You are on page 1of 356

Aryabhata:

Aryabhatiya with the Commentary of Bhaskara I and


Someavara.
Critically edited with Introduction and Appendices by Kripa
Shankar Shukla. New Delhi: Indian National Science Academy, 1976.
% E-Text by Danielle Feller, 2001.
% Comments, suggestions should be sent to .

THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY!


COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)
description:

multibyte sequence:

long a

long A

long i

long I

long u

long U

vocalic r

vocalic R

long vocalic r

vocalic l

long vocalic l

velar n

velar N

palatal n

palatal N

retroflex t

retroflex T

retroflex d

retroflex D

retroflex n

retroflex N

palatal s

palatal S

retroflex s

retroflex S

anusvara

visarga

long e

long o

l underbar

r underbar

n underbar

k underbar

t underbar

Unless indicated otherwise, accents have been dropped in order


to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf
and
www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf

ryabhaaktam

ryabhayam

Bhskara-viracita-bhyopetam

Gtikpda

[ magalcaraam ]

yasmt aeajagatm prabhavam sthitim ca


sahram api upadianti samagradhk |

bhgvagiraprabhtaya viditntary
tasmai nama kamalajya caturmukhya |

atha aeajagadanugrahya cryryabhaamukhravindavinissta-daagtikstravykhynam rabhyate | tasya eva aeavighnanirkaraya


sarvavidyprabhavasya bhagavata kamalayone
pramaprakrntastravastuparigrahya rym dau prayuktavn

praipatya ekam anekam kam satym devatm param brahma |


ryabhaa tri gadati gaitam klakriym golam || 1 ||

asy padavibhga: praipatya, ekam, anekam, kam, satym, devatm, param,


brahma, ryabhaa, tri, gadati, gaitam, klakriym, golam |

atra praipatya iti "pra"-abda prakaravc, prakarea nipatya praipatya,


pramam ktv iti artha | ktvpratyayena prvaklakriy abhidhyate, yath sntv
bhukte iti | snnakriy anantaram bhojanakriy | evam atra api praipatannantaram
gaitam, klakriym, golam ca gadati | ekam, abhedarpea vyavasthitam, nirvikram |
anekam, na ekam anekam, bhedarpea vyavasthitam | kam, ka iti prajpate
khynam | kam praipatya evaguaviiam
|

atha yadi asau prajpati eka katham asau aneka? yadi asau aneka katham eka?
eknekayo parasparaviruddhayo yugapat ekatra avasthnam na sambhavati, yath
atyantaviruddhayo cchy tapayo uatayo v iti | atra ucyate yath vka
ekavasturpea [tihati], asau eva yad mla-skandha-kh-prarohdiprapacena
vikalpyate tad aneka | evam asau api paramtm nirvikra nirajana eka eva,

asau eva [yad] anekapriarre vyavasthita


vikalpyate [tad] aneka | ha ca

eka eva hi bhttm bhte bhte vyavasthita |


ekadh bahudh ca eva dyate jalacandravat ||
[amtabindpaniat, lo 12]

iti | athav asau eka eva st, tata svayam ardhena purua abhavat ardhena nr iti |
tata sarvn prina asjat iti | athav asau bhagavn prajpati vivarpa | tasmt
tasya vivarpatvt eknekatvam ekasmin yugapat sambhavati iti ayam adoa |

satym devatm | deva eva devat, saty ca devat ca | sa eva ka satyatvena


devattvena ca viiyate | kam satym devatm praipatya | na kevalam satyatvena
devattvena ca vieita | kena ca tarhi iti ha param brahma | param ca tat brahma
param brahma | param ryate pulastya-pulaha-kratvdikam | evam asau bhagavn
ka, saty devat, param brahma ca | kam, satym devatm, param brahma ca
praipatya |

atha katham ka abda pulliga, saty devat strliga, param brahma


napusakaliga? tai bhinnaligai ekam vastu abhidhyate | nanu ca atra sarvai
eva abdai ekaligai bhavitavyam? na iti ha | ete abd vialig | tai
vialigai abdai ekam eva vastu abhibhyate | yath "kraam iyam brhma,
bhtam iyam brhma, vapanam iyam urik" iti [adhyy a 4, pda 1, stram 3,
ptajalamahbhyam, kepavrtika
5117]

athav brahmao dvayo apy cryea praipta kta, abdabrahmaa

parabrahmaa ca | tayo upavaran iyam kriyate praipatya iti |


nigadavykhynam evam ekam, parijnata tu tattvasya abhedarpatvt, yasmt
sarveu eva jeyeu parijnamtrasmnyam ekam; anekam
gyajusmtharvetihsapuraikkalpavykaraaniruktachandovicitijyotiam iti
diabdarpea vyavasthitatvt anekam | ka iti abdabrahmaa khynam | kam
ekam anekam
praipatya | satym devatm iti etat dvayo brahmao ea, saty devat
abdabrahma | uktam ca

jnntarabhvi yat ca hi phalam jtv kriy ata ca yat


sarvasya avyabhicrikraam iti jnasthitau nicaya |
jeyam ca aparimam alpaviayarautdistram punar
divyam caku atndriye api viaye vyhanyate na kvacit ||

param brahma | "param"-abda prakaravc | prakam brahma param brahma, yat


sarvai api muktivdibhi prrthyate, mokada paramtm iti artha | evam ca dvayo
brahmao prama kta | anyatra api "brahma"-abdena abdabrahmaparabrahmao eva grahaam | tad yath

dve brahma veditavye abdabrahma param ca yat |


abdabrahmai nita param brahma adhigacchati ||
[amtabindpaniad, lo 7; vyupuram, ama 6, a 5, lo 64]
iti |

athav, praipatya kam hirayagarbham, eknekasvarpam, sarvaprinm mahat


nma | tatra viea ekam, tasya tasya yata adhihtdevat hirayagarbha eka
eva | yad kranm adhihtdevatvieabhedena vivakyate tad anekam | tat

yath trayodaa krani, tvaca vyu, cakua srya, rotrasy ka,


rasanasy pa, ghrasya pthiv, evam pacnm buddhndriym adhihtrya
devat, vca agni, pe indra, pdasya
viu, pyuna mitra, upasthasya prajpati, evam karmendriydhihtrya
devat, manasa candra, buddhe savit, ahakrasya rudra iti | satym devatm
antarymina varasya bhagavata paramtmana kraaakty adhihit sarve
eva padrth svrthe pravartante | ata tm paramtmana kraaaktim satym
devatm | ata eva strligena nirdea kta | param brahma yat tat adhikr brahma
paramtm tam | evam brahmatrayam praipatya
| yadi evam, cakra tarhi kartavyam | na kartavyam | antarea api cakram ca artha
gamyate eva | tat yath

ble vddhe kate ke kram yukty prayojayet |

iti | ble ca vddhe ca kate ca ke ca iti gamyate | evam atra api ca artha, kam ca
satym devatm ca param brahma ca iti |

ryabhaa cryasya samkhyna | tri gadati | tri vastni gadati iti | nanu atra
evam yuktam vaktum "ryabhaa aham tri gadmi" iti, anyath anyasya kasyacit
etat vkyam bhti | yath kicit kacit pcchati "rjakule kena kim uktam iti ha
evam ukte rjani evam devadatto bravti | yajadatta api evam eva nigadati" iti | tasmt
tatra api ryabhaa tri gadati iti, na tat cryasya vacanam iti | atra ucyate | ayam
crya mahnubhva svayam
eva bruvan paratvam pdya kathayati, yath ha kauilya

sukhagrahaavijeyam tattvrthapadanicitam |
kauilyena ktam stram vimucya granthavistaram ||

[arthastram, 1.1.19]

iti | athav ya tejasv purua samareu niksitejovitnacchuritabhu


atrusaghtam prakam praviya praharan evam ha "ayam asau udita
aditikulaprasta samareu anivritavrya yajadatta praharati | yadi kasyacit akti
pratipraharatu" iti | evam asau api crya gaitaklakriygoltiayajnodadhipraga
vitsabhm avaghya "ryabhaa tri gadati gaitam klakriym golam" iti uktavn |

gaitam klakriym golam | gaitam, ketracchyrehsamakaraakukrdikam |


kla, pravinnyahortrapakamsasavatsarayugdikam | tatparijnrtham
kriy klakriy | anye puna kriy avyatiriktam klam etena abhyupagacchanti | tem
ayam vigraha kla ca asau kriy ca klakriy | evam etau dvau pakau kecit
klam kriyvyatiriktam manyante, anye kriy eva kla iti | ubhayath asmkam
adoa iti, yena asmadye siddhnte
sryodayt prabhti yvat apara sryodaya tvat ahortram, ya ca
srycandramaso para viprakara sa ardhamsa, ya ca tayo para
sannikara sa msa; evam dvdaams savatsara iti ayam kla,
kriyvyatirikta v astu kriy v iti | golam,
grahabhramaadharitrsasthnadaranopyam | gadati iti kartvcaka abda,
vkyatvt | gaitaklakriygolnm dvityaikavacane nirdea gaitam klakriym
golam iti gaitaabda napusakaligam, klakriy
strligam, gola pulligam | etem smnyopakramea napusakaligena eva
cryea abhidhnam [ktam] "tri gadati" iti |

atra ayam gaitaabda aeagaitbhidhy, tasmt aeagaitbhidhyitvt yath


ketragaitam bravti, evam grahagaitam api; grahagaitasya ca
ketrdyavyatiriktatvt klakriygolayo ca gaitvyatiriktatvt gaitam nigadati iti

etvat eva siddhe klakriygolagrahaam kurvan crya jpayati


ketracchyrehsamakaraakukrdikam smnyagaitam kicit vakye,
vieagaite puna klakriyay golena ttparyam iti | anyath
aeagaitbhidhyigaitaabdena eva siddhatvt klakriygolayo pthaggrahaam
anvayakam syt | tath ca, cryea gaitapde gaitavastu dimtram eva
abhihitam, klakriygolayo klakriygola [vastu] vieea | avayam ayam artha
abhyupagantavya kicit gaitam iti / anyath hi mahat gaitavastu, aau
vyavahr miraka-reh-ketra-khta-citi-krkacika-ri-cchybhidhyina |
miraka iti sakalagaitavastusamiraka sasparaka iti artha
| reh iti dyuttarapracita iti artha | ketram iti anekriketraphalni nayati iti
artha | khta iti khanyapramam nirdiati iti artha | citi iti iakpramena
uparinicitavastupramam vedayati iti artha | krkacikam iti, krakaca nama
drucchedakam, tasmin krakace bhava krkacika, tadvastupramam avagamayati
iti artha | ri iti dhnydirpavastunicitam tadvastupramam janayati iti artha |
chy iti akvdicchypramena klam kathayati
iti artha | iti vyavahragaitasya abhidhyina catvri bjni
prathamadvityattyacaturthni yvat tvat vargvargaghanghanaviami | etat
ekaikasya granthalakaalakyam maskari-praa-mudgala-prabhtibhi cryai
nibaddham ktam, sa katham anena cryea alpena granthena akyate vaktum | tat
suhu uktam asmbhi kicit gaitam vieata klagolau iti | evam iyam ry
vykhyt || 1||

[ sakhyvinyse paribh ]

yugabhagadisakhysakepam vivaku crya [pari]bhstrapradaranya


gtikstram ha

vargkari varge avarge avargkari kt mau ya |


khadvinavake svar nava varge avarge navnti avarge v || 2 ||

asya gtistrasya padni vargkari, varge, avarge, avargkari, kt, mau, ya,
khadvinavake, svar, nava, varge, avarge, nava, atyantavarge, v |

vargkari, vargkari kakrdni makraparyantni | "te varg paca paca" iti


[ktantram, 1.1.10 ] | vargkaroccraakramea y sakhy abhidhyate s sakhy
vargaabdena ucyate, abhedopacrt | ata vargkarasakhy iti artha | s varge,
varge iti gaitastre viamasthnasy khy, tasmin viamasthne
vargkarasakhy upacyate | avarge, na varga avarga samasthna, tasmin
avargasajite samasthne | avargkari, tni yakrdni
hakraparyavasnni | kuta etat? "na iva yuktam anyasaddhikarae tath hy
arthagati" [adhyy, 3.1.12, ptajalabhyam] iti | vargkari kakrdni |

ydnm [tu] yath abrhmaam naya iti ukte brhmaktitulyam eva katriyam
nayati nntyajdi, evam atra api kevalam vyajannm eva grahaam | tem
yakrdnm avargkarm y sakhy s avargasthne upacyate | s
[vargkarm sakhy] vargasthne upacyamn avargasthnam api yad prpnoti,
tad prpnuvn y tem svavargkarm upaciti s vargasthna eva, tasy
antyopacititvt | vargkarasakhyy vargasthne
upacyamnt avaka na asti cet sakhyy sarga na vidyate iti vargvargayo
sthnayo sthpyate | athav, y dadik sakhy s dvisthnvaghin, tasy
dvisthnvaghanalatvt dvayo api sthnayo sthpyate | anyath
dadisakhyy abhva eva syt | tad ekdinavntasakhyay eva vyavahra
syt |

athav "mau" iti atra makragrahaam kurvan crya jpayati y


daottaravargkarasakhy s varge v avarge ca bhavati | anyath "go ya" iti evam
bryt | evam avargkarasakhy api vargashne yojy | vargkarm sakhy
vargasthne kakrd upacyate | etat uktam bhavati yni vargkari ryate tni
kakrt prabhti pahitni bhavanti iti | anyath hi "svam rpam abdasya
aabdasaj" [adhyy, 1.2.68] iti | yat yat akaram
uccritam tat tasya eva rpasya pratipdakam syt, na kdisakhyy | ata uktam
"kt" iti |

mau, a ca ma ca mau | anackau eva akramakrau, tayo dvi[vaca]nanirdea


mau | akramakrayo y sakhy s ekatra savtt yakrasakhy bhavati |
akra paca, makra pacaviati, ete sakhye ekatra triat, tena
triatsakhyo yakra | rephdnm avargkaratvt yakrasakhy eva kevalam
prpnoti, anirdet anyatsakhyy | na rephdnm yakrasakhy | kuta? yadi
rephdnm api yakrasakhy eva syt tad yakram
eva sarvatra bryt, na rephdni | "navaraha gatvakn prathamapt" iti atra
[r]aheu ekam eva avargkaram bryt | tasmt na rephdnm yakrasakhy | k
tarhi? kecit hu ekaikavddhy rephdnm sakhy, yakratriat, rakra
ekatriat, lakra dvtriat iti di | etat na | kuta? ekatriaddisakhyy
anyena eva prakrea siddhatvt | yakra triat, sa eva yad yakra
kakrasayukta tad hi ekatriat, khakrdibhi dvtriat,
traya triat di iti sakhy |

anye hu rephdaya daottaravddhy vardhante iti, repha catvriat, lakra


pacat | evam avargkarbhvt na akyate pratipattum | yath kt iti cryea
abhihitatvt ekdyekottarit sakhy vargkarm pratipadyate, evam
avargkarm api yt iti yad ucyate tad daottarit sakhy pratipattum akyate |

anyath "yt" iti api ucyamne katham daottarit sakhy, nanu ca ekottarit syt | na
iti ha yasmt kt iti [vargkari]
vargasthne upacyante tasmt tem ekottarit sakhy, yni punar avargkari
ydni ekottaropacayni avargasthne tasmt daottarit eva vddhi bhavati,
avargasthnasya daakasakhydhratvt | evam tarhi ydgrahaam kartavyam | na
kartavyam | katham? akriyame ayam artha avagamyate | aktam eva yadi ktam
eva, kim iti na pahyate? pahyate eva "mau ya" | atra ayam yakra anacka mau
ya, apara yakra api anacka evam pacamvibhaktyanta
mau ya | atra eka yakra luptanirdia pratipattavya | yath "kiti ca" [adhyy,
1.1.5] iti atra luptanirdia gakra, kiti giti iti iti, evam atra api | athav
dviyakroccrae api viea na asti eva | evam yd iti asya ayam artha siddha |
yadi ekottari avargashnasthitatvt daottari eva bhavanti tad kim iti cryea
"mau ya" iti mahpraysa kta | katham tarhi vaktavya? "ga ya" iti gakra
trisakhya, avargasthnasthitatvt eva ayam triatka
bhaviyati | na, akramakrasakhyvat eva ei api rephdni
catvriaddisakhni bhavanti iti avargasthnrayt eva siddhe sati
makragrahaam kurvan crya jpayati iti uktam yvanti vargasthnni teu
sarveu eva s sakhy yugapat prpt, avargkarm ca y sakhy yvanti
avargasthnni teu sarveu eva |

ata tatsakhynirpartham ha khadvinavake svar nava varge avarge | khni


anyni, khnam dvinavakam khadvinavakam, tasmin khadvinavake, adaasu
nyopalakiteu [sthneu] | svar nava varge avarge | varge vargasthne nava
svar | adaasu ca sthneu nava vargasthnni, tatra navasu vargasthneu nava
svar | ke punar te nava svar grhy? yadi hrasv eva kevalam parighyante tad
na pryante | atha drgh eva kevalam
parighyante tad api aau svar bhavanti, nanu lvarasya drghbhvt | atha

hrasv drgha ca parighyante tad atiricyante, aniam prpnoti | "jh ga gl rdha


da" [gtik, 10] iti atra krasya dvitye ca pratipditatvt dvityavargasthne
jhakrasakhy sthpyamn navaatni syu, na nava | abhyate ca navasakhy,
navasakhyka jhakra | tatra hrasva eva jhakra pahyate iti cet "ni yojanam
il bhvysa" [gtik, 6] iti atra lakre pacasahasri
syu, na pacat | tatra ca avayam drgha lakra pahitavya, anyath gti eva
bhidyeta | ata na kevalam hrasv na kevalam drgh, na api hrasvadrgh, na
svar mtkpahitt parighyante | kasmt tarhi svar parightavy? ucyate yatra
nava eva keval svar pahyante, tasmt parightavy | kasmin nava eva keval
pahyante? ha pinye vykarae pratyhre a i u e o ai au iti ete nava svar |
tatra prathame vargasthne akra, dvitye
ikra, ttye ukra, iti di | evam svaropalakiteu vargasthneu vargkarasakhy |
avargkarasakhy ca svaropalakitavargasthnottare avargasthne |

athav varge avarge iti ayam vps, varge avarge ca, vargasthne avargasthne ca te
eva nava svar | tad yath akra prathame vargasthne tadanantarvargasthne
ca | tad yadi vargkarasayukta akra prathamavargasthne "bhgubudha" iti
diu, sa eva yad avargkarasayukta tad
tatprathamavargasthnnantarvargasthne "navaraha" iti diu | evam ikrdiu api
sveu vargvargasthneu yojyam | atha drgheu akrdiu katham karayam?
ucyate yath te vykarae akrdaya svar adaaprabhed, dvdaa bhed
ca lvarasandhisvar parighyante, evam atra api | tena "il bhvysa" iti diu
kra prathama eva vargasthneu | adaasthneu yni vargasthnni
avargasthnni ca teu vargkarvargkarasakhy nirpit |

yad punar adaavyatirikteu sthneu sakhy kasyacit vivakit bhavati tad


katham karayam iti? atra ha navntyavarge v | navnm anta navnta |

navnte bhavam navntyam | navntya ca asau varga ca navntyavarga | tasmin


navntyavarge v svar bhavanti, vikalpit svar bhavanti | vikalpa ca kasmiit
katham upalakyate? yath "putracchedyavikalp apatyacchedyaprakr", evam atra
api kenacit prakrea vikalpit navtyavarge
daame vargasthne svar bhavanti | yadi prathame vargasthne akra uddha
vikalpita sa eva tasmt vargasthnt daame vargasthne anusvrdin vikalpyate,
evam ikrdaya svasmt vargasthnt daame vargasthne, punar api ca yvat
abham bhavati tvat tena api anubandhena svarn vikalpya sakhyopadeavy |
etat paribhbjam cryea sakhyvivakm anugrahya upadiam |
svastravyavahra tu lvaravargasthnt na atiricyate |

vargkarm avargkarm ca [y] sakhy s akarbhihitatvt yvanti


vakyamni gtikstreu akari tem sarvem eva prpnoti tat ca aniam
prasajyeta, tena atra arthavanti yni akari tem sakhy na bhavet iti etat
vaktavyam | yath "yugaravibhaga khyugh" [gtik , 3] iti atra khyugh-abdasya
sakhy iyate na yugaravibhagaaabdasya | yadi pratiedha na ucate tad khyughabdasya yath sakhy evam yugaravibhagaaabdasya
api prpnoti | sa tarhi pratiedha avayam vaktavya | na vaktavya | yadi sarvem
eva akarm gtikstrapratibaddhnm sakhy syt tad sarvam eva etat stram
anarthakam syt |

[ jyotiastraprdurbhve vykhykramatam ]

atha katham asya atndriym sphuagrahagatyarthnm prdurbhva? brahmaa


prasdena iti | evam anuryate anena cryea mahadbhi tapobhi brahm
rdhita | ata asya tatprasdena sphuagrahagatyarthnm prdurbhva iti | ha ca

atndriyrthvagate tapobhi paropakrakamakvyade |


ya alakte avyayam anvayasya pararasya anuktim cakra ||
iti | brahmaa kuta? brahm svayabh jnari | tata sarvsm vidynm
prdurbhva | ata anena loknugrahya sphuagrahagatyarthavcakni daa
gtikstri gaitaklakriygolrthavcakam ryaatam ca vinibaddham |
sphuagrahagatyarthahetava arth, tasmt sarvad eva nity, tem abdebhya
avagati iti abdabaddh, yath suvarikra suvaram dya
kaakakeyrakualdyalakram nipdya nipannam api alakram bhaktv
anyatvam pdayati | atha ca suvarasya tpacchedanikadiparkaena anyatvam
mang api na bhavati iti arthnm api sdhuabdlakrannvttabandhai
viracyamnnm ananyatvam iti | rutau api atapathe bhadrayake pahyate; tad
yath "peaskr peasa mtrm apdaynyannavataram kalyataram rpam
tanute" [bhadrayakopaniat, 4.4.4] iti | evam ayam gamrtha brahmaa sakt
cryea adhigata |

atha anye manyante "jyotim udayamadhystamayaprptn dv


pratyaknumnbhym paricchidya svadhviracitam" iti | etat ca na | jyoti kititalam
bhitv prvasym dii udgatni kramea ambaramadhyam attya parasym dii
kititalam bhitv eva pravianta lakyante | etvati udaystamayntare
viyatyupalakabhvt jyotim gatipramapariccheda dusampdya, gate
ceyattparijnbhvt "etvat klena iyat gati etvat klena
kiyat" iti gaitakarma na pravartate | pramaphalaryo aparijnt apravatte ca
gaitakarmaa grahm yugabhagaparijnam, yugabhagaparijnt
grahagatiparijnbhva | yath atra avdnm gati pratyakea deaklbhym
saha upapadyate iti ata gaitakarma pravartate, atndriyatvt grahagate
viyatyupalakabhvt na pratyakea paricchidyate, katham tarhi gamt

upagatagrahayutigrahanaktrayogagrahadaya pratyakkriyante?

anyat ca grahdni jyoti kititalam bhittv eva prvasym dii udgatni kramea
ambaramadhyam attya kititalam bhitv eva astam gacchanta lakyante |
jyoticakrasya pravahkept jyoticakrapratibaddh grah prmukh svagaty
bhramanta api laghvy jyoticakragaty aparm diam sdayanta lakyante,
kullacakrrhakavat | tasmt any jyoticakragati, any grahagati prmukh |
kuta? yasmt graha avinym da bharaydiu
parasparam prgvyavasthiteu nakatreu upalakyate bhacakre, na revatydiu
parasparparasthiteu | tasmt jyoticakragrahagatyo bhinnatvt
udaystamayadentaraprptyanumnam upapadyate | tasmt ayam gama
brahmaa prasdt cryea adhigata iti | grahasya nakatrm ca
nityasambandht nakatrm niscalatvt grahagatyanumnam iti etat ca na | bahni
nakatri teu grahasya pramparyea bhukte anekarpatvt
vikeppakramacakravat
dakiottaramachysannadracritvt grahasya ekasmin eva nakatre gatiparyayea
udaystamayavakrnuvakrasambhavt grahagativaicitryam, gaitena ca ekarp gati
anumyate | tasmt ayam gama brahmaa prasdt cryea adhigata iti |

anyat ca dentarkaviet grahagativaicitryam | tat yath lakym akbhvt


sarvad eva tulye rtryahan laksampavartinm rohaasihalnm ca; tata
uttarata divasasya vddhi niy hni, dakiata niy vddhi divasasya hni
iti | sryagrahaam api akadentaravat kvacit khaam, kvacit sakalam, kvacit na
eva | candragrahaam ca iha ghavyattym rtrym, ghaikdentarparadeasthit
grahtra dinnte kathayanti,
prvata ca yt drodgatasya candramasa grahaam kathayanti | tasmt
udayamadhystaprptinakatrayogaparyaydibhi vicitr iyam grahagati

dentarkavieai ca ativicitratvam padyamn na akyate anekarpatvt


gaitanyyena netum | na ca kacit evam prakrm deaklaparyayea
upapadyamnnm pratijgarit | ya ca sarva ciram jvati sa varaatam jvati | tasya
api yugapat anekadentarkavieat nakatrayogaparyaydibhi
utpadyamnagrahagataya
yugapat na pratyakbhavanti | tasmt ayam gama brahmaa prasdt cryea
adhigata iti | vakyati ca

sadasajjnasamudrt samuddhtam brahmaa prasdena |


sajjnottamaratnam may nimagnam svamatinv ||
[golapda, 49]

iti |

[ vedgeu jyotiastraprdhnyam ]

na kevalam jyotim ayam gama, vedgam ca | "tasmt brhmaea nikraam


aaga veda adhyeya" [ptjalamahbhyam, paspahnikam] aageu
pradhnam jyotim ayanam | kuta asya prdhnyam? yasmt anadhtaikdaya
api prg gurpadet vedn adhyate, na ca tem duradhtam bhavati | na
anadhigatajyotim ayan vedoktn yajakln jnate | atha ikay varnm
sthnakaraaprayatnni nirpyante

aau sthnni varnm ura kaha ira tath |


jihvmlam ca dant ca nsikohau ca tlu ca ||
[pinyaik, lo 13]

iti di | var uccryam svai svai sthnakaraaprayatnai svabhvata eva


syt nikrmanti, na anyata | "akuhavisarjany kahy, ura mrdhany |"
akuhavisarjany uccryam kahapradet eva syt nikrmanti na mrdhna,
ura uccryam mrdhna eva na anyasmt pradentart iti | yasmt tem
sthnakaraaprayatn svabhvata eva siddh tasmt tem
sthnakaraaprayatna nirarthaka | tath ca anadhtavykara
api brhma vedn adhyate | na ca tem duradhtam bhavati | na ca
anadhtajyotim ayan vedoktn yajakln jnate | vykaraena kila vednm rak
kriyate | rak api prajnm prthivai duanigrahea inugrahea ca kriyate | evam
vednm abdaritvt asdhnm uddhra nigraha, sdhnm abdnm samyak
kta anugraha iti | etat ca na | nity ved | teu abdariprakepm [svata
siddhi], dnuvidhitvt chandasa | ya ya
abda vedeu pahyate tasya tasya aprasiddhalakaasya api svayam lakaam
sdhyam pratyayapraktilopgamavaravikrdibhi | na ca jyotim ayanasya api | ye
ye vede yajakl d te sarve eva jyotim ayane gaitalakaasiddh eva |

anyat ca "dnuvidhitvt chandasa" iti yadi vedeu da eva anuvidhyate tad


nahi kicit prayojanam vykaraena | atha gyajusmnm sarvem eva
pratipadnirukte niruktasya vypit | atha chandovicitai gyajusmnm nitya eva
chanda nibaddha | na ca tem idnm kvyapadaprva nibaddha kriyate | na ca
anyndhikalakanm gyajusmnm idnm anyathkaraam karaam | evam ca
bhvce rutau ryate, na hi ekena akarea
dvbhym v nni chandsi kriyante iti | na hi evam vedoktnm yajaklnm iti
krama ryate | na hi dhndiu saskreu klavie jyotim ayant vin
avagamyante | tat yath saskreu

evam gacchan striyam kmm maghm mlam ca varjayet |

sustha indau sulakaym vidvsam putram anuyt ||


[yjavalkyasmti, crdhyya, vivhaprakaraam, lo 80]

iti | tatra maghmlayo pratipatticchedau indo ca susthadusthatm ca


nnadhtajyotim ayan jnate | "s yadi garbham na dadhta sihy vetapupy
upoya puyea mlam utthpya" iti [praskaraghyastram, k 1, kaik 13, s 1]
tatra puyasya pratipatticchedau nnadhtajyotim ayan jnate | tath ca pusavane
"yat aha pus nakatrea candram [yujyeta] tat ahar upavsya" iti
[praskaraghyastram, 1. 14. 3] | tatra punakatri punar
vasupuyahastasvtirava | etem nirupahatnm anuklahatnm ca
pratipatticchedau nnadhtajyotim ayan jnate |

anyat ca

nmadheyam daamym tat dvdaym v asya krayet |


puye ahani muhrtte v nakatre v gunvite ||
[manusmti, 2.30]
iti | atra puyasya ahna, nakatrasya gunvitasya, muhrtasya v pratipatticchedau
nnadhtajyotim ayan jnate |

anyat ca "udagayane pryamapake puyhe kumry pim ghyt", "triu


triu uttardiu", "svtau mgairasi rohiym ca" [praskaraghyastram, 1.4.5-7] iti
atra udagayandnm uttardnm naktrm vadhvarayo anuklnm ca
pratipatticchedau nnadhtajyotim ayan jnate, evamdi pratikham saskrm
puyhanakatramuhrtacodan jyotim ayangaviay tadvidbhya eva
avagantavy, na gurpadet sampradyvicchedt
v avagantavy | iti adhyeyam jyotim ayanam |

anyat ca chandasa upkarmai "atha ata adhyyopkarma | oadhnm


prdurbhve ravaena rvaym pauramsym rvaasya pacam hastena v"
[praskaraghyastram, 2.10.1-2] iti atra rvaapauramsm ravaena yuktm,
rvaasya pacamm hastena yuktm nnadhtajyotim ayan jnate | anyat ca
[chandasa utsarge] "pauasya rohiym madhyamym vakym adhyyn
utsjeran" [praskaraghyastram, 2.12.1] iti etat ca
| atha nakatrdhneu "y asau vaikhasya mvsy tasym dadhta s rohiy
sampadyate" [pastambarautastram, 4.3.20; baudhyanavykhy] iti atra prg eva
rohiy vaikhasya mvsyy parijnayogyasya dhnadravyasya arjanam
tvijm ca varaam iti etat ca jyotim ayangaviayam, tadvidbhya eva
avagantavyam, na gurpadet sampradyvicchedt v avagantavyam iti adhyeyam
jyotim ayanam | tath ca "kttiksu agnim dadhta" [taittiryabrhmaam,
1.1.2.1] evamdi nakatrdhnacodan ca "pavijy savatsare [savatsare], prvi
vttimukhayo v" [ktyyanarautastram, paubadha, 1-2] iti vttimukhayo
pratipatticchedau vedinm anadhtajyotim ayan [na] jnate | anyat ca
"darapauramsbhym yajeta" [atapathabrhmaam, 11.2.5.10] iti evamdi
codan ca [rauta]smrteu ca karmasu "aparapake rddham kurvta rdhvam v
caturyym" [praskaraghyastrapariiakrabhyam, rddhastram
1] |

api na sa kule jyt ya na dadyt trayodam |


pyasam madhusayuktam varsu ca maghsu ca ||
[manusmti, 3.264]

iti |

kim bahun, rautasmrtaviaym tithinakatraviaym karmam nitynm


kmynm ca na jyotim ayant vin samrambha, iti adhyeyam jyotim ayanam |

[ lokavyavahre jyotiastropdeyat ]

loka ca tithinakatramuhrtaviaym [sambandhena eva] ubheu kryeu


pravartate | tath ca pupaphalapi sarva eva daivajam upetya pcchati "kad
me kim bhaviyati? kad aham kydikarmai pravarte? kad aham daivajakena
upatihe? kad aham adhvnam prapadye? kad rjnam paymi? ihasthasya
ubham me bhaviyati hosvid anyasthnagatasya? kena karma pravttasya me
phalam bhaviyati?" iti etat daivajt avagatrtha
sarva eva ubheu kryeu pravartate | aubheu api "kad paradeam didhaku
aham pravarte? kad vairia vinya pratihe? kad gajvaharaam [vidadhe]?
kad puram grmam v ghtaymi?" etat ca daivajt avagatya sarva pravartate |
mlecchdaya api ca akunanimittasvapnabalt eva kryeu pravartante | yasya ca
yatkicit ubham bhavati sa bravti "ubhanakatramuhrteu aham gata", yasya v
yatkicit skhalitam bhavati sa bravti "mama nakatrap
vartate, na anukl grah" iti | tath ca hastiikvida svastroktatithinakatreu
eva pribandhdihastikarmasu pravartante |

pakacchidreu tithaya ye yasya -rava mat|

teu teu pripraveabandham ca parivarjayanti |

nakatram hastinm prha svayam eva prajpati |


hastahastaviuddha hi hastinm karma krtyate ||

iti di | tath ca avaikym

avinym revatau puye punar vasyo ca krayet |


vjinm sarvakarmi svtau vruahastayo ||

iti | tath ca viatantre

kttiksu vikhsu maghsu bharau ca |


srpe mle tath ardrym sarpadaa na jvati ||

viddhamlecchdaya api ca na ubhatithinakatramuhrtn ullaghya pravartante |


tath kutaruditkruapratyaskhalitaravaam pariharanti |
takhabhralavasthimattonmattaklbhidaranam pariharanti |
sitakusumasvduphalekuva[mbara]sa[ma]laktastrprakumbhdidaranam
abhinandanti | iti adhyeyam jyotim ayanam loknugrahya | iti evam idam prathamam
gtikstram || 2 ||

[ grahm yugabhaga ]

grahm yugabhagaapradaranya rym ha

yugaravibhaga khyugh ai
cayagiyiuuchl ku iibulkh prk |
ani huvighva guru khricyubha kuja bhadlijhnukh bhgubudhasaur || 3 ||

asy padni yugaravibhaga, khyugh avibhaktika nirdea, ai avibhaktika

eva, cayagiyiuuchl avibhaktika, ku avibhaktika eva, iibulkh avibhaktika,


prk, ani, huvighva, guru, khricyubha, kuja, bhadlijhnukh, etni anydni api ca
padni avibhaktikanirdini eva | avibhaktikanirde anyatra api dyante "aiu k",
"sarvaviva" itydiu ca | bhgubudhasaur |

[yugaravibhaga] | yuge ravibhaga yugaravibhaga, yugasya v ravibhaga


yugaravibhaga | yugam klakriypde vakyate | atha atra dvandvanirdea kasmt
na bhavati? yugam ca ravibhaga ca yugaravibhaga, yugam khyugh
ravibhaga khyugh iti | evam ca sati dvandvanirdee yat tat klakriypde vakyate,
tat eva na vaktavyam bhavati | satyam, kintu trairikam na siddhyati | saptamsamse
ahsamse v kriyame trairikam
siddham | yadi divasasakhye varasakhye v yuge yathnirdi grahabhaga
labhyante tad asmin nirdie kiyanta iti tatklamadhyamagrahabhagadaya
labhyante | ahsamse ca yad yasya divasasakhyasya varasakhyasya yugasya
yathnirdi grahabhaga labhyante, asya iasya kiyanta iti
madhyamagrahabhagadisiddhi | dvandve punar na etat siddhyati | asau ca atra
yugabhagaaabda sarvatra adhikrrthe prayujyate | adhikre ca yath
yugaravibhaga
evam yuge aibhaga itydi | anyath kasmin kle kasya v klasya ete
grahabhaga iti etat ne nirdiam bhavati | tasmt ahsaptamsamsbhym
anyatarea vykhyeyam, arkea eva grahm yugaprasiddhe | uktam ca

viiadeaklrkabhdiparyyayogaja |
kla graht ca sadasadvarga syt vyvahrikam ||

iti | uttaratra api adhikrrtham raviyugabhagaaabda sambandhanya, raviyuge


aibhaga raviyugasya v iti | katham idam? [raviyugabhaga iti] phntare api

dvandvanirdet ahsaptamyartha durlabha bhavet adhikra ca | evam tarhi


ekaeanirdea atra pratipattavya, raviyugabhaga ca raviyugabhaga ca
raviyugabhaga iti | ekena raviyugabhagaaabdena raviyugabhaga ca
raviyugabhagaapramasasiddhi dvityena ahsaptamsamsbhy
trairikasiddhi iti | yadi evam yugaravibhagaaabdena api ayam artha akyate
jtum, na kicit phntare prayojanam |

yugaravibhaga kiyanta? ucyante khyugh | ukravargasthne ayam khakra


yakra ca, tena ukravargasthne dvtriat | gh kravargasthne ghakra, tena
tasmin sthne catvri | evam ekatra tricatvriat lak viatisahasri | akai api
4320000 |

ai cayagiyiuuchl | praktdhikrayugabhagaasayogena aiabda vykhyeya


yugaaibhaga | atra api tau eva samsau | yugaaibhaga cayagiyiuuchl |
prvavat eva vargvargasthneu sakhy sthpany |
rasgnirmadahanevadriailailmukh | akai api 57753336|

ku iibulkh | tath eva yugakubhaga tath eva svasthne api viniveit,


khmbarevadrirmviyamatithaya, 1582237500 |

bhacakrapratibaddhni nakatri tasya bhacakrasya pravahkepavat aparm


diam sdayanti | nakatri [bhuvam] grahavat svagaty prmukhm bhramantm iva
payanti iti anay yukty bhuva bhagaanirdea |

prk | ye ete grah vivasvaddaya prmukh bhramanti | yadi api


bhapajarapravahkept apagacchanti diam, tath api ete svagaty prmukham
eva gacchanti | alpatvt gate klntarea prcm diam sdayanta lakyante,

kullacakrasthakavat | yadi ete prggataya na syu, tad avinym da [graha]


bharaym na upalakyeta | yadi ete aparbhimukh syu, tad avinym d
revatym upalakyeran | tasmt ete prmukh eva
bhramanti iti ata "prk" iti |

kim punar bhbhagaopadee prayojanam iti ha "ravibhyog [bhdivas]",


[klakriy, 5] iti bhdivasnayanam | na etat asti, prakrntaranipannatvt
kudivasnm | yadi api ayam eva kudivasapratipatte upya syt tath api
upadeagauravt na yujyate | k upadeagurut? ucyate "ku iibulkh" iti
kubhagaopadea, "ravibhyog bhdivas" iti bhdivasopadea | katham tarhi
abhidhyate? ucyate bhdivasapramanirdea | evam laghutaraprakra
| tasmt na ekam prayojanam upadeasya etvata kraam bhavitum arhati | anyat
api prayojanntaram asti iti ha | tat yath kaliytabhbhagaai sarve eva grah
mnameasandhyudayaklvadhaya nyante | kali[yta]ravimaalhargaasamsa
[eva] kaliytabhbhaga | tai trairikam yadi yugaprasiddhabhbhagaai
iagrahabhaga mnameasandhiprrabdh prpyante, tad kaliytabhbhagaai
kiyanta iti iagrahabhagadaya | athav
sryodayaklvadhe eva grah nyante | katham? ravibhaga ythargae
kiptv taddivasasryarydn ca adha vinyasya iagrahabhagaai kramea
saguayya svacchedai aydibhi bhaktv upari upari ropya tath eva
bhbhagaai vibhajeta, labdham iagrahamaalni | eam dvdadiguitam ktv
tad avaiam [adha adha] prakipya tath eva ca apahte rydaya | athav,
ravimaalhargaayogam dvdaabhi saguayya raviytaraya
prakipyante, triat bhgnitydi [arght triat saguayya raviytabhgn
prakipet iti di] karma ktv khakhaaghanacchedarim nidhya trairikam yadi
yugabhbhagaai abhagrahabhaga labhyante, tad
khakhaaghanabhgahrabhbhagaai kiyanta? tena

khakhaaghanaguitayugabhbhagaai bhge hte bhagadilabdhi | athav,


rydiguakrasavarga- [12 x 30 x 60]-khakhaaghana-[21600]yo
guakrabhgahrayo tulyatvt naayo
abhagrahabhagaaguitabhbhagaaliptnm yugabhbhaga eva bhgahra,
phalam abhagrahalipt |

ani huivaghva | prvavat aniyugabhaga huvighva, ktaraseu agamanava,


akai api 146564 | guru khricyubha | prvavat eva, ktviyambdhirasgnaya,
akai api 364224 | tath eva kuja bhadlijhnukh, vedvivasurasarandhrayamsvina,
akai api 2296824 |

bhgubudhasaur | bhgu ca budha ca bhgubudhau, tayo saur | sryasya ime


saur | ke? bhaga | bhgubudhayo saur, bhgubudhasaur | sryasya ye
bhaga te eva ukrabudhayo api khyugh-sakhy iti | etem yugabhaganm
utpattipratykhynam "kitiraviyogdinakd" [golapda, 48] iti asym krikym
vykhysyma | evam dvity gti || 3 ||

[ grahoccayugabhaga ]

grahoccayugabhagaapratipdanya ha

candrocca rjukhidha budha


suguithna bhgu jaabikhuch erk |

candrocca, rjukhidha, budha, suguithna, bhgu, jaabikhuch, etem avibhaktika


nirdea, erk |

atra api adhiktayugabhagaasayogena eva vykhyeyam | candroccasya


yugabhaga candroccayabhaga, rjukhidha navenduyamavasvabdhaya,
akai api 488219 | budha evam budhoccayugabhaga suguithna
khvyambaramunirmarandhrdriaina, akai api 17937020 | bhgu tath eva
bhgccayugabhaga jaabikhuch vasvagniyamvinydraya, akai api
7022388 |

atra ayam bhguabda, hosvit bhgujaabda? bhgu nma bhagavn mahari


tasya putra ukra tasya ye bhaga nirdiyante; tena bhguja iti, athav bhrgava
iti nirdeya | yadi ayam bhgujaabda, tad abikhuch iti ete bhaga prpnuvanti,
jaabikhuch iti ete ca iyante | katham tarhi atra bhguabda eva vijeya, yat uta
bhgujaabda? bhguabda eva vijyate | kuta? anyatra bhgujaabdasya
ravat | atra stre bhgujaabdena na
kvacit ukra cryea nirdia | tena tarhi bhguabdena bhgugurubudhaani iti di
yadi api ucyate, bhrgavaabdena nirdea kartavya, na bhguabdena, bhgo
apatyam bhrgava iti | na ea doa, bhgo apatyam bhgu iti api bhavati, "yath
babhru, mau, lamaka" [adhyy, 3.1.2. ptajalabhyam] iti | babhro
apatyam bbhravya iti di vaktavye babhru iti ucyate, evam mavya mau |
tath eva bhrgava bhgu |

erk | nirdiebhya ye anye te e, te ca anigurubhaum | tem em |


arkasya ime rk | ke? bhaga | em rk, erk | "khyugh"tuly eva
uccabhaga anigurubhaumnm | yata srydaya vigrahavanta paribhramanta
riu upalakyante, tena tem bhaga krtyante | ete punar ayuccdaya na eva
lakyante; tem katham bhaga bhavanti, alakyamatvt iti? atra ucyate atra
candrdnm eva [svoccasthitnm
bhaga] | athav sphuagrahagati atra sdhyate | tasy sdhanopy

madhyama, ghra, manda, paridhaya, jy iti daya | s ca sphu grahagati


etai upyai sdhayitum akyate, na anyath | yath
praktipratyayalopgamavaravikrdibhi upyai sdhuabda sdhyate, evam atra
api | tasmt upy upeyasdhak | tem na niyama | uktam ca

updy api ye hey tn upyn pracakate |


upynm ca niyama na avayam avatihate ||
[vkyapadyam, 2.38]

iti | tasmt upyamtratvt na doa |

[ ptayugabhaga ]

atha ptabhagaapradaranrtham ha

buphinaca ptavilom

adhiktayugabhagaasayogt yugaptavilomabhaga | buphinaca


rasviyamadasrgniyam, akai api 232226; ete bhaga | ptasya vilom
vipartagati prasiddh, tena atra anulomagatijijsubhi maalt viodhyate, tasya
ptasya anulomagati bhavati | s candrt viodhyate | tasmt ptaviuddhaet
candramasa kepa sdhyate | yadi etvat prayojanena pta maalt odhya
anuloma kriyate atra, tarhi mahpraysa - pta maalt odhya,
sa candrt iti | katham tarhi? ya eva karagatapta candramasi kipyate, vilomatvt
apacaya kepa iti | tasmt uttara dakia v vikepa sdhyate | kim ayam
candramasa pta ucyate, nanu ca sarvem eva ayam iti? nahi, prieyt
candrasya eva ayam pta, grahm pt vakyante, "navaraha" [gtik, 8] iti |

tasmt pariia candrasya eva ayam | nanu srya api anya asti? tasya
vikepbhvt ptbhva |

[ bhagarambhakldinirdea ]

ete grahoccaptabhaga kasmin kle, kasmin dee, kasmt jyoticakrapradet


pravtt iti etat na jyate | ata tatpradaranrtham ha

budhhni ajrkodayt ca lakym || 4 ||

budhhni, ajrkodayt, ca, lakym |

budhasya aha budhha, tasmin budhhni | nanu ca "rjhassakhibhyaac"


[adhyy, 5.4.19] iti samsnte kte budhhe iti bhavitavyam | na ea doa,
samsntavidhe anityatvt | anitya samsntavidhi, kasmin cit bhavati kasmin cit na
bhavati iti | tena budhhni iti api bhavati | budhadivase budhdivra
anantaraktayugapravttau | tena budhdivrt ktayugdi ahar gaa gayate |
ajrkodayt aja mea | arkasya udaya arkodaya | aja ca arkodaya
ca ajrkodaya | "sarva dvandva vibhym ekavat bhavati" [adhyy 2.2.29,
ptajalabhyam] iti ekavat bhva | tasmt ajrkodayt, mede arkodayt ca |
mede bhagaapradet sryodayt ca lakym ete grah svn svn bhagan
bhoktum rabdh | mede yasmt ete pravtt tasmt eu graheu na kepa na
apacaya | yasmt sryodayt tasmt ardhartrydiu klavieeu yath iam
svabhogai saclanam, yata lakym tata anyeu
deeu dentararekhy prvata aparata vyavasthiteu dentaraphalpacaya
kepa ca | cakra etn eva arthn samuccinoti | budhhni arkodayt lakym iti |
evam tty gti || 4 ||

[ alpamnam tadgatapramam ca ]

kalpayugamanvantarm gatgatapratipdanya ha

kha manava ha manuyug kha gat te ca manuyug chn ca |


kalpde yugapd
ga ca gurudivast ca bhratt prvam || 5 ||

kha, manava, ha iti avibhaktika nirdea, manuyug, kha ayam api


avibhaktika eva, gat, te, ca avibhaktika, manuyug, chn [avibhaktika], ca,
kalpde, yugapd, ga avibhaktika eva, ca, gurudivast, ca, bhratt, prvam |

ka iti prajpate khynam | kasya aha kha, brahmadivasa iti artha | tasya
khasya kiyat pramam iti ha manava ha | caturdaa manava khasya
pramam | brahmaa divase caturdaa manava parivartante | ekaikasya mana
kiyat kiyat antaram iti ha manuyug kha | dvsaptatiyugni mana mano antaram
| atra katham ucyate tad dvsaptatiyugni mano antaram iti | anye punar anyath
manyante

tad ekasaptatiguam manvantaram iha ucyate |

iti | ekasaptati caturyugni mano antaram | atra katham? ucyate ye evam manyante
tem prvparavirodha | ekasaptati caturyugni mano antaram iti uktv ta evam
punar api ha

sahasrayugaparyantam ahar yat brahmaa vidu |


rtrim yugasahasrntm te ahortravida jan ||
[rmadbhagavadgt, 8.17; manusmti, 1.73]

iti | tatra ekasaptati caturdaabhi guitni na eva yugasahasram bhavati | tasmt


ucyate prvparavirodha | yadi ekasaptati mano antaram, katham
caturdaamanvantari yugasahasram bhavati? asmkam tu dvsaptati caturyugni
mano antaram | aottaram sahasram brhma divasa iti etat upapannam |

teu manuu caturdaasu kiyanta manava vyatikrnt iti ha gat te ca | gat


ca-sakhy, a iti artha | saptamasya mano kiyanti yugni iti ha manuyug chn
| mano saptamasya vyattni saptaviati yugni | aviatitamasya yugasya
pd vyatt ga trisakhy ktatretdvparasajit | ca pdaprae | gurudivast
ca bhratt prvam | guro divasa gurudivasa, tasmt gurudivast, bhratt ca
prvam | gurudivasena upalakitt
bhratt prvam iti smnyena abhihitatvt kaliyugde prvam iti vykhyeyam |
anyath prvaabdt atiricyate | ete manava, etni ca yugni, ete ca yugapd
vyatikrnt | cakra etn eva arthn samuccinoti |

atra etat praavyam kim etni yugni yugapd ca tulyapram hosvit


bhinnapram iti? kecit hu bhinnapram iti | tad yath

catvri hu sahasri [varm yat ktam yugam] |


tasya tvat at sandhy sandhya ca tathvidha ||
itareu sasandhyeu sasandhyeu ca triu |
ekpyena vartante sahasri atni ca ||
[manusmti, 1.69-70]

asmkam puna tatra yugapd sarve eva tulyapram | anyath


attngatagrahagatiparijnam eva na ghaate | ayam ca yugdigatanirdea
grahagatiparijnya eva | tad yath amanava vyatikrnt iti | am ca
mannm vyattni yugni dvyagnyabdhaya, 432 | etni ca saptamasya mano
saptaviati yugni, tatsahitni naveu abdhaya, 459 | etni vyattayugni vari
kriyante | katham? khyugh-sakhyni vari yugapramam | tena khyugh-guni
vari, vasvavivasturandhrarpi ayutaguni, 1982880000 | etni ca
aviatitamayugasya pdatrayasya vari ktvyagnaya ayutagu 3240000,
etai sahitni arkartuvasurandhrarpi ayutaguni 1986120000 etvn kla
kaliyugdau brahmadivasya atta | yvanti vari attni kaliyugasya tvanti atra
prakpya ahargaa kriyate | asmin ahargae guro prabhti dinavra,
ktayugdyahargae budht, kaliyugde ukrt | "budhhni ajrkodayt ca
lakym" iti ktayugdau budhavsaropadet kalpde guru abhyhita,
kaliyugde ca bhgu | evam kalpdyahargue, ktayugdyahargae v kriyame na
kasyadit kepa |

yad puna kaliyugavyattt eva ahargaa kriyate, tad ayuccasya ritrayam


kepa, ptasya araya | katham? [dvpa]rnthargaam ptabhagaai
ayuccasya bhagaai ca pthak pthak saguayya bhdivasai bhgalabdhni
maalni, ee dvdaaguite bhdivasai apahte araya ptasya, ayuccasya
ca traya raya labhyante | athav caturbhi samai yugapdai ptabhaga
ayuccabhaga ca labhyante, tat etai samai tribhi
yugapdai kiyanta iti bhaga labhyante | ee dvdaague [caturvibhakte
raya] iti | evam idam caturtham gtikstram || 5 ||

[ grahm kakypramni ]

ete grah bhramanta kiyatpramsu kakysu bhramanti iti etat na jyate,


tatjnrtham ha

airaya ha cakram,
te aakalyojanni ya-va-a-gu |
prena eti kalm bham,
khayuge grahajava, bhave arka || 6 ||

[airaya, ha avibhaktika, cakram, te, aakalyojanni, ya-va-a-gu,


prena, eti, kalm, bham, khayuge, grahajava, bhave, arka |]

aigrahat abhihit aibhaga parighyante | te aibhaga raya


kartavy | katham iti ha ha cakram, dvdaaraya cakram bhavati iti |
aibhaga cakrasajit dvdaabhi guyante, tata te raya bhavanti | te
raya aakalyojanni kartavy | katham iti ha te aakalyojanni ya-va-agu | "ya"gu raya a, "va"gu kal, "a"gu yojanni | evam imni
kakakyyojanni bhavanti |
vyommbarakharasdrukhayamdrisgardivedaravaya, akai api
12474720576000, kakaky | yvantam kapradeam rave maykh samantt
dyotayanti tvn pradea khagolasya paridhi, khakaky | anyath hi aparimitatvt
kasya parimkhynam na upapadyate |

candramasa lipt daayojanni iti ata autvt candrabhagaai eva upadi


khakaky | anyem bhagaai api e akyate eva | nanu tad yath rave
yugabhaga liptkt dvayekgnirmanavak daalakbhyast, te ca akai api
93312000000 | rave liptyojanni rmgnndava, yojandaasahastrabhg ca

randhravasvagniravaya, akai api likhyante


133
12389
18000 |
etai yojanai yojanabhgai ca guit yugaravilipt khakakyyojanni bhavanti |
anai carasya api liptyojanni khavedarandhrgnaya, rpbdhirasgarm
khkdrndava, akai api
3940
17800
36641 |
etai yugaanai caralipt guit tni eva khakakyyojanni bhavanti | evam
anyabhagaebhya api khakakyyojanni bhavanti |

prena eti kalm bham | nanu ca atra kaky prakrnt, tsu prakrntsu "prena
eti kalm bham" iti etat aprkaraikam | na etat asti | etni stri | streu ca kecit
arth prkaraik kecit aprkaraik, vicitratvt strm | prena ucchvsena, eti
gacchati, kalm liptm, bham jyoticakram | pravahea-kipyamam jyoticakram
kalm eti ucchvsatulyena klena | jyoticakram liptnm khakhaaghanam, tat
ahortrea paryeti | ahortrasya
pr khakhaaghanatuly | tena kal ca jyoticakrasambandh pr ca tuly
| tasmt chykaradiu preu eva jydikam karma pravartate |
jyoticakrhortrayo di ravyudayt iti klakriypde vistarea vykhysyma |

grahakakypradaranrtham ha khayuge grahajava | kha iti anena


prvanirdi khakaky parighyate | yugagrahaena yugasambandhina grahm
bhaga parighyante | yadi khayuge grahajava iti yugam parighyate, ekatvt
yugasya ek eva sarvem grahm kaky syt | khasya yuga khayuga |

khakakyy svai svai yugabhagaai bhge hte yat labdham tat yuga |
tasmin yuge | grahm java grahajava | java
vega gati iti arthntaram | tvati paridhipradee grah paribhramanti, svai svai
gativieai | khakakyym svai svai yugabhagaai bhge hte yathsvam
grahakaky bhavanti | [katham?] ucyate trairikagaitavieea | "ay
srybdnm" [klakriy, 12] iti atra khyugh-tulyai arkavarai khakakytulyni
yojanni sarve eva grah prayanti iti vakyati | tena yadi etvadbhi yugabhagaai
iagrahasya [= iagrahasya yugabhagaai] khakaky
[labhyate], tata ekena bhagaena k iti svakaky labhyate |

bhave arka | bhasya va bhava, nakatraparidhe ayaa


sryakaky bhavati | katham ucyate nakatrakakyy aibhga sryakaky iti,
nakatrakakyy asiddhatvt? na atra sryakaky abhidhyate | kim tarhi?
nakatrakaky | katham? y atra sryakaky s nakatrakakyy aibhga |
sryakaky ca "khayuge grahajava" iti anena siddh yadi nakatrakakyy
aibhga tad sarv naktrakaky kiyat bhavati
iti ay guyate, tad tasy nakatrakakyy pramam bhavati | s ca
vasugaganmbaranyarasvirmdriaina, akai api 173260008 | vicitratvt
gaitanirdeasya kvacit ri sakala abhidhyate, kvacit re ekadea | atra puna
re ekadeena ayaena sakala ri abhyhyate |

iagrahakakybhi iagrahayojanakar nyante | yadi

caturadhikam atam aaguam dvai tath sahasrm |


[gaitapda, 10]

iti etvat paridhin ayutapramavikambhrdham labhyate, tad iakakyparidhin

kim iti tatkakyyojanavikambhrdham labhyate | tad eva yojanakara


svasphuajijsubhi sphukriyate | yadi vysrdhaliptbhi iyniayojanakara
labhyate, tad tena avieakarena bhtrgrahavivarea kiyn yojanakara iti
sphuayojanakara labhyate | evam idam pacamam gtikstram || 6 ||

[ bh-ai-grahm vys ]

yojanni iti uktam | tem yojannm pramam na jyate | tatparijnrtham


bhgrahm vysapramapratipdanrtham ca ha

ni yojanam, il bhvysa arkendvo ghri gia, ka mero |


bhgu-guru-budha-ani-bhaum
ai-a-a-a-na-mak, samrkasam || 7 ||

ni avibhaktika, yojanam, il avibhaktika, bhvysa, arkendvo, ghbi gia ka iti


ete avibhaktik nirde, mero, bhgu-guru-budha-ani-bhaum, ai-a-a-a-namak, sam, arkasam |

nm i ni, aau puruasahasri | ni eva yojanam ni yojanam | "purua


dhanurdaa nara" iti paryy | etat uktam bhavati aau dhanussahasri
yojanam | anena yojanapramena il bhvysa | "il" iti pacaduttaram
sahasram | il eva bhvysa il bhvysa, "vysa vikambha vistara" iti
paryy |

anye punar anyath manyante jambdvpavikambha, tata dviguottar samudr


dvp ca iti anay prakriyay dviguarehy caturdaagacchy yat sarvadhanam

tvat pramam tasya iti | etat api ca golapde vistrea vicrya pratykhysyma |
anyat ca tatra eva akonnaty bhparidhiyojannayanam upadekyma | atha tu
pure gagdvrakumryantarlam yojanasahasram ucyate | tat ca [na] pratyakea
upalabhyate | tat yath lakojjayinyo
antarlam yojannm atadvayam | lakta drat uttarea kumr | tath ca
kumryujjayinyo antarlam na yojanaatadvayam api pryate | ujjayiny
gagdvram na yojanaatamtram api | evam gagdvrakumryantarlam
yojanaatatrayam api na pryate, kim ucyate yojanasahasram iti | atha anye manyante
viayntarabahutvt bhuva mahattvam iti | yath praava-kulaparvata-[ku]ruprabhtaya de yojanaatasakhyay ryante, tena bhuva mahattvam
iti | tat ca na, golkratvt bhuva | tatphaparidhyuparicakravyavasthit ete de iti
etat sarvam eva sambhavati | athav tatra alpapramni yojanni ryante, yena
ekena divasena viatimtri yojanni gacchanti iti | tasmt etvn eva bhvysa |

bhvysa gaitena api netum akyate | tat yath sphuatithi tvat sryagrahae
prvparayo kaplayo pare [= parame tithau] vijyate eva | tatra parym
[=amym] tithau udaystamayayo catasra nik apacyante upacyante v | tatra
kle dgjy vyasrdham, dityasya [lambanam] madhyamagaty tisra lipt
apacadvilipt ca [3' 56''] | candramasa api dvpacalliptik srdh [52' 30'']
| ubhayo api srycandramaso vipartakarma
svbhi svbhi lambanaliptbhi svayojanakarvabhyasya, dggatijyay
vysrdhatulyay vibhajya, srycandramaso bhvysrdham pthak pthak labhyate |
taddviguam bhvysa | ata suhu uktam cryea "il bhvysa" iti |

arka ca indu ca arkend, tayo arkendvo, vysa iti anuvartamnt, ghri


catucatvriacchatni daottari [4490] arkasya vysa | indo gia atatrayam
pacadaottaram [315] | srycandramaso yojanavysau etau | liptbhi vyavahra

iti liptvysa kriyate yadi svayojanakraena vysrdhalipt labhyante tad


yojanavysai kiyanta iti liptvysalabdhi, madhyamayojanakarena madhyama,
sphuena sphua | ka mero | mero ekayojanam vysa
| etat api ca "meru yojanamtra" [golapda, 11] iti asym krikym vakyma |

bhgu-guru-budha-ani-bhaum | bhgu ca guru ca budha ca ani ca bhauma ca


bhgugurubudhaanibhaum | atra api ay nirdea yukta,
bhgugurubudhaanibhaumnm vysa iti | na etat asti | yad vyatireka vivakita
tad vyatirekalaka ah bhavati | yad punar vyatirekan eva na vivkita tad
ah na utpadyate | tat yath kacit kacana bravti "dityasya bimbam paa" iti |
tadbimbavyatirekea ditya, dityavyatirekaa v bimbam
nirdiam bhavati | yad punar avyatirekavivak tad yat eva bimbam sa eva ditya |

na keta udyantam dityam na astam yntam kadcana


[manusti, 4.37]

iti di | atra api ayam eva | bimbvyatirikt grah nirdiyante | ai-a-a-a-na-maaak | aivysasya anantaroktasya a-a-a-na-mak, ete bhgu-gurubudha-ani-bhaum | aivysasya a bhgu pacabhga, a guru
daabhga, a budha pacadaabhga, na ani viatibhga,
ma bhauma pacaviatibhga | etni candrakakypramaparimni
grahm vysayojanni |

atha kim iti svakakypramasambhavni eva ca yojanni na ucyante? ayam


cryasya abhiprya yadi grahm svakakynipannni vysayojanni
abhidhyante tad vysaliptnayane svakakyotpann sphuayojanakar
bhgahr syu, lambanadkkepaliptnayane ca | tath grahm mang api

lambanadkkepalipt na syu | dyante ca tem lambananativie | tadartham


atra bhgahr pradaryante | katham? ai-a-a-a-na-ma-aak
iti | aivysasya yojanapramasya liptnayane aiyojanakara bhgahra | tena
sa bhgahra pacdibhi guyate | sa tvat cheda aivysa ukrdivysa
bhavati |
ukrasya
315
171885;
guro
315
343770;
budhasya
315
515655;
ane
315
687540;
bhtanayasya
315
859425;
uparima vysrdhena guita chedena vibhakta liptgata grahavysa bhavati
madhyama | sphurtham punar yath svabhtrgrahavivarea chedn
saguayya vysrdhena vibhajet, sphu bhavanti | te eva grahayogeu
bhvysrdhaguitasya svadggate svadkkepasya ca bhgahr, phalam
lambanvanatilipt iti |

catvri mnni vakyante saura-svana-nkatra-cndri | tatra na jyate kena

mnena stre asmin vyavahra kartavya iti ata ha samrkasam | sam


varam, sam asmin stre arkasam | arkea varea vyavahartavyam asmin |
asya eva nicayvagamanrtham vakyati "ay srybdnm" [klakriypda, 12]
iti di | evam idam aham gtikstram || 7 ||

