You are on page 1of 6

Open this file with Shusha font

Shudra

..saaohMga saitnaama i(ayaaAao..

.1. saaoD/aya saMskRit AaOr vaNa- vyavas)aa..

baRht\ saMihta ka kUma- cak/1 ko Anausaar SaUd/ Sabd ga/Ik BaaYaa saaoD/aya Sabd sao Aayaa hO.yaUnaanaI laaoga
isan(au GaaTI ko BaUBaaga kao saaogDvaa^ya va saaoD/aya doSa kha krto )ao.Aaja BaI yaUnaana ko saa)a hmaara samban(a
hO.idnaaMk 28.04.2007 kI baat hO.e)aoMsa : raYT/pit epIjao Abdula klaama kao ]sa va> sauKd
AaScaya- huAa ` jaba yaUnaana ko raYT/pit kalaao-sa papaoilayasa nao ]nako sammaana maoM idyao gayao rai~Baaoja maoM BaartIya
raYT/pit ka saMskRt SabdaoM sao svaagat ikyaa.gau$vaar kI rat idyao rai~Baaoja maoM jaOsao Da: klaama p(aaro. EaI
papaoilayasa nao kha : raYT/pit mahaBaaga saur svaagatma yavana doSao.yaanaI raYT/pit mahaodya yaUnaana maoM
Aapka svaagat hO.EaI papaoilayasa nao Da: klaama kao batayaa ik ]nhaoMnao Baart kI p/acaInatma BaaYaa saMskRt
saIKI hO.]nhaoMnao kha: Baart AaOr yaUnaana mahana saByataAaoM kI janmas)ailayaa^M hOM AaOr iksaI va> yaUnaana ko
mahana Saasak isakMdr nao daonaaoM doSaaoM ko baIca Kasa irsta kayama ikyaa )aa.[sa maaOko pr Da: klaama nao kha
ik vah saByata maoM sabasao Ai(ak yaaogadana krnaovaalao doSa yaUnaana maoM Aakr KuSa hOM.Da:klaama tIna idnaaoM kI
yaa~a pr yahaM hOM AaOr Sainavaar kao svadoSa rvaanaa haoMgao.p/Baat Kbar ra^McaI. idnaaMk 28.04.2007.
saaoD/ayaaoM kI saMskRit kao hma Aaja isan(au GaaTI kI saByata va saMskRit khto hOM.saaoD/aya (1.Sambar
2. vaRta 3.cama`IYa 4.vaica-na AaOr 5.(auima) kao hI Aayaao-M nao SaUd/ kha.SaUd/ kao[- vaNa- nahIM Aiptu
saaoD/aya dosa laaoga t)aa saMskRit ka naama hO.saaoD/aya doSa isan(a ko dixaNaI BaUBaaga kao khto hOM.pMcanad ko
naIcao sarsvatI nadI ko kazo maoM basaa BaUBaaga ka naama hO.pMcanad yaanaI satlaja yaa icanaaba sao laokr isan(aunad
ko saMgama tk ko [saI BaUBaaga kao saaoD/aya doSa kha jaata )aa.yah saMskRit baolauicastana isan(a pMjaaba
hryaaNaa gaujarat rajas)aanad/ivaD, dosa AaOr picCma ko ]<ar p/doSa tk fOlaa huAa )aa.saaoD/aya saMskRit
tama/ yauga ka ek ]nnat saMskRit maanaI jaatI hO.yah saMskRit [-saa pUva- 7000 sao laokr 2000 [-saa pUva- tk
ka AaMka gayaa hO.[naka taMbaa ka vyaapar Ko~I rajas)aana sao maosaaopaoTaimayaa tk haota )aa.saaoD/ayaaoM kao
maosaaopaoTaimayaa ko laaoga maolauha kha krto )ao.
saaoD/ayaaoM kI #yaait saunakr ivadoSaI Aayaao-M nao [sa doSa maoM caZ,a[- ikyaa AaOr saaoD/ayaaoM ko saa)a [saI saaoD/aya
doSa maoM [-saa pUva- 2000 sao laokr 1500 [-saa pUva- tk maha yauw haota rha.?gvaod maoM eosao AnaokaoM yauwaoM ka
]llaoK hO.Wapr maoM [saI BaUBaaga maoM saaoD/ayaaoM nao Ajau-na kao laUT kr kRYNa pi%nayaaoM ka hrNa ikyaa )aa.jaha^M
Ajau-na ka vaSa na calaa )aa.saaoDa/yaaoM kao SaUd` dsyau` d/ivaD` AaidbaasaI AsaBya saMskRit vaalaa khnaa
A&anata hO.ha^M saaoD/aya yahaM ko maUlabaasaI hOM yah khnaa ]ica<a hO.***
saaObaIr: pMjaaba ko maultana ijalao ka BaUBaaga.isan(aunad AaOr samaud/ ko daoAaba maoM saohvaa^M ijasao maaohna
jaaodarao kha jaata hO.isan(au saaObaIr naroSa jayad/)a paNDva kalaIna )aa.yaUnaanaI BaaYaa maoM mahana jayad/)a kao
maaohanajaaodrao ilaKa gayaa.kha jaata hO ik [sa dosa ko dao maha nagaraoM hrPpa AaOr maaohonajaadraoo kI Kaoja
AMga/ojaaoM nao ikyaa AaOr saaoD/aya saMskRit ka naama hrPpa saMskRit rK idyaa gayaa.[saI saByata ka naama isan(au

