You are on page 1of 11

Brahma-Samhita

TEXT 1
isvarah paramah krsnah
sac-cid-ananda-vigrahah
anadir adir govindah
sarva-karana-karanam
TEXT 2
sahasra-patra-kamalam
gokulakhyam mahat padam
tat-karnikaram tad-dhama
tad-anantamsa-sambhavam
TEXT 3
karnikaram mahad yantram
sat-konam vajra-kilakam
sad-anga-sat-padi-sthanam
prakrtya purusena ca
premananda-mahanandarasenavasthitam hi yat
jyoti-rupena manuna
kama-bijena sangatam

TEXT 4
tat-kinjalkam tad-amsanam
tat-patrani sriyam api
TEXT 5
catur-asram tat-paritah
svetadvipakhyam adbhutam
catur-asram catur-murtes
catur-dhama catus-krtam
caturbhih purusarthais ca
caturbhir hetubhir vrtam
sulair dasabhir anaddham
urdhvadho dig-vidiksv api
astabhir nidhibhir justam
astabhih siddhibhis tatha
manu-rupais ca dasabhir
dik-palaih parito vrtam
syamair gaurais ca raktais ca
suklais ca parsadarsabhaih
sobhitam saktibhis tabhir
adbhutabhih samantatah

TEXT 6

TEXT 10

evam jyotir-mayo devah

saktiman purusah so 'yam

sad-anandah parat parah

linga-rupi mahesvarah

atmaramasya tasyasti

tasminn avirabhul linge

prakrtya na samagamah

maha-visnur jagat-patih

TEXT 7
mayayaramamanasya

TEXT 11

na viyogas taya saha


atmana ramaya reme
tyakta-kalam sisrksaya
TEXT 8
niyatih sa rama devi
tat-priya tad-vasam tada
tal-lingam bhagavan sambhur
jyoti-rupah sanatanah
ya yonih sapara saktih
kamo bijam mahad dhareh

sahasra-sirsa purusah
sahasraksah sahasra-pat
sahasra-bahur visvatma
sahasramsah sahasra-suh
TEXT 12
narayanah sa bhagavan
apas tasmat sanatanat
avirasit karanarno
nidhih sankarsanatmakah
yoga-nidram gatas tasmin
sahasramsah svayam mahan
TEXT 13

TEXT 9
linga-yony-atmika jata

tad-roma-bila jalesu

ima mahesvari-prajah

bijam sankarsanasya ca
haimany andani jatani
maha-bhutavrtani tu

TEXT 14
praty-andam evam ekamsad
ekamsad visati svayam
sahasra-murdha visvatma
maha-visnuh sanatanah

TEXT 18
sisrksayam tato nabhes
tasya padmam viniryayau
tan-nalam hema-nalinam
brahmano lokam adbhutam

TEXT 15
vamangad asrjad visnum

TEXT 19

daksinangat prajapatim

tattvani purva-rudhani

jyotir-linga-mayam sambhum

karanani parasparam

kurca-desad avasrjat

samavayaprayogac ca

TEXT 16

vibhinnani prthak prthak

ahankaratmakam visvam

cic-chaktya sajjamano 'tha

tasmad etad vyajayata

bhagavan adi-purusah

TEXT 17

yojayan mayaya devo


yoga-nidram akalpayat

atha tais tri-vidhair vesair


lilam udvahatah kila
yoga-nidra bhagavati
tasya srir iva sangata

TEXT 20
yojayitva tu tany eva
pravivesa svayam guham
guham praviste tasmims tu
jivatma pratibudhyate

