You are on page 1of 18

matta-vilsa-prahasanam

pallava-vaya-bhpatin mahendra-varma viracitam1


(praviya) na (sa-roam) : ayya ! ki cirassa klassa jobbaa-gua-bhara-mattavilsa-pphasaa dasedu ado si ?2
stradhra : yathha bhavat |
na : te eva dva dasehi, j tue rama{i}dabb |3
stradhra : tvay saha darayiymti |
na : ki te evva iutto si ?4
stradhra : evam etat | api ca, tatra gat mahntam anugraha lapsyase |
na : tava evva khu eda jujja{i} |
stradhra : bhavati ! kim iva na yujyate ? tvat-prayoga-paritoit pariad
anugrahyatti |
na (sa-haram) : evam | laddho ayya-missa pasdo |
stradhra : bha labdha |
na : ja{i} eva, ki de piakkhia demi ?
stradhra : ala priykhynika-punaruktena | paya
udbhinna-romca-kapola-rekham
virmaykha-smitam acita-bhru |
labdhv priye durlabham nana te
bhyopi ki prrthayitavyam asti ||2||
na : ki di ayyea pa{u}jjidavva ?
stradhra : nanu tvayaivbhihita matta-vilsa-prahasanam iti |
1

Edition used: (ed.) Kapiladeva Giri Sahityacharya. Vidyabhavan Sanskrit Series, no. 135. Varanasi :
Chowkhamba Vidya Bhavan, 1966. Text entered, Jan Brzezinski, Dec. 7, 2003.
2
rya ! ki cirasya klasya yauvana-gua-bhara-matta-vilsa-prahasana darayitum gatosi ?
3
tayaiva tvad daraya, y tvay ramayitavy |
4
ki tayaiva niyuktosi ?

na : a imassi pakkhavd me kobo, jea abhippurba bhavidahmi |


ayya, kadamo ua so kab, jo ime kide pasadi |
stradhra : bhavati, ryatm | pallava-kula-dharai-maala-kula-parvatasya
sarva-naya-vijita-samasta-smanta-maalasya khaala-sama-parkrama-riya rmahimnurpa-dna-vibhti-paribhta-rja-rjasya r-siha-viu-varmaa putra
atru-a-varga-nigraha-para para-hita-paratantratay mah-bhta-sadharm
mahrja r-mahendra-vikrama-varm nma | api ca
praj-dna-daynubhva-dhtaya knti-kal-kauala
satya auryam amyat vinaya ity evam-prakr gu |
aprpta-sthitaya sametya araa yt yam eka kalau
kalpnte jagad-dim di-purua sarga-prabhed iva ||3||
ki ca
kare skti-ratnn yasmin gua-garyasm |
arghanti bahu-sktni sat sra-laghny api ||4||
na : ki di ayyea vilambadi ? a apuruvade turia auhidavvo aa paoo |
stradhra : aha tu
samprati sagta-dhana kavi-gua-kathaysmi nighnat nta |
nepathye : priye ! devasome !
stradhra :
yuvati-sakha ea suray kapla-vibhava kapl ||5||
(nikrntau)
|| sthpan ||
(tata praviati sa-parigraha kapl |)
kapl : priye ! devasome ! satyam evaitat | tapas kma-rpat prpyata iti | yat tvay
parama-vratasya vidhivad anuhnenndha eva rptiaya kat pratipanna | tava
hi
udbhinna-rama-vri-bindu vadana sa-bhr-lat-vibhrama
khela ytam akrani hasitny avyakta-var gira |
rgkrntam adhra-tram alaspga yuga netrayor
asopnta-vilambina ca vigalan-ml-gu Fmrdhaj ||4||

