho | he ntha he ramaa he nayanbhirma h h kad nu bhavitsi pada dor me ||
ka-vallabh : he kp-samudra ! yady gatosi, tad katha mannetrayo ptrat nysti daranotkahm hahe deveti | he deva ! dvyati krati modate vijigati dyotyata iti | nirantara-kr-parety artha | me mama | nv iti vitarke | dor netrayo pada sthna kad bhavitsi bhaviyasi ? h heti prty khede | yad v, kad me do 86

R-KA-KARMTAM

pada cihnam anu bhavitsi ? sva-keli-dhr-madhura-rasjana kariyasty artha | atiprtyvikram hahe dayita ! atipriya, sajta-dayeti v | dayabdd itac | day tvan mama kva dety ata hahe bhuvanaikabandho ! bhuvanev ekonanyo bandhur hitakr | sarva-bandhu-ktya tvayy evstti bhva | paraspara-visadn bhuvana-jannm | atidurghaam idam, ata hahe ka ! karaty karati sarvn iti ker na audika | yad v, ka sac-cid-nanda | kir bh-vcaka abdo a ca nirvti-sajaka | tayor aikya para brahma ka ity abhidhyate || iti | he capala ! nirantara-bhaktnugraha-sdhana-para ! tath cokta bhrate am etat pravddha me hdayn npasarpati | yad govindeti cukroa k m dra-vsinam || [ma.bh. 5.58.21] ity-di | samasta-dukha-parijihrakatvam hahe karuaika-sindho ! asmaddukha-praha-kar karun tvam eka sindhu, samarthatvt | anye karua-svabhvn dukhitatvena dukha-khaanecch-rpakaru-sattvepi niprayojanatvn na s karuocyate | yata daylor asamarthasya dukhyaiva daylut | trailokybhaya-dakasya s tavaikasya obhate || iti | prrthaka-kma-prakatvam hahe ntha ! yc-prakasakalaivarya-virjamna ! nth ndh ycopatpaivaryu iti dhto | he ramaa ! ramayati krayati cittam iti ramaa | atas taddarankkm hahe nayanbhirma ! nayanayor abhirma | atiramayatvena netra-tpa-hrakatvt | nayanayor gocaratve satyam asmka jvanam ity abhiprya | vasanta-tilaka chanda ||40|| subodhin : puna sphrty-apagame bhva-valyodayt sa-dainyam ha | tatra krnandviatay mad-dukha na jnsty hahe deva krvia | h hety atikhede | kasmin kle tva me dor viaya bhaviyasi | tatra hetuhe dayita | dayitatay tad-anubhavo yukta | dayitatvam api katha ? bhuvannm eka kevalo nirupdhiko yo bandhu, he tath-vidha ! jagad-bandhutay mampi bandhus tvam evety artha | tad api kuta ? he ka ! sarvkaraka ! sva-nma-rpagudibhir jagad-kytma-para-karaj jagad-bandhutvam | tarhi kuto durlabhat ? he capala ! svacchanda-carita ! tarhi kuta prpty- | karuaik mukhy yatra he sthita-sindho | tatrtmano vaiiyam ha

87

BILVAMAGALA-HAKKURA-KTAM

he ntha ! asmat-plaka ! ida tu katha ? he ramaa mad-abhardh-pate ! ata evsman-nayanayor abhirma rati-janaka ||40|| sraga-ragad : athotthya diovalokya, ayi sakhyo npura-abda ryate, sa na dyate, tad atra kuje kaypi ramama ahoya tihatti vadanty punar unmdved anya-sambhoga-cihnka tam gata pura payantys ta praty amarodaya | punar gatam iva matv jta-pacttpd autsukyodaya | atas tayo sandhi | tallakanisarpayor bhinnayor v sandhi syd bhvayor yuti [bha.ra.si. 2.4.235] iti | adhikeppamnde syd amarosahiut [bha.ra.si. 2.4.159], klkamatvam autsukyam iekpti-sphdibhi [bha.ra.si. 2.4.151] iti | tath tv eva bhvv ritya bhva-valya ca | tal-lakaa avalatva tu bhvn samarda syt paraspara [bha.ra.si. 2.4.244] | tatrmarnug asyaugryvahitth | autsukynugni mati-dainyacpalni | at unmdodgatbhy bhva-sandhi-bhva-valybhy pralapanty vaconuvadann haanygan-sambhukta ta matvmarodayt sahaja-nija-dhrdhra-madhytva-guam ritya sabpa vakrokty sambodhayatihe deva ! anybhi saha dvyasti devas tvam | atas tatraiva gacchety artha | tal-lakaadhrdhra tu vakrokty sa-bpa vadati priya [u.n. 5.39] iti | tad evvadhrad gatam iva ta matv jta-pacttpt daranautsukyenhahe dayita ! tva tu me pra-dayitosi, katha tyakyase, tat punar darana dehty artha | punar gatynunayantam iva ta matvmarnugsyodayd dhramadhytvam ritya vakrokty solluham hahe bhuvanaika-sindho ! tavtra ko doas tva na kevala mamaiva sarva-gopnm api | kim uta tsm eva, veu-ndkn bhuvann tad-antargata-strm api bandhur asi | tat-sarva-samdhnrtha gacchety artha | tal-lakaa dhr tu vakti vakrokty sotprsa sgasa priya [u.n. 5.34] iti | punar gatam iva matvautsukhynugamatykhya-bhvodayd hahe ka ! he ymasundara ! cittkaraka ! citta tvay htam | ki me mnena ? tat sakd api darana dehi iti bhva | punar gatya, priye may bahir eva sthitam | na kutrpi gatam | prasda ity anunayantam iva matvaugryodayd adhra-madhytvaguam ritya sa-roam hahe capala ! ballav-vnda-bhujaga ! para-str-caura ! gaccha gaccha ity artha | tal-lakaaadhr paruair vkyair nirasyed vallabha ru [u.n. 5.37] iti | punar gatam iva matv hantvadhrad gatoya punar naiyatti dainodayt sa-kku prhahe karuaika-sindho ! yadyapy aham apardhin, tathpi tva karu-komalatvd darana dehi ity artha |

88

R-KA-KARMTAM

punar gatya priye kim iti mudh mnena m kadarthayasi ? prasda ity anunayantam iva matvmarnugvahitthodayd dhra-pragalbhguam ritya saudsnyam hahe ntha ! tva tu vraja-vsin no rakitsti | k nma hata-dhs tv na sambhate ? ki tu brhmabhir vratrtha mauna grhitsmi | tat kantavyoya mampardha iti bhva | tal-lakaaudste surate dhr svahitth ca sdar [u.n. 5.53] iti | punar gatam iva matv muhur nirastosau nysyaty eveti cpalyodayd yadi kpay punar darana dadti, tad svayam eva ta kahe grahiymti sa-dainyam hahe ramaa ! sad m ramayatti ramaas tvam | idnm apy gatya tath kuru ity artha | punar gata matv tirasktgantukmara-bhvena prabalasahajautsukyenkrnta-manastay tad-leya prasrita-bhu-yugal tam alabdhv jta-bhya-bhai sa-viklavam hahe nayanbhirma ! nayannanda kad nu me do pada gocaro bhavitsi | h hety atikhede | svntar day tur-rdh-sagatrtham anunayantam iva ta matv ta praty amarodaya | gatam iva matv tath sagatam anyautsukyam | anyad yath-yogya jeyam | rhnurga-day bhaktasya sdhakaarrepi tat-tad-bhvodayt | bhye, yathyatha sambodhaneu dainyautsukydi-bhvo jeya ||40|| o)0(o (41)

amny adhanyni dinntari hare tvad-lokanam antarea | antha-bandho karuaika-sindho h hanta h hanta katha naymi ||
ka-vallabh : prrabdha-kaya-vilambam apy asahamna rka-daranotkahrti-bharea ktaras ta praty haamnti | he hare ! dukha-haraa-la ! tvam evsma-dukha-harteti bhva | tvadlokana tvad-daranam antarea vinmny gmni dinntari dinamadhyni katha kenvalambanena | h hanta h hanteti khede vps | naymi gamaymi | yatodhanyny abhadri | atidukha-pradatvt | prvi tu kathacid dhyna-rasena gamitni | pratipadam utkahy ativardhamnatvt | truir yugyate [bh.pu. 10.31.15] ity-divat kaam api dinntaravat pratibhti | ysyanty anyny eva mah-ghori dinnti tu katha gamayitu akyanta iti bhva | atidukhitavad hahe antha-bandho ! mad-vidhnanya-nthasya tvam eva bandhu, mad-vidhenanya-nivartanya-dukhe tvam eva pra-kart nnya ity artha | he karuaika-sindho kp-samudra ! 89

BILVAMAGALA-HAKKURA-KTAM

ata prrabdha-kaya-vilamba parihtya darana dehti bhva | athavaiva yojanhe antha-bandho ! tvad ity avyayam | tvadgatenntarentartman | lokanam samantt tvad-anya-di-mtradarana he hare drkaromi | ki tu, he karuaika-sindho, amny adhanyni dinntari katha naymi neye | vartamna-smpye vartamnavad v [p. 3.3.131] iti la || upendra-vajr chanda ||41|| subodhin : athotkahaytyrta kla-nirypansmarthya nivedayann hahe hare tvad-lokana vinmny adhanyni divasnm antari madhyni | rtrr ity artha | tad-abhisaraa-smraka-rtr kenopyentivhaymti tvam evopadia ity artha | kas tva me yat tad upadimi, yenyath he te bandho ! tad api kutahe karuaikasindho ! ||41|| sraga-ragad : atha punar viraha-vahni-jvlocchalitodvegy kaam apy ahar-gan matv sa-vaiklavya pralapanty vaconuvadann hahe hare amni dinasyho-rtrasyntari madhya-gatni | kaavndnti ea | amni koi-kalpa-tulyatventivhitum aakynti v | h khede | hanta vide | tayor atiaye vps | tva-lokana vin katha naymy ativhaymi | tattvam evopadiety artha | tad dhetor evdhanyni | nanu yady anaga-taptsi, tad pataya ca va vicinvanti [bh.pu. 10.29.20] iti di tam eva gacchety uakya, pati-sutdibhir rtidai ki [bh.pu. 10.29.33] iti vadann hahe antha-bandho ! anthn tyaktapatn vallavn nast tvam eva bandhur asi | te tu dukhads tyakt evety artha | nanu bhartu uraa vo dharma [bh.pu. 10.29.24] idam ayogyam ity atra citta sukhena bhavatpahta [bh.pu. 10.29.34] itivad hahe hare cittendriydi-hrin ! soya tavaiva doa ity artha | nanu kminyo yya capal eva, may katha dharmas tyjya ? tatra, tan na prasda [bh.pu. 10.29.38] itivat sadainyam hahe karuaikasindho ! kp-sindhutvd dharmam apy ullaghya dnn nonughety artha | svntar-dayanay tath kranas tava darana vin | anyat samam | bhyrtha spaa ||41|| o)0(o (42)

kim iha kuma kasya brma kta ktam ay kathayata kathm any dhanym aho hdaye-aya | madhura-madhura-smerkre mano-nayanotsave kpaa-kpa ke t cira bata lambate ||
ka-vallabh : samprati r-ka-darandi-tm atidurnivrm hakim iheti | iha prabalatary ty saty ki kuma ? ki 90

R-KA-KARMTAM

hantum icchma ? kuma iti k vijighsym iti dhto | yad v, ki kuma ki kurma ? dhtnm anekrthatvt | yath ku kuceu knchi hc-chaya [bh.pu. 10.31.7] iti r-daame, alabhyapadrthnusandhna-rahitatvt | kasya brma ? kasypi ktinas tatra na prabhutvam | kasyeti karmai ea-vivaky ah | mamtra duranta-t jt katha tat-prptir iti parama-hsyspadatvt | aho iti sa-camatkte khede | esthity-ay kta kta vyartham eva | kenpi m kriyatm iti | kasygre kta brma iti v | tu-bhva reyn iti, yata sarva evednme pratikl | tad-vaimukhye sarvasyaiva vaimukhyt | ukta ca mghe pratiklam upagate hi vidhau viphalatvam eti bahu-sdhanat | avalambanya dina-bhartur abhn na patiyata kara-sahasram api || [i.va. 9.6] iti | hdaye eta iti hdayeaya | aya-vsa-vsiv aklt [p. 6.3.18] iti saptamy aluk | hdayea yti prpnotti v hdayeayo mano-rga | any km api tat-sambandhin dhany pra-dhana-kar kath kathayatv ity ii lo [p. 3.3.173] | yay sukha tihmti ea | tad api na sagacchata ity hat citta-gata-vch ke sarvkarake cira pratikaa lambate srasate | sarvata cyutpi tasminn eva srast bhavatty artha | vkd galita patrdi punar api tatra prvaval lagati tadvat | t kd | kpaa-kpatidaridr | yath yath prtir bhavati, tath tath vardhata ity artha | ka viinaimadhura-madhura-smerkre | madhurd api madhura smera ad-dhsya-yukta atirasved ullsa-viea-prpta iti vkra ktir yasya tasmin | yad v, madhura-madhurotiaya-madhuro ya smera sa ev samantt kr bandhana-gha yasmin | punar viinaimano-nayanotsave | mano-nayanayor mrtimn utsavo yas tasmin || hari chandana-sa-ma-ra-sa-l ga a vedair hayair hari mat [chando-majar 2] ||42|| subodhin : athtivykula sa-nirvedam hake t kpad apy atikpa sat, bata khede, cira-kla vypya lambate pratikaa vardhate | iha tan-nimitta kam upya kurma | tvam upya upadieti | kasya v brmo vaktum api na aknuma | ata ay yat kta tat kta viphalam eva | atha svn prati sa-vimaram hatat kath tyaktvny km api dhany saphal vrt kathayata | tad eva hdi sphrty scaryam haaho yat-kath tyaktum icchma, sa eva hdi vartate | ata katha tat-tyga ity artha | t-vddhau hetumadhurd api madhuras tath smera svbhvika-smita-yukta kro yasya tasmin | ato mano-nayanayor utsavo yasmt ||42||

91

BILVAMAGALA-HAKKURA-KTAM

sraga-ragad : athodvegena punar bhva-valyodayt pralapanty vaconuvadann ha | prathamam vegodayd hahe sakhya ! iha vaiase tat ki kumo yena tad-darana syt ? tatas t api vyagr dv cintodayd hakasya brma ? yyam api tulyvasth eva, tad anya ka yena bhadra syt, tat pcchma ity artha | tadaiva tm cchdya maty-khya-bhvodayt, hi parama dukha [bh.pu. 11.8.44] ity-divad haay tad-ay yat kta tat ktam eva | anyan na kartavyam | ki v, tay yat kta tat kta vyartham | tat t tyajatety artha | tadaivmarodayd haatas tasyktajasya vrt tyaktvny km api dhany puy kath kathayata | kathayatv iti phe, ek sakh praty ukti, bhavatty artht | tadaiva hdi sphuranta ka arair vidhyanta kma matv tam cchdya trsodayt sa-vaiklavyam haaho kaa ! hdayeaya kma atrur aya mrayati, ki kurma ? ity artha | ki v, hdi ka-sphrty scarya-vidam haaho yat-kath tyaktum icchma, sa eva hdi vartate | tat tasmd cchdya sahajautsukyodayt, taj jnatn na ke [bh.pu. 10.47.47] itivat sa-vidam hamadhureti | bateti khede | astu tvat tyga, pratyuta ke cira t lambate, pratikaa vardhate | kd ? kpad api kpa | utkahaytidnety artha | kde ? madhurd api madhura smero madana-maddibhir utphulla ckra ktir yasya tasmin | ato mano-nayanayor utsavo yasmt tasmin | svntar-day tu prvavad artha | bhyrtha spaa ||42|| o)0(o (43)

bhy vilocanbhym amburuha-vilocana blam | dvbhym api parirabdhu dre mama hanta daivasmagr ||
ka-vallabh : prva madhura-madhura-smerkra cakubhym ligita | samprati tad bhgya nstty habhym iti | dvbhy vilocanbhym amburuha-vilocanam | amburuha kamala tad-viie ad-arua-komala-gua-yukte locane yasya tam | bla sukumra parirabdhum ligitu darannandtillasay tatraiva magnam iva kartum | hanta khede | mama daiva-smagr bhgya-rp smagr dre | sampe na dyata ity artha | tda-bhgyasysambhavt | khedabhulyena kriy-padasya vaktum aakyatvt | bhy dvbhym apti, ida-dvi-abdayor aya bhvanayanayor ekasmin budhyamnenyatrnandru-savalitatvena tathaiva sthita iti dvbhym aty adhikepokti | ry chanda ||43|| subodhin : punar api tathaivhabhy dvbhym api vilocanbhym amburuha-locana bla parirabdhu drau mama deva-smagr tda-bhgya-rpa-darana-sdhana hanta dre | nsty evety artha | bhva-garbhitaika-netrpga-darana tvad stm | smnyato dvbhym api drau bhgya nstty artha ||43|| 92

R-KA-KARMTAM

sraga-ragad : athtydhibhrotpanna-tnavtiayd glnir utpann | tac ce tribhi lokai | tatra prathama bhmau nipatya netre nimlya tad-adaranotpanna-vida-dainybhym adhunaivgata ta parirapsyase dhairya kurv ity vsayant sakh prati sa-nairya pralapanty vaconuvadann hagatepy asminn aakty bhujaclandy-asmarthyt skd-ligana dre tvad stm, vilocanbhym api ta bla kiora-ekhara parirabdhu mama daiva-smagr bhgyarpa-darana-sdhana dre | nsty evety artha | hanta vide | vide hetuambv iti | tatrpi bhvodgri-vma-netra-prntena daranam stm | dvbhym aptara-janavad darana-bhgya nstty ha dvbhym api | nanv adhunaiva drakyasi, kim iti khidyasa ity atra netronmlane prayatamn tad-aaktyhabhym | sa ced gacched gacchatu nma, mama punar bhy tad-darana nsty eveti bhva | svntar-daytay saha vilasanta tam | anyat samam | bhyrtha spaa ||43|| o)0(o (44)

arnta-smitam arurudharoha harrdra-dvigua-manoja-veu-gtam | vibhrmyad-vipula-vilocanrdha-mugdha vkiye tava vadanmbuja kad nu ||


ka-vallabh : arurudharoham arud apy aruam, atyaruam iti vpsy dvir bhva | ohdharam adharoha yasya tat | aruavad arua v | aruovyakta-rgerke sandhy-rgerka-srathau iti medin | puna kda ? harrdra-dvi-gua-manoja-veu-gtam | harerdra snigdham ata eva dvi-gua manoja manohara veugta va-rava-viracita-vividha-gna-vieo yatra tat | yad v, harerdra sveda-sttvika-bhvt tata ca dvi-gua-manojo yo veus tasya gta yasmis tat | puna kda ? vibhrmyad-vipulavilocanrdha-mugdham | vibhramator vaidagdhy-prva bhramator vipulayor vilayor viia-locanayor yad-ardha tena mugdha manoharam | vilocanrdram iti phevibhrmyadbhy vipulbhy vilocanbhym rdra ca tan mugdha ceti | rdrrdreti paunaruktya na doa, autsukyt | prahari chanda ||44|| subodhin : punar udyad-utkah-guhita prrthayatenu bho rka tava vadanmbuja kad vkiye ? ambujatm pdayann ha arnta satata smita prako yasmin | tathprake hetuarud apy aruvadharohau yatra | smitam api katha ? harerdram ata eva dvigua-manoja veu-gta yatra | tat-prakram havieea

93

BILVAMAGALA-HAKKURA-KTAM

bhrmator bhramaravac cacalayo priyekaotphulla-vilocanayor ardhenpgena vkaena manoharam ||44|| sraga-ragad : puna sva-preraka-tac-chr-mukha-sphrty vidautsukybhyjahym asn vrata-kn ata-janmabhi syt [bh.pu. 10.52.43] itivat, dhynena yma padayo padav sakhe te [bh.pu. 10.29.35] itivac ca ta prati pralapanty vaconuvadann hanu bho r-ka tava vadanmbujam atra janmani na dam eva, kadpi janmntarepi vkiye | kda ? arnta satata smita yasmin | mat-preraa-harerdramato dvi-gua-manoja veu-gta yasmin | mat-prerartha vibhrmyad-vipula-vilocanayor yad-ardha tena mugdha ca yat || svntar-day prvavat | bhyrtha spaa ||44|| o)0(o (45)

llyatbhy1 rasa-talbhy nlrubhy nayanmbujbhym | lokayed adbhuta-vibhrambhy kle kad kruika kiora ||
ka-vallabh : samprati r-kasyvalokana-vieam ste llyitbhym | kioro rasa-maya-kiorvastho nayanmbujbhy kad kasmin kle samaye lokayed lokayiyati | kruiko maddukhsahiu | kruikatvd darana sambhavatty autsukyam | kdbhy ? llyitbhym | ll gra-bhvaj kriy tayyita gata yayos tbhym | atycarya-lvaya-gati-yuktbhym ity artha | hel llety am hv kriy gra-bhvaj ity amara | rasa-talbhy rasena grdin talbhy snigdhbhym | madhyato nla prntatorua ca yayos tbhym | trak-nlimasahajruima-mirita-madodbhtrua-gua-yuktbhym ity artha | adbhuta-vibhrambhym adbhuto vibhramo vilso bhramaa v yayos tbhym | vibhramo bhadn vinyso vibhramo mata iti medin | adbhuto vibhramo bh-sthna-viparyayo ybhym | yal lvayanirkaena sarve sarvam api vismta bhavatti | asthne bhadn vinyso vibhramo mata iti medin | etena nayanayo sukomalatvam atidrghatva ll-rasa-mayatva ca scitam | indra-vajr chanda ||45|| subodhin : atha dainyt svyogyat matv tad-lokanam ste | sa kioro nayanmbujbhy kad kle tda-bhgyodaya-samaye | mm ity adhyhra | lokayet | tat sambhvayann hakruika | kruyn m payed ity artha | kdgbhyll-prcuryl llevcarato ye tbhym | tat katha ? gra-rasena talbhym | tal-lakaam ha
1

Gopla Bhaa llyitbhym.

94

R-KA-KARMTAM

tat-svbhvyena nle jgard arue ye, ata evdbhuto vilso yayo | taddarana-bhgya mama cen nsti, tarhi llaynyatovalokayat tenham eva dya sym ity abhiprya ||45|| sraga-ragad : atha sdanty, ayi sa evgatya tv drakyati, tavpi aktir bhaviyatti sakh-vkyt t sotkaha pcchanty vaconuvadann hasa kioro nayanmbujbhy kad kle lokayet ? mm iti ea | icch-prakane li | ki v, idn mriye kad vlokayed iti nairyokti | sa-karua-prema-rasa-gra-rasayo pravhena talbhym | tath trayor nlimn prntayor aruimn ca yuktbhym | madirayor ivdbhuto vibhramo yayos tbhym | ato ll-prcuryl llevcarati llyate, tbhym | apardhin m payati cet, tad hitv katha gata ? iti vimya sa-dainyam hakruika | kpay sambhaved apti bhva | svntar-dayet kadlokayed iti | bhyekad kpvalokana kariyatti ||45|| o)0(o (46)

bahala-cikura-bhra baddha-picchvatasa capala-capala-netra cru-bimbdharoham | madhura-mdula-hsa mandarodra-lla mgayati nayana me mugdha-vea murre ||
ka-vallabh : atha r-ka-vigrahvalokana vicrayas tad abhilaatibahaleti | me mama nayana murre | mura veane dhtu | murati veayati darana-pratibandhaka-rpa-lajj-bhaydir eva muras tasyri | na hi r-kasya rpe mural-nde v sakd-anubhte lajjdy-argal tihati | tasya mugdha-veam | mugdha sundara svata eva vea bhaa-rpam | bhaa-bhaga [bh.pu. 3.2.12] ity ukte | mgayaty anveati | katha darana syt ? iti vicrayatty artha | mga anveae iti dhtu | mgyata iti mga, mga karotti mgayati | vea viinaibahala-cikura-bhram | bahalo vea-kaualena cikur ken bhro yasmis tam | pupa-mldy-alaktatvd bhra-nirpaam | baddha-picchvatasam | baddho racan-saundarya-vieea sandarbhita picch-nma-vatasa iro-bhaa yasmis tam | capala-capala-netram | yadyapi svabhvata eva capala-netrat, tatrpi vevalokanena sarvata cakita-di-sacrea ca capald api capale netre yasmis tam | pratipada-cpalya-vddhe |

95

BILVAMAGALA-HAKKURA-KTAM

cru-bimbdharoham | svabhvata eva cru manohara bimbapryam adharoha yasya tam | madhura-mdula-hsam | madhuro mdhurya-rasa-prado mdu lty datta ity etdo hso hsya yasya tam | etena smita-hso dhvanita | tal-lakaa cokta prvam eva | mandarodra-llam | mandara kalpa-tarus tat-pry | mandar bahal v | nn-vidhodr bahu-rasa-prad ll yasya tam | mandar mandaraparvata-pryodr mahat ll yasyeti v | yaamtotpdanya sarvair militv mandarnayana-prayatna kta, tath r-vigrahadarannandmta-prpty-artha mandara-rpa-ll-nirpaam ity artha | mandaras tu pumn mantha-aila mandara-pdape vcyavad bahale mande iti viva || mlin chanda ||46|| subodhin : punar utkahay sva-netram uplambhayann ha murrer manohara-vea me nayana mgayati | aha ki karomi | athavsya ko doa ? bahalo nivia cikura-bhro yatra | tatra baddha pichvataso yasmin | anena mugdhatm uktv tad-uddpann ha aticapale netre yatra | cru-bimba-phalavad adharohau yatra | madhuro mdula ca hso yatra | netra-kobhakatvam hamandardrer ivodr ll yatra | yath tena dugdhbdhi sakobhya tasymtdika hta tathaiva tad-veea netra-dhairydikam iti bhva ||46|| sraga-ragad : atha punar mrcchanty, sakhi ! uttiha payyam gata r-ka iti sakhnm vsanai sa-sambhrama netre unmlyotthya diovalokayantys tam aprekya t prati pralapanty vaconuvadann hahe sakhya ! mur kuts tad-are | paramasundarasyety artha | mugdha vea me nayana mgayati | ghra darayateti bhva | kda ? bahala snigdha-nivia cikura-bhro yasmin | tatraiva baddha pichvataso yasya | capaln mnd api capale netre yasmin | capala prade mne iti vivt | crubimbdharohau yatra | madhuro mdula ca hso yatra | veasya gmbhrya kobhakatva chamandardrer ivodr mahat ll yasya | tena yath dugdhbdhi sakobhya ratndika hta tath tensmka hdaya sakobhya dhairydikam | ato mah-kobhakam iti bhva | svntar-daytat-sagama-madhura-veam | bhyrtha spaa || 46|| o)0(o (47)

bahala-jalada-cchy-caura vilsa-bharlasa mada-ikhi-ikh-llottasa manoja-mukhmbujam | kam api kamalpgodagra-prasaga-jaa jagan- 1