TEXT 21

TEXT 25

sa nityo nitya-sambandhah

tapas tvam tapa etena

prakrtis ca paraiva sa

tava siddhir bhavisyati

TEXT 22
evam sarvatma-sambandham

TEXT 26

nabhyam padmam harer abhut

atha tepe sa suciram

tatra brahmabhavad bhuyas

prinan govindam avyayam

catur-vedi catur-mukhah

svetadvipa-patim krsnam

TEXT 23

goloka-stham parat param

sanjato bhagavac-chaktya

prakrtya guna-rupinya

tat-kalam kila coditah

rupinya paryupasitam

sisrksayam matim cakre

sahasra-dala-sampanne

purva-samskara-samskrtah

koti-kinjalka-brmhite

dadarsa kevalam dhvantam

bhumis cintamanis tatra

nanyat kim api sarvatah

karnikare mahasane

TEXT 24

samasinam cid-anandam

uvaca puratas tasmai

jyoti-rupam sanatanam

tasya divya sarasvati

sabda-brahma-mayam venum

kama-krsnaya govinda

vadayantam mukhambuje

he gopi-jana ity api

vilasini-gana-vrtam

vallabhaya priya vahner

svaih svair amsair abhistutam

mantram te dasyati priyam

TEXT 27
atha venu-ninadasya
trayi-murti-mayi gatih
sphuranti pravivesasu
mukhabjani svayambhuvah
gayatrim gayatas tasmad
adhigatya sarojajah
samskrtas cadi-gununa
dvijatam agamat tatah

govindam adi-purusam tam aham


bhajami
TEXT 30
venum kvanantam aravindadalayataksambarhavatamsam asitambudasundarangam
kandarpa-koti-kamaniya-visesasobham
govindam adi-purusam tam aham
bhajami
TEXT 31

TEXT 28

alola-candraka-lasad-vanamalyavamsi-

trayya prabuddho 'tha vidhir

ratnangadam pranaya-keli-kalavilasam

vijnata-tattva-sagarah
tustava veda-sarena
stotrenanena kesavam
TEXT 29
cintamani-prakara-sadmasu kalpavrksalaksavrtesu surabhir
abhipalayantam
laksmi-sahasra-sata-sambhramasevyamanam

syamam tri-bhanga-lalitam niyataprakasam


govindam adi-purusam tam aham
bhajami
TEXT 32
angani yasya sakalendriya-vrttimanti
pasyanti panti kalayanti ciram
jaganti
ananda-cinmaya-sad-ujjvalavigrahasya

govindam adi-purusam tam aham


bhajami

govindam adi-purusam tam aham


bhajami

TEXT 33

TEXT 36

advaitam acyutam anadim anantarupam

yad-bhava-bhavita-dhiyo manujas
tathaiva

adyam purana-purusam navayauvanam ca

samprapya rupa-mahimasana-yanabhusah

vedesu durlabham adurlabham


atma-bhaktau

suktair yam eva nigama-prathitaih


stuvanti

govindam adi-purusam tam aham


bhajami

govindam adi-purusam tam aham


bhajami

TEXT 34

TEXT 37

panthas tu koti-sata-vatsarasampragamyo

ananda-cinmaya-rasapratibhavitabhis

vayor athapi manaso munipungavanam

tabhir ya eva nija-rupataya kalabhih

so 'py asti yat-prapada-simny


avicintya-tattve

goloka eva nivasaty akhilatma-bhuto


govindam adi-purusam tam aham
bhajami

govindam adi-purusam tam aham


bhajami

TEXT 38

TEXT 35

premanjana-cchurita-bhaktivilocanena

eko 'py asau racayitum jagad-andakotim

santah sadaiva hrdayesu vilokayanti

yac-chaktir asti jagad-anda-caya


yad-antah

yam syamasundaram acintya-gunasvarupam

andantara-stha-paramanucayantara-stham-

govindam adi-purusam tam aham


bhajami

TEXT 39
ramadi-murtisu kala-niyamena
tisthan
nanavataram akarod bhuvanesu
kintu

TEXT 42
ananda-cinmaya-rasatmataya
manahsu
yah praninam pratiphalan smaratam
upetya

krsnah svayam samabhavat


paramah puman yo

lilayitena bhuvanani jayaty ajasram-

govindam adi-purusam tam aham


bhajami

govindam adi-purusam tam aham


bhajami

TEXT 40

TEXT 43

yasya prabha prabhavato jagadanda-koti-

goloka-namni nija-dhamni tale ca


tasya

kotisv asesa-vasudhadi vibhutibhinnam

devi mahesa-hari-dhamasu tesu tesu

tad brahma niskalam anantam asesabhutam

te te prabhava-nicaya vihitas ca yena


govindam adi-purusam tam aham
bhajami

govindam adi-purusam tam aham


bhajami

TEXT 44

TEXT 41

srsti-sthiti-pralaya-sadhana-saktir
eka

maya hi yasya jagad-anda-satani


sute

chayeva yasya bhuvanani bibharti


durga

traigunya-tad-visaya-vedavitayamana

icchanurupam api yasya ca cestate sa

sattvavalambi-para-sattvam
visuddha-sattvam-

govindam adi-purusam tam aham


bhajami

govindam adi-purusam tam aham


bhajami

TEXT 45
ksiram yatha dadhi vikara-visesayogat
sanjayate na hi tatah prthag asti
hetoh
yah sambhutam api tatha samupaiti
karyad
govindam adi-purusam tam aham
bhajami

govindam adi-purusam tam aham


bhajami

TEXT 48
yasyaika-nisvasita-kalam
athavalambya
jivanti loma-vilaja jagad-andanathah
visnur mahan sa iha yasya kalaviseso