[ parampakrama grahavikep ca ]

ete grah svakakysu bhramanta viuvate uttarea dakiena ca vyvartamn


lakyante | tasmt tatparijnrtham ha

bhpakrama grah,
aivikepa apamaalt jhrdham |
ani-guru-kuja kha-ka-ga-ardham,
bhgu-budha kha, scgula ghahasta n || 8 ||

bhpakrama, grah, aivikepa, apamaalt, jhrdham, ani-guru-kuja, khaka-ga-ardham, bhgu-budha, kha scgula, ghatasta, n |

bha caturviati | bha eva apakrama bhpakrama | prmukha[gamanena]


yaddakiena uttarea v samarekhta apagamanam apakrama | kem ayam
apakrama kimtmaka v caturviati iti ha grah | grahm ditydnm
ete aak rse trisadbhg | samarekhta uttarea caturviatibhgn graha
apakrmati meavamithuneu kramea, tn eva apakramabhgn utkramea
karkaakasihakanysu nivartate; dakiena
tulvcikadhanuu [kramea] tn eva utkramea makarakumbhamneu iti |

atra grahagrahaam kim artham kriyate? grahm sarvem eva ete

apakramak yath syu iti, anyath hi kem eva syu | na etat asti | atra grah
prakrnt tem praktatvt grahm eva ete aak na anyem | avayam
grahagrahaam kartavyam | apakramamaalt vikep ucyante |
apakramamaalt jhrdham candra vikipati tath anigurukujabhgubudh svn
bhgn vikipanti | yasmt candrdnm apakramamaalt vikepabhg
abhidhyante ata candrdnm eva kevalnm apakramabhg api syu na dityasya
| grahagrahae puna kriyame sarvem eva apakramabhg siddhyanti iti |

aivikepa apamaalt jhrdham | aina vikepa aivikepa | sa


apamaalt | apa-maalam apakramamaalam, tasmt apakramamaalt,
uttarea dakiena v candrasya vikepa | viuvan maalt apakrama uttarea
dakiena v, apakramamaalam [ca], tasmt vikepa uttarea dakiena v |
jhrdham, jhakrea nava, jhasya ardham jhrdham, ardhonapacabhg
candramasa vikepa | tath eva apakramamaalt eva em
api grahm vikep |

ani-guru-kuja kha-ka-grdham | anigurukujnm yathsakhyena, ane kha, dvau


[bhgau] vikepa; guro ka, eka bhga; kujasya grdham, gakrea traya bhg,
gasya ardham grdham, srdha aa | bhgu-budha kha | bhgubudhayo khasakhy vikepa dvau bhgau | atra "bhgubudhaannm kha" iti ucyamne
khakragrahaam ekam na kartavyam bhavati, tat kim iti cryea pthak phena dvi
khakragrahaam ktam? ucyate pthak
pthak karmapradaranrtham; anigurukujnm ekam vikepakarma bhgubudhayo
anyat, tasmt etat karmadvayam iti pthak pthak pht eva siddhyati |

"ni yojanam" iti atra purua eva kevala abhihita | sa purua katyagula,
katihasta v iti etat na upadiam | tadartham ha scgula | sakrea navati,

cakrea a, scgula aavatyagula | agulasya pramam gaitaparibhta


pratipattavyam aau yavamadhynyagulapramam iti di | ghahasta caturhasta
| n purua | nanu ca "niyojanam" iti atra eva etat vaktum yuktam | evam manyante |
yath iagrahayogeu antaram
vikepalipt labhyante | agulni hastn ca ktv grahayo antaram avadhryam iti |
evam api vijyate eva kiyatbhi liptbhi agulam bhavati iti | atra svadhiy
pratidinagrahacragaitanipuatay abhyhyam | uddeata tu svadhiy upalakitam
ucyate

yoge pdgulam lipt yath v lakyate d |


[mahbhskaryam, 6.55]

iti | evam idam saptamam gtikstram || 8 ||

[ grahoccaptasthnni ]

candraptt pravttasya candramaso vikepa sdhyate | anirdiatvt ptasya,


grahm puna kasmt prabhti vikep sdhyante eva iti etat na jyate | ata
tem ptabhgnm mandoccabhgnm ca pratipdanya ha

budha-bhgu-kuja-guru-ani na-var-a-ha gatv aakn prathamapt |


savitu amm ca tath
dv-akhi-s-hd-hlya-khicya mandoccam || 9 ||

budha-bhgu-kuja-guru-ani avibhaktika nirdea, na-va-r-a-ha ayam api

avibhaktika, gatv, aakn, prathamapt, savitu, amm, ca, tath, dv akhi s


hd hlya khicya etni api dvdni avibhaktikni, mandoccam |

budha-bhgu-kuja-guru[-ani] avibhaktikam etat grahaakavkyam | strm


sopasaskratvt saskram apekate | ka asya saskra? prakrntadyotikay
vibhakty sayoga, budha-bhgu-kuja-guru-annm iti | etem budhdnm
"n"daya a | yathsakhyena budhasya na viati, bhgo va ai, kujasya r
catvriat, guro a ati, ane ha atam | etn aakn gatv, etem budhabhgu-kuja-guru-annm prathamapt vyavasthit
iti | prathamaptagrahaam dvityaptanirkarartham | yadi prathamaptagrahaan
na kriyate tad smnyena dvayo api ptayo grahaam syt | tath ca
vikepdigrahae nicaya na syt, yasmt prathamaptt uttarea grahm
vikepa bhavati, dvityt ptt dakiena | uktam ca

prathamt ptt aina apamaalasya uttarea vikepa |


vikepa dakiata punar api ptt dvityt ca ||

iti | ete eva pt ariyut dvityapt bhavanti | atra "gatv aakn


prathamapt" iti ucyate | yadi grahapt calanti tad evam yuktam vaktum etn
aakn gatv prathamapt vyavasthit iti | bham calanti ete grahapt,
anyath hi ayam nirdea eva na ghhaate "gatv aakn" iti | yadi etem
grahaptnm [gati tarhi] candraptavat yugabhagaanirdea kim iti cryea na
kriyate ? anyat ca, yadi etem gati syt grahavikep na sphu
bhaveyu | atyantaskm em gati, mahat klena kiyat upacyate, tata stokatvt
antarasya vikep sphu eva lakyante | cryea gatimatvam ptnt nirdeat
tem gati api nirdi eva "yasmt igitena, ceitena, nimiitena, mahat v
straprabandhena ca, crym abhiprya gamyate" | tasmt anena eva

strabandhena grahaptnm gatimatvam upadiat tem yugabhagan muktakt


eva nirdiavn, anyath hi tem gatimatvanirdea anarthaka
syt | sampradyvicchedt smaranti vddh tat yugabhagaam | tat yath

vasvabdhiyamvikhabdruhutana yugbdagaa |
ptnm ataguita muktakakathitam kila ryea ||
ekatridvicaturin kramaa bhagan praynti sarvem |
kalpde gataklt gaanyam ata gati tem ||

tadnayanam idnm kalpde abdanirodht ayam abdari iti rita


khgnyadrirmrkarasavasurandhrendava | te ca akai api 1986123730 | asmin
budhdiptabhagaaguite svayugavibhakte bhagadaya ptabhog labhyante |
ptayugapramam sarvem eva "khkaktadvidvivyomevadruvahnaya"
akai api 35750224800 | etai yugavarai budhasya pta bhagaam ekam bhukte,
ukrasya tri, kujasya dvau, guro catvra, anipta
paca | etem yathsvam labdh ptabhg yathpahit, etat eva guruanai
carayo ek tatpar [ca] labhyate |

ayam apara prakra budha-bhgu-kuja-guru-ani | prathambahuvacanasasktam


idam grahaakavkyam vykhyyate budha-bhgu-kuja-guru-anaya | na-va-r-a-ha
iti etn aakn mediparamo prabhti gatv prathamapteu vyavasthit iti
artha | atra "ttsthyt tcchbdyam", yath "mac kroanti", macastheu kroatsu
mac kroanti iti ucyate | evam atra api prathamaptavyavasthitn eva grahn
prathamapta iti uktavn | tad tvanta
eva bhg, na ete calanti | yadi api kaicit em gati ucyate tath api asmkam
ndara, yena atimahat api klena mang api antaram na bhavati, yata kaliyugnte
anai caraptasya tisra lipt, na kicit antaram | kaliyuge ca parisampte sarvam

eva jagat pralyate, pralne ca jagati punar any si jyate, tatra na jnma kim
bhaviyati iti | atha ca antare ne kicit antaram, na kacit viea | yat api uktam
cryea tat strabhvaprakriysampradyvicchedapradaranrtham
| anyath hi anantatvt klasya gati em alp api upacyamn mahat sajyate | s
ca anyath na pratipattum akyate iti ptayugabhagaanirdea |

savitu amm ca | savitu dityasya, amm ca grahm


budhabhgukujaguruannm mandoccabhg, kena eva prakrea savitu dv
aasaptatibhg, budhasya akhi atadvayam daottaram, bhgo s navati,
kujasya hd atam adaottaram, guro hlya stikam atam, ane khicya
atadvayam atriaduttaram mandoccam | ete bhg em grahm pthak pthak
mandoccam | mandoccnm bahutvt mandoccni iti bhavitavyam | na
etat asti | smnyopakrama atra kta, yath "rakohgamalaghvasandeh
prayojanam" [adhyy, 1.1.1., ptajalabhyam] iti, evam atra api "dv akhi s hd
hlya khicya mandoccam" |

atra ghroccam mandoccam iti | yasya ghr gati tat ghroccam, yasya punar gati
eva na asti tat mandoccam iti | katham? ucyate | loke "ghra devadatta" ya hi
kiprataram gacchati sa ghra, "manda yajadatta" iti ya hi mandataram gacchati
sa manda | evam atra api yasya atighragati grahagate tat ghroccam | yasya
punar grahagate alpyas gati [tat mandoccam] | evam grahm api yuktam eva etat
|

atha kim iti mandoccagati na abhihit? ucyate skmatvt cryasya na atra dara,
mahat api klena na kicit eva antaram bhavati | api ca muktakena eva cryea
abhihitam iti sampradyvicchedt avadhryate | athav gatv aakn savitrdnm
mandoccni vyavasthitni iti vykhyyate | anyath hi "tath"-abda srthaka na syt

| yath budhdnm prathamapt "n"dn aakn gatv vyavasthit, evam etem


savitrdnm mandoccni
"dv"dn aakn gatv vyavasthitni iti | tem ca mandoccnm atyantaskmatvt
varagaena eva cryea yat khytam tat eva avyavacchinnasampradyapratipatty
abhidhyate | tat yath

aiktdryainavjai uccayugam tigmaddhite uktam |


daaghanaguitai abdai vivn bhukte kramt bhagan ||
dantbdhyagniguarmayamal yugam bhavati abdh |
ataguit aijasya prhu bhagan ca sapta eva ||
vyommbaravedaktacchidrbdhiktbdhinandaailbd |
ukrasya ardham sre bhagaa bhoga tayo eka ||
vyommbaranyaktvirudraaraailavasumunndusam |
asitoccayugam kaujam dviguan bhaga[]naveavastu tayo ||
kalpdiklagait mandoccnm bhavanti y gataya |
"gatv"abdt etat vykhyt bhskarea atra ||

tat yath mandoccnayanam pratyetem kalpde abdanirodht gatakla


khgnyadrirmrkarasavasurandhrendava, te ca 1986123730 | eteu vareu
yathsvam mandoccabhagaaguiteu svayugbdavibhakteu ravydnm
mandoccnm ribhgdaya labhyante | etem api kaliyugnte api alpam antaram,
yata ca anai carasya api saptamtr lipt mandoccasya upacaya, na kacit
phalaviea | yath api tu strasampradyvicchittikathane grahapteu uktam
tat atra api avadhrayam iti | evam idam aamam gtikstram || 6 ||
[ ojapadayo mandaghraparidhaya ]

mandaghroccaparidhipramapratipdanya ha

jhrdhni mandavttam
aina cha, ga-cha-gha-ha-cha-jha yath uktebhya |
jh-ga-gl-rdha-da tath
ani-guru-kuja-bhgu-budhoccaghrebhya || 10 ||

jhrdhni, mandavttam, aina, cha ga cha gha ha cha jha ete chdaya
avibhaktikanirde, yath uktebhya, jh-ga-gl-rdha-da avibhaktika nirdea,
tath ani-guru-kuja-bhgu-budhoccaghrebhya |

jhrdhni | jhasya ardhni jhrdhni | vakyamni mandaghroccavttni


jhrdhapramni pratipattavyni | mandavttam iti ekavacananirdea | "pratyekam
vkyaparisampti" [adhyy, 1.1.1, ptajalabhyam] iti anena nyyena
mandavttam aina cha, sapta jhrdhni, srdhaikatriat bhg; yath uktebhya
mandoccabhgavidhnakramea savit-budha-bhgu-kuja-guru-anaya parighyante |
savitu ga, tri jhrdhni, srdhatrayodaabhg
| budhasya cha, sapta jhrdhni, srdhaikatriadbhg | bhgo gha, catvri
jhrdhni, adaabhg | kujasya ha, caturdaa jhrdhni, triaibhg | guro
cha, sapta jhrdhni, srdhaikatriadbhg | ane jha, nava jhrdhni,
srdhacatvriadbhg | yath uktebhya yath uktam yathoktam, tebhya yath
uktebhya | savitrdnm ca mandoccebhya | nanu ca atra sambandhalakaay
ahy bhavitavyam, yath uktnm iti | na etat asti | yath uktebhya
iti anay pacamy mandoccaviuddhebhya ribhya mandocct adhikebhya
ribhya v rydibhya jyvibhgena ete paridhaya guakr | yath uktebhya
iti anena eva vacanena mandoccam grahamadhyt ptyate, pariiasya
jysakalanya trairikam kriyate | paridhisaskrakaraam ca
trairikaprasiddhyartham | yady asya aiatatrayaparidhe iyam jy tata

abhagrahaparidhe k jy labhyate | s eva jy bhujphalam koiphalam ca iti


abhidhyate
| tatra jhrdhena apavartya aiatatrayaparidhim yath ukt ca grahaparidhaya
jhrdhpavartit | tena guakrabhgahrayo jhrdhpavartitayo karmai
kriyame iajyy ati bhgahra yathoktkarasakhyparidhaya guakr |

ghroccaparidhaya jh, nava jhrdhni, catvriat srdh bhg ane | ga,


oaa jhrdhni, dvsaptatibhg guro | gl, tripacat jhrdhni, atadvayam
aatriaduttaram srdham bhgnm kujasya | rdha, ekonaai jhrdhni,
pacaatyadhikaatadvayam srdham bhgnm bhgo | da ekatriat jhrdhni,
ekonacatvriaduttaram atam srdham bhgnm budhasya | ani-guru-kuja-bhgubudhoccaghrebhya |
ani-guru-kuja-bhgu-budhnm uccaghr tebhya ani-guru-kuja-bhgubudhoccaghrebhya |

ghroccebhya iti vaktavye uccaghrebhya iti vipartanirdeam kurvan crya


jpayati ghrocct graha odhyate iti | tasmt uddhaet jy utpdyante | tbhi
trairikam prvavat | prvam cryea mandakramea grah nirdi | a
sarvebhya ghra lakyate, tasmt manda savit, tata manda budha, tath
uttaram bhgu-kuja-guru-anaya | ayam punar ghrakrama, ani-guru-kuja-bhgubudh iti | ete anydaya yath uttaram
ghr | evam idam navamam gtikstram || 10 ||

[ yugmapadayo mandaghraparidhaya ]

etebhya eva mandaghrebhya dvityacaturthapadaparidhipramaparijnya ha

mandt a-kha-da-ja-
vakrim dvitye pade caturthe ca |
j-a-kla-chla-jhna ucct
ghrt, giyia kuvyukaky anty || 11 ||

mandt, a kha da ja iti etni avibhaktikni, vakrim, dvitye, pade, caturthe, ca, j
a kla chla jhna etni avibhaktikni, ucct, ghrt, giyia avibhaktika, kuvyukaky,
anty |

mandt | tath eva mandoccaviuddht rydikt utpanny jyy ete


paridhisajit guakr | tath eva jhrdhapramaparimit budhasya a,
paca jhrdhni, dvviatissrdhabhg, bhgo kha, dve jhrdhe, nava bhg |
kujasya da, adaa jhrdhni, ektibhg | guro ja, aau jhrdhni,
atriadbhg | ane , trayodaa jhrdhni, aapacat srdhabhg |

vakrim dvitye pade caturthe ca | vakram yem te vakria | vakria iti anena
aisavitro agrahaam, yena tayo vakr gati na asti | vakria ca budha-bhgu-kujaguru-anaya | tem ete paridhaya | dvitye pade caturthe ca | ye prvbhihit
paridhaya te utsargea caturu padeu prpt | tem dvityacaturthayo padayo
ete paridhaya apavdena abhidhyante | dvityacaturthapdavyatirekea
prvoktaparidhnm viaya | cakra dvityeu
ca caturtheu ca iti etat artham samuccinoti |

athav vakrim dvitye pade | ete budhdaya grah dvitye pade vakria bhavanti
| vakrm gatim caranti iti artha | nanu ca mandagrahanantaram dvitye pade
vakria iti ucyante, tena mandoccasya dvityapade vakraparijnam prpnoti, tat ca na
iyate | na etat asti | vakria dvitye pade budhdaya iti smnyena ucyate |

"smnyacodan ca viee avatihante " iti viee avasthpyate | ka ca viea ?


ghroccadvityapade etem budhdnm
vakraparijnam iti ayam viea | uktam ca

mandocct anulomam pratilomam ca eva ghrocct |


[gola, 17]

iti | caturhe ca | ete paridhaya dvitye caturthe ca pade guakr | dvitye eva pade
vakraparijnam anyatra api

prathame dyavidhnam dvityapadag tu vakrag sarve |


anuvakrag ttye pade caturthe astam upaynti || iti |

j a kla chla jhna | ghrocct dvityacaturthayo padayo paridhaya | ane j, aau


jhrdhni, atriadbhg | guro a, pacadaa jhrdhni, saptaai
srdhabhg | kujasya kla, ekapacat jhrdhni, ardhonakam triaduttaram
atadvayam bhgnm | bhgo chla, saptapacajjhrdhni, srdham
apacaduttaram atadvayam bhgnm | budhasya jhna, ekonaviajjhrdhni
triaduttaram atam srdham bhgnm |

ucct ghrt | atra api ghrocct iti vaktavye ucct ghrt iti vipartagrahaam
kurvannccrya jpayati ghrocct graha odhyate iti | padacatuayagrahat ca
karmacatuayam prathamam mandoccakarma, tadanantaram ghrakarma, punar
mandakarma, tadanantaram ghrakarma | tata grahasphua labhyate | ravicandrayo
ekaparidhinirdet ekam eva karma |

atha kacit jyrahitam karma kartum icchati, tadartham ha giyia kuvyukakynty

| trayastriacchatni pacasaptatyadhikni [3375] kuvyukakypramam | ku


bh, kuvyu bhsambandh vyu, tasya iyam anty kaky | etvata
vyukakyparicchinnkapradet parata niyata vyu yena niyatagatin
pravahea jyoticakram idam bhrmyate | kuvyukakypramaparicchinnt
kapradet rdaniyat vyava ita tata paribhramanti
|

kuvyukakyy grahakarma ye abh bhg tn cakrrdhabhgebhya


viodhya eam tai eva abhabhgai guitam pratirya ekam kuvyukakyy
dvdaaguity odhyate, tata easya ya caturthoa sa bhgahra | yat
pratiritam tat antyaphalena guitam bhgahrea vibhajet | labdham abhaphalam |
uktam ca asmbhi karmanibandhe

makhydirahitam karma kathyate tatsamsata |


cakrrdhakasasht viodhy ye bhujak ||
taccheaguit dvih odhy khakheukhbdhita |
easya caturthena dviham antyaphalhatam ||
bhukoyo phalam ktsnam kramotkramaguasya v |
[ mahbhskaryam, 7.17-19 ]
iti daamam gtikstram || 11 ||

[ caturviatijyrdhni ]

atra aeagrahakarma, tat ca jypratibandham iti ata jydaranrtham ha

makhi bhakhi phakhi dhakhi akhi akhi


akhi hasjha skaki kiga ghaki kighva |

ghlaki kigra hakya dhaki kica


sga jhaa va kla pta pha cha kalrdhajy || 12 ||

"makhi"daya nigadena eva vykhyt | kalrdhajy | kal ca t ardhajy ca


kalrdhajy | et jy liptpramaparimit | ardhajybhi yata stravyavahra
tena ardhajy eva ukt || 12 ||

[ daagtikstraparijnaphalam ]

daagtikstraparijnaphalapradaranya ha

daagtikastram idam
bhgrahacaritam bhapajare jtv |
grahabhagaaparibhramaam
sa yti bhittv param brahma || 13 ||

atra paribhgtik daagtik ghyante | etat daagtikastram bhgrahacaritam |


bhuvi loke | grahm caritanibandhanatvt etat eva daagtikastram grahacaritam,
grahacaritahetutvt v yathsukham ktam iti | bhuvi grahacaritam bhgrahacaritam | na
anyaloke grahacaritanibandhanam asti yata daagtikastram tena ucyate
bhgrahacaritam | bhapajare jtv | bhapajara gola, tasmin gole tat grahacaritam
jtv, avagamya, grahm sphuagate pratipattihetu
yata gola, etat grahm bhnm ca paribhramaamrgam bhittv param brahma
yti | ya gole samagram daagtikastrapratibaddham grahacaritam jnti sa param
brahma yti iti || 13 ||

daagtikastrarth vykhyt bhskarea mandadhiym |

pratipattaye prakmam sarva hi samnabhtaye yatate ||

iti bhskarasya ktau

daagtikstravykhy parisampt ||

Gaitapda

[magalcaraam ]

yannmasasmaraamtrabhavbhavni
reya 'ubhni vibudhsuramnavnm |
tasmai sakakamalodbhavamaulighapdravindayugalya nama ivya || 1 ||

cryryabhaa tapobhi amalai rdhya padmodbhavam


yat lebhe grahacrasraviayam bjam mahrtham sphuam |
tasya atndriyagocarrthanipuaspaorusadvastuna
vykhynam gurupdalabdham adhun kicit may likhyate || 2 ||

[ pratipdyavastunirdea ]

atha cryryabhaamukhravindavinisstam padrthatrayam gaitam, klakriy,


gola iti yat etat gaitam tat dvividham caturu sanniviam | vddhi hi apacaya ca iti
dvividham | vddhi sayoga, apacaya hrsa | etbhym bhedbhym
aeagaitam vyptam | ha ca

sayogabhed guangatni uddhe ca bhga gatamlamuktam |


vyptam samkya upacayakaybhym vidyt idam dvytmakam eva stram ||

sayogasya vddhe, bhed guangatni | tni ca asadaya ryo abhysa


guan, yath caturm pacnm ca viati | gatam sadbhysa varga ghana
ca | dvigatam varga, yath caturm caturm ca oaa | evam trigatam ghana,
yath caturm caturm catur ca catuai | "uddhe ca" iti atra yogrtham
cakra pahyate | tena rehkukrdiu loke ca aniyatasvarpavddhi s ca
paright bhavati | uddhe ca bhga
gatamlamuktam | uddhe apacayasya bheda bhga, gatnm mlni ca | atra api
rehkukrdi[u] loke ca aniyatasvarpa apacaya cakrt eva parighyate | evam
stre, loke ca na sa asti gaitaprakra ya ayam vddhytmaka apacaytmaka v
na bhavati |

yadi evam atra katham prakriy parikalpany? yatra caturbhga pacabhgena


guita jta viatibhga | iyam ca guan sayogasya bheda ucyate | sa ca ayam
uddhe bheda patita | yatra caturbhgena viatibhgasya bhga, tatra da
pacabhga | evam ayam uddhe bheda sayogabheda patita | ubhayatra
parigra ucyate [ ekym avistre caturaraketre viatyytacaturaraketri | ]
tatra ekasya yma pacabhga, vistra
caturbhga | tayo abhysa phalam ketrasya viatibhga | viatibhgasya
caturbhga pacabhga iti na doa | evam ketragaite parihra | rigaite
parihrrtham yatna karaya | apara ha "gaitam riketram dvidh" | evam
karaparikarma

karabhujayo samatvam karoti yasmt tata kara |

gaitam dviprakram rigaitam ketragaitam | anuptakukrdaya


gaitavie rigaite abhihit, rehcchydaya ketragaite | tat evam
ryritam ketrritam v aeam gaitam | yat etat karaparikarma tat ketragaite
eva | yadi api anyatre karaparikarma, tath api tasya na
karabujkoipratipdakatvam iti na doa | etat ca karaparikarmatvam
yatkardipratipdakatvam | caturu sanniviam, catvri bjni, teu sannivim
| uktam gaitam | klakriygolau tatra tatra eva upadekyma |
atra cryryabhaa stram rabhama cetasi iadevatprama hi bhakty
prayukta

brahma-ku-ai-budha-bhgu-ravikuja-guru-koa-bhagan namasktya |
ryabhaa tu iha nigadati
kusumapure abhyarcitam jnam || 1 ||

brahm asya iadevat | iadevatprama hi bhakty prayukta svbhi


lateakryavightina vighnn vinihanti | athav
devsuramukuamaimaykhamllaktacaraatvt sarvsm devatnm
pradhnatama brahm, ata tasya dau namaskriym ktavn crya | athav
cryea svyabhuvasiddhntasakepavasturacan prastut,
svyabhuvasiddhntasya ca vidht bhagavn vedh, tata asya yujyate
prathamam prama tam kartum
| akadentaryatt grahagati, tau ca akadentaravieau bhvat iti tat
anantaram namasktavn bhuvam | aydn upari upari avasthitn
tadgatinibandhanatvt strasya iti namasktavn | brahm ca ku ca a ca budha
ca bhgu ca ravi ca kuja ca guru ca koa ca bhaga ca brahma-ku-ai-budha-

bhgu-ravi-kuja-guru-koa-bhaga | ata tn brahma-ku-ai-budha-bhgu-ravi-kujaguru-koa-bhagan, namasktya praamya iti artha | bhni jyoti


avinydni, tem gaa bhagaa | yat atra aydnm upari upari avasthne
vaktavyam tat klakriypde vakyma | ryabhaa iti svasajbhidhnena any
svyabhuvasiddhntnusriya ktaya santi iti etat pradarayati | tena bahutvt
svybhuvasiddhntnusrinm ktnm kena iyam kti kt iti na jyate | ata
svasajbhidhnam | yath "kauilyena ktam stram" iti [arthastram, 1.1.19] | "tu"abda pdaprae | ["iha"-abda] asya puram
pradarayati | nigadati bravti | kusumapure abhyarcitam jnam | kusumapuram
paliputram, tatra abhyarcitam jnam nigadati | evam anuryate ayam kila
svyabhuvasiddhnta kusumapuranivsibhi ktibhi pjita, satsu api pauliaromaka-vsiha-sauryeu | tena ha "kusumapure abhyarcitam jnam" iti || 1 ||

[ sakhysthnanirpaam ]

sakhysthnanirpartham ha

ekam ca daa ca atam ca


sahasram tu ayutaniyute tath prayutam |
koyarbudam ca vndam
sthnt sthnam daaguam syt || 2 ||

laghvartham sakhysthnni prakramyante | anyath hi sakhysthna


nirpabhvt guru gaitavidhi syt | katham? rpabahutvasthpanym rpi
bahni sthpayitavyni bhavanti | satym puna sthnakalpanym yat rpai
bahubhi nirvartyam karma tat ekena eva nirvartayitum akyate |

ekam ca daa ca atam ca sahasram | etem ekadaaatasahasrm


prathamadvityattyacaturthni sthnni | tu pdaprae | ayutaniyute ayutam ca
niyutam ca ayutaniyute | ayutasya pacamam sthnam | daasahasri ayutam |
niyutasya aham sthnam | niyutam laka | tath tena eva prakrea prayutasya
saptamam sthnam | daalak prayutam | koi, koy aamam sthnam | lak
atam, koi | arbudam, arbudasya navamam sthnam | daakoya
arbudam | vndam, vndasya daamam sthnam | koiatam vndam |

sthnt sthnam daaguam syt | sthnt sthnam anyat daaguam


svaparikalpitasthnt uttaram sthnam daaguam bhavati iti yvat | kim artham idam
ucyate | nanu ca etni sthnni anantarpekay daaguni eva | yadi ebhya
anyasthnaparigrahrtham vacanam tath sati sthnbhidhnam anarthakam | kuta?
sthnt sthnam daaguam syt iti anena eva abhihit, abhihitasthnaparigrahasya
siddhatvt | na ea doa | sthnt sthnam daaguam
syt iti etat lakaam | ekdni sthnni asya lakaasya udhtni | na etat asti | na hi
strakr sakepavivakava lakaam udharaam bryu | na evam vijyate |
yad lakaam udharaam ca nirarthakam tarhi ekdivndnaty sakhyy
saj nirpyante | sthnt sthnam daaguam iti ekdisakhyy
sthnanirpaamtram eva upadiyate, upayogbhvt na sakhysaj |

atra etat praavyam k em sthnnm akti, yat ekam rpam daa atam
sahasram ca bhavati | satym ca etasym sthnaaktau kryak
vieeakrayyabhojan syu | krayyam ca vivakta alpam bahu ca syt | evam ca
sati lokavyavahrn yathbhvaprasaga | na ea doa | sthne vyavasthitni
rtpi dadni ktni | kim tarhi tai? tni pratipdyante lekhgamanyyena | athav
laghvartham sthnni prakramyante iti uktam asmbhi |
nysa ca sthnnm

0000000000
|| 2 ||

[ vargaparikarma ]

vargaparikarmapradaranya ryprvrdham ha

varga samacaturara phalam ca sadadvayasya savarga |

varga kara kti varga yvakaraam iti paryy | samcatasra araya yasya
sa ayam [sama]caturara ketraviea, sa varga | samacaturaraketraviea
saj, varga saj | atra sajisajayo abhedena upacrea ucyate "varga
samacaturara" iti | yath "msapia devadatta" iti | anyath atra yvn
samacaturaraketraviea tasya sarvasya aniasya api vargasajprasaga | kva
anyatra aniasya samacaturaraketravieasya
vargasajprasaga? ucyate asamakarasya

parilekhau 1 & 2

samacaturaraketravieasya asya (parilekha 1) | dvisamatryaraketrasya


samunnatavadavasthitasya asya (parilekha 2) |

vargasajprasage ka doa? ucyate "phalam ca sadadvayasya savarga" iti


sadadvayasya savarga phalam prpnoti, na ca iyate evam | kva tarhi?
karagrahaam kartavyam; varga samakarasamacaturaraketraviea iti | athav
tulyasakhybhym karbhym upalakitasya eva samacaturaraketravieasya

vargasaj jijsyate | kuta? na anirthatvt astrapravtte | athav na eva loke


evam kraviiasya samacaturaraketrasya samacaturarasaj
susiddh | yatacaturaraketrdiu vargakarmaa astitvt tem
asamacaturarm api vargasajprasaga | na ea doa | teu api ya varga
sa samacaturaraketraphalam | tat yath samacaturaraketram likhya aadh
vibhajya trikacatukavistrymni catvri yatacaturaraketri pacakarni
parikalpayet | tatra evam parikalpitacaturaryatacaturaraketrakarabhukam
samacaturaram ketram madhye avatihate | ya tatra
yatacaturaraketrakaryatavarga, sa ca antasamacaturaraketre phalam |
tribhuje api etat eva daranam, ardhyatacaturaratvt tribhujasya |
durvidagdhapratyyanya ca ketram likhyate

parilekha 3

asmd ya ya varga samacaturaraketraviea | evam phalam ca sadadvayasya


savarga | savarga iti asya samacaturarasya ketraphalam nirucyate | sadasya
dvayam sadadvayam | athav sadadvayam ca taddvayam ca samasadadvayam |
sadadvayasya savarga | savarga ghta guan hatiruddhartan iti paryy |
sadadvayasavarga phalam tasya samacaturarasya | sadadvayasavarga iti
atra iabhuvacanam kartavyam | anyath hi
yayo kayocit sadayo savarga phalam prpnoti | na etat asti | nahi phalrth
anyaketram uddiya anyayo abhysam karoti | na hi odanrth psn datte |

uddeaka

ekdinavntnm varg ye tn pthak pthak brhi |


atapdasya ca vargam atasya tena eva yuktasya || 1 ||

nysa 1, 2, 3, 4, 5, 6, 7, 8, 9; atapda 25, atam anena yuktam 125 |

yathsakhyena ekdinavntnm phalam ca "sadadvayasya savarga" iti labdh


varg, nysa 1, 4, 9, 16, 25, 36, 49, 64, 81 |

evam em lakani stri

antyapadasya ca vargam ktv dviguam tat eva ca antyapadam |


eapadai hanyt utsrya utsrya vargavidhau ||
iti, tai ekdinavntnm rpm vargasakhy vaktavy | kuta? ajtym
vargasakhyym yata antyapadasya vargasakhy na akyate nyastum | asmkam
puna sarvam lakaena eva saghtam |

atapdasya varga 625; atasya tena eva yuktasya 15625 |

bhinnavarga api evam eva | kintu sadktayo chedaryo pthak pthak


vargam ktv chedarivargea aarivargasya bhgalabdham bhinnavarga |

uddeaka
am sacaturthnm rpasya ca pacabhgasahitasya |
rpadvitayasya ca me brhi ktim navamahnasya || 2 ||

nysa 6 1 2
111
4 5 9

karaam "chedaguam sam" iti


25
4|
etayo chedayo rsyo pthak pthak vargar 16, 625. chedarivargea
aarivargam htv labdham
39
1
16 |
evam eayo api yathsakhyena
13
11 46
25 81 || 2 ||

[ ghanaparikarma ]

ghanaparikarmapradaranya ryparrdham ha

sadatrayasavarga ghana tath dvdarita syt || 3 ||

[ sadatrayasya savarga ] sadatrayasavarga | sadatrayasavarga ghana


bhavati | ghana vndam sadatraybhysa iti paryy | sa ca dvdarita |
dvdaa araya yasya sa ayam dvdarita, syt bhavet | "tath"abdena
samacaturaratm ghanasya pratipdayati | na etat asti | antarea api "tath"abdam
asya ghanasya samacaturarat akyate eva pratipattum | kuta ?
sadatrayasavarga iti anena samacaturaraketraphalasya tatketravhusaam
eva ucchryam cae, yasmt ketraphalam ucchryaguitam ghanaphalam | athav
"varga samacaturara" iti atra adhiktam samacaturaragrahaam anuvartate,

araya yasya md anyena v pradarayitavy |

uddeaka

ekdinavntnm rpm me ghanam pthak brhi |


akavargaghanam atapdakte kte ca api || 3 ||

nysa 1, 2, 3, 4, 5, 6, 7, 8, 9; aakavarga 4096; atapdakte kti 390625 |

ekdinavntnm "sadatrayasavarga ghana" iti yathsakhyena labdh ghan


1, 8, 27, 64, 125, 216, 343, 512, 729 |

atra api yem "antyapadasya ghanam syt" itydi lakaastram, tem ekdnm
ghanasakhy vaktavy | kuta ? anirjtym ghanasakhyym yata hi
antyapadasya ghanasakhy nyastum na akyate | aakavargasya [ghana]
68719476736, atapdasya kte kte api 59604644775390625 |

bhinnaghana api evam eva | uddeaka

apacadanm tvat bhgai vihnagaitnm |


ghanasakhym vada viadam yadi ghanagaite mativiad || 4 ||

nysa 5 4 9 7
5497
6 5 10 8

labdh yathsakhyena ghan

198 110 970 488


107 74 299 191
216 125 1000 512

[ vargamlam ]

vargamlnayanya ha

bhgam haret avargt nityam dviguena vargamlena |


vargt varge uddhe labdham sthnntare mlam || 4 ||

bhga hti bhajanam apavartanam iti paryy | tam bhgam, haret ghyt | kasmt
sthnt prabhti iti ha avargt, na varga avarga, tasmt avargt | atra gaite
viamam sthnam varga | tasya eva na viamatve pratiiddhe avarga iti samam
sthnam, yata hi viamam samam ca sthnam | kena bhgam haret iti ha nityam
dviguena vargamlena | dvau gua yasya tat dviguam | kim tat ? vargamlam | tena
dviguena vargamlena | katham
punar tat vargamlam labhyate iti ha vargt varge uddhe labdham sthnntare
mlam | vargt viamasthnt, uddhe varge vargagaite iti artha, yat atra labdham tat
sthnntare mlasajam bhavati | sthnt anyasthnam sthnntaram, tasmin
sthnntare tasya labdhasya mlasaj | yatra puna sthnntaram eva na vidyate,
tatra tasya tatra eva mlasaj | kuta ? sthnntarasya asambhavt | etat eva
stram punar punar vartaye yvat parisamptam gaitakarma
iti |

uddeaka

ekdnm mlam vargm prvadasakhynm |


icchmi sakhe jtum arayamarasavargare ca || 1 ||

nysa 1, 4, 9, 16, 25, 36, 49, 64, 81, 625 |

pthak pthak yathsakhyena vargamlni labdhni 1, 2, 3, 4, 5, 6, 7, 8, 9, 25 |

bhinnamlnayane uddeaka

am sacaturthnm trayodanm [sa]caturnavnm |


vigaayya vargamle vada bhaasakhynusrea || 2 ||

nysa 6 13
14
49

karaam chedopariryo abhysam ktv aam prakipet | jtam


25 | 121
4|9|

etayo aacchedaryo pthak pthak mle


5 | 11
2|3|
chedarimlena aarimlasya bhgalabdham bhinnavargamlam
2
1

2,
trayodanm sacaturnavnm ca bhinnavargamlam
3
2
3 || 4 ||

[ ghanamlam ]

ghanamlnayanya ha

aghant bhajet dvityt


triguena ghanasya mlavargea |
varga triprvaguita
odhya prathamt ghana ca ghant || 5 ||

na ghana aghana, tasmt aghant | [bhajet] bhgam haret, bhgam ghyt iti
artha | aghanasthnasya anekatvt ha dvityt | atra gaite ghana eka, dvau
aghanau | kuta etat ghana eka dvau aghanau iti ucyate "varga triprvaguita
odhya prathamt aghant" iti prathamghanasiddhi, "aghant bhajet dvityt" iti
dvityghanasiddhi | ghana punar eka eva, dvityasya aravat | aghant dvityt
prabhti kena bhgam haret iti ha triguena
ghanasya mlavargea | traya gu asya trigua | ka ? ghanasya mlavarga |
tena triguena ghanasya mlavargea | varga triprvaguita sodhya prathamt |
varga tribhi prvea ca rin guita triprvaguita | kasya varga ? labdhasya iti
vkyaea | odhya | odhayitavya | prathamt aghant iti sambandhanyam |
ghana ca ghant | ghana ca odhayitavya | kuta ? ghant | ghanasthnt | tata
ghanamlam bhavati iti adhyhryam | atra idam eva

ghanarim dv ghana eka dvau aghanau iti vigaayya yatra ghana tasmt
ghanamlam prvam eva kuryt, ghana ca ghant odhya iti anena | tata sarvam
idam rystram upasthitam bhavati, "aghant bhajet dvityt" itydi |

uddeaka

ekdnm mlam ghanarnm pthak tu me brhi |


vasvavimunndnm ghanamlam gayatm u || 1 ||

nysa 1, 8, 27, 64, 125, 216, 343, 512, 729, 9728.


labdham ghanamlam yathsakhyena 1, 2, 3, 4, 5, 6, 7, 8, 9, 12.

uddeaka

ktayamavasurandhrarasbdhirparandhrvingasakhyasya |
mlam ghanasya samyak vada bhaastrnusrea || 2 ||

nysa 8291469824 | labdham ghanamlam 2024 |

evam eva bhinnaghanamlnayane api uddeaka

mlam trayodanm pacaghanai trinyarpkhyai |


adhiknm bhinnkhyam vigayatm sakhyay samyak || 3 ||

nysa
13
103

125 |
labdham ghanamlam
2
2
5 || 5 ||

[tribhujaketraphalam ]

atha tribhujaketraphalnayanrtham ha

tribhujasya phalaarram samadalakobhujrdhasavarga |

tisra bhuj yasya ketrasya tat idam ketram tribhujam | bhuj bhu prvam iti
paryy | tatra tri ketri sama-dvisama-viami | "tribhujasya" iti
tribhujaketrajtimagktya ekavacananirdea | tasya tribhujasya | phalaarram |
phalasya arram phalaarram, phalapramam iti artha |
samadalakobhujrdhasavarga | samadalako, avalambaka | atra kecit same
dale yasy s iyam samadal, samadal ca asau ko ca samadalako iti varayanti
| tem sama-dvisamatryaraketrayo eva phalasiddhi, na viamatryaraketrasya |
asmkam punar samadalako iti anena avalambakavyutpatty bruvatm traym api
phalnayanam siddham | athav ye vyutpattim kurvanti tem api traym
tryaraketrm phalnayanam siddham eva | kuta ? "rheu kriy
vyutpattikarmrth na arthakriy" iti | bhujy ardham bhujrdham | atha atra
bhujabdena bhuj bhu prvam iti smnyena traym prvnm
pratipattau prasaktym vii eva bhuj parighyate, bhujsajit |
"smnyacodan ca viee avatihante" iti | atra gaite bhujabda audika
pratipattavya, anyath hi "bhujnyubjau pyupatpayo" [adhyy, 7.3.61 ] iti

bhujabdasya pvarthe niptitattvt ketraprve na labhyate | tasy bhujy


ardham bhujrdham | samadalakoy bhujrdhasya ca savarga
samadalakobhujrdhasavarga, tribhujasya phalaarram bhavati |

uddeaka

saptanavabhujnm ketrm yat phalam samnm tu |


pacaravaasya sakhe abhsakhyadvitulyasya || 1 ||

nysa

parilekha 4

etni tri samni |


dvisamasya api nysa

parilekha 5

karaam "samatryariketre sam eva avalambakasthiti" iti bhmyardham bdh


3
1
2|
"ya ca eva bhujvarga kovarga ca karavarga sa" [gaita, 17 ] iti bhujkoyo
vargau karavarga | tena, bhujvarge karavargt uddhe eam samadalakovarga
36
3
4,

samadalako karaya
36
3
4
iti | bhujrdham api karaya
12
1
4|
tena, karayo savarga asti iti labdham ketraphalam
"samadalakobhujrdhasavarga" iti karaya
450
3
16 |
eayo api samayo evam eva yathsakhyena phalam [karaya 768 ], karaya
1230
3
16 |

dvisamatryariketrasya api "sam eva avalambakasthiti" iti bdh 3, samadalako


prvakaraena eva 4, phalam api tena eva karaena 12 |

uddeaka

karau dvau daa nirdiau dhtr [ca] tasya oaa prokt |


dvisamasya tasya vcyam phalasakhynam prayatnena || 2 ||

nysa

parilekha 6

labdham prvakaraena phalam 48 |

viamatribhujaketreu uddeaka

kara trayodaa syt pacadanya mah dvisapt eva |


viamatribhujasya sakhe phalasakhy k bhavet asya || 3 ||

nysa

parilekha 7

karaam bhujayo vargaviea tayo v samsaviebhysa tribhujaketre


bdhntarasamsaviebhysa bhavati | bhmy bdhntarasamsapramay
vibhajya labdham bhmau eva sakramaam | "antarayuktam hnam dalitam" iti
[gaita, 24 ] | anena kramea bdhntaraprame labhyete | tbhym
bdhntaraprambhym viamatribhujasya samadalakoynayanam | tat yath
bhujayo vargar 169, 225 | etayo viea 56 | bhujayo
ekbhva 28, tayo viea 2 | tayo abhysa iti [bhujayo vargaviea]
bdhntarasamsapramay bhmy 14, anay hte labdham 4, anena bhuv saha
sakramaam "antarayuktam hnam" iti 18, 10 | dalam iti yathkramea bdhntare 1,
5 | etbhym tribhujaketrasya avalambaknayanam pacadaakena karena
navapramena ca bdhntarea labdh samadalako 12; trayodaapramena
karena pacapramena ca bdhntarea labdh s eva samadalako
12 | phalam "samadalakobhujrdhasavarga" iti bhuj bhmi, tasy ardham 7,

samadalakobhujrdhasavarga iti phalam gatam 84 |

uddeaka

pacat s ek bh triat saptdhik bhavet kara |


viati anya prokta viamatribhujasya kim phalam vcyam || 4 ||

nysa

parilekha 8

labdham prvakaraena ca bdhntare 16, 35, samadalako 12, phalam 206 |

[aarighanaphalam ]

ghanaphalnayanrtham asya eva tribhujaketrasya rypacrdham ha

rdhvabhujtatsavargrdham sa ghana aari iti || 6 ||

rdhvabhuj ketramadhya ucchrya, tat iti ketraphalam, rdhvabhujy tasya ca


savarga rdhvabhujtatsavarga, tasya ardham rdhvabhujtatsavargrdham |
sa ghana ghanaphalam iti yvat, sa ca aari | aaraya yasya sa aari
ghana | atha nirjte rdhvabhujprame ghanaphalam
rdhvabhujtatsavargrdham iti akyate vaktum, na ca anirjte | satyam eva etat |
kintu atra nirjtam eva rdhvabhujpramam | kuta ? stre
tadnayanopyapradarant | tat yath rdhvabhuj hi nma ketramadhya
ucchrya iti pratyakam | sa ca tiryagavasthitasya gakaketrabho

karavadavasthitasya koi, bhujkaramlaketrakendrntarlam | tadnayane


trairikam yadi tribhujaketrvalambakena tribhujaketrabhu labhyate tad tasya
eva tribhujaketrabhudalasakhyakasya avalambakasya kiyn bhu iti | etat
karabhujkoitrairikavidhnam pradentaraprasiddham eva iti na
atra abhihitam | sa ca pradea "ya ca eva bhujvarga kotvarga ca karavarga
sa" [gaita, 17] iti, "trairikaphalarim tam atha icchrin hatam" [gaita, 26 ] iti
ca |

uddeaka

gakaghanagaitam dvdaagaitritasya yat ca asya |


rdhvabhujparimam sphuataram ckva me ghram || 1 ||

nysa

parilekha 9

karaam yadi aottaraatakaraikena [avalambakena]


catucatvriaduttaraatakaraika kara labhyate, tad atriatkaraikena
avalambakena kiyn kara iti | trairikopapattipradaranrtham ketranaysa

parilekha 10

trairikanysa ca 108, 144, 36 | [ et karaya ]

labdha antakara [karaya] 48 | ayam eva kara rdhvam


avasthitatribhuja[ketrasya bhuj] | karakte bhujvargaviea rdhvabhujvarga |

sa ca 16 | tatra rdhvabhuj strakai alkdibhi v pradarayitavy | ketraphalam


[karaya] 3888. etsm ketraphalakaranm rdhvabhujkaranm ca
savargrdham ghana bhavati | ardham iti atra karaitvt dvayo karabhi caturbhi
bhga hriyate | labdham ghanaphalam karaya 93312 |

uddeaka

adaa karnm sakhy gakasya nirdi |


rdhvabhujgaitgram jijsu aham sakhe tasya || 2 ||

nysa

parilekha 11

rdhvabhuj prvakaraena eva karaya 216 | phalam api prvavat eva labdham
karaya 1062882 || 6 ||

[ vttaketraphalam ]

atha vttaketraphalnayanrtham ha

samaparihasya ardham vikambhrdhahatam eva vttaphalam |

pariha paridhi | sama ca asau pariha ca samapariha, tasya ardham | anye


punar anyath vigraham kurvanti sama pariha yasya ketrasya tat
samapariham, tasya ardham iti | tem ketraphalrdhasya grahaam prpnoti,
anya-pdrthena samaparihaabdena ketrbhidhnt | vikambha vysa, tasya

ardham vikambhrdham, tena hatam vikambhrdhahatam, vikambhrdhaguitam iti


yvat | evakrakaraam ryprartham pratipattavyam
| athav evakrakaraena upyaniyama kriyate | samaparihasya ardham
vikambhrdhahatam eva vttaphalam, na anyat upyntaram iti | na, etat asti,
upyntararavat anyatra "vysrdhakti trisagu gaitam" iti | na etat
upyntaram skmam, kintu vyvahrikam iti | tasmt ekam eva upyntaram,
skmagaitnayanasya na anyat iti |

uddeaka

aadvdaaak vikambh tattvata may d |


tem samavttnm paridhiphalam me pthak brhi || 1 ||

nysa 8, 12, 6

parilekha 12

etem trairikena vakyamavikambhaparidhipramaphalbhym [gaita, 10]


labdh paridhaya yathkramea
25 37 18
83 437 531
625 625 625
phalnayane karaam samaparihasya ardham iti vikambhrdham jtam 4 | anena
eva tatsamaparihasya ardham
12
354
625

guitam vttaphalam jtam


50
166
625
anena eva karaena eayo paridhyo yathsakhyena phale
113 28
61 343
625 1250

[golaghanaphalam]
ghanaphalapradaranrtham ha

tat nijamlena hatam ghanagolaphalam niravaeam || 7 ||

tat iti anena prvrdhagaitanipannam vttaketrasya tatphalam parighyate |


nijamlam tmana mlam | yat ketraphalam tat svakyena mlena guitam iti yvat |
athav tat ketraphalam, nijam avitatham mnyviruddham iti artha, mlena hatam,
anyasya arutatvt svena mlena tatketraphalam guitam | nijamlena hatam
nijamlahatam iti vigraha | tat punar ketraphalam mlakriyamam karaitvam
pratipadyate, yasmt karanm mla[m apekitam]
| tata punar api karanm akarabhi savarga na asti iti ketraphalam karayate |
evam ayam artha artht avasyate ketraphalavarga ketraphalena guita iti |
ghana ca asau gola ca ghanagola, gola vttam, ghanagolasya phalam
ghanagolaphalam | niravaeam | na kicit anena karma iyate | yena anyena
karma ghanagolaphalam nayanti na tena ghanagolaphalam niravaeam bhavati,
vyvahrikatvt tasya karmaa
vysrdhaghanam bhitv navaguitam ayoguasya ghanagaitam |

iti |

uddeaka

dvau paca tath pakti vys jey kramea vttnm |


ghanagolaphalni em jijsu aham samsena || 1 ||

nysa

parilekha 13

em paridhaya trairikena eva labdh yathsakhyena


6 15 31
177 177 52
625 250 125

karaam prvbhihitagaitakarma [dvi]vikambhaketrasya yat phalam ytam


3
177
1250 tasya mlam etat eva karagatam auddhaktitvt pratipattavyam | tat ca
savaritam jtam
3927
1250. etat ketraphalavargea guitam jtam ghanaphalam karaya 31, karabhg
ca
12683983
1953125000 |

evam eayo api yathsakhyena ghanaphalakaraya karabhg ca


7569484476
7558983 58983
8000000 125000

[samalambacaturbhujaphalam]

dvi[sama-viama]caturardnm antakarayo ca atra


samptapramaphalaparijnya rym ha

ymague prve tadyogahte svaptelekhe te |


vistarayogrdhague jeyam ketraphalam yme || 8 ||

yma vistra dairghyam iti paryy | yma gua yayo te ymague | ke te ?


prve | bh ekam prvam mukham itaram | ymague bhvadane iti artha | tayo
yoga tadyoga | kayo ? prvayo | tadyogahte | ke ? ymaghne prve | svasya
pta svapta, svaptayo lekhe svaptalekhe | dve api pthak pthak labdhe iti
vkyaea | svaptalekh nma antakarayo saptasya bhmukhamadhyasya ca
antarlam | vistara ketrasya pthutvam
| yadi evam vistra iti prpnoti "prathane vkyaabde" [adhyy, 3.3.33] iti ghai kte
| ne ea doa | ayam avastre staraabda, tena viabdena samsnta asau
"vividhastara vistara" iti | vistarayo yoga vistarayoga, bhvadanayoga iti artha |
vistarayogasya ardham vistarayogrdham, vistarayogrdham gua yasya sa
vistarayogrdhagua | ka ? yma | tasmin vistarayogrdhague yme
ketraphalam jeyam | vistarayogrdhagua yma ketraphalam
iti yvat | samyak andiena likhite ketre svaptalekhpramam trairikagaitena
pratipdayitavyam | tath trairikena eva ubhayaprve

karvalambakasamptnayanam | prvastrea atra


dvisamaviamatryaraketraphalam darayitavyam | vakyamastrea
antaryatacaturaraketraphalnayanam anena v anyeu api ketreu yni tem
antarvartni ketri tem karvalambakdisdhanam tat upadialakaena eva | na
ca tem anyatra avasthnamtrt
eva anyat karaam syt |

uddeaka

bhmi caturdaa syt vadanam catvri ca eva rpi |


karau trayodagrau saptgram phalam ca vada || 1 ||

nysa

parilekha 14

karaam mukhabhmivierdham bhuj [5] | tay bhujay pthaguktagaitena eva


avalambakasiddhi, sa ca 12 | ayam eva avalambaka yma | pthak pthak prve
anena guite jte 48, 168. prvayo yoga 18. anena bhgalabdhe svaptalekha

29
21
33 vistarayogrdha 1. anena yma guita ketraphalam 108 |

uddeaka

viati ekbhyadhik pakti nava ca eva krtit sakhy |

dhtrkaramukhnm gaitam samptalekham cakva || 2 ||

nysa

parilekha 15

svaptalekhe prvakaraena
25
23
55|
ketraphalam 120 |

uddeaka

triat tryadhik bhmi saptadaa anyni krtitni atra |


gaitam tatra kiyat syt svaptalekhe ca ke sytm || 3 ||

nysa

parilekha 16

asya trisamacaturarasya ketrasya labdhe svaptalekhe


59
19
10 10 |
ketraphalam 375 |

viamacaturaraketreu phalamtram eva uddiyate, na samptalekhe, durjtatvt


avalambakasya | anyat api ca yat atra viamacaturaram ketram na tat
anyagaitaketrai samnam | tat ca

pacaktimukhena yutam ai vasudhpramam khytam |


karau trayodaamitau catustribhi titau kramaa || 4 ||

asya yau avalambakau tau na sadau | atra ca yat upadiyate tasya yau avalambakau
tau tulyasakhyau | tena gaitastrntaropadiaviamacaturaraketrasya asya ca
asdyam sati api ca viamatve |

atha yat gaitastrntaropadiaviamacaturaraketram yat ca iha upadiyate tayo


dvayo api phalanirdea api anena upadeena akyate [kartum] |
durjtvalambakasya kim ? ucyate viamaketreu phalamtram eva uddiya[te], na
samptalekhe ca iti | atha cet parijta avalambaka bhavati tad phalam ca
samptalekhe ca akyate vijtum | katham ? prvopadiagaitakarma eva |

uddeaka

yma dvdaa prokta bhmi ekonaviati |


mukham paca samkhytam karau tasya atha krtitau ||
daa paca-tribhi ca eva samyuktni pthak pthak |
phalam samptalekhe ca jtum icchmi tattvata || 5 ||

nysa

parilekha 17

labdhe samptalekhe
29
11
22|
ketraphalam 144 | evam anyeu api evavidheu ketreu phalnayanam
samptalekhnayanam ca || 8 ||

[ketraphalam pratyayakaraam ca ]

sarvaketrm phalapratyayakarartham ha

sarvem ketrm prasdhya prve phalam tadabhysa |

sarvem ketrm phalam nirdeavyam | katham ? prasdhya prve | "pra"-abda


prakavc, prakarea prve sdhayitv iti | ka ca tayo prasdhyamnayo
prvayo prakara ? ucyate prvat | ka punar artha prvatabdasya iti |
ucyate yadi sarvaketram prasdhyamnam, [tad "prvat"-abdsya artha]
prve eva bhavati, yatacaturaram eva iti yvat | phalam tadabhysa | tem
sarvaketrm pratykalitaprvyatacaturarm
phalam tayo prvayo abhysa, vistrymbhysa iti yvat | "abhysa guan
savarga" iti paryy |

atha sarvaabdasya niravaeavcitvt niravaei eva ketri kipyante, tasmt


sarvaketrm phalasya anena eva strea siddhatvt prvbhihitastrbhidhnam
anarthakam | na anarthakam | pratyayakaraam phalam ca anena ucyate | abhihitnm
ketrm phalasya pratyayakaraam, yasmt gaitavida maskari-praa-

ptandaya sarvem ketrm phalam yatacaturaraketre pratyyayanti | uktam


ca

karaai uktai nityam phalam anugamya yate tu vijeyam |


pratyayakaraam ketre vyaktam phalam yate yasmt ||

anabhihitnm ketrm phaln ayanam abhaketryatacaturarkaraena eva |

atha katham ekena eva yatnena phalnayanam pratyayakaraam ca prasdhyate ?


atha idam pratyayakarartham praktam, sa katham phalnayanya bhavati ? atha
phalnayanrtham, katham pratyayakaraya ? nea ea doa | anyrtham praktam
anyrtham sdhakam dam | tat yath "lyartham kuly prayante | tbhya ca
pnyam pyate, upaspyate ca |" [ adhyy, 1.1.22, ptajalabhyam ] evam iha
api | tat yath

yatacaturaraketraphalnayana uddeaka

aau paca ca paktivistra dairghyam api amm yat |


ai dvdaa manava gaitam kiyat yatnm tu || 1 ||

nysa

parilekha 18

aau ekam prvam ; oaa anyat | tayo prvayo abhysa, phalam gatam 128 |
eayo api evam eva 60, 140 |

prvastranipannaketraphalnm pratyayakaraam pradaryate | tat yath

tricaturbhujavttnm dni phalni yni gaitena |


tem pratyayakaraam kathaya katham bhavati sarvem || 2 ||

asya samatryariketrasya prvadasya eva katham phalapratyayakaraam [iti]


nysa

parilekha 19

etat eva nyastam yatacaturaraketram jtam

parilekha 20

[ tribhujasya avalambaka yma ] karaya


36
3
4
[bhmyardham vistra karaya
12
1
4]
phalam prvayo abhysa iti karaya
450
3
16
prvalikhit [eva ] |

evam eva [dvi]sameu, viameu ca | viamkhyasya nysa

parilekha 21

asya api avalambaka yma 12, bhmyardham vistra 7 |

parilekha 22

asya api prvavat eva vistrym ayo savarga phalam 84 |

athav yatacaturaraketrayo ardhaketraphalasayoga asya phalam | tayo


dvayo pacavistrasya dvdaym asya ekasya, dvityasya api navavistrasya
dvdaym asya ardhaketraphalasayoga asya phalam | tayo dvayo
pacavistrasya dvdaym asya ekasya dvityasya api navavistrasya dvdaym
asya nysa

parilekha 23

dvdaapacakasya phalam vistrymbhysakramea 60, asya ardham eva asmin


viamatryariketre iti 30, nava[vistra]dvdaym asya phalam 108, asya api ardham
eva asmin anupraviam iti 54 ; etayo ardhaphalayo yoga s eva caturati 84 |

evam dvisamatrisamaviamacaturareu api phalam pratyyanyam | vttaketre


vikambhrdham vistra, paridhyardham yma, tat eva yatacaturaraketram |
anay di prakraketre phalam svadhiy abhyhyam | tat yath

mukham ekdaa dam pratimukham api ucyate tath ca nava |


yma viatika phalam asya kiyat bhavet gaaka || 3 ||

nysa

parilekha 24

karaam "prasdhya prve phalam tadabhysa" iti viamayo prvayo yoga 20,
asya ardham 10. [ yma 20 ]. ete daakaviatike prve | etayo abhysa
ketraphalam [ 200 ] |

uddeaka

aau paavamukhe vysa dvau oaa ucyate dairghyam |


kiyat asya phalam vcyam paavktisasthitasya asya || 4 ||

nysa

parilekha 25

karaam mukhayo samsa 16, ardham 8. etat vistrea 2 yuktam 10. asya ardham
5. evam "prasdhya prve phalam tadabhysa" iti gatam phalam 80 |

uddeaka

vistra paca ukta navodaram pham asya pacadaa |


karidantaketraphalam kiyatpramam vinirdeyam || 5 ||

nysa

parilekha 26

karaam phodarasamsa 24. ardham 12. etat vistrrdhaguam phalam triat


30 |

evam sarvaketreu prvadvayaparikalpanay phalam nirdeavyam |

[ vysrdhatulyajy ]

samavttavikambhrdhatulyajypradaranrtham ha

paridhe abhgajy vikambhrdhena s tuly || 9 ||

paridhi pariha vttam iti paryy | tasya paridhe abhgasya y jy s


vikambhrdhena tuly | paridhe abhga ridvayam | ridvayaketrvaghin y
jy s paridhe abhgasya jy | tasy ardham re ekasya ardhajy | etat ca
sarvam chedyake pratipdanyam iti | asmin ca
viracitamukhadeasitavartyakurakarkaena likhite chedyake yat abhgajyy
ardham tat re ardhajy | tay ardhajyay nirjty ardhajyakotpattim vakyati
| etm eva abhgajym pratipdayiat vtaketre a samatryariketri
prasagena pradaritni | atra vikambhrdhabhni | a v dhanuketri
vikambhrdhajykni | evam ca aariketram | prayojanam ca asya
abhgajypradaranasya "samavttaparidhipdam chindyt" [ gaita, 11 ] iti asym
krikym vakyati || 9 ||