1

PS prasanna-jagan-jaa

96

R-KA-KARMTAM

madhurima-parpkodreka vaya mgaymahe ||


ka-vallabh : nayana tvat puro-vartinam eva mgayitu aknoti, h hanta ki kurma ity habahaleti | vaya kam apy adbhuta jaganmadhurima-parpkodreka jagatsu yo madhurim tasya paripko vddhis tasya udreka | parama-pratama-mdhuryam ity artha | mgaymahe kenopyena payma iti vicraymahe | tad-vidas tu kevala bhvbhysam evopyam upadianti, sa tv atyantadurghaa iti bhva | kda ? bahala-jalada-cchy-cauram | bahala-jalada sndra-megha chy-caura cchy kntis tasy cauro yasya tam | tad-vapu-pratibimba-knti caurayitv mudh garjatty artha | yad v, chyy pratibimbe yad dyate ymikbhsdi tatra kicid dhartu cauravad bhavati | na tu tatrpi kim api prpnoti, pratyuta dhik-karaya eva | vilsa-bharlasa vilsa-bharelasam | mada-ikhira-ikhllottasa madn mattn ikhin y ikh c tasy y ll tadvad uttaso nn-pupa-gumphita-iro-bhaa yasya tam | manoja-mukhmbujam | manoja paramcarya-manohara mukhmbuja yasya tam | kamalpgodagra-prasaga-jaam | ka ka-prema-sukha tenlati prpnoti | bhdy-artho v bodhya | kamal r-rdh tasy apgo netrntas tasyodagram utkgra-bhgas tasya praka-sagena jaam | salajja-smita-mukha-bhagi-viea-prvakvalokana-stambha-sttvikabhva-lakitam ity artha | hari chanda ||47|| subodhin : athodyad-tma-bhva-svabhvyena sa-narmlalpavaya kam api mgaymahe | kim-artha ? nivimbudn knti-cauram | sa katha pariceyate ? mada-ikhira-ikhbhir ll-yukta uttaso yasya | tath, manoja manasi sphuran-mukhmbuja yasya | tarhi katha prpsyatha ? vilsa-bharelasonudyamo yatra | anudyamopi kuta ? kamaly r-rdhy apgasya ya uccai prasagas tena jaam | tath hetujagati madhurim ya parpka pariatis tasyodreka dhikya yatra | anena gamanakty tat-prpti sulabheti bhva ||47|| sraga-ragad : nanv gatoya tv parihasan kvpi kuje nilnas tihati | tadgaccha tam anviya payma iti sakhn gir tbhis tam anviya bhramanty, kvacit tulasi [bh.pu. 10.30.7], apy ea-patn [bh.pu. 10.30.11] ity divat sthira-carn pcchantys te pranam uakya tn prati pratyutaranty vaconuvadann hananu kim-artham unmatt iva rtrau bhramatha | tatra svahittham hayasya nmpi cauratvd agrhya ta kam api vaya mgaymahe | sa jyata eva, de cet kathyatm | ahoya kvpi kaypi gopy ramamas tihati, tad-anveaa tu lghavyaiva tan nivartadhvam | tatra sa-garva-svahelam hakamaleti | lakmy apgasya ya udagra

97

BILVAMAGALA-HAKKURA-KTAM

prasagas tena jaa tad-vaam api | kim utsmad-gopy ramamam | tatosman-mano-ratna htv gatoya, tad eva prrthya ki nas teneti bhva | nanu sad-dharma-le katha caurpavda dadatha, tatra sahsa-irodhnanam habahaleti | vajrendra-dhanur-di-yukta-nivia-jaladnm api knti-cauram, kim utbaln no mano-ratnam iti bhva | tath, madhv iti | madhurim parpko yeu te madhurima-parpk smarendu-padma-hasa-mga-mna-pallavdys tem udgato reka ak yasmt tam | tem api mdhury cauram ity artha | madhura rasavat-svdu-priyeu iti viva | reko viveke aky reka syd adhamepi ca iti viva | nanv eva ced dre sthsyati katha drakyatha ? tatrhamadeti | picha-mukud dratopi dyo bhaved iti bhva | nanu tatopi dhvitvpasariyati ? tatrhavilseti | tad-atiayajlasena ghra gantum apy aaktam iti bhva | nanu ghana-tamasi kuje nilya sthsyati ? tatrhamanojeti | koicandravan manoja mukhmbuja yasya | tat-knti-preaiva dyo bhaved ity artha | yad v, nanu prtar vraja eva ta lapsyadhve, tadaivtma-dhana grhyam | sabalosau rtrau kadcid deham api va corayet, tan nivartadhvam, tatrtmnam anuktv bhagyhakamaln varastrm sm apgasyodagro ya prasagas tena jaam | kim api kartum asamartham ity artha | kamal r-vara-striyo iti viva | svntar-daysva-samna-sakh pratyukti | he sakhya ! gacchata, yenonmditeya tam anveayma | nanu katha rtrau lapsymahe ? tatrha pacabhir vieaai | nanu prptepi katham ysyati ? tatrha kamal r-rdh asy apga-prasagena tatprastvena jaa tad-vaa-cittam | rutvaivaiyatty artha || bhyrtha spaa ||47|| o)0(o

98

R-KA-KARMTAM

(48)

parmya1 dre pathi pathi2 munn vraja-vadhd dya avat tri-bhuvana-mano-hri-vadanam | anmya vcm aniam3 udaynm4 api kad dardye deva dara-dalita-nlotpala-rucim5 ||
ka-vallabh : aho r-ka-daranam atidurlabha yato depi davat-pratty-abhvt | kad drakymty autsukyenha parmyam iti | dvyati dyotyata iti devas tam asdhraa-dpti-kryukta kad kasmin samaye dardye ? puna punar drakymty artha | kta deva ? munn manana-ln yo ya panths tatra tatra drata parmya vicrayam, durvitarkyam ity artha | aya bhvatatra tatra munayo vicrayanti, na tu ythrthyena nicinvanti | uddha-prema-rasa-vartmani kasypy apravet | puna kda ? tri-bhuvana-mano-hri-vadanam | tri-bhuvanaviaye yan-manas tad api hartu lam asya tdg vadana yasya tam | ata avan nitya dya drau yogyam | sarvtiyi-saundaryacamatkravattvt | yad v, avan nitya tribhuvanasya mano yatra harati sarvny adim, tdg vadana yasya | puna kda ? dara-dalita-nlotpala-rucim | daram ad dalita vikasvara yan nlotpala tasmd api nitar bhavatti | daro bhaye daro garte kicid arthe darovyayam iti viva | nla ca tad utpala ceti | nlasugandhi-sukumra-gua-yukta v | gra-rasa-mdhuryasya paramotkara-camatkrt | nlotpala-dam iti phedaeva da nlasugandhi-sukumra-da, iti | smnyata eva nirdia viiya nirdiyatm iti cet, tatrhaania nirantaram udaya prako ys ts nitynm api vc rutnm anmyam aspyam | etdam atidurjeyam api deva kad tatkpay parokato jtv dardy | kevalaypi tat-kpay na dyata ity havraja-vadhn r-rdhdi-vraja-sundar d caku hetubhtena dyam | ts kpay tath viharama sarve payantti bhva | athaivaiva yojantribhuvana-hria kasya vadana deva dptimat kad dardye | anyat samnam || ikhari chanda || 48|| subodhin : punar dainyodayt tad daurlabhya-sphrtyhadeva durlabha kadtiayena paymi | tatra hetutribhuvann manohri vadana yasya | tath, ad-vikaita-nlotpalavad rucir yasya | tarhi
1 2 3 4 5

PS parmgyam PS pariadi PS anida Caitanyadsa and Kadsa read vc muni-samudaynm. Kadsa -rucam, Gopla Bhaa -nibham.

99

BILVAMAGALA-HAKKURA-KTAM

muny-upadiair upyai pratyakktya payamunn pathi pathi parmya tatas tad-dre | tad aprpyam ity artha | ki ca, munisamudayn vcpi na spam | tarhi katha didk ? vraja-vadhu y dis tad-anugati, tay aval labhyam ||48|| sraga-ragad : atha kvacit kujbhyare sphrty ta dv punar asphrty viklavy, tvay dosau kim iti khidyase ity vsayant sakh prati pralapanty vaconuvadann hahe sakhya ! deva krpara ka kad dardye bha vch-prty paymi | tatra hetudara-daliteti tribhuvaneti ca | ato muni-samudayn mahkavndr vysdn vcpy anmyam aspyam | etdk saundarya-viiatay vaktum aakyam ity artha | ki v, nanu tavaivyam | kadpi drakyasi, tatra akhila-dehinm antartma-dk [bh.pu. 10.31.4] itivat tad daurlabhyam hamunn vcpy anmyam | nanv eva cet tva katha didkase ? tatrhavrajeti | vraja-vadhn yumka d dyam | tatrpi avan nirantaram | ata iya llasety artha | nanu kle drakyasi, idn kva labhyosv atra | tad-uddea kathayanty hamunti | muni-ga vihag vanesmin [bh.pu. 10.21.14] harim upsate dhta-maun ity di-di munn tad-daranena jta-stambhamohditay dhta-maunn paki-mg pathi pathi parmyam | tatrpi dre | drd evtraivsta ity anumeyam || svntar-daysva-samna-sakh pratyukti | devam anay saha kranta ta kad dardye puna skt paymi | anyat samam | bhyebhva-valyodayd hata kad dardye ? tatra hetu dareti | puna sa-nairyam hapareti | sarva-ymitvennumeyam | punar vicrya sa-llasam havrajeti | atas tad-bhva-lin maypi dyo bhavet | puna sa-nairyam haaneti | munn vg-agocaram aha draum icchmi | aho mrkhosmi | puna sotkaham ha tribhuvaneti | tath, munn drenumeya vg-agocara ca | vrajavadh-d dya nlotpala-rucam ity caryam ||48|| o)0(o

100

R-KA-KARMTAM

(49)

llnanmbujam adhram udkama narmi veu-vivareu niveayantam | dolyamna-nayana nayanbhirma deva kad nu dayita vyatilokayiye ||
ka-vallabh : sampratipditam avalokayantam avalokaymi, tad mahat kautukam iti harautsukyenhalleti | dayita sajta-daya bahu-dtra v | deva dyotamna kad nu vyatilokayiye | kriyvyatihre vyati | payanta ta drakymty artha | yad v, anudayitam anukl anugat dayit vallabh yasmis ta deva krantam | rsa-vihriam ity artha | kda deva ? llnanmbuja ll gra-bhvaj kriy tad-yuktam nanmbuja yasya tam | puna kda ? adhra cacalam | yad v, na vidyate dhr yatra sa adhr mohas ta rti dadtti v | adhra yath bhavati tathodkamam | ud utkam kama payantam | puna kda ? veu-vivareu veo chidreu narmi parihsoktr niveayantam arpayantam | veu-vdena smara-parihsa kurvantam ity artha | puna kda ? dolyamna-nayanam | dolyamne ghryamne nayane yasya tam | ato nayanayor abhirma sundaram || vasanta-tilaka chanda ||49|| subodhin : punar api tathaiva sa-llasam hana vitarke | deva pura kranta kad vyatilokayiye | sa m drakyaty aham api ta drakymi | sa katha tvm avalokayet | ll nn-bhvodgra-bhag tad-yuktam nanmbuja yasya | ata evdhra yath syt tathodvkamam | tath, veu-vivareu narmi niveayantam | ato dolyamna-nayanam | kautuk llay mm avalokayed ity artha | tva katha ta didkasedayitam | ata eva nayanbhirmam ||49|| sraga-ragad : atha prva-preraa-klnyonya-darana-smty sotkaha t pcchanty vaconuvadann hanu bho sakhyas ta mamaiva dayita deva kranta kad vyatilokayiye | sa m kuje prerartha drakyaty aham api ta tad-agkra-jpanrtha kad drakymi | kda ? ll nn-bhvodgra-yukta-nirakara-saketakathane bhag tad-yuktam nanmbuja yasya | adhra yath tathodkama rdhva-netra-clanay m kuje prerayantam | atonya-taj-jna-bhiy dolyamne nayane yasya | tath, narmi matpreraa-saketa-rpi veu-vivareu niveayantam | ato nayanbhirmam ||

101

BILVAMAGALA-HAKKURA-KTAM

svntar-dayt kujya netu m sa drakyaty aham api tajjnrtha tam | anyat samam | bhye kpvalokana tasya | mampi vismayvalokanam ||49|| o)0(o (50)

lagna muhur manasi lampaa-sampradya1lekhvalehini2 rasaja-manoja-veam | rajyan3-mdu-smita-mdllasitdharu 4rkendu-llita-mukhendu mukunda-blyam ||


ka-vallabh : idn tasya cpalya manasi lagnam | tat puna kad nu bhavitavyam iti harojjmbhitena smarann halagnam iti | mukundasya smti-mtrepi mukti dadata r-kasya blya cpalya muhur vra vra manasi lagnam | kadpi manaso npaiti tadvan moknandasypi vismte | kde manasi ? lampaa-sampradya-lekhvalehini | lampaa prakte r-ka-viaya-ll-rassvdanya lampaavad vartamno ya sampradya para pargata-sajtya-samhas tasya lekho deva rkas tam avalehum svdayitu la yasya tasmin | yad v, kaviaya-madhura-prti-rasa-lampaa-sampradyas tatra likhyante ye tadrassvda-lekh lipaya reyo v vicitra-prakrs tn avalehu la yasya tasmin | yad v, ka-viaya-madhura-prti-rasa-lampaasampradyasya tatra likhyante ye tad-rassvda-lekhy lipaya reyo v vicitra-prakrs tn avalehu la yasya tasmin | lekhyo lekhye ca deve ca lekh rey lipv api iti medin | kda mukunda-blya ? rasaja-manoja-veam | rasa jnantti rasaj rasa-viea-bhvan-catur | etad rasam eva paramapururthatvena jnanta ity artha | te manojo mano-hr veuvana-ml-kaustubha-barhvatasdi-yukto veo yatra tat | puna kda ? rajyan-mdu-smita-mdllasitdharu-rkendullita-mukhendu | rajyad-adhikdhika-rga sneha prpnuvan mdu mano-hri yat smita tad-yukt ye mdllasit sukumrollsa prpt adharavo yatraiva-viia | rkendun rk prvim-bhedas tasy indun | pra-candreety artha | llito llana krito mukhendur yatra tat | yan mukha-madhurimam avalokya pra-candropy rtrikavad tmna karotty artha | paurams tu prim kal-hne snumati pre rk nikare ity amara | yad v, rajyantonurga prpnuvantyo y mdavo gopyas ts smitena mdllasit adharavo yatreti pthak-pada v | anyat samnam || vasanta-tilaka chanda ||50||
1 2 3 4

PS PS PS PS

sampradyi -lekhini lajjanmadhu-snapitdharu-

102

R-KA-KARMTAM

subodhin : atha sva-mana uplabhamnas tathaivhame manasi mukunda-blya muhur lagnam | idn dha lagnam ity artha | tatra hetulampaa-sampradyn rem avalehu la yasya tasmin | mah-lampae ity artha | athavsya ko doa ? rasajn manojo veo yatra | tath, anurga-yukta ca mdu-smitenlpollasita ca yodharas tasyur yatra, rkendubhi sevito mukhendur yatra, tac ca tac ca ||50|| sraga-ragad : atha tan-mdhuryrave sarvendriya-mano-nayena punar moha gacchanty, ayi sakhi kaa ta vismtya sukhin bhaveti sakhnm vst tbhyas tad aakti kathayanty vaconuvadann hamukhe kundavad dhsya yasya tasya mukundasya blya kaiora cpalya v mama manasi, vastre mjiha-rga iva, lagnam | ki karomty artha | nanu tato nivartynyatra niveayety atra tad api mad-vaa nety ha | athavsya varkasya ko doo yata etda tad ity harasajn manojo veo yasmin | tath, rga-yukta ca mdu-smitena mdllasita ca yodharas tasyur yasmin | pthak-pada v | tath, rkendubhir llita, sevito mukhendur yatra | svntar-daysamna-sakh pratyukti | blya tay saha kuje kaiora-cpalam | bhyesvn praty ukti ||50|| o)0(o (51)

ahima-kara-kara-nikara-mdu-mudita-lakmsarasatara-sarasiruha-sada-di deve | vraja-yuvati-rati-kalaha-vijaya1-nija-llmada-mudita-vadana-ai-madhurimai lye ||


ka-vallabh : atha tasya cpalydi sarvam eva madhura-madhura, tasmn madhurima-abda-vcya evyam | atoham atraiva vilya tihmty autsukyenhaahima-kara-kareti tribhi | deve divyati dyotyata iti devas tasminn aha lno bhavmi | r-ke eva rasvie viharati saty aha tatraiva lno bhtv paymty artha | kde ? ahima-kara-kara-nikara-mdu-mudita-lakm-sarasatarasarasiruha-sada-di | ahima-kara srya | na him tal kar kira yasya | t na bhavanti tvan na t ity ahima-padt prpyate | tasya kara-nikarea kiraa-samhena ktv mdur mdv komal | snigdheti yvat | mudit h spht ca y lakm obh, tay sarasataram atisarasa yat sarasija kamala tat-sade dau yasya tasmin | yadi madhyhna-klnas tka srya-rami-sambandhas tarhy antar-makarandatvepi bahi-ukataiva syt | ato krkaypatti | yadi
1

Kadsa and Caitanyadsa, vijayi

103

BILVAMAGALA-HAKKURA-KTAM

ctiprta-klna srya-kara-sayogas tarhi na vika-bhulyam | ato ntipracaa-srya-kara-nikarea bahi-snigdhat vika-bhulya ca yasya kamalasya tadvan nayana-litva scitam | puna kde ? vraja-yuvati-rati-kalaha-vijaya-nija-ll-madamudita-vadana-ai-madhurimai | vrajasth yuvatayo gopgans ts rati-viaye ya kalaho dhligana-hra-troana-cumbana-llkamala-tandi-rpas tatra yo vijayas tatra y nija-ll-gra-bhvaj tay yo mado haras tena mudito vadana-a | kajjala-rekhkitatvd vadana-aty uktam | tatra yo madhurim-prva kopi mdhurcamatkro yasya tasmin | yath yath ts mdv-agn ghaledi-rp kriy, tath tath sarasataratva coktam | atra samsabhulya paunaruktya ca na doa | tad-anusmaraena tad-krntakaraa-vttitvt ||51|| subodhin : punar atyrti-sphuritasya mdhurye majjann ha tribhi aha deve lno bhavmti triv apy anvaya | kde ? srya-kiraasamhenead-vikaitena y obh tay sarasatara yat sarasiruha tatsadau dau yasya | dor vike hetuvraja-yuvatibhi saha yo ratikalahas tatra vijayin nijsdhra y ll tay yo mado garvas tenollasito yo vadana-a tasya mdhurya yatra ||51|| sraga-ragad : atha tasya tan-mye mana-dn layena muhyanty punar mtim akya sakh prati, etvn eva bhavatbhi saha sagama iti pralapanty vaconuvadann ha tribhi lokai | tatra prathama kuimdi-bhva-vivaentman sva-sakhbhi ca saha tasya kacukkaraa-hahligana-narmdi-bhag-rati-kalaha-mdhuryasphrty tatra mana-der layena pralapanty vaconuvadann haaha deve manoja-kr-vijig-pare r-ke | vieae ttparyam | tanmdhuryrave ity artha | lye ln bhavmi | kde ? vraja-yuvatbhir yumad-dibhi saha yo rati-kalahas tatra vijayin y nija-ll sa-narma-kacukkaraas tendhardi-grahaa-kelis tay yo mado garvas tena mudito yo vadana-a tasya madhurim yasmin | tath, srya-kara-nikarea prathamodgatena mdu-muditam ad-vikaita ca lakmy obhay aitydi-gua-sampatty sarasatara ca yat sarasiruha tat-sadau dau yasya tasmin | kuamita-lakaa standhardi-grahae ht-prtv api sambhramt | bahi krodho vyathitavat prokta kuamita budhai || [u.n. 11.49] svntar-daytay saha tda-kr-pare || bhyrtha spaa || 51|| o)0(o (52)

104

R-KA-KARMTAM

kara-kamala-dala-kalita-lalitara-vakala-ninada-galad-amta-ghana-sarasi deve | sahaja-rasa-bhara-bharita-dara-hasita-vthsatata-vahad-adhara-mai-madhurimai lye ||


ka-vallabh : punar api r-ka-candre sarvtman citta-layam evdhyavasyatikara-kamaleti | deve lye iti prvavad anvaya | kde deve ? kara-kamala-dala-kalita-lalitara-va -kala-ninadagalad-amta-ghana-sarasi | kara eva kamala-dalam | yad v, kara eva kamala, tasya dalni patry agulayas tai kalit dht lalitartilalit y va tasy kala-ninad eva galad-amtni | tebhyo galanty amtnti v | tde ghana-sarasi nivia-tage | te ghana nivia sara iva saras tasminn iti v | etena va-vdana-samayo vyajyate | atra rka-vigrahasymta-saro-rpat, karayo kamalatva, vanindasya makarandmta-rpatva ca dhvanitam | puna kde ? sahaja-rasa-bhara-bharita-dara-hasita-vthsatata-vahad-adhara-mai-madhurimai | sahaja svabhvajo yo raso mdhurya tasya bharotiayas tena bharita pua yad darahasitam ad-dhsya tasya vth parampar tay nimitta-bhtay satata nirantara vahan pravha-rpea sphuran yodhara sa eva mair atyujjvalatvt padmargas tasya madhurim mdhur-vieo yasmin | ayam abhipryaprva-loke rati-phala-havi-jayety din jiguaiva sthitam | atra vijaye jte va vdayitv sthitam | tatra ca parjaye sati vraja-yuvatn prema-kopo jtas tena tasya hsya jtam iti ||52|| subodhin : punas tatra va-mdhurya-sphrtyhakara-kamalayor dalair agulibhir vdit y lalitatar va tasy kala-ninad eva galadamtni tai sndra-sarovare | tat sampdayann hasahaja-rasair bharita yad ad dhasita tasya vthy dhray nirantara-vahad-adharamaer madhurim yatra ||52|| sraga-ragad : atha sa-smita va-dhvani-kta-prva-sva-preraasphrty tan-mdhurye pralnam ivtmna matv pralapanty vaconuvadann hadeve etal-llpare r-ke prvavad aha lye | kde ? kara-kamala-dale kalit lalitar ca y va tasy kala-ninad eva galad-amtni te ghana-sarasi sndra-sarovare | ghana sndre dhe drhye vistare loha-mudgare iti viva | tath, sahaja-rasa-bharair bharita pre yad dara-hasita tasya v vth dhr sarair v tasy tay v satata vahan prasarann adharapadmarga-maer madhurimai yasya || svntar-day prvavat | bhyrtha spaa ||52|| o)0(o

105

BILVAMAGALA-HAKKURA-KTAM

(53)

kusumaara-ara-samara-kupita-mada-gopkuca-kalasa-ghusa-rasa-lasad-urasi deve | mada-mudita-mdu-hasita-muita-ai-obhmuhur-adhika-mukha-kamala-madhurimai lye ||


ka-vallabh : ki ca, kusumeti | deve lye iti prvavat | kde ? kusumaara-ara-samara-kupita-mada-gop-kuca-kalasaghusa-rasa-lasad-urasi, kusumaara kmas tasya ar kacagrahaa-prvaka-cumbandhara-nakha-katdi-rps tair ya paraspara samara sagrmas tatra kupitn madn prema-rasa-mattn gopn kuca-kalasayor ghusa-rasa kukuma-rasas tena lasac chobhamnam uro yasya tasmin | ghusasya prasveda-jalenoad rasvasthaiveti rasety ukti | gopnm anurgo v mrta iva | puna kde ? mada-mudita-mdu-hasita-muita-ai-obhmuhur-adhika-mukha-kamala-madhurimai | madena harea mudita sphta mdu sarasa yad dhasita tena muit corit y aina candrasya obh kntis tay muhur adhika santatodrikto mukhakamala-madhurim yasya tasmin | yad v, mukha-kamala-vieaa mada-mudita mdu-hasitam | muita corita a yena tat muita-a | obhbhir muhur adhikam | prva-kaa-gata-obhta utara-kaaobhy adhikatvt | tasmin madhurim yasya tasmin ||53|| subodhin : prvokta-sambhognta-tan-mdhurya-sphrtyha kusumaara-ara-arair nakhkdibhir yad rati-yuddha tatra kupit y prema-sarambhonmatt gop, ek bhr-kutm badhya [bh.pu. 10.32.6] ity-dy-ukt | mukhyety artha | tasy kuca-kalasayor ghusarasena lasad-uro yasya | tat-sparnanda-vikram hasmara-madena y mut tay vypta yan mdu-hasita tena muita-ai-obhay muhuradhiko mukha-kamale madhurim yasya | ebhir dainyentmano daam da scit ||53|| sraga-ragad : atha sambhognta-klna-tan-mdhurya-sphrty tatra lyamnam ivtmna matv pralapanty vaconuvadann ha | deve etat-kr-pare r-ke prvavad aha lye | kde ? kusumaara-arasya area tad-ghtena samare rati-yuddhe kupit smara-madena madhu-pna-ja-madena ca yukt y gop tasy svayagrahleea lagno ya kuca-kalasa-ghusa-rasas tena lasad-uro yasya | atrtma-sthne gopti smnyoktir vaidagdhy | tath, madena smaramadena mudita tad-dhrya-darand yan mdu-hasita tena muita a yena tda ca obhay kae kaedhika ca mukha-kamalasya madhurim yasya | yad v, tda-hasitena muita a yay tay obhay muhur adhika yan mukha-kamala tasya madhurim yasmin | svntar-day prvavat | bhyrtha spaa ||53||

106

R-KA-KARMTAM

o)0(o

107

BILVAMAGALA-HAKKURA-KTAM

(54)

namrm asita-bhruvor upacitm akapakmkurev lolm anurgior nayanayor rdr mdau jalpite | tmrm adharmte mada-kalm amlna-vasvanev ste mama locana vraja-ior mrti jagan-mohinm ||
ka-vallabh : va vdayata r-kasya r-mrti drau samutkahata ity hanamrm iti | mama locana kart vraja-pater vraja-plakasya jagan-mohin jaganti mohayitu la yasy s t mrti r-vigraham ste | draum icchatty artha | vraja-ior iti phevraje iur iva ceata iti vraja-ius tasya kasyeti | kd mrti ? asitayo ymayor bhruvor namrm an-namrm | tena cean namrataytyaprva-kandarpa-krmuka-ktin samasta-mohana yuktam eva | puna kd ? aka-pakmkurecit ghanbht, akety alpaty abhva-mtram uktam | upaciteti vddhi | puna kd ? anurgior nayanayor lol samantata cpalm | sadnubhtam api ya kuryn nava-nava priyam | rgo bhaven nava-nava sonurga itryate || [u.n. 14.134] puna kd ? mdau sahaja-sukumrkare jalpite rdr snigdhm | manmatha-rasa-narma-mayatvd atsarasm ity artha | puna kd ? adhara evmta ghanbhta tasminn tmr sarvatorum | puna kd ? amlna-va-svaneu mada-kalm | amln antar-harven nn-mdhurydi-rp ye va-svans teu mada-kal hara-vyptm | namropacaylolatvtmratva-madakaldinsitatvdin mdhur-camatkra-vieetimohakatvam uktam || rdla-vikrita chanda ||54|| subodhin : punas tad-apagametyutsukas tad-daranam stemama locana vraja-ior mrti draum kkati | ko vsya doa ? jaganmohinm | tath hetum haymayor bhruvor namr kuilm | analpeu pakmkureu samddhimatm | saghana-pakmkurm ity artha | nijbha-viaynurga-yuktayor nayanayor atisatm | ato mdau jalpite snigdhm | tenaivdhara-mtetyarum | mlnir mliatspaa-svardis tad-rahiteu va-svaneu harea madhurm ||54|| sraga-ragad : atha mrcchanty sakhbhi prabodhity atyautsukyt tat-tan-mdhurya-sphrty bhmau nimlya netre

108

R-KA-KARMTAM

nimlyaiva t prati pralapanty vaconuvadann haaho etdadaym api mama locana vraja-ior vraja-kiorasya mrtim ste draum kkati | athavsya ko doa ? yata jagan-mohinm | tatra hetn hayma-bhruvor namr kuilm | akeu pakmkurev upacit samddhimatm | prodbhaa-saghana-pakmbhym uiubaddha-khajana-yugavac cacalm | mdau jalpite rdrm | adharmte tmrm atyarum | mlna-va-svaneu mada-kalm | smaramadodgrea gambhrm ity artha | smara-mada vardhayatti v | da-dvaye sugamortha ||54|| o)0(o (55)

tat kaiora tac ca vaktrravinda tat kruya te ca ll-kak | tat saundarya1 s ca sndra2-smita-r satya satya durlabha daivatepi3 ||
ka-vallabh : atha kiorkti-r-kasya tat-tan-mdhurcamatkra-paramotkara-smatva svnubhavena apatha-prvaka vadan vidu cetasi vivsam ullsayatitat kaioram iti | tat prasiddha kaioram | loke tvat kaiora vaya eva cittkaraka, tatrpi r-ka-gata muktnm api citta-haram | kaiore ca tad ity adbhuta vaktrravinda mukha-kamala nayandhara-gaa-bhr-vilsdimdhur-vieavat | tat kruya jvana-prada-karum | tad iti nirupdhi | te ca ll-kak | te iti karu-lino ll-pradhn capala-bhr-bhagi-yuta-dg-bhagi-rp | tan mya madhurim | s claukik sndra-smita-rr gahana-smita-knti | etat sarva daivatepi | deva eva devat, svrthe tal [p. 5.4.27] | tat samho daivatam | tasya samha [p. 4.2.37] ity a | tasminn api durlabham | napusaknapusakayor napusakam eka-baddh [p. 1.2.69] iti durlabham iti napusakam | yad v, dev var avatry-avatra-rps ts ts tyate vistrayati svecchayvirbhvayati sa devat r-ka | svrthei daivatam | tasminn api durlabham | vismpana svasya ca saubhagrddhe para pada bhaa-bhagam || [bh.pu. 3.2.12] ity ukte | etat satya satya apatha-prvaka pratijna ity artha || lin chandamttau gau cec chlin veda-lokai [ch.ma. 2] ||55|| subodhin : atha tat-kaiorder dauralbhya-sphrtyhamama taddarana durlabham iti ki vaktavya, yata svargdi-vaikuha1 2 3