TEXT 46

govindam adi-purusam tam aham


bhajami

diparcir eva hi dasantaram


abhyupetya

TEXT 49

dipayate vivrta-hetu-samanadharma

bhasvan yathasma-sakalesu nijesu


tejah

yas tadrg eva hi ca visnutaya vibhati

sviyam kiyat prakatayaty api tadvad


atra

govindam adi-purusam tam aham


bhajami

TEXT 47
yah karanarnava-jale bhajati sma
yoganidram ananta-jagad-anda-sa-romakupah
adhara-saktim avalambya param
sva-murtim

brahma ya esa jagad-anda-vidhanakarta


govindam adi-purusam tam aham
bhajami

TEXT 50
yat-pada-pallava-yugam vinidhaya
kumbha-

govindam adi-purusam tam aham


bhajami
TEXT 53

dvandve pranama-samaye sa
ganadhirajah

dharmo 'tha papa-nicayah srutayas


tapamsi

vighnan vihantum alam asya jagattrayasya

brahmadi-kita-patagavadhayas ca
jivah

govindam adi-purusam tam aham


bhajami

yad-datta-matra-vibhava-prakataprabhava

TEXT 51
agnir mahi gaganam ambu marud
disas ca
kalas tathatma-manasiti jagattrayani
yasmad bhavanti vibhavanti visanti
yam ca
govindam adi-purusam tam aham
bhajami

TEXT 52
yac-caksur esa savita sakalagrahanam

govindam adi-purusam tam aham


bhajami
TEXT 54
yas tv indragopam athavendram aho
sva-karmabandhanurupa-phala-bhajanam
atanoti
karmani nirdahati kintu ca bhaktibhajam
govindam adi-purusam tam aham
bhajami
TEXT 55
yam krodha-kama-sahajapranayadi-bhiti-

raja samasta-sura-murtir asesa-tejah

vatsalya-moha-guru-gaurava-sevyabhavaih

yasyajnaya bhramati sambhrta-kalacakro

sancintya tasya sadrsim tanum apur


ete

govindam adi-purusam tam aham


bhajami
TEXT 56
sriyah kantah kantah paramapurusah kalpa-taravo
druma bhumis cintamani-gana-mayi
toyam amrtam
katha ganam natyam gamanam api
vamsi priya-sakhi
cid-anandam jyotih param api tad
asvadyam api ca
sa yatra ksirabdhih sravati
surabhibhyas ca su-mahan
nimesardhakhyo va vrajati na hi
yatrapi samayah
bhaje svetadvipam tam aham iha
golokam iti yam
vidantas te santah ksiti-virala-carah
katipaye
TEXT 57
athovaca maha-visnur
bhagavantam prajapatim
brahman mahattva-vijnane
praja-sarge ca cen matih
panca-slokim imam vidyam
vatsa dattam nibodha me

TEXT 58
prabuddhe jnana-bhaktibhyam
atmany ananda-cin-mayi
udety anuttama bhaktir
bhagavat-prema-laksana
TEXT 59
pramanais tat-sad-acarais
tad-abhyasair nirantaram
bodhayan atmanatmanam
bhaktim apy uttamam labhet

TEXT 60
yasyah sreyas-karam nasti
yaya nirvrtim apnuyat
ya sadhayati mam eva
bhaktim tam eva sadhayet
TEXT 61
dharman anyan parityajya
mam ekam bhaja visvasan
yadrsi yadrsi sraddha
siddhir bhavati tadrsi
kurvan nirantaram karma

loko 'yam anuvartate


tenaiva karmana dhyayan
mam param bhaktim icchati
TEXT 62
aham hi visvasya caracarasya
bijam pradhanam prakrtih pumams
ca
mayahitam teja idam bibharsi
vidhe vidhehi tvam atho jaganti

You might also like