[ vtte vysaparidhisambandha ]

trairikena samavttnayanrtham ha

caturadhikam atam aaguam dvai tath sahasrm |


ayutadvayavikambhasya sanna vttapariha || 10 ||

caturbhi adhikam caturadhikam | kim tat ? atam | abhi guitam aaguam | etat
uktam bhavati aau atni dvtriaduttari iti | sahasri ca dvai | etat
ubhayam ekatra 62832 | ayutadvayam ca vikambha ca ayutadvayavikambha |
athav ayutadvayasakhya vikambha ayutadvayaprama v
ayutadvayavikambha | tasya ayutadvayavikambhasya | sa ca 20000 | sanna
vikaa | kasya sanna ? skmasya parihasya | katham vijyate
skmasya sanna iti, na punar vyvahrikasya sanna ; yvat rutaparikalpan
skmavyvahrikayyo tuly | na ea doa, sandehamtram idam |
sarvasandeheu vedam avatihate "vykhynata vieapratipatti [ nahi sandeht
alakaam ]" [ adhyy, ivastram 6, ptajalabhyam ] iti | tasmt skmasya
sanna iti vykhysyma | athav sannaabdena tatsampavartin abhidhyate |
tena ca tat eva sannaabdena ucyate | tarhi kicit bhinnam | yadi
vyvahriksanna vyvahrikt api ppyn paridhi, na kacit ppataram praysam
karoti, tena skmsanna iti nyyasiddham | atha sannaparidhi kasmt ucyate, na
punar sphuaparidhi eva ucyate ? evam manyante sa upya eva na asti yena
skmaparidhi nyate | nanu ca ayam asti

vikkhabhavaggadasaguakara vaassa parirao hodi |

[ vikambhavargadaaguakara vttasya pariha bhavati | ]

iti | atra api kevala eva gama na eva upapatti | rpavikambhasya daakaraya
paridhi iti | atha manyate pratyakea eva pramyama rpavikambhaketrasya
paridhi daakaraya iti | na etat, aparibhitapramatvt karanm |
ekatrivistrym yatacaturaraketrakarena daakaraikena eva
tadvikambhaparidhi veyama sa tatprama bhavati iti cet tat api sdhyam eva
|

anyat ca vttaketre catvri dhanuketri, ekam yatacaturaraketram | tem


phalasamsena vttaketraphalena bhavitavyam | tni phalni sayojyamnni na
vttaketraphalatulyni bhavanti |

tatpratipdanrtham uddeaka

daavikambhaketre prvparabhge ekarpam avaghya |


jv a dakiottarayo api dve rpe avaghya aau ||

tsm jvnm nayanopyastram gth

ogham vikkhambham eghea saguam kuryt |


cauguiassa tu mam jv savvakhattam ||
[ avaghonam vikambham avaghea saguam kuryt |
caturguitasya tu mlam s jv sarvaketrm || ]

dhanuketranysa ca

parilekha 27

dhanuketraphalnayane stram gth

isupyagu jv dasikarai bhavet vigaiya padam |


dhanupaa ammikhatte edam karaam tu avvam ||
[ iupdagu jv daakarabhi bhavet viguya phalam |
dhanupae asmin ketre etat karaam tu jtavyam || ]

anay gthay prvparadhanuketraphale ka


90
4,
ka
90
4.
ete ketraphale karaiprakepavidhnena prakeptavye | karapraketrapastram
gth

auvai a dassakea i mlasamsassamotthavat |


ovaayaguiyam karaisamsam tu avvam ||
[ apavartya ca daakena hi mlasamsa samottham yat |
apavartankaguitam karaisamsam tu jtavyam || ]

tathktv labdham ka 90 | dakiottaradhanuo api tath eva phale ka 160, ka 160 |


[ samsa ca ka ] 640 | samastayo punar samsa ka 1210 |
madhyasthyatacaturaraketraphalam karaya 2304 |
dhanuketraphalasamsare asya ca karasamsakriyay samasyamne ryo

asakepat |

phnayanam api ca daakaraparidhiprakriyparikalpanay sad na [ bhavati | yata


] phnayane stram ryrdham

jypdaarrdhayuti svagu [ daasagu karayast ]

[atra uddeaka dvipacsat vikambhe dvi avaghya | ]

"ogham vikkhambham" iti anena jy labdh viati [20] | [ anay jyay ]


phnayanam jypda
[20
4 = ] 5,
arrdha [1] yuti 6, svagu 36, daasagu 360, et karaya pham |
sakalajyvarga catvri atni, pham karanm aiatatrayam iti, katham etat
saghaate | jyyas jyta phena bhavitavyam | tat etat vicryamam
atyantaskmavdinm jyta pham alpyamnam patitam ata asyai
avicritamanoharyai nama astu daakarayai |

atha apara api uddeaka

aviativikambhaketre ekam avaghya |

prvakaraena eva jy daa 10 | prvavat eva pham asy navati karanm 90 |


jyvarga atam 100 |

evam idam locyamnam atyantasthlatm pannam iti | tasmt sa upya eva na asti

iti sktam |

atha etau mahntau r kasmt ucyete, na punar apavartitau eva ucyete; crya ca
lghavika, na tasya lghavikasya mahryabhidhnam yujyate | idam ekam
cryasya myatm | athav ayutadvayavikambham iti alpai akarai ucyate | na
tath apavartitavikambhbhidhne alpkarat | athav manyate
mahparidhivikambhbhidhne mahvikambhsu jysu alpaparigrahpacayeu na
phalaviea alpntaratvt iti, tath ca "makhi" diu kvacit
asata updnam ktam, kvacit ca sata parityga |

pariha paridhi, vttam ketram, vttasya pariha vttapariha, vttaparidhi iti


artha | anena vikambhe nirjte paridhi nyate, paridhau ca nirjte vikambhe iti |
katham ? yadi asya vikambhasya ayam paridhi icchvikambhasya kiyn, yadi asya
paridhe ayam vikambha icchparidhe kiyn iti |

uddeaka

dvicatusaptnm vysnm yni vttagaitni |


skmsannni sakhe vigaaya gaitnusrea || 1 ||

ketrasya nysa

parilekha 28

labhdni vttni yathkramea

6 12 21 25

177 354 1239 83


625 625 1250 625

paridhau nirjte vikambhnayane uddeaka

navanavayamarmm abhi arayamahnnm |


khakharasavndasya ca me vysau cakva vigaayya || 2 ||

nysa

3299
8
25 | 21600

labdhau yathkramea vysau 1050 | 6875


625
1309

[chedyakavidhin jy nayanam ]

atha jynayanrtham ha
samavttaparidhipdam chindyt tribhujt caturbhujt ca eva |
samacpajyrdhni tu vikambhrdhe yath ini || 11 ||

samavttam paridhi yasya ketrasya tatketram samavttaparidhi, tasya pda


samavttaparidhipda | sati etasmin vykhyne ketraphalasya grahaam prpnoti |
cryaprabhkarea ayam eva vigraha pradarita | sa guru iti ktv asmbhi na

uplabhyate | anyat ca khatulyajybhidhnam yuktam iti astraja api jnti iti


tena eva khatulyajy pratykhyt | vayam tu brma asti khatulyajy iti | yadi
khatulyajy na syt tad samymavanau
vyavasthnam eva ayoguasya na syt | tena anummahe kacit pradea sa asti iti
yena asau ayogua samymavanau avatihate | sa ca pradea paridhe
aavatyaa | khatulyajy anyai api cryai abhyavagat

tatparidhe atabhgam spati dharm golakaarrt |

iti | samavtta ayam paridhi samavttaparidhi, samavttaparidhe pda


samavttaparidhipda, tam samavttaparidhipdam chindyt | jyvibhgena iti
vkyaea | jyvibhgena samavttaparidhau khayamne tribhujt caturbhujt ca
ketrt samacpajyrdhni nipadyante, na viamacpajyrdhni | tni viini eva
parighyante, dvicaturaaoaadvtriat iti dni dviguottari | "tu"-abdt
dvicatuaaadaadvdaacaturdadni ca | vikambhrdhe
tribhujaketram utpadyate | tasmt tribhujt caturbhujt ca ketrajyrdhni nipadyante |

katham punar vikambhrdhe tribhujam ca caturbhujaketram utpadyate iti ucyate


yasya vysrdham bhuj kara v bhavati tadvysrdhe nipannam | athav
vikambhrdhe eva jyrdhni nipadyante | vikambhrdhvayavatvt na
vikambhrdham atiricya vartante iti artha | athav vikambhrdhe sati jyrdhni
nipadyante | nirjte hi vikambhrdhe akyate jy kalpayitum, na anyath | katham ?
yasmt uktam "paridhe abhgajy vikambhrdhena
s tuly" [ gaita, 9 ] iti | yath ini yath psitni, samacpajyrdhni |

asym krikym jyotpattivistumtram eva pratipditam cryea, [ karaam ] tu na


pratipditam; pradentaraprasiddhatvt karaasya | athav jyotpattau yat karaam tat

sarvam chedyakaviayam, chedyakam ca vykhynagamyam iti [ na ] pratipditam |

atha kim artham samavttaparidhipda eva jyvibhgena chidyate, na punar


samavttaparidhi chedyate ? na ea doa | samavttaparidhipdapramamtram
traya raya | evam caturu caturbhgeu | yasmt paridhipdapramasya tulyatvt
sarvem paridhipdnm jyrdhni tulyni bhavanti iti paridhipdajyrdhe iti eva
pratipditni vyavahraprasiddhyartham |

uddeaka

vasudahanaktahutanasakhye vikambhrdhe kiyatpramni jyrdhni |

ryardhakhni nipdyante | vikambhrdham 3438 |

karaam yvat tvat pramaparicchinnavikambhrdhatulyena karkaakena


maalam likhya tat dvdaadh vibhajet | te ca dvdaabhg raya iti
parikalpy | atha dvdaadh vibhakte maale prvea ridvaygrvaghinm
dakiottarm jykrm lekhm kuryt | evam pacimabhge api | evam eva
dakiottarabhgayo api ca prvparyatm jym kuryt | punar api ca
prvparadakiottaradiku tath eva ca ricatuaygrvaghinya
lekh kuryt | tath tryar[i] kartavyni |

tath ca paridhinipannam ketram karkaakena viracitavartikmukhena likhyate | evam


likhite ketre sarvam pradarayitavyam |

parilekha 29

atra lekhye vysrdhatuly caturm khnm [pra]jy | tadardham dvikhajy |


s ca 1719 | e bhuj, vysrdham kara iti, bhujkaravargavieasya mlam
avalambaka | s eva caturm khnm jy | s ca 2978 | etm vysrdht
viodhya eam dvikhaara, aradvikhajyvargayogamlam kara | s eva
dvikha[pra]jy ca 1780 | ardham asy khasya ekasya jy, 890 | e bhuj,
vysrdham kara | bhujkaravargavieasya
mlam avalambaka | sa ca pacnm khnm jy | s ca 3321, viamatvt ata jy
na utpadyante | evam tribhujt paca jyrdhni vykhytni |

antasamacaturaraketre vysrdhatuly bhava | tasya kara vysrdhayo


vargayogamlam | tat ca 4862 | asya ardham traym khnm jy | s ca 2431 |
evam ek jy caturbhujt nipann, viamatvt utpatti na asti |

vikambhrdhe a ryardhakhajyrdhni pratipditni | tasmin eva vikambhrdhe


ricaturbhgakhajy vykhysyma | tat yath prvavat likhite ketre
vysrdham eva anm khnm [pra]jy | tadardham caturm khnm jy,
s ca 1719 | iyam bhuj, vysrdham kara, bhujkaravargavieamlam koi | s
anm khnm jy, s ca 2978 | etm vysrdht viodhya eam
catukhajyara |
aracatukhajyvargayogamlam kara | s caturm khnm [pra]jy, s ca
1780 | taddalam dvikhajy, [s] ca 890 | e bhuj, vysrdham kara,
bhujkaravargavieamlam koi | s danm khnm jy, s ca 3321 | etm
vysrdht viodhya eam dvikhaara | aradvikhajyvargayogamlam kara
| s eva dvikha[pra]jy, s ca 898 | ardham asy khasya ekasya jy, s ca
449 | e bhuj, vysdham kara, bhujkaravargavieasya
mlam koi | s ekdanm khnm jy, s ca 3409 | viamatvt ata jy na
utpadyate |

atha dvikhajym vysrdht viodhya eam daakhaara |


aradaakhajyvargayogamlam kara | sa [eva] khnm danm [pra] jy,
s ca 4186 | ardham asy pacnm khnm jy, s ca 2093 | e bhuj,
vysrdham kara, bhujkaravargavieasya mlam koi | s saptnm khnm
jy, s ca 2728 | viamatvt ata jy na utpadyate | evam tribhujt nava jyrdhni |

prvavaduktasamacaturaraketrasya vysrdhabhukasya vysrdhayo


vargayogamlam kara | sa ca dvdanm khnm [pra]jy, s ca 4862 |
ardham asy am khnm jy, s ca 2431 | etm vysrdht viodhya eam
akhaara, araakhajyvargayogamlam kara | sa eva am khnm
[pra]jy, s ca 2630 | ardham asy traym khnm jy, s ca 1315 | e
bhuj, vysrdham kara, bhujkaravargavieasya
mlam koi | s navnm khnm jy | s ca 3177 | viamatvt ata jy na
utpadyate | evam caturbhujt tisra jy | vikambhrdhe dvdaa |

dvdaa ricaturbhgakhajyrdhni vykhytni | tasmin eva vikambhrdhe


ryaabhgajy vakyma | tat yath prvavadlikhite ketre vysrdham eva
oanm khnm [pra]jy | tadardham anm khnm jy, s ca 1719 |
e bhuj, vysrdham kara, bhujkaravargavieasya mlam koi | s
oanm khnm jy, s ca 2978 | etm vysrdht viodhayet | eam
aakhaara | arakhajyvargayogamlam
kara | sa eva anm khnm [pra]jy, s ca 1780 | ardham asy caturm
khnm jy, s ca 890 | e bhuj, vysrdham kara, bhujkaravargavieasya
mlam koi | s eva viate khnm jy, s ca 3321 | etm vysrdht viodhya
eam catukhaara | aracatukhajyvargayogamlam kara | sa eva
caturm khnm [pra]jy, s ca 898 | ardham asy khayo jy, s ca 449 |

e bhuj, vysrdham kara, bhujkaravargavieasya


mlam koi | s eva dvviate khnm jy, s ca 3409 | etm vysrdht
viodhayet | eam dvikhaara | aradvikhajyvargayogamlam kara | sa eva
khayo [pra]jy, s ca 450 | ardham asy khasya jy, s ca 225 | e bhuj,
vysrdham kara, bhujkaravargavieasya mlam koi | s eva trayoviate
khnm jy, s ca 3431 | viamatvt ata jy na utpadyate |

atha caturm khnm jym vysrdht viodhayet | eam viate khnm


ara | araviatikhajyvargayogamlam kara | sa viate khnm
[pra]jy, s ca 4186 | ardham asy danm khnm jy, s ca 2093 | e bhuj,
vysrdham kara, bhujkaravargavieasya mlam koi, s eva caturdanm
khnm jy, s ca 2728 | etm vysrdht viodhayet | eam daakhnm
ara | aradaakhajyvargayogamlam
kara | sa eva danm khnm [pra]jy, s ca 2210 | ardham asy pacnm
khnm jy, s ca 1105 | e bhuj, vysrdham kara,
bhujkaravargavieamlam koi | s eva ekonaviate khnm jy, s ca 3256
| viamatvt ata jy na utpadyate |

atha dvikhajym vysrdht viodhayet | eam dvviate khnm ara |


aradvviatikhajyvargayogamlam kara | sa eva dvviate khnm
[pra]jy | s ca 4534 | ardham asy ekdanm khnm jy, s ca 2267 | e
bhuj, vysrdham kara, bhujkaravargavieasya mlam koi | s eva
trayodanm khnm jy, s ca 2585 | viamatvt ata jy na utpadyate |

atha danm khnm jym vysrdht viodhayet | eam caturdanm


khnm ara | aracaturdaakhajyvargayogamlam kara | sa eva
caturdanm khnm [pra] jy, s ca 3040 | ardham asy saptnm khnm

jy, s ca 1520 | e bhuj, vysrdham kara, bhujkaravargavieamlam koi |


s eva saptadanm khnm jy, s ca 3084 | viamatvt ata jy na utpadyate |

evam tribhujt ryaabhgakhajy vykhyt | atha caturbhujt vykhysyma


| antasamacaturaraketrasya vysrdhatuly bhava | tayo vargayogamlam
kara | sa eva caturviate khnm [pra]jy, s ca 4862 | ardham asy
dvdanm khnm jy, s ca 2431 | etm vysrdht viodhayet | eam
dvdanm khnm ara | aradvdaakhajyvargayogamlam kara | sa
eva dvdanm khnm [pra]jy,
s ca 2630 | ardham asy am khnm jy, s ca 1315 | e bhuj,
vysrdham kara, bhujkaravargavieasya mlam koi | s adanm
khnm jy, s ca 3177 | etm vysrdht viodhayet | eam am khnm
ara | araakhajyvargayogamlam kara | sa eva am khnm
[pra]jy, s ca 1342 | ardham asy traym khnm jy, s ca 671 | e bhuj,
vysrdham kara, bhujkaravargavieasya mlam koi,
s eva ekaviate khnm jy, s ca 3372 | viamatvt ata jy na utpadyate |

atha am khnm jym vysrdht viodhayet | eam adaakhnm


ara | ardaakhajyvargayogamlam kara | sa eva adanm
khnm [pra]jy, s ca 3820 | ardham asy navnm khnm jy, s ca 1910
| e bhuj, vysrdham kara, bhujkaravargavieamlam koi | s eva
pacadanm khnm jy, s ca 2859 | viamatvt ata jy na utpadyate |

evam ryaabhgakhajy caturvimati | anena eva vidhnena vikambhrdhe


yatheni jyrdhni nipdayitavyni iti || 11 ||

[ prakrntarea khaajy ]

jyvibhgapradaranrtham ha

prathamt cpajyrdht yai nam khaitam dvityrdham |


tatprathamajyrdhai tai tai nni ei || 12 ||

prathamt dyt cpajyrdht | yai nam yvadbhi aai nam aprptasadam |


kim tat ? khaitam dvityrdham, khaitam prvrybhihitacchedyakavidhin chinnam
dvityacpajyrdham | tatprathamajyrdhai | tat iti yvadbhi
prathamacpajyrdht dvityacpajyrdham nam tvanta tai parighyante, jyy
ardham jyrdham, prathamam ca tajjyrdham ca prathamajyrdham ; athav pratham
ca asau jy ca prathamajy, prathamajy
ca asau ardham ca prathamajyrdham ; prathamajyrdhasya aa
prathamajyrdha ; prathamajyrdha ca prathamajyrdhena bhgam htv
labdh yath paca aaa, te ca prathamajyrdh ca
tatprathamajyrdh tai tatprathamajyrdhai | tai tai aai iti
vpsgrahaam ca arthavat bhavati | nni ei | nni rahitni, ei ttydi
jyrdhni bhavanti |

tat yath prathamam cpajyrdham idam chedyakena nipannam 225 | dvityam


cpajyrdhacchedam 224 | etat prathamacpajyrdht ekena nam |
dvityacpajyrdham prathamacpajyrdham ca ekatra 449 | asya
prathamacpajyrdhena bhge [hte] labdham ardhdhikena dve rpe | tbhym
prvea ca [ekena nam] prathamacpajyrdham [ttyajyrdham] bhavati | tat ca 222 |
traym sayoga 671 | asya prathamacpajyrdhena bhgalabdham ardhdhikena
tri rpi | tai prvalabdhai ca tribhi nam prathamacpajyrdham

caturthajyrdham bhavati | tat ca 219 | caturm jyrdhnm sayoga 890 | asya


prathamajyrdhena bhgalabdham catvri rpi ardhdhikena | tai prvai ca
abhi nam prathamam cpajyrdham pacamajyrdham bhavati | tat ca 215 | etai
ei vykhytni iti |

idam ca vykhynam cryaprabhkarea vykhytam | tat ca ayuktam anarthakam


apratykhyya vykhynam kartum | katham anarthakam ? atra gaitastre
laghpyapradaranrtham upyntarapradaranrtham v strntaram rabhyate |
atra anyataragandha api na asti | katham ? prvrybhihitachedyakavidhin
nirjtbhym prathamadvityacpajyrdhbhym idam karma kriyate | tasmin
dvistryatatvt karmaa lghavam na asti | upyntarat
ca [na] prvastrrayatvta |

etasmt na artha anena strea | katham punar im jy pthak pthak vijyante ?


atibliavkyam etat | tajjyotpatte | khadvikhatrikhdijyrdhni pratipditni |
tem anyonyavieea pthak pthak jy bhavanti iti agaitaja api ca jnti, kim
punar svatsara | tath ca mandabuddhipratipattyartham prastryate | tat yath

225, 449, 671, 890, 1105, 1315, 1520. 1719, 1910, 2093, 2267, 2431, 2585, 2728,
2859, 2978, 3084, 3177, 3256, 3321, 3372, 3409, 3431, 3438 |

anantarnantararahit kramea pthak pthak jy

225, 224, 222, 219, 215, 210, 205, 199, 191, 183, 174, 164, 154, 143, 131, 119, 106,
93, 79, 65, 51, 37, 22, 7 |

et eva utkramea antyt rabhya utkramajy || 12 ||

[ vttdisiddhi ]

vttdisiddhim dimtrapradaranrtham ha

vttam bhramea sdhyam tribhujam ca caturbhujam ca karbhym |


sdhy jalena samabh adha rdhvam lambakena eva || 13 ||

vttam ketram bhramea sdhyate | bhramaabdena karkaaka parighyate | tena


karkaena samavttam ketram parilekhapramena parimyate | tribhujam ca
caturbhujam ca karbhym | tribhujam ketram caturbhujam ca ketram karbhym
prasdhyate | tribhuja tvat samymavanau stram prasrya rekhm kuryt | s ca

parilekha 30

atra ubhaygravyavasthitena karkaakena matsyam utpdayet |


etadvaktrapucchanikrntparastram avalambaka |

parilekha 31

asya agre strasya ekam agram nidhya dvitygram bhmyagre nicalam nidhya
rekhm kuryt | dvitygre api tath eva | evam te karastre | tbhym
karastrbhym prasdhitam tribhujam

parilekha 32

caturbhuje iacaturbhuja[kara]tulyam stram tiryak prasrayet | tat ca stram

parilekha 33

dvityam ca etat madhyajanitasvastikam tiryak eva prasryate | tath ca karastre

parikekha 34

etayo prvni pritni, caturaraketram nipannam |

parilekha 35

sdhy jalena samabh | samabh jalena sdhyate | tat yath


cakustrasamktymavanau trikhopari nirvte jalakumbham nidhya adha
suiram kuryt, yath tat udakam ekarpay dhray sravati | tat prasrutam ambha
samantt parivartulam yatra prayti s bh sam, yatra tat ambha vttam bhaktv
pratihate tat nimnam, yatra na avaghate tat unnatam iti | adha rdhvam lambakena
eva | adha upalakitasya ya rdhvapradea sa
avalambakena eva sdhyate | rdhvapradeasya v ya adhapradea asau api
avalambakena eva | avalambaka ca gurudravyaikgrsaktam stram iti || 13 ||

[ svavttavikambhrdham ]

svavttavikambhrdhnayanrtham ha

ako pramavargam chyvargea sayutam ktv |


yat tasya vargamlam vikambhrdham svavttasya || 14 ||

[ ako kraprakravivecanam ]

atra ako krapramayo vipravadante svatsar | kecit tvat hu


dvdagulaaku mlatribhge caturara, madhyatribhge tryari, uparitribhge
lkra iti | skmatvt vigrahasya skmay ekay koy chygrasya sulakyatvt
eai ca dusampdatvt iti tat ca na | lgrasya avalambakasya vinysbhvt jut
eva dusampdy | tadabhvt sarvagubhva | gopucchktivttodara tu
bhravalambakatvena eva pratykhyt
|

apare hu caturara caturdiam avalambakasdhanasambhavt koidvayena


chygrahat abhakoym diggrahaasiddhi iti | etat api yujyate, kintu tdasya
samprati ilpina samacaturaraketrasampdina durlabhatvt yadi api
svabhyastavidya kacit kadcit sambhavet, tath api pratikaam sryasya
abhimukhasthpant punar punar ako mukhaclanam kartavyam | tath ca
atiskmada tvat abhacchytikrnt syt iti doa, etasmt
parityjya ayam api aku | anena eva sarvatra akava prayukt |

ryabhay svamatam abhininihpayiava vyvarayanti | tat yath


praastadrumaya hi asuira rjigranthavraavarjita bhramasiddha
mlamadhygrntarlatulyavtta na alpavysa na alpyma ca praasta | tribhi
caturbhi v avalambakai asya justhiti sdhayitavy | ako madhyastrasya
asiddhatvt avalambakasthiti api dusampdya iti ata akumadhyastrasdhanam
pradaryate | tat yath akumucce pradee nicalam nidhya
avalambakena akumlamastakayo madhye vijya tadagrasaktam stram prasrya
ubhayaprve ca lekhe kuryt | etat ubhayaprvamadhyalekhe, tata punar api

karkaakena lohena mlgramadhyastrbhym matsyam utpdya


eamadhyalekhsdhanam | nanu ca atra api doa asti eva, sarvadiku
tanmastakasya chygrasya vipulavttatvt chymadhyam durlakyam | tena ca vin
digrahabhva iti | na ea doa | ako upari kendre vikambhrdhdhikny
samavtt alk madhyaprasdhin loh drv v kriyate | tad
digrahaamadhyaparijnam ca bhaviyati iti | athav prjasya avalambakastrea
prvavinyastena eva kicit utkiptena madhyaparijnam | atha agulavibhgt
tkena astrea mank akalitam ktam | anyath hi pramagrahaam anarthakam
syt | tasmt yatheaprama aku dvdagula iti suprasiddham agktya
ucyate | uddeakeu etat pratipdayiyma | yvat yvat ayam pthu
guru ca bhavati tvat tvat vyun na eva clyate, yvat yvat ca drgha bhavati
tvat tvat ca agulvayav skm suparijt bhavanti | tasmt
pthugurudrgheu dara krya iti abhihita ako kra |

[ akupramavivecanam ]

idnm pramam upadekyma | kecit hu ardhahasta dvdaadh


vibhaktaarra iti | na ea niyama | kintu abhasakhypravibhaktaarra
abhasakhypravibhakta iti artha | yatra pramagrahaam ktam, tatra api
samgulavibhge kendravibhge ca kaualam abhyasanyam |

[ loka-vyakhy ]

ako pramavargam, ako ittham prapacatapramasya pramagrahaam


aniyatapramapratipdanrtham iti uktam | yadi ako niyatam eva pramam syt
tad ako vargam iti iyat api ucyamne tanniyataprama eva pratipatti |

pramasya varga pramavarga, tam pramavargam | chyvargea, chyy


varga chyvarga, tena chyvargea | sayutam ktv, ekktya iti artha | yat tasya
vargamlam, tasya sayuktasya re
vargamlam yat, tat svavttavikambhrdham bhavati | kim tat vttam yasya idam
vikambhrdham iti ucyate ? tat mlatulyena karkaakena likhitasya vttasya tat
vikambhrdham | yadi evam sarve eva sakhyviea svavttavikambhrdham
bhavati | na ea doa | yadi sarvasakhyviea svavttavikambhrdham bhavati
eva, kim na chinnam ? atra punar akupramacchyvargayogamlam
svavikambhrdham viiam eva parighyate, tena anyasya
svavttavikambhrdhasya grahaam na eva atra prasajyate | prasakte ca
doaparihra v vidhyate | atra ca svavttavikambhrdhagrahaam
trairikaprasiddhyartham yadi asya svavttavikambhrdhasya ete akucchye tad
golavikambhrdhasya ke iti akucchye labhyete | tau eva viuvati avalambakkajye
iti ucyate |

uddeaka

pacanavrdhacaturth chy d kitau samym tu |


viuvan madhye stre ako dvdaavibhaktasya || 1 ||

nysa aku 12, chy 5; aku 12, chy 9; aku 12, chy
3
1
2

karaam akucchyayo vargau 144, 25, ekatra 169 | asya mlam


svavttavikambhrdham | tat ca idam 13 | etasya ketrasya nysa

parilekha 36

svavttavikambhrdham nma chygrt rabhya akumastakaprpi stram |


tatstrnusrea bhmau dim nidhya akumastaksaktam vivasvantam payati |
akajy nayane trairikasthpan 13 | 5 | 3438 | labdham akajy 1322 | e bhuj,
vysrdham kara, bhujkaravargavieamlam avalambaka 3174 | trairikena api
13 | 12 | 2328 | labdham avalambaka 3174 | apare api atra ketravie | trairike
vca yukti yadi asya
svavttavikambhrdhasya chytuly bhuj akutulya avalambaka tad asya
golavysrdhasya kau bhujau alambau iti | chyay ghaiknayane, madhyhne
chyay ca srynayane svavttavikambhrdhasya ayam eva vidhi | kintu chyay
ghaiknayane akun kryam iti aku eva nyate | samamaalachyay
srynayane sa eva | madhyhnacchyay srynayane natajyay prayojanam iti
chy eva nyate |

eayo api svavttavikambhrdhe 15 |


12
1
2|
trairikena eva akajyvalambakau 2063, 2750; 963, 3300 |

uddeaka

pacadagulaako pdena yut aagul chy |


viuvat dinamadhyhne vcy akajy avalambakau ca atra || 2 ||

nysa aku 15, chy


6
1
4|
gatam svavttavikambhrdham
16
1
4|
anena svavttavikambhrdhena gatau akajyau alambakau 1322, 3174 |

uddeaka

triat pramaako oaa d yad agulacchy |


madhyt kiyat gata arka vitatamaykha tata vcya || 3 ||

nysa aku 30, chy 16 | gatam svavttavikambhrdham 34 | labdham


tadakajy 1618
|| 14 ||

[ pradpacchykarma ]

pradpacchykarma ha

akuguam akubhujvivaram akubhujayo vieahtam |


yat labdham t chy jey ako svamlt hi || 15 ||

aku gua yasya tat akuguam | kim tat iti ha akubhujvivaram |


bhujabdena pradpocchrya ucyate, pradpocchryasya ako ca yat antarlam tat
akubhujvivaram, tat akuguam | akubhujayo vieahtam ako
pradpocchryasya ya viea sa akubhujayo viea, tena htam bhaktam | yat
labdham s chy ako tasya eva svamlt tasya eva ako mlt s chy
labhyate |

uddeaka

yaipradpamlt dvsaptatyucchritt atym ca |


triatkdviatym sthitasya ako vada cchye || 1 ||

nysa

parilekha 37

akubhujvivaram 80, etat akuguam 960; bhuj 72, aku 12, etayo viea 60,
anena htam akuguam akubhujvivaram, labdh chy 16 |

dvityoddeakanysa

parilekha 38

prvakaraena eva labdh chy


13
5
3|

etat karma trairikam | katham ? akuta adhiky uparibhujy yadi


akubhujntarlapramam chy labhyate tad akun k iti chy labhyate |

vipartakarma uddeaka

chy oaa d dvsaptatyucchritasya dpasya |


mlam kiyat ako dvdaakasya tvay vcyam || 2 ||

nysa

parilekha 39

karaam akubhujntarea anena 60 chy labdh, tena "bhgahar te bhavanti


guakr" [gaita, 28 ] iti chy 16, guit jt 960; etat eva "akuguam
akubhujvivaram" atra api aku guakra st iti "guakr bhgahar" [ gaita ,
28 ] iti akun 12 htam akubhujvivaram labdham | tat ca 80 |

uddeaka

yaipradpamlt pacadvivarasasthita aku |


tasya cchy pakti vcya tasmin kiyn dpa || 3 ||

nysa

parilekha 40

karaam "akugu ko s chybhakt bhuj bhavati" [gaita, 16 ] iti

vakyamakaraena akubhujvivarayuktacchy koi bhavati iti |


akubhujvivaram 50, chy 10, ekatra 60, etat akuguam 720, chybhaktam
bhujpramam 72 || 15 ||
[ akucchydvayena dpocchrypasrajnam ]

anirjtadpocchryvasnayo akucchydvayena nayanam ha

chyguitam chygravivaram nena bhjitam ko |


akugu ko sJchybhakt bhuj bhavati || 13 ||

chyguitam chyay guitam | kim chyguitam ? chygravivaram, chygrayo


vivaram chygravivaram, chygrntarlabhmi iti artha | tat yath
anirjtocchryayaipradpt kiyat api apastya aku sthpita | tasya chy jyate
eva | tacchygrt parigaite antare dvityaaku, tacchygrt
prvaakucchygram iti antaram chygravivaram | tadiay prathamacchyay
dvityacchyay v guitam | nena bhjitam, nam chyayo
viea, tena nena bhjitam | ko avasnabhmi | tat yadi prathamacchyay
guitam tad prathamacchygrayaipradpntarlam bhavati, dvityay chyay yadi
tadagrayaipradpntarlam | akugu ko, aku gua yasy s iyam
akugu ko | chybhakt bhuj bhavati, bhuj yaipradpocchrya |
chydvayam api tatkoibhym prasdhyate |

uddeaka

ako samayo de kramaa daaoagule chye |


agrntaram ca dam triat kobhuje vcye || 1 ||

nysa

parilekha 41

karaam chygravivaram 30, etat prathamacchyguitam 300; chyayo viea


6, anena labdham ko 50; iyam eva ko akugu jt 600, chybhakt bhuj 60 |
dvityacchyta api ko 80, bhuj s eva 60 |

uddeaka

paca sapta kramt chye narayo tulyayo smte |


aau agrntaram dam bhujako tad ucyatm || 2 ||

nysa

parilekha 42

prvavat labdh ko 20, bhuj 48 | dvityacchyta api ko 28, bhuj s eva 48 |

viuvat ahani gaganatala[madhya]vartini savitari


samadakiottaradeacchygrntarlayojanai chyvieea akun [ca] kecit
vivasvadavanitalntarlayojanni nayanti, tat ayuktam | atra
pradpacchydvayakarmlpvatra api na upapadyate | kuta ? yasmt ha
"bhravivivaram vibhajet" [gola, 39 ] iti | bh aku, raviyojanakara
akubhujvivaram, sakalajagadekapradpa bhagavn bhskara svayam eva
pradpocchrya iti ata
vivasvadavanitalntarlayojannayanam na ghaate, "bhravivivaram" iti siddhnm

eva yojannm upadet | atha savit eva pradpocchrya iti


savitvikambhapramam nyate iti cet, tat ca na | yasmt
svakakykarabhvivarayojana gaganatalamadhysna lokn dyotayan lakyate,
tasmt pradpocchrya svayam savit [na] bhavitum arhati | atha vivasvn
pradpocchrya, savitdharitrmadhyntarlayojanni
aevanitalamaalavysapramasya ako
vivaram, tath ca dvityasya tvat ako avasthnbhvt ca na yujyate | tasmt
suhu uktam "pradpacchy[dvaya]karmlpvatra api na upapadyate " iti |

iyam ca dharitr golkr pahyate | tena tatphavartinm asmkam vakratvt paridhe


akucchy bhujakoikarmaparikalpan atra [na] pravartate, yata salilasamkte
pradee akucchyay bhujkoikaraketrasasthnam, na ca etvaty bhuva
akyate samkaraam kartum | atha abhyupagamya idam udhriyate viuvat
ujjayinym dinrdhavartin uaddhitau chy pacgul | tay aka labdha
bhg dvviati lipt saptatriat
| anena akea lakojjayinyantarlayojanni labdhni saptmbarayamasakhyni 207 |
tata ujjayiny uttarea viuvat eva madhyhnacchy sthnevare saptgul | tay
ca aka labhda bhg triat sapd | anena akea
laksthnevarntarlayojanni labdhni ardriyamasakhyni 275 | atra etem
yojannm viea aaai akudvayavivaram, chyayo antarea dvbhym
yukt aaai, chygravivaram saptati | atra gaitakarma "chyguitam
chygravivaram" iti dikarma koiyojanni labhyante | tai ca dvityacchyay
nyamnai laksthnevarntarlayojanai eva bhavitavyam , yasmt tasmin kle
vivasvadadhovasthita dea lak | yadi vivasvn bhuj yadi v vivasvata ya
ucchrya, tasmt koe laksthneavarntarlayojanasakhynatvt gaitakarma
api atra na krmati | atra ca yay koy bhuj sdhyate s ca tvat na siddh, tay
asiddhay siddhabhuj sdhyate iti etat ayuktam | anyat

ca yat chy dvdagulasya ako pratyakam asmbhi upalabdh tay


gulapramay yojanai karma kriyate iti etat ca na upapadyate | atha
dvdaayojanapramasya ako pacayojan saptayojan ca chy iti etat api
tvata ako lambakena justhiti aaky jtum, na ca utkepaasthpane | chy
ca samymavanau sdhyate tvatsu yojaneu nimnonnatasarit iti diviamat tena
tadavagati na akyate | tasmt yath gamasiddhau eva sahasramarce
ucchryavikambhau | tata na atra iyam gaitaprakriyprakravgur prasray iti ||
16 ||

[ bhujakoikarnm sambandha ]

karnayanrtham ha

ya ca eva bhujvarga kovarga ca karavarga sa |

ya ca bhujvarga ya ca koivarga etau vargau ekatra karavarga bhavati |

uddeaka

tricatukabhujkoyo aaasakhynayo tayo ca api |


dvdaakanavakayo ca kramea kar vinirdey || 1 ||

nysa

parilekha 43

karaam ete bhujko 3, 4; etayo vargau 9, 16; ekatra karavarga 25, asya mlam

kara 5 | evam adhyardhriketre yatacaturaraketre v kara yojya | evam


pariiaketrayo karau labdhau 10, 15 ||

[ vtte ardhajyarayo sambandha ]

vttaketrvaghajynayanaya rypacrdham ha

vtte arasavarga ardhajyvarga sa khalu dhanuo || 17 ||

vtte ketre, arayo savarga arasavarga, sa ardhajyvarga bhavati | sa khalu


dhanuo, tayo eva dhanuo ardhajyvarga bhavati |

uddeaka

ketre davikambhe dvikasakhyau arau may dau |


tatra eva navaikamitau ardhajye tu kramt vcye || 1 ||

nysa

parilekha 44

karaam etau dvau arau 2, 8 | etayo savarga ardhajyvarga 16 | asya mlam


4, iyam ardhajy | dvityoddeake api labdh ardhajy 3 |

atra eva yenamikodden vyvarayanti | tat yath ardhajy bhuj,


ardhajymaalakendrntarlam koi, tadvargayogamlam kara
maalavysrdham | tat tu pradaryate

nysa

parilekha 45

iyam ardhajy yenasthnocchrya, ardhajyparidhyantarlam mikapracrabhmi,


vikambhrdham kara yenamrga | maalakendram mikavadhapradea | tatra
yenasthnocchrya ardhajy iti tadvarga, mikapracrabhmi ara iti tena
vibhajyate, labdham dvitya ara | tena "antarayuktam hnam" [lo 24 ] iti etam ktv
labdham mikvsaprpyabhmi yena[gati]karapramam ca | ya eva dvitya
mahara sa eva vaabhagapade
ardhatryariketrkrea vyavasthita | tat ca pradaritam | evam gaitam bjamtram
upadiam |

[ uddeaka ]

dvdaahastocchritasya prkrasya upari yena vyavasthita | tena prkramlt


caturviatihastanikrnta mika [da, tena] mikena ca yena | tatra mika
tadbhayt prkrvasthitam tmylayam drutataram prasthita antare yenena
karagatin vypdita | tatra icchma jtum [ki]yat antaram khun prptam, kiyat
v yenena ytam iti || 2 ||

nysa

parilekha 46

karaam yenocchryavarga 144, etat anena mikapracrabhmipramena 24

vibhajya labdham 6, anena antarea mikapracrabhmi yukt 30, apacit 18 |


etayo ardham yenagati mikvsntarlam ca yathkramea 15, 9.

uddeaka

adaakocchrye yena stambhe sthita hi khu |


vst nikrnta tu ekty bhayt rayent ||
gacchan layadi krrea niptita tata mrge |
kiyat prpnoti bilam yenagati v tad vcyam || 3 ||

nysa

parilekha 47

labdham kho gatabhmi


8
1
2,
yenagati

42
1
2.

anena eva prakrea vaabhagoddeaka

adaakocchrya vaa vtena ptita mlt |

agatv asau patita tribhujam ktv kva bhagna syt || 4 ||

nysa

vaa 15, mlt ya apasra tatpramam ardhajy 6, tasya varga 36,


vaapramena anena 18 bhakta labdham 2, prvavat "antarayuktam hnam
dalitam" [ gaita 24 ] iti vaaakale 10, 8.

parilekha 48

uddeaka

oaahasta vaa pavanena niptita svamlt tat |


aau gatv patita kasmin bhagna marutvata vcya || 5 ||

nysa

parilekha 49

labdhe vaaakale 10, 6.

kamaloddeakeu dyakamalapramam eka ara | kamalanimajjanabhmi


ardhajy | atra prvavat ardhajyvarge arahte mahara labhyate tatra
dyakamalasakramaena jalapramam kamalapramam ca |

uddeaka

kamalam jalt pradyam vikasitam agulam nivtena |


ntam majjati haste ghram kamalmbhas vcye || 6 ||

nysa

parilekha 50

dyakamalasya [pramam] 8, nimajjanabhmi 24 |

karaam ardhajyy caturviate varga 576, tat dyakamalena abhi


bhgalabdham 72 | etat dyakamalayuktam 80, vihnam ca 64 | ete dalite
kamalapramam jalapramam ca 40, 32 |

uddeaka

agulaakam kamalam majjati hastadvayam gatam mlt |


icchmi tatra boddhum pakajam ambhapramam ca || 7 ||

nysa

parilekha 51

dyam 6, nimajjanabhmi 48 | labdham prvavat pakajapramam 195, ambha


pramam 189.

matsyabakoddeakeu api evam eva yatacaturaraketrasya eka bhu ardhajy,


bhudvayam mahara, eam mikoddeakavat karma |

uddeaka

advdaik vp tasym prvottare sthita matsya |


vyavye koe syt baka sthita tadbhayt tram ||
bhitv vpm matsya karena gata diam tata ymym |
prvena gatya hata bakena vcyam tayo ytam || 8 ||

nysa

parilekha 52

bakamatsyakaraam vpprvam ardhajy iti tasya varga 36, prvadvayam


mahara iti jtam 18 | anena bhgalabdham 2 | etena adaabhi sakramaena
labdham matsyabakagatipramam vpprvaea ca 10, 8 | prvaee
prvapatite ea dakiparakoaprpti matsyasya |
uddeaka

dvdaadaik vp hi gneyastha baka atha matsya api |


ainym apargata hata asau kiyat vcyam || 9 ||

nysa

parilekha 53

prvavat labdham dakiparakot bakena gatam

3
3
11 |
pacimabho anupraviamatsyagati
8
8
11 |
vilomabjakaraena etat sarvam anuhitam |

pratyayakaraam ca sarveu eva ketreu "ya ca eva bhujvarga kovarga ca


karavarga sa" [gaita, 17 ] iti anena eva iti || 17 ||

[ vttvaghaarajnam ]

vttvaghaarnayanya ha

grsone dve vtte grsague bhjayet pthaktvena |


grsonayogalabdhau saptaarau parasparata || 18 ||

grsena ne grsone | ke ? dve vtte, grhyagrhakamaaladvayam | grsague,


grsa gua yayo te grsague | bhjayet pthaktvena, ekaikam | kena ?
grsonayogalabdhau | grsonayo yoga grsonayoga, tayo eva vttayo
grsavivarjitayo samsa ; tena grsonayogena labdhau grsonayogalabdhau |
sampte arau samptaarau, avagrhaarau iti yvat | parasparata, anyonyata |
yasmt mahvikambhasya alpa ara mahatvt maalasya, alpavysasya
mahn ara | yasmt alpasya maalasya alpa api avayava ativakra upalabhyate,
na tath mahata | tasmt tau saptaarau parasparata bhavata |

uddeaka

ativikambhatamomayena dvtriat indo sthagit yad aau |


jtum tat icchmi arau kiyantau rho atha indo paripramlai || 1 ||

nysa

parilekha 54

karaam grsone dve vtte 72, 24 | grsague 576, 192 | grsonayoga 96 | anena
labdhau arau candramasa 6, rho 2, parasparata iti || 18 ||

[ rehgaitam ]

atha idnm rehgaitnayanya ha

iam vyekam dalitam saprvam uttaraguam samukham madhyam |


iaguitam itadhanam tu athav dyantam padrdhahatam || 19 ||

iam, psitam | vigatam ekena vyekam | dalitam, ardhitam | saprvam, it padt yni
prgavasthitni [ padni ] tni prvaabdena ucyante, saha prvea vartate iti
saprvam | uttara gua yasya taduttaraguam | samukham, mukhamdi, saha
mukhena vartate iti samukham | madhyadhanam bhavati | iaguitam, iena guitam
iaguitam | iadhanam, iasya gacchasya dhanam bhavati |

atra bahni stri muktakavyavasthitni, tem yathsayogam sambandha | "iam

vyekam dalitam uttaraguam samukham" iti madhyadhannayanrtham stram |


"madhyam iaguitam iadhanam" iti gacchadhannayanrtham | "iam vyekam
saprvam uttaraguam samukham" iti antyopntydidhannayanrtham | "iam
vyekam dalitam saprvam uttaraguam samukham iaguitam iadhanam" iti
avntarayatheapadasakhynayanrtham | evam
etni pdonay ryay pratibaddhni | tni yathkramea uddeakeu eva
pratipdayiyma |

uddeaka

di dvitayam dam rehy pravadanti ca uttaram tri |


gaccha paca nirukta madhyee dhane brhi || 1 ||

nysa di 2, uttaram 3, gaccha 5 |

karaam iam gaccha 5, vyekam 4, dalitam 2, uttaraguam 6, samukham 8, etat


madhyadhanam | etat eva iagacchena guitam sarvadhanam jtam 40 |

uddeaka

avdi yasy paca pravadanti ca uttaram rehy |


gaccha adaa da madhyee dhane vcye || 2 ||

nysa di 8, uttaram 5, gaccha 18 |

prvavat labdham madhyadhanam


50

1
2,
sarvadhanam 909 |

antyopntydidhannayane uddeaka

ekdaottary saptde pacaviati gaccha |


tatra antyopntyadhane vada ghram viate ca kiyat || 3 ||

nysa di 7, uttaram 11, gaccha 25 |

karaam iam pacaviati 25, praam padam ekam iti ekam rpam 1, etat eva
vyekam nyam 0, etat eva saprvam iti nyena kipt caturviati 24, uttaraguam
264, samukham 271, etat antyadhanam | upntyadhannayane atra prvi padni
trayoviati 23 | etai prvakaraena upntyadhanam labdham 260 | viate tu
prvapadni ekonaviati | etai prvavat viatitamasya padasya dhanam 216 |

avntare yatheapadasakhydhannayane uddeaka

dvyditryuttarasakhyam dine dine krtike kramt mse |


pradadti mahpla pacadahe gate vipra ||
brahmiha samprpta tasmai datt dahadhanasakhy |
pacadinotth anyasmai kathaya dhanam kim tayo tatra || 4 ||

nysa di 2, uttaram 3, gaccha 30| atra pacadahe gate brahmiha gata


tasmai oaht prabhti yat upacitam dahadhanam tat dattam iti daa 10 iam,
vyekam iti jtam 9, dalitam iti

4
1
2,
etat saprvam iti
19
1
2
uttaraguitam iti
58
1
2,
samukham iti
60
1
2,
iaguitam iadhanam iti daaguitam jtam 605 | dvityasya api 415 |

uddeaka

pacadadi yasmin uttaram adaa ucyate gaccha |


triat madhyadanm dhanasakhym gayatm ghram || 5 ||

nysa

[ di ] 15, uttaram 18, gaccha 30, daasu vyatirikteu ca eeu madhyasthitni


padni 10 | labdham prvakaraena 2760 |

sarvadhannayane upyntaram punar api rypdena ha

tu athav dyantam padrdhahatam |

athav ayam apara prakra | di ca anta ca dyantam | diabdena didhanam


parighyate, antaabdena antyadhanam | tat dyantam | padam gaccha, tasya ardham
padrdham, padrdhena hatam padrdhahatam | tat dyantam padrdhaguitam
iadhanam iti anuvartant iadhanam bhavati |

uddeaka

pacabhi dya akha paconaatena ya bhavet antyam |


ekdaaakhnm yat tat mlyam tvam cakva || 6 ||

nysa

diakhamlyam 5, antyasya 95, akh 11 |

karaam dyantadhane 100, padrdham


5
1
2
anena guitam sarvaakhamlyam 550 |

uddeaka

didhanam ekam uktam hi antyadhanam procyate atam sadbhi |

padam api tvat proktam sarvadhanam tat kiyat dam || 7 ||

nysa

didhanam 1, antyadhanam 100, gaccha api etat eva 100 | sarvadhanam prvavat
5050 || 19 ||

[ gacchajnam ]

gacchnayanrtham ha

gaccha aottaraguitt dvigudyuttaravieavargayutt |


mlam dvigudynam svottarabhajitam sarprdham || 20 ||

gaccha iti anena [pa]dadhanam parighyate | aottaraguitt abhi uttarea ca


guitam aottaraguitam | tasmt aottaraguitt | dvigudyuttaravieavargayutt,
dvigua ca asau di ca dvigudi, dvigude uttarasya ca viea
dvigudyuttaraviea, dvigudyuttaravieasya varga
dvigudyuttaravieavarga, dvigudyuttaravieavargea yutam
dvigudyuttaravieavargayutam, tasmt dvigudyuttaravieavargayutt
gacchadhant
[sarvadhant] aottaraguitt mlam, dvigudynam dvigua ca asau di ca
dvigudi, tena dvigudin nam dvigudynam, svottarea bhajitam
svottarabhajitam, saha rpea vartate iti sarpam, ardham dalitam, gaccha bhavati |

uddeaka

di paca prokta saptkhyam ca uttaram bhavet rehy |


paconaatam dravyam gaccha vcya kiyn tasya || 1 ||

nysa

di 5, uttaram 7, sarvadhanam 95 |

karaam gacchadhant aottaraguitt iti gacchadhanam abhi uttarea ca


guitam jtam 5320 | dvigua di 10, etat uttaravieitam 3, etasya varga 9, anena
yuktam jtam 5329, etasmt mlam 73, dvigudynam 63, svottarea anena 7
bhajitam 9, sarpam 10, ardham gaccha 5 |

uddeaka

navakau vddhimukhe yatra yat krtyate dhanam kramaa |


rmaaram dam padapramam tvay vcyam || 2 ||

nysa

di 8, uttaram 9, gacchadhanam 583 | prvavat labdham padapramam 11 || 20 ||

[ citighanajnam ]

sakalansakalannayanya ha
ekottardyupacite gacchdyekottaratrisavarga |
abhakta sa citighana saikapadaghana vimla v || 20 ||

uttaram ca di ca uttard | ekam uttard yasy saikottardi | ekottardi ca asau


upaciti ca ekottardyupaciti | upaciti reh ekottarditvena vieyate | sa eva
ekottardyupaciti sakalan iti ucyate | tasy ekottardyupacite
sakalansajity gaccht prabhti ekottaratrisavarga ekottarm traym
gacchde samvarga | tat yath gaccha, sa ekottaram, punar api ekottaram |
traym gacchde savarga | tat yath gaccha, sa ekottaram,
punar api ekottaram | etat uktam bhavati gaccha, sa eva ekottara, sa eva gaccha
dvyuttara, tem traym savarga, abhakta abhi vibhjita, sa citighana
cite ghana citighana sakalansakalan iti artha | atha anya karaopya
saikapadaghana, saikam ca tatpadam ca saikapadam, saikapadasya ghana
saikapadaghana, vigata mlena vimla abhakta iti anuvartate | v saikasya
padasya ghanagaitam v svamlavirahitam abhi bhaktam citighana
bhavati |

uddeaka

pacnm anm caturdanm ca y kramt citaya |


gaccha tar triko [ rpavidhnam ca ] me vcyam || 1 ||

nysa

parilekha 55

yathkramea gacch 5, 8, 14 |

karaam gaccha paca 5 | ayam ekottara 6 | punar ayam ekottara 7 | etem


traym savarga 210 | ayam abhakta sakalansakalan bhavati 35 |

dvityopyakaraam saikapadam 6, asya ghana 216, ayam vimla iti abhi eva
rahita 210, prvavat abhakta sakalansakalan bhavati 35 |

eayo api labdham yathkramea 120, 560 || 21 ||

[ vargacitighana ghanacitighana ca ]

vargaghanasakalannayanya ha

saikasagacchapadnm kramt trisamvargatasya aha aa |


vargacitighana sa bhavet citavarga ghanacitighana ca || 22 ||

saha ekena vartate iti saika | saha gacchena vartate iti sagaccha | anantaraprakta
saikasagaccha | padam gaccha tatra saikam ca [saika] sagaccham ca padam ca
saikasagacchapadni | tem saikasagacchapadnm kramt nuprvyt | traym
savargitam trisavargitam | kem traym ? praktnm saikasagacchapadnam |
aha aa | tasya trisavargitasya aha aa aha bhga |
vargacitighana sa bhavet | vargasya citi vargaciti vargacite
ghana vargacitighana | vargasakalan iti artha | citivarga ghanacitighana ca |
cite varga sakalanvarga iti yvat | sa eva citivarga ghanacitighana bhavati |

uddeaka

saptnm anm saptadanm caturbhuj citaya |


ekavidhnam vcyam pada tar t hi vargkhy || 1 ||

nysa

parilekha 56

karaam padam 7, saikam 8, etat eva sagaccham 15 | etem traym savarga


840, abhakta vargacitighanapramam 140 | eayo api yathkramea labdham
204, 1785 |

ghanacitau uddeaka

caturaraghan citaya pacacaturnavastar vinirdey |


ekvaghait t samacaturareak kramaa || 2 ||

nysa

parilekha 57

parilekha 58

karaam citisakalan | s ca "athav dyantam padrdhahatam" [ gaita , 29 ] iti


anena nyate | atra di eka 1, antyadhanam paca 5, ekatra a 6, padrdhena
pacnm ardhena hatam sakalanciti pacnm jt 15, asya varga
ghanacitighana bhavati | sa ca 225 | eayo api yathkramea labdham 100, 2025 ||
22 ||

[ prakrntarea ridvayasavargajnam ]

dvayo rsyo savargnayana upyntaram ha

samparkasya hi vargt viodhayet eva vargasamparkam |


yat tasya bhavati ardham vidyt guakrasavargam || 23 ||

samparka samsa | yena dvayo ryo samparka bhavati iti dvayo eva
samparka parighyate | tasya samparkasya | hi pdaprae | vargt, kte | viodhayet
eva, apanayet eva | kim iti ha vargasamparkam | vargktayo samparka
vargasamparka vargasamsa, tam vargasamparkam samparkasya vargt viodhayet
| yat tasya bhavati ardham, tasya uddhaeasya ardham dalam yat bhavati | vidyt,
avabuddhyt | guakrasavargam, guakrayo savarga
guakrasamvarga, tam guakrasavargam vidyt |

uddeaka

pacnm ca caturm saptanavnm ca ka bhavet ghta |


anm ca danm pthak pthak vcyatm ghram || 1 ||

nysa
578
4 9 10
karaam pacnm caturm ca samparka 9, asya varga 81; pacnm varga
25, caturm varga 16, ekatra 41, samparkavargt imam
pacavargacaturvargasamparkam viodhayet | tatra ea 40 | asya ardham pacnm
caturm ca savarga labdha 20 | eayo api yathkramea 63, 80 || 23 ||

[ guya-guakayo nayanam ]

guakrayo nayanya ha

dviktigut savargt dvyantaravargea sayutt mlam |


antarayuktam hnam tat guakradvayam dalitam || 24 ||

dvayo kti dvikti, dvikti gua yasya sa dviktigua, tasmt dviktigut | kasmt
iti ha savargt | dvyantaravargea samyutt | dvayo api antaram dvyantaram,
dvyantarasya varga dvyantaravarga, tena dvyantaravargea sayutt | dviktigut
savargt dvayo api antaravargea miritt yat mlam | tat antarayuktam antarea
yuktam antarayuktam | hnam virahitam | tadguakradvayam tasya savargasya
guakradvayam | dalitam ardhitam |

uddeaka

savarga aau da vyaktam tatra antaram bhavet dvitayam |


adaake munaya guakrau tau tayo vcyau || 1 ||

nysa savarga 8, antaram 2 | savarga 18, antaram 7 |

karaam savarga 8, etat dviktiguam 32; dvyantaram 2, asya varga 4, anena


sayukta 36 | asya mlam 6, etat tena antarea yuktam 8, hnam 4 | yathkramea
dalitau parasparaguakrau 4, 2 |

dvityoddeake api guakrau labdhau 9, 2 |

atra guyaguakrayo aviet guakradvayam iti ucyate || 24 ||

[ mlaphalajnam ]

mlaphalnayanrtham ha

mlaphalam saphalam klamlaguam ardhamlaktiyuktam |


tanmlam mlrdhonam klahtam svamlaphalam || 25 ||

mlam atdi, phalam vddhi, mlasya phalam mlaphalam | saha phalena vartate iti
saphalam, tmyay vddhy yuktam mlaphalam iti yvat | klamlaguam, klam ca
mlam ca klamle, klamle guau yasya mlaphalasya tat klamlaguam
mlaphalam | ardhamlaktiyuktam, [ ardham mlasya ardhamlam mlrdham iti,
ardhamlasya kti ardhamlakti, mlakte caturtha bhga iti ], [ardha]ktitvt
dvayo vargea iti caturvibhga, tay
ardhamlakty yuktam ardhamlaktiyuktam | tanmlam, tasya eva nipditasya
mlam tanmlam | mlrdhonam, mlasya atde ardhena nam mlrdhonam |
klahtam, klena htam klahtam | svamlaphalam, svasya mlasya phalam
svamlaphalam |

uddeaka

jnmi atasya phalam na ca kintu atasya yatphalam saphalam |


msai caturbhi ptam a vada vddhim atasya msotthm || 1 ||

nysa

100 0
14
06
msa 4, phalam 6 |

karaam mlaphalam saphalam 6, klamlaguam 2400 | ardhamlakti 2500,


anay yuktam 4900 | etasya mlam 70, mlrdhonam 20, klahtam [sva]mlaphalam
jtam 5 |

pratyayakaraam pacarikena yadi atasya msik vddhi paca tad caturbhi


msai atavddhe [pacadhanasya] k vddhi iti |

nysa

14
100 5
50
labdham 1 | etatsahit atavddhi a rpi 6 |

uddeaka

pacaviate msik vddhi na jyate | y pacaviate msik vddhi s tena


eva ardhea anyatra prayukt, saha vddhy pacabhi msai d rpatrayam
pacabhgonam | tatra icchma jtum k pacaviate msik vddhi, k v
pacaviativa[]ddhe pacamsaprayukty vddhi iti || 2 ||

nysa

25 0
15
02
4
5

labdham prvakaraena pacaviate msik vddhi 2, pacaviativddhe ca


pacnm msnm vddhi
0
4
5|

uddeaka

atasya msik vddhi na jyate | kintu atavddhi anyatra prayukt pacabhi


msai saha vddhy d rpapacadaakam | tatra icchma jtum k ca atasya
msik vddhi k v atasya vddhe pacamsaprayukty vddhi iti || 3 ||

nysa
100 0
15
0 15
ms 5, saphalam 15 |

labdham prvavat atavddhi 10, atavddhe pacamsaprayogt vddhi 5 || 25 ||

[ trairikam ]

trairikapratipdanrthamadhyardhrym ha

trairikaphalarim tam atha icchrin hatam ktv |


labdham pramabhajitam tasmt icchphalam idam syt || 26 ||
ched parasparahat bhavanti guakrabhgahrm |

traya raya samht triri | triri prayojanam asya gaitasya iti trairika |
trairike phalari trairikaphalari | tam trairikaphalarim | athaabda
parijnavastuparigrahe uttaragranthapratipdane vartate | atra evaprakra artha
ka atra pratipdita ? ucyate paribh | s ca lokavyavahrt prativiayam bhinn
iti lokaprayogt eva pradarit | anyath hi prativiayam bhinn paribh viay ca
sakhytt | tena upadeum
aeata s na akyate | ata athaabdena lokaprasiddhm paribhm pratipdayati |
icchrin hatam ktv, ya asau phalari sa icchrin hata kriyate, tam
icchrin hatam guitam ktv | labdham, labdham ptam | katham iti ha
pramabhajitam, pramarin bhajitam pramabhajitam | tasmt evavidht
re pramabhajitt | icchphalam, icchy phalam, icchphalam, icchriphalam
iti artha | idam iti labdham pratyakktya uktam |

atra trairikam eva kevalam abhihitam cryryabhaena, pacarikdaya


anuptavie katham avagantavy ? ucyate anuptabjamtram eva cryea
upadiam ; tena anuptabjena sarvam eva pacarydikam siddhyati | kuta ?
pacarikdnm trairikasaghtatvt | kasmt pacarydaya
trairikasahat ? pacarike trairikadvayam sahatam, saptarike
trairikatrayam, navarike trairikacatuayam iti di uddeakeu

eva upadekyma |

yad puna raya sacched syu tad katham kartavyam iti ha

ched parasparahat bhavanti guakrabhgahrm |

ched parasparasya hat anyonyahat | kem iti ata ha


guakrabhgahrm | guyaguakrayo parasparpekay guakratvam ,
yasmt guya guakrea guyate, guakra api guyena, na kacit phalaviea |
tena uktam guyaguakrau guakraabdena | guakrau ca bhgahra ca
guakrabhgahr | ata tem guakrabhgahrm chek parasparahat ye
guakracched bhgahrahat te bhgahr bhavanti, bhgahracched
ca guakrahat guakr bhavanti iti etat anuktam api avagamyate eva, yasmt
taddharmya ched parasparam nyante | bhgahrm savarga bhgahra |
guakrm savarga guakra iti artht avagamyate |

uddeaka

candanapalni paca krtni may hi rpakai navabhi |


candanam ekena tad labhyam [ kim ] rpakea eva || 1 ||

tatra yathkramea sthpan | uktam ca

dyantayo tu sadau vijeyau sthpansu rnm |


asadari madhye trairikasdhanya buddhe ||

iti |

nysa 9 5 1

karaam rpakai navabhi pacacandanapalni iti nava pramari, paca


phalari | ekena rpea kim iti ekam icchri | tena ekena icchrin phalari
guita 5, pramarin navakena vibhajyate
5
9|
tatra phaleu bhgam na prayacchati iti "catukaram palam" iti caturbhi guitam
20
9|
labdham karadvayam karabhgau ca [ navnm] | karab 2 karabhga
2
9|

uddeaka

rdrakabhra daabhi sapacabhgai yad abhivikrta |


palaatamlyam ghram srdhapalasya atra me vcyam || 2 ||

nysa

2000 10 100
11
52

savarite sthpan

2000 51 201
52

"ched parasparahat" iti guakrayo ched bhgahram gat | 5, 2 etbhym


chedbhym bhgahra guita jta 20000 | [ guakrayo 201, 51 anayo ghta ]
10251 | prvavat labdham viopak 10, viopakabhg ca
251
1000 |

uddeaka

abhi satryaai mganbhy labhyate palam sadalam |


ktavryea vigayam sapacabhgena kim may labhyam || 3 ||

nysa

[811
111
325]

savaritena

[ 25 3 6
325]