(hvaalaa pustkoM: jaatk dIpk pMiDt baalamaukuMd i~pazI.baRht\ saMihta ka kUma- cak/ AaOr e ihsT/I To@T bauk
fa^r klaasa 11 ena saI [ Aar TI jaUna 1993.)

GaaTI kI saByata A)avaa sarsvatI GaaTI kI saByata ko naama pr Anaok Saao(a ga/n)a ilaKoM gayao hOM.saaoD/aya
saByata AaOr Aaya- saByata maoM Aaja tk iksaI na iksaI $p maoM iBannata barkrar hO.2

.2. vaNa- vyavas)aa saaraMSa Da: sava-pllaI ra(aakRYNana kI najar maoM..

ivajaota Aayaao-M AaOr praijat Baart ko maUla Aaidma inavaaisayaaoM ko vaMSa t)aa r> maoM iBannata )aI3 .
At: vaNa- vyavas)aa inamaa-Na ka saaoca Aayaao-M maoM Aanaa svaaBaaivak )aa.[sa vyaavas)aa ko pUva- Aaya- jaait ek
hI vaNa- ko )ao t)aa AayaaoM- ko saBaI sadsya saBaI kaya- jaOsao pUjaa paz`` yauw kaya- vyaapar t)aa KotI kayasvayaM ikyaa krto )ao.]sa samaya pUjaarI kaya- iksaI vaga- ivaSaoYa ka hao eosaa nahIM )aa.jaba vaOidk (ama- ivaSaoYa
p/kar ko kma- kaND sao sauvyavais)at hao gayaa tba ivaiSaYT pirvaar Apnao ivaiSaYTta ko Anau$p Aayaao-M nao
jaait ka inamaa-Na ikyaa.puraoihtaya yauw AaOr vyaapar krnao vaalao tIna vaga- banaayao gayao prntu vao saba ek hI
vaRht\ Aaya- samaudaya ko sadsya sada banao rhoM t)aa praijat Anaaya- vaga- sao vao ivaSaoYa kr Ai(ak dUrI banaayao
rKo.
praijat Anaaya- vaga- kI dao baD,I SaaKae^M (k) d/ivaD, ` (K) dusara maUla Aaidma inavaasaI.Alaga vagamaanao jaato )ao.yao hI daonaaoM imala kr caaO)aa vaga- banaa )aa.Aaya- AaOr Anaaya- dsyau vaga- vaMSa AaOr r> ko
Aa(aar pr Alaga ikyao gayao.Anaaya- dsyau ijanhaoMnao pra(aInata svaIkar ikyaa ijanhoM EaIyaut\ laoKk nao Apnao
vaga- pirva<a-na kr Aayaao-M ko dla ka AaEaya ilayaa AaOr ijanhoM Aayaao-M nao svaIkara vao hI SaUd/ vaga- maanao jaanao lagao
t)aa jaao baahr rho ]nhoM pMcama vaga- maanaa gayaa.eosaa kha hO.
vaNa- vyavas)aa vastut: na Aayaa-oM kI AaOr na d/ivaD,aoM kI vyavas)aa hO.yah [na daonaaoM maoM sao iksaI vaga- kI
nahIM hO.yah Alaga Alaga vaMSa r> Baod kI vyavas)aa hO.4
Aaja kI vyavas)aa jaao BaI hao prntu vah vyavas)aa ]sa samaya kI AavaSyakta ko AnaukUla banaayaa
gayaa )aa. ijasasao Alaga vaMSa AaOr r> ko laaoga ek saa)a samaaja maoM p/oma pUva-k rh sako AaOr doSa kao gaRh
yauw Aaid sao maui> imalao.
Da: sava-pllaI ra(aakRYNana Aagao ilaKto hOM.Aaidma inavaasaI Anaayaao-M kI Ai(ak jana saM#yaa ko ma_onajar
AaOr ]nakI AM(aivaSvaasaI saMskRit ka Aayaao-M kI saMskRit maoM p/vaoSa na hao jaaya [sa Baya sao yah jaaoiKma Bara
laaoho ko Gaoro ko jaOsaa saSa> vaNa-vyavas)aa kao laagau ikyaa gayaa ijasasao Aaya- vaMSa kI saMskRit kao AxauNNa
banaayao rKa jaa sako.saa)a maoM yah BaI #yaala rKa gayaa ik dao Alaga Alaga vaMSa r> AaOr saMskRityaaoM ka
kBaI maola hao hI na sako.(yah vaNa- vyavas)aa manauYyaaoM kI kRit hO.[sao laoKk nao AvaSya svaIkar ikyaa hO.)
ra[sa DoivaD ilaKto hOM.yah samBava hO ik Baart doSa maoM Aanao ko pUva- eosaI samayaanaukUla Anya saSa>
vyavas)aa phlao sao hI Aayaao-M maoM rhIM hao jaao Anaayaao-M kao Aayaao-M ko baIca Antr jaatIya ivavaah kao raoktI hao
ijasasao Anaaya- laaoga Aaya- vaMSa pirvaar maoM p/vaoSa na pa sako.ijana jaaityaaoM kao Aaya- naapsand krto haoM ]nhIM
kao raoknao ko ilayao yah vyavas)aa laagau krto rho haoM.yahI Aaya- vaMSa kI kmajaaorI rhI hao.eosaI vyavas)aa kao
2