devasom : bhaava ! matta bia matta bia ma bhasi |


kapl : kim ha bhavat ?
devasom : a hu kici bhami |
kapl : ki nu khalu mattosmi ?
devasom : bhaava ! paribbama{i} paribbama{i} puhub | puro vadmi bia | alamba
di ma |
kapl : priye, tathstu | (avalamamna patana rpayitv) priye somadeve ! ki
tva kupitsi ? yad avalambitum upasarpato me drbhavasi ?
devasom : aho u khu adakob somadev | j tue ssea paamia auam bi
drhoi |5
kapl : nanu tvam evsi somadev ! (dhytv) nahi, devasom !
devasom : bhaava ! a tah vallah somadev | rhadi mama ma
kebhidhdu |
kapl : bhavati ! sulabha-pada-skhalito me madoya na tavtrpardha |
devasom : dihi a tuva |
kapl : katha madya-doo mm eva sakrmayati | bhavatu bhavatu | adya
prabhti madya-nievan nivttosmi |
devasom : bhaava ! m m mama krado vada-bhagea tabo khaedu |
kapl (sa-haram utthpyligya) : ghra ghra, nama ivya ! priye !
pey sur priyatam-mukham kitavya
grhya svabhva-lalito vikta ca vea |
yenedam dam adyata moka-vartma
drghyur astu bhagavn sa pinka-pi ||7||
devasom : bhaava ! a tah bhaidavva | aghante mokkha-magga aah
vaaanti |
kapl : bhadre ! te khalu mithy-daya | kuta ?

aho, na khalv gata-kop somadev y tvay rea praamynunyamnpi drbhavati |

kryasya nisaayam tma-heto


sarpat hetubhir abhyupetya |
dukhasya krya sukham mananta
svenaiva vkyena hat vark ||8||
devasom : santa santa pba !
kapl : nta nta ppam ! na khalu te pp kepa-mukhenpy abhidhtum
arhanti | ye brahmacarya-kea-nirloana-mala-dhraa-bhojana-vel-niyama-malinapaa-paridhndibhi prina parikleayanti | tad idn kutrthasakrtanopahat jihv suray praklayitum icchmi |
devasom : tea hi aa di surpa gacchmo |
kapl : priye, tathstu |
(ubhau parikrmata |)
kapl : aho nu khalu vimna-ikhara-virnta-ghana-rasita-saandigdha-mdagaabdasya madhu-samaya-nirma-mtkyama-mlypaasya kusuma-ara-vijayaghoayamna-vara-yuvati-kc-ravasya kcpurasya pur vibhti | api ca
anatiayam ananta saukhyam apratyanka
samadhigata-satattv menire yan munndr |
tad iha niravaea dam etat tu citra
yad uta karaa-bhogya kma-bhogtmaka ca ||9||
devasom : bhaava, bhaavad vru bia aavaga-muhar kac |6
kapl : priye, paya paya ! ea surpao yaja-va-vibhtim anukaroti | atra hi
dhvaja-stambho ypa | sur soma | au tvija | caak camas | lya-msaprabhtaya upada havir vie | matta-vacanni yaji | gtni smni | udak
sruv | tarpogni | surpadhipatir yajamna |
devasom : ahma pi ettha bhikkh ruddabho bhavissadi |7
kapl : aho daranyni prahata-mardala-karanugatni vividhga-hra-vacanabhr-vikri ucchritaika-hastvalambitottaryi vigalita-vasana-pratisamdhnakaa-viamita-layni vykulita-kaha-guni matta-vilsa-ntyni |
devasom : aho rasio khu ayyo |8
6

bhagavan, bhagavat vruvnavagta-madhur kc |


vayor apy atra bhik rudra-bhgo bhaviyati |
8
aho rasika khalv crya |
7

kapl : e bhagavat vru caakev varjit pratydeo maannm, anunaya


praaya-kupitn, parkramo yauvanasya, jvita vibhramm | ki bahun,
mithy trilocana-vilocana-pvakena
bhasmkt madana-mrtim udharanti |
snehtmik tad-abhitpa-vad viln
seya priye madayati prasabha mansi ||10||
devasom : bhaava, jujja{i} eda | ahi loovarairado loaho loa visedi |9
(ubhau kapola-paaha kuruta |)
kapl : bhavati bhik dehi |
nepathye : bhaava ! es bhikkh | paigahadu bhaava |10
kapl : ea pratighmi | priye, kva me kaplam ?
devasom : aha bi a pekkhmi |11
kapl (dhytv) : , tasminn eva surpae vismtam iti tarkaymi | bhavatu,
pratinivtya drakyva |
devasom : bhaava, adhammo khu eso darovade bhikkhe appaiggaho, ki
di karamha ?12
kapl : pad-dharma pramktya go-gea pratighyatm |
devasom : bhaava, tah | (partighti |)
(ubhau parikramyvalokayata |)
kapl : katham ihpi na dyate | (vida rpayitv) bho bho mhevar !
mhevar ! asmadya bhik-bhjanam iha bhavadbhi ki dam ? kim hur
bhavanta ? na khalu vaya payma iti | h hatosmi | bhraa me tapa | kenham
idn kapl bhaviymi | bho kaam !
yena mama pna-bhojana-ayaneu
nitntam upakta ucin |
9