[prvavat karaena ] ktavryalabdham mganbhy mak 13, guj 4,

gujbhg
3
25 |

uddeaka

nga viatihasta praviati ardhgulam muhrttena |


pratyeti ca pacam katibhi ahobhi bilam prptam || 4 ||

nysa sarpa 480 agultmaka, praviati ardhgulam


1
2,
pratiyeti [ca agulapacabhga
1
5]|

atra pacabhgaviuddham ardhgulam sarpasya mauhrttik gati iti pacabhgam


ardht viodhya sthpan

9
10,
muhrta 1, sarpapramgulni 480 |

labdham divas
53
1
3

mirariu api etat eva anuptabjam | tat yath

uddeaka

aau dnt traya damy iti gva prakrtit |


ekgrasya sahasrasya kati dnt kati itare || 5 ||

nysa aau dant 8, traya damy 3, dantadamynm ekottaram sahasram 1001


|

atra ayam trairikanysa

dntadamy 11, dnt 8, sarvasamudya 1001 |

atra iyam vca yukti ekdaabhi dntadamyai aau dnt labhyante, tat
ekgrea sahasrea kiyanta dnt iti labdh dnt 728 tath eva damy 273 |

evam prakepakaraeu api uddeaka

samavyak tu vaija pacaikaikottardimladhan |


lbha sahasrasakhya vada kasmai tatra kim deyam || 6 ||

nysa dhanni 1, 2, 3, 4, 5 | lbha sahasram 1000 |

karaam prakepakadhanena anena 15, ayam lbha 1000 | yathkramea ekena


dvbhym iti di labdh lbh [ prathamasya ]

66
2
3,
dvityasya
133
1
3,
ttyasya 200, caturthasya
266
2
3,
pacamasya
333
1
3|

bhinne api uddeaka

ardhena ttyena prakepea aamena ye vaija |


saptati ekena n lbha tem kiyn kasya || 7 ||

nysa
1 1 1 | lbha 69 |
238

atra bhinnagaitanyyena "chedagua sacchedam" iti savarite jt


12 8 9

24 24 24 | chedai prayojanam na asti iti a keval 12, 8, 3 | etem prvavat


prakepanyyena ekatra [ yoga ] 23 | anena prakepea asya lbhasya 69 bhga
svai pthak pthak guitasya trairikavibhgena labdh bhg 36, 24, 9 |

[ pacarikam ]

pacarike uddeaka

atavddhi mse syt paca kiyn msaaprayukty |


vddhim vada viaty yadi bhaagaitam tvay buddham || 8 ||

nysa 1001 20
16
5

karaam prathamatrairikam 100, 5, 20 | labdham rpaka 1 | dvityatrairikam


yadi msena rpaka, abhi kiyanta iti labdham rpak a |

etat eva gaitam yugapat kriyamam pacarikam bhavati | tatra api atasya mse iti
[ atam rpam ca ] pramaridvayam, paca iti phalari viaty abhi msai
kim iti viati a ca icchri | tatra prvavat eva icchri phalarin guita
pramaribhym vibhajyate, phalam prvavat eva | trairikam eva etat dvidh
vyavasthitam | ched api prvavat guakrabhgahrm parasparam gacchanti |

[ uddeaka ]

[ atasya msadvaya]prayuktasya vddhi paynnca | pacaviate

pacamsaprayukty k vddhi iti || 9 ||

nysa 100 25 labdham 3


251
58

uddeaka

[atasya ardhacatuka]msaprayuktasya vddhi ardhapacak rpak | tad


pacata daamsaprayuktasya k vddhi iti || 10 ||

nysa 100 50
3 10
1
2
4
1
2

labdham rpak a 6, saptabhg traya ca


3
7|

uddeaka
viaty srdhy satryaa rpaka bhavet vddhi |
mse sapacabhge pdonnm tu saptnm ||
msai abhi vcyam daabhgayutai tu k bhavet vddhi |

jtv chedavikalpam samyak bhaatantrastrea || 11 ||

savarite sthpan
41 27
24
6 61
5 10
40
3

labdham rpakadvayam [ 2, viopak ] 4, viopakabhg ca


26
41 |

[ saptarikam ]

saptarike uddeaka

saptocchritasya karia triat paridhe navyatasya yad |


nava kuuv labhyante nityam sauddhalipthuknm ||
pacocchritasya vcyam saptym asya dantina kim syt |
aviatiparidhe vcy pthuk tad labhy || 12 ||

sthpan 7 5
30 28
97
90

labdham pthukakuuv 4, setike 2, setikabhg


2
3

uddeaka

hastyuttamasya caturhastocchritasya ayatasya pacaparihasya ardhatty


kuuv labhyante mnm yad tad tryucchritasya pacyatasya
ardhapacamaparihasya kim labhyam || 13 ||

nysa 4 3
65
59
2
50
2

labdham kuuva 1, setik 1, mnakau 2, ardhamnakam


1
2|
evam navarsydiu yojy |

[ vyastatrairikam ]

vyastatrairikam api etat eva | tatra guakrabhgahraviparyse viea | tat yath

[uddeaka ]

pacasauvarike pale dni oa palni suvarasya yad tad catussauvarike


kiyanti iti || 14 ||

nysa 5 16 4

atra pacasauvarikena palena oaa palni iti pacabhi oaa guit suvar
bhavanti | ete suvar caturbhi hr catussauvarikapalni bhavanti | evam labdhni
palni 20 |

svasiddhnte ca yadi vysrdhamaale bhujphalam idam labhyate tad


tatklotpannakaravikambhrdhamaale kim iti tatra mahati karaprame
alpyasya [ bhujphalakal ] bhavanti, alpakare vahvya iti vysrdham guakra [
kara bhgahra ] |

uddeaka

aau piak d caturdaaprastikena mnena |


aaprastikamne piak ke syu tad vcy || 15 ||

nysa 8 14 8

labdham piak 14 || 26-27 ||

[ kalsavaranam ]

kalsavaroddeapradaranrtham rypacrdham ha

chedaguam sacchedam parasparam tat savaratvam || 27 ||

saha chedena vartate iti sacchedam | kim tat ? rirpam | atra sacchedam rirpam
vinyasya etat ucyate "chedaguam sacchedam parasparam" iti | cheda gua yasya
rirpasya tadrirpam chedaguam | parasparam anyonyam, ekena ricchedena
itara ri saccheda guyate, itarea api itara [ ri tadvat vinyasta ] | tat
savaratvam, tat eva nirvartitam karma savaratvam | savarakayo yath iam
sayoga vilea ca |

uddeaka

ardham aham dvdaabhgam caturthabhgasayuktam |


ekatra kiyat dravyam nirdeyam tatkramea eva || 1 ||

nysa 1 1 1 1
2 6 12 4

karaam dvayo
11
2 6,
etau parasparacchedena guitau sacchedau r
62
12 12 |
ekatra
2

3|
punar ttyarsin sthpan
21
3 12,
prakiptena
[3]
[4]|
evam caturtharin
31
4 4, labdham rpakam 1 |

uddeaka

ardham aham bhgam ttyakena sahitam kiyat dravyam |


ardham aha dvdaaka via sapacabhga ca || 2 ||

nysa 1 1 1
263

dvityoddeake sthpan
11111
2 6 12 20 5

labdham prvakaraena ubhayatraikarikam rpam 1, 1 |

uddeaka

ardham abhgonam pacam ca api saptabhgonam |


tryaam pdonam v gaayate [ gaak ] kiyat dravyam || 3 ||

nysa 1 1 1 1 11
2 6 5 734

labdham yathkramea 1 2 1
3 3512

[vipartakarma ]

pratilomakaraapradaranrtham ha

guakr bhgahar bhgahar te bhavanti guakr |


ya kepa sa apacaya apacaya kepa ca viparte || 28 ||

guakr bhgahar, ye guakr san te pratilomakramai [bhgahr bhavanti]


| bhgahar te bhavanti guakr, [ye] bhgahr te guakr bhavanti | ya
kepa sa apacaya, prvam ya kepa st sa vilomakarmai apacaya bhavati |
apacaya kepa ca, ya apacaya sa kepa vipartakarmai bhavati |

atra ye uddeak te pryaa pradarit | svatantre api ca chyntaako


ghaiknayanam prati vysrdham bhgahra st iti guakra, lambaka guakra
st iti bhgahra | tatra uttaragole [kitijy kipe] dityapanyate, dakiagole apanayet
iti prakipyate | tata vipartatvt eva vysrdham guakra, svhortrrdham
bhgahra | labdhajy vipartakarma eva khkriyate | tasmin khe uttaragole
carapr prakpyante viodhitatvt,

dakiagole viodhyante kiptatvt iti di | evam sarvatra svatantre vipartakarma


niyojyam |

anyatra api uddeaka

dviguam rpasametam pacavibhaktam trititam bhya |


dvynam saptavibhaktam labdham rpam kiyat bhavet prvam || 1 ||

nysa 2 gu, 1 ke, 5 h, 3 gu, 2 , 7 h, saptabhi bhgalabdham rpakam 1 |

karaam etat labdham rpam 1, saptabhi guitam jtam 7, dvbhym yuktam 9,


tribhi bhaktam 3, pacaguam 15, ekonam 14, dalitam labdham 7 |

uddeaka

triguam rpavihnam dalitam dvbhym samanvitam bhya |


bhaktam tribhi tu tasmt dvikahnam kim bhavet rpam || 2 ||

nysa 3 gu, 1 , 2 h, 2 ke, 3 h, 2 , labdham rpam 1 |prvavat gatam 5 || 25 ||

[ anekavarasamkaraaviea ]

rynakramasakalitnayanam ha

rynam rynam gacchadhanam piitam pthaktvena |


vyekena padena htam sarvadhanam tat bhavati evam || 29 ||

rin nam ryunam | [ rynam ] rynam iti anay vpsay anantyam


gaitakarma pradarayati | gaccha padam paryavasnam iti paryy | gacchasya
dhanam gacchadhanam, padadhanam | rynanyyena yvat padam tat
gacchadhanam ucyate | piitam pthaktvena | piitam ekatra ktam | pthaktvena iti
rynakramalabdhapadnm avinaasthpanm pradarayati |
avinaasthpanprayojanam ca sarvadhanam ca sarvadhant
avinaasthpitapadadhane
apante pthak pthak padnm dhanni bhavanti | yadi kevalam
sarvadhanaparijnamtram eva syt tad p(tha)ktvena iti anarthakam syt, yasmt
apthakkarae api sarvadhanasya siddhatvt | vigatam ekam vyekam, tena vyekena,
tena padena ca | vyekai padai iti bahuvacanena atra bhavitavyam | na ea doa |
padajtim agktya "jtykhyym ekasmin bahuvacanam anyatarasyt" [adhyy,
1.2.58 ] iti ekavacanam ktam | tena ya artha vyekai padai iti
sa eva artha vyekena padena iti avagamyate | htam bhaktam | sarvadhanam,
sarvem padnm yathkramea dhanam ekatra tat sarvadhanam ucyate | tat bhavati
evam, yat evam kte karmai tat sarvadhanam bhavati |

uddeaka

mattmattakareuvikkaracit yth gajnm vane


ekpyacayena [ ye atra ] gait triat rasnm kti |
saptnm api s eva ca ekasahit nggram gayatm
ythnm ca pthak pthaktvagaitam nirvaryatm tattvata || 1 ||

nysa 30, 36, 49, 50 |

karaam etni dhanni avinani ekatra 165 | vyekam padam 3 | anena labdham

sarvadhanam 55 | etasmt prathamapadam apsya mattgram 25, dvityam apsya


amattasakhy 19, ttyam apsya kareusakhy 6, caturtham apsya vikkasakhy 5
|

uddeaka

ng vjakharoravesaragavm ekaikahn kramt


aviati ekahnagait rponam antyam punar |
tem sarvadhanam pthak ca niyamt vcyam tvay nicitam
ktsnam ca ryabhaapratagaitam dam guro antike || 2 ||

nysa 28, 27, 26, 25, 24, 23, 21 | labdham sarvadhanam 29 | pthak pthak 1, 2, 3, 4,
5, 6, 8 || 29 ||

[ ekavarasamkaraam ]

samakaraoddeakapradaranrtham ha

gulikntarea vibhajet dvayo puruayo tu rpakavieam |


labdham gulikmlyam yadi arthaktam bhavati tulyam || 30 ||

gulikabdena avijtamlyavastvabhidhyate | guliknm antaram gulikntaram tena


gulikntarea, avijtamlyavastnm antarea iti artha | vibhajet dvayo puruayo
tu rpakavieam | dvayo iti anena dvayo eva idam karma na trydnm iti etat
pradarayati | rpakavieam iti anena ca nirjtasakhyam dhanam parighyate |
rpakam dnrdikam | labdham gulikmlyam, yat atra labdham tat gulikmlyam |
yadi arthaktam bhavati tulyam, yena

arthena ktam tat tulyam sadam bhavati |

uddeaka

av lakaayukt vaija nityam balnvit sapta |


prathamasya may dam dravyaatam ca eva hastagatam ||
nava turag nird dravyti dhanam dvityasya |
vcyam ghoakamlyam tulyrdhea eva tulyadhanau || 1 ||

nysa 7 100
9 80

karaam gulikntaram 2, rpakavieam 20, etat gulikntarea vibhaktam ghoakasya


ekasya mlyadravyam daa 10 | anena ardhea prathamasya ghoaknm mlyam 70,
dvityasya 90, [sva]svahastagatena anena [ca] gatau tulyadhanau 170 ubhayo api |

uddeaka

kukumapalni ca aau ekasya dhanasya rpak navati |


dvdaa palni vidyt anyasya dhanasya rpak triat ||
tulyrdhea ca krtam kukumam dvbhym kiyat palrdhea |
icchmi tatra boddhum mlyam vittam ca tulyam eva tayo || 2 ||

nysa 8 90
12 30

labdham prvavat kukumapalasya ekasya mlyam 15 | tulyadhanam 210 ubhayo |

ete eva gulik ajtapram yvat tvanta ucyante, rpak eva tatra api | yvat
tvat sajay api uddeak abhidhyante | tat yath

[uddeaka ]

sapta yvat tvat sapta ca rpak sam dvayo yvat tvato dvdanm [ca]
rpakm, kiyanta yvat tvat pram || 3 ||

nysa 7 7
2 12

karaam prvavat guliknm yvat tvatm viea upari uddhe 5 | adha uddhe
rpakaviea 5 | yvat tvat vieea rpakavieasya bhgalabdham yvat tvat
pramam 1 | etena yvat tvat pramena yvat tvanta gulik jt kramea 7, 2;
svn svn rpn prakipya sam | prathamasya 14, dvityasya tat eva 14 |

uddeaka

nava gulik sapta [ca] rpak sam traym [tu] guliknm |


trayodanm ca rpakm tad kim gulikmlyam || 4 ||

nysa 9 7
3 13

labdham gulikmlyam 1 |

yad punar rpak odhy bhavanti tad

uddeaka

nava gulik rpak caturviati am dve gulike [ca] |


adaa rpak sam [kathaya] kim gulikmlyam || 5 ||

nysa 9 24
2 18
atra gulik upari uddhyante, rpak adha odhy na uddhyanti | tata

sojjham bhradhaam aam aado nayamado nayamado sojjham |


viparte sdhaae sojjham v kim va guhoam ||

atra gulik upari odhy gulikbhya uddhyante; adhaodhy rpak na,


odhyatvt ca vipartam prakipyante | prakipte sati jt 42 | gulikvieai saptabhi
bhgalabdham a 6 | [prathamasya yvat t]vat pramam 9, aguitam 54,
agatarpak caturviati uddh eam triat 30 | [dvityasya] dve gulike
abhi guite 12, adaayukte 30 | evam samadhan |

samakaraeu [evam] sarvatra yojyam || 30 ||

[ yogaklajanam ]

yogaklnayanrtham ha

bhakte vilomavivare gatiyogena anulomavivare dvau |

gatyantarea labdhau dviyogaklau attaiyau || 31 ||

bhakte, hte | vilomavivare, eka gacchati apara tatpratimukham pratygacchati tat


vilomavivaram, anulomagate vilomagate ca antaram iti | atra anulomaabda
luptanirdia pratyetavya | athav vilomavivaram evaprakram eva parighyate, yadi
dvau api vilomagat sytm, tad anulomavivaram eva syt | tasmin vilomavivare
bhakte | kena iti ha gatiyogena | gatyo yoga gatiyoga, tena gatiyogena |
anulomavivare, anulomagatyo vivaram anulomavivaram
| dvau iti dvayo pratilomnulomayogaklayo param aam karoti | gatyantarea,
gatyo antaram [gatyantaram] gativiea, tena gatyantarea | labdhau dviyogaklau,
dvayo yoga dviyoga, dviyogasya klau dviyogaklau | attaiyau atta ca eya ca
attaiyau | atta atikrnta, eya bhvi | tat yath yad eka graha purastt sthita
vakr, [anya] pact avasthita crea gacchati, tayo antarlalipt vilomavivaram |
tatra ekasya anulomacria, aparasya pratilomam
gacchata alpena klena yoga bhaviyati iti tayo bhuktiyogena bhga hriyate,
yasmt tvn eva tayo hnika bhoga | tena trairikam kriyate yadi anena
hnikena bhogena eka divasa labhyate, tad anena vilomavivarea kim iti | divas
ghaik v labhyante | tvn kla atikrnte yoge atta, bhvini yoge eya | tatra
samaliptvidhnam bhukty trairikam yadi ay ghaikbhi grahasphuagati
labhyate, tad vilomotpannaghaikbhi k bhukti iti
labdham anulomagatau grahe prakipyate vilomagate apanyate | evam tau
samaliptau grahviaklasambhavau bhavata | atha vakragati pact avatihate,
purastt anulomagati tad labdham phalam vakragatau prakipyate atikrntatvt,
anulomagati viodhyate atikrntatvt eva | yad punar anulomagat etau bhavata
tad bhuktivieea anulomavivarasya bhga, yasmt bhuktivieatulyam hnikam
gatyantaram tayo | tata anena gatyantarea bhuktivieea
janitena ati nya upalabhyante tad anulomavivarea kim iti ghaik labhyante |

tbhi ca grahasphuabhukty saha trairikam yadi ay sphuabhukti labhyate,


bhi ghaikbhi kim iti | labdham ghragatau pact vyavasthite ubhayam ubhayatra
svam svam prakipyate | ghragatau purasthite tat ubhayam ubhayasmt apanyate |
evam dviyogaklau attaiyau bhavata | yad ca dvau api vakragat bhavata tad api
evam eva karma | idam eva karma
asmbhi karmanibandhe uktam

grahayo antaram bhjyam pratilomnulomayo |


bhuktiyogena v anyatra bhogavileasakhyay ||
dindi labhyate kla yoginm yogakraka |
bhukte anekarpatvt sthla kla sa gamyate ||
samaliptvata yukty kuryt tantrasya vedit |
sopadet guro nityam abhyst v avagamyate ||
[mahbhskaryam, 6.49-51]

iti |

srycandramaso api

gantavyaytatithieahate ravndro bhukt kramea dinabhuktivieabhakte |


labdhena yuktarahitau aitigmaram jeyau samau sakalalokavidhnahet ||
[mahbhskaryam, 4.64]

laukikagaite api uddeaka

srdham yojanam eka valabhta yti asau dinena eva |


gacchati harukaccht pdayutam yojanam hi apara ||

antaram anayo dam tu adaa yojanni pathikena |


vcyam yoga kiyat klena abht tayo gaaka || 1 ||

nysa valabhprasthitasya [gati]


3
2,
harukaccht gacchata [gati]
5
4,
tayo vilomavivaram 18 |

karaam anayo gatiyoga


11
4|
anena vilomavivarasya bhgalabdham divas 6, divasabhg ca
6
11 |

anulomavivaroddeaka

valabhta yti nara gagm divasena yojanam srdham |


apara tribhgahnam ivabhgapurt tad yti |
aau triguni tayo antaram uktam ca yojanni budhai |
ekena path ytau kiyat klena sayuktau || 2 ||

nysa valabhprasthitasya gati


3

2,
ivabhgapuraprasthitasya gati
2
3,
anulomavivaram 24 |

karaam etayo gativiea


5
6,
anulomavivaram 24 | asya gativieea bhgalabdham divas 28, divasabhg ca
4
5
|| 31 ||

[ kukra ]

idnm kukragaitam abhidhyate | tatra rystradvayam

adhikgrabhgahram chindyt ngrabhgahrea |


eaparasparabhaktam matiguam agrntare kiptam || 32 ||
adhaupariguitam antyayuk ngracchedabhjite eam |
adhikgracchedaguam dvicchedgram adhikgrayutam || 33 ||

adhikgrabhgahram chindyt | agram ea | adhikgram yasya sa ayam


adhikgra | adhikgra ca asau bhgahra ca adhikgrabhgahra | tam
adhikgrabhgahram, chindyt vibhajet iti artha | kena iti ha ngrabhgahrea |
eaparasparabhaktam | labdhena na asti prayojanam, eea saha karma kriyate |

parasparea bhaktam parasparabhaktam, itaretarabhaktam iti artha | eea saha


parasparabhaktam eaparasparabhaktam | matiguam,
svabuddhiguam iti artha | katham punar svabuddhigua kriyate ? ayam ri kena
guitam idam agrntaram prakipya viodhya v asya re uddham bhgam dsyati
iti | agrntare kiptam | sameu kiptam viameu odhyam iti sampradyvicchedt
vykhyyate |

evam parasparea labdhni padni avasthpya, mati ca adha, pacimalabdham ca


maty adha | adhupariguitam, adhasthitena rin uparirsi guita | antyayuk,
antyena rin pacimalabdhena sahita | evam bhya bhya karma yvat
karmaparisamptim iti | ngracchedabhjite eam, ngrasya yat chedam tena
bhjite eam, tena ngracchedena prvagaitakarma nipannare
vibhaktaeam parighyate | adhikgracchedaguam, adhikgracchedena
abhyastam | dvicchedgram, dvayo chedayo agram, agram sakhy |
adhikgrayutam, adhikgrea yutam adhikgrayutam | etat uktam bhavati
ngracchedabhjite eam adhikgracchedena abhyastam adhikgrasahitam tat
dvayo api chedayo bhjyari bhavati iti |

evam sgrakukra vykhyta | niragrakukra api uttaratra vakyati |

uddeaka

pacabhi ekam rpam dve rpe ca eva saptabhgena |


avaiyate tu ri vigayatm tatra k sakhy || 1 ||

nysa 1 2
57

karaam adhikgracchedam sapta 7, ngracchedena pacakena 5, bhjite eam


upari dvau 2 adha paca 5 | alpa ri iti atra eva mati kalpyate | ayam [upari] ri
kena guita rpam agrntaram prakipya pacabhi uddham bhgam dsyati iti
labdh mati dve rpe | bhgalabdham ekam 1, eam 0 | asya sthpan
2
1|
ttyapadasya asambhavt etat eva sajtam | ngracchedabhjite eam 2,
adhikgracchedena saptakena guitam jtam 14, adhikgra[2]sahitam 16 | etat eva
dvicchedgram | ayam eva ri pacabhi bhgam hriyama ekgra, saptabhi
dvyagra iti |

uddeaka

dvdaabhi pacgra saptgra sa ca punar may da |


ekatriadbhakta ka asau ri bhavet eka || 2 ||

nysa 5 7
12 31

karaam "adhikgrabhgahram chinyt ngrabhgahrea" iti eam upari sapta,


adha dvdaa | etayo parasparabhakte labdham ekam, punar ekam eva, eam
upari dvau adha paca | atra mati | samni padni iti ayam ri kena guita
rpadvayam agrntaram prakipya pacabhi uddham bhgam dsyati iti labdham
rpam catukam mati | tm prvalabdhasya adha vyavasthpayet | bhgalabdham ca
rpadvayam iti evam labdham adha vyavasthpya
| "adhaupariguitam antyayug" iti anena nyyena labdham 10 | etat eva

"ngracchedabhjite eam adhikgracchedaguam" jtam 310, "adhikgrayutam


dvicchedgram" tat ca idam 317 |

uddeaka

abhi pacgra caturagra krtita navabhi eva |


saptabhi ekgra asau vigayatm ka bhavet ri || 3 ||

nysa 5 4 1
897

karaam
54
8 9.
etayo kukrea [labdham] rpam 1, ri ca trayodaa | atra chedayo abhysa
bhgahra iti sthpan
13 1
72 7 |
etayo prvavat labdha ri 85 | ayam ri abhi bhgam hriyama
pacgra, navabhi caturagra, saptabhi ekgra iti |

uddeaka

dvydyai aparyantai ekgra ya avaiyate ri |


saptabhi eva sa uddha vada ghram ka bhavet gaaka || 4 ||

nysa 1 1 1 1 1 0

2 3 4 5 67

atra icchay adhikgra ri parikalpanya | labdham prvavat ripramam 301 |


evam sgrakukra vykhyta |

[ niragrakukra ]
idnm tu eva stre niragrakuakrtham vykhysyma | adhikgrabhgahram
chindyt apavartayet iti artha | kena iti ha ngrabhgahrea | agram sakhy,
nam ca tadagram ca ngram, ngram ca tat bhgahra ca sa ngrabhgahra,
tena ngrabhgahrea, apavartayet iti artha | yath ekaviati saptabhi
apavartyate | yena bhgahra apavartita tena eva bhjya api apavartanya |
katham idam avagamyate yena eva bhgahra
apavartita tena eva bhjya api apavartanya iti ? sampradyvicchedt | athav
nyya ea, apavartitasya bhgahrasya apavartitena eva bhjyena bhavitavyam iti,
yath saptabhi ekaviati bhg apavartit tribhg | athav bhgahrasya
apavartanam bruvat cryea bhjyasya api apavartanam abhihitam eva | kuta ?
bhgahrabhjyayo sahacritvt | yath sthalni parimjyantm iti ukte saraki api
parimjyante | adhikgrabhgahram iti din granthena
etat pratipdayati apavartitayo bhgahrabhjyayo kukra iti |
eaparasparabhaktam, bhgahrabhjyayo parasparabhaktam iti | matiguam iti etat
prvea samnam | agrntare kiptam, agram sakhy, agrasya antaram agrntaram
sakhyntaram iti artha | tat ca icchparikalpitam idam sakhyntaram prakipya
apanya v asya re uddham bhgam dsyati iti | adhaupariguitam antyayuk iti etat
sarvam prvea samnam | ngracchedabhjite eam,
apavartitabhgahraeam iti artha | kukra bhavati iti vkyaea | upari [rsi]
bhgahrea bhakta [krya] adhori bhjyarin bhjya | gaite api uktam

upari ca bhgahrea bhakte hi ri bhavet v |

iti evam din granthena | ee kukrabhgalabdhe bhavata iti |


adhikgracchedaguam iti di na niragrakukreu [upayujyate ] |

tat yath uddeaka

aau kena abhyast arpayut ht trayodaabhi |


dadyu uddham bhgam ka guakra kim ptam ca || 5 ||

nysa 8 6
13

bhjya aau, bhgahra trayodaa, agrntaram a |

karaam bhjyabhgahrar rpea apavartitau


8
13
"eaparasparabhaktam" iti jtam
1
1
1
1|
parasparabhaktaeam
1
2|
"matiguam agrntare kiptam" iti ayam eka ri kena guita arpi prakipya

dvbhym uddham bhgam dsyati iti mati dve 2, maty guitam jtam
2
2|
etat arpayutam
8
2|
labdham rpacatukam 4 | etat sarvam yathkramea
1
1
1
1
2
4|

"adhaupariguitam antyayuk" iti jtam


22
14 |
"ngracchedabhjite eam" iti ngra[=apavartita]bhgahrabhjyabhaktaeam
sthpitam
9
6|
ayam kukra bhgalabdham ca |

uddeaka

ekdaa kena hat trikarahit te ht triviaty |


dadyu uddham atha aam labdham guakam ca me brhi || 6 ||

nysa 11
23

[trika]rahitt labdham prvakramea eva kukra bhgalabdham ca


17
8|

[grahakukra, maalaeavidhi]

atha idnm grahagaite kukra yojyate ravibhga kena guit


maalaeam apanya bhdivasnm uddham bhgam dadyu iti ravibhaga
bhdivas ca nyasyante
4320000
1577917500 |
etau ngracchedrtham parasparea bhjyau | eam ngraccheda
pacasaptatiatni 7500 | anena apavartitau
576
210389|
etau ngracchedabhjitau eau | etayo bhagavata bhskarasya kukra
sdhya |

uddeaka

madhyam rave mgapatau dhanu aakrdhe


dam may dinakarodayaklajtam |
gayatm dinagaa bhaastrasiddha

yt ca tasya bhaga kaliklasiddh || 7 ||

nysa [madhyamaravi] 4 | 28 | 20 |

"gaakr bhgahar" [gaita, 28] iti maalaenayanam | tat yath savitram


liptktya jtam 8900 | etat anena 210389 guitam khakhaaghanena [21600] bhaktam,
labdham maalaeam 86688 | idam eva maalaeam agrntaram parikalpya
kukra kriyate |

[nysa]
576 agrntaram 86688
210389

labdham kukranyyena
8201068565
22452768

ngrabhgahrabhjyabhaktaeau
[105345
288 ]

[288] etat kaliytam, ahargaa ca 105345 |

athav ekarppacayena kukram ktv ahargaa maalni ca nyante | tat yath


ekpacayena kukrabhgalabdhau
94602
259

anena maalaeea ca trairikam yadi ekarppacayena ayam kukra


maalaepacayena kiyn iti nysa 1, 94602, 86688 | atra labdham
nirapavartitadivasai vibhaktaeam ahargaa prvalikhita eva | maalnayane
ekarppacayena idam bhgalabdham, maalaepacayena kiyat iti nysa 1,
259, 86688 | atra labdham nirapavartitamaalai vibhaktam eam maalni
prvalikhitni eva |

[ maalagantavyavidhi]

athav nirapavartitabhgahrabhjyar [maalagantavyam] [kepa ca] parikalpya


kukra kriyate | tat yath

gantavyam ravi aam asya bhavanasya hu kalnm atam


sacintya u vada amakasya gaitam jtam tvay cet yadi |
yvanti adya kale gatni matiman vari sarvi me
tu ahnm ya ca gaa sa ca eva viadam vcyam kale ya gatam || 8 ||

nysa gantavyam ravi


7
1
40

anena maalagantavyena "guakr bhgahar" iti maalagantavyam 123701 |


anena upacaygrea prvavat ahargaa kaliytam ca
105345

288 |

ekarpopacayena kukra bhgalabdham ca


115787
317 |
prvavat anena api yadi ekarpopacayena ayam kukra bhgalabdham v
maalagantavyopacayena [123701] ka kukra bhgalabdham ca iti labdham
nirapavartitabhgahrabhjyabhaktaeam ahargaa bhgalabdham ca |

atra maalagantavyaprakept ekam adhikam bhavati | ata maalam ekam


apanyate | evam maalakukra vykhyta |

[ rikukra ]

idnm tu rikukra ucyate | tat yath

uddeaka

vty ht sabhaga divasasya bharttu


ye raya divasarivaena labdh |
eam trisapta navapaca ca bhgalipt
vcyam divkaragatam dinariskam || 9 ||

nysa 0
0
21
59

karaam "guakr bhgahar" iti rieam labdham 154168 |


apavartitaravibhaga dvdaagu rsaya iti sthpan
6912
210389 |
rieam 154168 |

labdham kukrakramea ahargaa bhgalabdham ca


176564
5800

bhgalabdham dvdaabhi vibhajya labdham bhuktabhaga | eam raya | te ca


483, [4] | aharga [176564 | athav] yvat abhirucitam pcchakya |

ekarppacayena api kukram ktv labdham

113078
3715

etbhym api trairikena ahargaa bhgalabdham ca


176564
5800

eam samnam |

[ prakrntarea sdhanavidhi]

anye punar dvdanm bhdivasnm ca ekpanayena kukram ktv trairikam


kurvanti | yasmt maalaeasya dvdaa guakra | tatra gat raya
maalaeam ca labhyante | tat yath

nysa
12
210389

atra labdham kukra bhgalabdham ca


122727
7

eam uktatvt na uktam |

[ bhgakukra ]

bhgaea uddeaka

bhagaabhavanabhg vtant samast


dinakaraparibhukt liptik paca d |
vada yadi dinarim vetsi cet makyam
gatam api dinabhartu maaldyam kaena || 10 ||

nysa
0
0
0

[labdham] bhgaeam 17532

prvavat labdham ahargaa bhgalabdham ca


62715
61812

yad punar ekpanayena kukram ktv trairikam kriyate tad api sa eva
ahargaa, tat eva bhgalabdham | tat yath ekpanayena api kukrabhgalabdhe
sytm | te ca
59873
51011

anena trairikena prvavat labdha eva ahargaa bhgalabdham ca | bhgalabdhe


aiatatrayabhakte gatamaalni ribhg ca jt 171, 8, [12] |

anye punar triata nirapavartitabhdinnm ca kukram ktv trairikena


gatabhgn rieam ca nayanti | tat yath

[nysa]
30
210389
[atra] kukra bhgalabdham ca
7013
1
anena trairikam ktv rieam gatabhg ca

84740
12
anena rieea aharganayanasya abhihitvt na uktam |

[ liptkukra ]

evam lipteam dv kukra kriyate | tat yath

uddeaka

maalarkalavaliptik ht mrutena [vikal pradyate] |


kathyatm dinagaa vivasvata bhuktamaalaghaliptik || 11||

nysa
0
0
0
0
1

prvavat labdham liptikeam 3506

karaam khakhaaghanena apavartitaravibhagan saguayya sthpan


12441600
210389

atra bhgahrea bhjyam vibhajya labdham pthagvinaam sthpayet | easya

bhdivasnm ca kukram ktv labdhasya uparirim kukram


avinaasthpitena pthak saguayya bhgalabdham prakipet | bhgalabdham
bhavati | anena kramea labdham ahargaa bhgalabdham ca | sthpan
125342
7412246

bhgalabdhe khakhaaghanabhakte gatamaalni ribhgalipt ca


343
1
27
26

athav ekpanayena kukram ktv trairikam kriyate | tat yath ekpanayena


kukra bhgalabdham ca
81647
4828291

eam uktatvt na uktam |

athav ay bhdivasnm ca ekpanayena kukram ktv bhgaeam gatalipt


ca labhyante anuptena | tat yath ekpanayena ay bhdivasnm ca kukra
bhgalabdham ca
108701
31

evam lipttatpareayo api yojyam |

atha kacit sryam uddiya kiyat klena punar evavidha srya bhaviyati iti
pcchati, sa evam vaktavya nirapavartitabhdinatulyai iti, yasmt
nirapavartitabhdinai kipta srya tdk eva bhavati |

[vrakukra ]

atha kacit sryadine sryam uddiya punar kiyat klena sryadine somadine anyasya
v grahavradivase srya evam bhaviyati iti pcchati, tat yath
nirapavartitabhdineu saptahtvaieu kukra kriyate | grahavra ya nirdia
tasmt ya[t u]ttara grahavra tata prabhti ekottaray vddhy apacayam parikalpya
evam labdham kukra nirapavartitabhdinnm guakra tena guiteu
nirapavartitabhdineu nirdiasryea ntam
ahargaam prakipya jtadivasatulya kla deavya | tat yath

uddeaka

dhanvinya araktisam akti maurikm


madhyam bhno daa ca vikalsayutam varayanti |
rtre ptu tanujadivase kena klena tulya
bhv srya kathaya viadam jvaukrajavre || 12 ||

budhadivase ayam sryamadhyama


8
25
36
10

anena sryea prvakaraena labdham ahargaa 1000 | asmin ahargae budhavra


| atha kukrnayanam | nirapavartitabhdivaseu saptabhakteu ea 4 |
jvadinrtham kukra ekpanayena 2, anena nirapavartitabhdivas guit jt
420778, asmin prvalabdh[hargaayute jta] kla 421778 | ukradinrtham
kukre dvau apanyate | labdham prvavat kla 842556 | budhadinrtham
kukra 7 | kla ca 1473723 |

evam sarveu eva divasavreu yukty kla kukra ca yojya |

[ grahakukre viea ]

ya upacaygra kukra sa ca ribhgalipteeu api yojya | tat yath

uddeaka

ye bhukt pavanaht saribhg


dyante divasakarea bhojyalipt |
tanmtr viayakti ivai samet
vcya ahnm atha ca gaa dvkara ca || 13 ||

nysa
0
0
36

atra apavartitabhagan bhgktya upacaygrea saha prvavat kukralabdha


ahargaa bhgalabdha ca

66027
65077 |
atra bhgalabdham ekena adhikam bhavati | ekam apanya ee aiatatrayabhakte
rave bhaga raya bhg ca prativaktavy |

ekarpopacayena api kukram ktv gantavygrea anena 126233 trairikam |


anena api labdham ahargaa bhgalabdham ca prvalikhitam eva | evam anyem
api grahm kukra yojya |

[ vrakukre viea ]

atha kacit evam pcchati srycandramasau sryadine somadine v iyatsakhyau |


etau punar kiyat klena etvatsakhyau eva bhaviyata iti | atra kuakrakrama
kacit ri sryasya nirapavartitabhdivasai bhgam hriyama nygra,
candrasya api nygra eva sa | asmin uddeane dvayo api sambandha
dvicchedgrasavarga hi nma sadkaraam re | atra ca sryasya
nirapavartitadivas anena 3449 apavartit labdham 61 | candrasya
api tena eva apavartitena jt 625 | tata sryasya niravartitadinnm
apavartitacandradivas guakra | te ca atra likhit eva | guite jtam 131493125 |
candrasya api srypavartitadivasai guite jtam 131493125 | anena rin prvavat
grahakukra yojya | tat yath

uddeaka

srycandramasau tuldharanare dau may tattvata


bhgai dvdaabhi dvayena ca yutau sryasya vrodaye |
liptbhi aisnyasgarayutau jvasya vre punar

ukrasya atha anaicarasya divase tulyau kiyadbhi dinai ||


viliptbhi adhika arka vijeya bhdharendubhi |
odhayet ca nintht vilipt dhtisammit || 14 ||

nysa

[s] [ca]
66
12 2
1 39
17 42

labdham bhym ahargaa 7500 |

karaam srycandramaso nirapavartitadivasnm grahabhaktaeam


1
7|
nirdiavrt uttarata caturtha jva, pacama ukra, aha anaicara iti etai
evam tu ime grahabhaktaet yathkramea labdh jvasya 4, ukrasya 5,
anaicarasya 6 | ete eva srycandramaso nirapa[va]rtitadivasnm guakr |
guakraguiteu nthargaam prakipya kramea

[ 525980000, 657473125, 788966250 divas ]

[ grahayoyena kukra ]

atha kacit dvau grahau ekatra ktv ahargaam pcchati tasya ayam upya

nirdiagrahabhaganm samsitnm bhdivasnm ca apavartanam ktv


kukra karaya | tat yath

uddeaka

triatpacaak sayuktau aidivkarau dau |


dinarim brhi gatam cakri ca yni bhktni || 15 ||

nysa 1
5
30

karaam candrdityabhaga 62073336 | [yugakudinapramam ca] 1577917500 |


etau dvdaabhgena apavartitau jtau
5172778
131493125

maalaeam 12966683 | atra labdham prvavat ahargaa bhgalabdham ca


87942886
3459565

ekpanayena api trairikam ktv sa eva ahargaa bhgalabdham ca labhyate | tat


yath

ekarppacayena api kukra bhgalabdham ca


57699692
2269835

[ atra api trairikena prvokta eva ahargaa bhgalabdham ca | ]

evam anyem api samsapraneu kukra kalpanya, ribhgalipteeu api |


evam eva tricatusamseu api vistarea vykhyeyam |

[ dvyagrakukra ]

atha kacit divasakaramaalaeaparisamptikle janitam divicaram uddiya


divasakaram divicarabhagan pcchati, tasya ayam upya nirdiadivicaram
ravibhagan ca apavartya kukra yojya | tat yath

uddeaka

bhnumaalasamptiklaja medinhdayaja abhilakita |


dvitripacaviay ghdaya brhi maalagatam kujrkayo || 16 ||

nysa 2
15
5

karaam kujrkabhaga
2296824
4320000

etau caturviatibhi apavartitau


95701

180000

maalaeam idam 37542 | labdham ravikujayo ytabhaga 68142, 36229 |

ekpanayena api kukram ktv trairikena te eva bhaga | tat yath


ekpanayena kukra bhgalabdham ca
174301
92671

evam eva anyem api grahm |

athav graham uddiya graham eva anyam [pcchati tatra] api


bhgahrabhjyaparikalpanay kukra kalpanya |

atha maalaparisamptiklt anyaklasambhtagrahabhagadn uddiyate tath


[graha]bhagat tatra ravibhagaaribhgaliptn ca pcchati, tasya api
kukrnayanasya ayam upya ravibhagan khakhaaghanena saguayya
nirdiabhagaai saha apavartya kukravidhi iti | tat yath

uddeaka

svoccakrdham adhirhamahendrasr
tejovitnavimalktadimukhena |
sryea ytam iha pcchati ca makye
vcyam kim u vada tasya vilabuddhe || 17 ||

nysa 0

3
4
30

karaam [gurubhaga] khakhaaghanaguitasryabhagaai saha apavartite


dvinavatyuttaraatabhgena jtau
1897
486000000
eam apacaya 127575000 | labdham sryayta[lipt guru]bhaga ca 78975000,
[308] | lipt khakhaaghanabhakt maalni raya bhg lipt ca sryasya
3656
3
0
0

ekpanayana api kukram ktv trairikena etat eva labhyate | tat yath
ekpanayena api kukra bhgalabdham ca
135014233
527

evam rydieeu api yojyam |

[velkukra ]

atha velkukra | kacit graham udayaklt anyaklajanitam pradarya


divasagaam pcchati, tasya ayam nayanopya iaklacchedaguitn
nirapavartitabhdivasn ktv prvavat kukram nipdya iaklacchedabhakta

ahargaa | tat yath

uddeaka

rtryardhaklajanita divasasya bhartu


ia mgrdhasahita aacatukalgra |
lipttribhgaakaladvitayena yukta
ghram dindi bhagan ca vada makyam || 18 ||

nysa 9
15
32
40

karaam ahargaa caturbhgena anena iti catvri nirapavartitadinnm guakra


iti caturbhgena ravibhagan apavartya sthpan
144
210389 |
maalaeam 166876 | labdham prvavat kukra [7003] | asya caturtht
ahargaa [1750] |

evam stamayika uddeaka

astdre tugagavyavahitavapua tigmarame gatnm


cakrdyakvalnm kramagaitacaya vismta sarva eva |
da liptgraea guaviyaduup spaa eva akari
ghram vcya gaa ahnm kaliyugagaita maaldi ca bhsvn || 19 ||

nysa 288 [x 21600] eam 103


210389

anena apacayena prvavat ahargaasthpan 99275

bhgalabdham rave ytamaalaribhgalipt


271
9
16
13

ekpanayena kukra bhgalabdham ca


163294
4828291 |
anena api trairikena prvnta ahargaa bhgalabdham ca maaldi [prvoktam
eva] |

mdhyhnika uddeaka

[yat eam maalnm kha] navanagacaturbhtatutulyam


madhyam ytasya bhno pautaranikaradyotitmukhasya |
dam vcya gaa ahnm gatabhagaa[caya ya api klena] siddha
kukropadea vidhivat adhigata yena tena makya || 20 ||

nysa
[ 144
210389] maalaeam 154790 |

anena maalaeea prvakaraena labdham [kukra] bhgalabdham ca


3997
2,
kukrasya caturtha aa ahargaa 999 |

ekpanayena kukra bhgalabdham ca


168019
115 | anena trairikena prvavat aharganayanam |

tath ca ymamuhrtanvinikkleu api yathyogam yukty kukra


vikalpanya | tat yath

uddeaka

nbhi kiyatbhi api upacitt ahnm gat gata


tigmo bhagadika atra vilayam nta adhun vtyay |
da saptati ekarpasahit ea kalnm may
vaktavya dyugaa gata ca savitu spa ca y nik || 21 ||

liptea 71 |

karaam apavartitaravibhagan ay saha apavartayet | ay dvdaabhgena


paca | apavartitaravibhaganm dvdaabhgena aacatvriat | pacabhi
bhdinni [eam ca] saguayya sthpan

48 [x 21600] eam 71 [x 5]

1051945

[eu pacabhi apavartanam ktv sthpan


207360 e 71]
210389

prvavat kukram ktv labdha ahargaa 720, nya 3 |

raviytabhagadaya ca
1
11
19
41

ekpanayanena api kukra bhgalabdham ca


59873
59011

prvavat trairikena ahargaa bhgalabdham ca |

[anapavartitaeea kukra ]

atha punar a[na]pavartitam eva eam uddiya ahargaam ytam ca pcchati, tasya api
ayam nayanopya | bhgahrabhjygrm ekena apavartanacchedena
apavartanam ktv prvavat kukra kriyate | atha punar etni bhgahrabhjygri
chedena ekena apavartanam na prayacchanti yath tath asau uddeaka, tda ca
eka ri eva na asti ata na nyate |

uddeaka

arayamavasava atbhinighn dinakaramaalaearisakhy |


aviktabhagaakamdinotth kathaya tay dinarimaalni || 22 ||

nysa 4320000 eam 82500


1577917500

ete raya ca khkaaramunibhi apavartya kukrea ahargaa


raviytamaalni ca
199066
545 |

[dvyagrakukraviea ]

atha kacit [dvi]cchedgranyyena ekam ahargaam grahayo


bhinngrabhagaaebhym pcchati, tasya api "adhikgrabhgahram chindya"
dityanena dvicchedgrnayanam |

uddeaka

arkgrakavsarai apahta kacit dinnm gaa


labdhau [tatra na vedmi] na eva ca tayo eau may lakitau |
yau tau maalatitau atha punar bhaktau dinai svai pthak
tatra ptam marut apanta[m adhun ca agre tayo ti]hata ||
arkasya avinagbdhingaikhina ea kujasya ucyate

bhtvyaganabha aatakiraakoarakmbhta |
etbhym pthak [arkabhmisutayo ahnm] gaau tadgatau
dvyagram ca api tayo vigaya gaak vyvarayadhvam kramt || 23 ||

nysa arkasya 38472


bhaumasya 77180625

etbhym maalaebhym pthak pthak prvea kramea kukram ktv


ahargaau labdhau, arkasya 8833, bhaumasya 640000 | etbhym agrbhym
"adhikgrabhgahram chindyt ngrabhgahrea" iti anena kukra kriyate |

tath ca nysa
[arkasya] 8833 [bhaumasya] 640000
210389 131493125
agrntaram 631167

etayo chedgrntarm anena 210389 apavartanam ktv sthpan


13
625

atra ngraccheda eka tena sarva eva ri uddhyate iti ata riviparyayt
vykhyyate | tath ca nysa 1 | atra rpam vidyate | ayam eka ri kena guita
agrntaram tri apanya [arayamartubhi bhge hte] uddham bhgam prayacchati iti
labdha ri tri rpi | asya viparyastarikramea eva arayamartubhi bhge hte
ea kukra trika tena adhikgracchedena guita jta 1875 | anena
adhikgraccheda ayam 131493125 guita
adhikgrayuta dvicchedgram sajtam

ardriguanavbdhidviviyadbhtaararasbdhinetri, akai api nysa


246550249375 | ayam ri dvicchedgra | evam anyena chedgrea saha kukre
kriyame dvicchedgrasavarga hratm pratipadyate | dvicchedgraribhym
saha kukrea tricchedgrnayanam | evam caturagri api svadhiy abhyhyni iti |

[ kakyvidhau dvyagrakukra ]

atha kakyhargaeu uddeaka

kakyprakramasakhyay gaitayo eau ravndva rave


dvyaeu adbdhiktbdhikheubhuvanacchidrendava krtit |
nandgvinikar ktihat samyak sahasrasya te
dvyagram vcyam ahargaa kalibhuja yt ca tatparyay || 24 ||

nysa 19350444582rave
49797813966
1269000000 candrasya
3724920000

agrntaram 18081444582 | ete bhgahrgraryo apavartanam prayacchanti |


vedanavartunyayamai [ 20694 ] apavartya sthpan | 20694 etai apavartit
ravikaky 2406389 | candrasya api 180000 | agrntaram apavartitam 873753 |

etai apavartitabhgahrgrntararibhi kukranyyena labdha ri


guayamdripukarartuargdrnduyam, akai api 2176563723 |
"ngracchedabhjite eam" iti | ayam ri ngracchedena anena 180000 bhakta
eam [3727] | [anena] eea adhikgraccheda [ayam 2406389] guita jta

saptodadhiyamganandaaranandavasava, akai api 8958986247 | ayam


ri apavartanena anena [20694 guita j]ta
vasvinddadhibhtarandhrgnndurasayamdrinandgniaradhtaya, akai api
185397261395418 | ayam eva adhikgrea yuta
[viyadabhrakhakh]bdhivasurudrarasgenddadhiaradhtaya, akai api
185416611840000 | ayam ri dvicchedgra | asya bhdinai saha
apavartita[khakakyay bhge kte ] ahargaa labhyate | katham punar khakakyy
bhdinasya ca apavartanam ? ucyate kakybhi grahnayane khakakyy
ahargaa guakra,
svakakybhdinasavarga bhgahra iti khakakyy bhdinnm ca
apavartanena viyadambaratithinandai labdham khakakyta
ktodadhinagaararmgnirasaguendava, akai api 136335744 | bhdinebhya api
arbdhiyamdrndava, akai api 17245 | anena bhdinalabdhena yath
svagrahakaky guit, ahargapavartitakhakakybhysasya bhgahr bhavanti |
prvalikhitadvicchedgrari apavartitakhakakyhargaasavarga iti ata
svabhgahrbhym
vibhajya labdham srycandramaso ytabhaga | rave 3723, candrasya 49777 |
yau atra eau tayo maalaeau yathkramea nirdiau bhavata | asmin eva
dvicchedgre apavartitakhakakyay vibhakte labdham ahargaa rasaviv
atavargaguit, akai api 1360000 |

uddeaka

kakykhytavidhikramea gaitau eau kalnm kramt


dvyageu abdhiilmukhatrikanabhobhtendriyya rave |
candrasya yutatit ktaras vasvagnaya skmak
vcy tadbhagadaya dinagaa dvyagram ca tbhym tayo || 25 ||

nysa rave 16550354562


49797813966
candrasya api 2438640000
3724920000

atra kukrasya yugapat sampdayitum aakyatvt pthak pthak kukrea


srycandramaso maalaeau apavartanyau svacchedbhym
"adhikgrabhgahram chindyt ngrabhgahrea" iti anena kramea
aharganayanam | tat yath rave eabhgahrau apavartitau abhi
2758392427
8299635661
etbhym apavartitaeabhgahrbhym kukra cintyate | tatra bhgaeam
ay saguayya anena eva apavartitabhgahrea bhgam htv rave lipt
labhyante, liptea ca atiricyate | sa likhita eva | tatra idam cintyate sai kena
guit lipteam apanya apavartitabhgahrasya uddham bhgam dsyati iti | evam
bhgaea upalabhyate | sa ca 7377318041 | athav ai kena guit ekam apanya
abhi apavartitabhgahrea ht uddham
bhgam dsyati iti ekpanayanakukram api nya tena bhgaenayanam
liptnayanam ca | ekarppanayanena kukra bhgalabdham ca
8161308400
[59]

anena kukrea prvalikhita bhgaea labhyate | tata punar api tena


bhgaeea triat ca kukra kriyate | triat kena guit bhgaeam apa[nya]
abhi apavartitabhgahrasya uddham bhgam dsyati iti riea upalabhyate |
sa ca 5502346520 | evam punar api anena kukra kriyate | dvdaa kena guit

rieam apanya tasya eva abhi apavartitabhgahrasya uddham bhgam


dsyati iti maalaea upalabhyate | sa ca
3225074097 | ayam apavartitabhgahrabhjybhym utpanna iti abhi guita
prgupanyastoddeakamaalaea bhavati iti sa prvalikhita eva |
ekpanayanena [kukra] bhgalabdham ca 7607999356 | bhgalabdhai ptahk
pthak ribhgaliptnayanam |
[ 11]

evam candrasya api eabhgahrar kramea yutaguitottaraatena apavartya


sthpan 2258
3449

bhym kramea kukra prvavat | ay ca bhgaea labhyate, sa ca 2222 |


ekpanayanena api kukra bhgalabdham ca
1782
31 |
punar api bhgaepanayanena triat ca kukram ktv riea labhyate | sa
ca 304 | ekpanayanena api kukra bhgalabdham ca
115
1|
tata punar api riepanayanena dvdanm ca kukram ktv maalaea
labhyate, sa ca 1175 | ekpanayanena api kukra bhgalabdham ca
2012
7|

atra ca nta maalaea eva aottaraatena yutaguitena abhyasta


prgupanyastoddeakamaalaea bhavati "candrasya yutatit ktaras" iti di

prvalikhit eva |

evam maalaeau srycandramaso avagamya "adhikgrabhgahram chindyt


ngrabhgahrea" iti anena prvakramea gatamaalni ahargaa ca
prvalikhita eva | athav ya asau prvamaalaearin anena kramea nta
khakhaaghanena guita svakakybhgahrea apahta yathvihitalipteari
iti ata idam vicintya[te khakha]aghana kena guita srycandramaso pthak
pthak abhihitalipteam apanya
svakakyoktabhgahrbhym apahtam pthak uddham bhgam prayacchati iti evam
kukre kte srycandramaso pthak pthak gatamaalni tayo maalaear
ca labhyete | tni maalni maalaear ca prvalikhita eva |