?gvaod maNDla 10 saU> 90 maM~ 1 sao laokr 16 tk kao pU$Ya saU> kha gayaa hO. [saI saU> maoM caar vaNa- va vagaka vaNa-na ikyaa gayaa hO.||
3
4

Da: ra(aakRYNana :BaartIya dSa-na KND ek. PaRYT 111 sao laokr pR: 113 tk naamak [sa pustk maoM ilaKto hOM.
See in the first page.

Aayaao-M ko Anya sadsya Balao hI p/%yaxa ivarao(a na krto hao prntu kT\TvaaidyaaoM nao [sa vaNa- vyavas)aa kao Sai>
pUva-k laagau rKnao maoM saflata p/aPt ikyaa.yahI karNa hO ik [sa vyavas)aa nao saidyaaoM sao manauYya samaaja maoM
kTuta Bar idyaa hO.5 EaI ra[sa DoivaD nao BaI [sa vyavas)aa kao manauYya kRit hI maanaa hO.
|| ?gvaod maoM malaIna mana Wara p/oirt haokr jaao BaI kilpt p/Sna pUCa gayaa AaOr ]sa p/Sna ka jaao
kilpt ]<ar svayaM p/Sna k<aa- nao do Dalaa vah Ap/asaaMigak hO.p/Sna AaOr ]<ar yao man~ 11 AaOr 12 daonaaoM hI
xaopk maM~ hOM.[na xaopkaoM pr AcCo vaa bauro sabaaoM nao maaohr lagaa dI.basa [-saa pUva- ek hjaar saala sao hI vaNavyavas)aa kI puiYT hao gayaI jaao Aaja tk cala rha hO.[-saa pUva- hjaar dao hjaar saala phlao yah vyavas)aa
)aI hI nahIM.pUva- raYT/pit Da: sava-pllaI ra(aakRYNa ilaKto hOM ik kRt yauga maoM saba ko saba ek hI vaNa- ko
)ao AaOr vao saba ba/a*maNa )ao.
?gvaod maoM pU$Ya saU> ko saaolah maM~ Anya tInaaoM vaodaoM maoM iBannata ko saa)a khIM saaolah AaOr khIM
baa[sa maM~ ilaKo gayao hO.yah manauYya kRit hO.ibanaa matlaba ko prmaa%maa ka naama badnaama krnaa zIk baat nahIM
hO.yahaM kovala paMca maM~aoM kao ek saa)a naIcao dSaa-yaa jaata hO.ijanamaoM baIca ko dao xaopk maM~ jaao saMdBa- AaOr
p/saMga ko Anau$p nahIM hOM ]nhoM BaI A(yayana ko ilayao naIcao dSaa-yaa gayaa hO.

tsmaat\ ya&at\ sava-hut:?ca: saamaaina jai&ro.


