You are on page 1of 10

+ H9t44 Hl9l 9|+96 +

Ganapatyatharvasrsopanisat
+ TH |- H H 4lP ( 4l- 9 74 Pl H| 4 = l-
|F\F674l* BF6+|- -4HP (4|(6 4(l4-
F4 |F6 + -l 4 &~ 4l- F4 |F6 +- 99l |4H4 (l-
F4|F6 +F6lt4l V|7+|P- F4|F6 +l 4(F9|6(l6+
om bha dram karne bhih s;nu yama devah 1 bha dram
pa syema ksabhi ryaja trah 1 sthi rairangai stusu vam sa sta nbhi h 1
vyase ma de vahi tam yadayu h 1 sva sti na indro v; ddhasra vah 1
sva sti na h p sa vi svave dah 1 sva sti na starksyo ari sanemih 1
sva sti no b;ha spati rdadhatu 11
+ Hl|-6 - Hl|-6 - Hl|-6 -+
om santi h santi h santi h 11

(BBQBUJ"UIBSWBSB6QBOJBE Page 2 of 10
+ +P F6 H9 64 t4P 4 + t4H 6x4P|B t4P 4
T 4H T6l |B t4P 4 T 4H 6l |B t4P 4 T 4H
(6l |B t4P 4 B4 H|~4( Ol|B t4 BlHl(ltPl|B
|+ t4P + {+
om nama ste ga napa taye 1 tvame va pra tyaksam tattva masi 1
tvame va ke vaIam karta si 1 tvame va ke vaIam dharta si 1 tvame va
ke vaIam harta si 1 tvameva sarvam khaIvidam brahma si 1 tvam
saksadatma si ni tyam 11 111
6 4|P Bt4 4|P+ -+
; tam va cmi 1 sa tyam va cmi 11 211
V4 t4 PlP V4 4 lP V4 ~l 6lP V4
(l6lP V4 l 6lP V4l+ l+P4 |H!4P V4
9 ll 6 V4 9 F6l 6 V4l ll 6 V4
(|H Hll 6 V4 l \4l l6 V4lll 6 B46l Pl
9l|( 9l|( BP-6l6 + (+
(BBQBUJ"UIBSWBSB6QBOJBE Page 3 of 10
ava tvam mam 1 ava va ktaram 1 ava sro taram 1 ava
da taram 1 ava dha taram 1 avancanama va si syam 1 ava
pa scatta t 1 ava pu rasta t 1 avotta ratta t 1 ava daksi natta t 1 ava
co rdhvatta t 1 avadha ratta t 1 sarvato mam pahi pahi sama ntat
11 311
t4 4l= P4Ft4 |-P 4- t4Pl+-(P4Ft4
OP4- t4 B|(l+-(l|6l4l5|B t4 +t4H
Ol|B t4 7l+P4l |47l+P4l5|B+ v+
tvam vanmayastvam cinma yah 1 tvamanandamayastvam
brahma mayah 1 tvam saccidanandadvi tyo 'si 1 tvam pra tyaksam
brahma si 1 tvam janamayo vijana mayo 'si 11 411
B4 =|(( t4 l =l 46 B4 =|(( t4 |F6 U|6
B4 =|(( t4|4 H 4P !4|6 B4 =|(( t4|4
+t4 |6 t4 |Pl9l 5+Hl 5|+ Hl + - t4 t4l|
4l19(l|++ -+
(BBQBUJ"UIBSWBSB6QBOJBE Page 4 of 10
sarvam jagadidam tva tto ja yate 1 sarvam jagadidam
tva ttasti shati 1 sarvam jagadidam tvayi Ia yame syati 1 sarvam
jagadidam tvayi pratye ti 1 tvam bhmirapo'naIo'ni Io na bhah 1
tvam catvari va kpada ni 11 511
t4 H4l6l6- t4 V4Fl 4l6l6- t4
((4l6l6- t4 TlH4l6l6- t4 PHll|F6l5|B
|+t4P t4 H|4ltPT- t4l 4l|+l \4l4|-6
|+ t4P t4 Ol t4 |4!H Ft4 6Ft4|P-Ft4P|PFt4
4l4 Ft4 B 4 Ft4 -PlFt4 O 4- F4 l P+ \+