[ kakyvidhau tryagrakukra ]

evam tryagrakukra api vigayate | tat yath

uddeaka

tigmo gagangnidasragaganam srybdhirmeava


rmgbdhiviyatknudahan ea smta mala |
indo ambaranyavedagaganam rmbdhidasradvikam
randhrdryambarasaptabhtayamal ea guro ucyate ||
vyombhrbdhiarrthasaptagiraya vasvakaaakak
bhtendvakarasgnidanicaya kakybhidhnt ayam |
tryagrhargaamaalni vidhiva[t vcyni] tatsakhyay
kukravicitrat parigat yadi amakoktakramt || 26 ||

nysa
rave 330463534120230
472332265467510
candrasya 25707922430400
35330866200000
guro 3691566987755400
5602254071175000

atra etayo [ravicandr]grayo antaram


vyomgnivasunavaarudrarasaarabhtdri-ktmbargnaya, akai api
304755611689830 |

[bhgahrgr]m snykaarayamavasudasrarasanavendubhi apavartanam,


akai api 196282590 | anena apavartite rave navgnirasmbarbdhiyam,
akai api 2406389; candrasya nymbarkaviyadaendava, akai api 180000;
agrntaram apavartitam 1552637 |

etbhym apavartitabhgahrbhym apavartitgrntarea kukra labdha


svargdrirmgarasdrirasavasulok, akai api 3867663767 | ayam
ngracchedena apavartitena apahta san aviia svargdridahan 3767 | ayam
apavartitdhikgrabhgahrea guita bhya ca apavartitena
nykaarayamavasudasrarasanavendubhi [guita] adhikgrea yuta jta
dvicchedgrari
snymbarodadhiviyadagniyamkaaraardrinyendurasmbargkdrisvarendava, akai api 1779606107550230400 | asya dvicchedgrasya
ttyacchedgrea saha kukre kriyame nivttakarmacchedayo abhysa cheda
bhavati yamarasendumuniarvirasdrijaladhiara-

munirpadahandrinymbaranavamunivasvagaya, akai api nysa


16687908073175476257162000000 | atra upanyastattyacchedena
adhikgracchedasya bhga tatra nyam
avaiyate | tat eva nyam kukra iti prvanipannam dvicchedgram tryagram tat
prvalikhitam evam | tasya khakakyotpannayojannm eva akarina anena
kodadhivasurpaikhiaraktam anulokkaravibhga 1293144531840 | labdham
ahargaa aravasurpgdriviv 1376185 |

evam ayam kukravidhi vicintyamna mahodadhijalataraavadaprameya iti


viramyate |

[ ekpacayena kukralabdh ]

ete grahakukr lokai api upanibadhyante | tat yath


bhskardiarrya bhskaryutatejase |
jagadutpattisahrahetave ambhave nama || 1 ||

kukra ca lbha ca dvandvata bhagat ita |


nirdiyate kramt atra tadvidm prtaye may || 2 ||

[ sryasya ]

tigmo [nayana]nabhorasbdhinand [94602 ]


tat labdham bhagaabhavam naveudasr [259] |
rnm vasunagakham gu iv ca [113078]
lbha syt araaina adrirmasakhy [3715] || 3 ||

rmdringanavabhta[59873]samakasya
labdha [atra rudra]viyadakaar [59011] pradi |
lapta adrivedarasarpamatagagaja [81647] adha
rpkadasrabhujagadvikangaved [4828291] || 4 ||

ekdrirandhrakharas tu [60971] vili[ptiknm


sajtam eva] guakram ata atra labdham |
turandhraktabagugniakacandrvi[216335491]sakhyam anu tasya ca tatparm || 5 ||

dasranga[munivedapayodhirpa 144782 m] atra guakram uanti |


rpanandajaladhndunaggadvidvingaviyadagni[30822671491]m adha ca || 6 ||

aviati jaladhirandhra[9426]samnasakhya
jeya [pratatparabhava] guakrari |
turandhramanunandaakadasravyombdhinyaravaya [120402191491] khalu tatra labdham || 7 ||

eka eva smta cheda cakrdnm vivasvata |


pratatparntam[nnm] khmbareumahbhta [7500] || 8 ||

[ candrasya ]

tarami[bhagaai] prakuite
saptarmavasuasvardraya [776837] |
labdharinicaya vyavasthita
pukargniktangabhava [28433] || 9 ||

rita api rasadasratpas


vyomavedagaganvina [2040726] gua |
tatra labdhanicaya vikathyate
rudravahnirasanandapannag [896311] || 10 ||

candrasryagaganbdhipvak [340121 ]
bhgaeaguakrasajita |
bhtabaaracandrakujar
sgarmbunivah ca [4481555] labdhaka || 11 ||

ngabaivadasra[21158]sammita
liptiksu vigaayya krtyate |
nandarudragiraya avibhdhar
[aaya atra 16727119] gaitena labhyate || 12 ||

vedavivarasarpa [16134] sammitam


taramivikalsamudbhava |
barpaguaakrapvak
bhtaakamunaya [765314315] para smta || 13 ||

tatpareu dhtibhtaakak [6518]


nirdianti guakrasakhyay |
kanandaairmakujaravyomabaaradhrtava [18550831927] apara || 14 ||

tatpareu parata ca krtit


rmanandayamadasrak [2293] kramt |
rudrabagiridasrasgar
bhtaakatithinandavikram [391565427511] || 15 ||

at rabhya to paca [5] paca [5] gua para |


cheda kalpya kramt atra dantaaila[732]samanvita || 16 ||

[ candroccasya ]

nandaringgaras rasaprleyaramyadri[718667879]samnasakhya |
indcca[kasya guaka atra] bhacakrada
candrgalokayamadasrayam ca [222361] labdha || 17 ||

abdhu[dasrvinabha yamendu-]
aka[61202254]prama guakrari |
labdha adrilokvinagvidasr [227237]
rikramt atra vigayama || 18 ||

vedabgaras navaprleyarami[18966584]kramasakhyay ukta |


aakramt agniyamgasryatudasr [2112623] gaitena labdha || 19 ||

liptgata dantanabhodringavyomeava [5087032] asmin guakrari |

nakatraaparvatanandarandhralokgni[33997627]sakhya kathita atra labdha || 20 ||

viliptiky aisaptadantakodhar [73271] syu guakrasakhy |


lokgadingaknunand
dasrnvit [29381063] lbham uanti tajj || 21 ||

agadhtrdhararmananda[93768]sakhysamna atra hi tatparottham |


tanmtranandgniakarpavyomgabviyam ca [2256011395] labdha || 22 ||

pratatpa[ry] kramaa abdhiailavasvakaakendu[169874]samnasakhya |


labdha ca rudraakalokanyeudasrviarbdhidasr [245225031811] || 23 ||

rydnm kramt [atra ched kalpy yathoktavat] |


dvdaa [12] ca tata paca [5] [paca 5 yvat tu] tatparam || 24 ||

[ candraptasya ]

saptdricandrganabhogabadasrga[625606177]sakhyam guakram hu |
[lbha ca ptasya] gaeu samyak
dasrvanyvinavaprama [92072] || 25 ||

tunybdhiknuakapaceurudram [115563401] pravadanti tajj |


tricchidranybdhinabha yam ca [204093]
lbha [atra] rikramasamprabhta || 26 ||

tusaptgaknuvedaalokadasr [23643671] guakrabht |


himunandgayameusry [1252691]
lbha anu bhgakramasakhyayoktam || 27 ||

aeuvasvinduaekaved [4161858]
prokt kalnm guakrasakhy |
pacgnidasrmbaralokadasravivai [13230235] samnam pravadanti labdham || 28 ||
vedkabhbhdyamasaptang [872794]
riviliptguakrayukty |
labdha kramea atra nagmbaradasrdrivedgarasendava [166472807] syu || 29 ||

ya tatparebhya guakrari
vasvagaasaptaknava [37668] atra |
labdha api saptmbaraba[sapta]saptmbarendvagnikta[431077507]prama || 30 ||

nandgninandavasuakaaka[168939]sakhyam
pratatparm pravadanti guyam |

ekdribdrinaveucandranymbar aina ca [116001597571] labdha || 31 ||

bhaganm dvika[2]ccheda rnm dvdaa [12] ucyate |


adinicaynm tu pacaka [5] kathyate budhai || 32 ||

[bhaumasya]

bhaumasya vivrkadigaaya [16101213] syu


bhaparyaym guakrajta |
labdha atra saptgnisamudralokadasra[23437] pramam kathitam kramea || 33 ||

nandbdhinyeuakadasravedgnaya [34215049] asmin guakramnam |


rikramt lokaktgasaptanandeava [597643] labdhicayam niruktam || 34 ||

bhgapramam ktanyavedanandenduvivam [1319404] pravadanti guyam |


labdhasya candrkaknucandracchidrga[691391]tuly vihit atra sakhy || 35 ||

[laipta tu] dasrkaakalokaagarpi [1863192] gua guajai |


d atra labdhi tu akaloka[saptmbareu] gajeu [58580731] tulyam || 36 ||

viliptiknm rasaakadasrapaceurpi [155266] gua pratta |


lbha arrthgaknunyarandhrvinandadvika[292903655]tulyam hu || 37 ||

lokgadasradhti[188263]pramam
guyam kramt tatparasakhyay asmin |
bgniasaptanagmbarkabgniasaptanagmbarkanygnituyam ca [21309077635] labdha || 38 ||

dasrvisaptakta[48722]pramam
pratatparm nicaya guasya |
rpeuakgninabhovivedavasvaanygnigu ca [330884203651] labdha || 39 ||

maalnm ghm ca cheda dvdaaka [12] smta |


paca [5] paca [5] parem tu bhgdnm iti sthiti || 40 ||

[budhaghroccasya ]

agdridasrakiti[bhdgajeulokvi 23587276 sakhyam ai]jasya guya |


bhaparyaym navasryangaadasra[268129]sakhyam kramaa ca labdha || 41 ||

rikrame[a aka]akangaaandangeusama [5896819] gua syt |


saptalokbdhinabhassanga[804387]nirdiasakhya vidhivat ca labdha || 42 ||

bhgeu vedvisamudranandabacandrn [1859424] guakram hu |


chidrgnilokkanabha agaaila[7609339]sakhypramam khalu tatra labdham || 43 ||

siddham kalnm yamabanandavedeucandrn [154952] guakram hu |


lbha arkgarasbdhinyavasvagni[38046695]sakhya gaakai nirukta || 44 ||

ri viliptguakrasaja
dasrdricandrgnitithi[153172]pramam |
nanddricandragiruakabhtvidasr [2256578179] vidhin atra labdha || 45 ||

ukta gua tatparasakhyay atra


prkasaskradhtim [184890] vadanti |
candrkanyeurasbdhicandralokbdhiloki[163431465091]sama ca lbha || 46 ||

asaptadasranabha sarpam [108276]


pratatparm guan atha labdham |

candrkavasveuaekadasraapacadasrbdhiiloccay arthn [5742562165891] || 47 ||

viati [20] ca tath ati [60] cheda maalarija |


bhgdnm kramt paca [5] pravadanti mania || 48 ||

[ guro ]

aau guavyomaknubhtanygaail [76053038] guaja samha |


paceubhtdrisudhmaykh [17555]
labdha guro syt bhagaakramea || 49 ||

veddridasrgniarvingadasr [28253274] gua rividhnada |


labdha akatattvanaga[78259]prama
nirucyate asmin gaitatprasiddhe || 50 ||

nanddrivasvaanabha adrived [4708879]


ri gukhya khalu bhgajta |
bhtkatigmunavgni[391295]tulyam
lbhapramam pravadanti tajj || 51 ||

saptenduailmbaralokangn [830717]
liptkramt guyam uanti tajj |
nandendudhtyabdhiakaved [4141819]
lbha kalnm kathita vigaya || 52 ||

viliptiknm aiakang
dasraabhi [682861] guakrajtam |
rpkananddrinagvivedanyvina [204277991] asmin pravadanti labdham || 53 ||

dantgananddrisudhmaykha[179632]sakhya gua ca atra hi tatparm |


saptmbardryaiyambdhidasrn
dantai sametn [3224216707] kathayanti labdham || 54 ||

ekgnirmeudhti[185331]pramam
pratatparm guaj atra labdham |
rpdritunagavedavyomkatanmtranavkacandr [199590487171] || 55 ||

maalnm ca rnm cheda dvdaaka [12] smta |


bhgaliptdirnm cheda paca eva [5] kathyate || 56 ||

[ ukraghroccasya ]

nandbdhinygaktbhranyaail [70046049] bhgccasya gua ganm |


lbha abdhirmdriivgni[311734]tulya
sakhyvidhnakramasakhyay uktam || 57 ||

pakeuvedmbaracandraailanggnaya [38710452] rigua pradia |

labdha ninthahutngniailganyvisama [2067331] samha || 58 ||

dasrpagnthailoccayendu[arbdhia 6451742 sakhya]sama aaguya |


tanmtrabhtgarasgnilokavyomendava [10336655] ri atha atra labdha || 59 ||

aggapakodadhicandraakr [1414266]
ri kalnm guakrajta |
[aka]lokkaakabacchidreulokendu[135951931]sama atra lbha || 60 ||

avinggniktga[643828]tulyam
prhu gukhyam vikalsu jtam |
labdha ca rpdrivivasvadagnivedgnitunaggnaya [3713431271] syu || 61 ||

sakhykramt tatparariguya
pakabhbhddahanrka[123782]sakhya |
lokapakkayameuakarmapakbdhi[42836529283]sama atra lbha || 62 ||

pratatparm guakrari
agakambhdgaganka[9076]sakhya |
rpeuvasvagaaadripakapacbdhingn dhtikam ca [188452766851] labdha || 63 ||

maalnm sarnm cheda dvdaaka [12] smta |


akrripjyabhgde paca [5] paca eva [5] kathyate || 64 ||

[ ane ]

rudrvi[bhtganabhognirudr 113065211]
gu[a pradi]a bhagaeu tajjai ]
tigmadyute tmajalabdhari
dasrbhrabmbarartrinth [10502] || 65 ||

vedabhtkaknurpacandrartava [61139584] asmin guakrari |


rikramt labdhasama tu sakhya
saptbdhicandraras [68147] nirukt || 66 ||

chidrgnicandrgaarkangaprleyarami[18956139]prabhava gukhya |
avadhe agnirasalokarmartava [633863] lbhabhava samha || 67 ||

saptbdhiailodadhiakadasrn [264747]
da samha guakrajanm |
liptkramt atra vigayamna
rmgarudrgniar [531163] ca lbha || 68 ||

udasrmbararudrang [811021]

ri viliptprabhava guasya |
saptanetrkayamgasaptananda[97629287]pram vihit atra labdhi || 69 ||

nirdiyate tatparariguya
srygninyka[nidhinth 190312] |
lbha adrinyeu[arga]bhtaveddrirmmtasanmaykh [1374565507] || 70 ||

pratatparm navanyababhtacandr [185509] guan atha lbha |


rudrvivedkasamudrapakacchidrgninyam phaibhtsametam [80392494211] || 71 ||

catuka [4] bhagaaccheda rnm dvdaa eva [12] ca |


cheda kramea paca [5] ukta saurasya lavata sphua || 72 ||

[ candrakendrasya ]

agnunandgniakasryavedgnaya [341213953] syu bhagaotthaguya |


tukendrasya gukarparmalokrka[12383193]sama ca labdha || 73 ||

tadrita rmanabha adrisaptadasrvivasvadri[78227703]sama gua syt |


labdha avingmbarapannagga-

nybdhirm [34068082] gaakai nirukta || 74 ||

rmgadasrdribhujagacandraakvi[26187263]sakhya aakaja gua syt |


rpgasapteuguendudasravedgni[342135761]sakhyam pravadanti labdham || 75 ||

liptgata asmin guakrari


vedvinggninaggnived [4373824[ |
pacendurmvigu[ganganetrbdhi]lok [3428632315] khalu tatra labdha || 76 ||

viliptiknm guakrari
saptgninggniaka[13837]tulya |
nanddringasvaranyanganyeua[650807879]tulyakam atra labdham || 77 ||

da gua tatpararilabdha
nyanggniravi[123880]pramam |
rudrmbardryagaktgnirandhrabkaved sagu ca [34959346011] labdha || 78 ||

pratatparm jinavahnidasraakr [142324] gua tatra [tu] labdhari |


rpeudasrkavasusvarvingeungkanabha jin ca [24098582789251] || 79 ||

cheda apavartaka jeya rnm dvdatmaka [12] |


bhgdnm kramt ched paca [5] d kramt budhai || 80 ||

[ adhidivasasya ]

randhranyeudasrdriaka[672509]tulya adhika gua |


labdhari kramt vyom[sapta]mbaradasrak [20670] || 81 ||

[ avamadivasasya ]

candrgnyambarasaptbdhiyamaaka [6247031] avama gua |


labdha api navaveddriailarandhri [97749] krtyate || 82 ||

[srypakramasya ]

apakramasya saptbdhipukari [347] gua kramt |


labdhari kramt da [rpaveda]nikara [141] || 83 ||

[ adhimsasya ]

yugdhimsai municandralokavyommbarka dhtaya ca [18900317] da |


guya atra labdha api aranyanavendava [19085] asmin bhagaeu nityam || 84 ||

turandhrgninabhaivvisryai [122110391] samna guakrari |

lokbdhiaandamunndra[1479643]sakhya
labdha atra ri khalu rijta || 85 ||

rasgnivasvabdhiknusaptavedvina [24734836] syu guakrari |


rpeubhtaikanavkang [8991551]
labdha kramea aakakarmasiddha || 86 ||

vasvadrivedendragajgni[3814478]sakhya
liptsu da guakrari |
nandendungdrinavaikalokanga[83197819]pramam pravadanti labdham || 87 ||

nandbdhipacvimanu[142549]pramam
da viliptguakrasiddhi |
rudrdrisaskraargangaprleyaramim [186548711] pravadanti lbham || 88 ||

sakhy [guasya] api ca tatparm


ras nabha agbdhiknucandr [134606] |
lokaaandaknudasracchidrgab sadia ca [10569239683] labdha || 89 ||

pratatparebhya arkaktgninanda[93412]ri nirukta guakrajta |


ekgnibhta[tribhpa]ngavyombhravedbdhi[440081638531]sama atra lbha || 90 ||

bhaganm sarnm dvdaa [12] eva apavartaka |


paca [5] paca eva [5] em cheda asmin apavartane || 91 ||

iti bhskarasya ktau ryabhaatantrabhye


gaitapda sampta ||

Klakriypda

[ magalcaraam ]

sryendukhgnimarudapkitidkitkhyam
mrtyaakam sakalalokahitrthabhvam |
ya abht svayam hi karutanu aprameya
tasmai nama tribhuvanasthitaye ivya ||

[ klavibhga ketravibhga ca ]

atha gaitnantaram klakriy prastyate | atha ka kla, k v kriy? atra kecit


vadanti "kriyvyatirikta kla" | apare "kriy kla" iti | kriyvyatirikta astu kla
[kriy v], kim etena | asmkam tu srycandramaso ya para viprakara sa
ardhamsa | ya ca tayo sannikara sa msa | evam dvdaa ms savatsara
iti di kla | kriy vypra | klasya kriy klakriy | klaparijnrth kriy iti yvat |
s ca kriy gati | tay kriyay
kla jyate iti etat pratipdayiyati | tat yath

varam dvdaams triaddivasa bhavet sa msa tu |


ai nya divasa ai ca vinik n || 1 ||

varam abda sam savatsara iti paryy | ayam varaabda napusakaliga


samym vartate | tasya varasya pramam dvdaa ms | dvau ca daa ca
dvdaa | ms savatsarasya kh | triaddivasa bhavet sa msa tu | triat
sakhy | divas dinni ahni iti paryy | bhavet syt | sa ya asau msa abhihita
sa trimaddivasa iti artha | ai nya divasa | tasya divasasya ekasya
pramam ai nya | nya ghaik | ai
ca vinik n | tasy ny pramam vinya ai | vinya vighaik |

atra ucyate "varam dvdaa ms" iti di na rabdhavyam, lokaprasiddhatvt |


sarveu eva ayam nyya lokavedaprasiddhy agkaraya | "varam
dvdaams" iti di vin api lakaena loka jnte, tath ca bhtakebhya
bhuktavetanam dadti | yadi lokaprasiddham api abhidhyate tad atra bahu vaktavyam
jyate | "ni yojanam", [gtik, 7] "scgula ghahasta n" [gtik, 8] iti atra
yava-sarapa-yka-lik-vlgra-rathareu-trasareusthlaskmaparamnm
pramam vaktavyam | trairike ca anekajanapadavyavahrtmik paribh
vaktavy | atha yadi api lokaprasiddhi agkriyate tath api tu "vargkari varge"
[gtik, 2] iti atra vargvargkarasvaranirpaam vaktavyam eva | kuta?
lokprasiddhe | [yadi evam tad] vykarae vargvargkara[svaranirpaam
anartha]kam | na ea doa | loka prvcry abhyastrm
praetra iti uktam | "vargkari varge" [gtik, 2] iti atra
vargvargkarasvaranirpaym vykaraam abhyam stram | "gurvakari
ai vinik" [klakriy, 2] iti atra gurvakarm lakaam vaktavyam | yadi
"varam dvdaa ms" iti di grantha na rabhyate tad etat sarvam
lokaprasiddhy setsyati | tasmt apratyyanam eva astu | na ea doa |

anrabhyamym asym paribhym svanasya eva mnasya ete bhed syu


na sauracndrankatrm,
yasmt svanam eva ekam mnam lokaprasiddham, na sauracndrankatri | tat
sarveu eva mneu iyam eva paribh yath syt iti [stram rabdhavyam] |

anyath hi "ravimsebhya adhik tu ye cndr" [klakriy, 6] iti atra


ravibhaganm dvdaa guakra na labhyeta, "aidivas vijey bhdivason
tithipralay" [klakriy, 6] iti atra aidivasnm triatka guakra na labhyeta,
"ai nya divasa" iti atra api horstrvirodhena ai nya parikalpit |
anyath hi icchay vibhga divasasya akyate parikalpayitum | icchay vibhge
parikalpyamne ka punar horstravirodha?
ucyate

dyantaryorudayapramam dvau dvau muhrtau niyatam pradiau |

iti atra dvinika muhrta vykhyyate | s ca nik divasasya aibhga iti |


anyath parikalpyamne ayam artha anyath syt |

katham punar divasasya aibhga sdhyate iti atra abhidhyate atra kecit bruvate
"suvararajatatmrm anyatamam ptram ardhavttkram aipalapnydhrakam
prakam nisrvakam v ghaike" iti | na ea niyama | yvat palni ai pnyam
prasravati pryate v, tvat nikkla iti | prj tu na evam iti manyante | katham
tarhi? ahortraprasrutasya pnyasya aibhga ghaikprama iti sthla kalpa,
skma tu samymavanau
nirdikrasya ako ghaikcchym akayitv ghaik sdhyate, ghaikchidram ca
chyklavat ukty yojayitavyam || 1 ||

gurvakari ai vinik rk a eva v pr |


evam klavibhga ketravibhga tath bhagat || 2 ||

gurvakari ai vinik rk | guri ca tni akari ca gurvakari, ai


vinik rk | yvat klena ai gurvakari pahitni tvn kla vinsajita
| "gurvakari ai vinik" iti anena sarvem eva
saurasvanankatracndrm mnnm vinikklatulyatym prasaktym
tadviayanirpartham ha rk | katam vinik gurvakari ai? rk, na
e | ki nakatri | nakatraabdena nkatram
mnam parighyate | km ayam kla rka | ayam ca kla
vinikbhidhyamna strtvam pratipadyate iti strliganirdeena vinik iti uktam |

a eva v pr, pr ucchvs, rkyaviniky pramam | rkyam ca


mnam bhacakrabhramaaklam | yata ha "prena eti kalm bham" [gtik, 6] iti |
ucchvsaklena bhacakram kalm paryeti, kacakram iti artha | atra rk vinik a
v pr [tuly] | rkbhi vinikbhi [daabhi] ekaka | ata
jyoticakrasambandhina pr liptsakhy iti prai jydikarma pravartate |
anyath hi "[pha cha] kalrdhajy"
[gitik, 12] iti uktatvt prai jygrahaam na prpnoti | anyat ca smnyena eva
"a v pr vinik" it ucyamne sarvamnnm eva vinikklasya
tulyatprasaga | avainm mnnm viniky pramam niky
aibhga eva | na tasy viniky avayavaprambhidhnam kriyate,
prayojanbhvt |

gurvakareu madhyamavttigrahaam | "gurvakari ai" iti atra madhyamym


vttau ai gurvakari vinikkla iti vaktavyam | anyath hi tisu api vttiu
avieea grahaam prpnoti | tat yath drutym vttau ai gurvakari alpena

klena pahyante, bilambitym mahat klena iti, madhyamym punar na alpena, na


mahat klena | tat tarhi madhyamavttigrahaam kartavyam | katham anucyamnam
avagamyate? lokaprasiddhe
| tat yath loke anirdieu kryeu madhyamaprpti | evam atra api "msnte
pakasya ante sa hi ke dee svam miram vakram kntam vttam pram candram
sattvt rtrau te kutkma prdante veta prjya krra tasmt v ante harmyasya
anta sasuptasya eknte kartavy" | etni ai gurvakari vinikkla | a eva
v pr | pr ucchvs | te v a, tasy eva arkyaviniky kla | atra api
svasthasya arntasya nrujasya yogina
pr parighyante | atra api svastha na mahat klena ucchvasiti | evam [a]rnta
api | yog na punar vynavan mahat klena ucchvasiti | atra trui-truyavayavdaya
klvayav kasmt na ucyante? evam manyante tai vyavahra na asti iti |
vyavahrrtham ca klvayavagrahaam iti |

evam klavibhga | evam varamsadivasaghaikpr klavibhga | kim artham


idam abhidhyate "evam klavibhga" iti | nanu ca klavibhga nirdia | evam
tasya nirdiasya grahaam "evam klavibhga" iti | asya anabhidhnt akyate
jtum yath aprapacitaprama klavibhga iti | na ea doa | "evam
klavibhga" evaprakra klavibhga iti artha | prakrrthe tu vykhyyamne
anye api klavibhg paright bhavanti
| tat yath pacasavatsar yugam, dvdaams savatsara, dvau msau tu
te ca vasanta-grma-var-arad-hemanta-iirkhy, tutrayam ayanam, msrdham
paka ukla ka ca, divasartricaturbhga yma, dvinika muhrta, iti evam
di |
ketravibhga tath bhagat | ketram bhagola | tasya ketrasya vibhga | tath
tena eva prakrea | yath klasya vibhga, ketrasya api bhagat | klasya vart
prabhti vibhga ukta, ketrasya tu bhagat prabhti pravtte | tat yath

dvdaaraya bhagaa, ri triat bhg, ai lipt bhga, ai vilipt lipt,


ai tatpar vilipt iti da | uddeaka

bhagaa ri bhga kal ca vikal ca tatpar ca eva |


ketrasya et saj klavibhgena tuly syu ||

[dviyogaparijnam]

dviyogaparijnya ryprvrdham ha

bhaga dvayo dvayo ye vieae yuge dviyog te |

bhaga nirdi eva grahm gtiksu | dvayo dvayo iti vpsgrahaam


trydinivttyartham | ye vieae, dvayo dvayo grahayo bhaganm ye
vieae bhaga tvanta tayo yuge dviyog babhvu bhaviyanti v |

atra dvayo dvayo bhagaavie eva tayo yog iti katham avasyate, na punar
tayo abhysa yoga v? ucyate | tat yath dvau avau ca parimaalrohe
parikalpitau | tatra ekasya kaky ai dhanum, aparasya triat | tau
pacadaagat | mahati maale yvat maalacaturbhgam gacchati tvat alpe
maale ardham gacchati | yvat mahati maale ardham gacchati tvat sakalam
alpamadalam gacchati | evam yvat mahati maale eka parvarta
tvat alpe maale parvartadvayam, tvati ca tayo eka yoga | evam graheu api
yojyam | yujyate etat yadi grah samagataya | samagataya grah iti
pratipdayiyati |

uddeaka guro agrakasya ca yuge kiyanta yog iti |

labdham yog gagana[jala]darasayamgnirandhraak [1932600] | evam


sarvem api |

ka punar atra dviyognm viniyoga? ucyate | yadi caturyughargaena iagrahayo


dviyog labhyante, [tarhi] kaliythargaena kiyanta iti labdham samatikrnt
dviyog | eam gatagantavyam ktv yugadviyogai vibhajet | labdham
gatagantavyadivas iti eka viniyoga | [eam ay saguya yugadviyogai
vibhajet labdham ghaydi |] yadi caturyughargaena iagrahayo dviyog labhyante
[tarhi] kaliythargaena kiyanta iti labdham samatikrnt
dviyog | ee dvdadiguite rsydilabdhi | tai dviyogarydibhi
mandagatigraha yukta ghragatigraha bhavati | ghragati ca dviyogarydihna
mandagati bhavati iti apara viniyoga | dviyogai ca rydn nya tayo api
bhagaasamsena api bhagaasamsagatabhagaarydn vidhya "antarayuktam
hnam" [gaita, 24] iti anena ekatra kipet ekatra viodhayet, kiptaviodhitayo
ardham tayo gatabhagaaribhgalipt iti anya viniyoga
| kukraviniyoga tu pradarita eva iti |

[yuge vyatptasakhy]

vyatptajnya rypacrdham ha

raviainakatraga sammir ca vyatpt || 3 ||

nakatrm ga nakatraga | nakatri avinydni | ravi ca a ca ravia |


raviaina nakatraga candrdityabhaga iti yvat | te ca
rasadahanaikhiguaailkayamartava [62073336] | ete vyatpt | sammir ca

vyatpt | sammir ekkt | kena samir? anyasya arutatvt,


raviaibhaga nakatragaai eva | te eva vyatpt dviguit iti artha | te ca
dviailarasartumanuktaravaya [124146672] |

atha etau vyatptau abhihitau dvdaaarytmakau | atra idam praavyam [kim


idam] vyatptayo udharaam hosvit lakaam iti? yadi idam udharaam tad
sarvam iam setsyati, tat astu udharaam iti | tat yath candrdityau sphuktau
yadi ekatra dvdaaraya tad vyatpta | nanu ca loke dvdaarika vaidhta iti
prasiddham ? na ea doa | sajkta bheda na phalam prati, yasmt
vyatptasya vaidhtasya ca tulyam phalam
bhagavadbhi gargdibhi upadiam | tau eva srycandramasau sphuau ekatra yadi
araya tad api vyatpta |

atha vyatptasya attaiyaparijnrtham trairikam yadi srycandramaso


sphuabhuktisamsena aighaik labhyante, [tad] anena attaiyea kiyatya iti
labhdam ghaik vighaik ca | athav attaiyavyatptaklikau srycandramasau
jtum icchati, tad attaiyea saha trairikam yadi srycandramaso
sphuabhuktisamsena sryabhukti candrabhukti v labhyate, [tad] anena
attaiyasrycandramaso bhuktisamsena kim iti bhukti
labhyate | tena rahitau sahitau srycandramasau vyatptaklikau | evam sthl
vyatptabhukti | yath skm bhavati tath pradaryate | uktam ca

nnyane vyatpta tulypakramayo tayo |


uddea tasya cakrrdham vikepam ca adhikonakam ||
[mahbhskaryam, 4.36 ]
iti | srycandramasau nnyane tulypakramau yad bhavata tad vyatpta,
candrasya vikepasahita rahita v apakrama | asmin kila vyatptayoge

kratarukhvacchede vigatakrat || 3 ||

[ yuge grahoccancabhaga ]

uccancaparivartajnrtham ha

svoccabhaga svabhagaai vieit svoccancaparivart |

svoccabhaga svabhagaai vieit | svakyam uccam svoccam, tasya svoccasya


bhaga svoccabhaga | atra grahm uccadvayam, mandoccam ghroccam ca |
atra katarat uccam parighyate? ghroccam iti ha | mandoccasya yadi api gati
abhyupagat tath api yugabhagaasya vyavahra na asti iti ghroccabhaga eva
parighyante | svabhagaai vieit svoccancaparivart | uccabhaganm
svabhaganm ca ya viea sa uccancaparivarta
| yasmt nairayt yvat nairayam tvat udaystamayavakrnuvakr bhavanti iti
uccaparivarta parikalpita | ye niraadvayntare divas te parivartasya divas |
parivart grah ca yugdau medita pravtt | mnnte
ghrabhagaaparisampti | grahabhogdhika ghrabhoga parikalpita |
uccancaparivart | uccaparivart ncaparivart ca tvanta eva, yasmt ekasmin
niraadvayntareu grahasya uccancaprpt sabhavata |

atha ka punar ucca, ka v nca iti? yatra grah skm lakyante karasya
mahattvt sa kapradea uccasajita | yatra asau eva graha mahbimba
lakyate karasya alpatvt sa kapradea ncasajita iti |

atha parivartai api uccam kendram v nyate | katham? yadi caturyughargaena ete
uccancaparivart labhyante, tad kaliythargaena kiyanta iti labdham

samatikrnt parivart, ee dvda[diguite] rydika parivartabhoga |


parivartabhogarahita graha grahasahita v parivartabhoga uccabhoga |
uccabhogasahita parivartabhoga [parivartabhogarahita v uccabhoga ]
grahabhoga | parivartabhoga eva kendrabhoga | anyat ca dviyogbhihitena
samnam |

atha "bhaga dvayo dvayo ye vieae yuge dviyog te" [klakriy, 3] iti
asym eva krikym nanu gata ayam artha kim atra abhidhyate?
uccancaparivartasajrtham ayam rambha | tatra dviyogamtram eva pratipditam
| atha ca tat dvayo dvayo grahayo bhagaaviea iti abhihita | na
uccagrahabhagaaviea iti [ pthak ukti ] |

[avayujdy gurvabd ]

guruvaranirpaya ha

gurubhaga rigu avayujdy guro abd || 4 ||

gurubhaga rigu | guro bhaga gurubhaga, bhaspatibhaga iti yvat


| rigu dvdaagu iti yvat | avayujdy guro abd | avayuk abda, dau
bhavati [iti] dya, avayuk dya yem te avayujdy | guro abd guro
savatsar iti artha | te ca avayuk-krtika-mrgara-paua-mgha-phlgunacaitra-vaikha-jyeha-ha-rvaa-prauhapadkhy | atra trairikam yadi
caturyughargaena ete guro abd
vasuvasuraskamunidahanakt [4370688] [labhyante, tad] kaliythargaena
kiyanta iti | labdh samatikrnt sam | labdhsu samsu dvdaabhakte, e
avayujdy sam | katham idam vijyate avayujdy sam iti ? ucyate

"avayujdy guro abd" iti vacant | nanu tat eva vacanam asmbhi coditam
parihra api asmbhi ucyate | yasmt yugdau avinym
amarapatigururudayaikhariikharamadhirha tasmt avayujdy guro sam
|

uktam ca

yasmin udeti nakatre pravsopagata agir |


savatsara tadkdi brhaspatya pragayate ||

iti |

atha vasuvasuraskamunidahanaktasakhyai [4370688] trairikena bhaspati api


nyate | katham? yadi caturyughargaena vasuvasvdaya bhaspatiraya
labhyante, [tad] kaliythargaena kiyanta iti labdh raya | ee
triaddiguite bhgalipt[daya] | evam idam artht pannam bhavati | ye
samatikrnt guro raya te samatikrnt guro avayujdy savatsar, ee
ca vartamna iti |

atha vasuvasvdaya guro savatsar iti abhidhyante | nanu ca tai


yugasavatsarai tulyai bhavitavyam? na iti ha | ye yugasavatsar te sauryea
mnena d, am ca ye guro abd te gurumnena | ttat eva yugam sauryea
anumyamnam gaganajaladabindume[gha]yamahutakta [4320000] sakhyam | tat
eva brhaspatyena vasuvasvdi [4370688] sakhyam | brhaspatybdam bhaspate
ribhoga iti na sauryabrhaspatyau tulyau iti || 4 ||

[ sauracndrasvanankatramnni ]

saura-cndra-svana-nkatramnapradaranrtham ha

ravibhaga ravyabd raviaiyog bhavanti aims |


ravibhyog divas bhvart ca api nkatr || 5 ||

ravibhaga ravyabd | rave bhaga, ravibhaga, ravyabd, ravivari iti


yvat | ye eva ravibhaga te eva ravyabd | tath idam anuktam api gamyate
raviri-bhga-lipt ravimsa-divasa-nya iti | yasmt dvdaaraya bhagaa,
triadbhg ri, bhgaayavayava lipt, araya ayanam uttaram dakiam
ca makarakulrdita iti | katham idam avasyate makarakulrdita iti na punar
dhanihde lerdht iti, yasmt uktam

ardhlet ravihde pravtte dakiottare |


kemasasyasubhikkhye tu ayane gharmatejasa || iti |

atra ucyate rutyo bhinnavkyat | akyate eva tat vaktum, adrthatvt |


"rutyarthnuhnaphalasya sarvakhpratyayam ekam karma" iti | rutismtyo
punar bhede y ca smti pratyakviruddh s parighyate | iyam asmkam smti
pratyakvyabhicri, yata pratyakea eva uttaradakiapravtti
makarakarkadita eva upalakyate | katham? yasmt dhanua ante makardisthite
vidhvasteadhvntasaghte bhagavati bhskare dinamadhyagate
sarvamadhyhnacchybhya mahat madhyhnacchy lakyate | s ca kramea
apacyamn makardita eva, na ravihde | yat ca karkadau
sarvamadhyhnacchybhya svalpyas madhyhnacchy, s ca kramea
upacyamn karkadita eva, na alerdht iti ata pratyakasiddham ayanam |

athav ayam anyrthapara eva grantha | karkade dakiyanam makarde ca


uttaryaam iti etasya abhyupagamt eva ucyate yad bhavagn bhskara
ardhlet dakiam mrgam pravartate punar vasvo caturthadim [artht
karkadim] parityajyate tad kemasasyasubhik bhavanti | yad ca makardim
parityajya ravihde uttaram [mrgam] pratipadyate tad ca tatphalrthatvam iti |
atha ayam vivasvn katham evam pravartate iti?
ucyate grahm dvay gati, sakhynugat autptik ca | yad autptik gati evam
prakr bhavati tad kemasasyasubhikkhye ayane [bhavata] | yad punar
karkaamakardim aprptv eva dakiottarapravttinivtt bhavata tad akem
asasy asubhik iti etat pradarayati |

api atra aviditaparamrth romak pahanti

vasudaivdisrprdht ayanam munaya jagu |


mgakarkydita dam katham tat hi gate vin ||

iti digranthena | kudravidrvaopanysakramea yugabhagan hu

tasmt atra viyadrudraktanandadht (1894110) yugam |


bhagan saptavivkhyndityntyotkramt kramt || iti |

atra katham idam ghaate yadi utkramea kramt v punar vasvo mede api
dakiyanam pravartate na karkadau eva? tath ca vartu mede pravarteta
[makarde] vasanta | tath ca klaviparysa prasajyeta | evam ca rutyartha na
anuhita bhavati | "vasante yajeta", caitravaikhau vasanta, "madhu ca mdhava
ca vsantikau t" [taittiryasahit, 4.4.11] | tath ca "aradi vjapeyena yajet",

avayukkrtikau arat, "ia ca rja ca radau


t" [taittiryasahit, 4.4.11] iti | idam ca jyotim ayanam agam vedasya | tasmt na
ayanasya gati | makarakarkadita ayanam iti | sarvasiddhntaguru cryaladeva
ha

makardau udagayanam dakiam ayanam ca candrabhavandau |

iti |

tunicayya ha

tava iira-vasanta-grma-ghangama-arad-himgaman |
makart ridvayagatadinakarabhogasthitisamn ||

iti |

anyat ca apakramavddhi dhanu mithunnte eva iti | rtridivasayo mahat vddhi


makarakarkadau eva, na anyata eva iti | pratyakasiddham idam iti | ata
ayanayugabhagaaparikalpan mudh |

atha idam praavyam sphuagaty parigahyante hosvit madhyamagaty iti | yadi


madhyamagaty, [tad] yni sauryamnbhihitni prayojanni tni madhyamagaty
prpnuvanti, sphuagaty ceyante | kni punar tni prayojanni iti? ucyate

vyo mrcchanam abhrm utpatti cakuo balam |


toavaraprpti ca prasda salisasya ca ||

sattvnm madalbh syu rtava ca api yoitm |


phalapupodgamam ca eva patrkuravirohaam ||

ayann[m tnm] ca muhrtnm ca daranam |


pariveapardhnam paridhnm tath eva ca ||

gandharvanagarm ca tath indradhanum api |


ulknm aannm ca sandhyayo vidyutm tath ||

bhrathbhranindnm dhiynm patanasya ca |


jyotim varabhedasya grahm ceitasya ca ||

agne auyasya aktyo ca vilayasya udbhavasya ca |


sauram mnam vijnyt pravartakanivartakam ||

iti di prayojanni |

yadi sphuagaty tat etni prayojanni parightni bhavanti, idam tu na siddhyati


adhikvamnm grahaam | yasmt adhikvamnm grahaam madhyamena mnena
| atha katham sphurtham vacanam madhyamagatipratipattaye bhaviyati | atha
madhyamagatipratipattaye sphurtham katham iti | na ea doa | "alyartham kuly
prayante, tbhya ca pnyam pyate, tsu ca upaspyate" [adhyy, 1.1.22
ptajalabhyam] iti siddham | etat ubhayagrahat
ubhayam atra parighyate iti madhyamagaty sphuagaty ca | madhyamagaty
adhikvamnm grahaam siddham, sphuagaty ca sahitkrbhihitni prayojanni |

raviaiyog bhavanti aims | rave aina ca yog raviaiyog | bhavanti

aims | ye yuge raviaiyog abhihit te aims | te ca prg yath siddhyanti


tath vykhytam | aimsai aidivasaghaik vykhyt | aimsena kni punar
prayojanni?

daram ca pauramsam ca tathejydy kriy bhuvi |


parvm ca parijnam tithnm pratyaya tath ||
prbalyam auadhnm ca rasnm vyakti eva ca |
praam hnat ca indo tath eva lavambhasa ||
garbhm jvanam ca api tath api ayanam eva ca |
rho gamanaprpti [ca] aindavam mnam rit ||

evam dni prayojanni |

ravibhyog divas | rave bhuva ca yog ravibhyog | ye yuge ravibhyog te


yuge bhdivas | bhdivasa nma rave ardhodayt prabhti punar ardhodayam iti |
svana divasa bhdivasa iti ucyate | romakai sa eva bhdivasa ravyudaya iti
sajita | kni punar svanamnasya prayojanni?

yajaklaparijanam yajeu savanni ca |


vrata dkaakla ca copanayanni ca ||
yum ca api nirlekh prayogm ca vddhaya |
grahacraparijnam deagamanni ca |
yni ca api evam dni sakhyoddini tni vai |
svanena eva mnena gayante iti nicaya ||

etni prayojanni |

bhvart ca api nkatr | bhnm vart bhvart, bhacakrabhramani | tat ca


bhacakram kim di iti etat vicryam | yadi medi syt [tad] medisthe savitari
savitbhacakrdyo yugapat udaya, dvitya punar anudite eva savitari
bhacakrdyudaya, na ca bhacakrdidvayodayntare ai nya | tath ca "prena
iti kalm bham" [gtik, 6] iti cakraliptnm ahortraghaikpramaliptnm ca tulyat
na upapadyate, yasmt apre eva ahortre
bhacakrdi udeti | yad punar dityodaya bhacakrdi parighyate tad
ahortrapr svadearyudayapratuly | te ca khakhaaghanatuly |
bhacakralipt ca tvatya iti etat upapannam |

anyat ca udayalagnavidhi sryt eva pravartate, audayikt ca rave | sa ceakle


svbhaklditya[re vicrya]ma yvat punar udaya iti tvat na antaram
vidadhti | tasmt ravyudaya eva bhacakrdi, vyavahraprasiddhyartham | yadi evam
grahabhuktaraya ravykrntaripradet eva prpnuvanti? na ea doa,
"budhhnyajrkodayt ca lakym" [gtik, 4] iti em ajdinirpat | kubhaga ca
yugdyantayo ajrkodayt eva pratiparisampt
iti tem ca ajdit siddh | te eva yugabhacakrvart nkatradivas bhdivas iti,
divasagrahanuvartant | ke punar te bhvart? ye kubhaga, "ku iibulkh"
[1582237500] iti gtiksu [gtik, 3] ukt | katham ete kubhaga bhvart iti ukt?
bhacakraprativaddhni nakatri | tasya pravahkept aparm diam sdayanti |
nakatri bhuvam svagaty prmukham bhramantm iva payanti iti anay gaty
bhuva bhaganirde | tena uktam
"bhvart ca api nkatr" iti | anye punar "kva vart ca api nkatr" iti
pahanti | te pht eva hi sarvam upapannam |

atha anye punar anyath varayanti

ddart dara cndra triat divas tu svana msa |


saurya arkaribhoga nkatra ca indumaalakam ||
[ladevasya ktita]

dart dara cndra iti srycandramaso ya para sannikara sa daraabdena


ucyate, sa ca tayo yoga | "raviaiyog bhavanti aims" iti tulyam lakaam |
triat divas tu svana msa iti etat api "ravyuday triat " iti tulyam | saurya
arkaribhoga iti "ravibhaga ravyabd", "rave raya api ravims" iti etat api
tulyam lakaam | "nkatram ca indumaalakam" iti indo maalam nkatra
msa iti | tatra pratyaham ya candrabhoga
sa tanmsvayava iti |

nakatri api vibhajyante | tat yath ya candrabhagaasya triadbhga sa


nkatra divasa | evam navanakatradaabhga nkatra divasa iti etat
abhinnam lakaam |

asmkam cryea svatantrntarviruddhaprakriypratipdanrtham idam uktam


"bhvart ca api nkatr" iti | k ca svatantrntaraprakriy? "prena eti kalm
bham" [gtik, 6] iti, prena kalm bham gacchati iti jyoticakraliptnm
bhvartaprnm ca tulyatve jydaya vidhaya siddhyante, na anyath iti iyam
prakriy | yem ca "nkatram ca indumaalakam" iti lakaam, tai
sahitkrbhihitaprayojanasiddhyartham uktam | atra ekena lakaena
prayojanasya aparigraht lakaadvayam idam iyate | katham? tatra vtti ekaea
iti, bhvartaabdasya ekaeavykhynt bhvart ca bhvart ca, bhvart | bhni
jyoti avinydni | tem vart bhvart, bhaparyay iti artha | paryaya ca
nakatrm candraviaya eva parighyate, lokavyavahrt | loka hi
candrkrntanakatrai eva vyavaharati | athav anyrtham praktam anyrtham api

bhavati, "lyartham kuly prayante, tsu ca upaspyate"


[adhyy, 1.1.22, ptajalamahbhyam] iti | athav "bhvarta ca nkatra" iti
ekavacanena siddhe "bhvart ca nkatr" iti bahuvacananirdeam kurvan crya
jpayati nkatrasya anekalakaam iti | athav cakra atra prayukta, na tena atra
kacit artha sdhyate, atha ca prayuktena manymahe nkatrasya anekam lakaam
iti | tat ca anekam lakaam yath vyavasthitam tath vykhytam iti ata
lakaadvayam api svasiddhntasiddham |

atha nkatrasya mnasya kni prayojanni?

savatsarm msnm tnm parvam tath |


ayannm ca sarvem samptipratipattaya ||
ubhubham ca loknm mnam unmnam eva v |

iti evamdni prayojanni |

atha iyam ukti vgvgur kudravidrvaapar nkatramnapradaritaprayojanai


lakyate "savatsarm msnm tnm" iti | savatsarm tvat
pratipacchedanimittam nkatram [na] bhavati, yata savatsara stre
caitrauklde pravartate | sa ca caitraukldi cndrea upalakyate |
sahitkrm ca bhaspaticre ya savatsara bhaspate nakatrodayt
pravartate

yasmin udeti nakatre pravsopagata agir |

iti | msnm api na bhavati | yasmin kttikbhi yuta candram, asmin mse
ardhamse ca iti krtika msa | sa candranakatrayogaviea cndra

mnaviea | tnm ayannm [ca jnam] sauryea mnena iti pradarsitam eva
asmbhi | tasmt etat na nkatramnam | yai "nkatram ca indumaalakam" iti
asya anuvartant "bhvart ca nkatr" iti asya abdrthavykhyne
naikaeabahuvacananirdea [kta] "ca"-abdt iti budhai eva viditaparamrthai
mukham ysitam | tasmt asmkam cryea atndriyrthadarin abhihitam
cryryabhaena tat eva nkatramnam | tasmt "iyam ukti vagvgur
kudravidrvaapar nkatramnapradaritaprayojanai lakyate" iti suhu uktam |
atha etni saurya-svana-cndra-nkatri mnni madhyamagaty pratipditni |
tatprayojanrtham sphuagaty pratipattavyni iti pradiam | cryaladevena tu
sphuagaty eva pratipditni

dart dara cndra triat divas tu svana msa |

iti digranthena iti |

atra ca ayam prana "avamdhimsakai vin dyugaam" iti | ytavari msktya


vartamnamsai sayojya trairikam yadi yugaravimsai yugacndrams
labhyante, [tad] etai [ravi] msai kiyanta cndrams iti, labdham cndrams |
te triadgu vartamnatithiyukt kry | tata trairikam yadi
yugacndradivasai yughargaa labhyate [tad] etai cndradivasai kim iti,
ahargaa labhyate | tatra eka prakepa | atha ka
ca asau eka prakepa? ucyate ya asau labhyate ahargaa sa atta | ea
vartamna | vartamnena ahargaa bhavati iti eka prakepa | "tena
divkaroupau" iti etat uttaratra vakyate | tbhym sphuaparvadaranam iti |

candrditybhym vin sphuatithynayanam | tat yath "[yadi] yughargaena


candravari vasumunigiriyamaviayaktaveda [4452778] tulyni labhyante, tad

anena ihargaena kiyanti iti vari labhyante | ee dvda[di]guite msa-divasaghaik-vighaik ca labhyante | evam madhyam tithi bhavati | atha
ayuccancaparivartai trairikam yadi yughargaena ayuccancaparivart
labhyante, [tad] anena ihargaena kiyanta iti, att
parivart labhyante | ee dvdadiguite rydaya labhyante | tririrahitam
aikendram | tata phalam aibhukti ca nyate | phalasya dvdaabhi bhge
nya vinya ca labhyante | tvat madhyamatithau yathnyyena am dhanam v
kartavyam | srynayanrtham trairikam yadi yughargaena
vasumunigiriyamadahanendu[132778]tulyni adhikavari labhyante, tad
kaliythargaena kiyanta iti, vara-msa-divasa-ghaik labhyante |
pratiritamadhyamatithivardibhya te odhy eam ravivardaya | tebhya
msadvayam [2] ca adaa [18] ca divasn apanya ravikendram bhavati | tena
phalnayanam bhaktynayanam ca | phalasya dvdaabhi bhge labdh nya
vinya ca | tithau eva adhanavyatysam kuryt | atha kim iti adhanavyatysa
kriyate? ucyate sryasya yat am tat tithe upacaya, dhanam yat tat apacaya iti |
evam tithi nipann bhavati | tata idam kriyate yadi
madhyamabhuktyantarea ai nya labhyante, [tad] sphuagatyantarea kiyatya
iti, gatyantaranya upalabhyante | tbhi trairikam yadi etbhi
gatyantaranikbhi ai nya labhyante, [tad] anena tithieea kiyatya iti
tithinya vinya ca labhyante | athav trairikadvayam bhaktv idam karma
kriyate | madhyamabhuktyantarea tithieam guayitv sphuabhuktyantarea
bhgasiddham ghaikvighaik ca | katham punar trairikadvayam
bhinnam? ucyate yadi madhyamabhuktyantarea ai nya labhyante [tad]
sphuabhuktyantarea kiyatya iti ekam trairikam | punar labdhena phalena yadi
ai nya, [tad] anena tithieea kiyatya iti | ya prvatrairike guakra sa iha
artht bhgahra iti | atha dentaravieea ca akavieea ca yat phalam
upajyate tat api yukty yojayitavyam iti || 5 ||

[ adhimsvamadinni]
adhimsvamaparijnya ha

adhimsak yuge te ravimsebhya adhik tu ye cndr |


aidivas vijey bhdivason tithipralay || 6 ||

ye ravimsebhya adhik cndrams te yuge yuge adhims bhavanti, ye ca


bhdivason aidivas te yuge tithipralay | pralaya vina | tithnm pralay
tithipralay | avamartri iti artha | evam bruvat etat pradaritam bhavati
sauryacndrntaram adhimsabhoga, svamam svanam cndram mnam iti |
adhikvamayo madhyamagaty upacaya iti uktam | yadi sphuagaty syt tad
dvityym pravttym pratipat tty [ni]vttipravtt
na sta | adhimsvamai kim nirvartyate? ahargaa iti ha | na etat asti, vin api
adhimsvamai ahargaasya nirvartitatvt | na ea doa, upyntaratvt |
adhimsvamai vin ahargaasya sdhanam pradaritam | yena ca adhimsvamai
ahargaa labhyate sa upya pradarayitavya | na etat asti, ekopyatvt | sa ca
ayam ca eka upya | katham ekopyat? ye cndrams te sdhik tem
sdhikatvt sdhika eva msari labhyate | punar api ca bhdivasnm
rahitvamatvt trairikena rahitvama ahargaa labhyate | atha kacit
laghkararth guakrt bhgahram apanayet tasya eaguite labdham
pratiritaguye [kipet] | yadi bhgahrt avaiyate tatra eaguite labdham guyt
pratiritt apanyam iti ea gaitanyya | atha atra guakrdhikatvt ms
kipyante bhgahrdhikatvt divas apacyante iti ekopyat | tasmt na artha
anay krikay, tathpi lokavyavahrrtham adhimsvamnm
upadea kartavya | loka ca adhimsvamai vyavaharati | uktam ca
"karadhihitam adhimsakam kuryt", "triatam sacatupaca[tam a]hortrm

karma svatsara" iti | adhimsrtham trairikam yadi yugavarai msai v


yugdhimsak labhyante, tata ytavardibhi kiyanta iti adhimsakalabdhi |
evam eva avamnm cndradivasai iti |

atra ca ayam prana "tena divkaroupau" iti ahargaena vin candrditynayanam


| tat yath ytavareu dvdaaguiteu gatamsn kipet | tata triadguiteu
divasn prakipya trairikam yadi
praviyadambarajaladharapayodharayamaaraviayeucandrai [1555200000]
yugasauradivasai yugdhimsak labhyante, tata etai divasai kiyanta iti,
labhdam adhimsak | ee kepa ucyate yadi bhdivasatulyena avamaeea
yugdhimsatulya
upacaya adhimsakaeasya labhyate, tad anena avamaeea kiyn iti | yat
labdham tat adhimsakaee prakipya yugacndramsai
rasarmgnigutanatriktatriviayai [5343336] bhgalabdham bhg, aiguite
lipt | triagudhikayutam divasarim ktv trairikam yadi yugacndradinai
yugvamadinni labhyante, tata etai kim iti labhdam avama | eam ay
saguya bhdivasai prmbaraaranagaairandhramunigiriviayarpai
[1577917500]
vibhajet, labdham ghaik |

atha kim artham adhikvamaeayo aimsabhdivasai bhga hriyate? ucyate


ya asau adhimsaea sa cndramsvayava | ata tena sacchedena trairikam
yadi yugaaimsai sryabhaga labhyante, tata anena aimsvayavena
kiyanta iti | tatra aimsvayavacchedena saha ravibhagaena apavartanam
ravibhaganm ravibhagaabhgena eka guakra, chedasya tvat bhgena
aiatatrayam | tatra bhagaeu bhgam na prayacchati
iti dvdaa triat ca guakra | tatra aiatatrayabhgena rpam, tvat bhgena

eva chedasya api rpam eva | aims eva keval bhgahr iti | avamaea api
bhdinvayava iti trairikam yadi bhdinai cndradivas labhyante, tata anena
bhdivasvayavena cndradivasacchedena kim iti | tatra guakrabhgahrayo
tulyatvt na | ee aigue bhdivasabhakte ghaik iti | atha ytavari
bhaga, ms raya, dinni bhg iti parikalpya
avamaealabdhaghaik ca lipt | ebhya adhikaealabdham viodhayet | eam
madhyamasrya | tebhya eva trayodaaguitebhya adhikaeaphalam viodhayet |
eam madhyamacandra |

adhimsakai api avam nyante | tat yath abhavari dinktya trairikam


[yadi] yugasryadivasai yugdhimsak labhyante, tata etai abhasryadivasai
kiyanta iti, adhimsak samatikrnt labhyante, vartamnasya ca ea | tat etat
trairikam yadi yugdhimsai yugvamartr[i] labhyante tata etai
adhimsakai abhai kiyanta iti gaitanyyena savarktya yugvamai guayet |
athav abhdhimsarim aarim
ca pthak pthak yugvamai saguayya aarim yugasryadivasai vibhajya
labhdam upari kiptv yugdhimsakai bhgalabdham abhaklvam | athav
trairikadvayam bhaktv api nyante yadi yugasryadivasai adhimsak
labhyante, tata abhadivasai kiyanta iti ekam trairikam | tata punar api yadi
yugdhimsakai yugvam labhyante, tata
trairsikanyyaviracitaryutpanndhimsakai kiyanta iti | tatra prvatrairike
yugdhimsaka
guakra dvityatrairike bhgahra | ata guakrabhgahrayo tulyatvt
naayo abhadivasnm yugvama guakra, yugasauryadivasa bhgahra,
labdham abhvam |

abhvamai api adhimsak nyante | abhavaramseu tat

utpanndhimsakn prakipya triat saguayya trairikadvayam kriyate yadi


yugaaidivasai yugvam labhyante tata abhaaidivasai kiyanta iti avam |
evam ekam trairsikam | punar yadi yugvamai yugdhimsak labhyante tata
abhvamai prvatrairikaviracitai kiyanta iti, adhimsak labhyante | tatra
prvatrairike yugvam guakra, iha bhgahra
| ata guakrabhgahrayo tulyatvt naayo yugaaidivasa bhgahra,
yugdhimsaka guakra, phalam abhdhimsak | prvavat v pthak pthak
trairikena api karayam |

atha adhimsakai abhagrah api nyante | tat yath yadi yugdhimsakai


abhagrahabhaga labhyante, tad idhimsakai kiyanta iti |
adhimsapatanaklvadhe abhagrahabhagadaya labhyante | asau eva
abhaklika kriyate | katham? adhimsaka[eea] abhagrahabhagan
saguayya adhimsakai guitaaidivasai vibhajet | tatra bhagadaya labhyante,
[te] prvalabdhdhimsakagrahabhagaeu yojyante tad
avamartrapatanaklvadhe bhavati | tata punar api avamartraeam ay
saguayya aidivasai eva vibhajet | labdham ghaik | tata yadi
aighaikbhi abhagrahabhukti labhyate, [tad] bhi ghaikbhi kim iti |
labdham prvasthpite grahe dadyt, abhadivasasya udayaklvadhe [graha]
bhavati |

atha avamai api yadi yug[vamai abhagrahabhaga] labhyante tata


ytvamai kiyanta iti | avamartraparisamptiklvadhe abhagrahabhagadaya
labhyante, tata iadivasaudayika kriyate | katham? avamartraeea
abhagrahabhagan saguayya yugvamabhdivasasavargea vibhajet |
labdham bhagadaya | tn prvalabdhabhagadiu kipet | audayika graha
bhavati |

atra ayam prana

avamai ya adhikamsn avamni ca ya karoti adhikamsaiJ|


tbhym v graham iam tasya aham iyatm ymi || 1 ||

iti|
adhimsvamaebhym srycandramaso nayanam uktam | idnm avamaet
eva sarvagrahnayanam abhidhsyate | tat yath yugvamam ay apavartya
sthpan 418043 | atha ditynayane tvat ete apavartitvam kena guit
apavartitdityabhagan apanya tat apavartitabhdinnm tu uddham bhgam
dadyu iti kukra kriyate | tatra labdham kukra saptendurasdrivasava,
akai api 87617 | anena avamaeam saguayya
apavartitabhdinai eva vibhajet | eam tatra rave maalaea | etena
ditynayanam vykhytam |

uddeaka

asaptabenduardrinyadasraprama avamajtaea |
etena ea ravimaalnm vcya vivasvn ca kalntasakhyam || 2 ||

avamaea 20751576 | labdham rave maalaea 49665, ravi ca 2 | 24 | 58 |

candrasya api kukrnayanam prvavat eva | apavartitvam kena guit


apavartitacandrabhagan apany apavartita[bh]dinnm uddham bhgam
prayacchati iti kukranyyena labdham kukra 2119236 | uddivamaeea
candrnayanam |

athav madhyamt sryt sahaytabhagaai liptktya trairikam yadi


yugaraviliptbhi yugaaibhaga labhyante, [tad] etbhi ytaraviliptbhi kiyanta
iti | labdham bhaga, ee dvdadiguite madhyama candra labhyate | athav
khakhaaghanena yad yugaravilipt apavartit bhavanti [tad] ravibhaga
bhgahra, aibhaga ytaraviliptnm guakra, phalam
madhyamacandralipt | evam anena nyyana candrt abhagraht
v iagraha nyate | katham? nirjtagrahaytaliptnm abhagrahabhaga
guakra nirjtagrahayugalipt bhaga v bhgahra, phalam [bhaga] lipt
[v] | atra ayam prana

savitu ainam karoti ya aina sthitita trakagrahn |


asmatsiddhntavarjitt klajapravara sa ucyate || 3 ||

iti || 6 ||

[ mnuapitdevavarapramni ]

mnuapitdevnm varapramanirpaya ha

ravivaram mnuyam tat api triadguam bhavati pitryam |


pitryam dvdaaguitam divyam varam vinirdiam || 7 ||

ravivaram, rave varam ravivaram | ravivarasya ca pramam abhihitam


"ravibhaga ravyabd" [klakriy, 5] iti | rave bhagaabhoga mnum
varam | yat eva rave varam tat eva mnum varam iti | tat api triadguam
bhavati pitryam | tat mnuyam varam triadguitam pitryam varam bhavati, yasmt

msa tem ahortram | uktam ca "aimsrdham pitara" [klakriy, 17] iti |


pitryam dvdaaguitam divyam varam
vinirdiam | pirm yat varam tat dvdaaguitam ekam varam devnm, yasmt
pitryam varam msa devnm | yathkramea ekatriataiatatraya[guam] ca
[ravivaram] manujapitdevnm [vari] || 7 ||

[yugamnam brahmadinapramam ca]

caturyugabrahmadinajpanrtham ha

divyam varasahasram grahasmnyam yugam dviakaguam |


aottaram sahasram brhma divasa grahayugnm || 8 ||

yat etat divyam varam tat dvdaabhi sahasrea guitam grahasmnyam yugam |
grahm smnyam grahasmnyam | kim tat? yugam | yasmt sarve grah
sahaghroccai yugapat mnameasandhau bhavanti, tasmt yugam grahasmnyam |
tat ca viyadambarkanyayamarmaved [4320000] | etat eva kta-tret-dvparakalivarm pramam | asmkam tu yugapd sarve eva ca tulyakl |
paurikai tu bhinnakl vykhyt

catvri hu sahasri varm yat ktam yugam |


tasya tvat at sandhy sandhya ca tathvidha ||
itareu sasandhyeu sasandhyeu ca triu |
ekpyena vartante sahasri atni ca ||
[manusmti, 1.69-70]

iti | ktapramam viyadambarkavasuyamamunicandr [1728000] | tretpramam

viyadambarkarasanavrk [1296000] | dvparapramam


viyadambarkavedarasavasava [864000] | kalipramam
viyadambarkayamarmaved [432000] | samsitni
viyadambarkanyayamarmaved [4320000]| kim punar atra yuktam
purakrai yath bhinnapramni ktdni vykhytni tath pratipattum, hosvit
yath asmkam cryea pratipditni samapramni
iti? yath asmkam prasiddhni tath iti ha | yadi puraprakriyprasiddhni
yugapdapramni parighyantm, tad kaliyugdau grah mnameasandhau
yugapat madhyamagaty na syu | katham iti ucyate | yugapdnm traym
ekatrapramam viyadambarkavasuvasurm [3888000] iti etai ahargaam
utpdya yathvihitamadhyamagrahagaitaprakriyym yugapat mnameasandhau
madhyamagrah na labhyante | anay eva prakriyay idnm
api grahagatym sdhyamnym eva iagrahm gati na labhyate | yadi punar
samam eva ktdnm pramam tat idam traym api yugapdnm pramam
viyadambarkanyaktayamgnaya [3240000], anena ytena sarvam iam
upapadyate | tasmt "yath asmkam prasiddhni " iti suhu uktam |

aottaram sahasram brhma divasa grahayugnm | grahayugam iti yat etat


grahasmnyam yugam tat parighyate | tat aottarea sahasrea guitam prajpate
ekadivasapramam bhavati | nanu ca atra api paurikai saha virudhyate | katham?
paurikai

sahasrayugaparyantam ahar yat brahmaa vidu |


rtrim yugasahasrntm te ahortravida jan ||
[bhagavadgt, 8.17]

iti sahasrayugaparyantam brahmaa divasapramam uktam | atra ca aottaram

sahasram caturyugnm iti | atra tvat vicryate | paurikai


"sahasrayugaparyantam ahar yat brahmaa vidu" iti abhidhya tai eva ekasaptati
caturyugnm manvantaram caturdaa manava brhma divasa iti [abhihitam] | atra
ekasaptati caturdaaguit sahasrasakhym na prpnoti | ucyate ca caturdaa
manvantari brahmaa divasa, sahasram caturyugnm iti svavacanavirodha
| asmkam tu dvsaptati caturyugnm manvantaram, aottarasahasram brhma
divasa iti yuktisiddham etam | katham punar idam jyate dvsaptati caturyugnm
manvantaram iti? gtiksktatvt |

kha manava ha manuyug kha | iti |


[gtik, 5] || 8 ||

[utsarpiydiyugavibhga]

utsarpiyapasarpisuamdumparijnya ha

utsarpi yugrdham pact apasarpi yugrdham ca |


madhye yugasya suam dau ante duam indcct || 9 ||

utsarpi nma yasmin prinm yuryaovryasaukhydni upacyante sa kla


utasrpisajaka | tasya ca pramam yugrdham | yugasya ardham yugrdham |
yugam tu abhihitam eva | tasya ardhasakhypramam utsarpi
viyadambarkanyarasenduyam [2160000] | pact apasarpi yugrdham ca |
pact iti anena ustarpiklnantaram apasarpiklam darayati | yasmt
prvapravttasya pact iti vyapadea bhavati | yasmin prinm
yuryaovryasaukhydni apacyante sa apasarpisajaka kla | tasya ca
pramam yugasya pacrdham viyadambarkanyarasenduyam [2160000] |

evam ca madhye yugasya suamdau ante duamencct | tasya prvrdhasya


madhye suam duam ca | dau ante ca | dau suam ante duam |
suamduampramam yugacaturbhga | katham? madhye iti vacant |
yugrdhasya ardham yugacaturbhga iti | pratigraham yugabhedt ha "indcct" |
indcct nipannt yugt ete utsarpiyapasarpisuamduamkl avagantavy
iti | atha kim ucyate indcct iti ? nanu ca grahasmnyam
yugam iti abhihitam | satyam | evam etat | pratigraham apavartanaviet yugabheda |
tat yath rave maalni amuniar [576], divasapramena yugam api
navavasurmanyenduyam [210389] | candrasya divasapramena yugam
arayamgaviayeurpadasr [2155625] | evam anyem api |

atha yugasya kim lakaam? ucyate caitrauklapratipadi ardhodite savitari lakym


mnameasandhau pravtta graha punar mnameasandhau caitrauklapratipadi
savitu ardhodaye lakym yvat klena prpnoti tvat kla yugam iti | uktam ca

caitrasitdau srye viuvati ardhodite pravttasya |


mede mnntam tathvidhasya eva saprpti ||

iti |

bhinngreu yugeu ekgrkaraam kukrea abhihitam "kacit dvbhym ekgra


tribhi dvyagra" iti di | athav indcct nimittt
utsarpiyapasarpisuamduamm gatagantavyam vijeyam iti | katham punar
gatagantavyaparijnasya indccanimittatvam pratipadyate iti ? ucyate
kukragaitena, yasmt indccaytgrasya indccabhaga yugavari
yugadivas [v] bhjyabhgahratm pratipadyante | tat yath asmin vastubhi

v parikalpita uddeaka

nithinnm adhipasya tugajam gatam tu ritritayam yad bhavet |


tad kiyat ytam atha u gayatm yugasya vargradingratm ca me || 1 ||

labdham vargram viyadambarkanyaktayamgnaya [3240000], dingram ca


araravivasuvahnivedarmavasurudr [1183438125] |

athav ayam apara prakra utsarpi yugrdham | utsarpati iti utsarpi, upacyate
iti artha | k s utsarpi? grahabhukti iti adhyhryam | s punar kiyantam klam
utsarpi iti ha yugrdham | yujyante asmin grah iti yugam | tat ca nakatracakram
eva parighyate, yasmt ekasmin maale grahasya grahai saha yoga sambhavati |
tasya yugasya ardham yugrdham, araya | pact apasarpi yugrdham ca |
pact punar api apasarpi yugrdham
eva | riakam iti artha | madhye yugasya suam, tasya yugasya madhye antare iti
artha | suam dita antata ca gayamne suam, ekasya padasya dita
aparasya antata iti artha | [dau ante ca] duam d | anyaprakrea iti
vkyaea |

katham et punar utsarpiyapasarpisuamduamgrahabhuktaya vijyante iti


atra ha indcct, candrakendrt iti artha | tat yath indo kendrasya yad
ritrayam dvau bhgau aviati ca kal, tad prabhti madhyamabhukti
upacyate, yvat kendram riakam sajtam iti | tata tasmt riakt kendrt
upacitnm bhuktnm utkramea apacaya, yvat kendrasya aau raya
saptaviati bhg dvtriat lipt ca sajt
| et eva utkramea dvityapadntt pravigayamn tuly iti dau ante ca suam |
athav dau ante ca, dvityapadanirdiakendrt prabhti kramea y bhuktaya y

ca ttyapadanirdiakendrt utkramea bhuktaya t tuly, evam


caturthaprathamapadayo api, iti dau ante ca suam | anyath duam |

atra indukendram uddiya cryea utsarpiyapasarpisuamduam pradarit |


etat vidhnam anyem api grahm pratipattavyam | tat yath sryasya yad
kendram ritrayam sacatupacalliptam, tad sryasya vysrdhatulya kara,
bhukti ca madhyam | yad ca aau raya ekonatriadbhg lipt ca a gat
[tad api] vysrdhatulya [kara] , madhyam bhukti ca | kuj[dnm api]
vysrdhatulyam bhtrgrahavivaram
bhavati | tath "[kakypratimaalag] [klakriy, 17] iti asym krikym vakyate ||
9 ||