Gopla Bhaa : mdhurya PS : mandaPS : daiveteu

109

BILVAMAGALA-HAKKURA-KTAM

paryantasya deva-samhepi tat-kaiora tad-vaktrravinda ca durlabham iti satya satya sa-apatha satyam | darana ced durlabha tarhi tat-kruya te ca tad-yukta-ll-kak sudurlabhat eva | tat-saundarya s ca sndra-smita-r ctidurlabhaiva ||55|| sraga-ragad : atha ahimakardi-loka-trayy-ukta tat-tan-mdhuryasphrty tad-aprpti-vaiklavyd vilapanty vaconuvadann hatat kaiora tad vaktrravinda ca daivatepi svargdi-vaikuha-paryantastha-deva-samhepi durlabham iti satya satyam | tath tat-kruya te ll-kak ca durlabh | tath, tat saundarya s ca sndra-smitar ca durlabh | yad v, mama punas tad-darana tda-raholldika ca durlabham eveti bhvayantys tat-kla vmoru-netrakucdi-spandanam anubhya tad-bhgyam apy atinairyenoplabhamny vaconuvadann hahe daiva tad-daranascaka-bhgya te tavpi tat kaiora tad-vaktrravinda ca tad-daranam ity artha | punar durlabham | nanu bhgyasya durlabham iti na vcyam, tatrhasatya satyam | durlabham evety artha | tavpi ced durlabha tad tad-yuktn varkn kim utety artha | daranam api durlabha cet tad sarvs tyaktv yena mayaiva reme tat kruyam | yair m raha preritavs te ll-kak ca sudurlabh eva | eva cet, tarhi suratnte yat tat saundarya, keli-viee m suve dv y sndra-smita-r s ctidurlabhaiva || svntar-daytay saha vilasatas tasya tat sarvam iti || bhyetadvaiklavyd viha-raganthdi-daranopadeina svn pratyukti | dvyantti dev r-nryadaya | svrthe tal | daivatepi satsamhepi | nanu tepi nitya-kior eva, tatrhatat skn manmathamanthatvena varitam iti | anyat samnam ||55|| o)0(o (56)

vivopaplava-amanaika-baddha-dka vivsa-stavakita-cetasa jannm | prayma-prati-nava-knti-kandalrdra payma pathi pathi aiava murre ||


ka-vallabh : tat-kaiordika daivatepi durlabham ity uktam | samprati tac cpalya-viea-daranam anubhavan havivopaplaveti | murre r-kasya aiava cpalya pathi pathi vthy vthy paymonubhavma | dor jna-vacanatvt | anena truyopakritvena cpalyasytimadhuratvam uktam | kda aiavam vivsa-stavakita-cetas jann vivopaplava-amanaika-baddhadkam | vivsai pratyayai stavakitni parama-kruika rkoyam iti phulla-pryi cetsi ye te jann vivasya

110

R-KA-KARMTAM

samastasyopaplavasya amanya ntyai baddh ghtaik mukhy dk yena tat | puna kda ? prayma-pratinava-knti-kandalrdram | praym praka-ym y pratinav pratikaa nav navy kntas tasy kandala udbhedas tenrdra sarasam | yad v, prayma-pratinava-kntikandalenrdrayatti tath || prahari chanda ||56|| subodhin : punar akasmt pura sphurac cpalya payann ivha murre aiava pathi pathi payma | tad-darane tat-kruyam eva nidnam ity havivsenotphulla-cetas jann sarve ya upadravs te amane keval ght dk yena | tan-mdhurya-sphrtyha prakarea ym pratikaa-ntan ca ye knty-akurs tair rdram || 56|| sraga-ragad : atha sphrti-skt-krayor bhrama pacabhi | tatrtinairyena punar mrchanty, ayi sakhi ! kruikena tena kati vipad-gan na rakit sma | tad adhunpy akasmt kenpi pathgatya na sukhayiyatti sakh-vkyd via-jalpyayt [bh.pu. 10.31.3] itivat tad-gua-gna-prvaka sarvata pathovalokya tatra tatra tat-sphrty sakh prati kathayanty vaconuvadann hahe sakhya, murre parama-sundarasya tasya aiava kaiora tad-vaya-saundarydi pathi pathi payma | kunt pravianti iti nyyt kiora tam evety artha | kda ? prakarea ym pratinav kae kae ntan ca ye knti-kandals tair rdram | tath, jann svyn vraja-vsin sarvem eva | kim utsmkam evety artha | vive sarve ya upaplavs te amane ek keval baddh ght dk yena tat | kda ? ea va reya dhsyat [bh.pu. 10.29.19] ity di-garga-vkyt | sudustarn na svn phi [bh.pu. 10.17.24] ity di-vivsai stavakita ceto yem | svntar-daytasy sage tath sphrtyaiva | bhye tu, mathurnikaam gatasya tasya sarvatra tat-sphrty tathokti | tatra, pratij tava govinda ity di-vivsa-yuktnjann bhaktnm | tath sakd eva prapanno yas tavsmti ca ycate | abhaya sarvad tasmai dadmy etad vrata mama || [r. 6.18.33] ity di tad dk jey | anyat samam ||56|| o)0(o (57)

mauli candraka-bhao marakata-stambhbhirma vapur

111

BILVAMAGALA-HAKKURA-KTAM

vaktra citra-vimugdha-hsa-madhura ble vilole dau | vca aiava-tal mada-gaja-lghy vilsa-sthitir manda mandam aye ka ea mathur-vth mitho ghate ||
ka-vallabh : atha dha-bhvan-bhvitnta-karaa purata sphuranta r-ka-vigraha varayatimaulir iti | aye aho | svam eva sambhodayatika ea mathur-vth mathur gamyate yay t vth vartma | na tu mathursth vthm | mitho rahasi ghatevaghate | ll-vieai pari ca krmatty artha | mathyate jagat sarva tu brahma-jnena yena v | tat sra-bhta yad yasy mathur s nigadyate || [go.t.u. 2.50] iti r-goplottara-tpan-siddhe | kicin nikagate sambhramd ha mauli candraka-bhaa | candrakcita-ca ity artha | vapur gtra marakata-stambhd apy abhirma sundaram | vastutas tv indramaitulyam, tatrpi suvarlakti-knti-vyptatvn marakata-stambha-tulyam | atisanihita dvhavaktra mukha citra-vimugdha-hsamadhuram | citra paramcarya vimugdha vieea mugdha sundara yath syt tath hsena madhura mrtimn madhura-rasa iva | ki ca, ble komale vilole sahaja-cpale dau netre | kicid vadati sati ncair havca aiava-tal | aiava saukumrya tena tal snigdh | kd anya kopi nyam iti nicityhavilsa-sthitir vilsasya sthitis tat-tad-aga-clanena kr-maryd mada-gaja-lghy | mado matto yo gajas tena tasmd v lghy lghany | yathaikacaro gajo vana-madhye tihan manda manda bhramati tathyam ytti bhva || rdla-vikrita chanda ||57|| subodhin : eva sphrti-kramea mathurm etya tad-vthy tatsphrty scaryam haaye iti vitarke | ka ea mathur-vth mitha paraspara mamraya-parijanai sahita anai anair ghate vilsagatykramya gacchati | kdk ? yasya mauli candrakair bhaa yasya | tath vapur marakata-stambhd apy atiramayam | tad-ramayatva vyanaktivaktu citra-viia-manohara-hsena madhuram | tath, dau krvie sa-te ca | anyad apivca kaiorea tpa-hriya | apara camanthara-gamanakara-clandin vilsena sthitir madagajair api lghy ||57|| sraga-ragad : atha pura kuja-vartmany gacchantam iva ta dv pratipada-nava-nava-tan-mdhurya-sphrtyda-prvam iva ta matv prvasth sakh pcchanty vaconuvadann haaye ble ! mitho rahasi | eka evety artha | ka ea manda manda vth kuja-vth ghate | vilsa-gatykramygacchatty artha | yasya mauli iro mukua v candrakair bhaa yasya | tath, vapur marakata-stambhd apy abhirmam | vaktra citro vimugdha ca yo 112

R-KA-KARMTAM

hsas tena madhuram | dau vilole | vca aiavena kaiorea tal | tath, gaty-avalokan-kara-clandi-vilsa-sthitir mada-gajair api lghy | puna kd ? mathur | payat mano mathntti mathur | audikor ac-pratyayt | tath sarva-padn liga-vyatyayena vieaam idam | maulir mathuro vaktra mathrum ity di | svntar-daytath sphrty prva-stha-sakh pratyukti | bhye tu, mathur pravias tathsphrtyha | aye ity ke sambodhanam | ka ea mathur-vth ghate yasya dau | ble smara-madlase vilole ca | anyat samam ||57|| o)0(o (58)

pdau vda1-vinirjitmbuja-vanau padmlaylambitau 2 p veu-vinodana-praayinau parypta-ilpa-riyau | bh dohada-bhjana mga-d mdhurya-dhrkirau3 vaktra vg-viaytilaghanam 4 aho bla kim etan maha ||
ka-vallabh : athti-madhura-bhvena r-ka bhvayan manasi sphurama tad-rpam anubhytycaryea tarkayasipdv iti | aho kim etad atycarya bla sukumra mahar jyoti | ki v, viuddhasattva-mayam | ki v, brahma-jyoti, naikam api sabhavatty ha mahas tvan niravayavam | asya tvat pdau vda-vinirjitmbuja-vanau | vdena vinirjitam ambuja-vana ybhym | pddimattvd brahmajyotiva nirastam | ambuja-vane padm vartate | katham asya vinirjitatvam ata hapadmlaylambitau | padmlay lakms taylambitv ritau | kamala-vana hitvtraiva vasatti bhva | p hastau veu-vinodana-praayinau, veor vinodane vdane praayinau sa-kautukau | parypta-ilpa-riyau parypt paryavasna prpth ilpa-riyo yayos tau | samasta-kal-kalpa-kualv ity artha | bh kdu ? mga-d vraja-sundar dohada-bhjana dohadasya premo manorathasya v bhjana ptram | mdhuryadhr-kirau mdhurya-dhr kirata iti tath tau | kvipi rpam | sarvgn yath-kathamcin nirpaa kta, vaktra tu nirpayitum aakyam ity ayenhavaktra vg-viaytilaghanam, vc viayodhikras ta laghayatti tath tat | vg-agocara-mdhuryam ity artha | rdla-vikrita chanda ||58||
1 2 3 4

PS : PS : PS : PS :

pda-laktau -dhr giro -laghitam

113

BILVAMAGALA-HAKKURA-KTAM

subodhin : punas tad-vea-mohena sa-vismayam haetat-puro dyamna maha ki ? kaa vimyhaaho bla kiorkram | tat katha ? yatosya pdau dyete | kdau ? vdena vinirjitny ambujavanni ybhym | ata padmlayay tni tyaktvritau | punar rdhva vilokya p ca kdau ? veor vinodane ya praayas tad-yuktau | tath, pari sarvato-bhvenpt ilpa-rr yatra | tatosyordhva vkya, bh ca kdau ? mdhurya-dhr kirata iti tat-kirau | ato mga-d sarvbhiasya ptram | tad-upary api vaktra ca kda ? vg-viayam atikrmati yat tad agocaram ||58|| sraga-ragad : punas tad-atiaya-sphrty sa-saaya pralapanty vaconuvadann haaho etat-puro dyamna maha knti-puja ki ? bla kiora, tad-kram ity artha | yatosya pdau vdena vinirjitny ambuja-vanni ybhy tdau | ata padmlayay tni tyaktvlambitv ritau | tathsya p veu-vinodane ya praayas tad-yuktau | tath, parypt ilpa-rr yatra ybhy v tau | tathsya bh ca mya-dhr kirata iti tat-kirau | ato mga-d sarvbhiasya bhjana ptra yau | tathsya vaktra vg-viayam atilaghayati yat tat, anirvacanyam ity artha | yad v, nirviea-mdhurya-puja-sphrty kandarpodayd haaho bla kioram etat | samyag viea-sphrty mdhuryodayd haasya pdau | tatrpi vdeti prvavat | dantara-dvaye sugamam ||58|| o)0(o (59)

etan nma vibhaa bahumata veya eair ala vaktra dvi-tri-viea-knti-lahar-vinysadhanydharam | ilpair alpa-dhiym agamya-vibhavai gra-bhagmaya citra citram aho vicitram ahaho citra vicitra maha ||
ka-vallabh : samprati r-ka-candram atimadhura-bhvena nityam anudhyyas tatrpi vieata r-mukhravindam eva nirbharabhvan-bhvyamna pratipadam adhikdhika-saundaryavattay samyag anubhavanna tibobhyamna-camatkra haetad iti | aho citra maha ! sarvata paramcaryam ity artha | kda maha ? citra nn-vara-vyatikara-savalitam, saguatvt | puna kda ? citra nayandhardiu | tatrpi punar haahaho vicitram | dg-bhagydiu vividha citra racan yatra tat | na ca citra pthag upalabhyamnam, na ca vicitra pthag upalabhyamnam | citra vicitra miritam evety artha |

114

R-KA-KARMTAM

eva citra-camatkra-paramvadhim uktv sphuatara sa-vieam ha yadyapi tasya sarvy agni svato bhani tathpy etad eva vibhaa viia bhaam | nma prakye | bahu-matam, bahn samatam ity artha | yat pratijyate tat ki ? vaktram iti | veya vertha eai ilpais tilaka-racandi-cturya-vieair ala paryptam | veea vinaivtyartha obhamnatvt | kdai ilpai ? alpa-dhiym agamya-vibhavai | agamyo vibhavo vividhotpattir ye tai | kda vaktra ? dvi-tri-viea-knti-lahar-vinysadhanydharam | dvayos tray v vie yatra s csau knti-lahar ca | tasy vinysena vilsena dhanyo ramydharo yatra tam | aya bhvadvayor va-smitayo, tray dg-bhr-narmam iti | citraviea-knti-lahar-vinysa-dhanydharam iti phecitra-vieeu vaktra-vartiu ya knti-lahar-vinysas tena dhanyodharo yatra tat | yad v, citra vicitra yad vieaka tilaka tasynti antim y lahar rekh tasy vinysena dhanyni vastny adharayatti tat | puna kda ? gra-bhag-mayam | dg-bhr-smita-narma-veugta-gati-vilsa-pracuram ity artha | athav, aho maha parama-tejomayam ida vapu citram | etda kasya bahutara-dptiman may kadpi na dam, kenpi bhgya-vieedya me phalitam ity artha | aho citra citram ity dare vps | ahaho adbhute | vicitra vividhni citri tilaka-racandy yasmis tat | vicitra di-vg-aga-ceitair vieea citram | ea prvavat | rdla-vikrita chanda ||59|| subodhin : punar atiayena tan-mdhurya-sphrtyhaaho citra citram | atycarye vps | puna sa-vismayaahaho vicitram | sannakahatvd aho aho iti vaktavye ahaho ity ukti | ki tat ? citra vicitra maha | tatra citratm haetad vaktra nma prakye | veasdhanya bahn tan-mdhurya-vid samatam | ata eai kualdibhir ala vrae | tat-smagr sampdayann hadvayo kapolayos tray ns-daana-cibukn vieato nla-vetdilahar viirpaena dhanyodharo yatra | vicitratm hailpair arudharasya catur-diku kapoldn madhye danta-pakti-dvayasya ca kntn yathocita-racana-naipuyair veasya y parip tat pracuram | gra-rasasya smitdi-pracura v | kdai ? alpabuddhn brahmdnm ady vibhav yem ||59|| sraga-ragad : punar ativieea tan-mukha-mdhurya-sphrty pralapanty vaconuvadann haetad vaktra, nma prkye, veya bahu-mata vibhaam | eai nn-mai-mayair ala paryaptam | nanu nn-man vara-balyc chobh-vieai syt | tatrhdvau v trayo vie yasy td y knti-lahar tasy vinysena dhanyodharo yasmin | smitdhara-gade auklyruya-ymat iti vie jey | punar mdhurytiaynubhavj jyoti-pujatvena sphrti | puna sarvgvayavam anubhya te ca bhaatvennubhavt scaryam haida maha knti-pra citra citra, avayavitvt | punas tat-

115

BILVAMAGALA-HAKKURA-KTAM

sauhava-sphrtytycaryam hakasyacid aprva-vidhe ilpair eva y gra-bhagyo bhaa-bhagyas tan-mayam | ata, aho vicitram idam | tatopy atiaya-sphrtyhaahaho ida citra vicitram | yata kdais tai ? alpa-dhiym etad-vidhydnm agamyo vibhavo ye tai | sanna-kahatvd aho iti vaktavye ahaho ity ukti da-dvaye sugamam ||59|| o)0(o (60)

agre samgrayati km api keli-lakmm anysu dikv api vilocanam eva ski | h hanta hasta-patha-dram aho kim etad -kioram ayam amba jagat-traya me ||
ka-vallabh : aho citra vicitram ity-dy-anubhava-sukham anubhya tda-r-ka-parokam ivntar bahi sarvatra payan rka-akti paramnugraha-may prati tvat-prasdn mamaiva jtam iti nivedayatiagra iti | amba mta r-ka-rasa-magnopallana-kart tad-anugraha-akter bhakty eva prasdt samprati jagat-traya me mam kiora-mayam | -maya-kioras tat-svarpea pariatam | viparime maya | svarpata sphuraa-mtra na, ki tu keliviiatayeti | ata haagra iti | agre purata km apy anirvacany keli-lakm krd-sampada samagrayati samagr sampr darayatty artha | atra prama ki pratyakam eva ? ity ata hame mama vilocanam eva ski | tarhi katha khidyase ? tatrhah hanteti khede | aho hasta-patha-dra hasta-pathd dra kim etat ? kim idam iti vitarke | na jnmti ea | vasanta-tilaka chanda ||60|| subodhin : ata skt ta matv sa-vicram haaho etat ki ? punar nirkyhamamgre km api keli-lakm samyak karoti | na kevalam agrenysu diksv api | ekonekatra katha syt | vilocanam eva sksi | pratyake ka sandeha ? punar utkahay grahtu bhu prasrya savidam hah khede | hanta vide | hasta-pathd dram | tata sphrty-apagame sa-vitarkam hahe amba | ity ke sa-vidasambodhanam | mamayaiva kiora-maya jagat-traya katham abht || 60|| sraga-ragad : ata skt ta sva-bhgytiaya-manant kim ida satyam iti sa-vicra pralapanty vaconuvadann haagre mama pura km api km api keli-lakm samagrayati samyak karoti | ata satyam eva | puna prvata phata clokyhaanysu diksv api tath | tad eka katha sarvatra bhavatv iti saayya sa-pratyayam havilocanam eva sksi | pratyaka dyate, katham anyatra syt ? bhavatu spv nirdhraymti bh prasrya tatra tatra gatv tatopi dre tam lokya sa-vidam hah hanta hasta-pathd dram | hasta-pathd dre etad iti sa-vitarkam haamba | ity ke vida-sambodhanam | -kioramaya jagat-traya me jtam | dantara-dvaye sugamam ||60|| o)0(o 116

R-KA-KARMTAM

(61)

cikura bahula virala bhramara mdula vacana vipula nayanam | adhara madhura vadana lalita capala carita ca kad nu bhave ||
ka-vallabh : eva yadi hasta-patha-dre tad katham abhila sampatsyatm iti sva-prantha-nibhta-sevm stecikuram ity di | vibho r-kasya | nv iti vitarke prane v | kad bahula samddha cikura bla vicitra-ikhi-piccha-kusuma-racandin racaymi | vibhor ity uktv keli-sphuraa-rasa-vaivayt kriy-padokty-abhva | idam idam agam ittha seviye iti manoratha-parampar katham eka-kriyay sphu-bhaviyatti kriy-padokty-abhvo v | tatra kea-kusumalobhenysyant bhramara-bdhm anusmtyhavirala viralbhya vartamna bhramaram | saugandhya-lobhena mukhmbuje patanta kad samutsraymty artha | tan-nirasanrtha mdula vacana kad roymi ? na kevalam avdt, kintv adrkc ca | tad anusmtyha vipula mahan nayanam | sadya samucchalita-mahnandmbhodhikallolndolita kad drakymty artha | mdula-vacana-snurgadarannantara sneha-rasena yodhara-spando jtas tam anusmtyha madhuram adhara kad va-sahitam avalokayiymi | vadana di-v-mdhurya-vieavattay madhura kad drakymi | tad-anu yac capala carita tac ceti | evam uktv drgha nivasya ca tathaivay sthitam iti bhva | toaka chandavada toakam abdhi-sakra-yuta [chando-majar 2] ||61|| subodhin : evam atyausukyd rta sa-llasam stevibho ratigalita-kea kad gumphmi ? kda ? bahala niviam | tath, lallaka ca kadodyacchmi | kda ? viralam ali-paktivat pthak pthak sthitam | tath ca, mdula vacana kad roymi ? vipula nayana kad drakymi ? madhuram adhara kad psymi ? madhura vadana kad cumbiymi ? capala carita kadnubhaviymi ? gdhrty nighbhivyakter vg-asampti ||61|| sraga-ragad : atha tad-albhn mathur-vthy patita, punas tasy bhmau nipatya mrcchanty, adhunaivgatasya tat-tanmdhuryam anubhaviyasti sakhbhi prabodhity netre nimlyaiva kuje llvasna-samaye tasya svea-tat-tat-sevdy-aprpti-sphrty t prati pralapanty vaconuvadann hanu bho sakhya ! vibhor etaddukha-haraa-samarthasya cikuram | kad ctvena badhnmti ea | evam agrepi | kda ? bahala snigdha-niviam | tath, bhramara lallaka kadodyacchmi | kda ? viralam ali-paktivat pthak pthak sthitam | mdula vacana kad roymi ? vipula nayana kad drakymi ? madhuram adhara kad psymi ? madhura vadana kad

117

BILVAMAGALA-HAKKURA-KTAM

cumbiymi ? capala carita kadnubhaviymi ? gdhrty lajjay ca vg-asampti | dantara-dvaye sugamam ||61|| o)0(o (62)

pariplaya na kplayety1 asakj-jalpitam rta-bndhava2 | mural-mdula-svanntare vibhur karayit kad nu na ||


ka-vallabh : atha r-ka-bhva-vartmani sacarann autkahyam vikarotipariplayeti | vibhu r-ko nosmkam iti vakyamam asakd vra vra jalpita vacana mural-mdulasvanntare muraly mdula-svanasyntara chidram uparatir yatra tasmin kle kad nv karayit karayiyati, royatty artha | yadyapi veu-vdannanda-rasa-magnasynyatra kutrpi nendriya-vtti sambhavati, tathpy atidukhitasya dukha-khaanya bhakta-vacaravae pravartamnatvt tac-chravaa-sambhava | ato muralvdanvasara eva vibhutvn mad-vaca royatti bhva | yato hi, rtn bndhava | tat ki ? he kplaya kp-nidhe nosmn darannanda-dnena pariplaya | yath jvmas tath kurv ity artha || vaitlya chanda ||62|| subodhin : punas tathaiva sa-dainyam hahe kplo ! nosmn pariplaya | gamana tvad stmhe rta-bndhava ! rtn no jalpita mural-mdula-svanasyntare tasya madhye sakd api kad nu royasi ? tatra hetuvibhur asmat-prabhu ||62|| sraga-ragad : tata kad utthya vndvana gacchann etad vadanty tasy mrcchity tat-sakhnm anyonya-pralapitasphrty tad anuvadann ha dvbhym | nu bho sakhya ! he kplo etya nosmn pariplayety asmka bahu-jalpitn madhye sakj jalpitam eka-jalpitam api vibhu sarva-rak-samartha r-ko mural-svanasyntare madhye kadkarayit royati | tatra hetu rteti | kplayety asakd iti phehe kplaya ! ity asakj jalpitam | dantara-dvaye sugamam ||62|| o)0(o (63)

kad nu kasy nu vipad-day kaiora-gandhi karumbudhir na |


1

PS and Gopla Bhaa split up kplayetyasa- into kplaya + iti + asa-, but Caitanyadsa and Kadsa into kplo etya sa2 PS has tma-bndhava, Caitanya-dsa rta-bndhava.

118

R-KA-KARMTAM

vilocanbhy vipulyatbhym lokayiyan viaykaroti ||


ka-vallabh : aho mural-vdana-vyptenaiva tena sthyate | tenaivsmka paridevana na ryata iti sarvottama-bhva-vartmani satata sacarann autsukyena mukta-kaha krandann hakad nv iti | nv iti vitarke | kaiora-gandhi kaiorasylyo gandho yasya sa | alpkhyy [p. 5.4.136] iti gandhasyet | dya madhya tath ea kaiora trividha bhavet [bha.ra.si. 2.1.123] ity-ukte prathamakaioram ity artha | kad, nu prane, nosmn rasa-talbhy rasena rgea talbhy snigdhbhy vilocanbhym lokayiyan viaykaroti viay-kariyati | vipulyatbhym iti phevipule cyate ceti tbhym | vipad-dayym iti cet, td ca vipad-da kad bhaviyati ? ita par tad-adarana-rp vipad-da nsty eveti bhva | lokana sambhavati ca, yata karumbudhi kp-samudra | na hi tatpara kacit parama-kruika, mat-para parama-ocyatama ca [pady. 66]1 iti vicintya yad ucita tat kariyatti ttparyrtha || upendra-vajr chanda ||63|| subodhin : punar atidainyena sa-karuam hakarumbudhi, na tarke, kasmin kae itopy adhiky kasy nu vipad-day vipulyatbhy vilocanbhym lokayiyan na sva-di-gocarn kariyati | kacit priya-janam lokayas tad ekrayn asmn apy lokayiyatti ghobhiprya | tatra hetukaiora-gandhi | navayauvanonmukha ity artha ||63|| sraga-ragad : nanu sva-jana-vipad-bharam asahiu kplur aya r-ka etya na playiyatti kasycid vkyt sa-dainya pralapantn vaconuvadann hasa karumbudhi kad nu kasmin kae itopy adhiky kasy nu vipad-day vipulyatbhy vilocanbhym lokayiyan viaykaroti sva-gocar-kariyati | itopi vipat sambhaven nma | kdk ? kaiora-gandhi | svalprthe it [p. 5.4.136] samsnta | nava-kaiora ity artha || da-dvaye sugamam ||63|| o)0(o

parama-kruiko na bhavat-para parama-ocyatamo na ca mat-para | iti vicintya hare mayi pmare yad ucita yaduntha tad cara ||

119

BILVAMAGALA-HAKKURA-KTAM

(64)

madhuram adhara-bimbe majula manda-hse iiram amta-nde tala di-pte | vipulam arua-netre viruta veu-vde1 marakata-mai-nla blam lokaye nu2 ||
ka-vallabh : atha parama-bhvena r-ka bhvayan purata sphuramam abhilaatimadhuram iti | marakata-mai-nla marakatamaim iva yma bla sukumram anvanuvtti-prvakam | anukaa v | lokaye paymi | kda ? adhara-bimbe madhura madhura-rasa-rpam | puna kda ? manda-hse ad-dhsye majula manoharam | puna kda ? amta-nde amtavac chravaa-peye nde iira himakaa-nikaravat tpa-jvla-amanam | puna kda ? di-pte dn di-bhedn pte ptane tala bhvi-tpa-aky api nakam | iira-talayor aya bheda iira mdv-rayam, yad-avasth hima-ka | ndasya stokatvt snigdhatvc ca tathtvam | tala kahinrayam api bhavati | tena di-ptasya kahinatvt kahinam api lathayati marma spatti ca | talatvd apyyakatva ceti | puna kda ? arua-netre arua ca tan-netra ca tasmin | jtv ekavacanam | vipula vistram | tath veor vde vdane viruta khytam, vika kopi naitda iti || mlin chanda ||64|| subodhin : puna sphrtyhanu nicaye | marakata-nla bla paymi | tat sambhvayann haadhara-bimbe madhuram | tat kuta ? manda-hse majulam | tad api katha ? amta-nde vacasi iiram | tatrpi hetudi-pte ca talam | tat katha ? arua-netre vipulam | veu-nde prasiddham ||64|| sraga-ragad : athonmattevotthyopaviya netre nimlyaiva sakh prati sotkaha pcchanty vaconuvadann hanu bho sakhya ! ta marakata-mai-nla bla kioram lokaye | kad drakymty artha | kky li | kda ? adhara-bimbe madhuram | manda-hse majulam | amta-nde vci iiram | di-pte talam | arua-netre vipulam | veu-nde virutam || dantara-dvaye sugamam ||64|| o)0(o (65)

1 2

Kadsa and Caitanyadsa have -nde. Gopla Bhaa reads lokayenu.