tvam gunatra yat tah 1 tvam avasthatra yat tah 1 tvam
dehatra yat tah 1 tvam kaIatra yat tah 1 tvam mIadharasthito 'si
ni tyam 1 tvam saktitra yatma kah 1 tvam yogino dhyaya nti
ni tyam 1 tvam brahma tvam visnustvam
rudrastvamindrastvamagnistvam vayustvam sryastvam
candramastvam brahma bhrbhu vah sva rom 11 611
Hl|( 94Pl4 4Hl|(F6(+-6P V+ F4l-
96- V-H|B6P 6lH &P 964
(BBQBUJ"UIBSWBSB6QBOJBE Page 5 of 10
P+F4- 9P Tl- 9 4-9P VTll P\4 P- 9P
V+F4ll -t4- 9P |4-6-9P +l(- B-l+P
B |( 6l B |-- B 9l H H|4 Hl H T |9-
|+ Jl4 l 8 -(- ~lP(lH9|6 ( 4 6l + H9 64
+P -+ +
ga nadim prva mucca rya va rnadim stada nanta ram 1
anusvarah pa rata rah 1 ardhendu Iasi tam 1 tare na ; ddham 1
etattava manu svar pam 1 gakarah p rvar pam 1 akaro
madhya mar pam 1 anusvarasca ntyar pam 1
bindurutta rar pam 1 nada h sandha nam 1 samhi ta sa ndhih 1
saisa gane savi dya 1 gana ka ; sih 1 nic;dgaya tr cha ndah 1
srmahaganapati rdeva ta 1 om gam ganapa taye nama h 11 711
9 T ( -6l4 |4 T( 446 "7l4 lP|(
6l (|-6- +l(4l6+ <+
eka da ntaya vi dmahe vakratu nqaya dhmahi 1
tanno dantih praco daya t 11 811
(BBQBUJ"UIBSWBSB6QBOJBE Page 6 of 10
9 T ( -6 6 ( F6 9l HP H l| HP ( 4 (
(F6|4HlH P9T\4=P H4l( H9THT
4lBBP -l+|H8l\ 9!9- B9|=6P
l + T|9 + ( 4 = tTl H P4 6P Vl |4 6
B7l(l +T6- 969lt9P 94 \4l4|6 4l |+ t4 B
4ll 4l|+l 4-+ +
eka da ntam ca turha stam pa sama nkusa dhari nam 1 radam ca
vara dam ha stai rbi bhranam msa kadhva jam 1 raktam
Ia mboda ram s rpa ka rnakam rakta vasa sam 1
rakta ga ndhanu Iipta ngam ra ktapu spaih su pji tam 1
bhakta nu kampi nam de vam ja gatka rana macyu tam 1 a virbh tam
ca s; sya dau pra k;te h puru satpa ram 1 evam dhya yati yo ni tyam
sa yog yogi nam va rah 11 911
+Pl l6964 +Pl H964 +P- +P964
+PF65F6 H4l(l4 9T(-6l4 |4|4+l|H+ |H4B6l4
~l4(P64 +P-+ {+
(BBQBUJ"UIBSWBSB6QBOJBE Page 7 of 10
namo vratapataye namo ganapataye namah pramathapataye
namaste'stu Iambodaraya ekadantaya vighnavinasine sivasutaya
srvaradam rtaye nama h 11 1011
96(4 Hl9 4l 5l 6 B O 4l 4 T ~96 B
B4 |4 + 4l \46 B B4 6- B H P 6 B 9P(l9l9l 6
+P 46 Bl 4P l4l +l |( 4B T 6 9l 9 +l H4|6
+l 6l4l+l l| T 6 9l 9 +lH4|6 Bl4 +l 6- + 4 Vl +-
9l 9l 59l 9l 4|6 Pl TlPPl H |4 -(|6
(P4 Hl9 P|H!4l4 + ( 4P 4l 4|( Pl (l ( (lF4 |6
B 9l9l 4l+ 4|6 B(Ul46 +lH 4 TlP Pl 6 6
6P+ + Bl 4 6 + {{+
etadatharvasrsam yo'dh te 1 sa brahmabhya ya ka Ipate 1 sa