CndaMisa jaiJaro tsmaat\ yajau: tsmaat\ Ajaayat..9..
ijanaka vanaspit dhI maaKna t)aa pSau.jaao ya& maoM hivaYa ko $p maoM ]pyaaogaI haogaa ]nakI rcanaa PaUvamaoM hI hao gayaI.]saI pU$Ya sao saama ko ?caaAaoM ,AaOr ?gvaod ko Cnd t)aa yajauvao-d kI rcanaa hu[-.

tsmaat\ Asvaa:Ajaayant ,yao ko ca ]Bayaadt:.


gaava:h jai&ro tsmaat\ tsmaat\ jaata: Ajaavaya:.10.
]saI sao GaaoD,o ]%pnna haoto hOM AaOr jaao kao[- gad-Ba ASvatr Aaid daonaaoM trf daMt vaalao hOM vao BaI ]%pnna
haoto hOM.]sao sao hI gaaO Aaid ]%pnna haoto hOM AaOr bakrI BaoD, BaI ]saI sao ]%pnna haoto hOM.
Aba daonaaoM kilpt maM~aoM kao hTa kr tIsaro maM~ ka ]llaoK ikyaa jaata hO.

cand/maa manasaao jaatScaxaao: saUyaao- Ajaayat.


mauKaidnd/ScaaignaSca p/aNaaWayaurjaayat.13.
cand/maa manasao ]%pnna huAa hO.nao~aoM sao saUya- ]%pnna haota hO , mauK sao [nd/ AaOr Aigna ]%pnna haoto hOM p/aNa
sao vaayau ]%pnna haota hO.

naaByaaM AasaIdntirxaM SaIYNaao- VaO: samavat-t.


pd\ByaaM BaUimaid-Sa:Eaao~a<a)aa laaoka^M Aklpyana\..14..
naaiBa sao Antirxa haota hO iSar sao Vulaaok haota hO pOr sao BaUima Eaao~ sao idSaae^M AaOr [sa p/kar Anya laaokaoM
kao banaayaa.
Aba kilpt AaOr xaopk maM~aoM ka Avalaaokna kroM.@yaa ]prao> k/ma maoM ]nakI AavaSyakta hO A)avaa
vao AnaavaSyak hOM.caUMik yah p/Snaa%mak maM~ hO.

ya%pu$YaM vyad(au:kit(aa vyaklpyana.


mauKM ikmasya kaO baahu ka }$ pada ]cyaoto.11.
5

ihbbaT- lao@car pR: 23.

jaba pu$Ya klpnaa krta hO tba iktnao p/kar sao klpnaa krta hO.]naka mauK @yaa haota hO.baahU
kaOna haota hO.}$ kaOna hO AaOr pOr kaOna hO.yah ek p/Sna hO.[sa p/Sna ka ]<ar hO.

b/a*maNaao|sya mauKmaasaId\ baahU rajanya: kRt:


}$ tdsya yaWOSya: pd\ByaaM SaUd/ao Ajaayat.12.
[sa pu$Ya ka ba/a*maNa mauK huAa.rajana va xai~ya baahueM ikyaa gayaa hO.jaao [saka }$ hO vah vaOSya hO
pOr sao SaUd/ ]%pnna haota hO.]sa p/Sna ka yah ]<ar hO.
jaba sao [na daonaaoM xaopk maM~aoM ka samaavaoSa huAa tba sao Baart BaUima maoM vaNa- vyavas)aa laagau huAa.yah
vyavas)aa pR)vaI ko Anya BaUBaagaaoM maoM nahIM hO.Aba Aap hI saaoicayao @yaa yahI baomaola vyavas)aa prmaa%maa kI rcanaa
hao saktI hO [sakI icaMta ]sa samaya kovala saMtaoM kao hu[- caUMik sant dosa sao Aato samaya prmaa%maa nao [sa
dUiYat vyavas)aa kao Baart BaUima sao hTanao ka inado-Sa idyaa )aa.Baart ko iva(aana inamaa-taAaoM nao [sa vyavas)aa
kao Anauicat zhrayaa t)aa ifjaula kI baat kh kr sau(aar kI vyavas)aa kr idyaa.sant EaI kbaIr AaOr
sad\ gau$ sant EaI rOdasa jaI baa/*maNa xa~I vaOSya AaOr SaUd/ kao Apnao Z,Mga sao pirBaaiYat krto hO.
Aba doiKyao sant kbaIr AaOr sant rOdasa jaI [sa vyavas)aa ko baaro maoM @yaa khnaa hOM.sant EaI kbaIr
ko ivacaar

khu ro pMiDt baaBana kba ko haoe.