bhagavan, yujyata etat | hani lokopakra-nirato lokantho loka vinayati |


bhagavan, e bhik | pratightu bhagavn |
11
aham api na paymi |
12
bhagavan, adharma khalv ea daropnty bhiky apratigraha | kim idn kurva ?
10

tasydya m viyoga
san-mitrasyeva payati ||11||
(patita iras tana rpayitv) bhavatu, asti lakaa-mtram | na muktosmi kaplisajy | (uttihati |)
devasom : bhaava, kea khu gahda kabla ?13
kapl : priye, tarkaymi lya-msa-garbhatvc chun v kya-bhiku ceti |
devasom : tea hi aesaa-imitta sabba kacura paribbhammo |14
kapl : priye, tath | (ubhau parikrmata |)
(tata praviati kya-bhiku ptra-hasta |)
kya-bhiku : aho uvsa assa dhaa-dsa-sehio savvvsa-mahda-mahimo,
jahi mae abhimada-vaa-gandha-raso maccha-masa-ppara-bahulo aa piavdo samsdido | jva di ra-bihra ebba gacchmi |15 (parikramya tma-gata)
bho ! parama-kruiea bhaavad tahgaea psdesu vso, subihi a suyyesu
pajjekesu saaa, pubbahe bhoaa, avarahe surasi pai, paca-sugandhabbohia tambolla, saha-vasaa-paridha ti edehi ubadesehi bhikkhu-saghassa
auggaha karantea kiuhu itthi-pariggaho surva-viha ca a dia |
ahaba kaha sabbao eda a pekkhadi ? abassa edehi duha-buddha-thavirehi
irucchehi ahma tarua-jaa maccharea piaaputthaesu itthi-survavihi palmihi tti takkemi | kai u hu aviaha-mla-pha
samsdaea | tado sampua buddha-vaaa loe palsaanto saghobara
karissa |16 (parikrmati |)
devasom : bhaava ! pekkha pekkha | eso ratta-pao imassi vissattha-purisasampde ra-magge sakuhada-sabbago ubhaya-pakkha-sacrida-dih sakidapada-vikkhebo turia-turia gaccha{i} |17
13

kena khalu ghta kaplam ?


tena hy anveaa-nimitta sarva kc-pura paribhramva |
15
aho upsakasya dhana-dsa-rehina sarvvsa-mah-dna-mahim, yasmin maybhimata-varagandha-raso matsya-msa-prakra-bahulo'ya pia-pta samsdita | yvad idn rja-vihram
eva gacchmi |
16
bho ! parama-kruikena bhagavat tathgatena prsdeu vsa, suvihita-ayyeu paryekeu
ayana, prvhne bhojana, aparhne surasni pnakni, paca-sugandhopohita tambla,
laka-vasana-paridhnam iti etair upadeair bhiku-saghasya anugraha kurvat ki nu khalu strparigraha sur-pna-vidhna ca na dam | athav katha sarvajo ida na prekate | avaya etair
dua-buddha-sthavirair nirutshair asmka tarua-jann matsarea piaka-pustakeu str-surpna-vidhnni parmni tarkaymi | kuto nu khalv avinaa-mla-pha samsdayyam | tata
sampra buddha-vacana loke prakayan saghopakra kariymi |
17
bhagavan ! paya paya | ea rakta-pao asmin vivasta-purua-sampte rja-mrge sakucita-sarvga
ubhaya-paka-sacrita-di akita-pada-vikepas tvarita-tvarita gacchati |
14