120

R-KA-KARMTAM

mdhuryd api madhura manmatha-ttasya3 kim api kaioram | cpalyd api capala ceto bata harati hanta ki kurma ||
ka-vallabh : ki ca, mdhuryd iti | manmatha-ttasya kmajanakasya r-kasya | manmathasya tto vistro yasmd v | manmathat skn-manmathatvam atati prpnotti manmathattas tasyeti v | etena saundarydhikya dhvanitam | kim apy anirvcya kaiora kart | bata vismaye | cetakarma harati corayati | ceta ced dharati, tad pratkra kartum ucita ity haki kurma ? karaa-aktyabhvt | tac-caraaikntik parama-nibhta-sakhya-padavy- naiva vyaktu aknuma ity artha | yad v, tasya kaioram eva manmathat manmatha-svarpam | samasta-parama-rasa-camatkra-dhriti bhva | kda kaiora ? mdhuryd api madhuram | samasta-mdhuryavilakaa-mdhuryam ity artha | eva cpalya bhva-viea, tasmd api capalam || ry chanda ||65|| subodhin : atha sva-cittonmde sa eva nidnam ity hamano mathntti manmathobhilas tasya janakasya | batcarye | kim api kaiora ceto harati | hanta khede | ki tad avanya kam upya kurma ? sarvair militv ghacpalyt tad-rpa-dharmd api capalam | grahtum api na aknuma | cetopahre hetumdhuryd api tath madhuram | atimadhuram ity artha ||65|| sraga-ragad : athotthyetas tato dhvanty sakhbhir acale ghtv, sakhi ! kim ity unmattsi ? dhairya kuru iti prabodhity sadhairyam iva vaconuvadann ha | manmatha-ttasya mano mathntti manmatho dukhada kmas ta janayatti manmatha-janakas tasyeti vaktavye bhva-vaivayt samna-paryyatvc ca tat-ttasyety ukti | tasya kasya kim apy anirvacanya kaiora ceto harati | hanta khede | ki kurma ? tatra hetum hakda ? mdhuryt tad-rpamdhuryt api madhuram | lakaaytimadhuram ity artha | nanv ayi mugdhe ! kasy ceto na harati, kny tvam ivonmdyati ? tatrhakda ceta ? cpalyt tad-rpa-dharmd api capalam | tad asyaiva doa ity artha | yad v, tasya kasya manmathat kaiora vypya mano haratty anvaya | kldhvanor atyanta-sayoge [p. 2.3.5] iti dvity | ki v, kaiora kda ? manmathat tat-svarpam | svntar-daysamna-sakh pratyukti | bhye sagi-jann prati || 65||

manmathat tasya iti v pha.

121

BILVAMAGALA-HAKKURA-KTAM

o)0(o (66)

vaka-sthale ca vipula nayanotpale ca manda-smite ca mdula mada-jalpite ca | bimbdhare ca madhura mural-rave ca bla vilsa-nidhim kalaye kad nu ||
ka-vallabh : atha dha-bhvanbhvitnta-karaograta sphurat-tad-rpa-nicyakatm anubhavann stevaka iti | nv iti prane | vilsa-nidhi bla kadlokaye ity anvaya | vils nidhyantesminn iti ta bla praka-puruam | yath bl-abda str-viea-paras tathtrpi | valata iti kartari gha | kad kasmin samaya lokaye | svabhvatas tad atyka-cet lokayiymi | kda bla ? vaka-sthale ca nayanotpale ca vipula mahattaram | manda-smite ca mada-jalpite ca | madena yaj jalpita tasmin | mdula mdu lti ghtti tath tam | bimbdhare ca mural-rave ca madhura madhura-rasa-pradam | nayana-ravaayor amta-varty artha | atra tat-tat-sthna-saundarya-mdhurya-lvaydhikya-scanrtha casamuccaya || vasanta-tilaka chanda ||66|| subodhin : punas tad-apagame sa-llasam hanu prane | bla kaiora kadkalaye, drakymty artha | kioratva vyanaktivakasthale nayanotpale ca vistra, manda-smite mada-jalpite ca mdula, bimbdhare mural-rave ca madhuram | ata eva vilsa-nidhim, tatsamudram ity artha ||66|| sraga-ragad : nanv adhunaiva ta drakyasi | kaa dhairya kurv iti punas tbhi prabodhity sa-llasa vaconuvadann hanu bho sakhya ! ta vilsa-nidhi tat-samudra bla nava-kaiora kadkalaye, drakymty artha | kda ? vaka-sthale ca nayanotpale ca vipula vistra, manda-smite mada-jalpite ca mdula, bimbdhare muralrave ca madhuram | da-dvaye sugamam ||66|| o)0(o (67)

rdrvalokita-dhur pariaddha-netram vikta-smita-sudh-madhurdharoham | dya pumsam avatasita-barhi-barham lokayanti1 ktina kta-puya-puj ||


ka-vallabh : aho tad-daranam atidurlabham | ye kta-puya-pujs ta eva payantty hardreti | kta-puya-puj kt puyn puj
1

Kadsa. karayanti.

122

R-KA-KARMTAM

rayo yais te | kta karaa praasta sarvato bhva-nih-rpa yem asti te ktina | dya pumsa puruottamam lokayanti samyak payanti | tarhi ki nryaa-svarpa ? nety haavatasitabarhi-barham | avatasitni ktottasni barhi-barhi mayra-picchni yena tam | sahaja-gopa-veam ity artha | puna kda ? rdrvalokita-dhur pariaddha-netram | rdra sarasam | snigdham iti yvat | yad avalokita tasya dhr bhras tay pariaddhni vaktni jagan-mtrasya netri yena tam | yad v, rdr saras r-rdhdy gopyas ts yad avalokita tasya dhur tadatiayena pariaddhe khaldibhir iva tsv eva baddhe netre yasya tam | puna kda ? vikta-smita-sudh-madhurdharoham, vikt bhagy prakakt y smita-sudh tay madhurdharohau yatra tam | yad v, smita-sudhay madhury adharayati tdam oha yasya tam | vasanta-tilaka chanda ||67|| subodhin : punas tad-daurlabhya-sphrty tad-daranakriobhinandan sa-dainyam haye suktinas tata eva kta puyn bhakti-lakan pujo yais ta evdya pumsa purua-reha payanti | na tu tad-vipart md | etat-ktyaiva nidnam ha snigdha-janasyvalokita-dhuray tad-atiayena pariaddhe sva-vakte netre yasya | tenaivvikta yat smita tad eva sudh, tay madhurv adharohau yasya | rehatm evhaavatasitni barhi-barhi yena ||67|| sraga-ragad : athtidainyodayt sa-dainya tad-daranakriobhinandanty vaconuvadann hatam dya pumsa puruareha ye ktina kta-puya-pujs ta evlokayanti | karayantti pheetda ye vati ta eva dhany, kim uta ye payantty artha | dya premavaj janair svdyam iti v | kda ? praayakarua-rasair rdrayvalokita-dhur tad-atiayena pariaddhe yukte netre yasya | vikta yat smita tad eva sudh taytimadhurv adharohau yasya | tath, avatasitni barhi barhi yena tam | dantare sugamam ||67|| o)0(o (68)

mra svaya nu madhura-dyuti-maala nu mdhuryam eva nu mano-nayanmta nu | ve-mjo nu mama jvita-vallabho nu bloyam abhyudayate mama locanya ||
ka-vallabh : samprati r-ka-caraaik;antika-bhaktim eva vardhayann utkahrti-bharea pura sphurantam iva ta vkyonmatta iva vividha vitarkayann hamra iti | aya purovart bla sukumro 123

BILVAMAGALA-HAKKURA-KTAM

mama locanbhy nimitta-bhtbhym abhyudayatebhi sarvata udayate prakate | ambudayata iti pheambuda ivcaraty ambudayate | katha mamaiva bhrama ? iti vividha-vitarkam hasvaya nu mra ki ? nahi nahi, anagatvt | madhura-dyuti candras tan-maala nu | nahi nahi, sa-kalakatvt | tan-maala ca knti-mdhurya-mtra, ida tu parama-mdhuryam eva ghan-bhta divykram | tarhi mdhuryam eva nu ki ? nahi nahi, tad amrtam | tarhi, mano-nayanmta nu ? nahi nahi, amta tu drava-pryam, ida tu yvad evmta nmsti tatsarva-bja-bhtam | punar api nipua nibhlya vraja-sundar-ramaa evyam ity havemjo nv iti | mrt mja | ig upadha [p. 3.1.135] iti ka | vey mrjana-kart | vraja-sundar-kea-prasdhaka ity artha | ve-mjo mah-nlamaau kea-prasdhake iti viva | yad v, vey mj mrjana yasya sa | gopya r-vndvand gatasya tasya svavebhi pda-mrjana kurvantty artha | mama jvita-vallabho nu | nv atra prane | jvitd api vallabha | yasya nimirdha-viraht pr na tihanti, sa kopy anirpya-rasa-mayavastu-viea | caryatama-rpa-knti-mdhurya-mano-nayanpyyanaparamnanda-smrjya-camatkra-rpatvd ity artha | vasanta-tilaka chanda ||68|| subodhin : atha vndvana praviya skc chr-ka vilokya prgvat sphrti-akay sa-vitarkam hanu ki mra svayam gata ? ya tmna sphorayitv m mrayati, sa evgata kim iti vitarka | na, sa nirdayotikahina katham gacchet ? madhura-dyuti-maala nu ? mrtatayaitad api na | mdhuryam eva nu ? tad-dharma eva mrtimn ity artha | tasya netra-mtra-viayatvt tad api na | mano-nayanayor amta tad-hldaka kim api | svasya tad-ananya-viayam avadhya nicinotir-rdhy ve mrti ve-mja proygata knta sa eva nu ? ata eva mama jvitasya vallabhoya kioro mal-locanya mal-locanam nandayitum udayate ||68|| sraga-ragad : atha r-vndvana pravie tasmin lluke rkatsm virabht [bh.pu. 10.32.2] itivat ts madhya virbhtas tal-ll-viia eva tasygrepy virabht | sa ca ta vilokya svaya jta-tat-tad-bhramopi tasy r-rdhy asmka tad-daranabhgya nsty eveti sakhbhi saha rudaty akasmt ta kicid dre vilokya bhrama-bhulyena pralapanty vaconuvadann ha | prathama darand eva viraha-viklav kandarpa-bhrnty sa-bhayam hayas tvad adya eva jagan mrayati sa mra svayam gata ki ? nu vitarke | punar mdhuryam anubhya scaryam hasa tvad d madhuro na bhavati | tad ida madhura-dyutn maala nu ki ? punar atycaryam hana tad etat | ki tu mdhuryam eva nu | taddharma eva pariata sann gata ki ? punar avayavam anubhya sasambhramam have-mjo nu | ve mri unmocayatti ve-

124

R-KA-KARMTAM

mja proygata knta sa evya ki ? puna samyag avalokya snandam hanu bho sakhyo mama jvita-vallabhoya blo navakioro mama locanya tad nandayitum abhyudayate | yya payateti ea | svntar-day tutad anugatyaiva vykhyeyam | bhyepi sa evrtha | nicaynta-sandeha-nmyam alakra ||68|| o)0(o (69)

bloyam lola-vilocanena vaktrea citrkta-di-mukhena | veea ghoocita-bhaena mugdhena dugdhe nayanotsava na ||


ka-vallabh : ki ca, madya-netrotsava prayan nytty ha bloyam iti | aya bla sukumra | ayam ity aguly nirdiati | mugdhena manoharea vaktrea veea nosmka nayanotsava dugdhe | duhitur ubhaya-pad | praprayatty artha | nosmn nayanotsava dugdha iti dvikarmakat v | anyadohas tu pinaiva, aya tu vaktrea veea ceti vyatireklakro dhvanita | kdena vaktrea ? lola-vilokitena | lola cacala vilokita darana yasmis tena | kdena veea ? ghoocita-bhaea | ghoa bhra-nivsas tad ucita bhaa ikhi-puccha-guj-dhtu-rga-pallavdy-alaktir yatra tena | punar vaktrea kdena veea cacitrkta-di-mukhena | citrkta di-mukha yena tena ca | cikur ymimn, locanayor aruimn, smita-sudhy dhavalimn, kualayo ptimn, adharasya oimn, guj-dhtu-rga-pallavn vicitrimn sarvam eva di-mukha citr-ktam iti | kea-cchavi-tilaka-cchavi-nayana-cchavi-susmita-cchavibhi | adhara-cchavi-bahu-ratncita-kcana-kuala-cchavibhi || parama-sucikvaa-kdika-vardibhir dia citr | kurvad atimohana r-mukha smarata rdhik-bandho || indra-vajr chanda ||69|| subodhin : na kevala mamaivki-gocaroya mat-saginm apty ha aya blo vaktrea veea ca nosmka nayanotsava dugdhe praprayati | kd vaktrea ? samyak sate locane yatra, priyekayety artha | ata eva tad-artha citram iva kta di mukha yena | veea kd ? ghoo vrajas tad-yogyni barha-gujdi-mayni bhani yatra | ato manoharea ||69|| sraga-ragad : atha tay tbhi ca milita ta skd dv jtabhya-sphrtis tan-mdhuryka-sarvendriya skn-manmathamanmatha-rpasya tasya sarvendriynandanatva saptabhi lokair 125

BILVAMAGALA-HAKKURA-KTAM

varayan prathama nayannandatvam ha dvbhym | aya bla kioro vaktrea veea ca nosmka nayanayor utsava dugdhe praprayati | vaktrea kd ? svpardha-bhayena yugapat sarvs daranena ca | samyag lole vilocane yatra | tath smitdhardikntidhrbhi citram iva kta di mukha yena | veea kdghoo vrajas tad-yogyni barha-gujdni bhani yatra | ato mugdhena ||69|| o)0(o

126

R-KA-KARMTAM

(70)

ndolitgra-bhujam kula-lola-netram rdra-smitrdra-vadanmbuja-candra-bimbam | ijna-bhaa-cita ikhi-picha-mauli ta vilocana-rasyanam abhyupaiti ||


ka-vallabh : atha kaypi llay pura parisphurac chr-kasvarpam anubhyamna handoliteti | vilocana-rasyanam vilocanayo rasyana rassvda-ptram | rasa yata anubhyateneneti rasyanam | kim apy abhyupaiti | abhi sarvata upetyyti | kda ta parama-tala sarvendriya-gata-mah-santpa-amanam | puna kda ? rdra-smitrdra-vadanmbuja-candra-bimbam | rdra snigdha yat smita tenrdra sarasa vadanam evmbuja kamala candra-bimba v yatra tat | atra latkrau hastau jtavyau | dvayor eva sdharmyd rdrdreti paunaruktya na doa | rdrrdrmbuja-candrabimbdi-abd tam ity asya hetava | yad v, rdra sarasa smita ys t rdhdy gopyas tbhi ktvrdra rasa-bharea buita yadvadana tad evmbuja caraa-bimba v yatra tat | puna kda ? ijna-bhaa-citam | ijnai svana kurvadbhir bhaair npura-kiki-keyrdibhi cita vyptam | puna kda ? ikhi-picha-mauli | ikhi-piccha maulau c-rpasayata-vicitra-kusuma-obhita-kea-kalpe yasya tat | ikhi-piccha-yukto mauli kira yatra v tat | etena gopa-vea-mdhuryam | vasantatilaka chanda ||70|| subodhin : tatopi nikaa-myntam lokya saharam havilocanayo rasyana saundarymta-pna-ptra samukham yti | tad-gamana vivotindolitau bhujgrau yasya | ata abdyamnai kakaanpurdibhi citam | svasmin kruya-sphrtyhakaruaykule netre yasya | tatrcaryam hasnigdha-smitenrdra yad vadana tad evmbuja candra-bimba ca yatra | ata tam | tatvd ambujatva, rasyanatvd indutvam | sarvatra hetuikhi-picchair maulir yasya ||70|| sraga-ragad : kcit karmbuja aure [bh.pu. 10.32.4] ity divat militv | ntyantam ivgacchanta ta vilokya netrtitpty sa-haram haida ta vilocanayo rasyanam abhypait purata yti | kda ? ts sparottha-kampt santya-gaty cndolitv agra-bhujau yasya | karuaykule prvaval lole ca netre yasya | rdra-smitenrdra vadanmbuja-candra-bimba yasya | tatra ts darannandotphullatvt surabhitvc cmbujatvam | aitya-mdhurya-kntydibhir netrapranatvc candratvam | ijnni yni kakaa-npurdi-bhani tai citam | anena rotrnandanatva coktam | ikhi-pichair maulir yasya || 70|| o)0(o 127

BILVAMAGALA-HAKKURA-KTAM

(71)

paupla-bla-pariad-vibhaa iur ea tala-vilola-locana | mdula-smitrdra-vadanendu-sampad madayan-madya-hdaya vighate ||


ka-vallabh : samprati parama-bhvam abhyasyan r-kacandrea sva-hdaykramaam abhilapantty hapaupleti | eoparokay sphuran iu sukumro mdula-smitrdra-vadanendusampad mdula yat smita tenrdra sarasa yad vadana tad evendus tasya y sampal lvaya-mdhurya-.saukumrya-saurabhya-rp sampattis tay madayan harayan madya-hdaya vighate vieekramati, svyattkarotty artha | kda ? paupla-bla-pariad-vibhaa, paupla-bln gopain rdma-subldn pariada sabh vibhayatti sa | yad v, paupln gopn bl ramayo yasy s csau pariac ca t vieea bhayati maayatti sa | puna kda ? tala-vilola-locana | tale parama-nti-prade vilole cacale viie hva-bhva-kaka-nn-di-yukte locane yasya sa || maju-bhi chanda ||71|| subodhin : prvoka rdhikdi-shitya vyanaktiea iur madyn hdaya mdula-smitrdra-vadanendo smitvalokdi-sampatty harayan vighane | vypnotty artha | tat-shityam hapaupln bl yasy s paupla-bl, s csau pariac ceti karmadhraye puvad bhva, saiva vibhaa yasya | ata tale vilole locane yasya ||71|| sraga-ragad : atha paritas t dcaksa gop-pariad-vto vibhu [bh.pu. 10.32.14] ity di-ll-viia ta vilokya sa-haram ha ea iu kiora sarvsm api vieato madyn sva-sammukhastha-r-rdh-lalitdn hdaya, etan no brhi [bh.pu. 10.32.16] ity din svnta-kopa-prana-ravad yan mdu-smita tenrdro yo vadanendus tasya, msyitu mrhatha [bh.pu. 10.32.21] ity dipremokti-kaumud-rp y sampattay madayann nandayan vighate, vypnotty artha | tad dv mama hdaya ca kdk ? paupla-bln gopa-kior pariada vibhayatti tath | tat-sabhaiva vibhaa yasyeti v | tay veito babhv ity artha | agre rdh-payodhara [loka 76] ity dau, dhenu-pla-dayit-stanasthal [loka 77] ity dau tath varitattvt | prema-vaivayena blpariad iti vaktavye bla-pariad ity ukti | yad v, paupln bl yasy s paupla-bl, s csau pariac ceti karma-dhraye puvad 128

R-KA-KARMTAM

bhva | ki v tad bla-gohn vibhaavad vibhaa yasya sa | tad uktaveea ghoocita-bhaena [loka 69] iti | smnyavayasya-varga-vta ity arthas tu prakram-prpta | tath, tale vilole ca locane yasya ||71|| o)0(o (72)

kim idam adhara-vth-kpta-va-ninda kirati nayanayor na km api prema-dhrm | tad idam amara-vth-durlabha vallabha 1 nas tribhuvana-kamanya2 daivata jvita ca ||
ka-vallabh : atha r-ka-candrasya paramapremvirbhvakatva parama-durlabhatva ca vadan svasya paramamah-prti-bhakti-viea-nihokty daurlabhybhva scayatikim idam iti | kim idam atycaryam | yvat sukha-viea-rpa vastu tatopi vilakaam ida, anubhyamnatvt | nosmka nayanayo km apy anirvacany prema-dhr premo dhr kirati varati | kda ? adhara-vth-kpta-va-nindam | adhara-vthy vieollsa-rpy kpto racito va-nindo yatra tat | vinpi va tan-ndam anukurvan varivartti | yad v, adhara-vthym adhara-pue kpt, na tu samyag yojit, datta-phtkr v, y van s nind nitar ndavat yath tat | jta nosmka daivatam eknta-bhakti-bhvata samrdhyam | na kevala daivata, jvita ca, jvanavat parama-premspadam | yad daivata taj jvita na, yaj jvita tad daivata na bhavati | ida tu dvayam eva | atatribhuvaneu kamanya manoharam | puna kda ? amara-vth-vallabham | amar devn vth paktis tasya vallabha priyam | durlabha ca | tem amta-pnena nmaratva, ki tu tad-vallabhatayety artha | yad v, prasiddhmta tucchktya bhagavat-kathmta-pna-paratvd amar jvan-mukt r-kaika-bhakti-rasa-nimagn | tad-vthy tat-paktau vallabha priyam || mlin chanda ||72|| subodhin : atha tad-darannandveena saayya punar nicinoti kim ida yan no nayanayo km api prema-dhr kirati | jta tad evano daivatam idam | naiva tvat vallabha ca | na kevala vallabha jvita ca | katham etaj jna ? adhara-vthy kptrpit y va tasy nindo yatra | ata amara-vthy svargdy-ananta-vaikuhavalaye durlabham | ata eva tribhuvann kamanyam | tad ida mannetra-gocaram aho bhgyam ity artha ||72||
1 2

Gopla Bhaa inverses vallabha and durlabham. PS bhajanyam.

129

BILVAMAGALA-HAKKURA-KTAM

sraga-ragad : iti loka-trayy smnyatvena ta nirvarya tan mama jvitam evaitad iti varayan prathama ts, na prayeha [bh.pu. 10.32.22] ity di-sva-vg-amta-klitery-lava-pake svnte punar vilsa-llas-taragim ucchalayitu va-ndmta varati kaghane, tatra jta-premnandodreka | kim ida vastv iti saayya punar nicinotikim ida vastu yan nosmka nayanayo km api premadhr kirati ? kaa vimya, vidita tad eva asmka daivatam idam | puna sa-aka kim uta daivata vallabha ca ? puna sa-praaya, kim uta vallabha jvita ca | katha jta ? tatrhaadhara-vthy kpt citravad arpit y va tasy nindi yatra | ata, amara-vthy devarey tasy api v durlabham | ata, tribhuvana-kamanyam | tad ida man-netra-gocaram ity aho bhgyam iti bhva ||72|| o)0(o (73)

tad idam upanata tamla-nla tarala-vilocana-trakbhirmam | muditam udita-vaktra-candra-bimba mukharita-veu-vilsi jvita1 me ||


ka-vallabh : atha r-ka-svarpa santata-vardhiu-prem nirkyama kaam api tirodhnenkulita-citta prva-lokoktam eva dhkarotty hatad idam iti | tad ida yan mahbhvavadbhya rutam | idam ity aparokatay | me mama jvita jvita-rpam upanata prptam | avagata v | mang aprake maraam eva syd iti bhva | katham avagata ? tatrhatamla-nla, tamla-vkavan nla ymo varo yasya tat | gra-rasa-rpam ity artha | na kevala tath tarala-vilocana-trakbhirma tarala-vilocana-yukte ye trake kannike tbhym abhita sarvato-bhvena ramayati sukhayati iti tat | puna kda ? muditam udita-vaktra-candra-bimbam | muditam uditety atiayrthe vps | yad v, mudita yath syt tathodita udaya prpto vaktra-candra-bimbo yasya tat | puna kda ? mukharita-veu-vilsi | mukharito vdito yo veus tena vilsi vilsa-yuktam | yad v, mukharito veur ybhyo gopbhyo nimitta-bhtbhas tbhi saha vilsi | pupitgr chandaayuji na-yuga-rephato ya-kro yuji tu na-jau ja-rag ca pupitgr ||73||

PS. vilsa-jvitam.