[ryabhaajanmakla ]

cryryabhaa svajanmaklajnrtham ha

ayabdnm ai yad vyatt traya ca yugapd |


tryadhik viati abd tad iha mama janmana att || 10 ||

ayabdnm ai | ai abd aigu iti artha | yad vyatt | yad yasmin


kle, vyatt vyatikrnt | traya ca yugapd | yugasya pd yugapd, te ca
yad trisakhy vyatt | tryadhik viati abd | tribhi adhik tryadhik
viati abd | tad | tasmin kle | mama janmana att |

etat eva cryryabhaa stravykhynasamaye v puragasvmi-ladevaniaku-prabhtibhya provca | atha atra idam praavyam asya vykhynam kim
upakaroti iti? ucyate anena attena klena parijtena sukham ditydnm kla

atta angata v pahyate | atha ca sampradyvicchedt vyatta kla vijyate | na


etat asti | anabhidhne bahu atra smarayam | traym yugapdnm varasakhy
nymbarkaviyadvedayamgnaya
[3240000] | gatam ca kaliyugasya | ekasya abhidhne etvata tvat
sampradyvicchedt ara na kartavya | kintu cryajanmaklvadhe ya uttara
kla asya eva sampradyviccheda adhigantavya |

anyat ca "ayabdnm ai" iti asya abhidhne prayojanam abhidhsyate | ayam


asya abhiprya ktayugde ahargaa sdhya | anyath kepa ayuccaptayo
jyate iti | ktayugde punar ahargae kriyame ayuccaptayo na eva kepa |
"budhhnyajrkodayt ca lakym" [gtik, 4] iti budhdi ahargaa divasavra |
idnm tu laghugaitavyavahrrtham kaliyughargaa kriyate | ukrdidivasavra |
candroccasya ritrayam, riakam
ca rho kepa, tamasa ca maalt vilomatvt viodhyate | athav karagatam
eva tama yath iasphuacandramasi prakipya dakiottaradigvidhe
vikepnayanam iti |

atha ahargae de grahagatynayanam yadi yughargaena grahm


gtikbhihitabhaga labhyante anena ahargaena kiyanta iti, labdham samatikrnt
bhaga | ee dvdadiguite rydimadhyamagrahasiddhi |

atha atra romak pratyabdaodhanena dityam nayanti | tena ca dityena sarvn eva
grahn iti | etat atra api pradaryam | tat yath pratyabdaodhanam hi nma
caitrauklapratipadi ardhodayt rabhya yvat dityaudayikasya maalagantavyasya
bhogakla | sa yugnte yugaravibhagaai pramecchbhtai divasasakhy eva
bhavanti | yath iaravibhagaai trairikam kriyate, tat yath "yadi
yugaravibhagaai bhdivasasakhya ahargaa

labhyate iaravibhagaai kiyn iti ahargaa labhyate, ee aydiguite


ghaikdaya iti ravibhagaasamptiklvadhe ahargaa labhyate | tasmt
caitrauklvadhinipannavarntika ahargaa odhyate, caitrauklde uparit
ravibhagaasamptiklvadhaya bhaviyanti |

athav varntikena ahargaena trairikam yadi caturyughargaena khugh-tuly


sryabhaga labhyante, anena kaliythargaena kiyanta iti labdham bhaga |
et gatagantavyam ktv gatagantavyare yugasryabhagaai bhgalabdham
divas | ee aydiguite ghaikdaya | caitrauklde uparit adha v
ravibhagaasamptiklvadhaya divasdaya bhavanti | etat eva pratyabdaodhanam
asmbhi karmanibandhe laghutaram
pratipditam | tat yath

rudrai sahasrahataachakalai ca hatv


vari randhravasuvahnisamnasakhyai |
yuktv sad pravigaayya kharmabhakte
ms bhavanti divas ca hte avai ||

sahatya randhrayamalai sararmabhga


bhya agnivedaguiteu haret ca bhgam |
khavyomakhadvimunibhi pralay tithnm
sayojya bhtayamarudrahte dinni ||

vareu randhraktacandrasamhateu
asaptapacavihteu dindilbha |
te yojit daahatsu samsu sajm
samprpnuvanti ravij iti nicaya me ||

ravijadivasayojy ca avam ye atra labdh


satatam adhikamsn odhayet khgninighnn |
bhavati yat avaiam odhanyam samym
yadi tat adhikauddham kepyam eva upadiam || iti |

[mahbhskaryam, 1.22-23, 27-28]

evam pratyabdaodhanam nya tata arka sdhyate | katham? etat api tatra uktam
eva

madhusitadivasdya hnahna gaa ahnm


divicarahtaia vramhbdapdim |
tata idam api odhyam odhanyam samym
patitasamatirikta ghyate na apara atra ||

saptaty divasdy arabhg dviguit vighaik ca |


tadrahita grahadeha ravibudhabhgava ca nirdi || iti |
[mahbhskaryam, 1.30-31]

evam srya siddha | [tasmt bhagaeu] dvdaaguiteu sryabhuktaraya


prakipyante | tata triadguiteu bhg iti | evam sryhargaa siddha |
sryhargaa[tulya]m aam ditya bhukte |

atha sarvem grahm sryadivasabhognayanam | yugaravyabd


aiatatrayaguit yugaravidivas | yadi etai abhagrahabhaga labhyante,
tad ekena ravidivasena kiyanta iti trairikanyyena [labdham bhagatmik

grahagati] | ribhgaliptnayane dvdaa-triat-ai ca guakr | tem


savarga khakhaaghana | ata khakhaaghanasya khakhaaghanabhge
ekam, yugaravidivasnm khakhaaghanabhgena dvsaptati sahasri,
iti ata dvsaptatisahasrai pratisvasvagrahabhaganm bhga, labhyante
grahm sryadivasabhuktaya ata ca yathlabdh likhyante candramasa lipt
dvviati lipttrisahasrabhg navavasurm, bhaumasya lipt ekatriat
lipttrisahasrabhg rpakhamunipak, bhaspate lipt paca
liptpacasaptatyuttaratriatabhg dvviati, anai carasya liptdvayam
liptdaasahasrabhg aiktaras, budhoccasya lipt nava
liptatriacchatabhg
auved, bhgo lipt saptatriat liptsahasrabhg navanavendurm |
evam yathvilikhitasryadivasagrahabhuktibhi sryhargaam guayet,
sryabhuktaliptbhi ca trairikena yat avptam phalam prakipya khakhaaghanena
vibhajet, eam grahabhuktalipt | iyn tatra viea candramasi trayodaagua
srya kepa, budhocce caturgua, ukrocce rpaguita iti | etat api
aeagrahnayanam karma laghutaram eva karmanibandhe pradaritam
tatra eva avagantavyam iti || 10 ||

[ yugdiklnantyanirdea ]

klapravtynantyapratipdanya ha

yugavaramsadivas samam pravtt tu caitrauklde |


kla ayam andyanta grahabhai anumyate ketre || 11 ||

yugam ca varam ca msa ca divasa ca yugavaramsadivas, ete samam


pravtt yugapat pravtt iti artha | kasmt iti ha caitrauklde | caitra msa,

tasya [ya] ukla paka, tasya ukla[paka]sya ya di, [sa] ardhodaya iti artha,
tasmt caitrauklde yugdaya ye te yugapat pravtt | nanu ca yuge caitrauklde
pravtte sarve eva samam pravtt syu | tasmt yugam caitrauklde pravttam iti
etat eva astu | na iti ha strntare
vardnm anyasmt pravtti abhihit

prathame vsavasya ae dvitye tu ajasya tu |


revatnm ttye caturthe yamasya ca ||

saumyasya prathame ca dvitye punar vaso |


srpasya ae ttye tu caturthe bhagasya ca ||

tvrasya dyake ca eva dvitye vikhayo |


aindrasya ae ttye ca pyasya ae caturthake ||

yad samnm adhipa bhaspati ata utthita |


udayati aaknte v prathama paryaya bhavet ||

iti|

evam varm pravtti atidrabhinn | tasym ca varapravttau bhinnym


msadivasapravtt api bhinne eva bhavata | athav evam syt iyam varm
pravtti nnprakr phalrthibhi sahitkrai upadi | na e prasiddh loke, na
paratantreu | tasmt y paratantreu loke ca prasiddh pravtti tasy grahaam
bhaviyati iti | etat api na | tat yath surrsu krtikauklapratipada pravtti
varamsadivasnm, vayuja [ka]pacadaym
nivtti | tath ca magadhsu he kapratipada sammsadivasnm pravtti,

hasitapacadaym nivtti | tath ca arthastre api abhihitam "triatam


sacatupacatam ahortrm karma svatsara, tam hparyavasnam nam
pram v dadyt" iti | siharjena sahasrkare nibaddham

ravyudaye lakym hpauramsym tu somadine |


ktaktavarai ytai akendraklt yugasya di ||

iti |

yugdnm caitrauklde pravttyabhidhnam siddham eva etat |

idnm praavyam siharjena na uklnta msa svatantre pratipdita, tath ca


loke uklnta eva prasiddha, horym api

candrayutt navabhgt msa uklntanmasama |

iti |

atra ucyate yat tu siharjena abhihitam tat svbhipryea adhikamsakvamnm


yugapat pravttatvt hapaurams [ta rabhya caturda] paryantvasnam
savatsara iti parikalpita | yadi api ucyate "uklnta msa loke prasiddha" iti, tat
na | nanu sarveu eva deeu ms | santi ca de kntamsavyavahr
surraprabhtaya | yat api ucyate

candrayutt navabhgt msa uklntanmasama |

iti, asya api anya eva artha | candrayutt navabhgt prau msa vcya | [sa

uklntena] nmn sada | uklnte [na] hi msasya nmaparijnam | kttiksu


yukta candram asmin sati krtika msa iti di |

anyat ca uklntena msena na kadcit api mnameasandhau msasya varasya v


ante grah syu |

atra ha yavanevara

mse tu uklapratipatpravtte prve a mandabala dahe |

iti ukldi msa | yad punar ukldi msa tad punar rutyartha anuhita
bhavati | evam hi rutau pahyate

e hi vai savatsarasya pratham rtri yat phlgun paurams y uttar |

iti | [yadi] ka[pratipad]di msa syt, tad katham iyam uttar paurams phlgun
bhavati, yat uta tat caitramsa syt ? kuta? phlgunym pauramsym phlguna
msa pra, tad uttar paurams caitra[msasya], pratipatkditvt msasya |
tata manymahe na adya api phlguna msa sampyate iti | yasmt ha

phlgun paurams y uttar |

iti |

anyat ca

[ y asau] vaikhasya amvsy tasym agnim dadhta, s rohiy sampadyate |

[atapatha-brhmaam, 11.1.1.7]

iti |

yadi uklnta msa parikalpyate tad na vaikhasya amvsyym rohiy


candramasa yoga vidyate | yasmt caitrapauramsym citrym soma yujyate,
tasym caitrym vyattym vaikhapratipat | tata ca svtydiu nakatreu pratipat
[prabhti] gayamn amvsy bharay yujyate, na rohiy | atha candragativiet
iti [cet, na] | nakatrrdhasya sakalasya v hrsavddh bhavata, na nakatradvayasya
| ukldau punar mse vaikhapauramsym
vyattym vaikhasya eva amvsy bhaviyati | tata
kapakapratipatprabhtyanurdhdiu gayamnsu rohiy amvsyy ca
yoga sabhavati |

anyat ca

sa aparapake apa oadh praviati |

iti |

atapatha [11.1.5.3] evam pahyate | tatra aparapaka ka, [na] ukla | anyat ca
smrtavacanam

aparapake rddham kurvta rdhvam v caturthy |

iti atra kdi[msatvt] prvapaka ka, apara ukla | aparatvt uklapakasya


uklapake eva rddhavidhi prpnoti na ke, iyate ca ukle [tare], tasmt ukldi

msa iti | tata "yugavaramsadivas samam pravtt tu caitrauklde" iti |

atra utprekitaprvapaka draavya | yugdnm caitra[ukldita pravtti]tvt


klasya dimattprasaga iti ha kla ayam andyanta | ayam kla asmbhi
yugdi abhihita, caitrauklde pravtta iti | na asya anta na asya di |
vyavahrrtham di anta ca parikalpita | yadi klasya di syt tata kim syt? ha
sasrasya dimatt prpnoti, iyate ca andi sasra iti | tasmt yuktam "kla
ayam andyanta" iti |

katham punar asya di vyavahrrtham parikalpita iti ha grahabhai anumyate


ketre | grah ca bhni ca grahabhni | tai grahabhai anumyate di anta ca |
"m mne" [pinyadhtupha 1143] iti ayam dhtu dhmt agnyanumnam iti
atra mne vartate | atra punar grahabhai anumyate iti mnrtha eva |
vrhydiraya prasthdibhi anumyante, kukumdaya v paldibhi, evam
grahabhai iti | yad sarve eva grah yugapat
mnameasandhau kitisayukt tad yugasya di iti | ka bhuva grahasya ca
yoga, dvayo atyantaviprakayo? na ea doa | mukhyasya yogasya
asabhavt gaua yoga parighyate | yatra bhlagna iva graha lakyate sa
bhgrahayo yoga | sa ca udaystamayayo sabhavati iti udaystamayayo v
parighyate |

anye punar anyath vyvarayanti grahabhai anumyate iti | grahai ca nakatrai


ca klasya di anta ca parikalpyate | tat yath

udeti yasmin nakatre pravsopagata agir |


tasmt savatsara mst brhaspatya pragayatm || iti |

bhaspaticravat klasya di parikalpita | loke ca evam vaktra bhavanti "svtau


udite prasthsymahe udaya " iti, "ukre astam gate prasthita" iti, "adya kttiksu
madhyasthitsu druka [gata]" iti di | ketre | ketram bhagola, tasmin bhagole,
nakatragrahacravat di anta ca parikalpita || 11 ||

[ grahm samagatitvam ]

grahm samagatipratipdanya ha

ay srybdnm praprayanti grah bhapariham |


divyena nabhaparidhim samam bhramanta svakakysu || 12 ||

ay srybdnm dityavarm ay grah nakatrakakym praprayanti,


nakatrakakytulyni yojanni svsu svsu kakysu gacchanti iti artha |
[kiyadyojanni] punar nakatrakakyym grah srybdnm ay prayanti?
ucyate vasuviyadambarkarasayamatriailacandr [173260008] | na etat
asmbhi nakatrakakypramam dam | kim tarhi? k e pratipdit iti? ucyate
"bhave arka" [gtik, 6] iti | atra katham
punar etena eva nakatrakakytulyni yojanni gacchanti iti ucyate? yadi khyughtulyai arkavarai svn-svn bhagan grah bhujante [tad] ay srybdai
kiyanta iti | aibhgena api ay eka, punar aibhgena ete[m] khyughtulynm arkavarm dvsaptatisahasri | evam yathbhgena avinaaraya
sthpy | tata punar api yadi ekena bhagaena pratisvakaky labhyate [tad]
ayabdabhogena k iti sarvagrahebhya nakatrakaky
labhyate |

divyena nabhaparidhim | divi bhavam divyam, yugam iti artha | katham punar

divyaabdena yugam abhidhyate? yasmt divi sacaratm grahm ekatra yoga


bhavati, ata [divyam yugam uktam tena] divyena nabhaparidhim | nabhasa paridhi
nabhaparidhi, kakaky iti artha | katham idam ucyate? nanu ca viyat
aparimitayojanapramam iti ryate | tasya parimitayojanapramam katham kaky
bhavet? ucyate viyat asmkam yvat
divasakaramarcinidhnam avabhsayati tvat viyat iti | ata param kam
aprameyam iti | atra khakakybhidhnena etat pratipdayati, iyatpramam
viyadarkamarcaya prpnuvanti iti |

samam bhramanta | tulyay [gaty] bhramanta iti artha | yvanti yojanni


svakakyym a sacarati tvanti eva yojanni rki api svakakyym sacarati |
tat yath yadi ekena bhagaena svakaky labhyate [tad] yugabhagaai kim iti
khakaky labhyate | athav ayabdabhogena nakatrakaky labhyate svai
yugabhagaai kim iti khakaky labhyate | evam yojanagatena grah tulyagataya |
kakyta grahm madhyamnayanam yadi
[yuga]bhdinai sarve eva svsu kakysu samagaty bhramanta [kha]kakytulyni
yojanni praynti, ekena ahn kiyanti iti sarvagrahm yojanagat dinabhukti
labhyate iti, khakakyym bhdinai bhge hte yojanagat grahm dinabhukti
labhyate | tay trairikam bhaktv madhyamagrah nyante yadi
svakakyyojanai bhagaa labhyate tad gatiyojanai kim iti hnik bhukti labhyate,
tata punar api yadi ekena ahn bhukti labhyate ahargaena
kim iti | atra eka prvatrairike guakra, [apare bhgahra |] ata
guakrabhgahrayo tulyatvt naayo ahargaasya dina[gati]yojanni guakra
sthita, [svakakyyojanni bhgahra, labdhi] bhagadaya | [uktam ca]

ambarakaky bhdinaht phalam tatra yojanni teu |


gathasaguiteu svagrahakakyptabhagadyam ||

iti | a[thav khakaky]hargaasavarge svakakybhdinasavargahte


bhagadaya bhavanti || 12 ||

[grahm samagatitvena kakyvyavasth ]

samagaty pravttagrahakakyvyavasthpradaranrtham ha

maalam alpam adhastt klena alpena prayati candra |


uparit sarvem mahat ca mahat anai cr || 13 ||

maalam alpam adhastt | sarvem adha vyavasthitam maalam alpam alpe[na


klena praya]ti candram | adhastt iti anena eva maalasya alpatvasiddhi, alpam
iti etat na vaktavyam | katham adhastt iti etvati ucyamne maalasya alpatvam
gamyate? ucyate upari upari kaky vyavasthit | tsm upari upari
vyavasthitnm adha y vyavasthit s sarvatanyas | tasmt adhastt [indu] syt |
na etat asti | "bhnm adha anai cara" [klakriy,
15] iti atra kakym upari upari vyavasthitim vakyati | nanu ca anye bruvate
sarvem upari candramasa kaky iti | [tat ayuktam |] sarvem grahm adha
candrakaky iti ha | yadi upari syt tad candrasya grahanakatrabhede
sphuakalakaharie grahanakatra[tr dyeran] | sryavat yadi upari candra
syt tad sryea rt vyavasthitena sad candramaso api svasya rt bhgam
akhaam dyeta, uparisthita [na upalakyate] | tasmt sarvem
adha candram |

anye punar sugata[mat]valambina srycandramaso ekm kakym cakate

ardhena mero candrrkau pacatsaika[yojanau] |


ardhartra astagamanam madhyhna udaya sakt || iti ||

na evam yujyate | yadi pacat yojanni candra, ekapacat [yojanni] srya tad
kim iti srya [na] mahn upalabhyate, tulyau etau [ardho]ditau ardhstamitau
pauramsym lakyete? atha vidratvt arka na mahn upalakyate iti cet na | tarhi
mandarrdhe srycandramaso drbhta arka | anyat ca
tulyakakyvyavasthitatvt srycandramaso sryagrahaam na eva syt | na ca
candramasam muktv anya rhu asti yena savit chdyate | yadi api adha candra
syt tath api mahattvt sryabimbasya na eva arka sakala chdyate | na eva arka
candrea chdyate iti cet tat api uttaratra vykhysyate |

klena alpena prayati candra | alpena stokena klena prayati | kim? tat alpam
maalam adha vyavasthitam | uparit sarvem maalnm mahat maalam
mahat klena anai cara prayati | etau alpamahatkakymaalaparimau
grahau uddiau, anyem ca [maalni svabuddhy vijeyni] | tat yath
candram divasasakhyay saptaviaty srdhaikay maalam gacchati,
budhaukraravaya kicit nena varea, bhauma kicit nena
varadva[yena, guru] tu varai dvdaabhi kicit nai, anaicara tu triat
varai kicit nai iti | evam ete bhinnakakysth yojanagatena tulyagataya grah
vykhyt |

atha yadi tulyakakysth yojanagatena tulyagataya eva syu tad etem yugde
sapravttnm na kadcit viyoga syt | atha [yadi] yojanagatena ete bhinnagataya
syu tad etem bhuktiliptnayane yojanai yathsvam prasiddhabhuktilipt na
gaccheyu | tasmt bhinnakakysth api grah yojanagatena tulyagataya eva iti ||
13 ||

[ bhinnakakysu rydnm alpamahattvam ]

kakym alpamahattvt ribhgalipt bahvya alp iti sandeha tannivttyartham


ha

alpe hi maale alp mahati mahnta ca raya jey |


a kal tath evam vibhgatuly svakakysu || 14 ||

alpe maale alp raya mahati maale mahnta, evam a kal ca,
kevalam tu vibhgena sad | tat yath alpe mahati ca maale
maaladvdaabhga ri, aiatatrayabhga bhga, khakhaaghanabhga
lipt iti, svsu svsu kakysu jyoticakrasya tulyatvt || 14 ||

[ grahakakyvasthitikrama ]

kakym upari adha ava[sthiti]kramaparijnya ha

bhnm adha anaicarasuragurubhaumrkaukrabudhacandr |


em adha ca bhmi medhbht khamadhyasth || 15 ||

bhni jyoti, avinydni | tem adha anaicara, tasya api adha bhaspati,
tata agraka iti di | em adha ca bhmi | em nakatrdnm bh adha |
medhbht | atra "bhta"-abda bahuu artheu vartamna iva arthe pratipattavya |
medh iva sthit | khamadhyasth | kham kam tasya madhyam khamadhyam, tasmin
sthit khamadhyasth | em adha ca bhmi iti | atra ucyate yad dye
cakrrdhe grahanakatri, tad tem adha bhmi | yad ata anyeu

grahanakatri smararipusutahibukasahajadhaneu vartante tad katham adha


bh, yat uta upari syt | na evam vijyate | yasmt sarvem asmaddnm bh
adha, upari ca ka, [tasmt] sarvad grah upari, bh adha | vakyati ca

yadvat kadambapupagrantha pracita samantata kusumai |


tadvat hi sarvasattvai jalajai sthalajai ca bhgola || iti |
[gola, 7]

[anye tu imm kalpanm] dravipratipannm,


bhagaaanaicarabhaspatikujaravisitabudhanikarn uparyuparivyavasthitn
tulya[gatikn manyante | tat yath y]vat alpamaalam bhni bhramanti, tvat
mahnti maalni anaicardaya [na] aknuvanti prayitum iti phata lakyante,
yathkaky[maalakramea] iti | atra parihra prk pradarita yadi upari syt
tad candrasya grahanakatrabhede sphuakalakaharie grahanakatratr
kyeran [p 212] iti din granthena |

anye manyante tulyakakysth eva


bhagaaanaicarabhaspatikujaravisitabudhanikar | kintu yathkramea
ghragataya | ata drutagatibhi nakatrai amandagati at jyate, atimandagati
tu drt iti | anmandagatitvt anaicara iat jyate, atimandagatitvt candram
[d]ram iti | atra api yadi prmukh grahdaya tad prmukhai drutagatibhi
nakatrai jyamna avinym da revatym upalakyeta, na bharaym |
vakrakle
api ca, pratilomagatitvt avinym da bharaym eva upalakyeta | atha ete
grahdaya aparbhimukh kalpyante, tath api vakrakle avinym da
pratilomagatitvt bharaym upalakyeta | tulyakakyvyavasthitnm ca
lambanaviea na syt | anyat ca anyonyabimbacchdanam na syt | grahoparga

api ca tulyakakyvyavasthitatvt na yujyate | tasmt "bhnm adha anaicara" iti


di suhu uktam || 15 ||

[ klahordindhipatijnam ]

klahordindhipatijpanya ha

sapta ete hore anaicardy yathkramam ghr |


ghrakramt caturth bhavanti sryodayt dinap || 16 ||

ete grah anaicardaya tulyagataya api santa yathkramea ghr lakyante,


maalnm yathkramea alpatvt | te eva hore yathkramea | tat yath
anaicarasya klahorym nivttym bhaspate klahor, tata agrakasya, tata
rave iti di | evam sryodayt prabhti yvat sryasya ardhstamaya iti dvdaa
klahor | tata ca ardhstamayt ardhodaya iti punar dvdaa | evam ahortre
caturviatiklahor | klahor hi nma lagnare
ardhodayasya kla | s ca divase divase divasdhipta prabhti pratipattavy | uktam
ca sphujidhvajayavanevarea

dityaukrendujacandrasaurajvvaney syu aharnisu |


horevar taddivasdhipdikramea t tatra caturgu a ||

evam divasdhipt sryodayt gayamnt uttaradivasasya adhipt eva ardhodayt


ghrakramt caturtha, ya ghrakrama abhihita "bhnm adha anaicara" iti
di tasmt caturtha divasdhipati | tat yath anaicart caturtha srya
divasdhipati, sryt soma caturtha, somt agraka iti di | evam anena kramea
msdhip abddhip ca avagantavy | katham? [msasya varasya ca ya]

prathamadivase adhipa sa msdhipa vardhipa ca


| sryodayt dinap | sryasya udaya sryodaya | yadi api eea ukta
sryodayaeea ardhodaya pratipattavya | kuta? idam bimbvayavbhidhne api
tadavayavapramasya mnaklvadhraakyatvt ardhodayasya ca
vyaktalakaatvt suparicchedanay ardhodaya riyate | athav anirdieu vastuu
madhyamapratipatte ardhodayt rabhya punar ardhodaya iti |

atra kecit ardhstamayt vrapravttim manyante | tat ca ayuktam | yasmt uktam

st idam tamobhtam aprajtam alakaam |


apratarkyam avijeyam prasuptam iva sarvata ||
[manusmti, 1.5]

atra janapadajyoticakrbhvt na vrdivyavahra sajta | yad protpanna


sahasrakiraa tad prabhti vrdivyavahra sajta iti | ata suhu uktam
sryodayt dinap iti || 16 ||

[ pratimaalavidhin grahagatinirpaam ]

ete grah kasmin maale bhramanti iti [na jyate] ata tannirpaya ha

kakypratimaalag bhramanti sarve grah svacrea |


mandocct anulomam pratilomam ca eva ghhrocct || 17 ||

kakyy pratimaalam kakypratimaalam, tat gacchanti iti


kakypratimaalag | athav kaky ca pratimaalam ca kakypratimaale, te
gacchanti iti kakypratimaalag | atra kakyg madhyam grah, sphu

[prati]maalag | athav kakypratimaalayo yatra sampta sa


kakypratimaalaabdena ucyate | tam gacchanti iti kakypratimaalag | atra
anekatvt vigrahayogasya, katama vigraha parighyate iti sandehe
ucyate kaky ca pratimaalam ca kakypratimaale | te gacchanti iti
kakypratimaalag, iti ayam parighyate | katham? iatvt
eavigrahrthavcakatvt ca atra iyate | kakyg madhyam grah yasmt
tulyabhuktaya, pratimaalag sphuagrah yata sasadabhuktaya |

atha ke te madhyam, ke v sphu grah? nanu ca eka eva srya, eka eva
candram, eka eva agraka iti di | madhyamasphuatym parighyamym
grahadvayam prpnoti | na evam vijyate madhyama graha sphua graha iti |
katham tarhi? madhyamagrahaabdena madhyamagrahasya grahagati abhidhyate,
sphuagrahaabdena ca sphuagrahagati iti? tat yath kacit svatsaram pcchati
"ka savit" iti, sa tasm ha ri
eka pacadaa bhg triat lipt iti | tatra ya paripcchati ya ca cae tayo
ubhayo abhi[prya]dvayaprasaga | na ea doa | y madhyam gati s
sphuagatisdhanasya upya | anyath aniyatatvt sphuagati aaky syt vijtum |
evam eva ca [madhyamagraha] pratimaalaparijnrtham parikalpita | yat asya
grahasya vysrdhatulyam bhtrgrahavivaram sa tasmt pradet prabhti
kakymaalasya upari adha v avatihate |

atha ka asau ayam pradea? ucyate yad ttye karmai dvitye pade
mandoccakendram ritrayam dvau bhgau pacat lipt, tad bhaspate
mandoccakara vysrdhatulya | caturthe karmai yad ghroccakendram
ritrayam pacabhg viati ca kal, tad vysrdhatulya ghroccakara | atra
vysrdhatulyam bhtrgrahavivaram | asmt pradet prabhti bhtrgrahavivaram
pratidinam apacyate | anay yukty em api grahm

vysrdhatulyam bhtrgrahavivaram hyam |

bhramanti sarve grah svacrea iti etat nigadavykhynam eva | mandocct


anulomam | "mandocct" iti hetau pacam | tena mandocct heto anulomam iti
vykhyyate, yasmt na mandocce vakraparijnam | pratilomam ca eva ghrocct |
ghrocct heto pratilomam, yasmt ghrocce vakraparijnam | katham punar
ghrocce vakraparijnam? ucyate yad ghroccakendram dvityapade tad sarve
grah vakria bhavanti, yad ca ttyapade ghroccakendram
tad anuvakragataya | uktam ca

grahonaghragraheu ktaavasuu kramt |


bhavet vakrtivakr ca tath anukuil gati ||

iti | skmatara [ca ayam] vidhi iti | ucyate yad adyatant graht vastana graha
tulya bhavati tad vakraprrambha | athav hyastant graht adyatana graha
tulya tad api vakraprrambha | yad adyatant ttyapade vastana graha adhika
tad vakrasya nivtti | athav hyastant graht adyatana graha adhika ttyapade
tad api vakrasya nivtti | yad graha bahv lipt nivartate tad ativakragati |

katham punar idam vidhnam ghrocct eva gaaka prajnate, na punar mandocct
iti? ucyate yasmt sryavat grahm udaystamayavakrnuvakr gataya | yadi
evam atra katham budhaukrayo anyat ghroccam, [madhya] srya | atra api
sryavat eva tayo udaystamayaparijnam | vakragati tu ekatvt upyntarea
vijyate | athav uccancamadhyamaparidhi iti
evamdisphuagatisdhanopya[bhtnm ca] upynm na [eva niyamo]kti
v vidyate | kevalam tu upeyasdhak upy | tasmt iyam sarv prakriy asaty,
yay grahm sphuagati sdhyate | [evam ca paramrthajijsubhi asatyopye]na

satyam pratipadyate | tath hi bhiaja hi utpalanldiu vadhdni abhyasyante |


npit pihardiu muandni, yajastravida u[key] yajdni, bdik
praktipratyayavikrgamavaralopavyatyaydibhi abdn pratijnate | evam atra api
madhyamamandoccaghroccatatparidhijykhabhujkoikardi-vyavahrea
svatsar grahm sphuagatim pratijnate | tasmt upyeu asatyeu
satyapratipdanapareu na codyam asti |

atha kim artham ime grah pratidinam bhrmyanti | atha ca loke kacit bhraman
kraena bhramati | anyat ca na evavidha kacit dyate anavaratagati yath ime
trgrah bhramanti iti dntatvena udharaabhta iti | ucyate sarvdau kila
bhagavn prajpati grahn uktavn yat "bhavanta medigaeu prajnm
ubhubhaphalya bhrmyata" iti | uktam ca sphujidhvajayavanevarea
praj sisku kila vivadht
prajpati prgvratam cacra |
sa dvdagaprabhavam svadeham
sv dita vai bhagaam sasarja ||
tebhya sa medigan prajaje
tebhya ca tadbhedavikalpata anyn |
ata bhavargasya vibhu praet
prajbhavbhvavidhvaratvam || iti di |

athav abdena arthnumnam kriyate | ryante ca abd ye ca apare atra


gativcak | tat yath "patha kan" [adhyy, 5.1.75] iti vartamne "pantha a
nityam" [adhyy, 5.1.76] iti anena nityam panthnam gacchati iti asmin arthe
pntha iti ayam abda | atra loke na kacit adhvnam anavaratam gacchan dyate,
tasmt am eva grah pnth | na ca ayam abda asatsvrtheu
aaviakrmaromavandhyputraabdavat pravtta | tasmt

suhu ucyate abdena arthnumnam pnth grah iti |

athav ayam apara prakra | mandocct anulomam pratilomam ca eva ghrocct |


mandocct yata mandoccakendrt pratimaalavidhnena ntam phalam pratyaham
upacyate | kva? anyasya arutatvt mandocce eva | tasmt mandocct anulomam |
pratilomam ca eva ghrocct | yasmt pratimaalavidhnena ntam phalam sarvad
apacyate | kuta? anyasya autatvt ghrocct eva | tasmt "pratilomam ca eva
ghrocct" iti || 17 ||

[ pratimaalavidhnam ]

sphu pratimaale bhramanti iti uktam, ata tajjpanya ha

kakymaalatulyam svam svam pratimaalam bhavati em |


pratimaalasya madhyam ghanabhmadhyt atikrntam || 18 ||

kakymaalatulyam | kakymaalena tulyam kakymaalatulyam |


kakymaalapramam "airayaha cakram" [gtik, 6] iti etasmin stre
vykhytam | svam svam pratimaalam tmyam tmyam pratimaalam, bhavati |
em grahm | pratimaalasya madhyam | yat madhyam kendram tat
ghanabhmadhyt atikrntam | ghan ca asau bh ca ghanabh, tasy
ghanabhuva madhyam ghanabhmadhyam, tasmt ghanabhmadhyt,
atikrntam nirgatam uparisthitam iti artha | tat yath yvat pramaparikalpitam
aiatatrayvacchinnam kakymaalam prvparam rdhvam vinyasya, td
eva anyat maalam upari adha kakymaalt vakyamena antarea
prvparayo dio yatra sampta tatra yat badhyate gole tatpratimaalam nma |
evam ete kakypratimaale vykhyte || 18 ||

[ ncoccavttividhin grahagatipratipdanam ]

kakypratimaalntarapratipdanrtham ha

pratimaalabhvivaram vysrdham svoccancavttasya |


vttaparidhau grah te madhyamacrt bhramanti evam || 19 ||

pratimaalasya bhmaalasya ca vivaram pratimaalabhvivaram | vysrdham


svoccancavttasya | uccavttam ncavttam ca uccancavttam, svasya uccancavttam
svoccancavttam, tasya svoccancavttasya vysrdham pratimaalabhvivaram | tat
yath "jhrdhni mandavttam" iti adhiktya "aina cha" [gtik, 10] iti sapta aina
jhrdhni uccanccavttam, srdhaikatriadbhgapramam iti artha | yasya yat
vysrdham tat trairikagaitena
siddham | yadi "caturadhikam atam aaguam" [gaita, 10] iti evamde paridhe
ayutatulyam vysrdham labhyate tad srdhaikatriadbhgapramasya paridhe
kim iti labdham bhg paca, lipt ca ardhdhikena ek | sryasya api tri jhrdhni
mandavttam, srdhatrayodaabhgapramam, tasya ca trairikena
svavttavikambhrdham labdham bhgadvayam, ardhdhikena nava lipt | athav
yadi aiatatraya[bhgamita]paridhe [vasutriktavahniliptmitam]
vysrdham labhyate tad uccancaparidhe kim iti labdham candrasya
uccancavysrdham lipttriat srdhdhikarp | evam sryasya api atam
ekonatriaduttaram [srdham] | tatra bhgapramena liptpramena v
kakypratimaalamadhyntaram parikalpyam | evam srycandramaso | anyath
anyem samaviamavttamandoccaghroccabhedena
anekapratimaalaprasagabhayt uttaratra vakyati "bhtrgrahavivaram"
[klakriy, 25] iti | vttaparidhi

kakymaalam, tasmin vttaparidhau madhyamacram grah bhramanti |


pratimaaleu sphuacram bhramanti iti artht avasyate || 19 ||

[ ncoccavttaparidhau grahagati ]

grahabhuktynayanavakrnuvakraparijnya ha

ya ghragati svocct pratilomagati svavttakakyym |


anulomagati vtte mandagati ya graha bhavati || 20 ||

ghr gati yasya tat grahgati, ghragati ca tat svoccam ca ghragati svoccam,
ghratatisvocct ya pratilomagati ghragati | svoccaabdena svaghroccabhukti
parighyate | s yadi ghroccabhukti
svakendrntajy[sdhitasphuamadhya]mabhukte [na patati] tad s eva
sphuamadhyam bhukti svakendrntajysdhit svaghroccabhukte pratilome[na]
ptyate | tad ghragati svoccagati iti ucyate | pratilomaabdena ca
vipartaptitaealipt
parighyante | evam ayam vigrahrtha nipanna bhavati | pratilom gati yasya sa
pratilomagati iti |

dita eva etat bhuktynayanam prati vakyate | tat yath mandoccakendrntajym


kramea utkramea v nipannm svamadhyamabhuktiliptbhi guayet | punar ca tat
klapratidhin guitasya adaabhi sahasrai bhgalabdham kendrapadavat
ardhktya grahamadhyamabhuktiliptsu prakipya viodhya v
svaghroccabhuktiliptbhi odhayet | eam
svaghroccakendrntajykramotkramajyguam tat klaghroccaparidhin guayet |
bhga adaabhi

sahasrai | labdham vysrdhagatam svakarena vibhajet | labhdasya ardham


kendrapadavat grahamadhyamabhuktiliptsu kipet, viodhayet v | tata tam
kiptaviodhitaeam ghtv ttyakarma mandoccakendrntajykramotkramajym tat
klaparidhiguam adaabhi sahasrai vibhajet | labdham samastam eva
grahamadhyamabhuktiliptsu mandakendrapadavat kipet, viodhayet v | kiptam
viodhitaiam v sphuamadhyamabhuktilipt avina
t svaghroccabhuktiliptbhya viodhayet | eam [ghtv] caturthakarma
ghroccakendrnta[jykramotkrama]jym tat klaparidhiguam adaabhi sahasrai
vibhajet | labdham vysrdhaguam karena vibhajet | tatra yad avptam tat yadi
kepyam sphuamadhyamabhuktiliptsu kipet, nipann grahasya sphuabhukti | atha
viodhyam sad yadi sphuamadhyamabhuktita na patati tad pratilomagati graha
sphuamadhyamabhuktilipt eva vipartam
odhy | eam vakrabhoga | asmin arthe iyam krik

ya ghragati svocct pratilomagati svavttakakyym |

pratilomagati vakragati iti artha |

anulomagati vtte | asau anulomagati bhavati | yad ghrocct


ghroccakendrntajynipann lipt sphuamadhyamabhuktiliptbhya viuddh,
tad asau graha anuvakr | tatra ca viealipt anulomaabdavcy | tata artht
ayam vigraha avasita anulom gati yasya sa anulomagati iti | sa ca alpam
gaccahati iti mandagati abhidhyate || 20 ||

[ ncoccavttabhramaaprakrntaram ]

grahm sphukaraaprakrntaram ha

anulomagni mandt ghrt pratilomagni vttni |


kakymaalalagnasvavttamadhye graha madhya || 21 ||

anulomam gacchati iti anulomagati | tat uktam mandt, uktamandoccvadhe


madhyamt iti | tat atra api ghroccvadhe madhyamt iti etat ekaprakramea
bhavitavyam | na iti ha ghr[t pratilomaga]ti pratilomvadhe | ghroccasya
pratilomagatni vipartagatni yni vttni paridhaya | atra vttasya ekadee
vttaabdopa[crt paridhaya ca] iti, yath mandaghrakendrayo tajjykhe
dhani | ata tni dhani mandakendrt jtni kramea
upa[cyante, ghrakendrt] jtni utkramea upacyante | ata "anulomagni mandt
ghrt pratilomagni vttni" | katham punar vttni mandaghrakendrayo
tajjydhani kramotkrama[gatni? gate] avasthvcakatvt | yath

gati asti iti bhtnm sukumryate mana |


[anastvaniam eva ham dhuram] vahati gau iva ||

tath

dnam bhoga na tisra gataya bhavanti vittasya |


ya na dadti na bhukte tasya tty gati bhavati ||
[bharthari, ntiatakam, 34]

tasmt yni eva jydhani tni eva pratilomnulomagatni |

atha atra idam praavyam mandoccajydhani mandocct upacyante,


ghroccajydhani ghrocct apacyante | kuta etat? sampradyvicchedt | atha

"vykhynata vieapratipatti, na hi sandeht alakaam" [adhyy, ivastram 6,


ptajalamahbhyam] iti | athav mandoccaghroccaravat
mandoccaghroccayo eva pratipatti, anyasya arutatvt ca |

[ pratimaalavidhin grahasphukaraaprakriy ]

ayam rystrrtha yath ghaate tath karma pratipdayiyma | it graht tat


mandoccam viodhayet | eam rydikam mandocct pravttam tat
kakymaalotpannam iti pratimaale kriyate, yasmt pratimaale sphuagraha
bhramati | tena tasmt mandocct rabhya yat kham tat mahati maale alpam
bhavati | "mahati mahnta ca raya jey | a kal tath evam [klakriy, 14]
iti | alpe pratimaale tat eva kham bahutaram
bhavati, mnlpatvt | vrhydaya mahat mnavieea pramyamn
prasthdisakhyay alp bhavanti, [te] eva alpena mnavieea myamn
prasthdiakhyay bahava bhavanti evam atra api | katham punar tat kham
kakymaalotpannam pratimaale pramyate? ucyate tat khasya padni
vyattni pratykalayya vartamnapadasya bhujkoijyay karma idam kriyate
"pratimaalasya madhyam ghanabhmadhyt atikrntam" [klakriy,
18] iti pratimaalabhvivaram koym prathamacaturthayo padayo prakipyate,
dvityattyayo apanyate |

etat pratipdanrtham samymavanau vttakendram nidhya yvat tvat


pramaparikalpitavysrdhapramena karkaakena vttam likhet | tasya vttasya
prvpara[dakiottara]lekhe ktv [tadvttakendrt antya]phala[jy]pramam [stram
mandoccbhimukham] dakiena nidhya tatra
kakymaalavysrdhatulyakarkaakena vttam likhet | tat pratimaalam iti ucyate |
[tat prathamacaturthapadayo] kakymaalt upari avatihate, dvityattyayo

adha | tatra y koijy s kakymaalotpann


kakymaalabhmyantarlapram | tena pratimaalabhvivarntarlamtrea
pratimaalam prathamacaturthayo padayo koi na prpnoti iti prakipyate,
dvityattyapadayo tvat attt pratimaalt koi iti apanyate | evam
pratimaalotpann koi bhavati | atha yadi koi[jyta] pratimaalabhvivaram na
udhyati, tad pratimaalabhvivart koijy odhyate | tvat pratimaalakoi
bhavati
| tatra evam nipanny koe bhujajyy ca vargasamsamlam kara | tat
skmrthibhi aviiyate, pratimaalakarasya vddhihrsavat di bhidyate iti |
tat yadi vysrdhatulyena pratimaalakarena yath uktam pratimaalabhvivaram
labhyate tad tena pratimaalakarena kim iti | labdham prvakoijyym prakipyate
apanyate v | tata tadbhujajyvarga[samsa]mlam kara | tena punar
pratimaalabhvivarnayanam iti yvat aviea | tata
aviiakarena vyastatrairikam kriyate yadi vysrdhavikambhasya
kakymaalasya iyam bhujajy labhyate, tad tena karena pratimaalajena k iti |
vyastatrairikatvt vysrdham guakra, kara bhgahra, labdham
pratimaalabhujajy | tat kham mandocce prakipya sphua graha bhavati, yasya
mandoccakendram prathamapade | dvityapade abhya ribhya viodhya bhuj
ght iti abhya apanyate, eam mandocce prakipyate |
ttyapade cakrrdhdhikabhuj iti tat cpam cakrrdhasahitam mandocce prakipyate |
caturthapade dvdaebhya viuddhaeam bhuj iti cakrt tat kham viodhya
eam mandocce prakipyate | evam sphuagraha bhavati, yasya ghroccam na
vidyate |

yem punar ghroccam vidyate tem karmaviea ucyate | tat yath


paridhiclanprayogea sphuktaparidhin vysrdham samguayya aty
bhgalabdham pratimaalabhvivaram mandaghroccayo | tena

anantarbhihitamandoccakarma mandocca[phalam] sdhayet | [tat] sakalasaskta


graha bhavati | tat evam nipannasya, madhyamasya grahasya [ca] yat antarrdham
tat madhyamt mandoccasiddhe adhike madhyamagrahe dhanam, ne am
| evam mandoccasa[skaraam] | etat eva karma "anigurukujeu mande ardham
adhanam bhavati prvam" [klakriy, 22] iti anena granthena abhidhyate | katham?
sanigurukujeu, mandraguruu madhyameu madhyamakarma siddheu
mandraguruu iti artha | "ardham adhanam bhavati prvam" [klakriy, 22] iti
kasya ardham am dhanam v bhavati iti atra sampradyvicchedt
mandasiddhamadhyamntaram parighyate | kim tasya ardham madhye grahe
dhanam am v prvasiddhe mandoccakarmai bhavati? idam ca karma
mandoccaghroccayo smnyena prasiddham | kuta? vienuvdan[bhv]t | tat
yath evam ardhena phalena sasktam madhyamam graham ghrocct graht
viodhayet | tatra kendrapadavibhgena bhujkoijye ghtv
sphuktasvaghroccaparidhin vysrdham saguayya aty
bhgalabdhapratimaalabhvivarea prvakarma eva sasktt karam nayet |
atra aviebhvt
avieakarma na pravartate | tata bhujajyay vysrdham saguayya karena
bhgalabdhasya kham ghroccakendre prathamapade ghrocct apanyate, dvitye
pade abhya viodhya eam ghrocct apanyate | ttye pade cakrrdhayuktam,
caturthe pade dvdaabhya viuddhaeam, "ghrt pratilomagni vttni" iti vacant |
evam sghroccasakalaphalasaskta graha bhavati | tasya mandoccasiddhasya ca
prvavat eva antarrdham mandoccasiddhe prvakalpanay
eva dhanam am v kuryt | tat mandaghra[siddha]m avinaam vidhya tasmt
mandoccam viodhya prvavat eva mandoccam sdhayet | tasya mandoccasiddhasya
dvisasktasya avinaasthpitasya ca ya viea tam sakalam eva
dvisasktahnamadhyamt viodhayet, adhikamadhyame prakipet | [artht
dvisasktamandasiddhe ne sati viodhayet anyath prakipet] | tam evaktam

ghrocct viodhya ghroccaprasiddhakarma sasiddha sphua graha


bhaviyati
iti | etat eva karma sakepea asmbhi karmanibandhe uktam

pratimaalakarma api yojyam atra vipaicit |


mandocce prvavat kuryt ghrocct tat viodhyate ||
tat eva kevalam odhyam [cakrrdht odhya tat calt] |
cakrrdhasayutam cpam cakrt uddham ca eayo ||
sphuavttagum trijym bhaktv aty svakoita |
tyaktv padeu yuktv v kara prgvat prasdhyate |
mandoccasiddhatanmadhyavilerdhasamanvita |
mandasiddhe adhike hne rahita madhyama graha ||
sa ghrocct punar sdhya siddhayo antarlajam |
ardhktya sakt siddhe prvavat parikalpayet ||
evaktasya bhya api mandasiddhim samcaret |
mandasiddhasya tasya ayam viea ya abhidhsyate ||
dvisiddhamandasiddhasya dvisiddhasya yat antaram |
prgvat tat madhyame ktv ghrasiddha sphua graha ||
[mahbhskaryam, 4.45-51]

atra anigurukujagrahaam ghroccavat grahapratipdanrtham | tena budhaukrayo


api idam karma kriyate |

kakymaalalagnasvavttamadhye | kakymaale lagnam kakymaalalagnam |


kim tat? svavttamadhyam, svavttamaalamadhyam | kakymaalalagnam ca tat
svavttamadhyam ca kakymaalalagnasvavttamadhyam | tasmin
kakymaalalagnasvavttamadhye | graha madhya | ya asau madhya graha sa

kakymaalalagnasvavttamadhye bhavati | etat uktam bhavati


kakypratimaalayo yatra sampta tatra ya asau madhyamagraha,
sa eva sphua iti |

[ grahasphukarae anyem matapradaranam ]

atha anye anyath vykhynam kurvanti | anulomam gacchanti iti anulomagni | kni?
vttni, paridhaya iti artha | mandt | mandocct prabhti yni mandoccavttni
mandocct rabhya anulomam gacchanti, yasmt mandoccakendram ahar ahar
upacyate | ghrt pratilomagni | ghrt ghrocct rabhya yni ghroccavttni tni
pratilomam gacchanti, yasmt ghroccakendram ahar ahar apacyate | atra idam
praavyam katham v mandoccakendram
ahar ahar upacyate, katham v ghroccakendram ahar ahar apacyate iti? ucyate
graht patite mandocce [mandakendra]bhuktaya upacyante, graht patite ghrocce
ghrakendrabhuktaya apacyante | yadi evam graht ghroccam na patati mahattvt
tarhi maalam prakipya ptyate iti | tatra bhaga bhagaebhya viodhy,
raya ribhya, bhg bhgebhya, lipt liptbhya iti ea krama | tatra
grahabhagaebhya ghroccabhaga eva tvat na
uddhyanti | kuta asau bhagaa yam prakipya ghroccam viodhyate? tasmt
gaitayukty yni api ghravttni tni api anulomagni eva | cryea tu
karaalghavrtham "pratilomagni vttni" iti uktam | kim punar atra karaalghavam?
kmacra | yadi graha ghrocct patati tad graha ghrocct viodhyate | yad ca
ghroccam graht patati tad graht ghroccam viodhyate iti | satyam eva etat, kintu
jyparidhikalpan vyabhicarati | yad graht ghroccam
viodhitam bhavati tad anyath jy anyath paridhi, tadnm eva ghrocct viuddhe
grahe anyath jy anyath eva paridhi | atha manyate ghroccaviuddhe grahe yat
prathamapadam tat caturthapadam, yat dvityapadam tat ttyapadam, yat ttyapadam

tat dvityapadam, yat caturthapadam tat prathamapadam iti | evam tarhi yat jyyas
kalpan, tasmt mandoccam graht viodhyam | graha ca ghrocct |
mandaghravttni kramotkramea eva gacchanti |
kakymaalalagna | kakyy maalam kakymaalam | athav kaky ca s
maalam ca tat kakymaalam | tena kakymaalena lagna
kakymaalalagna | ka? graha madhya | svavttamadhye | svasya vttam
svavttam | tat ca smnyena mandavttam ghravttam ca parighyate | tasya
svamandavttasya [svaghra]vttasya ca madhyam svavttamadhyam | tatra grahasya
madhya, sa ca kakymaalsakta | svavttasya kakymaale
yath madhyam bhavati tath badhnyt | tasmin svavtte yath kakymaale yath
madhyam bhavati tath badhnyt | tasmin svavtte yath kakymaale jy avitihate
tath eva avatihamn draavy | katham? yath kakymaalasya
aavatyaak khajy | evam atra api aavatyaak khajy parikalpany |
tat yath ucct rabhya bhujajykoijybhym trairikam yadi
aiatatrayaparidhau ime bhujajykoijye, [tad] uccancaparidhau
ke iti | athav vysrdhena ime bhujajykoijye, tata antyaphalatulyena
uccancavttavysrdhena ke iti | labdhe uccancavttasya bhujajykoijye | tatra
prathamacaturthayo padayo vysrdht upari koisdhanam sthitam iti vysrdhe
prakipyate | dvityattyayo padayo vysrdhonam pravttam iti vysrdht apanyate
| evam koik nipann bhavati, bhujkoivargasamsamlam kara | evam
mandaghrayo karotpatti || 21 ||

[ ncoccavttavidhin anigurukujasphukaraam ]

grahm adhanapratipdanya ha

kayadhanadhanakay syu mandocct vyatyayena ghrocct |

anigurukujeu mandt ardham am dhanam bhavati prve || 22 ||

kayadhanadhanakay | kaya ca dhana ca dhana ca kaya ca


kayadhanadhanakay | ete kayadhanadhanakay yathsakhyena padeu
pratyetavy | tat yath prathame pade kaya, dvitye pade dhanam, ttye pade
dhanam eva, caturthe pade kaya iti | ayam kaydikrama |

padakrama ca kasmt parighyate iti ha mandocct pravttt graht | kuta? ucyate


"mandocct" iyam pacam marydbhidhyin | tata mandocct iti anena mandocct
pravtta graha parighyate | sa katham mandocct pravtta graha jeya? ucyate
na atra kicit api jeyam | yvadbhi mandocct adhika graha tavat asau
mandocct pravtta graha jeya | tena tatparijnrtham mandoccam graht
ptyate, tatra eea rydin mandocct
pravtta asau graha bhavati | tasmt prathamapade y kramajy tasy phalam
trairikena nyate | yadi aiatatrayaparidhe iyam jy, tad iagrahaparidhe k iti
phalam labhyate | etat eva trairikam | jhrdhpavartamnaaiatatrayaparidhe
ati, svaparidhibhgnm yath uktkarasakhy | tena paridhin guitajyy ati
bhgahra | svaparidhyakarasakhy guakra | labdham phalam am eva |
dvityapade utkramea jy vyavasthit iti,
utkramajyphalam dhanam | punar ttyapade kramea jy vyavasthit iti
kramajyphalam dhanam | caturthe pade utkramea jy vyavasthit iti
utkramajyphalam kaya | tatra prathamapade eva mandakendram, tat utpannam eva
phalam grahamadhye kaya | yad dvityapade kendram tad
prathamapadavysrdhajyotpannam aeaphalam kaya,
dvityapadotkramajyphalam dhanam | prathamadvityapadbhym ttyacaturthapade
vykhyte |

athav karaalghavrtham evam kriyate prathamapade yat utpannam kramea


jyphalam kaya | dvityapade yat utpannam punar yat gatam rydikam attam
prathamapadasajitaritrayt kaytmakt dhantmakam tat dvityapadasya yat
gatam tat viodhya eam tatra kaya eva avatihate, tena tat utpannam phalam
madhyamagrahe kaya | evam dvityapadnte kayadhanayo tulyatvt na kicit
avatihate | tasmt smarthyata ayam artha
sajta prathamapade gatajyphalam kaya, dvityapade api gatajyphalam
kaya | etena mandakendraphalam medike kaya | tat etat prathamapade gatam
bhujsajitam dvityapade angatam | koisajitam [prathamapade angatam]
dvityapade gatam | ttyacaturthayo ca | ttyapade kramajyphalam dhanam |
caturthapade ttyapadaritrayt dhant dhanasajitt
caturthapadarydigatakayasajitam viodhyate, eam dhanam eva avatihate |
evam
caturthapadnte dhanakayayo tulyatvt na kicit avaiyate | tasmt atra api sa eva
artha tuldikendre bhujphalam dhanam iti |

suhu khalu etat avagamyate | yadi padeu sarveu tuly paridhaya tad evam syt
| na ca tuly paridhaya pahyante | atulyeu ca paridhiu pratimaalasya ca api
avasth virudhyate | kuta? prathamapade ukrasya catuka paridhi | tatra
dvityapadaprptau eva dvika paridhi | tatra ardhapahalam parihyate | graha tu
gacchan kramea gacchati, na hariaplutena | na ea doa | tuly paridhaya | nanu
ca uktam na ca tuly paridhaya pahyante
iti | na etat asti | evam vijyate ete paridhaya upacay[pacay]tmak, yata tena
tulyopacaypacaytmakatvt kramotkramavyavasthy, yata te eva bhavanti iti | tena
tuly ucyante | tat yath prathamapade kramajym paridhyantarea hatv
vysrdhena labdham ne viamapadaparidhau prakipyate, adhike apanyate |
prathamadvityapadbhym ttyacaturthapade vykhyte |

vyatyayena ghrocct | ghroccakendrt padavat kramotkramajyphalam vipartam |


prathamacaturthayo padayo dhanam, dvityattyayo kaya iti viparyaya | athav
bhujphalam ghrakramea ntam medau dhanam, tuldvam |
paridhiclandyaeam prvavat eva | atra ghraphalam vysrdhena saguayya tat
utpannakrarena bhgalabdham phalam dhanam am v | etat ca karma trairikam
yadi vysrdhamaale idam phalam
labhyate, tad ghroccakaramaale kiyat iti vyastatrairikena vysrdham
guakra, kara bhgahra | atra kim iti vyastatrairikam? ucyate "alpe hi
maale alp mahati mahnta ca raya jey" [klakriy, 14] iti anena | atha
mandoccaphalam evam kasmt na kriyate? ucyate kriyame api tvat eva tat
phalam bhavati iti na kriyate | kuta? mandoccakara aviiyate | tatra ca avieitena
phalena vysrdham saguayya karena bhge hte prvam
ntam eva phalam bhavati iti | atha kim iti ghroccakara na aviiyate? abhvt
avieakarmaa |

atha atra idam praavyam kakymaalasya yath svayojanakara vysrdha,


tat ca svaliptbhi myamna vasvagnivedarm [3438], pratimaalasya api etat
eva vysrdham iti etat | kakymaalotpannajyphalaliptbhi trairikbhva,
kakypratimaalayo tulyavysrdhatvt | atha manyate
tatklotpannabhujkoinipannakara vysrdham pratimaalasya | tena
trairikopapatti | evam tarhi na kakymaalatulyam pratimaalam
iti | atra ucyate caturthapaddau kakypratimaale tulye | tena
kakypratimaalayo tulyam vysrdham | tata prabhti pratimaalavysrdham
[kramea upacyate] | evam kramea upacyamnam uccatulyagrahe
svoccavttavikambhrdham upacitam bhavati | tat eva prathamapaddau prabhti
utkramea apacyamnam prathamapadnte vysrdham eva bhavati | evam kramea

apacyamnam dvityapadnte uccavttavikambhrdham apacitam bhavati | ttye


[padnte] ca utkramea upacyamnam iti etat kakymaalavysrdham eva |
grahasya uccancagatikramt upacaypacaytmakam bhavati iti ata pratimaalasya
upadea | ghanabhmadhyt eva grahasya uccancaparijnam iti ata vysrdham
eva koiphalena upacyate apacyate v | atha yadi pratimaalamadhyt vysrdhasya
vddhihrsau sytm | tad ttyam maalam parikalpayitavyam syt |
ghanabhmadhyt karasya upacaypacayau, tena tatkarena
vyastatrairikopapatti iti | etat gaitanyyasiddham eva |

anigurukujeu | ani ca guru ca kuja ca anigurukuj | ata teu anigurukujeu


mandt mandocct prabhti ya[t phalam upapadyate] tat ardham am dhanam v
bhavati | prve prvakarmai, mandt prabhti iti | ghrt api ca yat phalam tat teu
ardham kriyate prathame ghrakarmai | anyatra dvityakarmai mandaghrayo
sakalaphalam iti artht avasyate | mandaghraphalni khni am dhanam v
parikalpyate | yata khena graha
bhramati | tat phalam kva am kva v dhanam iti anigurukujeu | atra anigurukuj
madhyam eva parighyante | kuta? madhyamasya sphukaraopyatvt | tad hi
ete sphubhavanti |

yadi etat karma anigurukujeu madhyameu kriyate, mandoccaphalrdhena


madhyame adhane kte tasya adhanktasya madhyamatvam hyate | [ata]
ghroccaphalacprdhasya aviktamadhyame dhanare prpnutaJ| na etat asti |
mandoccaphalacprdhadhanarkta eva bhaviyati | kuta? "ekadeaviktam
ananyavat bhavati" iti [adhyy, 4.1.83 ptajalamahbhyam] ekadeavikta api
madhya eva | yath devakatta svalakta api svam khynam
na jahti, na ca karansvacchedena api, evam atra api, dve karma tatra tatra eva
madhyame kriyete | athav prathamamadhyamt mandoccytam phalrdham

madhyamotpannatvt madhyame kriyate | yat punar ghroccytam saktsasktt


phalrdham tat saktsasktytam eva iti ktv saktsaskta eva kriyate | tasmt
dvikarmasasiddht mandoccaphalam tat sakalam eva madhyame grahe kriyate | sa
sphuamadhyama bhavati |

atha idam praavyam yat etat dvikarmasiddhamandoccytam tat


dvikarmasasiddhe eva kasmt na kriyate | ucyate " mandocct sphuamadhy"
[klakriy, 23] iti madhyame kriyate | nanu ca dvikarmasiddha api madhyama eva |
kuta? "ekadeaviktam ananyavat bhavati" iti vacant | evam tarhi siddhe, punar
sphuamadhyamagrahaam kurvan crya jpayati aviktamadhya iti | anyath hi
sphuamadhyamagrahaam atiricyate | tasmt dvityaphalam
mandoccytam tat sakalam eva madhyame grahe kriyate |

ghrocct ca sphu jey iti | sa evakte sphuamadhyama ghroccakarma


sphua bhavati iti sphuamadhyame ghroccaphaladhanu sakalam kriyate, sphua
bhavati |

adhanayuktipradaranrtham vysrdhatulyena karkaakena samymavanau


samavttamaalam likhya mtpitrekhm kuryt | tat kakymaalam
rijyrekhviracitam | tanmaalakendrt yvatya abhagrahntyaphalalipt tvati
antare ca dakiena kendram ktv vysrdhatulyena eva karkaakena tath eva
samavttamaalam likhet | tat pratimaalam | [kaky]maalt yvadbhi
pratimaalam nikrntam tvat vysrdhena
kakymaaladakiottararekhsapte kendram ktv ubhayatra vttadvayam
likhya[te | te ncocca]vtte | tayo yath kakymaale rijyvikalpa tath
karayam | prathamacaturthayo padayo kakymaalt uparisthitatvt
pratimaalasya vysrdhe koisdhanam prakipya kara kta, tvat pramam

stram [pratimaalaparidhim] yatra spati tatra sthne sphua graha |


kakymaalajy ca tasmt purata iti artha | prathamacaturthayo padayo
tat utpannam phalam madhyamagraht apacyate | dvityattyayo padayo
kakymaalt adhovyavasthitatvt pratimaalasya, vysrdht koisdhanam
apanya kta kara, tvatpramam stram kakymaalamadhyt
pratimaalaparidhim yatra spati tatra sphua graha | sa ca
kakymaalajypradet purata avatihate | tena tat utpannam phalam
dvityattyayo padayo madhyamagraht upacyate |

ghrocce punar yem kayadhanadhanakay syu mandocct evam eva ghrocct


iti ayam pha tem iyam adhanopapatti | yem punar vyatyayena ghrocct iti
ayam pha tem iyam eva upapatti vipart | katham? pratimaale sphua ca
graha, madhyama ca ghroccaparikalpanya kakymaale | punar kendrajy tena
prathamacaturthayo padayo phata sthitatvt madhyamasya kendrajygrahasya
nyamnasya kendrajyotpannam
phalam dhanam bhavati purasthitatvt kendrajygrahasya, dvityattyayo padayo
phata sthitatvt kendrajygrahasya tat phalam apanyate | ata evam
mandaghrayo parasparaviruddhatvt upapatte, cryea
paramrthasphuagrahapradea bhtrgrahavivarapramapradea darita | tena
yvat bhtrgrahavivarapramam stram kakymaalamadhyt
pratimaalaparidhim padavibhgena prasritam yatra spati, tatra sphua graha |

anye punar anyath pahanti anigurukujeu mande ardham am dhanam bhavati


prvam iti | mande mandocce ardham phalasya am dhanam, yadi tat grahe am
dhanam tad tat mandocce dhanam am iti artht avasyate | tatra kiyat tat phalam
mandocce am sat dhanam bhavati, dhanam sat am bhavati iti ucyate
ghroccaphalam yasmt mandoccaphalam ca phaladvayam etat | tayo mandoccam

dhra | phaladvayam dheya | ata ghroccaphalam


kriyate | karmacatuayagrahat tat utpannam ca phalam tatra eva | tat yath prg
eva ghraphalam nya tat ardham am dhanam v mandocce ktv tat mandytam
ca tena phaladvayasasktena mandoccena saskta sa sphuamadhya graha
bhavati | sa ghrakarma sphua iti prakriyntaram etat || 22 ||