baBana kih kih janamau mat Kaoe..
jaaO tU ba/a*maNaa ba/a*maNaI jaa[Aa.
t] Aana baaT kaho nahIM Aa[Aa..
tuma kt ba/a*maNa hma kt saUd.hma kt laaohU tuma kt dU(a..
khu kbaIr jaao ba/*ma baIcaarO.saao ba/a*maNau kihyatu hO hmaaro..
EaI sant kbaIr saahba khto hOM ho piNDt jana yah batlaaAao ik tuma kba sao ba/a*maNa kI pdvaI
p/aPt kI hO.tuma vaastva maoM ba/a*maNa hao nahIM.ifr BaI Apnao Aap kao naklaI ba/a*maNa khkh kr Apnaa
manauYya janma naYT mat krao.
puna EaI kbaIr saahba khto hOM yaid tumharI pOda[Xa saccaa ba/*ma kI p%naI sao hO tao @yaaoM Aaja tuma
saBaI manauYya kI trh maata ko ga/Ba sao janma laoto hao.tumhoM tao mastk Aa^MK kana naak Aaid sao pOda haonaa
caaihyao.jaOsao tuma nao vaod maoM kha ik b/a*maNaao|sya mauKmaasaId.
puna EaI kbaIr saahba khto hOM ro piNDt yah batlaaAao ik tuma kOsao ba/a*maNa huAa tumharI AaOr
hmaarI pOda[Xa tao ek trh sao huAa.hma maata ko ga/Ba sao pOda ilayaa t)aa tuma BaI maata ko ga/Ba sao pOda
hue.tba yah batlaaAao tuma kOsao ba/a*maNa hue AaOr hma kOsao Xaud/ hao gayao @yaa maoro SarIr maMo r> bahta hO
AaOr tumharo SarIr maoM dU(a bahta hO hma tao ba/a*maN ]saI kao khto hOM jaao ba/*ma maoM laIna hue ba/*mavaadI
hOM.ho piDt tuma tao eosaa nahI hao [sailayao tumhara k)ana sarasar JaUz hO.
EaI kbaIr jaI kI vaaNaI spYT hO.Aba sad\gau$ sant EaI rOdasa jaI kI sauinayao.

.. vaNa- vyavas)aa AaOr jaatpat..


..daoha..
jaat jaat maoM jaat hO jyaaoM kolana maoM pat.

rOdasa na maanauYa jauD, sakO jaaOM laaOM jaat na jaat..


jaat jaat ko pahunao jaat jaat maoM jaae.
saahba kI saba jaat hO GaT GaT rha samaae..
rOdasa [k hI naUr to ijaima ]pjyaao saMsaar.
}Mca naIca ikhM iba(a Bayao baa*mana AaO camaar..
.3.vaod maoM prmaa%maa AaOr prmaa%maa kI najar maoM samast maanava samaaja..
..p/)ama sandoXa..
p/%yaok manauYya ]na ek parba/*ma prmaoSvar ko pu~ va pui~yaa^M hOM.]nhaoMnao kha: EaRNvantu ivaSvao AmaRtsya
pu~a.
pUro ivaSva ko manauYya saunaao ! tuma saba mauJa AivanaaSaI ba/*ma ko pu~ evaM pui~yaa^M hao.saunaao.tuma saba maoro
idvya (aama maoM is)at haoAao.

yaujao vaaM ba/*ma pUvya-ma\ namaaoiBa: iva Slaaok: etu p)yaa [va saUro:.
EaRNvantu ivaSvao AmaRtsya pu~a: Aa yao (aamaaina idvyaaina ts)au:.1.
(?gvaod