kapl : priye, evam etat api csya haste cvarnta-pracchdita kim apy astva |
devasom : bhaava, tea hi olambia sdia jmo |18
kapl : bhavati, tath | (upagamya) bho bhiko ! tiha |
kya-bhiku : ko u khu ma eva bhadi ? (nivtyvalokya ca) a{i} aya
eabbvs duha-kabliyo ! bhodu, imassa surbibbhamassa lakkha a homi |19
kapl : priye ! hanta labdha kaplam | asya hi mad-darana-janita-bhayt tvaraiva
caurya-skitva pratipann | (drutam upagamygrato ruaddhi |) dhrta !
kvedn gamiyasi |
kya-bhiku : kabliusa ! m m eva | ki eda ? (tma-gatam) aho lalia-rb
ubsi |20
kapl : bho bhiko ! daraya tvat | yvad etat te pau cvarnta-pracchdita
draum icchmi |
kya-bhiku : ki ettha pekkhidabba bhikkh-bhaa khu eda |21
kapl : ata eva draum icchmi |
kya-bhiku : usa, m m eva | pacchaa khu eda edabba |22
kapl : nna evam di-pracchdana-nimitta bahu-cvara-dhraa
buddhenopadiam |
kya-bhiku : sacca eda |23
kapl : ida tat savtta-satyam | paramrtha-satya rotum icchmi |
kya-bhiku : bhodu, ettao parihso | adikkamadi bhikkh-vel | shemi aha |24
(pratihate |)
kapl : , dhrta ! kva gamiyasi ? dyat me kaplam | (cvarntam lambate |)
18

bhagavan, tena hi avalambysdya jnva |


ko nu khalu mm eva bhaati | ayi ayam ekmra-vs dua-kplika | bhavatu, asya survibhramasya lakya na bhavmi |
20
kplikopsaka ! m maiva, kim etat ? aho lalita-rp upsik |
21
kim atra draavyam | bhik-bhjana khalv etat |
22
, upsaka ! m maiva | pracchanna khalv etan netavyam |
23
satyam etat |
24
bhavatv etvn parihsa | atikrmati bhik-vel | sdhaymy aham |
19

kya-bhiku : amo buddha |25


kapl : nama khara-payeti vaktavya, yena cora-stra pratam | athav
kharapad apy asminn adhikre buddha evdhika | kuta ?
vedntebhyo ghtvrthn
yo mah-bhratd api |
vipr miatm eva
ktavn koa-sacayam ||12||
kya-bhiku : santa ppa santa ppa |26
kapl : eva suvttasya tapasvina katham iva ppa na myati ?
devasom : bhaava, parissanto bia lakkhasi | a eda suhobasulaha kapla | t
edi gosigea sura pibia jda-balo bhavia imi saha vivda karehi |27
kapl : tathstu |
(devasom kapline sur prayacchati |)
kapl (ptv) : priye, tvaypi rampanoda kartavya |
devasom : bhaava ! taha | (pibati |)
kapl : ayam asmkam apakr | savibhga-pradhna sva-siddhnta | eam
cryya pradyatm |
devasom : ja bhaava abedi | gahadu bhaava |28
kya-bhiku (tma-gatam) : aho suhobaado abbhudao | ettao doso | mahjao
pekkhissadi | (prakam) bhodi ! m m eva | bahedi ahma |29 (skva
lehi |)
devasom : dhasa ! kudo de ettii bhadhei ?30

25

namo buddhya |
nta ppa nta ppa |
27
bhagavan, parirnta iva lakyase | naitat sukhopya-sulabha kaplam | tad etena go-gea sur
ptv jta-balo bhtvnena saha vivda kuru |
28
yad bhagavn jpayati | ghtu bhagavn |
29
aho sukhopanatobhudaya | etvn doamahjano drakyati | bhavati, m maivam | na
vardhatesmkam |
30
dhvasasva | kutas te etvanti bhga-dheyni ?
26

kapl : priye ! iyam asyecch-virodhin vg mukha-prasekena skhalati |


kya-bhiku : idi bi atthi de karu ?31

31

idnim api nsti te karu ?

kapl : yady asti karu, katha vta-rgo bhaviymi ?