[ prakrntarea anigurukujasphukaraam ]

grahm sphukaraaprakrntaram ha

mandocct ghrocct ardham am dhanam graheu mandeu |


mandocct sphuamadhy ghrocct ca sphu jey || 23 ||

mandocct yat phalam ytam tasya cprdham am dhanam v graheu am


dhanam [mandeu v kartavyam] | evam tarhi cakra kartavya | cakrea vin
graheu mandeu ca iti crtha na labhyate | na cakra kartavya | antarea api
cakram crtha avagamyate | [katham?] evam

ble vddhe kate ke kram yukty prayojayet |

iti atra cakrea vin crthasya avagamant | evam ayam api | "sva"mandeu api
vaktavyam, yena sveu madhyameu sveu ca mandeu kriyate | "sva"abda api na
kartavya | svasya grahasya ya madhyama svasya ca yat mandam tatra eva
karmasiddhe | yath "mtari vaktavyam pitari uritavyam" iti | na ca tatra ucyate
"svasym mtari svasmin v pitari" iti | evam atra api iti |

atha yat etat mandoccytam phalrdham tat kayadhanakramea madhye grahe

dhanam am v kriyate | mande punar katham kriyate, mandasya adhanakramasya


anabhidhnt? ucyate mandoccam sarvad eva grahasya abhtam | tatra yat
grahasya am tat mandocce prakipyate, abhtatvt | yat grahe dhanabhtam tat
mandocct apanyate, mandoccasya abhtatvt eva | ayam ca gaitanyya

a[ayo dhana]dhanayo sakepa adhanayo ca viea |

iti | tasmt anena kramea mandocce phalrdhasya upacaypacayau bhavata |


ghrocct ca yat phalrdham tat api evam eva grahavaipartyena mande dhanam am
v kriyate | graheu punar prayojanbhvt na kriyate |

mandocct | mandoccaghroccaphalrdhena sasktam mandoccam parighyate |


kuta? karmadvayavttau mandanirdet | tena tdgvidhena mandena madhyamt
viodhitena yat phalam ytam tat sakalam madhyeu am dhanam v kriyate |
sphuamadhy | [madhyamasya] sphuasya antarvartitvt [sphu ye na, na avikteu]
madhyameu phalasya karat madhyamJ| athav sphuasya madhyam
sphuamadhyam | ekena karma nipann yena
dvityam karmntaram apekante | ghrocct ca sphu jey | ghrocct ytam
phalam tena saskt sphu | cakra phalayo samuccayam abhidhatte | jey
avagantavy boddhavy iti yvat || 23 ||

[ bhgubudhayo sphukaraam ]

bhgubudhayo karma ha

ghrocct ardhonam kartavyam am dhanam svamandocce |


sphuamadhyau tu bhgubudhau siddht mandt sphuau bhavata || 24 ||

ghrocct iti prk ghroccanipannam phalam ghyate | tat eva ghroccaphalam agre |
tatra tat ardhonam ardham iti artha | adhanam kartavyam | yadi grahe am tad
dhanam kartavyam | dhanasya am kartavyam iti artht avasyate | kva iti ha
svamandocce | svakyam mandoccam svamandoccam, tasmin svamandocce |
sphuamadhyau bhgubudhau bhavata | katham? siddht mandt | yat eva
ghroccaphalrdhena sasktam mandoccam tat siddham
iti abhidhyate | tasmt siddht mandt sphuamadhyau bhavata | etat uktam bhavati
yat eta[t siddhamandam tat madhyama]graht viodhya eaphalasya ca adhanena
tayo bhgubudhayo madhyau sphuamadhyau bhavata | "tu"-abdt "ghrocct ca
sphu jey" [klakriy, 23] iti etat kriyate || 24 ||

[ bhtrgrahntarlam ]

[bhtrgrah]ntarlapramnayanya ha

bhtrgrahavivaram vysrdhahta svakarasavarga |


kakyym grahavega ya bhavati sa mandancocce || 25 ||

trgrahm bhuva ca yat antaram tasya nayanopya ucyate |


bhtrgrahavivaram bhuva trgrahasya ca yat antaram tat bhtrgrahavivaram
bhavati iti vakyati | vysrdhahta svakarasavarga | vysrdham trijy | trijyay
hta vysrdhahta | svakarayo savarga svakarasavarga | etat uktam
bhavati mandoccakarasya ghroccakarasya ca ya ghta sa
svakarasavarga vysrdhahta | kakyym grahavega | tvat ucchritym
[kakyym] grahasya ya mandaghroccaphalajanita vega sa tasya
bhtrgrahavivarasya agre bhavati iti | ata eva bhtrgrahavivaram vikepnayane

bhgahra |

apare hu na bhtrgrahavivaram bhgahra | ka tarhi? vysrdham | yasmt


etat atra trairikam yadi trijyay svagrahbhihitavikepa labhyate, anay
abhagrahasvaptavivarntarlajyay bhujajyay kim iti | na etat samyak
avasyate | yadi idam eva trairikam syt, tad nakatratrgrahaaiyog sarvad
tasym eva dii tulyavikepavivar syu, nakatratrm uccancagatyasambhavt |
dyante ca am grahanakatrm drsanna[vat]
bhedumardanasavypasavyayogagata[ya | yadi vysrdha]m eva bhgahra
syt tad sarve eva tulyagataya syu | bhtrgrahavivaram |
bhtrgrahavivaravat vikepa alpa mahn ca nakatratrgrahayogeu labhyate |
[alpe v] mahadvikepe dakiottaradigvat niyatavikepntaradia yog
upapadyante | tasmt bhtrgrahavivaram eva bhgahra | etat api karma
trairikadvayam | katham? yadi vysrdhatulyay ptntarabhujajyay yathsvam
vikepa
alpa mahn ca labhyate, tad ana[y bhuja]jyay ptntarotpannay ka iti vikepa
labhyate | [ata] punar api vyastatrairikam yadi ayam vikepa kakymaale
vysrdhavikambhe labhyate, tad paramrthapratimaale
bhtrgrahavivaravikambhrdhe kiyn iti | prvatrairike vysrdham bhgahra
st, tat eva dvityatrairike vyastatvt guakra | ata guakrabhgahrayo
naayo, ptntarabhujajyy vikepa guakra, bhtrgrahavivaram
bhgahra, phalam iagrahasya vikepa | evam iagrahayo
vikepvabhinnadikkau viiyate, yasmt apakramamaalt tau pravttau | tata
tadvieatulyam tayo antaram bhavati, tatra api tayo ndhikavikepavat
parasparpekay [tayo ymyottaradiktvam] | bhinnadikkau vikepau yojyate | yasmt
eka apakramamaalt dakiena apara uttarea, tasmt tadantaram
[vikepayoga]pramam bhavati | vikepaliptntaracaturbhga agulapramam

vcyam
| yad punar antaralipt na syu, alp v [syu] tad tayo anyonyet chdanam
ekadet chdanam v [bhavati] | tatra grahaavat
iagrahasaparkrdhatadvikepa[vileea yogena v] sthityardhaniknayanam |

[ trgrahm sphuayojanakarnayanam ]

atha nakatratrgrahayogeu natilambanaparijnrtham idam karma kriyate |


"aiaaanamak" [gtik, 7] iti atra aiyojanakara dibhi guita
ukrdnm bhgahr bhavanti iti vykhytam | tena aiyojanakara pacabhi
guita ukrasya yojanakara bhavati daabhi guro, pacadaabhi budhasya,
viaty ane, pacaviaty agrakasya | yadi evam tarhi grahm
kakybhidhnam virudhyate | na ea doa | tvat kakysth
eva grah, atra punar diguakrai diparikarma kriyate iti | ayam yojanakara
bhtrgrahavivaraguita vysrdhahta sphua bhavati | etat api trairikam yadi
vysrdhaliptbhi etvanti yojanni labhyante bhtrgrahavivaraliptbhi kiyanti iti,
athav trairikadvayaikkaraena abhagrahasphuayojanakara nyate | katham?
bhtrgrahavivarnayane vysrdham bhgahra st, iha ca
bhtrgrahavivarasvamadhyamayojanakarbhysasya
vysrdham eva bhgahra | ata bhgahrayo savarga
mandoccaghroccakarasvamadhyamayojanakarbhysasya bhgahra | phalam
sphuayojanakara | tayo ayam artha sajta mandaghra[kara]guita
madhyamayojanakara vysrdhaktivibhakta sphuayojanakara bhavati |
mandancocce mandasya mandoccasya ucce nce ca nta mandakara eva anena
vidhin sphukta iti |

[ grahasphukarae viea ]

atha vivasvaddhanarodaystamayavat smnyasarvagrahm


sphuagaitavidhiviea abhidhsyate | tat yath savitu bhujphalena
ravydibhuktaya guit khakhaaghanena vibhajya ptakal graheu
bhujphaladhanaravat kriyate | tat vicryate idam karma anupadiam katham
avagamyate? na ea doa | upadiam eva etat "budhhnyajrkodayt ca
lakym" [gtik, 4] iti | arkodayvadhe gate etem pratipacchedau iti upadet
arka hi sphuagaitvagatagate eva udayaikharamadhyste iti sphuasya arkasya
udaya parighyate | sphuagati ca madhyam eva svabhujphaldiliptbhi
upacitpacit v iti ata bhujphalaliptbhi pratulybhi trairikam kriyate yadi
ahortraprai khakhaaghanatulyai vivasvaddisphuabhuktaya labhyante,
bhujphalaliptbhi pratulybhi kim iti | sm bhujphalaliptnm pratulyatvam iti
| atra ucyate ravyudayt eva jyoticakrde api
udaydi iti vykhytam | tena pravahkept madhyama sarvad svabhujphalena
adhika na v bhavati | yad adhika tad jyoticakram bhujphalalipttulyam
ravigaty jyate, [na cet bhujphalalipttulyam ravigaty apacyate] iti | anay
parikalpanay jyoticakrasambandhinya tad bhujphalalipt bhavanti,
jyoticakralipt pr ca tuly iti | ata tsm pr[atulyabhujphalaliptnm
abhva, ahargat ga]ta [sakala srya] yad svoccatulya tad
eva udaye bhavati iti | anyath tatra api bhujntaraphalam kriyate eva | arka hi
sphuagai[tvagate eva udaya]ikharamadhyste iti |

evam etem vivasvaddnm grahm sphuagataya sryodayvadhe bhavanti iti


ata ravi[vat eva upacaypaca]ytmakam phalam kriyate | dentaracaradalakarma
ca anay eva upapatty | ardhartrstamayadinamadhyasasthitasry[t trairikam]
yadi ay nbhi yathsvam madhyam bhukti labhyate tad pacadaabhi
ghaikbhi triat pacacatvriadbhi ca kim iti [phalali]pt audayikebhya

grahebhya viodhyante, tata tena


ravydaya ttklik bhavanti | tem ca sphuaprakriy prvbhihit eva |
[dinamadhyrdhartrayo cara]dalakarma na pravartate | kitijamaalaprptyatikrnt
ravyudaystamayayo eva iti | evam dityagatyavadhaya grah |

yad punar para[sya grahasya rave iva] kalpyante tad candroda[yaj]nena


udayaklam eva avagatya tadudayaklvadhaya kriyante |

[tithipratipacchedaparijnam ]

evam yathopadiagaitaprakriya[y tithi]pratipacchedaparijnya ucyate | tat yath


sphuaaina sphua ravi apanyate, yasmt tithi aimsavat bhavati tena
"raviaiyog bhavanti [aims" [klakriy, 5] iti sphuavidho]rina apanyate |
yathsambhavam atra bhagaa na sambhavati iti rydaya eva rydibhya
apanyante | athav ka[lpdita ye ravighaga] bhukt te aibhagaebhya
viodhyante, rydibhya rydaya iti | tatra
avai aimsdaya bhavanti | [msnm prayojanbhva i]ti ms tyajyante |

tatra ye avai rydaya vartamnaaimsasya avayavabht tai liptktai


trairi[kam yadi khakhaaghana]tulyena srycandramaso vieea aimsa
labhyate tad bhi candrdityaviealiptbhi kiyacchaims[ iti sampra]msam
na prayacchati iti divas kriyante | "triaddivasa bhavet sa msa" [klakriy, 1] iti
triatka guakra | tatra guakrabhgahrayo apavartane [triata
triadbhgena ekam] khakhaaghanasya
tvadbhgena saptaatni viatyadhikni | saptaaty viatyuttaray
ravicandravivaralipt vibhajyante | [phalam gatatithaya va]rtamnaaimsasya
uklapratipatpravtt, tatra ealipt vartamnatithe bhukt, tadviuddh

bhgahralipt bhojy iti | ata tbhi bhuktabhojyaliptbhi trairikam yadi tat


aha srycandramaso sphuabhuktyantaraliptbhi eka aidivasa labhyate tata
bhi bhuktabhojyaliptbhi kiyn aidivasasya labhyate iti, tatra
divaseu bhgam na prayacchanti iti nya kriyante | "ai nya divasa"
[klakriy, 1] iti ay saguayya sphuabhuktyantaraliptbhi bhgalabdh
bhuktabhojy tithe nya sryodayvadhe gat gantavy v bhavanti iti |

[ srycandramaso samaliptkaraam ]

iaklvadhe v parvai samaliptvidhnam | gatagantavyatm parvaa vidhya


gatagantavyaliptbhi trairikam | tat yath yadi srycandramaso
taddinasphuabhuktyantaraliptbhi srycandramaso sphuabhukti yathsvam
labhyate tata bhi gatagantavyatithiliptbhi kiyatya sphuabhuktilipt iti labdh
lipt ravau gantavyaparvai prakipyante, aini ca | atha gataparvai tayo eva
yathsvam trairikytalipt viodhyante | evam
gantavyagataparvaa paryavasnaklikau samaliptau bhavata iti gaitapde api
asmbhi "bhukte vilomavivare" [gaita, 31] iti asym ryym sakepata
abhihitam iti ktv iha tu vistarea pradaritam |

[ candranakatrapratipacchedaparijnam ]

candrayuktena nakatrea vyavahra iti pratyaham


candrayuktanakatrapratipaccheda [parijnam] kriyate | tat yath ailiptbhi
trairikam yadi maalaliptbhi khakhaaghanatulybhi saptaviati nakatri
labhyante tata [bhi candragataliptbhi kim iti | atra guakrabhgahrayo
apa]vartanam kriyate | saptaviate saptaviatibhgena ekam khakhaaghanasya
api tvatbhgena aau [atni, ata ailipt]nm abhi atai bhge

nakatrm avinydnm [yni gatni tem sakhy] labhyate | ee


gatagantavyam ktv vartamnasya nakatrasya gatagantavy nya sdhyante |
katham? yadi sphuabhukty ai nya labhyante, bhi gatagantavyaliptbhi
kiyatya iti gatagantavyanya labhyante | aibhukte
ahortraklvadhinipannatvt, ahortrasya ca pramam ai nya iti ay
trairikam kriyate || 25 ||

iti bhskarasya ktau ryabhaatantrabhye klakriypda sampta ||

Golapda

[magalcaraam ]
nama sanmagalajnaprakumbhya rjate |
sursurairoghapdaphya vedhase ||

[ golabandha ]

klakriynantaram golam, "tri gadati gaitam klakriym golam" iti uktatvt | gamyate
jyate asmt iti golam | kim punar asmt gamyate?
grahabhramaadharitrsasthndni sarvam | evam paramrthajijsava hi
asatyaprvakam satyam pratipadyante | tat yath bhiaja hi utpalanldiu
sirvedhandni pratipadyante, yajaastravida ukey yajdni [pratipadyante],
vaiykara praktipratyayalopgamavaravikrdibhi sdhuabdam pratipadyante,
evam atra api svatsar vttaalkstrvalambakdibhi ketragaitavieai
pramrthikam golam pratipadyante | tasmt dimtrapradaranam eva etat rabhyate,
aakyatvt aeapradaranasya | ka hi citrayan nimeonmedi api citrayati | tasmt

rparivaculakhayo anyatamam ardhavttacakrasvarpam krkacikai vttam


ekam nipdayet | tata sughaitrdhavttadvayena tribhi v sughaitavttaakalai
vttam ekam nirmpayet | tatra vttaakalasandhicched
traya urapukhaprvacchedvayavrdhaccheda iti | tatra etem anyatamena
vttaakalni anyonyam ghaayet | tmraklakai tatra evam nipannam ekam vttam
prvparam nidhya dvityam dakiottaram upari adha ca janitasvastikam
svastikasampte ca maaladvayam ardhaccedena chitv tath sayojyam yath
ekam eva vttam lakyate | tau vihitrdhacchedena svastikacatuayam praveya
nicalam nidadhya tmraklakai nicalkriyate |

tata tayo maalayo bahi parikaravat dikcatuayajanitasvastikam anyam tath eva


ardhacchedena svastikacatuayam praveya nicalam nidadhyt |
prvparamaalam ayakkitam krayet, yath ekaikasmin caturbhge
pacadaa pacadak syu | te ca ahortraghaik | evam parieam
maaladvayam api, ekaikam aiatatraykitam [krayet] | tni viuvat [ymya
uttarakitija]maalni | tat tulyam eva aparam maalam aiatatraykitam
prvasvastike aparasvastike ca tiryak tribhgacchedam ktv dvau tribhgau
maalapradeasya svastikam ghaayet | yath v maalatrayasamptam ekam eva
lakyate tath avacheda kalpanya | prvparadakiottaramaalayo ya adha
svastika tasmt uttarea uttaraalkym caturviatibhge tath eva ardhacchedena
svastikam krayet | upari api tath eva uparisvastikt dakiena [dakia]alkym
caturviatitame bhge svastikam krayet | sarvatra nicalkaraam
tmraklakai | evam tiryak ripada vyavasthita | sa eva apamaalam iti ucyate |
tvatpramam eva anyat maalam sacri yatra candramasa sampta vartate
tasmin badhv tata uttarea parata nivatitame bhge yath ca ardhapacamabhg
tasya ca apakramamaalasya ca antare bhavanti tath vidhya ptabhge
cakrrdhntare badhyt | evam tata dakiena navatitame bhge ardhapacam

bhg tasya apakramamaalasya ca yath antare bhavanti tath


nidadhyt | evam tat vimaalam, tat eva vikepamaalam iti ucyate |

evam anyem api svebhya svebhya ptabhgebhya api maalni |


budhaukrayo ghroccbhym | svhortramaalni api sacri viuvata
uttarea mepakramakhatulyntare prvparyatam maalam measya
ahortramaalam, vntpakramatulyakhntare vasya,
mithunntpakramatulyakhntare mithunasya, tni eva utkramea
karkaakasihakanynm; evam [viuvata] dakiena tulvcikadhanum
svhortramaalni,
tni eva utkramea makarakumbhamnnm | svhortramaaleu dakiottaryatni
stri badhnyt | tem ardhni apakramajy | measya ahortramaalena
unmaalasya yatra sampta tatra strasya ekam agram badhv mnasya
ahortronmaalasampte dvityam agram badhnyt | bhmadhyvabhedistram
viuvat saha badhnyt, tasya prathamastrasya ca yatra sampta tatra
prathamastrrdham bhavati | evam anyem strm ardhni | tni
sarvi ahortrpakramajy santi | aakyatvt kvacit tu pradaryante | yni
vikeppakramasvhortramaalni vykhytni [tni na] pradaryante | anyath
klasama gola bhramayitum na akyate, maalabahutvt |

atha sulakm jvm ayaalkm gopucchyatavttm


dakiottarasvastikvabhedinm nirgatobhaygrm pajarabhrasahm nidadhyt |
tanmadhye bhuvam samavttm md anyena v racayet | evam ayam eka eva
pajara sarvem grahm | yasmt bhinnakakysth api grah ekakakygat
eva upalakyante, tasmt ayam eva eka pajara | athav sarvem eva pthak
pthak pajar yvat tvat paricchinnasvakakypram eva pradarayitavy
|

athav pajarasya bahi [dakiottara]svastikayo ayaalkym tryagulm


caturagulm v lakm aradaikm nicalm nidadhyt | tata
yvattvatpramaparicchinnakhakakyparikalpitam ubhayata
cakrrdhntaraktavedham [maalam] dakiottarvaghi nidhya tasya madhye
pajaram praveya tm ayaalkm ubhayatra prvavedhau praveayet, yath s
aradaik pajaradvayasmvaghin bhavati | tvatpramam eva anyadvttam
prvparvaghi upari adha ca janitasvastikam prvavat nidadhyt | tat
samamaalam | punar api tvat eva anyat maalam parikaravat
dikcatuayajanitasvastikam dakiottarasvastikasamptaktavedham ubhayatra
lohaalkm praveya nicalam nidadhyt | tat kitijamaalam | evam ayam gola
viuvati sama eva avatihate | viuvata uttarea yvn aka tvatsu bhgeu
khagolottarasvastikt upari vedham krayet, dakiata ca tvati eva antare [adha]
vedha
| prvavedhbhym ayaalkm niksya
svadekabhgapramaparikalpitavedhayo praveayet | evam
svaviaykapramena avasthita gola, tatra sarvam eva pradarayet | atha
khagolapramam eva anyadvttam ubhayata cakrrdhntaraktavedham uttara
nirgatyaalkgram praveayet | dvityavedham dakiata nirgatyaalkgram
praveayet | tatra tat nicalam nidhya, tasya prvparasvastikasampte prvavat
tiryagbhedena prvparasvastikayo
nicalam tat maalam nidadhyt | tat unmaalam iti cakate | sarvi eva vttni
aiatatrayabhgkitni krayet |

anye punar samymavanau khagolrdhapramam avaam khtv tatra yath


kitijamaalam upari bhavati tath ardhanimagnam khagolam nidhya darayanti |
evam ayam khamaya gola kriyate | khsambhave

paripakvlpasuiralakavaaalkvttai v gola kriyate | evam golam badhv


sarvam eva avaeam stre vykhyyate |

[ bhagole apakramamaalam ]

atra dita eva tvat apakramamaalam ha

mede kanyntam samam udak apamaalrdham apaytam |


taulyde mnntam erdham dakiena eva || 1 ||

mede measya di medi, tasmt mede, kanyntam antam paryavasnam,


kanyy antam kanyntam; mede rabhya yvat kanyntam | samam tulyam |
udak uttarea | apamaalrdham | apamaalasya apakramamaalasya ardham,
apakramamaalrdham | apaytam tiryak vyavasthitam | taulyde taulina di
taulydi, tasmt taulyde, mnasya antam mnntam; taulyde rabhya yvat
mnntam | erdham eam ca tadardham
ca erdham, athav easya jyoticakrasya apamaalasajitasya ardham
erdham | tat dakiena, dakiadigbhgena tadardham | "eva"abda
ryprartahm pratipdita | athav evam ardhamtram api pacrdhe pradarayati,
yath uttarea samam apakramamaalam tiryak vyavasthitam, evam atra api
dakiena tasya eva apakramamaalasya ardham tiryak eva avatihate iti |
atra vin api "sama"abdena ariprambhidhnt
udagdakipakramamaalrdhasamatvam gamyate, samagrahaam atiricyate | na
atiricyate pratideam akaviet rnm udayakl viam upalakyante, tena
samaabdt te viamapramnm rnm grahaam syt, tata ca akaviet
mednm apakramajy pratideam bhinnapram syu | "sama"abde punar
kriyame tulyapramarigrahaam siddham, yasmt sarva eva

ri jyoticakradvdaabhga, sa ca triattriadbhgaprama iti |evam


apakramamaalam viuvata uttarea mede kanyntam tiryak avatihate | tat eva
tulyde mnntam dakiena viuvata tath eva avatihate | katham idam anuktam
gamyate viuvata iti | na ea doa | udagdakiena iti b(r)uvan crya siddham
eva viuvanmaalam pradarayati | anyath hi udagdakiena iti, etat anarthakam
syt | udagdakiaabdau ca digvcinau, dik vyavasth
apekay bhavati | ata prvam viuvanmaalam badhv tata apakramamaalam
badhyate | sarvi eva maalni aiatatraykitni kriyante, yasmt
aiatatrayam jyoticakram || 1 ||

[ apakramamaalacria ]

tasmin ca apakramamaale ke bhramanti iti ha

trgrahendupt bhramanti ajasram apamaale arka ca |


arkt ca maalrdhe bhramati hi tasmin kiticchy || 2 ||

trgrah bhaumabudhabhaspatiukraanaicar, trgrahendupt bhramanti


ajasram avyavacchedena, apamaale apakramamaale, arka ca na kevalam ete
trgrahendupt apamaale bhramanti, arka ca | tatra apamaale ajasram arka
ca bhramati | arkt ca maalrdhe arkt punar maalrdhe aryantare, bhramati
hi tasmin tatra maalrdhe, bhcchy | yath stambhdnm pradpavat chy
bhramati, evam bhuva api arkavat,
na kevalam trgrahendupt iti |

ptnm apakramamaale gati ukt | tat kim idnm arkt maalrdhe bhcchy
bhramati iti ucyate | na ca bhcchyvyatirikta pta asti candramasa | na ea

doa | sarvem eva trgrahm ye pt te apakramamaale bhramanti |


candramasa punar pta arkt maalrdhe apakramamaale bhramati iti etat eva
artham | "arkt ca maalrdhe bhramati hi tasmin kiticchy" iti kathayati | nanu ca
budhdnm ye pt te nical tem
nicalnm katham apakramamaalagati ucyate ? na te nical, "navaraha gatv
aakn prathamapt" [gtik, 9] iti atra "gatv"-abdena tem gatyupadet |

"trgrahendupt" iti iyam ry kim artham rabhyate? trgrahdnm gati


apakramamaale vijyate | uktam ca "bhpakrama grah" [gtik, 8] iti
sarve[m gatimat]m ete apakramabhg iti | yadi ca gtikoktam api atra punar
ucyate, tad tarhi bahu atra abhidheyam iti | athav rave cakrrdhe bhcchy
bhramati iti etat pradarayitavyam syt, tat ca na pradentarapradaritatvt |
"bhravivivaram vibhajet" [gola, 39] iti atra pradpacchyopapaty
bhcchynayanam upadiet | rave cakrrdhe bhcchy bhramati iti etat
pradarayati, yata hi aka justhitasya pradpasya tat jupravttacchy | tasmt
iyam ry rabdhavy iti || 2 ||

[ vikepamaalacria ]

grahm vikepamaalapradaranya ha

apamaalasya candra ptt yti uttarea dakiata |


kujaguruko ca evam ghroccena api budhaukrau || 3 ||

apamaalasya | apamaalam apakramamaalam | apakramamaalasya candra |


apamaalasabandh candra "apamaalasya candra" iti ucyate |
apamaalasasthita v candra apamaalasya candra, yath kuslasya

vrhaya | athav adhikararth iyam ah, yata hi ekaatam ahyarth,


apamaale candra iti etasmin arthe | sa apamaalavyavasthita candra ptt yti
gacchati | ptaabdena candramasa vikeppakramamaalayo sayoga
abhidhyate | tasya ca sayogasya pratikaam gatimattvt, s gati ptaabdena
abhidhyate, upacrt | ata sa gatisajita pta yasmin rau yvatithe bhge
vartate tasmin rau tvatithe bhge apakramamaalapramam eva anyat
maalam tasmin badhv dvityam ardham cakrrdhntare tath eva badhnyt yath
tat apakramamaalt uttarea avatihate tasya [prathamam ardham], yath dvityam
ardham v dakiena upalakyate | evam ca prathamaptt
apakramamaalasya uttarea vikepamaalam, dvityaptt ca dakiena, ubhayatra
cakracaturbhgntare yath ardhapacam bhg tasya ca apakramamaalasya
antare bhavanti tath badhnyt vikepamaalam | tasmin candram bhramati |
viuvata uttarea dakiena v tat apakramamaalam | tasmt apakramamaalt
uttarea dakiena v vikepamaalam pradarayet |

candrasya ca vikepamaalavyavasthitasya viuvata ca antarnayane iyam yukti


sphuacandramasa bhujajyay trairikam yadi vysrdhatulyay bhujajyay
caturviatyapakramabhgajy labhyate tata candrabhujajyay k iti,
apakramabhgajy labhyate | tata ptt apakramamaalavyavasthita candra
dakiena uttarea v yti iti uktavn | ptvadhi parijnya sphuacandramasa
pta viodhyate, tatra vieasya y jy tay trairikam yadi
vysrdhajyay candravikepabhgajy labhyate anay iajyay k iti, iavikepajy
labhyate | tayo vikeppakramajyayo khktayo tulyadikkayo yoga, yasmt
apakramamaalt parata candra vartate | bhinnadikkayo viea, yasmt rt
apakramamaal[t vikepamaalam] candra ca | gole yathrtham pradarayet |
yogavileabhgnm y jy tvat antaram viuvata candramasa ca | jypramena
khapramam uktam |

kujaguruko ca evam bhaumabhaspatianaicar ca | yath candra svasmt


ptt uttarea dakiena v apakramamaalasthita yti, evam eva kujaguruko |
etem vikepamaalni vikeppakramayogavieayuktaya candravat
pratipattavy | cakra etat eva artham samuccinoti |

ghroccena api budhaukrau | ghrodbhtena budhaukrau ptt vikepamaalayo


bhramata | etayo ghroccau apakramamaale ptabhgapramagat bhavata |
ptabh[gt tattatpradee] vikepamaale badhnyt | [evam tarhi] etayo
apakramaparijnam api ghrocct eva | kuta? apakramamaalt ptt vikepam
bruvat taduccayo apakramamaalasthiti pradarit bhavati, yata
apakramamaalasthita vikepamaale pravartate | [te]na
samyak idam avagamyate etayo apakramam api ghrocct iti | kuta vikepasya
eva kevalasya? "ghroccena api budhaukrau" iti ghrocct ptapravttt etayo
vikepaparijnam ucyate, npamaparijnam | ata svata e[va e]tayo
apakramnayanam ghrocct | evam api apakramamaalasthitau etau
vikepamaale pratartate iti eta[t upapa]nnam eva | etat kuta
vikepaparijnamtram eva etayo? upyntarea vikiptam punar svata eva
apamaalt pratiyakea
upadiam, candravikepapradaritam eva arthavieam sambhvayati | sarvem eva
vikepa apakramamaalt uttarea dakiena ca | [ptt] cakracaturbhgntare
yath ukt [vike]pabhg vikeppakramamaalayo antare yath avatihante
tath pradaryante | "apamaalasya candra ptt yti" iti etat api gtiksu
upapadia[ptnusrea ava]dheyam | a vikepamaalasthitaptt prabhti
vikepamaale pravartate, iti etat anuktam na gamyate | "ghroccena
api budhaukrau" iti e[tat api] vaktavyam | ata avayam etat rystram vaktavyam || 3
||

[ grahm kl ]

grahm udaystamayaparijnya dityagrahntarabhgn ha

candra aai dvdaabhi avikipta arkntarasthita dya |


navabhi bhgu bhgo tai dvyadhikai dvyadhikai yath lak ||4||

candra aai dvdaabhi | ayam aaabda smnyena vibhgamtravc | tena


"smnyacodan ca viee avatihante" iti aavieeu avasthpyante | viea ca
klat | ete klavibhg | te klabhg ucyante | "prena eti kalm bham"
[gtik, 6] iti uktam | tena ucchvsaprasya liptsajtvam | tata prnm
saptaatasya viatyadhikasya [720] dvdaa bhg, ghaikdvayam iti artha | yata
ghaikdvayasya pr saptaatni viatyadhikni
[720] | athav sryt pact prk v klena antarita graha yasmt [dya tasmt]
klatvam | evam klabhgai dvdaabhi antarita candra | avikipta, na
vikipta avikipta | arkntarasthita | arkt antaram arkntaram, tasmin arktare
dvdaakla-pramena avikipta vyavasthita, nabhasi vyapetbhratamasi
lakyate |

yad punar asau vikipta ghaikdvayt ndhike kle dyate, yasmt arkt uttarea
vikipta candra golasya uttaronnatatvt ne api ghaikdvaye kle dyate,
dakiavikipta ca unnatatvt golasya dakiena ghaikdvaydhikakle dyate |
tasmt uktam avikipta iti | tasmt vikepakarmaktv etat antaram locyate |

navabhi bhgu | tath eva klabhgai navabhi arkntarasthita avikipta bhgu


dyate | navabhi klabhgai vikiptasya vikepakarma candravat eva | bhgo tai |

bhgo ukrasya ye bhg | navabhi bhgu tai dvyadhikai dvyadhikai iti etvat
siddhe punar bhgugrahaam kurvan crya jpayati bhgo iyam khabhg
nava iti, tebhya eva navabhya gurvdyantarabhgapratipatti | anyath hi ayam
bhgu ata nyneu api triu
caturu v antarita vakrakle udaystamayau kurvan lakyate iti etat punar
bhgugrahaam | tai dvyadhikai dvyadhikai iti vpsgrahaam ca
bhgadvayntaragrahartham | anyath hi sarvem eva nava eva bhg syu |

yath lak | ete grah lak parihyamnaarr pratipdit tath


dvyadhikai dvyadhikai arkntarasthit avikipt santa dyante | ukta ca em
yathlakakrama

bhgugurubudhaanibhaum ai-a-a-a-na-mk | [gtik, 7]

iti | bhgo bhgai dvyadhikai bhaspati dyate abhgonaghaikdvayena, tai


dvyadhikai bhaspate trayodaabhi abhgottaraghaikdvayena budha,
budhabhgai dvyadhikai anaicara srdhena ghtikdvayena, anaicarabhgai
dvyadhikai bhauma abhgonaghaiktrayea, etvadbhi klabhgai antarit
dyante iti uktam | adaranam punar em katham avagamyate? kecit tvat hu
etvadbhi eva bhgai | kuta? tulyat sahitym
| arkntarasthita dya adya ca | katham etvadbhi eva bgai dya adya
ca? yad arkt nikrmati graha tad tvadbhi eva dyate, yad sa eva arkam
praviati tad [tvadbhi] eva antarita na dyate | etat ca [na] yvat nikrmata
praviata v grahasya tulyam idam antaram, tena dyena v grahea bhavitavyam
adyena v | sa tvat iaklakai dya eva upalabhyate | tasmt
tulyasahitvykhynam asat iti | katham tarhi? ucyate etvadbhi
eva bhgai arkntarasthita nikrmat praviat v dyate | nai ata dyate iti

artht avagamyate, adhikai punar nitarm dyate iti etat astraja api jnti |

klnayanam punar atra dentarkaviearyudayapramai parikalpyate | tat


yath yadi triat svadearyudayakla labhyate tad idnm
nipannrkagrahntarabhgai ka iti, kla labhyate | sa yadi
abhagrahntaraklena tulya tad asau graha dyate, ne astam gata, adhike
nitarm dyate | athav svadearyudayena triat ca trairikam ktv sarvariu
antarabhgnayanam yadi ryudayaklena triadbhg labhyante
tad iagrahntarbhihitaklena kiyanta iti sarvariu antarabhg labhyante | tai
v saktsiddhai eva antarabhgai iadee grahasya daranam vaktavyam |
grahm prvodaystamayayo idam karma | aparodaystamayayo
tatsaptamaryudayaklena etat parikalpanam, yasmt udayarivat eva astam
raya gacchanti || 4 ||

[ bhgrahdnm prakahetu ]

dharitrgrahanakatratrm prakahetupradaranya ha

bhgrahabhnm golrdhni svacchyay vivarni |


ardhni yathsram srybhimukhni dpyante || 5 ||

bh pthiv | grah srydaya | bhni jyoti nakatri | bh ca grah ca bhni


ca bhgrahabhni, tem bhgrahabhnm | golrdhni | dharitrydnm arri
golaabdena ucyante | ata tem golnm ardhni golkraarrrdhni iti yvat |

katham ete grahdaya golkraarri pratipadyante? bhuvam tvat anye


akakrm darpaavttkrm ca manyante | na etat evam | yath golkr bh

pratipadyate tath uttarata vakymi | katham punar atra am grah golkr


pratipadyante? atha ca darpaavttkrau srycandramasau lakyete, evam anye api |
anyat ca sthityardhdiparilekhanaprakriy ca golkraarreu na ghaate | na etat
asti | ete grahdaya golaarr api santa
dradeavartitvt darpaavttkr upalakyante | y sthityardhdiparilekhanaprakriy
s dgviay, tasy dgviayatvt yathdaranagatni eva bimbasasthnni
agktya cryea uktam | athav golkreu api sthityardhdyupapatti akyate
vaktum | yasmt vikepdaya bimbamadhyt pravtt tvat jtv golaknm
bimbrdham darpaavttkra iva yath bhraman nipdita samudgata tasy
udaram darpaavttkram eva upalakyate, tasmt golkrt
api sthityardhdyupapattisiddhi ca | ata paramrthata eva golkr, anyath hi
candramasa sitakayavddh darpaavttkre bimbe na savadete | tasmt
golkraarr ete | uktam ca

srya agnimaya gola candra ambumaya svabhvata svaccha | iti |

svacchyay vivarni | sv cchy svacchy, tay svacchyay ardhni em


[vivarni apraktmakni kni iti artha, na tata anyatkra]m asti vaivaryasya
| yath ghaasya tapasthasya ekam prvam svacchyay eva vivaram, evam atra
api | y[ni ardhni] prakante tni srybhimukhni | ardhni | tem golnm ardhni,
yvanti avaini svacchyvaivaryni vyatiriktni | yathsram | alpnm alpni,
mahatm mahnti | srybhimukhni,
ditybhimukhni | dpyante caksanti |

[ candrasya sitabhga ]

yadi ardhni grahm srybhimukhni caksanti tad kim iti candramasa

ardhabimbam sarvad na caksti? caksti eva | kim iti na upalabhyate? ucyate


amvsyym candramasa upari ditya tad tasya candramasa upari yat
bimbrdham tat aeam avabhsayati | candrasya amvsyopalakitoparibimbakendrt
yath yath pact ditya avalambate tath tath bimbakendram api aparata
avalambate | tat kendravat candramasa bimbrdham yvat
eva amvsyopalakitam bimbaparidhyardhvadhe avalambate tvat candramasa
bimbam asmbhi upalakyate | eam uparisthitatvt na upalakyate |
srybhimukham api savitkar[t chditam api na dyate] | tasmt yvat yvat
candramasa bimbam savitbimbt lakam avalambate tvn svaccha
candramasa ukla upalakyate | tena ca am jyotsnvitnvabhsina candrakar |
tena tarhi savitmarcaya tu sa[lila]maye svabhvt eva [svaccha]candrabimbe
sammrcchit naiam dhvntam avadhvsayanti, yath darpae jale v divasakar
sammrcchit santa ghntargatam tama kapayanti |

[ candragonnati ]

anyat ca ya ya candrabimbaprade savitmrge jutvena vyavasthita sa eva


gonnatau upalabhyate, na itara | tath ca tat jijsava karma kurvanti | tat yath
uklapratipaddiu sryrdhstamayaklikau srycandramasau ktv
sryonacandrotkramajy ghyate | s yasmt pratidivasam upacyamn, candramasa
uklam upacyate | utkramajy ca upacyamnapram | tena tay utkramajyay
trairikam yadi vysrdhatulyay utkramajyay
sphuacandrabimbrdham upalabhyate, tad anay utkramajyay kiyat iti, tat
klasitamnam labhyate | uklamy parata y sitavddhi s kramajyvat
upacyamn lakyate iti kramajy ghyate | t kramajy prvopacitavysrdhajysu
prakipya trairikam kriyate | athav tbhi eva kramajybhi candrabimbrdhena
trairikam ktv yat labdham candrabimbrdhe prakiptam sitamnam bhavati |

uklapratipaddiu yath candramasa sitamnam vardhate


tath kapratipatprabhtibhya sitamnam utkramea apacyate | tena
srycandramaso viet riakam apanya tath eva karma kriyate |

[ candrasya daranakla ]

daranakla hi yvantam klam candra dyate | yavat klena udeti tat


nayanopya uklapake tvat udayarivat eva jyoticakragati iti ata yvanta
sryt candraribhg tvanta eva udayvadhe svadearyudayapr
parighyante | tat yath stamayike savitari araya parikipyante sa sryt
saptama ri bhavati | tath ca candramasi araya parikipya
sryagataribhgn triat viodhayet eam sryasya gataribhga
| tat ariyutasryavartamnaryudayena saguayya triat vibhajet, labdham
pr | tn ekata vinyaset | srygataribhgn ca ariyutasrye prakipya tvat
svadearyudayapr sakalany yvat ariyutacandragat bhg | tata
ariyutacandragat bhg tat ryudayaprai saguya triat vibhajet,
labdham pr | tn prvasakalitaprn ca sarvn ekatra nyastapreu prakipya
abhi bhga, labdham vighaik, ay
ghaik | evam ghaikdilakaa daranakla | tvat klena srycandramaso
gativiea asti iti avieakarma pravartate | tat yath yadi ay ghaikbhi
sryabhukti candrabhukti v labhyate tata anena daranaklena te kiyatyau tayo
bhukt iti | sryabhuktilabdham ariyuktasrye prakipet, candrabhuktilabdham api
ariyutacandramasi prakipya tvat idam kuryt yvat aviea | tatra ya aviia
kla sa daranakla | tvantam klam arvarym
a dyate | ya ca ariyukta candra aviia tasmt cakrrdham apanayet
tvn candra daranaklaparisamptau astam eti |

atha kacit yadi kiyat klena a[na]stamite savitari candrodaya bhaviyati iti etat
jijsu, idam karma kuryt | tat yath aviktstamayakldityabhgebhya prabhti
tvat pr sakalany yvat aviktato gatabhgapr | tn prvavat
ghaik ktv [dina]pramaghaikbhya viodhayet | tatra ya ea sa divasaea
| tvat divasaeea tad candrodaya bhaviyati | atra api srycandramaso
avieakarma pravartate | tat yath sm
nnm ya ya bhoga tena adhikau srycandramasau iti ata tbhym apanya
apanya aviea kriyate | avieita daranakla tvat klena divasaea eva
candrodaya | ya asau aviia candra tvn tatra divasaeodayakle candra |

athav prathamntadivasaeacandrodayaklena candramasa bhuktim saguayya


ay vibhajet | labdham candrt viodhayet | sa tvat divasaeaklika candra
bhavati | tata prathamntadivasaklena udayalagnam kuryt | tat udayalagnam tena
divasaeoditacandrea tulyam yad, tad divasaeam candrodayakla | atha yadi
tasmt lagnt na candra tad prathamataram udita iti | tayo lagnacandrayo
antarlaprn prathamntadivasaeaklt
viodhayet | tem ca prnm yvat candrabhukti trairikena labhyate tvat
prathamadivasaeoditaklacandrt viodhyate tvn candra divasaeodita, tvn
ca divasaeakla | candra ca yad adhika tad prvavat tadantaraprn
divasaeakle prakipet tvatm prnm candrabhogam candramasi prakipet,
tvat karma yvat aviea | athav prathamstamayikacandrt eva
antarotpannadivasaeaklabhoga candramasa viodhya tat klalagnakramea
avieakarma kriyate |

atha yadi udayalagnt candra adhika tad [kiyan]ny abhyudeti candra iti
tadantaraprn prathamntadivasaee prakipet | tat bhuktim candramasi prakipet
tvat yvat aviea | evam udayalagnam candra ca kta bhavati,

divasaeacandrodayakla ca | evam yvat paurams tvat daranaklnayanam |


pauramsym punar tvat eva antaraghaik yadi dinapramaghaikbhya n
bhaveyu tad anastamite ditye candrodaya, yadi atirikt
tad astagate | ubhayatra api antaraklapramena avieakarma anantarakarmavat
eva | kapakapratipaddiu ca candrdityntaraghaikbhya dinapramaghaik
viodhya ea[ghaik]bhi bhuki trairikena srycandramasau sacrya punar
tayo antaraghaikbhya dinapramaghaik viodhayet | eaghaikbhi
candrdityau tadantarlaghaik iti dyavientam karma kriyate, tatra aviiena
klena [srystamayt pact candrodaya | evam
eva aviiena klena] sryodayt prk candrodaya |

atha anastamite savitari kiyat klena candra astam ysyati iti etat jijsu idam
karma kuryt | tat yath sryodayaklotpannam candramasam ktv tatra riakam
prakipet | [tata] prk candrodaya [jtavya] | atha audayikt dityt
ariyuktanikarvadhe svadearyudayavidhnena yvatya ghaik t
avieyante | katham? tsm trairikena yvat candramasa bhukti tm candramasi
prakipet iti ata punar api tasmt dityt
ariyuktacandrvadhe prvavat ghaik tvat yvat aviea | tatra y avieit
ghaik tvatbhi divase vyattbhi candra astam eti | divasapramt viodhya
eam dinaeaghaik ca | atra ya aviia candra sa tasmin kle tvn, ya ca
ariyukta candra sa tasmin kle udayalagnam iti |

[ candrasya ymyottarapradea ]

atha kacit kiyat klena uklamy parata candra gaganamadhyam avaghate,


kiyn v tatra candra iti jijsu, idam karma kuryt | atha tatklt parata svadhiy
sannau madhyalagnanikarau abhyhya, tatra yadi madhyalagnanikarau tulyau

sytm tad tvn candra tvat eva klena gaganamadhyam rokyati | atha yadi
adhika candra tad na adya api prpnoti gaganamadhyam | tatra
madhyalagnacandrntaraklam svadhiy abhyhitakle
prakipya madhyalagnacandrau kuryt yvat tulyau iti | atha madhyalagnt na
candra tad tadantarlaklam svadhiy abhyhita[klt viodhya]
madhyalagnacandrau tvat kuryt yvat madhyalagnacandrau tulyau sytm | evam
prasdhitagaganamadhydhirhmtaddhite apakramavikepkai madhyacchy
prasdhyate |

[ candragonnatiparilekhanavidhiJ]

atha candrgrcandraakvagrayo tulyadikkayo yoga, bhinnadikkayo viea, tat


yogavieatulyam iakle [bhu] candramasa | sa ca antarlata srygray saha
ekadikkam vieyate, yata arkt eva uttarea dakiena v candra sdhyate, na
viuvata | vidikkayo yojyate yasmt yoga arkacandrntaram | etat chedyake gole v
pradaryam | evam parinihitapramam bhuj sryt ymya uttaryat prasryate |
candraaku koi | sa yadi sryt
uttarea candra tad bhujottargrata prvparyat prasryate | yad dakiena
candra sryt tad tasy bhujy dakigrata prvparyat | evam bhujako
yathgatapramena vinyasya bhujkoimastakvagh kara dranirgatgra
prasrya koyagrakarasampte kendram viracya candrabimbam likhet | tasya
candrabimbaparidhe aparata karnusrea sitamnam ntv bindum kuryt |
candrabimbakendraprvpare kara, tat matsyavidhnt dakiottare
sdhye | dakiottararekhcandraparidhisampte bind kriyete | tata tbhym
prvavihitabindun ca tath chedyakavidhnena tat bindutrayairaspgvttam likhet |
tasya vttasya candrabimbaparidhe ca yat antaram tat candramasa ukla | atha eva
rgonnati nabhasi upalakyate |

uklamy parata astaklodayalagngrajyay arkgrvat karma [kriyate] |


candrodayalagnntaraprotpanna aku, koi aparbhimukh tath eva prasryate
| tatra yathgatam sitamnam candrabimbapramt viodhyam eam asitam bhavati
| tatkarnusrea candraparidhiprvabhgt bimbntare asitamnam ntv bindum
kuryt | tena dakiottarabindubhym ca prvavat bindutrayairaspgvttam likhet |
tasya candrabimbaparidhe ca yat
antaram tat asitam | kapratipaddiu ca
aparbhimukhaprasritakoikargralikhitacandraparidhyaparabhgt karnusrea
asitam anta prvavat vttam likhet | iakle tu yath pratysannstodayalagnajym
arkgrm parikalpya tatklacandraakvagram pdya
ialagnacandrntaraprotpannaakukoy candra parilekhanya | evam sarvatra
kitijt upari vyavasthitasya candrasya parilekhanaprakriy |

[ ghapaalam vidrya gonnatidaranam ]

atha akubhujkoikarapramaparikalpitayantrgre ghapaalabimbntare


iiraddhitigaitasitapramagonnati pradyate | tat yath samyak
prasiddhaghodare prvpararekhta uttarea dakiena v
parikalpitgulapramam arkgrstram prvavat prasrya bindum kuryt | sa
arkabindu | prvpararekhy eva dakiottarata candrgrata akvagrayo
yogavieajygulatulyam stram yath gatadiam prasrya bindum kuryt
| sa aibindu | arkendubindvo antargulatuly bhuj | tatkla[candra]akutuly
koi avalambaka | tadanusrea avalambakasthity candrabimbnusriy
ghapaalam vidrayet | tatra akvagryatadaairasi yathlikhitam tat
chedyakasitagonnatim arkabindunyastadi karnusrea
utkiptvalambakgulapramamastaksaktam aalakmam payati | evam eva

grah api ghodaravyavasthitai darany iti |

[ ardhodite candre gonnatikalpan ]

kitijamaalkrntrdhabimbasya candramasa koe abhvt na parilikhyate | tatra


udaystajycandrgre gasya unnati parikalpyate | tat yath yadi candrgr
dakiena udayajy uttarea tad candramasa uttaragam prk pradyate, yata
bhavttacandra dakiena vyavasthita | bhavttacandrnusrea ca sryamarcaya
candrabimbam karagaty avaghante | yad punar candrgr uttarea udayajy
dakiena tad candramasa dakiagam
prk pradyate | yasmt candramasa dakiena bhavtta sthita | bhavttnusrea
ca sryamarcaya candrabimbam avaghante | dakiena tulyadikkayo viea,
candrgr yad atiricyate tad candramasa uttaragam prk pradyate, anyath
dakiam | uttarea yad candrgr atiricyate tad dakiagam prk pradyate,
anyath uttaram | yad punar vieea na kicit antaram tad yugapat
ubhayagadaranam | yad ca udayajy candrgre na bhavata
tad ca astamaye candramasa astalagnajyay candrgray ca gasya prk pact
v astamayam parikalpanyam |

[ candrasya sitsitahetu ]

evam candramasa sitsitagonnatidaranakldaya savitvat eva | evam ca


nirukte pahyate

tasya ekau rami candramasam prati dpyate |

na hi tena upekitavyam | dityata asya dpti bhavati |

suuma sryaramicandram gandharva |

[vjasaneyasahit, a 18, ma 40; taittiryasahit, 3.4.7.1 ]

iti api ca nigama bhavati iti | tasmt etena eva ligena candramrgt upari
sryamrga iti, anyath anupapaty | parii ca trgrah sryamrgt upari
drea vyavasthit | tena tem rtsthitni golrdhni sarvad sakalni eva caksate
| rdhvamukh sryamarcaya sad rdbhgam prakayanti iti | budhaukrayo ca
pratysannavartitvt sarvata bimbam avaghante arkamarcaya
pradpapratysannagolavat tena tayo api asakalabimbatbhva | yadi
evam astamite savitari katham ete grahdaya caksate savitkarbhvt ? na ea
doa | bhme drea sryamrga | tena uparimukhnm sryamarcnm na
vyavadhnya bh vartate | yath ghaasya upari adha drea avasthitasya
pradpasya ghaa na vyavadhnakraam | kapakapratipaddiu candramasa
bimbaprvabhga pratysanna savitu iti tena tat uklam upalabhyate | ratnnm ca
dityakar eva dptikraatvam prapadyate | tena tni
api rtrau na praktmakni | uktam ca ratnaparkym

bhno ca bhsm anuvedhayogam sdya ramiprakarea dram |


prvi sarvi anurajayanti guai upet sphaik[daya hi] ||

[yat] upkhyndiu ratnni eva dhvntam dhvasayanti iti ryate tat upkhyna[m
arthavdamtra]m eva |

anye punar anyath manyante

svacchyay arkasmpyt vikalendusamkaam |

iti | svacchyay candra ukla upalabhyate, tasya uklasya candramasa


savitsannikart vaivaryam bhavati iti | kuta etat? yadi svabhvata uklasya
candramasa sryasannikart vaivaryam syt tad uklapratipaddiu candrasya
aparabhga vivara syt sryasannikart, na prvabhga | tath ca avmukham
candrabimbam upalakyate | tasmt mithyjnam eva etat yat saugatai ucyate || 5 ||

[ bhgolasasthnam ]

bhdikakybhsasthnapradaranya ha

vttabhapajaramadhye kakypariveita khamadhyagata |


mjjalaikhivyumaya bhgola sarvata vtta || 5 ||

bhni jyoti nakatri | tem bhnm pajara bhapajara | yasmt [bhni]


samantata viyati pajarasthni iva lakyante tata anena daranena etat uktam | vtta
ca asau bhapajara ca vttabhapajara | vttabhapajaramadhyam, madhyam anta,
tasya vttabhapajarasya | tatra vttabhapajaramadhye | kakypariveita
kakybhi grahm pariveita kakypariveita | khamadhyagata, kham
kam, tasya madhyam khamadhyam, khamadhyagata
khamadhyagata, kamadhyastha iti yvat | katham kamadhye nirlamban
bh avatihate? [ucyate svabhva]prdhnyt; yath salilgnivyava
kledadahanapreratmak, na tem anya asti kacit
kledadahanapreraaprayojaka, evam iyam api bh dhratmik, na ca
dhryamtmik | athav patant bh, "patatu adha" iti ha | atha kim idam adha
nma | yath asmadynm pthiv adha, evam pthivy kim adha? "adha"-abda

ca digvc,
dia ca vyavasthpekay bhavanti | yath yatra vivasvn udeti s prc, yatra astam
eti s par, yasym adya gacchati s uttar, e daki | sm antarleu eva
vidia | evam upari adha ca pthiv apekay bhavata | tena tasy pthivy na
kicit upari, na adha, tasmt patanbhva bhuva | evam ca pthivy ardham
parivey avasthita samudra na patiti | patantym ca bhuvi loailmukhdaya
viyati kipt na bhuvam sdayeyu | bh mandam
patati iti cet, sdhyate ca etat myvidbhi ca, viyati khtaklaka anraya bhavet |
atha anye manyante eea anyena [v] bh dhriyate iti | tat uktam | ednm api
avayam dhraviea kacit kalpanya, [taya anya ]dhra sy[t tasya api anya]
iti anavasth | atha te svaakty eva avatihante iti cet, bhuva eva kasmt s akti
na parikalpyate | tasmt jagata dharmdharmpekay sarvabhtadhtr bh nical
ke tihati | mjjalaikhivyumaya
bhgola, pratyakam yata upalabhyate | sarvata vtta | mddin khdin v
ayaalkym madhye samavttavat avagantavya | asya bahi candrdnm kaky
darayitavy || 6 ||
[ bhgolaphe prinm sthiti ]

bhgolapradaranya ha

yadvat kadambapupagranthi pracita samantata kusumai |


tadvat hi sarvasattvai jalajai sthalajai ca bhgola || 7 ||

yadvat kadambapupagranthi [samantt kesarai] pracita, vypta iti artha, tath


ayam bhgola samantt jalajai sthalajai ca pribhi vtta | atha ye bhuvi
vyavasthit prina parvatdaya tem katham avasthnam tat ucyate yatra yatra
prina gacchanti tatra tatra tem bh eva adha, viyat upari pratibhti yath

asmkam || 7 ||

[ bhuva vddhyapacayau ]

bhvddhyapacayajnya ha

brahmadivasena bhmeruparit yojanam bhavati vddhi |


dinatulyay ekartry mdupacity bhavati hni || 8 ||

takhabhasmdirpea vidyamny [bhuva] yojanavddhi bhavati | ata eva


ghapdapatagdikhteu ghaapiakdi upari upari avayav labhyante |

dinatulyay ekartry brahmadivasatulyay rtry | mdupacity bhavati hni | md


upacit mdupacit, tasy mdupacity hni bhavati | kena punar kraena yat
upacitam buva tat parikyate? brahmadivasvasne kila savartakbhidhnai
jaladharai vicchinnadhrbhimuktena payas yat upacitam bhuva tat parikyate || 8 ||

[ bhpramam ]

bhbhramaavcakaprvottarapakapratipdanya ha

anulomagati naustha payati acalam vilomagam yadvat |


acalni bhni tadvat samapacimagni lakym || 9 ||

anulomagati naustha, kacit anulomagati naustha, payati acalam, na calam


vastugaty api sthiram, vilomagam yath payati saritsgarobhayataasthitam
vkadikam, [tath eva] ca bhmau prmukham bhramatym upari[sthit jan]

nabhasthitni acalni bhni pratilomagni aparagni payanti | tath hi laksth


bhni samapacimagni payanti | lak upalakaamtram | evam anye api payanti |
tasmt iyam bh eva prmukham bhramati
| nicalam jyoticakram | bhgaty taduparisthita ya bhacakrapradea purastt sa
udayan iva ca lakyate, ya tu madhye sa gaganamadhyasthita iva, ya hi drea sa
astam gacchan iva lakyate | anyath hi nicalasya bhacakrasya udaystsambhava
syt |

idam asya daranam | bhmaale bhramati [sati] jagat jaladhin plvet,


bhgolavegajanitaprabhajanena kipt taruikharaprsddaya viryeran |
pakia api viyati utpatan na svanam sdayeyu | tasmt dharitrbhramae na
kicit ligam asti | tasmt anyath vykhyeyam stram | yath anulomagati naustha
purua calavastni vilomagam payati, evam bhni calni pravahnilkiptni
vegavat lakym yni vastni tni pratilomagni
payanti; adhovyavasthitm bhuvam nicalm bhramantm iva payanti | pratyake api
nakatri prguditni aparm diam sdayanti || 9 ||

[ bhbhramaakraam ]

bhramaakraam ha

udaystamayanimittam nityam pravahea vyun kipta |


laksamapacimaga bhapajara sagraha bhramati || 10 ||

udaya ca astamaya ca [udaystamayau | tayo ] udaystamayayo nimittam nityam


pravahea pravahasajitena vyun kipta bhapajara, bhapajara api nityagati
eva, lakym samapacima ya dikpradea sa laksamapacima, tam gacchati

iti laksamapacimaga, saha grahai vartate iti sagraha, bhramati kaam api na
avatihate |

yadi api grah prmukham vrajanti tath api bhapajarpekay


aparadiksakramaam kurvanti, mahat bhapajaragaty nyamn lakyante,
kullacakrasth k iva || 10 ||