sarvavighnai rna ba dhyate 1 sa sarvatah sukha medha te 1 sa
pacamahapapa t pramu cyate 1 sa yama dhya no di vasa k;tam
pa pam na sayati 1 pra tara dhya no ratri k;tam pa pam na sayati 1
sa yam pra tah pra yuja na h pa po'pa po bha vati 1
dharmarthakamamoksam ca vi ndati 1
(BBQBUJ"UIBSWBSB6QBOJBE Page 8 of 10
idamatharvasrsamasisyaya na de yam 1 yo yadi moha d dasya ti 1
sa pap yan bha vati 1 sahasravartanadyam yam kama madh te 1
tam tamane na sa dhayet 11 1111
V++ H9|6P| |9 |6 B 4lPl 4|6
64lP+++ =9|6 B |4Hl4l+ 4|6
t44 H4l14P OlHlH |4Hl |4|6
T(l+|6+ {-+
anena ganapatimabhi sica ti 1 sa va gm bha vati 1
caturthyamana snan ja pati 1 sa vidya van bha vati 1
ityatharva nava kyam 1 brahmadyacara nam vi dyanna bibheti
kada cane ti 11 1211
4l 4l 4 =|6 B 4 ~4Hl 9Pl 4|6 4l
Hl= 4 =|6 B 4Hl4l+ 4|6 B Pl4l+ 4|6 4l
Pl(TB(UH 4=|6 B 4l|-86THP4lUl|6 4- Bl74
B|P|4=|6 B B4 H6 B B4 H6+ {(+
(BBQBUJ"UIBSWBSB6QBOJBE Page 9 of 10
yo drvanku rairya jati 1 sa vaisravanopa mo bha vati 1 yo
Ia jairya jati 1 sa yaso van bha vati 1 sa medha van bha vati 1 yo
modakasahasre na ya jati 1 sa vachitaphaIama vapno ti 1 yah sajya
sami dbhirya jati 1 sa sarvam Iabhate sa sa rvam Ia bhate 11 1311
V7l lOHl+ B4 l(|4t4l B44F4l 4|6
B4( P(l+Hl +|6PlB|l 4l =|4l |B&Pl
4|6 P (l |4 l 6 +P 46 P (l (l 9l 6 +P 46
P (l 9l9l 6 +P 46 P (l + t44l4l6 +P 46 B
B4 |44|6 B B4 |4 4|6 4 9 4 4(
t4 9 |+9 6 + {v+
asau brahmanan samyag gra hayi tva 1 sryavarca sv
bha vati 1 s rya gra he ma hana dyam pra timasannidhau va ja ptva 1
siddhama ntro bha vati 1 ma ha vi ghna t pramu cyate 1 ma ha do sa t
pramu cyate 1 ma ha pa pa t pramu cyate 1 ma ha pra tyavaya t
pramu cyate 1 sa sarvavidbhavati sa sarva vidbha vati 1 ya e vam
veda 1 ityu pa nisa t 11 1411

(BBQBUJ"UIBSWBSB6QBOJBE Page 10 of 10
TH |- H H 4lP ( 4l- 9 74 Pl H| 4 = l-
|F\F674l* BF6+|- -4HP (4|(6 4(l4-
F4 |F6 + -l 4 &~ 4l- F4 |F6 +- 99l |4H4 (l-
F4|F6 +F6lt4l V|7+|P- F4|F6 +l 4(F9|6(l6+
bha dram karne bhih s;nu yama devah 1 bha dram
pa syema ksabhi ryaja trah 1 sthi rairangai stusu vam sa sta nbhi h 1
vyase ma de vahi tam yadayu h 1 sva sti na indro v; ddhasra vah 1
sva sti na h p sa vi svave dah 1 sva sti na starksyo ari sanemih 1
sva sti no b;ha spati rdadhatu 11
+ Hl|-6 - Hl|-6 - Hl|-6 -+
om santi h santi h santi h 11

You might also like