kya-bhiku : eva vda-rgi vda-rosea vihodavva |32
kapl : vta-roo bhaviymi, yadi me svaka dsyati |
kya-bhiku : ki de saa ?33
kapl : kaplam |
kya-bhiku : kaha kabla ?
kapl : katha kaplam ity ha ! athav yuktam etat
dni vastni mah-samudramahdhardni mahnti moht |
apahuvnasya suta katha tvam
alpa na nihnotum ala kaplam ||13||
devasom : bhaava ! kevala llyamo a da{i}ssadi | t edassa hatthdo cchindia
gacchmo |34
kapl : priye, tath | (cchettu vypriyate |)
kya-bhiku : dhasa duha-kablia !35 (hastena nudan pdena tayati |)
kapl : katha patito'smi ?
devasom : mudo hmi dse-utta |36 (kepakaraa rpayitv nirlamban patit |)
kya-bhiku (tma-gatam) : agha buddhassa via, jea muana diha |
(prakam) uhehi uhehi usie | uhehi |37 (iti devasomm utthpayati |)
kapl : payantu payantu mhevar | anena dua-bhiku-nma-dhrakea
ngasenena mama priyatam-pi-grahaa kriyamam |
kya-bhiku : busa ! m m eva | dhammo khu ahma visamapadidukamp |38
32

eva vtargea vta-roea bhavitavyam |


ki te svakam ?
34
bhagavan ! kevala llyamno na dsyati tad etasya hastd cchidya gacchva |
35
dhvasasva dua-kaplika !
36
mtsmi dsy putra !
37
arha buddhasya vijnam yena muana dam | uttihottiha upsike, uttiha |
38
upsaka m maiva | dharma khalv asmka viama-patitnukamp |
33

kapl : kim ayam api sarvaja-dharma, nanv aha prva patito'smi | bhavatu, kim
anena | idn tava ira-kapla mama bhik-kapla bhaviyati |
(sarve kalaha rpayanti |)
kya-bhiku : dukkha dukkha |39
kapl : payantu payantu mhevar | ea dua-bhiku-nma-dhrako mama
bhik-kapla muitv svayam evkrandati | bhavatu, aham apy kroayiye |
abrahmayam abrahmayam !
(tata praviati pupata |)
pupata : satyasoma ! kim-artham krandasi ?
kapl : bho babhrukalpa ! aya dua-bhiku-nma-dhrako ngaseno mama bhikkapla corayitv dtu necchati |
pupata (tma-gatam) : yad asmbhir anuheyam, gandharvais tad anuhitam | ea
durtm
t kaurikasya ds mama dayit cvarnta-daritay |
karati kkay bahuo g grsa-muyaiva ||14||
tad idn pratihasti-protshanena atru-paka dhvasaymi | (prakam) bho
ngasena ! apy evam etad yathyam ha ?
kya-bhiku : bhaava ! tuva pi eva bhasi ? adid veramaa sikkhpada | mudh-vd veramaa sikkh-pada | abbamhacayy veramaa sikkhpada | pdi-pd veramaa sikkh-pada | akla-bhoa veramaa sikkhpada | ahma buddha-dhamma saraa gacchmi |40
pupata : satyasoma ! da e samaya | kim atra prativacanam ?
kapl : nanv asmkam anta na vaktavyam iti samaya |
pupata : ubhayam apy upapannam | ko'tra nirayopya ?

39

dukha dukha |
bhagavan ! tvam api eva bhaasi ? adattdnd viramaa sik-padam | m-vdd viramaa
sik-padam | abrahmacaryd viramaa sik-padam | prtiptd viramaa sik-padam | aklabhojand viramaa sik-padam | asmka buddha-dharma araa gacchmi |
40