[ meruvaranam ]

merupramam ha
meru yojanamtra prabhkara himavat parikipta |
nandanavanasya madhye ratnamaya sarvata vtta || 11 ||

yojanam mtr yasya sa yojanamtra, prame mtranpratyaya | prabhkara,


prabhm karoti iti prabhkara | [himavat parikipta], himavat parvatena samantt
veita | [nandanavanasya madhye], nandanam vanam [devnm
apsarogaaparivtnm] krsthnam, tasya madhye | ratnamaya | ratnni
[suvararajata]muktpravlapadmargamarakataprabhtni, tai nirmita ratnamaya |
[sarvata] samantt | vtta golakkra iti artha |

atha paurikai lakayojanaprama meru pahyate tat yuktirahitam | [lakta


yvat merumadhyam tvat yojanasahasram api na asti, kuta tat ekadee bhaviyati |
atha bh eva mahpram parikalpyate, tat ayuktam |] yat sapacatsahasram
yojannm bhvysmanam akonnatiprasdhitam tat sopapattikam |
grahodaystamayamadhyhnicchyvanatilambandibhi siddham utsjya kim anyat
upalabhyate |

kim ca pureu pukaradvpasya uparigata vivasvn madhyhnam karoti iti pahyate


| lakayojannm kila jambdvpa, [tata dviguottar] samudr [dvp ca] sapta,
saptama ca pukaradvpa | tat anekai yojanasahasrai antarai vyavasthitam | tatra
yadi madhyhna vivasvata syt asmkam uttaragolabhtatvt ako chyna
[na] syt | dyate tacchyna | tasmt viuvati lakmadhye savit gacchati iti
siddham | [viuvati lakmadhye
na savit gacchati iti tai eva uktam | tat ca atidratvt na ghaate | yadi patagavat
utplutya gacchati tata yujyate | tat ca aakyam parikalpayitum, pratyakaviruddhatvt |]
tasmt dhruvonnaty [ntam eva] bhuva pramam siddham | tatra mahpramasya
mero avasthnam eva na asti |

[yadi kathacit mahprama eva meru avatihate tad sa kim asmbhi na dyate
| ] dratvt meru asmbhi na dyate, athav niprabhatvt tat na dyate, na tarhi
ratnamaya | kim ca yadi mahprama meru syt meruikharntaritatvt bhvt
uttarea trak na dyeran | tasmt tasya kanakagire upariikharapradee eva
sarvaratnamaya meruabdena ucyate || 11 ||

[ merubaavmukhayo sthit ]

kva bhpradee meru, kva v baavmukham iti ha

sva mer sthalamadhye naraka baavmukham ca jalamadhye |


amaramar manyante parasparam adhasthit niyatam || 12 ||

sva svargopalakita, meru ca, sthalamadhye | naraka baavmukham ca


jalamadhye | amaramar amar dev, mar narakasth, te parasparam
adhasth manyante | yata sarvem bh adha, ata anyonyam adhasthit

manyante | yatra uttarea ayaalk bhuvam bhitv nirgat tatra pradee svarga
meru, yatra dakiena nirgat tatra naraka baavmukham ca || 12 ||

[ udaydivyavasth ]

prakadentaravyavasthitn den ha

udaya ya lakym sa astamaya savitu eva siddhapure |


madhyhna yamakoym romakaviaye ardhartra syt || 13 ||

laknivsinm ya udaya sa eva siddhapuranivsinm astamaya, [yata


lakpradet adha vyavasthitam siddhapuram] | madhyhna yamakoym, ya eva
lakpuranivsinm udaya sa eva yamakoinivsinm madhyhna, yata
lakpradet prvasym bhparidhicaturbhge yamakoi | ya laknivsinm
udaya sa romakanivsinm ardhartra, yata lakta aparabhge
bhparidhicaturbhge romakam | evam ete bhcaturthabhg[ntarla]vyavasthit
sthalajalasandhivartina de parasparam
ahortracaturbhgakladentarapram pradarayitavy || 13 ||

[ samarekhsthanagaryau ]

dentarapradaranrtham ha

sthalajalamadhyt lak bhkakyy bhavet caturbhge |


ujjayin laky taccaturae samottarata || 14 ||

sthalamadhyt mero rabhya jalamadhyt ca baavmukht lak bhkakyy

caturthabhge vyavasthit | bhparidhi


3298
17
25, caturbhga
824
67
100 | etvati antare vyavasthit | ujjayin sthalajalasandhivartilaky samottare
digbhge vyavasthit | taccaturae, tasya bhcaturthabhgasya caturthabhge |
bhparidhe oaabhga
206
67
400 | etvati antare lakta ujjayin |

lakojjayinsamadakiottararekhym vtsyagulmacakorapuraprabhtni sthnni


vyavasthitni | ujjayiny uttarea
daapuramlavanagaracaaivasthnevaraprabhtni yvat meru iti |

sarve grah karagat bhmadhyasamadakiottararekhym bhavanti |


prvabhgavyavasthit prathamataram eva ravim payanti, ata dentaraphalam
apanyate | pacimabhge [vyavasthit] cirea payanti, ata tatra dentaraphalam
kipyate | svadekasamarekhkavivarabhgai trairikam yadi cakrakai
bhparidhiyojanni labhyante
3298
17
25,
tad akvivarabhgai kim iti, samadakiottararekhntarlayojanni bhavanti
koytmakni | svadeasthnata tiryagvyavasthitojjayinydisthnam | tasya

antarlayojanni lokt avagatni kara | karakoivargavieamlam bhujayojanni |


tata yadi vysrdhatulyvalabake[na bhparidhi tad ivalabakena k iti,
spaabhparidhi | punar yadi] spaabhparidhin grahabhukti labhyate
dentarayojanai k bhukti iti dentarphalam labhyate | prvavat
dhanam am iti || 14 ||

[ bhagolasya dydyabhgau ]

bhagoladydyajpanya ha

bhvysrdhena nam dyam det samt bhagolrdham |


ardham bhmicchannam bhvysrdhdhikam ca eva || 15 ||

bhuva vysa bhvysa tasya ardham bhvysrdham, 525 | tena nam


bhagolrdham dyam upalabhyate | kasmt? samt det | anantarita sama,
mahdridrumdyunnatapadrtharahita dea sama iti | ardham bhmicchannam na
dyate bhvysrdhena adhikam adyam |

etat jijsu bhgolaphvaghi stram prasrya prvakitije aparakitije [ca]


badhnyt | bhphasthitasya drau prasritastrnusri di yti | tatra
[prva]pradee jyoti ardhoditni payati, pact ardhstamitni [pacati] | evam
bhvysrdhena nam [golrdham] golastrntarlasthitam dyam | yat etat adyam
golrdham golastrntarlam tat bhvysrdhdhikam | etat samym bhuvi | ya
punar dra tugaailamastake bhavati tat
ailapramdhikam tasya adyam bhavati | vidydhardaya viyati dre sthit
prabhtam jyoticakram payanti, [yasmt] upari drasthitasya nirvirodhaprasra
di bhavati | atidre sthita brahm sarvad vivasvantam payati |

[bhphavyavasthitnm bhvysrdhonabhapajarrdhadarinm svt pramt


satatam divasa hyate, ni vardhate | tadartham] trairikam yadi ravikakyym
ai nya labhyante tad bhvysrdhayojanai 525 kiyatya | labdhena
dviguena sarvad hna divasa adhik rtri || 15 ||

[ meruvaavmukhasthnm bhagolabhramaadaranam ]

merubaavmukhanivsinm daranrtham ha

dev payanti bhagolrdham uda merusasthit savyam |


ardham tu apasavyagatam dakiabaavmukhe pret || 16 ||

[ uda merusthit dev bhagolasya uttaram] ardham savyam pradakiagatim


payanti | dvityam ardham dakiam jyoticakrasya apasavyam apradakiagatim
baavmukha[sthit] pret payanti | [sthalajalasandhau sthitv etat crya
pratipdayati | tat apekay hi merubaavmukhayo uttaradakiatvam | na
merubaavmukhasthnm diniyama asti |] sryagatyapekay prcydivyavahra
| yatra vivasvn udeti s prc, [yatra astameti s pratc]
| [na tath merubaavmukhasthnm api, parita sarvatra rave
udaystamayasambhavt |]

dentaravyavadhnt anyath bhacakrrdhadaranam bhavati | kacit purua


uttarea gata dentaram eti tathtve dhruvam upari rohitam payati, kramea
merum prptasya upari dhruva bhavati | mero uttarea dakiena dhruva
avalambate | etat uttaryaalkgrasvastikam upari nidhya
dakiyaalkgrasvastikam ca adhomukham nidhya darayet | tath laksthasya

ya viuvat mrgapradea prvpara pratibhsate sa merusthnm kitijsakta


| evam baavmukhasthnm api cakravat bhskara pratibhsate || 16 ||

[ devsurapitnarm dinapramam ]

merubaavmukhasth kiyantam klam ravim payanti iti ha

ravivarrdham dev payanti uditam ravim tath pret |


aimsrdham pitara aig, kudinrdham iha manuj || 17 ||

dev merunivsina mediu asu riu samudgatam sryam ravivarrdham


payanti amsn yvat iti artha, pradakiam cakravat bhramantam kitijsaktam
kramea caturviatikrntibhgn yvat parityaktakitijam payanti | evam pret api
ravivarrdham eva sakt udgatam sryam payanti dakiagole asu riu |

aimsrdham pitara aig, ainam gacchanti iti aig, candralokanivsina


pitara aina msrdham pacadaatithaya etvantam klam payanti | pitm
amvsyym upari savit bhavati | [tat] tem aharmadhyam | tata yath yath savit
pratipaddiu parata avalambate tath tath pitm madhyhnottarabhga,
ritrayntarita astam eti, astamita pakea riaantarita prcym udeti | ata
tem paka aha, paka rtri iti
| kudinrdham iha manuj | kudinam bhdinam ravyudayt ravyudayam yvat,
tadardham iha manuj payanti | sarvam yathvat sthitam gole pradarayet iti || 17 ||

[ khagole kitijamaalam ]

khagole kitijamaalapradaranya ha

prvparam adhardhvam maalam atha dakiottaram ca eva |


kitijam samaprvastham bhnm yatra udaystamayau || 18 ||

prvparamaalam tat iha khagolapramam | sa eva rdhvam uparyadhovaghi


sarvabhapajarm | tath dakiottaram anyat maalam tvatpramam,
dakiottarvaghi ymya uttaramaalam upari adha ca janitasvastikam | kitijam
samaprvastham tath anyat maalam tvat eva | samaprvvaghi parikaravat
dikcatuayajanitasvastikam kitija iti ucyate | bhnm yatra udaystamayau | yatra
maale bhnm udaystamayau lakyete | harijam
iti kaicit ucyate | ayam khagola sarvabhapajarm bahi avatihate || 18 ||

[ unmaalam ]

unmaalapradaranya ha

prvparadiglagnam kitijt akgrayo ca lagnam yat |


unmaalam bhavet tat kayavddh yatra divasanio || 19 ||

dakiottarakitijasvastikt ymya uttaramaale svadekabhgatulye antare vedhe


ktv lohaalkgre praveya golam nidadhyt | tata unmaalam darayet |
prvparadiglagnam prvparayo dio lagnam | kitijt akgrayo ca lagnam yat |
dakiottarakitijasvastikayo upari adha svadekabhgatulye antare lagnam
krayet | tat unmaalam | udayamaalam unmaalam | yatra maale divasasya
rtre ca kayavddh lakyete |

viuvati unmaalakitijayo ekatvt divasanio kayavddh na sta | viuvata

uttarea unmaalam upari kitijam adha avatihate | tasmt uttaragole aprpte eva
unmaalam [savit] caradalaghaikpramena udeti | pact unmaalam atikrnta
astam eti | ata divasa uttaragole vardhate | dakiagole unmaalam atikrnta
kitijt udeti | aprpta eva astameti | ata dakiagole rtri upacyate | ata tattuly
divasanio kayavddh | tadartham
trairikam yadi ay grahabhukti labhyate, tad caradalaghaikbhi kiyat iti |
labdham uttaragole ravau udaye viodhayet | ymye vipartam | evam uttaradii
vyavasthitnm kramea divasanio mahatyau kayavddh bhavata | yatra dee
ravi mithunntastha na astam eti, ai nya divasa, tatra triadghaik
caram, pacadaaghaik carrdham | tasya khasya jy carajy | tay
vipartakarma kitijy nyate yadi vysrdhasya iyam [vysrdhatuly]
carajy tad mithunntasvhortrrdhasya k iti mithunntasvhortrrdhatuly kitijy
labhyate | tasy kitijyy mithunntpakramajyy ca vargayute mlam arkgr
trijytuly | tena tatra dee ymya uttare kitijt upari kramea [sama]maalam
avaghya khamadhyt dakiena dvicatvriadbhge [ymya uttaram atikramya]
tata prathamodaye punar kitijam pnoti ca eva | tatra ati nya divasa
upalakyate | svrkgrata [kitijy | tadartham trairikam]
arkgray iatulyay kitijy labhyate vysrdhena kim iti | guakabhjakayo
tulyatvt naayo kitijypram akajy bhavati | tat katham? aka aaibhg |
tatra dee vyabhicrt grahagati | uttarea tasmt iyam vyavasth na asti iti || 19 ||

[ khagolpekay drau sthiti ]

prcydivyavasthpratipdanya ha

prvparadigrekh adha ca rdhv dakiottarasth ca |


etsm sampta dra yasmin bhavet dee || 20 ||

prvpararekh, adha ca rdhv ca y rekh, dakiottarasth ca | ca[kra]


samuccaye | etsm rekhm sampta ekatra yoga, yasmin dee dra tatra tatra
tsm sampta |

tasmt dravat digvyavasth | yatra dra ravim udgacchan payati s prc, yatra
[ravi] madhyhnam karoti s daki, yatra astam eti s par, yatra ardhartram karoti
s uttar | sarvem uttara meru | laknivsinm yad madhyhne ravi bhavati
romakanivsinm udeti | tatra lakpradee tem prc | tadapekay svasthnt
uttara meru pratibhsate | yad romake madhyhna tad siddhapuranivsinm
udaya [tatra romakapradee
tem prc] | tadapekay tem svasthnt uttara meru | evam yamakoym api |

bhmau yvattvatpramam vttam likhya prvhe [aparhe ca] chym lakayet |


yatra pradee akucchy vttam praviati s pacim | yatra niryti s prc |
tadagrayo matsyam utpdya tanmukhapucchaspkstram prasrayet | s dakiottar
dig bhavati | athav tricchygramatsyadvayamukhapucchaspkstradvayasampta
uttar daki ca | [athav dik] prasdhany citrsvtyo || 20 ||

[ dmaalam dkkepamaalam ca ]

[ dmaaladkkepamaalasvarpam ha ]

rdhvam adhastt drau jeyam dmaalam grahbhimukham |


dkkepamaalam api prglagnam syt trirynam || 21 ||

dmaalam [drau rdhvam adhastt] grahbhimukham [bhavati] | yatra dra

bhavati tatra asya madhyam, yatra graha tatra asya paridhi, yvn dggrahayo
antaram tvat vikambhrdhena dmaalam pradyam | tat eva madhyhnasthite
grahe dkkepamaalam bhavati | dkkepamaalam api | samamaalamadhyt
dakiena uttarea v yatra grahbhimukham de kepa tatra ya
mahpramakakya graha sa stokataram kipyate,
alpapramakakya bahutaram kipyate iti | etat madhyhne
dgjypramavysrdhena samamaalamadhyt badhnyt | asya nayanopya
prglagnam syt trirynam | parvaklaghaik prvhe dinrdht odhayet |
eaprn trairikntaravibhuktalakodayaprai nkuryt | eebhya yvat
lakodayapr udhyanti tvat odhy | tnvanta eva raya viodhyante |
eaprn triat guayet, auddhalakodayena vibhajet, labdham bhgdi
prvaviodhitai eva odhayet | prvhe madhyalagnam bhavati | aparhe adhikatvt
rave yvanta lakoday viudhyanti tvanta prakipya lagnam kriyate | cryea
sthlaprakty iaghaikbhi prvalagnam lagnavidhin ktv trirynam kriyate,
madhyalagnam bhavati iti | raya lakodayai madhyam avaghante iti lakodayai
yat madhyalagnam tat skmam iti | tasya apakramakham svadekabhgayutam
samadio bhinnadio viuddham
khamadhyaravikakyntarlam bhavati | tasya jv madhyajy iti ucyate | candrasya
apakramakham vikepayutam viyutam kriyate | yata vimaale candra tata
akabhgayutaviyutasya jy candramadhyajy bhavati | anay atra madhyajy
vykhyt || 21 ||

[ svayavahagolayantram ]

svayavahagolayantrapratipdanya ha

khamayam samavttam samantata samagurum laghum golam |

pratatailajalai tam bhramayet svadhiy ca klasamam || 22 ||

khai nirmitam khamayam rparydibhi prvavat | samavttam | sarveu


pradeeu [samam], na hndhikam iti | samagurum | samantata sam gurut kry |
yadi atimtraguru bhavati pavat nicala syt, [mahat klena bhramati iti ata]
samavttam samagurum | laghum atra api samaabda prayoktavya | etat
guaviiam golam katham bhramayet? pratatailajalai iti | svadhiy ca
svakyaprajay ca tam bhramayet | klasamam klena
samam klasamam | klasamam ahortrasamam yath bhramati tath bhramayet | tat
yath aighaikkitasvhortramaale kanytulsandhipradee klakam at
unnatam ekam krayet | siddhaprvparadakiottarasthne jalaptram ekam
sthpayet | ptram ca samam vattam drgham [tala]madhyanihitaskmacchidram
ghaikay jalapram yath riktam bhavati tath svadhiy prasdhya tata karma
kriyate | yvat ptrt udakam sravati tvat gurutvt
albu jalavat adhogacchan golam karati | evam sakt yukta gola
paramrthabhagolavat ahortre bhramati | prathamam tmraklake pakastrasya
ekam agram badhv golayantram adhastt prabhti pariveya tatra eva pradee stram
prpayet iti krama || 22 ||

[ akaketram ]

viuvat jypradeapratipdanya ha

dggolrdhakaple jyrdhena vikalpayet bhagolrdham |


viujjvkabhuj tasy tu avalambaka koi || 23 ||

dggolrdham ghaakaplavat avasthitatvt dggolrdhakaplam | bhagolrdham eva

kevalam dyate | yena vyavahra dya | bhagolrdham jtau ekavacanam |


jyrdhena vikalpayet | bhmau vttam likhya prvparadakiottaradikcihnitam ktv
ekaikasmin caturthabhge ritrayam akayet | punar ekaika ri aadh vibhajet |
tatra stri prasrayitavyni | tni jystri | tadardhni jyrdhni | athav anya
vikalpakrama | viuvajjvkabhuj
| samamaalasya viuvata uttarea akatulyntare avasthitatvt aka iti ucyate |
tasya akakhasya bhuj, akajy viuvajjy iti paryy | vysrdham kara |
bhujkaraktivieamlam avalambaka | s koi iti | etat gole pradarayet |
samamaalamadhyt dakiena kajytulye antare strasya ekam agram badhv
graham prpayet | sa avalambaka | bhujkoivargayogasya mlam kara
vysrdham iti | evam anyatra api dggolrdhe kalpitajyrdheu
bhujkoikaravyavasth kalpany || 23 ||

[ svhortrrdhavikambha ]

apakramdibhi bhujdikalpanm ha

ipakramavargam vysrdhakte viodhya yat mlam |


viuvadudagdakiata tat ahortrrdhavikambha || 24 ||

sryasya ipakramajyy candrasya ipakramajyy ca ya varga sa


ipakramavarga | tam vysrdhakte viodhya [easya] yat mlam tat viuvata
uttarea dakiena v ahortrasya vikambha bhavati | krntijy bhuj | vysrdham
kara | tayo yat vargavieamlam tat svhortrrdhavikambha | prvavidhin tat
uttaragole uttarea, dakiagole dakiena pradarayet || 24 ||

[ mednm lakoday ]

lakodayaprnayanam ha

iajyguitam ahortravysrdham eva khntyam |


svhortrrdhahtam phalam ajt lakodayaprgjy || 25 ||

iajy iti meavamithunntajy ghyante | etbhi guitam ahortravysrdham


svhortrrdhavikambha iti artha | khasya anta khnta, tatra bhavam
khntyam | navati bhg yasmin [khe tasya ante bhavam] yat svahortrrdham
tat eva [ia]jybhi guitam svahortrrdhahtam svakyasvakyhortrrdhahtam
phalam ialakodayaprgjy | ajt met prabhti kham bhavati iti khkriyate |
[mithunnta]prgjykht
vntaprgjykham viodhayet | eam mithunasya lakodayapr | [evam]
vntaprgjykht [mentaprgjykham viodhayet | eam vabhasya
lakodayapr] | svarpata eva mea[lako]dayapr bhavanti || 25 ||

[ kitijy ]

dinanio kayavddhipratipdanya ha

ipakramaguitm akajym lambakena htv y |


svhortre kitij kayavddhijy dinanio s || 26 ||

ipakramea guitm ipakramaguitm | [ipakramaguitm] akajym


lambakena htv phalam svhortramaale kitijy bhavati | tatra ipakramajy
koi, kitijy bhuj, tadvargayutimlam kara arkgr bhavati iti |
prvparasvastikayo arkgrayo stram badhv bhujakoivsan pradary |

kitijonmaalayo antaram kitij iti | tay dinanio kayavddh | prvakitijt


uparyadhovyavasthitonmaala[kitijayo madhye jy]vat s
pradaryate || 26 ||

[ svadeoday ]

ryudayaklapratipdanya ha

udayati hi cakrapda caradalahnena divasapdena |


prathama antya ca atha anyau tatsahitena kramotkramaa || 27 ||

udayati daranam yti, ardham upari cakrapda, traya raya | caradalahnena


divasapdena iti anena lakoday traya parighyante | yata tribhi
medilakodayai pacadaaghaik t svhortracaturtha aa, tata kramea
vyavasthitalakodayaprebhya medicaradalaprn svadekotpannn svakyn
viodhayet | mednm svadeoday bhavanti | antya cakrapda
mnakumbhamakar | ete api caradalahnena cakrapdena udayanti
| caradalasahitena divasapdena | atra api divasapdagrahaena
karkaasihakanyy utkramea lakoday ghyante | tena karkaasihakanyy
caraprai utkramea sahit udayanti | kramotkramaa iti | kramotkramagaty
kramea caradalahn meavamithun, utkramea sahit karkaasihakany |
ete eva utkramea tulvcikadhani | tata makarakumbhamn utkramea
caradalahn | meavamithun kramea apamaale tiryagvyavasthit,
tena mea ghram udeti ata caradalsubhi apacyate | evam va mithuna ca |
etai makardaya vykhyt | karkaasihakany [tadbhinna]sasthnatvt cirea
udgacchanti | ata caradalaprai upacyante | etai tuldaya vykhyt |

kitijy vysrdhagu svhortrrdhaht carajy, tatkham caradalapr | pthak


mednm lakodayavat utpdy | svadearyudayai iaklalagnrtham
sryodayt prabhti ghaik prktya sryabhogyaryudayapr tebhya
viodhayet | srye bhogyam kepyam | punar yvanta ryuday uddhyanti
tvanta viodhya srye raya kipyante | eam triat guitam
asuddhodayabhaktam bhgdi vardhitaravau kipet | lagnam
bhavati | evam rtrau api rtrigataghaik dinamnaghaiksu prakipya lagnam anena
vidhin kartavyam | rtrieaghaikbhi vipartakarma rave gatabhgdin
tadutkramea yvanta udayapr viuddheyu tvanta odhany ] eam
triat guitam vartamnodayabhaktam bhgdi odhitam udayalagnam |

atha rave lagnasya ca antaraklasdhanam | rave abhuktabhgai abhyudayam


saguya triat bhajet | labdham rave abhuktapr | evam lagnabhuktabhgai
tadudayam saguya triat vibhajet | labdham lagnabhuktapr |
antaraprayukt abhi bhakt vighaik, ay ghaik, sryodayt rabhya
bhavanti || 27 ||

[ iaklaaku ]

[ iaklaakvnayanrtham ha ]

svhortreajy kitijt avalambakhatm ktv |


vikambhrdhavibhakte dinasya gataeayo aku || 28 ||

[svhortre]ajynayanam dinagataeaghaikbhya | uttaragole kitija[m


unmaal]t adha vyavasthitam ata caradalaghaik [dinagataeaghaikbhya ]
viodhya nipann unmaalvadhe bhavanti | t prktya jv grhy |

caradalajyay saumyetaragolayo yutaviyut kitijvadhe bhavati | [ata trairikam]


yadi vysrdhamaale iyam jy bhavati svhortrrdhamaale kiyat iti
kitijamaalvadhe svhortreajy abhidhyate |
tm iajym avalambakhtm ktv vikambhrdhena vysrdhena vibhajet |
divasasya prvhe gatasya, aparhe easya aku bhavati |

candraakvnayanam | rtrau candracchy upalakayet | tatra prvakaple


candramasa iaklaghaik, aparakaple tu candrstalagnntarlaghaik
candramasa eaghaik nya iakarma | candrasvhortrrdham kitijym
caradalajym ca nya caradalaviparyayanipannaprai sryavat karma kartavyam |
atha svhortreajy dvdaagu viuvatkarena bhakt iaaku bhavati | athav
caradalena adhikonaghaikjym
caradalajyviparyayanipannm, lambakaguitm svhortrea saguya
trijyvargea [vibhajya] akulabdhi | athav tm dvdaaguasvhortrea
saguya viuvatkaraguavysrdhena bhajet | phalam aku |

divasagataghaiknayane ca akun guitam vysrdham


akucchyvargayutimlena bhaktam bhacchaku bhavati | trijyguita
lambakabhakta svhortreajy labhyate | tena uttaragole kitijy odhyate, dakie
kipyate | tata vysrdhena hatv svhortrrdhena bhajet | labdhasya kham
uttaragole caradalayutam dakie hnam dinagataeapr [ bhavanti | tai ] prgvat
ghaik || 28 ||

[ akvagram ]

akvagrapradaranya ha

viuvajjvguita svea aku svalambakena hta |


astamayodayastrt dakiata sryaakvagram || 29 ||

sveaaku iaklotpannaaku, viuvajjyay akajvay guita lambakena


bhakta astodayastrt dakiata sryaakvagram bhavati | ako agram
antarlam akumlt samottarvaghistram yvat astamayodaya[stra]m iti |

kitijamaale prksvastikt dakiam uttaram v arkgrkhatulyntare strasya


ekam agram badhv, dvityam agram tvat [arkgrkhatulyntare] eva aparabhge
badhnyt | tat prvparyatam udaystastram | tasya strasya akutalasya antare
akvagram | akumlt bhmadhyam yvat stram dgjy | bhmadhyt upari
akumastakaprpi yat stram kara vysrdham iti || 29 ||

[ arkgr ]

arkgrnayanya ha

parampakramajvm iajyrdhhatm tata vibhajet |


jy lambakena labdhrkgr prvpare kitije || 30 ||

parampakramajy caturviatibhgajy 1397 | tm iasya rave bhujajyay guitm


[ktv] lambakena vibhajet , [labdh jy] arkgr bhavati | iyati adhvani viuvata
uttarea dakiena v ravi udeti, prvpare ca kitijamaalapradee || 30 ||

[ samaaku ]

samamaalaakvnayanya ha

s viuvajjyon cet viuvadudaglambakena saguit |


viuvajjyay vibhakt labdha prvpare aku || 31 ||

s iti anena apakramajy ghyate | uttaragole viuvajjytuly krntijy [yad] bhavati,


tad madhyhne eva savit samamaalam viati | viuvajjy [yad] krntikhajyay
n [tad] samamaalt uttarea yti | [krntikhajy yad] viuvajjyay n tad
samamaalam viati | [krntikhajy] yad n viuvajjyay, tad [prvnt arkgr]
lambakena guit viuvajjyay bhakt samamaalaaku bhavati |
prvasamamaalena aparasamamaalena [ca] kitije arkgrntare
astamayodayastram badhv arkkrntaribhgapradea samaprvparamaale
yatra lagnam prgbinduta tat samamaalacpam tath gole bhramayet yath
kitijdhobhge samamaale tvati antare lagnam bhavet | tayo
samamaalabindvo antare stram badhv tadardham aku prvavat eva
prvpararekhspk bhavati | ako uttarea astamayodayastram yvat antaram
akvagram
arkgrtulyam | samamaalaaku akajyay guita paramakrntijybhakta
sryabhujajy bhavati | [srye medige] tatkham ditya, karkaakdige
ariviuddham, tuldige ariyutam, makardige cakraviuddham ravi bhavati |

chedyake api samym bhmau vttam likhya dikcihnitam ktv sryabimbodaye


aste ca prvparayo bind ktv prvpararekhy dakie [madhyhnanatajytulye
antare] ttyam bindum prakalpya bindutrayvaghi matsyadvayena vttam likhet | tat
arkabhramavttam | arkgrgre savit udita tadvttnusrea samamaalam
avaghya dakiena natajytulye antare madhyhnam ktv kramea aparabhge
samamaalt nikrnta apargrgre
astam eti | arkabhramavttasya prgapararekhy yatra sampta tatra samamaale

pravea | samamaale tu madhyam yvat antaram samamaalaakucchy


bhavati | dakiagole samamaalt dakiena yti | [tad] samamaalasya
pravebhva || 31 ||

[ madhyhnaaku ]

madhyhnaakucchyayo nayanya ha

kitijt unnatabhgnm y jy s para bhavet aku |


madhyt natabhgajy chy ako tu tasya eva || 32 ||

kitijt iti samadakiottarasvastikapradet ye unnatabhg golamadhyasthite ravau


lakit tem y jy s parama aku bhavati | y madhyt natabhgajy s
paramaako chy syt | iamadhyhne rave apakramabhg akabhgeu
dakiagole prayojayet | uttare gole viyojayet | te natabhg bhavanti | candrasya
vikepayutaviyut natabhg bhavanti, yata vimaale candra | ete navate
viodhyante | eam unnatabhg | tem [jy]
unnatabhgajy | athav taddinasvhortrrdham kitijyay svay udagymye
viyutayuta[vysrdhaguam svhortrrdhabhaktam] dvdaaguam
viuvatkarahtam mahaku tadunnatajy bhavati || 32 ||

[ dkkepajy ]

dkkepapratipdanya ha

madhyajyodayajvsavarge vysadalahte yat syt |


tat madhyajyktyo vieamlam svadkkepa || 33 ||

madhyajy ca udayajv ca madhyodayajve | tayo savarga parasparaguanam


vysadalahtam yat bhavati tasya madhyajyy ca ktyo vieamlam svakya
dkkepa | svagrahaena tu ravicandrakakyayo bhinna dkkepa || 33 ||

[ dggatijy ]

dggatijynayanya ha

dgdkkepaktivieitasya mlam svadggati kuvat |


kitije sv dkchy bhvysrdham nabhomadhyt || 34 ||

dgjydkkepaktyo vivarasya mlam svaky dggati bhavati | kuvat bhvat


iyam bhavati | madhyajyodayajvayo savarge vysadalahte yat tat madhyajyktyo
viet mlam dkkepa hi bhavati | evam bhvat utpannatrijyakuvargaviet
mlam dgjy bhavati | ata bhvat utpanna[dgjy]dkkepanipannatvt kuvat iti
ucyate | "kitije sv dkchy" iti atra tu "sv" iti anena svakyadkkepadggat
abhidhyete | bhvysrdham 525
| kitijamaale sv dkchy kasmt utpann? nabhomadhyt | vysrdha[tulya]m etat
bhavati | tat yata kudivat samamaalamadhyt prvparayo dio dggati
[lambanam] am dhanam v iti, tath eva bhagolamadhyt dakiottaradio
dkkepasya grahaena nati v syt |

jynm vieotpattim darayati | [bhme golkratvt] bhvysrdha[tulya]m antaram


kitije sryakakyym candrakakym ca [bhavati] | sryakakyotpannamadhyajym
sryakakyodayajyay saguya trijyay bhgalabdhasya vargam madhyajyvargt
viodhya mlam ravikakyym dkkepa, tath candrakakyotpannamadhyajym

svodayajyay saguya trijyay bhgalabdhasya vargam svamadhyajyvargt


viodhya mlam candrakakyym dkkepa
| sryasvhortrdibhi sdhitadgjyvargt sryadkkepavargam viodhya mlam
sryakakyym dggatijy | candrasvhortrdibhi sdhitadgjyvargt
candradkkepavargam viodhya mlam candrakakyym dggatijy bhavati | evam
anyem api grahm samamaalamadhyt dggate bhva | udaye
[srya]grahae candrasya tvadadhasthitatvt candrakakyym
sryabimbakendrastrt prvea candrabimbam natam lakyate | astamaye tu tath
eva
aparata | samabhpradee sthitasya drau vysrdhatulyay dggatijyay
bhvysrdhatulyam dggatyantaram [= lambanam] | evam eva dakiottarakaplayo
dkkepntaram [= nati] | [tatra idam trairikam] yadi vysrdhatulyay dggatijyay
bhvysrdhayojanatulyam dggatyantaram [=lambanam] tad
iaklotpannadggatijyay kiyat iti | [punar ca trairikam yadi] sphuayojanakarena
trijytuly kal labhyante, tad dggati[= lambana]yojanai kiyatya
iti | atra prathame trairike trijy bhgahra dvitye guakra tulyatvt [ne kte]
ravicandrayo dggate bhvysrdham guakra sphuayojanakara bhgahra,
phalam lipt | sryalipt candraliptbhya viodhya trairikam yadi
[dinasphua]bhuktyantarea ai nya [labhyante, tad] bhi liptbhi kiyatya iti |
labdham nya bhavanti, t dggati[=lambana]ghaik | prvakaple prvata
graha kakyym nata | tasmt prgyoga ata
grahe apanyante | aparakaple parata natatvt lambanaghaiktulyaklena yoga
bhaviyati iti ata prakipyante | evam etat karma tvat kriyate yvat aviea |

evam [ravicandrayo] dkkepalipt prgvat trairikena jt | yadi ravicandrayo


madhya[jye] samadiksthe bhavata tad [ravicandrayo] natiliptnm viea anyath
yoga | tata avanati bhavati | tata madhyagrahaacandrt ptam viodhya easya

dakiottarabhujajy ardhapacamena guit trijybhakt vikepa | avanativikepayo


samadii yoga, bhinnadii viyoga [sphuavikepa] | sphuavikepa avanati iti
paryya | tay ca avanaty sthityardham
nya madhyatithe viodhya ea sparakla | tena prgvat lambanavidhi |
sparamadhyalambanaghaikntarea sthityardham upacyate | tat punar madhyaklt
viodhya asakt sthityardham utpdayet yvat sthiram bhavati | moke punar
prathamntasthityardham madhyatithau prakipet | prvavat
mokalambanamadhyalambanaghaikntarea sthityardham upacyate | tat punar
madhyatithau prakipya prvavat lambanaghaik utpdya tanmadhyalambanntarea
sthityardham upacitam ktv tat eva karma punar kriyate yvat sthiram bhavati | evam
sthirktasthityardhasambandhinam sryendugatikalbhogam
madhyagrahaasryendo spare viodhayet moke kipet | sparamokaklikau
bhavata |

atha prgaparakapladvaye api lambanayo tayo yogena yutam sthityardham


sphuam bhavati |

samymavanau [vysrdhapramena strea] vttam likhya dikcihnitam ktv


maalaprvabhge prgapararekhy uttarea dakiena v udayajykhatulye
antare bind ktv bindudvayairaspkstram prasrya rekh kuryt udayajy bhavati |
[punar] madhyam maalakendram ktv madhyajytulyastrea vttam bhrmayet | tat
madhyajymaalam | trijymaalaparidhibindudvayt stradvayam madhyakendram
nya rekhdvayam kuryt
| tat antarajyrdham madhyajymaale tath eva prvparata uttarea dakiena v
vyavasthpyate | tat madhyajyvargavieamlam dkkepajykoi
madhyajymaale bhavati |

[trijymaale prvparayo udayajykhatulye antare] bind ktv [vttakendrt


madhyhna]natajytulye antare dkkepabindu dakiena [prakalpya] bindutrayea
matsyam utpdya tanmukhapucchaspkstrasamptt bindutrayaspgvttam bhramayet
| tat arkabhramavttam | tatra kitijt rdhvam yatra pradee ravi
tanmadhyakendrntarlastram dgjy kara, sthny dkkepajy koi, tadagrt
rabhya dgjygram yvat ravicihnopalakitam tadantarlam
dggatijy s prvpar | evam viiam tryaram ketram nipdyate || 34 ||

[ akadkkarma ]

udaystamayayo vikepavat adhanatvapratipdanya ha

vikepagu akajy lambakabhakt bhavet am udaksthe |


udaye dhanam astamaye dakiage dhanam am candre || 35 ||

akajy vikepagu lambakabhakt phalam lipt | uttaravikepe udayasthitacandre


am, astamaye dhanam | ymye vikepe udayasthe candre dhanam, astamaye am
iti | adhanayukt ravicaradalaphalopapattituly || 35 ||

[ ayanadkkarma ]

ayanavat adhanatvapratipdanya ha

vikeppakramaguam utkramaam vistarrdhaktibhaktam |


udagadhanam udagayane dakiage dhanam am ymye || 36 ||

vikepa ca apakrama ca vikeppakramau | [vikeppakramau guau yasya tat

vikeppakramaguam | vikepa ttklika ghyate, apakrama ca parampakrama |


utkramaam utkramajym |] vikepea parampakramea guitm
ritrayayutacandrasya utkramajvm iti artha | katham ritrayayutacandrasya tat
utkramaam? utkramaagrahat ritrayakepa avagamyate |
[ritrayayutacandrasya] utkramajym guayet | vysrdhakty bhajet | phalam
lipt udagvikipte uttaryae am dakie dhanam | tat eva phalam dakie ayane
uttaravikipte dhanam, am ymye, vikepe dakie am bhavet iti | e dhane yukti
api | yasmt tulyadigvikepyanayo graha tvat adhika prpyate,
udaystamayakitijayo viodhyate; bhinnyanavikepayo tvat hna iti kipyate |
sarvagrahm svodaystamayayo idam karma pravartate | na
madhyhnrdhartrayo || 36 ||

[ candrdisvarpam grahaakraam ca ]

candrdisvarpavyvaranya ha

candra jalam arka agni mdbhccy api y tama tat hi |


chdayati a sryam, ainam mahat ca bhcchy || 37 ||

yat etat candramaalam tat pratyakea jalam, vivasvn uasvabhvt agni, bh


pthiv mmay, bhcchy tama svabhvt iti | a candra sryam chdayati |
uparisthita srya adhasthitena candramas chdyate | mahat ca bhcchy
ainam chdayati | grhakabheda ca anayo asti, yata kucchy vil nyna
a, a nyna vila dinakt || 37 ||

[ grahaamadhyakla ]

kad grahae bhavata, tatpratipdanya ha

sphuaaimsnte arkam ptsanna yad praviati indu |


bhcchym paknte tad adhikonam grahaamadhyam || 38 ||

sphua aimsa sphuaaimsa, tasya ante parisamptau amvsyym arkam


dityam, ptsanna vikepamrgagaty ptsanna, yad praviati indu yad
arkagrahaam bhavati | [paknte pauramsyante ptsanna indu yad]
bhcchym praviati | tad adhikam nam v grahaamadhyam bhavati | yata
prvakaple grahaamadhyam adhikam bhavati sphuatithicchedajanitam tena tatra
lambanaghaik viodhy tvat klena attatvt
grahaamadhyasya | aparakaple grahaamadhyam nam bhavati
sphuatithicchedajanitam tena tatra lambanaghaik kipyante, bhvitvt
grahaamadhyasya || 38 ||

[ bhcchydairghyam ]

bhcchypramam ha

bhravivivaram vibhajet bhguitam tu ravibhvieea |


bhcchydrghatvam labdham bhgolavikambht || 39 ||

bhuva rave ca antaram bhravivivaram, raviyojanakara 459585, bhguitam


bhvysena 1050 guitam, ravibhuvo vieea ravibhuvo vysayo 4410, 1050,
antarea 3360 vibhajet | tat bhgolacchydrghatvam bhavati 143620
bhgolavikambht prabhti |

atra idam pradpacchykarma | ravivysa pradpa bhuj, bhvysa aku,


ravibhvysayo antaram ravibhvysaviea, raviyojanakara
akupradpacchyayo antaram iti pradpacchykarmastranibandhanam |

upapatti pradpacchykarma eva | ravibhgolavttaprvayo stradvayam tath


sryabhvysastradvayam ekatra badhnyt | bhcchy kramea apacyamn
bhvikambht lakyate || 39 ||

[ tamasa vikambham ]

candrakakyym bhcchynayanya ha

chygracandravivaram bhvikambhea tat samabhyastam |


bhcchyay vibhaktam vidyt tamasa svavikambham || 40 ||

bhchygrt rabhya candram yvat antaram chygracandravivaram |


bhcchydairghyam 143620 candrakarena 34377 anena hnam 109243
chygracandravivaram jtam, bhvikambhea 1050 guitam bhcchydairghyea
143620 vibhaktam labdham tamasa vikambha 689 svagrahae candrakakyym
bhcchyvikambha bhavati |

yadi candrayojanakarena vysrdham 3439 labhyate tad tamovikambhrdhena kiyat


iti labdham [tamovikambhrdha]liptpramam 800 | 19 || evam
svakyasphuayojanakarbhym ravicandrayo vysaliptnayanam | ravivysa 4410
vysrdha 3438 guita raviyojanakara 457585 bhakta ravibimbakal 33 | 00 ||
candravysa 315 vysrdha 3438 guita candrayojanakara 34377 hta
candrabimbakal 31 | 10 || 40 ||

[ sthityardhnayanam ]

sthityardhapratipdanya ha

tacchaisamparkrdhakte aivikepavargitam odhyam |


sthityardham asya mlam jeyam candrrkadinabhogt || 41 ||

chdyachdakayo samparkrdham mnaikyrdham iti artha | tasya kti


tacchaisamparkrdhakti | tasy aina vikepavargitam odhyam | grahaadvaye
api candrt vikepa iti | ravigrahae avanatiyutaviyuta sphuavikepa ghyate | tasya
mlam sthityardham bhavati | katham? candrrkadinabhogt |
candrrkadinabhogaabdena candrrkadinabhukti ghyate | tayo anulomagatikayo
dinagatyantarea trairikam karma yadi raviaigativieea
ai nya labhyante, [tad] sthityardhaliptbhi kiyatya iti sthityardhaghaik
labhyante || 41 ||

[ vimardrdhnayanam ]

evam vimardrdham neyam | katham?

candravysrdhonasya vargitam yat tamomayrdhasya |


vikepaktivihnam tasmt mlam vimardrdham || 42 ||

iti etasmt | [sthityardham] tithe spare odhyam moke deyam, ravicandrapt api
sparamokaklik sthityardhaghaikbhi ktv punar sparamokayo vikepau,
tbhym sthityardhe ubhe yvat avieam |

gaitakarma upapatti dyate | grhyabimbamnrdhena vttam likhet | tat


grhyabimbam | tata mnaikyrdhatulyena karkaakena tena eva kendrea aparam
vttam likhet | tat grhyagrhakasamparkrdhamaalam | tata
dakiottararekhym yathdiam kendrt uttarea dakiena v vikepatulyam stram
prasrya bindum kuryt | tanmatsyavidhin prv[parm rekhm kuryt |
tatsamparkrdhamaalasamptt kendraprpim rekhm nayet
| evam ardhyatacaturasram ketram utpadyate | tatra samparkrdham kara,
vikepa ca bhuj | tadvargavileamlam koi sthityardham iti | yad
grhyabimbrdhonagrhakabimbrdhatulyam grhyagrhakayo kendrntarlam, tad
grhyagrhakabimbrdhavilea kara, vikepa eva bhuj | tadvargavieamlam
koi vimardrdham iti || 42 ||

[ candrasya agrastamnam ]

grastaeapramnayanya ha

tamasa vikambhrdham aivikambhrdhavarjitam apohya |


vikept yat eam na ghyate tat akasya || 43 ||

aivikambhrdhavarjitam tamasa vikambhrdham candravikept apohya | yat


eam tat candrasya na chdyate | grahaamadhye uttarea dakiena v yvat eva
vikepa, tad tvat eva tayo kendrntarlam bhavati | yad punar vikepa, tasmt
aitamasa vikambhrdhaviet adhika bhavati, tad tvatpramam eva
bimbakendrntarlasya dvitya prvata candrabimbam tamomadhyt nikrntam
lakyate | yvn bhga candrasya na ghyate
tam candrabimbt viodhya eam grsapramam syt | candravat arke api || 43 ||

[ iaklikagrsa ]

iaklagrsapratipdanya ha

vikepavargasahitt sthitimadhyt iavarjitt mlam |


samparkrdht odhyam ea ttklika grsa || 44 ||

vikepavarga tena sahitt, sthiti spart rabhya yvanmoka, tasya madhyam


sthityardham, iaklavarjitam iavarjitam, tasmt | yat mlam [tat] samparkrdht
odhyam mnaikyrdht viodhyam | ea ttklika grsa bhavati |

sthityardham iaklahnam bhuktyantaraguam aihtam lipt | varga tvata


vikepasya lipttmakasya varge yuktv mlkriyate, mlam kara | [tvatkaram
mnaikyrdht viodhya ea ttklika grsa bhavati |] tvat karena pravia
grhaka || 44 ||

[ akavalanam ayanavalanam ca ]

valanajypratipdanya ha

madhyhnotkramaguita aka dakiata ardhavistarahta dik |


sthityardht ca arkendvo tririsahityant spare || 45 ||

madhyhnt prabhti utkrama madhyhnotkrama | madhyhnatithyantarlaghaik


madhyhnaabdena ucyate | tatra prkkaple tithighaik dinrdht viodhy,
aparakaple tebhya dinrdham | madhyhne iti upalakaam | tath ca indugrahae

madhyartritihyantarlaghaik ghyante | t agu bhg tem utkramajy,


tay akajy dakiata vyavasthit guany, ardhavistarea vysrdhena bhakt dik
bhavati | dakiata iti aparakaplam
adhiktya utktam cryea, yata aparakaple prvabhga dakiena valati,
aparabhga uttarea; prkkaple punar prvabhga uttarea, aparabhga
dakiena valati | evam bimbasya prvparabhga uttarea dakiena valati, yata
dikabdena valanam ucyate | yatra candra bhcchyym praviati tatra candrabimbe
khayamne tadvalanam prkkaple candrabimbaprvabhge uttarea avatihate,
aparabhge dakiena | aparakaple vipartam |

vikepa ravigrahae yathdiam eva bhavati | yad punar bhcchy grhakatvena


kalpit tad vikepasya digviparyaya |

sthite ardham sthityardham, vikepa | yata sthite ardham vikepavat bhavati,


tena sthityardhaabdena vikepa ucyate | tasmt vikepavat dvityavalannayanam
arkendvo iti | arka ca indu ca arkend, tayo arkendvo tririsahitayo yat
ayanam | ayanaabdena krnti, tririabdena jy utkramea grhy | tririsahitau
yad ravicandrau cakrrdht nau bhavata tad [prvakaple] uttaram digvalanam |
cankrrdht adhikau tad [prvakaple]
dakiam digvalanam | utkramajy parakrntigu trijyht krntivalanajy |
tadbimbaprvabhge uttarea uttaram, dakiena dakiam | aparakaple tu
[vyatyayena] diksdhanam kartavyam |

samamaalamadhyt dakiena akatulye antare prvparyatamaalasya


[nmaalasya] yat antaram tat akavalanam | tat madhyt utkramea upacyate |
etat nayanam samamaalamadhyt natasya utkramajyay kartavyam |
prvakaple karagaty bimbaprvabhga uttarea pratibhsate, aparabhga

dakiena | parakaple bimbaprvabhga dakiena aparabhga uttarea | iti gole


pradarayet | ayanavalanam tu uttaradakiyandau bhinnatvena
pratibhsate, medau uttaram, tuldau dakiam | evam akavalanatrayea
parilekha kriyate |

prathamam samabhmau grhyamaalam likhet | tat kendrt eva


samparkrdhamaalam [vysrdhamaalam ca likhet] | vysrdham iacchedena
chinnam kartavyam | [vysrdhamaalam] prvparadakiottaradigakitam [kryam]
| akyanavalane kktya tulyadigyoga bhinnadigvilea [ca krya] |
vysrdhamaale dakiena uttarea v apamaalagaty [pacimabhge] valanam
vidhya bindum kuryt | tata kendraprpi stram nayet | tasya
strasya mnaikyrdhaparidhe yatra sampta tasmt uttarea dakiena vikepam
ca apagaty paridhyanusrea ntv agre bindum kuryt | tasmt bindo kendraprpi
stram nayet | yatra grhyabimbam spati tatra rave aparabhge spara, candrasya
bimbe prvabhge spara | [grhakabimbakendra tu] samparkrdhamaale bhavati
| ravigrahae sparavalanam digvaena mnaikyrdhaparidhau prvavat | tadagrt
vikepam yathdiam, candragrahae vipartam
prasrayet | tadagrt kendraprpi stram nayet | yatra grhyaparidhim spati tatra
spara | mokavalanam ravigrahae prvabhge, candragrahae aparabhge
vyastam prasryate | tata mokavikepam yathdiam savitu, candrasya vipartam
prasrya bindum kuryt | tadagrt kendraprpistram nayet | yatra grhyaparidhim
spati tatra moka |

madhyagrahae madhyagrahaavalanam vikepavat | samparkrdhamaale


dakiavikepe uttaram valanam prvea, dakiam parea; uttare vikepe, uttaram
valanam parea, dakiam prvea prarayet | [ravigrahae vipartam kryam |]
tadagrt ymya uttararekh kry | tanmnaikyrdhavttasamptt kendraprpi stram

ntv rekhm kuryt | rekhnusrea kendramadhyt savitu yathdiam, candrasya


vipartam, vikepam prasrya tadagre
bindum kuryt | tasmt grhakabimbavysrdhena [grhyabimbam] khaayet |
grhyabimbam tvat grastam dyate |

iaparilekhe, pragrahaamadhyamokavikepabindutrayea matsyadvayam utpdya


tanmukhapucchanirgatastrasamptt bindutrayaspkstrea vttam bhrmayet | [sa]
grhyabimbakendramrga | tatra iagrsakarapramam [stram] kendrt
yathdiam grhakamrgbhimukham prasrya yatra grhakamrgam spati tasmt
grhakrdhena parilekht tatklakhaagrahaam dyate |

nimlanonmlanayo vimardrdhaliptbhi iagrsavat karam nya iagrsavidhin


nimlanonmlane darayitavye || 45 ||

[ grhyabimbasya vara ]

[grhyabimba]varapratipdanya ha

pragrahante dhmra khaagrahae a bhavati ka |


sarvagrse kapila sakatmra tamomadhye || 46 ||

pragrahae spare, ante moke, a dhmra bhavati | khaagrahae ka bhavati


| khaagrahaam pragrahat ardhsannam sarvai ghyate | sarvagrse kapila
sakatmra tamomadhye | yad sakalam bimbam channam bhavati tad
sarvagrsa, tatra kapilavara | tasmt parata vimardaklt madhyam yvat
sakatmra bhavati | sryagrahae punar sarvad kavara || 46 ||

[ andeyam ravigrahaam ]

grahaopalabdhipradaranya ha

sryenduparidhiyoge arkamabhga bhavati andeya |


bhno bhsvarabhvt svacchatanutvt ca aiparidhe || 47 ||

sryenduparidhiyoga sryagrahaam | atra arkabimbasya aamabhga channa api


andeya | bhno bhsvarabhvt | tko bhsvarasvarpatvt iti | candrasya
api svacchatanutvt aamabhga bimbasya channa api andeya iti |
grhyabimbasya aamabhga mnaikyrdht viodhya ea iagrsakara |
tadvargt sphuavikepavargont mlam ionasthitidalalipt bhvanti | t aigu
gatyantaraht ghaik | t spare tithyante
viodhayet | moke api tithyante yojayet | tau sparamokaklau bhavata || 47 ||

[ grahasdhanopya ]

grahasdhanopyapradaranrtham ha

kiti aviyogt dinakt ravnduyogt prasdhayet ca indum |


aitrgrahayogt tath eva trgrah sarve || 48 ||

kiti ca ravi ca, tayo yoga kitiraviyoga | tasmt ravim sdhayet | ravnduyogt
indum sdhayet | aitrgrahayogt ca sarve trgrah ca sdhany |

dgucchritam salilasamktabhpradeamaalakam cakrabhgkitavttaparidhim


dikcatuayacihnitam krayet | tasya aparabhge sthita svatsara prkparidhau

saktam udgacchantam sryam lakayet | tata tatpradee cihnam ktv tihet yvat
anyodayam | tatra api yatra paridhipradee srya udita lakyate tatra cihnam
nidadhyt | evam udayatrayea catukea v antaraghaik yantrdin lakayitavy |
t ravibhuktaya ravyudayntarle bhavanti
| t eva sphuaravibhuktilipt | madhyadinacchyayo vedhena tajjydividhin
[ravidvayam nayet |] tayo antaram [v] sphuaravibhukti |

atha medau pravtte savitari sryoday gayante yvat medim praviati, te


ravibhyog jyante | evam samyak upalakyam ravibhagaabhoge atatrayam
pacaay adhikam dinam bhavati 365 | ghaik pacadaa 15 | vighaik
ekatriat 31 | pr srdhaik
3
2|
t kramea savarit upari bhg 210389, cheda 576 | evam etai aai
aasaptapacacchedai eka arkabhagaa | etai yagdimnam kriyate |

ravnduyogaprasdhanya srydhikrntacandram upalakayet | punar dvityam evam


varam prati jgarea dvdaa ravnduyog 12, catvra raya 4, dvdaa bhg
12, acatvriat lipt 46, catvriat vilipt 40, aacatvriat tatpar 48 |
ekena ravibhagaena yut ete savarit

1039560048
77760000

yugagatacandrabhaga trairikena yadi ekena ravibhagaabhogena etvanta


1039560048
77760000

candrabhaga labhyante, tad yuga[ravibhagaa]bhogena anena 4320000 kiyanta


iti, labdham yuge candrabhaga 57753336 |

athav candrasya iauklapratipat rabhya pratidinam candrodayam upalakya bindu


krya yvat ravibhagaam | evam ravibhagaabhoge candrodayasakhy jt

352
53
23
28
12

savarit
352 | 11532492
216000

etai trairikam yadi ekasmin [ravi]bhagaabhoge etvanta [candroday]


bhavanti, [tad yuga]ravibhagaabhoge kiyanta | prgvat yuge candroday jt
1524484164 | kitibhagaebhya 1582237500 uddh yugacandrabhaga
57753336 |

aitrgrahayogn aibhagaebhya viodhya eam iagrahasya bhaga |


varam prati jgarea candrabhaspatiyog bhaga 13, raya 3, bhg 12,
lipt 25, vilipt 33, tatpar 36 | ete kramea savarit jt

1033004016
77760000

yadi ekasmin ravibhagae etvanta


1033004016
77760000
guruaiyog labhyante, tad yugaravibhagae 4320000 kiyantaJiti, labdh
yugbde guruaiyog 57389112 candrabhagaebhya 57753336 viodhya eam
gurubhaga yuge jt 364224 | evam bhaumdnm api ravibhagaabhogam yvat
candrea saha yogn prasdhya grahabhagaasdhanam kartavyam | mrgadaranam
eva etat asmaddnm aviaya |

budhaukrayo ghrasdhanam | prcym astamita pact yvadbhi dinai udita


tvatm dinnm ardham udayadinebhya ptayet astamitadineu kipet | punar
prcym yad astamaya pratcym udaya tad anena eva vidhin
niraadinasiddhi kry | tayo dyantaniraayo madhye ghrakendrabhagaa
bhavati | budhasya ghrakendrabhagaadinni sannni 116, ukrasya 584 | etai
bhdinebhya 1577917500 bhgam datv labdham
budhaukraghrakendrabhaga bhavanti |

ravyucca[paridhi]sdhanam | madhyhnacchyay ravim prasdhya


taddinamadhyamaravi vieya madhyame adhike am, dhanamle | evam
pratidinam upalabhya yvat vardhamnam raviphalam sthirbhavati, tatphalam
paramaphalam | tata param hrsam eyati | paramaphaladine madhyame arke
aphalopalakite ritrayam odhayet, eam ravimandoccam | dhanaphalopalakite
ritrayam kipet, mandoccam bhavati | paramaphalajy cakrahat trijyht
rave paridhi bhavati |

candroccaparidhisdhanam | srystamayt ke pake yvatbhi ghaikbhi

candrodaya bhavati ghaikyantrasdhitbhi tbhi ariyutt arkt lagnam


svodayai tripranoktavidhin kartavyam | sa sphuacandra | tat
ttklikamadhyamacandravileaeam mndaphalam dhanum am v | evam
pratyaham upalakayet prvavat yvat vardhamnaphalam sthirbhavati | tata ravivat
uccaparidhisdhanam | evam pratidinam kuryt yvat madhyamasphuayo
na kicit antaram syt | sa eva candra taduccam bhavati |
taddinaparamaphalaptadinoccayo antaram ktv taddinaparamaphalrkayo antaram
kryam | tata[ trairikam] yadi anena gatyantarea etat uccntaram, tad
sryabhagaai kim iti androccabhagaasiddhi |

candrasya ptabhagaasdhanam | candragrahae [sparaklt] madhyagrahaam


yvat sthityardhaghaik candragrahaaklotpann t
sphuasryaaibhuktyantarea guayet, ay vibhajet, sthityardhalipt syu |
tadvargam samparkrdhavargt viodhya easya mlam candravikepa | sa
trijyhata khgkibhakta [270] khita bhujacpam | evam mokam api
[sthityardham] madhyagrahat jnyt | yadi prathamasthityardham mahat ojapade
graha bhavati, anyath yugmapade syt | yadi uttaravikepa viamapade
bhujacpam sphuam, yugmapade cakrrdht viodhya bhavati | dakiavikepe
viamapade cakrrdham kipet, yugmapade cakrt viodhayet | sa bhu syt | evam
svadhiy eam ca | evam anyat grahaaklikam bhum utpdayet | ubhayo antaram
sdhayet | grahaadvayaklntaraj tatptabhukti | tata candraptabhagaasiddhi |

athav candrasya dinrdhacchyay krntim uktavat prasdhayet | tasy


taddinacandrakrntyantaram vikepa | eam prgvat iti |

budhasitayo yvat rtrigataklena astamaya jyate tvat lagnam ariyutam


sphua budha ukra ca | em candravat nayanam rtrigate kle |

madhyasphuayo antaram mandaphalayutaviyutam ghraphalam | punar pacabhi


ahobhi phalasdhanam kartavyam | prkphalena saha vileayet | evam tvat
parkayet yvat vardhamnam ghraphalam sthirbhavati | evam svadhiy abhyhya
ghrocca[paridhi]sdhanam | trgrahayogntart
grahavikepasdhanam kartavyam | udaystamayavakrnuvakrai
ghrabhagaasdhanam vidheyam | athav graham yaydiyantrea viditv dvitye
api dine tvati eva kle viddhyt, tadantaram sphuabhukti | s madhyamabhukte
yad n syt tad kakymaalt upari graha, adhik cet tad adha vartate |
tadbhmadhyntaram kara | tadvat paramlpatm paramdhikatm ca bhukte
lakayet iti bhagaabhogam yvat | bhagaabhoga madhyamagaty
eva bhavati | evam mandaphalasya paramdhikatm lakayitv
paramamandakaravysrdhntaram paramaphalam mndam bhavati || 48 ||

[ sampradyasasmaraam ]

bhagadnm pramni katham jtni cryea tatpratipdanya ha

sadasajjnasamudrt samuddhtam brahmaa prasdena |


sajjnottamaratnam may nimagnam svamatinv || 49 ||

sadasat sat asat | sat ubham, asat aubham | jnam jyate anena iti |
sajjnottamaratnam sat jnam tat eva uttamaratnam, utkam ratnam, jyotistram |
nimagnam nilnam | svamatinv svaky mati (svamati), svamati eva nau tay
svamatinv sadasajjnasamudrt samuddhtam iti || 49 ||

[ pratikacukakrie daavidhnam ]

apathapratipdanya ha

ryabhayam nmn prvam svyambhuvam sad nityam |


suktyuo praam kurute pratikacukam ya asya || 50 ||

ryabhaasya idam ryabhayam | kim tat? yad eva atyantavipralnasampradyam


brahmaa prasdena v svanmadheyam | ya prvam svyambhuvam st idnm
ryabhaena prakitatvt ryabhayam | svyambhuvam tat sarvad nityam |
svayabhuv pratam artham ghtv cry stri racayanti |
sampradyvicchedt tu sa artha jta eva | anyath atndriyrthnm katham
mnuamtrai iyam yukti kartum akyate | asya pratikacukam
pratibimbam ya karoti tasya suktasya yua ca praam bhavati || 50 ||

[ somevarabhyasya upasahraloka ]

sparthapratipdakam mdudhiym sktam prabodhapradam


tarkavykaradiuddhamatin somevarea adhun |
cryryabhaoktastravivti y bhskarotpdit
tasy srataram vikya racitam bhyam prakam laghu ||

iti somevaraviracitam ryabhayam bhyam samptam |

[ bhskarabhyasya upasahraloka ]

atndriyrthapratipdakni
stri amni ryabhaoditni |
tem aakya arthaataka api

vaktum kuta asmatsadai aeam ||

iti bhskarasya ktau ryabhaatantrabhye

golapda sampta |

You might also like