130

R-KA-KARMTAM

subodhin : puna sa-nicayam hatad eva mama jvita sampam gatam | katha jta ? tamlavan nlam | tatopi kuta ? priydaranya taralbhy vilocanayos trakbhym abhirmam | ata evtimudita vaktra-candra-bimba yatra | vdito yo veus tena vilasita la yasya ||73|| sraga-ragad : rsotsava sampravtta [bh.pu. 10.33.3] ity divat punas tad-vilsrambhia ta nicityhatad ida mama jvitam upanata sampam gatam | kda ? vilsi rsa-vilsrambhi | mukharito veur yena | abdita-veor vilsa-yukta v | tamla-nla kanaka-valln ts madhye tamlavad bhrjamnam | sarva-gopmaala-vaktra-daranya taralbhy vilocanayos trakbhym abhirmam | muditam uditam atimudita vaktra-candra-bimba yasya | muditam nanditam udita-vaktra-candra-bimbam iti v ||73|| o)0(o (74)

cpalya-sma capalnubhavaika-sma cturya-sma caturnana-ilpa-sma | saurabhya-sma sakaldbhuta-keli-sma saubhgya-sma tad ida vraja-bhgya-sma ||
ka-vallabh : samprati pura sphrtimat-tad-rpam anubhavann abhinayann evhacpalya-smeti | tad ida puro-varti vraja-bhgyasma | vraja-jann bhgyasyaiva sm yasmis tat | kda ? cpalya-sma | cpalya mah-durlabha-pada-nimittam utaralat-bhvanbhinivea-balt prpsymty eva-rpa tasya sm yatra tat | vicrea cturya drkurv iti cen, na, vsa-prpty tad ativddher ity hacapalnubhavaika-sma | capalasya mamnubhavnm ekasm yatra | svnubhavenaiva kathaymty abhiprya | puna kda ? anubhavkram evhacturya-sma | cturyasya sm yasmin | tad-anubhavenaiva mama cturyam api sphuratty artha | puna kda ? caturnana-ilpa-sma | caturnano brahm tacchilpasya racany sm yatra | ata para tasya kauala nstty artha | tan-mrter vidht-sjyatvbhvepi loka-dir iyam ukt | yad v, catur vicitrnane ilpasya tilakdi-racany sm yatra tat | catur premtiaya-goh tasy nane yac chilpa citrakavitvdi-kauala tasya sm yatreti v | puna kda ? saurabhyasya saugandhyasya sm yatra tat | puna kda ? sakaldbhuta-keln sm yatra tat | kalbhi sahit 131

BILVAMAGALA-HAKKURA-KTAM

sakal, t ca t adbhuta-kelaya ccarya-krs ts sm maryd v | puna kda ? saubhgya-sma | saubhgyasya saundaryasya sm yatra tat | vasanta-tilaka chanda ||74|| subodhin : tatas tasya tat-tac-cpalydikam anubhya tat-tadavadhitvena scaryam ha tad ida mama jvita cpalyn smvadhir yatra | tat kuta ? capaln capaln gopgnn yas tatspardi-sukhnubhavas tasyaik mukhy sm yatra | tbhir eva tad anubhavitu akyam ity artha | tad-eka-vedyatvam api kuta ? cturyaika-sma | tad api kuta ? vidhe ilpasya sm yatra | idam lokya tasya ilpitva gatam ity artha | tat-saurabhya labdhv saurabhya-sma | tat-keli-paripr dvhasakaldbhuta-keli-sma | kaa vimyhavraja-devn saubhgya-sma | ne kevala ts, vrajasyaiva bhgya-sma ||74|| sraga-ragad : rse tasya tat-tac-cpalydikam anubhya scaryam ha | prathama ntya-gati-lghava dvhatad ida mama jvita cpalya-sma | te sm yatra tad-avadhi-bhtam ity artha | tdagopbhi cumbitligita ta vilokyhasaha-ntya-cumbandy-artha capalnm s yas tat-spardi-sukhnubhavas tasyaik pradhn sm yatra | tdbhis tbhir evnubhavitu akyam ity artha | tat-taccturya dhacturyeti | saundarya dvhacaturnaneti | caturnanasya vidhe ilpasya sm yatra | saurabhya labdhvha saurabhyeti | tat-keli-sauhava dvhasakaleti | vraja-devn premvea saundarydika ca dvhasaubhgyeti | kaa vimyhane kevalam s, vrajasypi bhgya-sm yatra ||74|| o)0(o (75)

mdhuryea dvi-gua-iira vaktra-candra vahant va-vth-vigalad-amta-srotas secayant | mad-vn viharaa-pada matta-saubhgya-bhj mat-puyn pariatir aho netrayo sanidhatte ||
ka-vallabh : idn bhvan-paripkata sva-bhgyam atycaryarpam hamdhuryeeti | aho vismaye | mat-puyn pariati parima, phalam iti yvat | netrayo sanidhatte sanihit bhavati | dk-phala strepi durlabham ity hava-vth-vigalad-amtasrotas mad-vn viharaa-pada secayant | va-vthy sakd vigalatomtasya srotas pravhea mama vn vc viharaa-pada kr-sthna secayant | yath yath tad-anubhavavieo bhavati, tath tath tad varayant vgra-samagr bhavatty artha |

132

R-KA-KARMTAM

kdn vn ? matta-saubhgya-bhjm | tad-rasena matta yat saubhgya tad bhajantti ts tsm | matt ca t saubhgyabhja ceti v | sarvasyaivtyanta-citta-hrinm ity artha | puna kd pariati ? mdhuryea madhurim dvi-gua iira yatra | vn netrayo ca mdhuryea dvigua iiram iti v | tda vaktra-candra vahant dhrayant || mandkrnt chandamandkrntmbudhi-ra-sa-na-gair m bha-nau gau ya-yugma [cha.ma. 2] ||75|| subodhin : tatopi nikaam yntam lokya sa-haram hamatpuyn paripkoya man-netrayo sanidhim yti | aho carya vaktra-candra vahant | kda ? svabhva-talam api mdhuryea dvigua-talam | tatra hetuvay mrgea vieato galad-amtasrotas jagat secayant | kati dremad-vacann gocara ity artha | matt anavasthit api ys tad-viayatay saubhgya bhajanti tsm || 75|| sraga-ragad : tdas tasya skd-darannandena svasaubhgytiaya matv scaryam haaho carya mat-puyn pariati paripkoya man-netrayo sanidhatte skd babhva | aho mama bhgyam iti bhva | kd ? vaktra-candra vahant | kda ta ? svabhva-talam api mdhuryea dvi-gua-iiram | tath vavthbhis tan-mrgair vieea galanti yny amta-srotsi tat-pravhs tair vraja-devbhir m jagac ca secayant | tath, mad-vn viharaa-pada vihra-sthnam | kda ? matt premonmatt ca tatsaundarydi-varant saubhgya-bhja ca ys tsm | tad vakyate ca samujjmbh gumph [loka 101] ity dau ||75|| o)0(o (76)

tejasestu namo dhenu-pline loka-pline | rdh-payodharotasaga-yine ea-yine ||


ka-vallabh : atha r-rdh-rasa-magnasya r-kasya sarvata paramotkara varayan parama-bhvena namaskarotitejasa iti | tejase tejo-rpya namostu | ta vinsmka sarve vivasyndhakramayatvt | tarhi ki brahmajyotir nirkra ? na, loka-pline lokn plakya | puna kdya ? dhenu-pline | goplyety artha | loka-plo bhtv dhenu-pla ity aho tava vaidagdhya ! puna kdya ? rdhpayodharotsaga-yine | rdhy payodharayor utsage ca ayitu lam asyeti tasmai | puna kdya ? ea-yine | ea rbalabhadras tad-utsage ayitu lam asya tasmai | tam utsage yayitu lam asyeti v || anuhup chanda ||76||

133

BILVAMAGALA-HAKKURA-KTAM

subodhin : atha tadnandveena sa-narma namaskaroti dvbhy kasmaicit tejase tat-pujya namostu | kde ? aho caryam | rdhy payodharayor madhye ayitu la yasya | na kevala tasy api tv ae tat-sakhnm apy aka-yine | tad-yogyatm pdayann ha ekennanta-gopla-rpya | atas tal-ll-pravartanl loka-pline ||76|| sraga-ragad : atha ntya-gati-lghavenaikena vapuaiveagopn hdayt kaam apy anapagatam avibhvya-kntipravhocchalita ta vilokya nirvaktum asamartha scarya kevala namaskaroti dvbhyasmai kasmaicit tejase tat-puja-rpya namostu | kde ? rdh-payodharotsage ayitu nirantara tan-nikae sthtu la yasya tasmai | tasmt kaam apy anapagatyety artha | puna parito vkya scaryam hatdypy aeeu samasta-gopstanotsageu yine tat-tan-nikaa-sthitya | nanv ekasya katham etat sambhaved iti viman brahma-mohana-llsphrtysya naitad caryam ity haeka sa-pi-kavala [bh.pu. 10.13.61] ity di-di dhenu-pline | ekena sarvrpeaivnanta-goplarpypi | loka-pline lok ananta-brahmni tat-tad-upsya-tat-taccatur-bhuja-rpea tat-tat-pline | ki v, a-kro viu, asya vior lok vaikuha-loks tat-pline ||76|| o)0(o (77)

dhenu-pla-dayit-stana-sthaldhanya-kukuma-santha-kntaye | veu-gta-gati-mla-vedhase brahma-ri-mahase namo nama ||


ka-vallabh : vallav-saubhgyotkara varayan harea bhyo bhyo namaskurvann hadhenu-pleti | brahma-ri-mahase brahmari-rpa mahas tejo yasya | yad v, brahma-sukha-rn maha utsavo yasmt, bhaktnm iti ea | tasmai gopla-rpie r-kya namo nama ity dare vps | gopla-rpatva vieayann hakdya ? dhenu-pla-dayitstana-sthal-dhanya-kukuma-santha-kntaye | dhenu-pl gops te dayit gopya | yad v, dhenuplya ca dhenu-pl ca dhenu-pl ity eka-ea | te dayit parama-premspad-bht r-rdh, tasy sthana-sthaly-aktrim bhmi sahaja-saubhgyavat, tatra vartamna yad dhanya kukuma tena santh saivary kntir yasya | rdh-stanaviaye santh sopatp kntir icch yasyeti v tasmai | puna kdya ? veu-gta-gati-mla-vedhase, veun gta veugta tasya gatayo gamakdi-prakrs ts mla-vedhasa di-vedhase | yvanta am rabhya veu-gta-gati-sraras tem api mla-vedhase

134

R-KA-KARMTAM

| veu-gta-krams tata eva jt ity artha | mahkaraa-mohandiakti-mad-veu-gtyety artha | uddhata chandart parair naralagai rathoddhat [chando-majar 2] || 77|| subodhin : tatopy nandenbhinayann hatejo-rp brahma vypakn yo ri samhas tatopi maha kntir yasya tasmai namo nama | atas tat-tat-samdhna-durghaa-akpi na | tad eva vyanakti dhenu-pla-dayitn stana-ta-sambandhena dhanya yat kukuma tena santh abal kntir yasya | tath, veu-gtasya y gataya svaragrma-mrcchandiks tsm di-srare | brahmdi-sy-atta-gnapravyety artha ||77|| sraga-ragad : atha tat-kuca-kukuma-manoja-kntim aprva veu vdayanta ta vilokya sa-vismayam haasmai namo nama | dare vps | kde ? ts stana-sambandhitvd dhanya yat kukuma tena santh abaltyutphull kntir yasya | sahaja-kukuma-gandha-varn ts kuca-sthatvt saurabhya-knty-atiaya-prpty tasya dhanyatvam | virahe mlny knte ca tad-ligandi-prpty-nandotphullatvt | tath vidht-sy-atiriktn veu-gta-gatn mla-vedhase prathama-srare | tad uktasavanaa [bh.pu. 10.35.15] ity dau, kaamla yayu iti | katham asya tat-sratvam iti viman prvavat talllnusmaran naitac citram ity habrahma-rn tat-taccaturbhuja-stvaka-vidhi-samhn maha prako yasmt vidhtvidhtu kiyad idam iti bhva | yasya prabh ity di, tad brahma ityanta-brahma-sahitoktnusrea, partpara brahma ca te vibhtaya [yamuncrya-stotra] iti r-rmnujya-sahitnusrea ca nirguabrahma-puja maha kati-pro yasyeti kecid vykhynti | tathaiva rgtsubrahmao hi pratihha [gt 14.27] iti | pratihraya iti || 77|| o)0(o (78)

mdu-kvaan-npura-mantharea blena pdmbuja-pallavena | anusmaran-majula-veu-gtam yti me jvitam tta-keli ||


ka-vallabh : atha kavir bhvan-paripkata skd iva sphuratpuro vilsavata r-kasygamana varayatimdu-kvaann iti | me jvitam yti | kda jvitablena komalena padmbuja-pallavena mdu yath syt tath kvaat npurea manthara yat tena ca, tta-keli | tt ght kelir yena tat | etena nn-gata-rpa ntya dhvanyante |

135

BILVAMAGALA-HAKKURA-KTAM

ki kurvan ? majula-veu-gtam anusmarat | majula manohara yad veu-gta tad anusmarat | anair gacchat npurea tath kvaita yath veu-dhvani smaryata iti | yad v, anukaa smarat-smaravad caran majula veu-gta yasyety eka-pada v | upendra-vajr chanda ||78|| subodhin : punas tad-gamana varayati caturbhimama jvita pdmbuja-pallavenyti | ambuja-pallavatopy atikomalenety tmany atikruyam uktam | kdena ? blena kr-viiena | krvea vyanaktimdu-kvaan-npura ca tad-vilsveena manthara ca yat tena | tatra hetumajula-veau-gtam anusmarat | priy-vilsa smra smra vdayad ity artha | atas tatra praka-kta kelir yena | tat-tat-kali-scakatay vdayad ity artha ||78|| sraga-ragad : atha drd ttat-keli darayitv veu-nda-prvaka sva-sampam gacchanta tam lokya samdhi-vighnya [loka 34] ity di, vijayat mama v-maya-jvita [loka 8] ity di sphalyt sahara tad-gamana varayati caturbhiida me jvitam tta-keli yath syt tathyti | kdamajula-veu-gtam anusmarat | nava-nava-veugta smra smra sjad ity artha | pda-kaumalyt sa-sneha-sakhedam haaho bata pdmbuja-pallavenyti | kd ? blena komalena | tath, mdu-kvaan-npura, tac ca gta-smaraapracitatvn manthara ca yat tena ||78|| o)0(o (79)

soya vilsa-mural-ninadmtena sicann udacitam ida mama kara-yugmam | yti me nayana-bandhur ananya-bandhor nanda-kandalita-keli-kaka-lakm ||79||
ka-vallabh : punar api tad-gamana varayan kam api vieam hasoyam iti | soya ya etvat kla paroka-rpa st sa idnm aya skt | ananya-bandho, na vidyatenya r-kdin bandhur yasya tasya | me mama nayana-bandhur netra-santpa-hr, nayane badhnti sva-pravae karotti v | yti, m sukhayitum iti ea | aho mad-bhgya-parampar | kda ? nanda-kandalita-keli-kakalakm, nandena kandalit sa-praroh ye kak gatgata-virntivicitra-vartanprvaka-nayana-vilsas te lakm obh yatra sa | na kevala rpa-lly ckuparokavad bhnam | api tu abdasypi ravana-pratyaka-pryatm ha | ki kurvann yti ? vilsa-muralninadmtena vilsa-nimitta-bht vilsa-yukt v y mural tasy ninda sa evmta tenodacitam utsuka ravabhiniveenonnamita v | golakendriyayor abhedropd evam ukta | ida madya madakara-yugma mdyat-kara-yugala sicann yti | vasanta-tilaka chanda ||79||

136

R-KA-KARMTAM

subodhin : puna prvokta veu-nda vivvann hasoya me nayana-bandhur yti | tatra hetunsty anyo bandhur yasya mama | svasmis tat-kruyam haudacita tac-chravaotsukam ida mama kara-yugma vilsa-mural-ravmtena sican | yato vilsasmaranandenkurit keli-kaka-lakmr yatra ||79|| sraga-ragad : bhy vilocanbhy [loka 43] ity di prva-ktatad-daranotkah-sphalyt puna saharam hasoya me nayanabandhur yti | kdo me ? ananya-bandho | nsty anyo bandhur yasya | kdg ayamnandena kandalita praphullito ya keli-kakas tasya lakm obh yasmin | tath, mama kara-yugma vilsa-muralninadmtena sican | kda tat ? udacita tac chrotum unmukham || 79|| o)0(o (80)

drd vilokayati vraa-keli1-gm dhr2-kaka-bharitena vilokitena3 | rd upaiti hdayagama-veu-ndave-mukhena daanu-bharea4 deva ||


ka-vallabh : samprati sva drd vilokayanta r-ka skn nirkama hadrd iti | dvyati krati dyotate v deva r-ko drd vilokitena viia-dy vilokayati | mm iti ea | kdena vilokitena ? rdh-kaka-bharitena | rdhy kakair bharitena poitena | etena yugapad dvayor madlokana, aho mad-bhgyamahimeti bhva | dhreti phedhr-rp ye kaks tair bharitena prena | kdo deva ? vraa-keli-gm | vraavat keli-prvaka gm gamanam asysti, manthara-gatir ity artha | kantare nikaam gacchantam lakyhahdayagamo manoharo yo veu-ndas tasya ve pravhas tad-yukta-mukhena viia | vieea tty [ktantra 2.4.32] rn nikaam upaity upasarpati | kdena ? daann bharo yasmin mukhe tena | etena smita vyajitam | yad v, daanu-bharea mukhena viia | sa kda ? hdayagama-veu-nda-ve | hdayagama veu-nda veayitu vdayitu la yasya sa | ve gati-jna-cint-nimanavditra-grahaeu || vasanta-tilaka chanda ||80||

1 2 3 4

PS reads khela for keli. Gopla Bhaa reads rdh for dhr. PS reads vilocanena for vilokitena. PS: ve-dudhena daanvaraena.

137

BILVAMAGALA-HAKKURA-KTAM

subodhin : tat-kruyam eva vyanaktideva pravha-rp ye kpkaks tai prena vilokitena drd eva vilokayati, mm iti ea | na kevala payati, rn nikaepy upaiti | kdk ? vraa-keli-gm | tatrtmbha-siddhi scayann hahdayagam ye veor nds tair yukta yad ve-mukha milad-vividha-knti-dhrcita-mukha tenopalakita | vetva katha ? sahaja-smitena prasmar ye daanavas te bharo yasmin | tatra danta-kakdharu-dhr gag-yamun-sarasvatyo jey ||80|| sraga-ragad : atha lokayed adbhuta-vibhrambhy [loka 45] ity di-svotkah-sphalyt snandam hasoya devo drd eva vilokitena vilokayati | mm iti ea | rdh v | kd ? dhr pravharp ye kaks tair bharitena prena | sa kdk ? vraavat keli-gm | tath, rn nikaa upaiti | kdk ? hdayagam ye veor nds te y ve parampar tad-yukta yan mukha tenopalakita | kd ? sahaja-smitena prasmar ye daanavas te bharo yasmis tena | yad v, daanu-bhareopalakita | kd ? tda-veu-ndakallola-yukta-ve-kta tan-mukha yena | tatra danta-kakdharaknti-dhr gag-yamun-sarasvatyo jey ||80|| o)0(o (81)

tri-bhuvana-sarasbhy divya-llkulbhy dii dii taralbhy dpta-bhdarbhym | aaraa-arabhym adbhutbhy padbhym ayam ayam anukjad-veur yti deva ||
ka-vallabh : atha puna cakur gocaram iva nikaam ynta rka vicitra-llvedi-viiam anubhavann hatribhuvanasarasbhym iti | devosdhraa-dyuti-kr-viea-yukta r-ka | ayam aya sambhramd dvir-ukti | kda ? anukjan veur yasya sa | veu vdayann evytty artha | kbhym yti ? adbhutbhy padbhym | na tu yndin | aho madbhgya-mahim sva-caraa-kamale darayann ytty artha | padbhy viia iti v | kdbhy ? tri-bhuvaneu sarasbhym | rasa paramnandas tadvadbhym | tribhuvanam ity upalakaam | ata para tribhuvane sarasat nstty artha | madhura-rasa-camatkr tatraiva paramtiayatvt | yad v, tribhuvana sarasa snurga yayo | puna kdbhy ? divya-llkulbhym | divyn gati-lln kula samha yayo | yad v, divya-ll ys t gopyas tbhir nimitta-bhtbhir kulbhym | ata evadii dii taralbhym | t yasy dii gacchanti tsm nayanrtha cacalbhym ity artha |

138

R-KA-KARMTAM

puna kdbhy ? dpta-bhdarbhym | dptodrikta-nda-dptaviay y bh pdgada-npurdi-rp taydaro yayo | tac-calane te sollsa-nda-paratvt | dharbhym iti phedpty bhy alakter dharbhy poakbhym | dpta-bhdhardho yayor iti v | dhvaja-vajrdi-cihnavat tay | puna kdbhy ? aaranm asmka arabhym | yem anyac charaa nsti, svbhasynyatosiddhe, te rakitbhym ity artha | araa gha-rakitro ity amara | mlin chanda ||81|| subodhin : puna caraa-dy-gamanam eva viinaiayam aya deva padbhym evyti | vps pratyaka-bodhik | katha sobhijta ? anukjad-veu | kdgbhy ? adbhutbhym | tad eva vyanaktitri-bhuvana sarasa gra-rasa-sakula ybhym | tad api kuta ? divy y lls tbhir kulbhym | ata evadii dii taralbhym | tena dpt abdit y npurdi-bhs tbhir daro yayo | ata tyaktaghm raybhym ||81|| sraga-ragad : kim api vahatu ceta ka-pdmbujbhy [loka 12] ity-dy-utkahsphalyt sollsam haayam aya deva padbhym yti | kdbhy ? adbhutbhym | tad eva vyanaktitribhuvana sarasam nandita gra-rasa-sakula v ybhy tbhym | divy y ll mattabha-gati-nindi-vilss tair kulbhy tatpracurbhym | tath ntya-gatydii dii taralbhym | di di sarasbhym iti phedarane darane ntanbhym | dpt projjvalit y npurdi-bhs tsm daro yayo | aaran tyakta-ghm s gopn arabhym raybhym | aya kdkanukjad-veu | npura-dhvani-pda-tla cnu tad-anusrea kjan veur yasya | anu nirantara v ||81|| o)0(o (82)

soya munndra-jana-mnasa-tpa-hr soya mada-vraja-vadh-vasanpahr | soya ttya-bhuvanevara-darpa-hr soya madya-hdaymburuhpahr ||


ka-vallabh : samprati pura sphurac-chr-ka-svarpam avalokayann hasoyam iti | sa ydo mahadbhir upavarita ruti-yukti-nirdhrita cira ca bhvitas tda evyam | madyahdaymburuhpahrmameda madya, madya-hdayam evmburuham | r-ka-prema-makaranda-sambhtatvt | tasypahr | sarvtman mad-buddhe svaika-magnatkrty artha | ki ca, ya parama-nija-rasa-maya-padav-virnti-paryantavicra-prada sa evyam | munndra-jana-mnasa-tpa-hr | munn sarve ca indr parama-padavy, svarpasya rim 139

BILVAMAGALA-HAKKURA-KTAM

anantatvt | ta eva jan nija-jans te -mnasa-tpam anicayaja

haratti sa | ki ca, mada-vraja-vadh-vasanpahr | madn rka-rasa-mattn vraja-vadhn yo vasanasypahart soyam | ttya-bhuvanevara-darpa-hr | ttya-bhuvanevara

indras tasya darpa govardhanoddharaena htavn sa evyam | aya bhvamunndrm antar anubhavenjna-nakatva-mtra, na tv anubhavaviea | vraja-vadhn vasanpaharaena sambhogasukha-mtram | indra-darpa-haraena vrajasya planamtram | mama tu sarvata parama sarva kta, tena mahan mama bhgyam iti | atha v, munndr mnasa-tpam eva harati, gopn vasanam eva, indrdn darpam eva, na tu mano htavn | asmka tu mano haratti mahn viea ukta || vasanta-tilaka chanda ||82||
subodhin : tatotiharea sa-narmhasa evya ko yo madyn hdaymburuhpahr | lghya evyam | katham eva bre ? harayuktn vraja-kumr vasanpahr ya soyam | tena narma tatkte ko doa ? indrasypi giri-dhty garva-hr | sva-dveia tad api vrasya na garhyam | muni-jann mnase yas tpas tasypy apahr | prasiddha-cauresmin na sandeha ||82|| sraga-ragad : skt-tad-darana-prpty paramnanda-magna scaryam hamunndr ca te jan bhakt ca te nraddnm api mnasa-tpam eva sad dhyne sphrty hartu la yasya soyam | tdopi mada-yukt garvea bhartsayantyo y vraja-vadhvas ts vasanpahr ya soyam | tath, ttya-bhuvanevarasya svargeasya giri-vty darpa-hr ya soyam | tdopi madynm s mamaiva v hdaymburuhpahr ya soyam ity caryam ||82|| o)0(o (83)

sarvajatve ca maugdhye ca1 srvabhaumam ida maha | nirvian nayana hanta nirva-padam anute ||
ka-vallabh : atha paramnanda-smrjya-parama-smm anubhavann abhilaatisarvajatve iti | ida pura sphurac-chr1

Caitanyadsa: sarvajatvena maugdhyena.

140

R-KA-KARMTAM

kkhya maha sarvojjvala jyoti sarvajatve maugdhye ca srvabhauma cakravarti | sarvata reham ity artha | kadcit sarvajopi bhavati, kadcin mugdhopi bhavati, ll-rasa-mayatvt | hanteti hare | tan maho nayana nirvian nayana-gocarbhavan nirvapada nirvn sarvs nivttn madhurnanda-rasn padam dhra-bhta madhurnanda-smrjyam anute vypnoti | yad v, tanmaha karma, nirvian nayana kart, nirva-pada paramnandam anute | sarvam svdayatty artha || anuup chanda ||83|| subodhin : na kevala tad-darane mama sukha tasypi mad-darane sukham ity nanda-vismayotphulla sann hasarvajatvena mad-antarvtti-jttay manoharatvena ca sarva-vijayda maho nayana nieea viatu, hantcarye, paramnanda bhukte ||83|| sraga-ragad : prva yath sva-prrthaita tathvidhatvenvirbhvd rse ts hdayecch-prakatvc ca sarvajaty | ll-viiatvena sahaja-paramaivaryder ananusandhnn mugdhaty cnubhavnanda-vismayotphulla sann haprvavad ida maho nayana nirviat tad-dvr praviya nirva paramnandas tat-pada hdayam anute vypnoti vismayena stabdha karoti | hantety carye | kda ? sarvajatve maugdhye ca srvabhaumam | atireham ity artha ||83|| o)0(o (84)

punam etat punar-ukta-obhm uetaror udayn mukhendo | tmburi dvigukaroti khvaya kicana jvita me ||
ka-vallabh : idnm atimadhura-vilsa-prasakta-rpea skc cakurbhym iva pepyamne parisphurati pratipada-paramnanda-rasavariy api r-ka-candre naiva t-nti, pratyuta koi-guavddhir evety hapunam iti | kd vaya ka ity hvao nma yasya tat kicana jvitam | etaj jvanatopy atipriyatama jvana-kor nirmanthyaika-nakha-cchavi | me mama tmburi taivmburi samudras ta dvigukaroti | t-sgara vardhayatty artha | etat kkhya mukhendor udayt prdurbhvt | uetarorud itareavo yasya tasya candrasya punar ukta-obh puna poayantam | ambu-rer vardhana tu candrodayenaiva, tan mukha candrd apy adhikam | tena tmburer dvigubhvo na citram iti bhva | mukhendor udayd uetaror ity dau vyhata-doo nakya | indu-abdoyam anutkarrtha | yath ca raghu-vae dilpa iti rjendur indu kra-nidhv iva [ra.va. 1.12] iti | athavaiva yojanmukhendor udayn me tmburi dvigukaroti dvigukurvad eva vartate | prathama dvigukta punar 141

BILVAMAGALA-HAKKURA-KTAM

dvigukarotttha dvaiguya-dhr | candrntarpekaysya vieam hauetaro candrasyaitad-udaye | tatra aitynubhavbhvt | etena mukhendun kt y tasya punar-ukta-obhdhik dpti | praka-kryasyaitac candrikayaiva ktatvt | t puna sva-mukhacandrikbhi pua kurvat | yadyapi candrasya prayojanntara nsti, svasya ktrthatyai samudetti bhva || indra-vajr chanda ||84|| subodhin : ata sa eva svasya obhay mat-t vardhayatti savismayam hakicannirvacanyam etat khvaya me jvita mukhendor udayt tmbudhi dvigukaroti | katha ? himos tadudayd eva vyarthktobh punam | svasya kntyendu tirasktya punas tayaiva tasya tm ucchalit kurvam ity artha ||84|| sraga-ragad : punas tac-chr-mukha-obhy sva-ty ca kae kae vardhisutvam anubhya sa-vismayam haetat kicannirvacanya khvaya mama jvita mukhendor udayn me tmburi dvigukaroti | kda ? uetaror himos tadudayd eva punar ukt vyarthkt y obh t punam | sva-rmukha-kntyendo obh vyarthktya punas tathaivocchalit kurvam ity artha | ki v, r-vraja-devn tad-daranocchalit obh dvhaets tad-adarant punar-ukt vyarthkt mln obh puna sthlkurvat | mukhendo kd uetaror atitasya ||84|| o)0(o (85)

tad etad tmra-vilocana-rsambhvitea-vinamra-garvam1 | muhur murrer madhurdharoha mukhmbuja cumbati mnasa me ||


ka-vallabh : samprati r-ka-mukhmbuja skd iva vkama hatad etad iti | tad etad dyamnam eva murre rkasya mukhmbuja karma me mnasa kart muhur vra vra cumbati svyattkaroti | yad v, tat-ssalagna sac cumbana-sukham anubhavatty artha | gop-tdtmya-bhvanayeti bhva | kda mukhmbuja ? tmra-vilocana-r-sambhvitea-vinamra-garvam | tmrayo sarvatoruayor vilocanayo riy knty sambhvita sampditoe vinamr bhaktn garvo yena tat | puna kda ? madhurdharoham | madhuram adharoha yatra tat | yad v, madhura vastv adharayatti tad oha yatra tat || upendra-vajr chanda ||85|| subodhin : atha tad-darannandveenodghita mano-gatam udgratimurrer etan-mukhmbuja me mnasa muhu cumbati |
1

PS vargam.