kya-bhiku : buddha-baaa pamkaraanto bhikkh surbhaa gahdi tti


ko ettha hed ?41
pupata : nahi pratij-mtrea hetu-vdina siddhir asti |
kapl : pratyake hetu-vacana nirarthakam |
pupata : katha pratyakam eva ?
devasom : bhaava ! edassa hatthe cvarnta-ppacchdida kabla |42
pupata : ruta bhavat |
kya-bhiku : bho bhaa ! eda kabla a parakeraa |43
kapl : tena hi daraya tvat |
kya-bhiku : taha |44 (darayati |)
kapl : payantu payantu mhevar ! kplikena ktam anyyyam asya
bhadantasya sdhu-vttat ca |
kya-bhiku : adid veramaa sikkh-pada |45 (iti punas tad eva pahati |)
(ubhau ntyata |)
kya-bhiku : haddhi ! lajjidabbe kle accadi |46
kapl : ko ntyati ? (sarvato vilokya) mama naa-bhik-bhjana-daranakuthala-malaynila-prayukty dhruvam asya ntta-buddhi prti-laty vilasiteu |
kya-bhiku : bhaava, kea kraea pada a lakkhadi ? bho ! cikkhadu
bhaava | imassa aa vao |47
kapl : kim atra vaktavyam ? nanu may dam | kkd api kam ida kaplam |
kya-bhiku : tea hi eda mamakeraa ti saa eva abbhubagada |48
41

buddha-vacana pramkurvan bhiku sur-bhjana ghtti ko'tra hetu ?


bhagavan ! etasya haste cvarnta-pracchdita kaplam |
43
bho bhagavan ! ida kapla na parakya |
44
tath |
45
adattdnd viramaa sik-padam |
46
h dhik ! lajjitavye kle ntyati |
47
bhagavan, tena kraenaitan na lakyate ? bho, ca bhagavn asyya vara |
48
tena hy etan madyam iti svayam evbhyupagatam |
42

kapl : satyam abhyupagata tava varntara-karae naipuyam | paya


yad etad st prathama svabhvato
mla-bhaga-cchavi-coram ambaram |
nanu tvay ntam acintya-karma
tad eva blrua-rga-tmratm ||15||
api ca
vtta bahir anta ca kayenapyin |
tv prpta syt katha nma kapla-kayitam ||16||
devasom : h hadahmi manda-bh ! sabba-lakkhaa-sampaade kamalsaassaka-blubhvassa puamsi-soma-dasaassa icca-sur-gadhio edassa
malia-paa-sasaggea ia dis avatth savutt |49 (iti roditi |)
kapl : priye, alam ala santpena | puna ucir bhaviyati | ryante hi mahnti
bhtni pryacittair apanta-kalmai bhavanti | tath hi
sthya prayato mah-vratam ida blendu-cmai
svm no mumuce pitmaha-ira chedodbhavd enasa |
ntho'pi tridivaukas triirasa tvaas tanja pur
hatv yaja-atena nta-durito bheje puna puyatm ||17||
bho babhru-kalpa ! nanv evam etat |
pupata : gamnugatam abhihitam |
kya-bhiku : bho vao dva mae kido | imassa saha-parima kea
immida ?50
kapl : nanu my-santna-sambhav khalu bhavanta ?
kya-bhiku : kettia vela bhavanta akkosmi | gahadu bhaava |51
kapl : nnam eva buddhenpi dna-pramit prit |
pupata : eva gade ki di me saraa ?52

49

h hatsmi manda-bhg ! sarva-lakaa-sampannatay kamalsana-sra-kaplnubhvasya


pauramsi-soma-daranasya nitya-sur-gandhina etasya malina-paa-sasargeeyam dy avasth
savtt |
50
bho varas tvat may kta | asya sasthna-parima kena nirmitam ?
51
kiyat vel bhavantam kromi ? ghtu bhagavn |
52
eva gate kim idn mama araam ?

kapl : nanu buddha-dharma-sah |


paupata : nya vyavahro may paricchettu akyate | tad adhikaraam eva
ysyma |
devasom : bhaava, ja{i} eva, amo kablassa |53
pupata : ko'bhiprya ?
devasom : eso ua aea-vihra-bhoa-samadhigada-vitta-sacao jah-kma
adhikaraa-kruia muhi predu predi | ahma pua ahi-camma-bhdimatta-vibhavassa daridda-kabliassa pariria ko ettha vibhavo adhikaraa
pavisidu |54
pupata : naitad evam |
ajihmai sragurubhi sthirai lakai sujanmabhi |
tair dharmo dhryate stambhai prsda iva sdhubhi ||18||
kapl : ktam anena | kutacid api nyyya-vtter bhaya nsti |
kya-bhiku : bho bhaava ! tuma dva aggado hohi |55
pupata : bham | (tata parikrmati |)
(tata praviati unmattaka |)
unmattaka : ee ee duha-kakkule ! ulla-maa-gabbha kabla gahia
dhvai | de putta ! kahi gamiii ? ee di kabla ikkhibia ma
khyidukmo ahimuha hva{i} |56
(dio vilokya) imi patthalea danti e bhajia | kaha kabla ujjhia
palai ? ummatte duha-kukkule diea ma lattaea mae aha bi loa kalei |
gma-gala luhia gagaam uppadidea galea paibhaijia lvaa bal gahde
akkuude timigale | a{i} elaa-lukkha | ki bhai ? alia alia tti | a ee
muala-ama-vila-lamba-hatthe daddule me sakkh | ahaba tellokka-vidia-palakkam