10.13.1 )
ijasa p/kar maOM Apnao mana AaOr vaaNaI kao yau> kr vaod ka p/saar krta hU^M.t)aa ijasa p/kar stavak
mana AaOr vaaNaI kao saMyau> kr maorI stuit sava~- phu^Mcato hOM.ho ! ivaWana jana ]saI p/kar Apnao mana AaOr vaaNaI
kao saMyau> kr maora yah sandoSa sava-~ saBaI manauYya maa~ tk phu^McaaAao.Parmaa%maa ka saMdoSa hO. pUro ivaSva ko
manauYya saunaao ! tuma saba mauJa AivanaaSaI ba/*ma ko pu~ evaM pui~yaa^M hao.saunaao.tuma saba maoro idvya (aama maoM is)at
haoAao.
..prba/*ma ka iWtIya sandoSa.

to AjyaoYza:AkinaYza: ]d\iBad: Ama(yamaasa: mahsaa iva vaavaR(au:.


saujaatasa: janauYaa pRiXnamaatr: idva: ma%yaa-: Aa na: AcCa ijagaatna.3.
(?gvaod

` 5.59.6)
manauYyaaoM maoM na kao[- baD,a na kao[- CaoTa AaOr na kao[- baIca ka pOda huAa hO.vao Apnao kma- AaOr ]d\yama sao
}pr ]zto hOM.saba manauYya ek saa barabar hOM.saBaI manauYya ]<ama AaOr EaoYz yaaoina maoM ]%pnna hue hOM.ca^Muik
saBaI manauYyaaoM ko ipta maOM prba/*ma hU^M AaOr maata pra p/kRit hMO.[sa ilayao saBaI maRtlaaok baasaI manauYya maoro idvya
(aama maoM ibanaa raok Taok ko Aa sakto hOM.
..Parba/*ma ka i~tIya sandoSa..

AjuaoYzasa: AkinaYzasa: eto saM Ba/atr: vaavaR(au: saaOBagaaya.


yauvaa ipta svapa $d/: eYaama\ sauduGaa pRiXna: sauidnaa ma$d\Bya:.2.
(?gvaod

` 5.60.5 )
ho manauYyaaoM tuma maoM kao[- na baD,a hO AaOr na tuma maoM ka[- CaoTa hO.tuma saba barabar ko Baa[- hao.Apnao
p/gait ko ilayao tuma saba imalakr Aagao baZ,ao.tumhara AivanaaSaI ipta sada yauvaa rhta hO.vah iksaI ko
AaiEat nahIM rhta hO.vah Anant Sai> sampnna $d/ hO.tuma saba kI maata maha p/kRit hO jaao samast saRiYT
evaM saba manauYyaaoM kao janma donao maoM sava-)aa saxama hO.$d/ ka A)a- hO BayaMkr p/vala tIva/ p/caND Aaid iksaI

ko Wara har nahIM sakta. vah saba ka ivanaaSak BaI hO. caU^Mik vah $d/ hO.prmaa%maa ko iva$w kaya- krnao
vaalao manauYyaaoM kao $d/ diND,t BaI kr sakto hOM.)6
]prao> vaod man~ sant rOdasa kI vaaiNayaaoM kao sampuYT krto hOM.

..prba/*ma ka caaO)aa sandoSa..

maaoGaM AnnaM ivandto Ap/caota sa%yaM ba/vaIima ba(a [t\ sa tsya.


na Aya-maNaM puYyait na saKayaM kovalaaGa: Bavait kovalaadI..
(?gvaod

10.117.6)
maOM sa%ya baaolata hU^M vah manauYya sacamauca maoM A&anaI hO jaao (ana ek~ krta hO.(ana saMcaya kr
vah Apnao maR%yau kao varNa krta hO.vah vyai> na Apnaa AaOr na Apnao ima~aoM ka hI Balaa krta hO.jaao Apnao
(ana kao dusaraoM ko saa)a baaMT kr ]pBaaoga nahIM krta hO vah kovala pap hI Kata rhta hO.jaao manauYya prma
sauK kI kamanaa krta hO ]sao santaoYaI haonaa caaihyao.jaha^M santaoYa hO ` yaanaI ijasa kaya- ko krnao maoM mana kao
santuiYT imalatI hO ]sa kma- kao krnao maoM kao[- daoYa nahIM haota hO.24.
sad\ gau$ sant rOdasa jaI khto hOM jaao vyai> sauK duK haina AaOr laaBa [na caaraoM is)aityaaoM
kao ek samaana vat-ta hO ]sa manauYya kao yaaogaI pu$Ya hI jaanaao.25.

.iglampsaosa Aa^f d vaodasa:p/ao:sa%yava<a- isawantalaMkar BaUtpUva- saMsad sadsya AaOr vaa[sa caaMsalar
gau$kula yaUinavaisa-TI.
6

You might also like