142

R-KA-KARMTAM

tatra hetumadhurdharoham | tat-pravttau tad eva nidnam ity hatmrayor anurga-yuktayor vilocanayor y lakm obh tay sambhvitoea-namr garvobhimna-vieo yena ||85|| sraga-ragad : svasya bhva-vierayatvt punas tatra jta-ta sa-llasam hatat vkiye tava vadanmbuja [loka 44] ity dau prva-prrthaitam etan murrer mukhmbuja me mnasa muhu cumbati netra-bhga-dvr nipysvdayati | nija-bhvnusrea vieayati, kda ? madhurv adharohau yatra | tath, tmrayor ad-aruayor vilocanayor y r obh kp-kakdi-sampad v tath sambhvito vardhitoea-vinamr bhaktnm anuklnm s ca saubhgya-garvo yena ||85|| o)0(o (86)

karau arad-ijymbuja-krama-vilsa-ik-gur padau vibudha-pda-prathama-pallavollaghinau | dau dalita-durmada-tribhuvanopamna-riyau vilokaya vilocanmtam aho maha aiavam ||
ka-vallabh : atha pura sphurati r-ketipravddha-tdgdarana-llasa hakarv iti | he vilocana ! aho caryam | amtam amta-svarpa aiava saukumrya maha utsava-rpa vapu | yad v, maha-aiava mahas aiava sukumratm | vilokaya payeti prrthaye | prrthy lo | idam eva tvay vilokanyam, svapnepi nnyatra dir deyety artha | yasya karv dauaradijmbujakrama-vilsa-ik-gur | aradi jtni aradijni | aluk samsa | tni cmbujni, teu kramante sphtbhavanti vils vividha-lasanni obh aitya-saukumrya-saugandhydi-rp, tsu ik-gur | yad v, aradijn ambujn krama parip tasy vilsa-ik-gur | pdau kdau ? vibudha-pdapa-prathama-pallavollaghinau | vibudhn devn pdapasya kalpa-drumasya prathamo ya pallava patra tam ullaghayitu la yayos tau | tatopy adhika-kruyasaukumrydimattvt | dau kdau ? dalita-durmada-tribhuvanopamna-riyau | dalitni durmadni samasta-dig-vijayt prpta-madni tribhuvana-sthni yny upamnni mga-mna-khajana-cakora-cacarka-kuvalaydni te rr ybhy te || pthv chanda ||86|| subodhin : tato bahi sambhlya svahittham haaho maho vilokaya | kda ? vilocanayor amtam | puna sa-haram haaiava kaioram idam | yatosya karau | kdau ? aradi jtnm ambujn ye kramea vils ndola-ndayas te ik-gur | svabhvlambanataydau karayor nirukti | punar dainyd avg vilokya |

143

BILVAMAGALA-HAKKURA-KTAM

pdau ca kdau ? kalpa-vkm agra-bhga-stha-pallavn kaumalyruydinollaghayitu la yayo | rdhva vkya dau ca kdau ? dalit nirjit durmadair atyrjitaupamya-guair yuktn tribhuvana-stha-padmdnm upamnn r sampattir ybhym ||86|| sraga-ragad : tat-tad-ananta-mdhurybdhi-magna premnandavaihvalyt sarva vismtya prvavat tam anviya prpta-tad-darany r-vndvanevary prva-sthtma-sphrty t prati | bhye tusvasagina kicit sva-mitra pratill-svayavara-rasa labhate jaya-r [loka 1] itivat svntodgata tad-agnm upamna-jettvam ha | aho carye | ida puro dyamna maha prvavat knti-puja vilokaya | kda ? vilocanayor amtam | tadvat santarpakam | kaa nirvarya sa-vismayam haida aiavam | kaioram ity artha | svrthe | yatosya karau | kdau tau ? aradijmbujn kramea paripy ye vilss te iky gur | tathsya pdau | kdau ? vibudhapdapn kalpa-vk prathama-pallavs tat-tad-gur ullaghayitu la yayos tdau ? tathsya dau | kdau ? dalit durmadni tribhuvane yni padmdny upamnni te rr ybhy tdau ||86|| o)0(o (87)

cinvnam ahany ahany ahani skrn vihra-kramn rundhnam arundhat-hdayam apy rdra-smitrdrariy | tanvnam ananya-janma-nayana-lghym anarghy dam nanda vraja-sundar-stana-ta-smrjyam ujjmbhate ||
ka-vallabh : atha vraja-sundar-stana-tam liasya rkasya svarpa yathnubhavam anuvarayaticinvnam iti | nanda brahma nitya-paramnanda-bhyastvavat | bhmrthera dyac [p. 5.2.127] | ujjmbhate prakate | mama sphuratty artha | tarhi ki nirgua ? na, vraja-sundar-stana-tay smrjya cakravartitva yasya tat | nanda yath syt tath ujjmbhate | kda ? ahany ahany ahani skrn kra-sahitn vihra-kramn vilsa-paripr cinvna sacita kurvat | pratidinam anya evkronyaiva ca vihra-parip | prvdhikacamatkravan mdhur-bhd ity artha | ya yam kra ghtv y y kr karoti saiva saiva mrteva parisphuratti bhva | ata eva rdra-smitrdra-riy, rdra sarasa yat smita tenrdr snigdh y r obh tath, arundhaty hdayam apy rundhna rundhat |

144

R-KA-KARMTAM

svdhnkurvad ity artha | etena jagan-mohakatvam | mahcaryasahaja-sdhv-dhairya-vrata-hne | puna kda ? anarghym amlym, sarva-pjy v | mlye pjvidhv argha ity amara | dam kram | saundarya-vieam ity artha | tanvnam | samantd agy atyageu tanvna tanvad vistrayan | da viinaiananya-janma-nayana-lghym | ananynm asmka janma-nayanayo lghy lghrhm | yad v, ananya-janm kmas tasypi nayana-lghym | kusumeur ananyaja ity amara || rdlavikrita chanda ||87|| subodhin : puna sarvkaraka-tal-ll-mdhurya-sphrty smarallasotpdaknandatvenhaaho tan-maha nanda, samyag nando yasmt tad-rpa san navanavatvena prakate | tad-udaya-sthna vyanaktivraja-sundar-stana-taym eva smrjya yasya | tat sampdayatiahany ahani pratidina vihra-kramn kramea vihrn mrtimata cinvna jagan-mano-bhmau sacinvantam | tan-mohakatm hasnigdha-smitasya snigdha-smitasya snigdha-obhayrundhaty api hdaya sva-mdhuryevvnam | tatra hetuanarghym | yatra y na sambhavati, t da vistrayat | kdmna vidyatenya-janma ye te nayann yogym | divya-cakum ity artha ||87|| sraga-ragad : punar da-dvaya-savalita smara-llasotpdaka-tanmdhurya-darannanda-magnas tad evnanda matvhatad etan maha nandam | samyag nando yasmt tad-nanda, tad-rpa sad ujjmbhate kae kae navanavatvena prakate | parita payan rdh-payodharotsaga-yineea-yine [loka 79] itivat ta dvha vraja-sundarn stana-taya eva smrjya sukhada-sthna yasya | ts tad v tsu smrjya yasyeti v | tatraiva tdatvena sulabham ity artha | ata km apy anupam da koi-manmatha-mohinm tanvna prakaayantam | mdhuryasynantyn netrbhym anubhavitum asamartha koinayana prrthayan svapustvt tatrpy ayogyat-manant smnyastrtva prrthayas tatrpy ayogyat vicrya sa-dainyam hakd t ? anya-janmni vraja-sundar-vyatiriktni yni janmni teu yni nayanni tai lghitum aakym, kim utnubhavitum | bhir vrajadevbhir evnubhvym ity artha | vilsa-sauhava dvhaahany ahani pratidina pratikaa pratinimea skrn mrtimato vihra-krams tat-paripr cinvna sjantam | eva cet tarhi tad-anyo janas tad- tyaktv sukha tihatu, atra soplambham harundheti | sahajrdrasya smitasya yrdr r obh tayaivrundhaty api hdayam rundhnam | tma6y rudhya sthpayet | sundara purua dv puru api ta lghante, tasys tac chlghypi nsti | asy apti katham anyo jana sukha tihed ity artha ||87|| o)0(o

145

BILVAMAGALA-HAKKURA-KTAM

(88)

tad ucchvasita1-yauvana tarala-aiavlakta mada-cchurita-locana madana-mugdha2-hsmtam | pratikaa-vilobhana praaya-pta-va-mukha jagat-traya-manohara jayati mmaka jvitam ||
ka-vallabh : idn tasyaiva sarvotkara varayati svnubhavena samucchvasiteti | mameda mmaka jvita jayati sarvotkarea vartate | kda ? samucchvasita-yauvanam | samantd aga-dg-vggaty-div ucchvasitam abhivyakta yauvana yasya tat | puna kda ? tarala-aiavlaktam | taralena gacchat aiavenlaktam | yad v, taralayatti cetsi tdena aiavena saukumryenlaktam | tralya-mtra-kri-aiava-mirita-yauvanam ity artha | puna kda ? mada-cchurita-locanam | mado garvas tena churite ruya-ghryamnatvdin vypte locane yasya tat | puna kda ? madana-mugdha-hsmtam | madanena mugdha manohara hsmta yasya | madanopi mugdho yena tdg hsmta yasyeti v tat | puna kda ? pratikaa vilobhayatti | vieea lobha-janakam ity artha | puna kda ? praayena prem pta vay randhra-rpa mukha yena | praayena pt kdhara-rasa-pnavat va mukhe yasya v tat | jagat-trayasya mano haratti tat || pthv chanda ||88|| subodhin : ato mambha sa eva sampdayiyatti sa-haram ha tan mmaka jvita sarvotkarea vartate | sarvotkarat viinai na kevalam arundhaty api tu jagat-traya-manoharam | tat katha ? udgata yauvana yatra | atas tarala gata-prya yac chaiava tenlaktam | tac-cem ha priyekaa-harea vypte locane yatra | ata eva madano mugdho yasmt tda-hsa evmta yasmin | ata pratikaa-vilobhanam | puna sa-narmhaprem pta vay mukha yena ||88|| sraga-ragad : punar antar-llasay sa-haram hatad ida mmaka jvita jayati sarvotkarea vartate | sarvotkaratm evha vieaai | kda ? na kevalam arundhaty, api tu jagat-trayamanoharam | ucchvasita yauvana tat-prvvasth yasmin | tath, tarala gatvara kicid avaia yac chaiava tenlaktam | vieabhy kioram ity artha | ata smara-madai churite vypte locane yasya | madano mugdho yasmt tdo hsa evmta tad
1 2

Gopla Bhaa: samucchvasitaPS: mada-vimugdha-

146

R-KA-KARMTAM

yasmin | ata pratikaa-vilobhanam | kartari lyu | praayena pta cumbita vay subhagy mukha yena ||88|| o)0(o (89)

citra tad etac cararavinda citra tad etan nayanravindam | citra tad etad vadanravinda citra tad etad vapur asya1 citram ||
ka-vallabh : samprati tad eva jvitam carya-rpatvena varayati citram iti | tad evaitac cararavinda dhvaja-vajra-yavkua-rekhdiyukta citram caryam | tad eveti durlabha yam unibhi cintyate param, na tu dyatetarm | etad iti sulabha yad asmad-anugrahady pratyakkta, ata eva citram | eva nayanravinddiv api | tad evaitan nayanravinda hva-bhva-vividha-di-yutam | tad evaitad vadanravinda mahcarya-saundarya-mdhurya-lvaydimat | ambety carye | tad etad vapu citra citram | caryam caryam iti | snigdha-ghanendvara-marakata-knti-ccha-paribhvakam ity artha || indra-vajr chanda ||89|| subodhin : punas tat-smrjya vivvas tat-pratyaga-mdhuryam anubhavann haasya tad etac-cararavinda citra priyorakukumktataydbhutam | rdhva vilokyatad etad vadanravinda taddaana-katdindbhutam | tad-rati-jgarrua tad etan nayanravindam adbhutataram | etais tad etad vapur adbhutatamam | vpstra tat-tac-citritataytycarye ||89|| sraga-ragad : punas tat-pratyaga-mdhurynantya-sphrty scaryam hatat ka-pdmbujbhy [loka 12] ity din prrthaitam etad asya cararavinda citram adbhutam | tath, mrti jagan-mohin [loka 54] ity dau prrthaita tad etad asya vapu citram atyadbhutam | mukha-pakaja manasi me vijmbhat [loka 6] ity dau prrthaita tad etad vadanravinda citram atyadbhutataram | tath, prasphural-locanbhy [loka 13] ity dau prrthaita tad etan nayanravindam adbhutatamam | tad etat sarva mama pratyaka jtam iti citram atitamdbhutatamam | vapur ambeti pheambety carya-dyotakka-sambodhanam ||89|| o)0(o (90)

akhila-bhuvanaika-bhaa adhibhita-jaladhi-duhit-kuca-kumbham |
1

PS: amba, Gopla Bhaa and Kadsa note this reading also.

147

BILVAMAGALA-HAKKURA-KTAM

vraja-yuvati-hra-vallmarakata-nyaka-mah-mai vande ||
ka-vallabh : samprati rdh-rati-vihra-prasakte r-ka-svarpe sva-sanihm haakhileti | ta vande staumi nammi ca | kda ? akhila-bhuvanasyaikam eva bhaam alaktir yasmt tam | akhilabhuvaneu paramnanda-rasa-maya-paryantev eka mukhya rvndvana tasya bhaam eva svarpa yasya v tam | puna kda ? adhibhita-jaladhi-duhit-kuca-kumbham | adhy adhika bhitau kastr-makar-viracandin jaladhir iva jaladhi rkaikntika-sneha-samudra r-vabhnu-nm gopas tasya duhit rdh, tasy kuca-kumbhau yena tam | puna kda ? vraja-yuvati-hra-vall-marakata-nyaka-mahmaim | vraja-yuvatn hra-vall hra-lat tasy marakata-maya nyaka madhya-gata mah-maim | mah-mair iva mah-mais tam | tsm urasi nirantara tihann api rdhay saha viharatti bhva || ry chanda ||90|| subodhin : punas tad-vapur jagad-nandakataynubhavai sa-narma namann hatad akhila-bhuvann mukhya bhaa vande | kuta etat ? adhika bhitau jaladhi-duhitu, jalam adhyate sva-kiraair kya sacyata iti jaladhir bhnus tan-nmno gopasya duhitu rrdhy kuca-kumbhau yena | ato vraja-yuvatn tat-sakhn hravally marakata-mahnyaka-mai tadvat tad-dhdayollsakam ||90|| sraga-ragad : puna kiyad dre sthitv tbhi saha cumbanligandibhir vilasanta tam lokya vismita san kaa vicrya, asya naitad caryam ity haetdam amu vande | na kevala vrajavanasyaiva ki tv akhiln bhuvannm eka reha nlamai-rpa bhaa tadvat sthitam | tad ukta jayadevaitrailokya-mauli-sthalnepathyocita-nla-ratna [g.go. 5.20] iti | tath, adhibhit viv-di-svarpea pda-savhana-par lakm sva-pda-sparena kuca-kumbh yena | s sarvs tu nyaka-maivat kaha-sthitam ity caryam | yad v, nanv asya praka-bhedena naitac citra yatokhiln vaikuhnm eka-bhaa svayam eva tat-tad-rpea teu sthitam | tath, adhibhits tat-tat-preyasn lakm kuca-kumbh yena | kaa vimya naitat praka-bheda ity has tv ekena vapuaiva nyaka-maim | tac citram evaitat, vandanam eva krya, na tu vicryam ity artha | athav, yad-vchay rr lalancarat tapa [bh.pu. 10.16.36], nya riyoga [bh.pu. 10.47.60] ity di-di sva-mdhuryea tm kydhibhuvy itau viraha-vahni-jvlay tpitau tasy kuca-kumbhau yena ||90|| 148

R-KA-KARMTAM

o)0(o (91)

knt-kaca-grahaa-vigraha-labdha-lakm1khaga-rga-lava-rajita-majula-r | gaa-sthal-mukura-maala-khelamnagharmkura kim api gumphati ka-deva ||


ka-vallabh : samprati rdhay saha sagatya viharanta r-ka varayann haknteti | dvyati krati modate v deva | ka csau deva ceti | kim api gumphati, artht truitn ve-hra-raandikn grathntty artha | kr-rasviataysamyag-gumphant kim apty uktam | kdo deva ? knt-kuca-grahaa-vigraha-labdha-lakm | knty rdhy kaca-grahae kea-prasdhane yo vigraho rati-kalaho nakha-danta-katdi-rpa, tena labdh lakm obh yena sa | puna kda ? khaga-rga-lava-rajita-majula-r | ratikalahena khao yoga-rgas tasya lavena rajit, ata eva majula-rr yasya sa | puna kda ? gaa-sthal-mukura-maala-khelamnagharmkura | gaa-sthaly eva mukura-maala, tatra khelamn gharmkur yasya sa | rdhy kea-prasdhana-samaye kenacit sukha-vieea rati-kalaha-nirvtta-hrdn trui, svasya pariramt sveda-jala-ka api jt, tenga-rgopi khabhta, pact tasy hropi grathita iti samudyrtha || vasanta-tilaka chanda ||91|| subodhin : punas tad-vapuodbhuta-bhaa vyajayas tathaivha ka-deva kim api knti-vea-ml grathnti | tad vaktu na aknomty artha | tad-abhinayann haknty r-rdhy kacagrahaya ya praaya-kalaho hasthasti tena labdh y lakmr unmukta-kedi-obh tay yukt kha vicchinn yega-rgs te lavai rajit, ata eva majul rr yasya | tal lakayatigaa-sthalyau svacchatay mukura-maale ye tayo khelamn gharmkur yasya || 91|| sraga-ragad : atha r-rdhay sarvbhir v kta-ll-vieasya tasya obh-viea vilokya sa-haram haka-deva kran ka kim api gumphati mdhur-sumano-ml grathnti | kda ? kntys ts v sligana-cumbandhara-pnrtha yat kuca-grahaa tatra kuamitkhya-bhvena hastdi-kepea nivrayanty tay tbhir v saha yo vigrahas tena labdh rmad-age lagn ye te ca, lakm obh tad-yukt ca | madhya-pada-lop samsa | kha khaa1

Gopla Bhaa : -lakm.

149

BILVAMAGALA-HAKKURA-KTAM

kha cedas tasys ts v sindra-kukuma-candanjandy-agarg ye lavs tai rajit, atotimajul r obh yasya | tena vigrahea labdh y lakms tay ca tad-aga-sagena kha kvacit kvacit khait ye kukumdi-nijga-rgs te lavai ca rajit svabhva-majul rr yasyeti v | tath, gaa-sthalyv eva mukura-maale tayo khelamn gharmkur ramottha-prasveda-ka yasya | yad v, tasy narmabhir jitas t jetu narma-prahelikdi-rpa kim api gumphati ||91|| o)0(o (92)

madhura madhura vapur asya vibhor madhura madhura vadana madhuram | madhu-gandhi mdu-smitam etad aho madhura madhura madhura madhuram ||
ka-vallabh : atha r-kasya pratikaam ananya-mdhurvieam anubhavann hamadhuram iti | asya pura sphurato vibhor vividha bhavatty evam ananta-rpasya r-kasya madhura sahajaramayam api vapu punar madhuram | rdhay saha keli-kalrasentiramayam ity artha | madhura vapur iti smnyena samudryam uktvvayava varayativadana sahaja-kntivieodayena madhuram api madhuram | di-vg-vilsdicihnentimadhuram ity artha | aho caryam | etan mdu-smita madhura mah-madhuram api punar madhuram, tatopi punar madhuram, tatopi punar madhuram iti mdhur-pravhavad iti | tatra hetumadhu-gandhi-mdu-smitam | madhni ca gandh saurabhi ca bhysi santy atra, etda mdu-smita yatra tat | toaka chanda || 92|| subodhin : tad-upabhukta-tad-aga-mdhurylokt saharam haaho, asya vibho kta-sarva-samdhnasya vapur madhura madhura paramsvdyam api tad-bhuktataytimadhuram | puna r-mukham lokyhavadana tu tad-daana-katdhardibhir madhura madhura madhuram | atitar madhuram ity artha | tatra ca tad-adhara-madhugandha-yuktam etan mdu-smita tu madhura madhura madhura madhuram | atitam madhuram ity artha ||92|| sraga-ragad : tdnanta-tan-mdhurya-vieam anubhya scaryam haasya vibhor vapur madhura madhura, atisumadhuram ity artha | puna r-mukham lokya sa-ira-clanam havadana tu madhura madhura madhuram | atitar sumadhuram ity artha | tatra smitam anubhya sa-tkra tan-nirdeaka-tarjan-clana-prvakam haetan mdu-smita tu madhura madhura madhura madhura, atitam sumadhuram ity artha | kda ? madhu-gandhi madhu-

150

R-KA-KARMTAM

saurabha-yuktam | mukhbjasya makaranda-rpatvt sarva-mdakam ity artha | surate kta-madhu-pnatvt tad ad gandhi v ||92|| o)0(o (93)

gra-rasa-sarvasva ikhi-picha-vibhaam | agkta-narkram raye bhuvanrayam ||


ka-vallabh : samprati r-ka-svarpa paramraytama kathayan svrayayatvam evhagreti | bhuvanrayam raye, bhuvann tad-vartin crayam dhra r-kam raye | samyak raye seve | ki bhuvanrayatvena tad-rayaa prrthyate ? nety hakda ? gra-rasa-sarvasva, gra-rasasya sarvasva yasmis tat | anenaiva vayo-vardi-mdhur-viea ca scita | puna kda ? ikhi-picha-vibhaam | ikhi-picha-rpa viia gopatva-vyajaka bhanam asdhraa yasya tam | tasya svato-bhaa-rpasya hra-npurdin bhaa na sambhavati, tathpi mayr ca parama-mah-megha-buddhy premti-pramod ntyanti, tad patanti picchni bhaat prpnuvanty eveti bhva | puna kda ? agkta-narkram | sarvbhi parama-mahaktibhi sasevyamnopy agkta svkto narasyevtiparama-mahvaidagdhyavn kro yena | narkti para brahma [vi.pu. 4.11.2] iti smarat | anuhup chanda ||93|| subodhin : idn tath-bhtasya sarvottamat nicitya tam rayann hagra-rasa-sarvasva yasya tam raye | kda ? ikhipicha-vibhaam | tenaiva tad-vaiiyam haagkta svarpea ghto narkro yena | ata eva bhuvann prktprktnm raya-bhto ya ||93|| sraga-ragad : tasya tad-rasvea vilokyhaida gra csaurasarjatvd rasn sarvasva ca yat tad raye | nanu sa tvad amrta ? tatrhabhuvana tat-stha-jva-caya rayo yasya tdopy agkto narkro yena tat | navkra iti phesvkto ntankro yena | tad rasa evya mrtimn ity artha | tad uktagra sakhi mrtimn [g.go. 1.48] ity atra | kda ? ikhi-picha-vibhaam | yad v, ikhi-picha-vibhaam amum raye | kda ? svasvarpegkta sad ghto narkro yena | tatra hetubrahmamohane tat-svarpeaiva bhuvann tat-tad-vaikuhn tat-tadbrahmn crayam | tasminn evotpanna-pralnatvt tem | tdam api | gra-rasa eva sarvasva yasya tda ca | tasya sarvasva v ||93|| o)0(o (94)

ndypi payati kadpi nidaranya


151

BILVAMAGALA-HAKKURA-KTAM

citte tathopaniad sud sahasram | sa tva cirn nayanayor anayo padavy svmin kay nu kpay mama sanidhatse ||
ka-vallabh : samprati vismaya-garva-hartireka-prvaka svasya r-ka-kptiaya-parama-kh-ptratvam handypti | bho svmin sarvottama ! sa tva viuddha-pra-madhura-rasa-mrti kay nu kpay mamnayor nayanayo padavy cira cira-kla sanidhatse sanihito bhavasi | naitat tarkayitu aknomi | tatheti kpay | anirpyat darayasiyat tv sud obhana-jnnm upaniad veda-rahasya-bhgn sahasram adypi kadpi cakitam api citte nidaranya dntya hetave na payasi | yda tava svarpa tath nnubhavatty artha | mama tu nayana-padav ytosi, aho te kpmahim | upanya tam tmna brahmpsta-dvaya yata | hinasty avidy tajja ca asmd upanian mat || iti | vasanta-tilaka chanda ||94|| subodhin : tata sampam gata vkya dg-durlabhas tva katha mad-di-gocarosti tam eva pcchatihe svmin ! sa prnirdiosamnordhvas tva mamnayo prkta-viayinor nayanayo padavy kay kpay, nu prane, sanidhatse ? tm aha na jne, tvam eva kathayety artha | prgvat te sphrtir eveyam, na, circ cira-kla vypya | na scira-kla-vypin | nanv aki-sanike ki daurlabhyasuhu dg vraja-sundarm iva dir ys tsm upaniad-devnm api sahasra kadpi kasmicid avasarepi cittepi nidaranya tvat-sdya-daranydypi na payati | atosmad-dg-gocaras tva kevala-kpayaiva ||94|| sraga-ragad : atha sva-smpygatasya sthitdas tasya skddarana-prptyity arthaonmatta scarya tam eva pcchatihe svmin ! vraja-vadh-d dya [loka 48] ity-dy-anusresm eva das tvam da kay nu kpay mama nayanayo padavy sannidhatse | nu akym | nanu prvavat sphrtir eveya tava ity atra sa-vimaram hacird bahu-kla vypya | tat-sphrtir neyam ity artha | nanu satyam doham anygocara, kintu tava tdbhvd dosmi, kim atra citra ? atrhaanayo prkta-purua-dehga-vieayor iti durghaam etad ity artha | nanu bhavatu te prkta-pustva, tena ki ? etad-bhvenaiva yasya kasypy aha dya sym, tatra sa-ira-clana kaimutya-nyyenha sud veu-nda-matta-trijagad-varti-sundar tathopaniadm api sahasra yasya tava tvad-agn ca skd-darana tvad drestu, tan-nidaranya sdya-daranypi kim api kadpi cittepy adypi na 152

R-KA-KARMTAM

payati | yad v, payantu, tatrhasudm iti tath tena prakrea tvat-prpty-artha suda satyas tapasyantnm apty artha | tadbhir gopa-sundarbhir eva dyas tva yay kpay mama skd-bhtosi k seti kathyatm iti bhva ||94|| o)0(o (95)

keya knti keava tvan-mukhendo koya vea kpi vcm abhmi | seya soya svdatm ajalis te bhyo bhyo bhyas tv nammi ||
ka-vallabh : atha gra-rasa-sarvasva-mrte r-kasya skd ivnubhyamna r-mukhendo obh vea ca varayann hakeyam iti | he keava ! praast ke asyeti | ked vonyatarasy [p. 5.2.109] iti strea va | tvan-mukhendos tava mukha-candrasyeya knti kty-aprv | padma-candrdn kntir nirpayitu akyate, iya tu vaktum aaky | kntis tu drd st, aya vea ka ? veas tilaka-racandi-nirmam | nirvaktum aakya ity artha | knti-veau katha vaktum aakyau ? tatrhavc kpy abhmir aviaya | anirvacanya-svdyatvt | tad evhaseya knti soya vea svdat svayam evsvdyau bhavatm | asmkam svdyau na sta, tarhi tadasay ki ? tatrhate tubhyam ajali prrth-rpa, tat-pratibandhakjnvaraa-nirkarartham | bhyo bhyo bhyaa | bahv-alprtha [p. 5.4.42] iti strea bahutve am | tvm eva nammi | tatropyntarbhvt | yad v, seya soya svdat caku samsdyau bhavatm | mad-vidhn mah-duranta-tadn tda-saubhgya tvat-kp vin na ghaata iti bhva | lin chanda ||95|| subodhin : puna r-mukhasya tda-knti-veau ca dv sanarma pcchatihe keava ! unmukta-kea ! tvan-mukhendor iya knti knt-kaca-grahaa [loka 91] ity-dy-ukt kda-prv | tadupalakitoya veo v koda-prva | atas tv pcchmty artha | tvam evnubhya kathayeti cet, s kpya svdat sutu samyag adatm | etad svdaka-tvat-prva-varti-jannm api vcm abhmir aviayam | mama tu k vrtety artha | soya veopi tath | atas te bhyo mamjalir evstu | puna sa-sambhramambhyaas tv nammy eva | kevala na kicid vaktu akya ity artha ||95|| sraga-ragad : punas tda-r-mukha-knti vea-sauhava ca dv tad varayitum udyatas tad-aakty sa-camatkra-saaya ta pcchatihe keava ! snigdha-kucita-kea-racita-ca ! iya tvanmukhendo knti k ? aya vea ca ka ?