53

bhagavan, yady eva, namo kaplya |


ea punar aneka-vihra-bhoga-samadhigata-vitta-sacayo yath-kmam adhikaraa-kruikn
mukhni prayitu prayati | asmka punar ahi-carma-bhti-mtra-vibhavasya daridra-kaplikasya
paricrikn ko'tra vibhavo'dhikaraa praveum |
55
bho bhagavan ! tvam tvad agrato bhava |
56
ea ea dua-kukkura | lya-msa-garbha kapla ghtv dhvasi | dsy putra ! kutra
gamiyasi ? ea idn kapla nikipya m khditu-kmo'bhimukham dhvati |
54

aa akkhi ki kayya | eva kalia | kukkila-khdia-ea maa-khaa


khdia |57
(khdan bhrnta |) h h mlido mhi bapphea mlido hmi | (ruditv vilokya) ke ee
ma tlei ? (vilokya) duha-dla ! jaa v kaa v bhueo khu aha,
bhmaeaa ghaukkao bia | abia utha58
gahda-l bahu-vea-dhlio
ada pi udale vahanti me |
ada ca baggha iaggabhaa
muhea mucmi aha maholae ||19||59
kaha ma bhanti ? padantu padantu dlaa-bha | imaa maa-khaaa
klado m ma bheha | (agrato vilokya) ee khu amha lie lanand | jva
a ubaappmi |60
pupata : aye, ayam unmattaka ita evbhivartate | ya ea
nirviojjhita-citra-cvara-dharo rukair nitntkulai
keair uddhata-bhasma-psu-nicayair nirmaulya-mlkulai |
ucchiana-lolupair balibhujm anvsyamno guair
bhyn grma-kasra-sacaya iva bhrmyan manuykti ||20||
unmattaka : jva a ubaappmi | (upastya) mahhuo cala-kukkulaa
ado ahiada eda kapla paitaadu bhaava |61
pupata (sa-di-kepam) : ptre pratipdyatm |
unmattaka : mah-bamhaa ! kaliadu pado |62
kya-bhiku : eso mah-psubado edassa joggo |63
57

anena prastarea dantnasya bhakymi | katha kapla ujjhitv palyase ? unmatto duakukkura dena nma ratvena may sahpi roa karoi | grma-karam ruhya gaganam
utpatitena sgarea prabhajya rvaa bald ghta akra-sutas timigala | ayi eraa-vka ! ki
bhaasi ? alkam alkam iti | nanv ea musala-sama-vila-lamba-hasto darduro me sk | athav
trailokya-vidita-parkramasya ski ki kryam | eva kariymi | kukkura-khdita-ea msakhaa khdiymi |
58
h h mrito'smi bpena mrito'smi | ka ea m tayasi ? dua-drak ! yasya v kasya v
bhgineyo khalv aha, bhmasenasya ghaotkaca iva | api ca utha |
59
ghta-l bahu-vea-dhria ata pisc udare vahanti me | ata ca vyghra nisargabhaa mukhena mucmy aha mahoragn |
60
katha m bdhante ? prasdantu prasdantu draka-bhartra | asya msa-khaasya kran
m m bdhadhvam | ea khalu asmkam crya ranand | yvad ena upasarpmi |
61
yvad enam upasarpmi | mah-sdho cala-kukkurasya sakd adhigatam etat kapla
pratightu bhagavn |
62
mah-brhmaa, kriyat prasda |