153

BILVAMAGALA-HAKKURA-KTAM

nanu prva tvayaiva varjitv imau, tatrhaiyam aya ca kpy anirvcy vcm abhmi | nemau tad-gocarv ity artha | yad v, iya kpy anirvcy, aya ca vcm abhmi | nanu varane aktir na cet tarhi caksr manobhym svdayaiti tath cikrus tad-aakty sa-nicayam haseti | s ndypi [loka 94] ity di-rtysmdair dratum aaky gobhir evsvdyeyam | aya ca sa tda | svayam evsvdayatm eva, naitad-varansvdanay prayojanam | atas te tubhyam ajalir astu | bhyo bhyo bhyaas tv nammi | ki v, tal-lubdha sa-ktaryam hatubhyam ajalir astu, muhus tv nammi, imau svdatm | mahyam iti ea | antar ij-artho jeya | yathemau maysvdyau bhavatas tatra kurv ity artha ||95|| o)0(o (96)

vadanendu-vinirjita a daadh deva pada prapadyate | adhik riyam anutetar tava kruya-vijmbhita kiyat ||
ka-vallabh : atha candra-mtre r-ka-mukhendu-knti-kapi nstti nirdhritavn api rsvasarodita-candrasya kicit tat-sambhvayan r-ka-kp-vilasita manvno vismitam iva hasann havadanendv iti | he deva ! krd-para ! a svastha candras tava vadanendun vinirjita sas te tava pada daadh daa-prakrea prapadya nakhacandra-daakasya tdtmya bhvayann adhik riyam anutetarm | y ydhiktyadhika-rs t prpnotty artha | tava kruya-vijmbhita kpodreka kiyad etat | tat-kpayetopi mahat pada prpyate iti bhva | yad v, kiyad etat ki parimam iti na vidma | jitas tu nirka eva bhavati | aya tv adhikm eva riya lebhe, ekopy aneko babhva | ata para ki te kruyam iti bhva | vaitlya chanda ||96|| subodhin : khaita-rgdibhi k obh ko vea iti prativacanam akya tac-caraam evtra pramam iti punas tathaivhahe deva ! vadanendu-vinirjita a daa-khaam tmna ktv te pada prapadydhik obhm atiayenpnoti | atas tvaydv eva obhvev iti bhva | mamaitad darana tava kpayaiveti prg ukta drahayatitava kruyasya vilasita kiyat pramam iti ca na jnmty artha ||96|| sraga-ragad : atha tasya sva-karmta-rpa-svdarana-dukhasva-darannandajonmda-pralpa-ravanandin tad-varanakty namasktya maunam sthita ta d punas tad-ukti-uru svamukhdi-varanevarntara-bhajana-vara-prrthdy-jay tat-tatsthpanya ca prema-nihdikam udghayitu vivadamnena rkena saha vivadamna saptadaa-lokm hatatra prathamaayi lluka candra-padmdy-upameyatay kim iti man-mukhdy-aga na 154

R-KA-KARMTAM

varayasti tad-vkyt kaa vimyall-svayavara-rasa labhate jaya-r [loka 1] itivat tn ayogyn matv r-cararavinde di kipan kaimutyena bhag-prvakam hahe deva ! aya ay-akhaanirmalojjvalatvad-vadanendor udayenaiva sva-parjaya matv rnakha-svarpea daadhtmna ktv te pada prapadyedypi sevate | devasya tava pada v | nanu bhadra, nakhn eva tath varaya ity atra na hi na hty ha adhti | atra tvat-kruyendhik riya tat-tad-gua-sampattim anutetarm | muhu prpnotty artha | nakhendu-candrayor nirdoasadoatvena mahad vaiamyt | nanv etat prptir eva me karuety artha | ato yoya sva-stha a sa te nakha-smyepy ayogya iti bhva ||96|| o)0(o (97)

tat tvan-mukha katham ivmbuja-tulya-kaka vcm avci nanu parvai parvando | tat ki bruve kim apara bhuvanaika-kntaveu tvad-nanam anena sama nu yat syt ||
ka-vallabh : sagatyatycarya-rpea sphurac-chr-ka-mukha punar varayatitat-tvan-mukham iti | nanu vibho r-ka tat tvanmukha katham ivmbuja-tulya-kaka padma-sadam, nityapraphullatvt | tarhi candra-sama bhavatu, nahi nahi indor yat-parvai, saubhgyam iti ea | na tu sarvad, tac ca vcm avci vcm adha | avcanam avk | sampadhitvt [vrtika p. 3.2.94] kvip | vaktu akyam | ida tu na tath | tathpi tasya parvai parvay eva prat, ida tu sad pram | yad v, mukha viinaiparvai parvandor vcm indu-pratipdaka-vacasm avci | vcayitu lam asya vci, na vcy avci | indur nma kacid astti abdam api kopi na prayukta ity artha | athav, indo parvai parvay amvasym avvasy yad yad avci | avcayitu lam asya tat | tat tasmt ki bruve kathaymi | na kim api bry yad anyad etat-sadam iti bhva | nanv apara man-mukham evaitan-mukha-tulya syd iti ced ata ha apara tvad-nana ki bhuvanaika-knta-veu | bhuvanev eka sukha-sm veur yatra tat | yad apara tvad-nanam anena tvanmukhena sama nu syt | eva yojya vyat tvan-mukha bhuvanaikaknta-veu tdam anena samam apara tvad-nana ki syt | na syd eveti | veu-yuta r-mukha r-vndvana-gocarasya bhavata eva, nparasya tavvatrasyeti bhva | vasanta-tilaka chanda ||97|| subodhin : atas taveda mukha nirupamam ity hananu vitarke tat tath-bhta tvan-mukham ambuja tulya-kaky yasya tda katha syt ? tatrmbuje doa vada candra dayatidare dare 155

BILVAMAGALA-HAKKURA-KTAM

indor yad bhavati tad-vcm apy avci, vcpi na vcyam | kayaabdasyamagalyd vacanyogyam ity artha | yadndor dga-avasth tad tvat-pda-tirasktbjasya katha tadsya-tulyatvam ity artha | kaa vimya, apara tavaivpara-svarp v mukha brenu bho ida tvad-nanam anena tad-nanena sama ki katha brve ? tad api sama vaktu na aknomty artha | tatra hetuyad yasmt tvadnana bhuvannm ananta-vaikuhdi-loknm | tan-nthnm ity artha | eka knta kevala draum kkito veur yatra tdam || 97|| sraga-ragad : nanv aye tva blosi eko hi doo gua-sanipte nimajjatndo kiraev ivka | [ku.sa. 1.3] iti | tat-smyena v man-mukha ki na varayasti tena saha vivadamno bhagyhatan-nirupamam etat tvan-mukham ambuja tulya-kaky yasya tda katha bhavet | nanu kim atra daam ity atra candre dontara vadan padmam apy atitar dayatiparvai parvai dare dare indor yad bhavati tad vcm avcy adha | sakayasymagalyd vg-viayepi kartu na yogyam ity artha | yadndor apy eva tad tat-padghtai stiraktasya padmasya katha tvan-mukha-smyam iti bhva | nanu na bhavatu tat-smya, varya cet tarhi kenpy aparea mukhendun samatay varayeti, kaa vimya, m apara tavaiva vraja-vilsi-svarpd apara-svarp mukha ki devenocyatenu bho svmin ! ida tvad-nanam anena tat-tad-nanena sama yat syt tat ki bruve ? katham etat kathaymi ? tat tu may vaktu na akyata ity artha | nanu ki vikiptosi, tad etan mukham ekam eva, kas tvad asmye hetur iti | bahn hetn hdi vibhvyaikam eva sakaram rjana ncair ha ida tvad-nana bhuvanaika-knto veur yatra tdam | etad aprvmta teu nsti, may ki kartavyam ity artha | yad v, tat tasmd anenbjenendun ca tvan-mukha sama yat syt tat ki bruve katha bravmi ? kim apara r-mukhdi tvayocyate, anenpi sama yat syt tad aha katha bruve, yad ida bhuvanaika-knta-veu ? aparaabdasynyad yat kicid arthe kte bhuvaneti vieaasya vaiyarthya syt | dare dare kay candras tenpy arditam ambujam | nirvarny aparsyni kena tulya tvad-nanam ||97|| o)0(o (98)

urase u yadi praidhna-prva


156

R-KA-KARMTAM

prvair aprva-kavibhir na kakita yat | nrjana-krama-dhur bhavad-nanendor nirvyjam arhati cirya ai-pradpa ||
ka-vallabh : atha r-ka praty eva sva-kt tan-mukhenduvaranm haurasa iti | he vibho ! yadi urase rotum icchasi, tad praidhna-prvam avadhna-prvaka u, prvai prcnair aprva-kavibhi | aprv adbhut ye kavayas tai | yan na kakitam alpam api na dam | ki tat ? ity haai-pradpo bhavad-nanendor bhavatas tavnana-candrasya nrjana-krama-dhur nirmachanaparip-bhra nirvja nikapaa cirya ciram arhati yogyo bhavati | candras tava vadanasyopam nrhaty eva, ki tu nirmachanrtha pradpa ivrhatty artha | anya-pradpenoennhldakena kamukha-nrjasynaucityt | ka-mukhendau vibhrjamne cid-acil-lokamtrplvi-paramnanda-sudh-rasa-iira-candrikmbhodhi-variy anya-candrasya prayojanbhvd veti bhva | vasanta-tilaka chanda || 98|| subodhin : tarhi yath akyase tathaiva kathayeti cet tatra sa-narmha yadi rotum icchasi tarhi svadhna u | ki tad iti sa-garvam ha prcnair dhunikair api kavibhir nekitam iti yat | tad eva ki ? ayam indur nikapaa yath syt tath cirya cira-kla vypya tan-mukham rdhya ai-pradpa karpra-dpo bhtv bhavad-nanendor nrjanasya krame krama-dpa-maale y dhr bhra, tad-adhikra ity artha | tm arhati | tan-maala praviya tvan-mukha nirmachya dre prakeptu yogyo bhavati | nopamyogya ity artha ||98|| sraga-ragad : nanu yady eva tarhi kavaya katha man-mukhasmitdika tat-tat-smyena varayantitvay v katha na varyam ity atra sa-garva-parihsam ha dvbhym | bho vidagdha-ekhara ! yadi urase tad prvai prcnair aprva-kavibhir yat praidhna-prvam api na kakita na da tac chu | yad v, praidhna-prva v iti parihsa | svadhna sann ity artha | ki tat ? aya ai-pradpo bhavad-nanendor nrjana-krama-dhur nirmachana-parip-bhra cirya nirvyja yath syt tathrhati | tvad-nana nirmachya dre prakeptu yogyoyam ity artha ||98|| o)0(o (99)

akhaa-nirva-rasa-pravhair vikhaitea-rasntari | ayantritodvnta-sudhravni jayanti tni tava smitni ||


ka-vallabh : atha r-ka-parama-mahnanda-rasasmrjyvirbhvaka-sphrty samullasita haakhaeti | he ka !

157

BILVAMAGALA-HAKKURA-KTAM

tava tni paramhldakni smitni jayanti | kdni ? akhaeti | akha na vidyate kenpi khaana yem eva-bht ye nirvarasa-pravhair paramnanda-rass te pravhai | akhaais tatpravhair v | vikhaitei rasntari yeu yair v tni | puna kdni ? ayantritodvnta-sudhravni | ayantritam anargala yath syt tath udvnt utkaatayodgr sudhrav premmtmbudhayo yais tni | kim ambuja ki v candra iti kevala hi tat smitni mah-duranta-santpa-nti-janaknty artha || upendravajr chanda ||99|| subodhin : etac chrutv smayamnam lokya tvan-mukham evtra pramam iti punas tathhatava smitni jayanti mad-vacanam anumodya sarvotkarea vartante | tad evhaakhaa pra svaya sakucantyo nirva-rasa nanda-rpog gra-rasas tasya pravhair hasa-garvdibhi khait nirbhidytma-stkt aea-ras karudayo yai | ata eva svtantryeoccair vamit vikt nandasindavo yai, tenaiva tni ||99|| sraga-ragad : ki ca, tava smitni jayanti sarvopamnni vijitya sarvotkarea vartante | kdni ? akhaa-nirva-rasa-pravhai sarvata prasaradbhi prnanda-rasa-prair vikhaitny plvya nyakktny aei rasntari yai | tath, ayantirtenyantraena, svabhvenety artha | udvnt sudhrav yai, tath tny atitalni | aitya-mdhurynanda-rasa-parkh-rpty artha ||99|| o)0(o (100)

kma santu sahasraa katipaye srasya-dhaureyak kma v kamanyat-parimala-svrjya-baddha-vrat | naivaiva vivadmahe na ca vaya deva priya brmahe yat satya ramayat-pariatis tvayy eva pra gat ||
ka-vallabh : atha svnubhavena r-ka-rahasya parama nirdhrya tad-rassvdaiksakta-cet apatha-prvaka svnubhtam evrtham hakmam iti | srasya sthirasya dhaureyak dhur | yad v, srasya sarasat tasya dhaureyak yukti-bhrai sranirdhrak ity artha | kma yathea katipaye sahasraa santu | kma v kamanyaty parimala prasas tasya svrjya paramotkaras tatra baddha vrata niyamo yais td api sahasraa santu | he deva sarvad modamna, eva te tath vivadante priya ca vadanti, tath vaya naiva vivadmahe, vimaty na vadma | bhsanopasambha [p. 1.1.47] iti vades ta | na ca priya brmahe | na ca paramata-khaanrtha, na ca sva-goh-priyrtham ity artha | aya bhvatatra katipaya eva gop-jana-vinodi-uddha-gopla-kiorarpa-sra-bhra vahanta srntara dayanta pragha-yuktibhi 158

R-KA-KARMTAM

sthpayanti | apare tu tad-bhvan-pradhns tasminn eva madhurauddha-rasa-maya-vilsavati kamanyaty paramotkara-virma iti | anye tu pratibhnam | tatra vaya na vipratipadymaha iti | tarhi yya ki brtha ? yat satya tad eva vaya apatha-prvaka brma | kim etat ? ramayaty pariatir utkaras tvayy eva pra gat | ramayat-paramotkaras tvayy evety artha | rdla-vikrita chanda ||100|| subodhin : etat tavtistutir na, ki tu satyam eveti sa-garvam hahe deva sarasaty bhravh sahasrao yathea santu | tebhyas tvam atisarasa iti tai saha vivda naiva kurma | tath, karmanyatn yosdhraa-guas tasya smrjye baddha vrata yair nitya-kamany v katipaye kma santu | ki tat ? kamanyatn pariatir narktitay tvayy evvadhi prpt | ata svabhvokty na stutir ity artha ||100|| sraga-ragad : nanu kati kati sarasa-madhura-ekhar loke santi, kim iti tn hitv may vivadamna svoktim eva sthpayantam evtyukty stauti tn prati svahela ta prati sa-vinayam hahe deva srasyadhaureyak sarasat-bhra-vhina sahasraa kma santu | te madhye kamanyat-parimala-svrjya-baddha-vrat sarvtikamany v katipaye kma santu | te te na sanity eva tvay saha na vivadmahe | na ca tava priya brmahesad-gudhyropea tv staumi | ki tu satyam eva brmahe | yady ato y ramayat-pariati s tvayy eva pra gatvadhi prpt | ata svabhvokty nya vivda stutir veti bhva ||100|| o)0(o (101)

galad-vr lol madana-vinat gopa-vanit mada-sphta vta kim api madhur cpala-dhur | samujjmbh gumph madhurima-kir mda-gir tvayi sthne yte dadhati capala janma saphalam ||
ka-vallabh : samprati parama-mahnanda-sudh-rasbhivaria r-kd eva sarva-prkaya-saphalat varayann ha-galad-vreti | he ka ! tvayi yte prpte sati, capala tvaritam eva janma prkaya saphala dadhati dhrayanti | satvara capala tram ity artha | tvatprpty-anantaram eva paramnanda-prpty sphalya syd ity artha | tat sthne yuktam | sthne kr-sthne vndvandv iti v | ye prkayasya sphalya dadhati te ke ? ity hagopa-vanit | gopya kdya ? galad-vr | galant vr lajj ybhya | ata eva lol cacal sa-t v | madana-vinat madanena kmena vinat vieea namr | madanopi vinato ybhya iti v | mada-sphta madena smara-bhvena sphta samddham | vta vividham, viia v | itam itas tata r-ka-sagamrtha gamanam | jna v mah-

159

BILVAMAGALA-HAKKURA-KTAM

rasollsa-yuta-dg-vg-aga-ceita-viem | yad v, vta vn rvndvana-pakim ita gata madena harea sphtam | kim apy atycarya-rp madhur cpala-dhur smara-cpalya-bhra | yad v, madhur mathur | mdasya tat-parivrasya gir gumph racan samujjmbh | samyag ujjmbhaam ullso ys ts girm | kda ? madhurima-kirm | madhurima kiranti varanti y gira sadaika-pade rasa-vieollssinyas tsm | tvayi sthne vndvananikuja-puja-rpe prpte sati gop-gati-cpalya-vg-gumphandni prkaya saphala dadhatti samudyrtha | ikhari chanda ||101|| subodhin : punar maunena sva-vacanam anumodamnam lakya saharam hamat-sadyo y giras ts gumph grahanni janma saphala dadhati | kasmin sati ? tvayi sthne viaye jte sati | kd ? madhurimam anta-sphrty kiranty udvamanti ys tsm | tajjanmana svasya sdya vyajayaticapalam | vastu jyoti iur ity div anavasthite | yathham anavasthittm tathedam apty artha | tat kuta ? madena harea sphta vardhitam | tad api katha ? vta viia-viayam ita prptam | ata eva madhura ca tad samyak cpala ceti tat tath | tasya dhurtiayena kim apy anirvacanyam | samsnta-vidher anityatvdtpratyaybhva [p. 5.4.74] | kdyo gumph ? galant vr ysu | tat kuta ? lol sat | tad api kuta ? madanena tat-prpty-abhilea vinat uddhat | tatra hetu vaktavyatay gopa-vanit ysu | matv-arthya | ata eva samyagujjmbhotphullat ysu ||101|| sraga-ragad : ki ca, prva te te may kati na varit santi, ki tv idnm eva mat-kavitvdika ca saphala jtam iti saharam ha md gir gumph prathanni tvayi sthna raye yte prpte | vargya-ja-kra-pha kvacit, tatra jte bhte sati | janma saphala dadhati | uttama-padrthn tvat-prptv eva ktrthatvam iti bhva | tad uttamatvam hakd girmmadhurima-kirm | mdhurydikavitva-gua-yuktnm ity artha | kdyas tsamyag ujjmbh yatra | prvam asad-gudhysena varant sakucit idn te sahajnanta-gua-varand utphull | kda janma ? capala gatvaram, prva tdatvena vyartham api | tadaiva tat-sampe gopr vkyaet para tanu-bhta [bh.pu. 10.47.58] ity divat sa-lgham hana kevala varkyo mad-vggumph dadhati | nanv s sva-sva-pati-matn janma saphalam eveti nety haprva tvad-aprpty deha-tygasya nicitatvc capalam api rsrambhe kscit tath-darant | tad-gun hamadanena tvad-viayakaprema-vieea vinat namr | tat-pracur ity artha | tath hi premaiva gopa-rm kma ity agamat prathm iti tantre | ata lols tvat-prptaye cacal sa-t v | tata, galad-vrs tyakta-loka-lajj | tadaiva tat-kaiora-mdhurya vkya sa-tkram ida vaya iti vivakus tan-mdhurya-stambhita sa-gadgadam haida kim api |

160

R-KA-KARMTAM

vaya ity artha | tath janma saphala dadhti | tad eva vyajayativta blyena vigata-pryam | nava-truyena kandarpa-madena sphtam | vieabhy kaioram ity artha | nanu tad anyatra divydivya-kioreu saphalam eva ity atra nety ha prvam anyatraitda-rsa-kuja-lldy-aprpty csthiratay ca vyartham api | tath hi viu-pure sopi kaiora-kavayo mnayan madhusdana | reme str-ratna-kastha [vi.pu. 5.13.60] ity di | tath rasmta-sindhau vc scita-arvar-rati-kal-prgalbhyay rdhik vr-kucita-locan viracayann agre sakhnm asau | tad-vako-ruha-citra-keli-makar-pitya-pra gata kaiora saphal-karoti kalayan kuje vihra hari || [bha.ra.si. 2.1.231] iti | tasya ntydi-cpalya dvhacpala-dhur cacaltiaya ca tath | nanu amp-mana-pavandau spi pr ? nety hamadhur | ekena vapusakhygan-prve sthity-dintimanoj | tath hi rasmtasindhau aghahara tava vrya-proitea-cint parihta-gha-vstu-dvra-bandhnubaddh | nija-nijam iha rtrau prgana obhayanta sukham avicalad-ag erate paya gop || [bha.ra.si. 2.4.174] iti | prva tdatvbhvc capalam api | tvayi ramyspade prpte mad-vggumph na kevala saphal, ki tu kaiora-laulya-gopgan api ||101|| o)0(o (102)

bhuvana bhavana vilsin rs tanayas tmarassana smara ca | paricra-parampar surendrs tad api tvac-carita vibho vicitram ||
ka-vallabh : atha viuddha-pra-madhura-prema-rasa-mayasya r-kasya svarpa-mtrd utkara varayitu tad anyatra svasya citra-buddhy-abhvam habhuvanam iti | he vibho ! vividha-rpo bhavatti vibhu | ananta-rpea sad vartamnety artha | bhuvanam eva bhavana gham | rr eva vilsin str | tmarassanatmarasa kamalam sana yasya sa | pakeruha tmarasa srasa sarasruham 161

BILVAMAGALA-HAKKURA-KTAM

ity amara | tmarassano brahm, smara kma ca tanaya putra | surendr indrdaya paricra-parampar sevaka-samh | iti tad api tvac-carita viuddha-gopla-bhvena kta gop-sahita-smara-vinodaparyanta vicitra vigata-citram | mama kutrpi ncarya-buddhir ity artha | vicitram iti napusakam anapusakena [p. 1.2.69] ity eka-ea ekavattva ca | athav, he vibho ! paripra-samasta-svarpdyrayatadapi tvac-caritam eva vicitram adbhuta, na tu mad-vidhn manoharam | ki tat ? bhavana bhuvanam ity di prvavat | aupacchandasika chanda ||102|| subodhin : atha kma santu [loka 100] ity di prvoktam andya tadviiya drahayatihe vibho sarvvatrin ! yasmis tvac-carite bhuvana jala bhavana tan-madhye gham, vilsin rr lakm, tanayas tmarassano brahm, tad api citra tvac-caritram | kim dam aivarya-mayataynety aper artha | yatra ca tvad-bhavana dvravaty-khyam, tanaya smara pradyumna, ca-krd vilsinyo rukmiy-daya, surendr avatritendrdy paricra-parampar sevak, tad api kim da prema-bhakti-mayatayna | ata kevalaprema-maya gopbhi saha rsdi tvac-carita sarvottamam eva ||102|| sraga-ragad : bhvodbhvita-harery-prauhi-dainyrti-miritam | puna sa tad-vaca rotu kautuk tam avdayat || nanu, vara sarva-bhtn hd-dee [gt 18.61] ity dau pratipadasyety di-gtdi-strokta-bhajanyam vara hitv kim iti gopa-kumra mm eva sarvottamatvropea stuvann rayasti tat-tadbhva-vivaa sahasta-clanam hahe vibho ! sarvvatrin ! yasmis tvac-carite bhuvana bhavana sarvntarymitvd raya | tat tatopy anumeyaivarya-maya-caritrd adbhutd dyamnasya tad eva netrarasyana carita vicitram uttamam | yad v, tad api tvac-carita tda na bhavatti ko nma vivadate | tad aptiida tu vicitram adbhutam evety aper artha | evam agrepi jeyam | nanv eva cet tarhi dyaivary viu-vmanjitdaya santi, tn eva bhajeti sa-smitam hayatra surendr indrdaya paricra-parampar | anug ity artha, tatopi yuddhdi-maya-plana-keli-rpdyadbhutc caritd ida tvac-carita madhuraivarya-maya vicitram atyuttamam | nanu yuddhdi-vimukho garbhodaka-y puruostty adho-netraclanam hayatra tmarassano brahm tanaya, tatopi sy-dikeli-rpd atisarvdbhutc caritd ida madhura-rasa-maya tvac-caritam atisarvottamam | nanu tva madhura-rasa-rasika-bhaktoi, tat-parama-vyomea lakma bhajeti sordhva-bhr-clanam hayatra rr ek vilsin tatopi madhura-rasa-mayd atisarvdbhutatarc caritd ida, nya riyoga [bh.pu. 10.47.60] ity di-sastuta-vilsin-koi-vilsa-valita tvac-caritam atisarvottamataram |

162

R-KA-KARMTAM

nanv eva cet tarhi rukmiy-di-ramaa mm eva bhajeti sa-iraclanam hayatra smara ca tanaya | ca-krt smbdaya | tatopi svybhir daa-daa-putravatbhi sakhytbhis tbhi saha keli-rpd atisarvdbhutd adbhutatamc caritd ida paraky-sakhya-ntyatkior-kulai saha rsdi-keli-maya tvac-caritam atisarvottamatamam eva may sevyam iti bhva || bahni tvac-caritni citry eva tathpy ada | mat-sevya madhuraivarya-rpa-kelibhir uttamam ||102|| o)0(o (103)1

devas trilok-saubhgyakastr-makarkura | jyd vrajgannagakeli-llita-vibhrama ||


ka-vallabh : tarhi tava manohara vastu kdg ity ata hadeva iti | dvyati krati dyotate modate mdyati veti deva r-ko jyt | sarvotka-svarpo mama cakur-viayatay prakao bhavatv ity artha | kda ? trilok-saubhgya-kastr-makarkura | tray lokn samhas trilokty upalakaam | saiva nyik tasy saubhgyaprada kastr-makarkura patrkura eva | yad v, triloky saubhgya-prada kastr-makarkuro yatra | liganena lagnatvt | ata eva vrajgannaga-keli-llita-vibhrama | vrajgannm anaga-kely llita poito vibhramo vilso yasya sa || anuhup chanda ||103|| subodhin : tac-caritasya rehatva-vicitratva-vyaktyaitasmin nijeadevatva pratipdayann hadevo jyt | yena tvam api vieita sa mamea-deva sarvopari virjatm | kosau ? vrajgann premamaya-kelibhir llita savardhya prakakto yo vibhramo vilsa sa | ne kevala mamaiva triloky api saubhgya-vyajaka-kastr-makarkuro ya | tvan-madhura-rasa-maya-vilsa-ravadir eva triloky saubhgylakra ity artha | tad-rasasya ymatvt kastr-smyam || 103|| sraga-ragad : nanu jna vraja-llaiva tebh, bhadra, atrpi blya-paugaa-lle sta ity ardhokte sa-sambhrama tarjany nirdian bhagyhaaya devo rsa-kr-para kiora-ekharo jyt sarvopari virjatm | ki mamnyair ity artha | kiora-llaiva tebh | bhadra, tatrpi go-cradi-llstti sa-bhr-bhagam ha vrajgannm anaga-kelibhir llita savardhya madhur-kto vibhramo vilso yasya | tdas tvam evety artha |

aya loka PS-e nsti.

163

BILVAMAGALA-HAKKURA-KTAM

nanv etdoha sudurlabha, ndypi [loka 94] ity dau tvaypi tathaivoktam evety atrhasatyam | ki tu tdopi bhavn na kevala mamaiva triloky api saubhgya-vyajaka-makarkuro | tasys tvam eva tat-kalpita-tad-rpa ity artha | tat-karuaiva tv sulabha karotti bhva ||103|| o)0(o (104)

premada ca me kmada ca me vedana ca me vaibhava ca me | jvana ca me jvita ca me daivata ca me deva nparam ||


ka-vallabh : samprati sarvtma-bhvena r-ka-candrasyaiva svrayayatvam hapremada ceti | he deva nparam | apara tvadatirikta md nstti bhva | tath hipremada ca me | tvattopara mama premada nsti | na hi mad-abhpsita-viuddhamadhura-prema-vieonyena dtu akya | kmada ca me nparam | mat-kmitnanda-pradatvt | vedana ca me, vedana nicaya-jna ca me tvam eva | tvad-atirikta nnyaj jna-pradam iti bhva | nanu nicaya-jna naicitye sati mah-pitya-sampatty vicraparaty syn na tv anyath, tatrhavaibhava ca me | vaibhava sampattvam eva | pitya-vicra-sampattvam evety artha | nanu kevala-premi labdhe jvana-nirvha katha syt ? tatrha jvana ca me | jvvyate yenopyena ta jvana tvam eva | tvayaiva jviymti bhva | tat ki pra-dhraam iam, nety hajvita ca me | jvita pra-dhraam api tvam eva | tvad-artham eva pradhraecch, na svata | tvat-sevdy-abhve tadaiva gacchantu pr | ki ca, daivata ca me | daivatam ia-devas tvam eva | parama-mahbhakti-sambhramea sevya ity artha | yad v, daivata devat-samha | sarva-deva-ktya mama tvayy eveti bhva | cair atrnukta-samuccayo jtavya ||104|| subodhin : tam eva nijbhta-dttay viinaihe deva ! tvadvilsa eva mamea-daivata nparam | ca evrthe | nparam iti sarvatrnveti | kotra hetu ? premada ca me | tvad-vilsa-ravadir eva premotpdakatvt | nanu blya-paugaa-vilsopi | tath, kmada ca me | tad-viibhila-pradam ity artha | naitan-mtravedana ca me | tat-parip vedayatti, tath | ki ca, vaibhava ca me | sa eva mama sarva-sampad ity artha | kim apara ? jvana ca me | jvayatti jvana-hetu | kim uta tad-dhetus tad api sa evajvita ca me | tvadvilsraya vin mamnyat kicid api nstty artha ||103||

164

R-KA-KARMTAM

sraga-ragad : puna sa-smita kim api vivaku na vky-sahiu sa-sambhrama sa-dainyam hahe deva ! rsa-ll-para daivatam rayaya tvat-kiora-ekhard apara na | ca evrthe | naivety artha | nanu kotra hetur iti ta scayann hapremada ca mepara na | evam agrepi yojyam | yatas tvat-prpti-heto premas tvam eva me dtety artha | nanu kaumra-paugaa-ll-paroham api premadas tal-labhya ca | tatrhakmada ca me | taj-jtya-premada ca tvam eva | ata etadbhvaika_viayt kiora-ekhart tvad-apara mama nrayayam | naitan-mtravedana ca tath | vedayatti kartari lyu | tat-paripikaka ca tvam evety artha | tad uktaik-guru ca [loka 1] iti | ki v, aye mha bhaktytma-jna, yato moka, tat tv apekyam ity atrhavedana taj jna ca me | tvam evety artha | nanu ca bhavatu uddha-bhaktatvj jndara, vaikuha-sampatti prrthyaivety atrhavaibhava ca tath | tvam eva me sarva-sampad ity artha | kim ucyatevaibhava, tad-aprptv api jan jvanti, tvad vin tv aha mirya ity hajvana ca tath | jvayatti jvanam | tad-dhetur ity artha | kim ucyate tad-dhetutad api tvam ity hajvita ca me tva-apara na | tat ki ? ity anyopadeair mm upekasa iti bhva || 104|| o)0(o

165

BILVAMAGALA-HAKKURA-KTAM

(105)

mdhuryea vivardhant vco nas tava vaibhave | cpalyena vivardhant1 cint nas tava aiave ||
ka-vallabh : he vibho ! kim atra vaktavya ? vc aktir etd nsti | yath tava rpa-lvaya-mdhurydi-sampad-vddhis tathaiva mama vk-prasara syt | tathpda prrthayemdhuryeeti | tava vaibhave rpa-lvaydi-sampattau mdhuryea saha nosmka vco vivardhantm | tava aiave cpalye | yad v, iu-sambandhi-taruim aiavam, kaioram ity artha | cpalyena saha nosmka cint anusmtayo vivardhantm | tatra dhairya mbht | tac cpalyesmkam api v-netra-ruti-cpalya syd ity artha || anuup chanda ||105|| subodhin : tatas tad eva prrthayann hatava vaibhave saundaryavilsaivarydau no vco mdhuryea vivardhantm | tat-tan-mdhurvarana-samarth bhavantv ity artha | tath, tava aiave vco na cints tvat-prpty-utkah cpalyena vivardhantm | tvat-kaiorasmaraam api cpalyena bhavatv ity artha ||105|| sraga-ragad : tata, sdhu lluka sdhu ! tvad-dhatay prtosmi, tan mad-darana viphala na syt | prrthaya vchitam iti bhagy tenmreita svepsita bhagy prrthayann ha tava vaibhave vg-viaytte saundarya-vilsaivarydau nosmka vco mdhuryea vivardhantm | tat-tan-mdhur-varana-samarth bhavantv iti bhva | tath, tava aiave kaioreyogya-dehdnm api na cint prpty-utkahay tac-cintanni cpalyena vivardhantm | ayam eva me vara ity artha ||105|| o)0(o (106)

yni tac-caritmtni rasan-lehyni dhanytman ye v aiava-cpalya-vyatikar rdhvarodhonmukh | y v bhvita-veu-gta-gatayo ll-mukhmbhoruhe dhrvhikay vahantu hdaye tny eva tny eva me ||
ka-vallabh : atha parama-madhura-r-ka-llnm avicchinnapravha-rpea sphrti prrthayateynti | he ka ! tny eva me hdaye dhr-vhikay vahantu pravahantu | tni knty ata hayni dhanytman, dhanya tm ye te, sktkrnubhavavirjamna-manas tvac-caritmtni, tava caritny evmtni, rasanlehyni | rasan-tdtmypanna-manas bhvviensvdynty artha | ye v aiava-cpala-vyatikar | iu-sambandhi-taruim
1

PS. vijmbhantm.

166

R-KA-KARMTAM

aiava kaioram, tac cpala ceti, tena vyatikriyante sambadhyante ce-vie | rdhy avarodhovarodhana grahaa-rpa tatra tadartha vonmukh | yad v, rdhaivvarodha priy tasym unmukh | y v ll mukhmbhoruhe bhvita-veu-gta-gatayo bhvit bhvayuts t ca t veu-gtasya gatayo gamakdi-rp gamakdi-rp iti || rdla-vikrita chanda ||106|| subodhin : atha dainyodayd bhvi-tad-adarana sambhvya tannistropya prrthayan svbha mukta-kahatayhayni yni prg-varitni tac-caritmtni tny eva tny eva me hdaye pravharpea sphurantu | kdni ? tac-caritmta-vsitntakaranm eva peyni | tath, ye v, crthe v, kaiora-cpalya-samhs te tepi | kdrdhy avarodhane unmukhsta-prodyat | ki ca, y ca mukhmbhoruhe ll kma-madodgri-smitdi-bhagyas ts t ca | kdya | sva-mdhuryea mirkt veu-gtasya gatayo ybhi | sadaitad-darana-bhgya-hnatayaitat-sphrtir api syd ity artha ||106|| sraga-ragad : nanv ida te sahajam eva | tad-viea prrthyatm ity atrhayni tvac-caritmtni r-rdhay saha nikuja-rsa-lldni tny eva tny eva | na tv anynty artha | me hdaye dhrvhikay pravha-rpea vahantu | kdni ? dhanytman rasanlehyni rukdibhir svdnyni | tathye v, crthe v-abda | ye ca aiavacpalya-vyatikar kaiora-ccalya-vistrs te ta eva tath vahantu | kd ? dna-pupharaa-vartmanydau rdhy yovaras tatronmukh | sad tad-utkahvanta ity artha | tath, y y ca mukhmbhoruhe ll kma-madodgri-smitdi-bhag-vies ts t ca tath vahantu | kda ? bhvit sva-mdhurya-mirkt utpdit v veu-gtasya ntana-gatayo ybhis t ||106|| o)0(o (107)

bhaktis tvayi sthiratar bhagavan yadi syd daivena na phalati divya-kiora-mrti | mukti svaya mukulitjali sevatesmn dharmrtha-kma-gataya samaya-pratk ||
ka-vallabh : samprati pra-madhura-rasa-maya-r-kasvarpa samasta-akti-gudi-paramotkara-virma-sthnam | tadanubhavya tadaikntika-mah-bhaktimn api bhagavan-mtre sdhanarp param bhakti kurva habhaktis tvayti | he bhagavan ! bhagavat-svarpa-mtra ! yadi tvayi sthiratar bhakti syt, tarhi daivena bhgyena | yad v, devn samho daiva tena | mad-abha-svarpar-kasyaiva rpa-bhedn bhagavat ubha-sakalpyenety artha | divya-kioram eadivyam adbhuta kiora vapur eva veo bhaa yasya sa | phalati pravyakta san mama drghy -vally phalat prpnotty artha |

167

BILVAMAGALA-HAKKURA-KTAM

nanu sarvato .viea ced aea-nivtty svtma-sukha-rp mukti ghta, na ced virgo dharma-nihm rayata, arthn v ghta, kma-sukhn v ? nety hamuktir iti | mukti slokydi-rp r-kanmoccraa-mtra eva svayam aprrthiteva mukulitjali mukulitojalir yasmin karmai tad yath bhavati tath | nosmn sevate | dharmrthakma-rp gatayopi samayam avasara pratkante | mang api tatra dy-abhvt | kadsmsu kp-di syt tad tn vaya bhajma ity artha || vasanta-tilaka chanda ||107|| subodhin : nanv etat sarva tvayy sta eva, tat kim iti ycasa ity akyhe bhagavan ! yadi me bhakti sthiratar tvayi syt, tad divyakiora-mrtir bhagavn daivena svata eva prpta syt, ki prrthanay ? amuktis tu mukulitjali yath syt tath svayam evsmn sevate | andyavidym unmocya tv sphorayatty artha | dharmrtha-kmn phalny api tvac-caraa-sev-kla-pratkak syu | atas tad-abhvt tv prrthaymti bhva ||107|| sraga-ragad : nanu pururtha-catuaya pacama-pururthamat-prema-phala m ca skt-prpta hitv mal-ll-sphrti kim iti prrthayasa ity atra bhakti-siddhntoakana-prvaka sva-ctur bhagy kathayann hahe bhagavan ! sarvaja ! yay ll-sphrti-rpay prema-lakaay bhakty tva skt-prptosi s tvayi bhakti sthiratar yadi syt tad daivena svata eva divya-kiora-mrtir dg bhagavn phalati prpto bhavati | muktis tu mukulitjalii yath syt tath m ga geti vadanty asmn sevate | dharmrtha-kma-gatayas tu pact sthitv kadcid asmn kate veti samaya-pratks tatpratkak bhavanti | tat kim ity tmna dattv varea m chandayasti bhva ||107|| o)0(o (108)

jaya jaya jaya deva deva deva tri-bhuvana-magala divya-nma-dheya | jaya jaya jaya deva ka deva ravaa-mano-nayanmtvatra ||
ka-vallabh : atha parama-mah-bhakti-sambhramea r-ka stautijaya jayeti | he jaya deva ! jayatti bhva | dvyatti deva | samasta-bhagavat-svarpotkety artha | kda ? deva-deva ! devn brahmdnm api deva rdhyas tat-sambuddhau | jaya jayeti sambhrame vps | prapackta ? tribhuvana-magala-divya-nmadheya ! tribhuvana-magala-svarpa divyam adbhuta nmadheya yasya sa tatsambuddhau | punar vtty tad eva vadatihe jaya deva he ka-deva jaya jaya | kda ? ravaa-mano-nayanmtvatra | ravaa-manonayanmta-svarpovatro yasya | ravaa-mano-nayanev amtasya paramnanda-vieasyvatreti v | pupitgr chanda ||108||

168

R-KA-KARMTAM

subodhin : tata sa-smita-kp-kakam lokya sa-haram hahe deva jaya ! ayogyepi tvac-caritdi-sphoraenotkaram vikuru | vpstynandveata | tat sampdayann hatribhuvannm api magala tad-gua-lldi-sphuraa yasmt tdsdhraa nmadheya yasya he tda ! tan-nmaiva viinaihe ka-deva kanma-rpa-deva jaya ! vpstrcarye | caryam evharavaa-manonayannm amta-rpa prkaya yasya | nayanbhirmatoktycaryatva nmno vyaktam | nma-cintmai ka caitanya-rasa-vigraha [pady. 25] ity-dau abhinnatva nmanminor iti smte ||108|| sraga-ragad : tata, ayi lluka mat-karmta-rpi vndvanaytr-magalcaraam rabhya, keya knti [loka 95] ity-antni tvadbhitni rutv punas tac chrotu-kmena may tvam ucclitosi, tad ida tad-vaco-vijmbhita mat-karmta-nmstu, tvam eva me mdhurydivarana jnsti sa-sneha-tan-madhura-vkya vann evnandocchalita sann hahe deva jaya ! he deva jaya ! he deva jaya ! atydarnandbhy vps | tribhuvanasya magala divya manohara ca nmadheya yasya, he tda ! ki v, he deva-deva-deva ! dev martya-pjy tad-devs tat-pjys tvat-prad, he tad-deva tadvara jaya | yathokta dvitya-skandheharer anuvrat yatra sursurrcit [bh.pu. 2.9.10] iti | he tribhuvana-magala ! jaya ! divyam nanda-maya sva-svarpa nma-dheya yasya he tda jaya | he deva jaya ! he ka-deva jaya ! ravaa-mano-nayannm amtavad avatra prkaya yasya he tda jaya ||108|| o)0(o

169

BILVAMAGALA-HAKKURA-KTAM

(109)

tubhya nirbhara-hara-vara-vivaveasphuvirbhavadbhya cpala-bhiteu sukt bhveu nirbhie | rmad-gokula-maanya manas vc ca drasphuranmdhuryaika-mahravya mahase kasmaicid asmai nama ||
ka-vallabh : samprati yathnubhavam anuvarayan namati tubhyam iti | kasmaicid anirvacanya-tattvya mahase jyotiesmai pura sphryamnya tubhya nama | etena nirkra-brahma-jyotia skrabhagavad-rpa-jyoti sarvato vilakaam iti daritam | vailakaya tv anubhyata eva, pratyakatvt | kdasya tubhya ? sukt obhanam eknta-bhvena tvat-paricaraa-rpa kt karma ye te bhveu bhvavad anta-karaeu nirbhsine nitar bhsamnya | prakam nyeti yvat | bhveu kdeu ? nirbhara-hara-vara-vivavea-sphuvirbhavadbhya cpala-bhiteu | nirbharam atiayo yo hara-vara r-kadaranyollsa-rpas tena vivaa yato ya vea cittasya katham apy anivrya-tvram aughas tena sphua yath syt tathvirbhavat prakabhavad bhya pracuratara yac cpala tad-daranyaiva, tena bhitev alakteu | puna kdya tubhya ? rmad-gokula-maanya | rmat-paramasampattimad yad gokula tasya maanya | vraja-vsintra premnusrea tatra tatra tad tadvirbhavata ity artha | puna kdya ? manas vc ca dra-sphuran-mdhuryaikamahravya | dra sphuran-mdhuryasyaiko mukhyo mahravo yatra tasmai | mano-vacas yan mdhurya nirpayitum asamarthe ity artha | rdla-vikrita chanda ||109|| subodhin : punas tad-anubhavnandvet tan-mdhurypratsphrty varayitum aaknuvan sa-sambhrama namati anirvcyysmai tubhya nama | kutonirvcyatvamahase mdhuryapuja-rpya | tathpi vc dre sphuranti yni mdhuryi te mukhya-mahravya | tarhi manas vicrayamanas ca tdya | evg cet tat katha jta ? sukt tvat-prema-viea-bhj bhveu bhvkrnta-citteu prakana-lya | kdeu nirbhara-har yad vara tena vivaatvpdako ya veas tena praka-bhavad- yat pracura-cpala tad-dotkah tena bhiteu | tatra heturiyo rdhdy, tad-yukta yad gokula tad eva bhaa yasya ||109|| sraga-ragad : punas tan-mdhurytiaynubhavd nandonmattatay tad varayitu-kmena tad-aakty namaskreaiva

170

R-KA-KARMTAM

sva-vcam upasaharattman kautukena vivadamnena tena saha vivadamna hakasmaicid anirvcyysmai mahase mdhurya-pujarpya tubhya nama | nanu tan-mdhuryam eva varaya rotu-kmosmi, tatrhavc dra eva sphuranti yni mdhuryi te pradhnravya | nanv eva cen manas vibhvaya, tatrhamanas ca tdya | anvirbhvyyety artha | nanu v-manasor agrhyatvt kasypi gocara eva nsti, tatrhasukt tvat-prema-viea-bhj bhveu bhvkrnta-citteu nirbhsine praka-lya | kdeu ? nirbhara-har yad vara tena viva ye te cveena tvat-prpty-utkah-ktay tvat-sphrty sphuam virbhavanti yni bhya cpalni tair bhit ca ye teu | nanv etena ki nirkra-brahmatvena m nirpayasty atra nety ha gokulasya maanya madhurojjvala-nlamaivad bhaya | ata kevala tubhya namostv ity artha ||109|| o)0(o (110)

na-deva-caraa-bharaena nvdmodara-sthira-yaa-stavakodbhavena | ll-ukena racita tava ka-deva karmta vahatu kalpa-atntarepi ||


ka-vallabh : eva prema-rasoktim anuktya samprati r-ka prrthayateneti | he ka-deva ! tava karayor amta-rpa llukena lakaukavad vartamnena may racita yathnubhavagua-rpa-ll-mdhurydi-varana-rpa sampdita kalpa-atntarepi, asminn api kalpa-ate, vahatu | yath bhvena may varita tathaiva bhva-vyajakatay tvat-karmta-rpeaiva vartatm | kdena ? na-deva-carabharaena | na iva devayati krayatti | yad v, nasya deva rdhya | n sarve dvyanti dyotante yasmd iti v | na-deva r-ka, tac-carav evbharaa yasya tena | puna kdena ? nv-dmodara-sthira-yaa-stavakodbhavena | nv mla-dhana premaiva, tad eva dma, tenoduccair iyarti vaat prpnotti nv-dmodara | premaika-labhya ity artha | tasya yat sthira-yaas tasya stavako bahnm ekatra sacaya, tasyodbhava virbhvo yasmis tena | vasanta-tilaka chanda ||110|| subodhin : atha sva-kta tat-prtayethayann hahe ka-deva ! llukena may racitam ida kalpa-ata-madhyepi tava karayor svdya vahatu, tad-yogyat prpnotu | tatra hetuna upakramokto mada r-guru, devo mamea-devas tva ik171

BILVAMAGALA-HAKKURA-KTAM

guru, tayo carabharaavat sevako yas tena | tatrpi hetu bhaviyottarokta-krttika-mhtmya-rty1 priy-nvy dma udare yasya, tasya tre nitya-yaaso ya stavaka pit-mtros tac-chravadiphala, tad-udbhavena | anena sva-pit-mtros tad-yaa-ravaakrtandyvintarata sva-janma scitam | atas tat-tatsambandhenaiva mameda tvat-kara-peya bhavatv ity artha ||110|| sraga-ragad : tata, aye lluka ! mat-karmta-rpa-tvadbhitenpyyitosmi, tat-prrthaya | puna kim apy abham ity artha | deva tvad etat skd-daranena prosmi, ki may prrthyam | tathpdam api dehty hahe ka-deva llukena may racita tava karmtam ida kalpa-atntarepi tvad-bhakti-rasika-jana-cittam plvya vahatu | kd may ? na sarvevara csau deva kr-rata ca tasya | rdh, s cnana-mna, tasy mama vna pra cya deva ca | sa ca tayor v cara eva iro-hdaybharani yasya tena | atra pake chandonurodht pra-abdasyprayoga | tath, nv-dmodarasya nvdma udare yasya | krttiky khaitay r-rdhay kcy baddhodarasya | tath hi bhaviyottara-llrtha-baddha-loka saketvasare cyute praayata sarabdhay rdhay prrabhya bhr-kui hiraya-raan-dmn nibaddhodaram | krttiky janan-ktotsava-vara-prastvan-prvaka cni prathayantam tta-pulaka dhyyema dmodaram || iti | yad v, mama nv mla-dhana-rpa ca dmodara ca tasya | tava ya sthira-yaa-stavakomlna-yaa-kusuma-guccha sa evodbhavo sampadyasya tena | cna-devasya ivasyeti nv-dmodarayor mtpitror iti ca kecid hu ||110|| o)0(o (111)

dhanyn sarasnulpa-sara-saurabhyam abhyasyat karn vivareu km api sudh-vi duhna muhu | vanyn sud mano-nayanayor magnasya devasya na karn vacas vijmbhitam aho kasya karmtam ||
1

tasmin dine ca bhagavn rtrau rdh-gha yayau | s ca kruddh tam udare kc-dmn babandha ha || kas tu sarvam vedya nija-geha-mahotsavam | priy prasdaymsa tata s tamasovayat ||

172

R-KA-KARMTAM

ka-vallabh : eva samprrthya r-ka-karmta-svarpa vadan stautidhanynm iti | aho rasik nosmka vacas vijmbhita vilsa-rpa r-ka-karmta riyo rdhy kasya karayor amtavad svdayantu | asya mahim ki vcya ity artha | kda ? r-ka-bhva-rahasya-nihn karn vivareu muhur vra vra km apy anirvacany sudh-vi duhna praprayan, duher ubhaya-paditvt | dhanyn kdnsarasnulpa-sarasaurabhyam abhyasyatm | sarasa r-ka-vilsa-pratipdakatvd yonulpo muhur bhaam svdtiayena puna puna kathana, sa eva sara vartan tatsambandhi tad-abhivyajyamna yat saurabhy r-ka-vilsnandas tad abhyasyat puna punar svdyatm | anulpo muhur bh, sarai paddhati pady vartany-eka-padti ca ity amara | ki ca, bandhn sud r-vndvanodbhava-vilsinn manonayanor magnasya nosmka devasya r-kasya karn vivareu sudhv duhnam ity anvaya | yad v, ts tan-mano-nayanayor magnasya r-kasya ca karnm iti | anyat samnam | rdlavikrita chanda ||111|| subodhin : atas tad-anumodamnam lakya sva-vacas tat-tatsukhadatva vicintya sa-vismaynandam han no vacas vijmbhita devasya te karmtam ity aho caryam | kasya devasya ? kasya sarvkaraknandasya | tatra svnubhava pramayati mano-nayanayor magnasya | artht, svasyaiva | na kevala kasya tatpreyasnm api karn vivareu km api sudh-vi muhu praprayan | aho atycaryam | ata eva dhanyn bhakti-vieavatm api kara-vivareu tath kurvan | nanu tem aruta-v-ravad yukta tatbhavan-madhura-rasasahito yonulpa priyay saha muhur bhaa tasya y laharyas ts saurabhya taj-janya sukham anubhavatm api | aho asya kruyam adbhutam ity artha ||111|| sraga-ragad : tata, aye cs mat-preyasn ca sarasa-vidagdhamad-bhaktn ca sva-guata eva tavaitat-karayor amtam eva | tathpi mad-girm apdam astv iti sva-vacas tat-tat-sukhadatva vicintya savismaynandam haida nosmka vacas vijmbhita devasya tava karmtam ity aho, mad-bhgyam iti bhva | tatrpikasya sakalakeli-kal-catura-rasika-iromae | nanv etda-viraha-sayoga-pralpa-salpa-mayatvn naitac citram iti cet, tatrhasud virahe manasi, sayoge nayanayor magnasya | tattat-pralpa-salpbhy htendriyasya ity artha | tatrpivanyn lakm-prrthya-vaidagdhyn vndvana-sambandhinnm | ki ca, na para bhaktokti-priyatvt tavaiva, ki tv sm api karn vivareu sudh-vi duhna praprayad ity aho citram | sva-da-

173

BILVAMAGALA-HAKKURA-KTAM

dvaya-pralapita-smyd sm eva na kevala, ki tu tvad-bhaktnm apty hadhanyn tvad-bhakti-vieavatm api karn vivareu tath kurvat | iti citram iti bhva | nanu tem aruta-cara-sarasa-v-ravad yuktam etad iti cet, tatrhakda ? bhavan-madhura-bhakti-rasa-sahito yonulpo muhur bhaa tasya y laharyas ts saurabhyam abhyasyatm api | prva tvayaiva tathoktatvd iti bhva ||111|| o)0(o (112)

anugraha-dvigua-vila-locanair anusmaran mdu-mural-ravmtai | yato yata prasarati me vilocana tata sphuratu tavaiva vaibhavam ||
ka-vallabh : athaidam upasaharan svbha-rpa-lla rkam anavarata cakur-gocare sphuranta prrthayateanugraheti | he kp-sindho ! idam evha prrthayeyato yato me vilocana prasarati | tatas tatas tava vaibhava vayo-rpa-lvaya-kelimdhurydimac chr-vigraha-rpa sphuratu prakatm | ki kurvan ? mdu-mural-ravmtai, mdni sarasni yni mural-rav evmtni tai, sahnusmarat | yad yad mural-dhvanir bhavati, tad tad mm anusmarad ity artha | yad v, anusmarad iti vilocana-vieaam | anusmarat prg dam iti ea | anta-karaasya locanatdtmypannatvt | mdu-mural-ravmtai saheti mdni muralravmtni yatra vaibhave tny api sphurantv ity artha | kdai ? anugraha-dvigua-vila-locanai | anugrahea kpay dvi-gua-vile locane yeu tai | rucir chandajabhau sajau giti rucir catur-grahai [chando-majar 2] ||112|| ka-karmtasyai k r-ka-vallabh | rati tanotv avirata r-ka-carabjayo || rmad-drvia-nvd-ambudhi-vidhu rmn nihobhavad bhaa-r-hari-vaa uttama-gua-grmaika-bhs tat-suta | tat-putrasya ktis tv iya vitanut gopla-nmno muda gopntha-padravinda-makarandnandi-cetolina || vallav-keli-kallola-valal-lvaya-sgare | rasat man-mano nitya vndvana-vihrii || iti r-drvia-harivaa-bhaaika-caraa-araa-r-gopla-bhaaviracit r-ka-karmta-k r-ka-vallabh sampt || gopla-bhaa (2) : iti r-lluka-bilvamagala-viracita r-kakarmta stotram |

174

R-KA-KARMTAM

r-govinda-padravinda-bhajana-tyaktkhilrthtryaha (?) rmad-bhgavatrthavit samabhavad bhaddanpha (? udyat-phao) viruta | r-rdh-ramaghri-sakta-manas gopla-bhaena tatputrea ravamtasya racit kstu sat-prtaye || r-gop-jana-vallabha tvad-apara jne na kacit prabho tasmt tva praidhna-prvakam im yc mady u | rdhdi-vraja-sundar-gaa-mana-krbdhi-candrodaya r-kmta-kay tvam anay prtostu na sarvad || karmtmbudhv artha-ratndi katicin may | labdhni tatra cnyni ki tu santi sahasraa || tair artha-ratnair vanamli-dsamitrasya kara-dvayam tmana ca | vibhaymha tathaiva lakmnryaasypy anujasya kaham || iti r-bhagavaj-jana-caraa-rjva-raja-kaika-araa-gopla-bhaaviracit ravahldin karmta-k sampt || subodhin : puna sa-sneha r-rdhay saha kpayvalokayanta ta vkynandvia prema-dainyayo prasprika-hetutay dainyodayn nirantara-tad-daranyogyam tmna matv bhvi-tad-viyoganistaraopya prrthayann hahe deva ! yatra yatra me vilocana prasarati, tatra tatra sahaja-vilny api mad-viaynugrahea dvi-guni vilni yni yuvayor locanni tai kim apy anusmarad gyanto ye mdumural-ravs ta evmtni tai ca sahnay mad-vary sahitasya tavaiva vaibhava saundarya-vaidagdhya-vilsdi-maya caritam eva sad sphuratu ||112|| purobhka-sthitau srdha gamane yogyattmana | neti lluka sphrti hdi dainyd aycata || r-govinda-pada-sev-prabhvd udit svayam | k caitanya-dst syt ka-karmtray || iti caitanya-dsa-viracit ka-karmta-k subodhin sampt || sraga-ragad : tata, ayi lluka ! satya tvad-viuddha-ghaprema-vilasitam evaitat te vaca | dg anurgasyham eva mlyam iti tvayha vakta eva, kintu tvam adhunevtrgatosi tad etad dehsvdya-r-vndvana-rsvaloka-sukhni katicid dinny anubhava, pacd acird eva mad etal-ll pravekyasty vsyntar didhitsu sasneha-prvaka r-rdhay saha kpayvalokayanta ta vkya taddarana-viyogtivikala sa-dainya tad-dintivhanopya prrthayann hahe deva ! yato yato yatra yatra me vilocana prasarati | kda ? tad anusmaran nirantara tavaiva mdhurya smarat | tatas tatas tatra

175

BILVAMAGALA-HAKKURA-KTAM

tatra sahaja-vilny api mad-viaynugrahea dvi-gua-vilni yni yuvayor locanni tai | tath, mdu-mural-ravmtai ca sahnay sahitasya tavaiva vaibhava saundarya-vaidagdhya-vilsdi-maya sphuratu | anu nirantara sphuratv iti ||112|| akor agre sad tiha naya v m padntikam | iti dna katha bry netrgre sphuratt sad || jayat suratau pagor mama manda-gater gat | mat-sarvasva padmbhojau rdh-madanamohanau || jayati madhura-rdh-ka-ll-rasodyannaana-vidhi-sudhbhi srtha-sajm akrt | viaya-via-visaj yo rasaj na me sarasa-bhajana-lsye stradhra-svarpa || akue pathi mendhasya skhalat-pda-gater muhu | sva-kp-yai-dnena santa santv avalambanam || r-rpa-carabjli-ka-dsena varit | ka-karmtasyai k sraga-ragad || iti kadsa-viracit ka-karmta-k sraga-ragad sampt || o)0(o iti r-lluka-bilvamagala-hakkura-viracita r-ka-karmta samptam |

176

You might also like