unmattaka (kaplinam upagamya kapla bhmau nikipya pradakiktya


pdayo patitv): mahdeva ! kaliadu pado | eo de ajal |64
kapl : asmadya kaplam |
devasom : eva eda |65
kapl : bhagavat-prasdt punar api kapl savtta |
unmattaka : dse putta ! via khdehi |66 (kaplam cchidya gacchati |)
kapl (anustya) : ea yama-puruo me jvita harati | abhyavapadyet bhavantau |
ubhau : hodu | amhe de sa homa |67
(sarve rundhanti |)
kapl : bho, tiha tiha !
unmattaka : kia ma lundhanti |68
kapl : asmadya kapla dattv gamyatm |
unmattaka : mha ! ki a pekkhai, ubaa-bhaa khu eda ?69
kapl : eva vidha suvara-bhjana kena ktam ?
unmattaka : edi uvaa-vaa-pabudea ubaa-krbuttaea kida tti
bhavaa | uvaa-bhaa tti bhami |70
kya-bhiku : ki bhaasi ?
unmattaka : uvaa-bhaa tti |
kya-bhiku : kim aa ummattao ?71
63

ea mah-pupata etasya yogya |


mahdeva, kriyat prasda | ea te'jali |
65
evam etat |
66
dsy putra, via khda !
67
bhavatu | v te sahyau bhavva |
68
kasmn m rundhanti |
69
mha, ki na payasi suvar-bhjana khalv idam ?
70
etena suvara-vara-pvtena suvara-krvuttena ktam iti bhagavan | suvara-bhjanam iti
bhasi |
71
kim aya unmattaka ?
64

unmattaka : ummattao tti bahuo eda adda uomi | eda gahia daliehi
ummattaa |72
kapl (kapla ghtv) : ayam idn kuyenntarhita | ghram anugamyatm |
unmattaka : laddha-ppade hmi |73 (nikrnto javenonmattaka |)
kya-bhiku : aho accharia | para-bakkhassa lbhea aha parituho hmi |
kapl (kapla parivajya) :
cira may caritam akhaita tapo
mahevare bhagavati bhaktir asti me |
tirohita sa tu sahas sukhena nas
tvam adya yat kuali kapla dyase ||21||
devasom : bhaava ! candasamgada bia paosa bhaavanta pekkhante ajja
andad bia me dih |74
pupata : diy bhavn vardhate |
kapl : nanv abhyudayo bhavatm eva |
pupata (tma-gata) : satyam etat | nsty adoavat bhayam iti | yad ayam adya
bhikur vyghra-mukht paribhraa | (prakam) yvad aham idnm eva suhdabhyudaya-ktam nanda purodhya bhagavata prva-sthal-nivsino dhmalekh pratiplaymi | aya cdya-prabhti
virodha prva-sambaddho yuvayor astu vata |
paraspara-prtikara kirrjunayor iva ||22||
(nikrnta pupata |)
kapl : bho ngasena ! yan maypardha kta, tat prasanna-hdaya tvm
icchmi |
kya-bhiku : ki eda pi abbhatthaa | ki de pia karemi ?75
kapl : yadi me bhagavn prasanna | kim ata param aham icchmi ?
72

unmattaka tti bahua eta abda omi | etad ghtv darayonmattakam |


labdha-prasdo'smi |
74
bhagavan ! candra-samgata iva pradoa bhagavanta prekanty adynandtva me di |
75
kim etad apy abhyarthanyam | ki te priya karomi ?
73

kya-bhiku : gacchmi dva aha |76


kapl : gacchatu bhavn punar daranya |
kya-bhiku : taha hodu |77 (nikrnta |)
kapl : priye devasome ! gacchvas tvat |
(bharata-vkyam)
avad bhtyai prajn vahatu vidhi-hutm huti jta-ved
vedn vipr bhajant surabhi-duhitaro bhri-doh bhavantu |
udyukta sveu dharmev ayam api vigata-vypdcandra-tra
rjanvnas tu akti-praamita-ripu atru-mallena loka ||23||
(nikrntau |)
iti matta-vilsa-prahasana samptam |

76
77

gacchmi tvad aham |


tath bhavatu |

You might also like