You are on page 1of 319

His Divine Grace Çré Çrémad

A. C. भक्तिवेदान्त Swämé प्रभुपाद


Founder-Äcärya of The International Society for Krishna Consciousness,
The Bhaktivedanta Book Trust & The Bhaktivedänta Institute
With Simplified Romanized Saìskåt by Déna-Anukampana Däs
अर्जुन उवाच
स्वयम् एवात्मनात्मानं
वेत्थ त्वं पुरुषोत्तम
भूत-भावन भूतेश
deva-deva jagat-pate

- श्रीमद् भगवद् गीता,


Chapter 10 Text 15

स्वयम्— वेत्थ—know भूत- देव-देव—O


personally tvam—You bhävana— Lord-of-All-
eva— puruña- O Origin-of- Devas
certainly uttama— O Everything jagat-pate—O
ätmanä—by Greatest-of- bhüta-éça—O Lord-of-the-
Yourself All-Persons Lord-of- Entire-
ätmänam— Everything Universe
Yourself
AJauRNa ovac
SvYaMaevaTMaNaaTMaaNa& veTQa Tv& PauåzaetaMa )
>aUTa>aavNa >aUTaeXa devdev JaGaTPaTae )) 15

Arjuna said:
Indeed, You alone know Yourself
by Your own internal potency,
O Supreme Person, Origin of All,
Lord of All Beings,
God of Gods,
Lord of the Universe!
 p NaMaae >aGavTae vaSaudevaYa 

Authorized translations by

His Divine Grace Çré Çrémad


A. C. भक्तिवेदान्त Swämé प्रभुपाद
Founder-Äcärya of
The International Society for Krishna Consciousness,
The Bhaktivedanta Book Trust
& The Bhaktivedänta Institute

With Simplified Romanized Saìskåt by Déna-Anukampana Däs


ALL GLORIES TO श्री GURU AND श्री गौराङ्ग!
ALL GLORIES TO श्रील प्रभुपाद!

DEDICATED TO THE SACRED SERVICE OF

HIS DIVINE GRACE श्री


श्रीमद्
A. C. भक्तिवेदान्त SWÄMÉ
प्रभुपाद
1896 -1977
whose pure love for Kåñëa
and whose lifetime
of intense devotional labour
have made the brilliant sun of
the Bhagavad Gétä As It Is
rise all over Mother Earth
in all her many languages.

He sincerely desired the salvation of the whole


world from the vicious cycle of birth and death.
We pray in all humility that he be pleased
with this humble effort in that direction.

हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे


हरे राम हरे राम राम राम Hare Hare
Contents
Message from His Holiness Bhakti Svarupa
दामोदर Swämé महाराज......... 10
Message from Mother A. Mangalam............12
Edidtor’s Notes...........................................14
Acknowledgements.....................................17
History of the Bhagavad Gétä......................18
Preface....................................................... 19
ब्रह्मा-मध्व-गौडीय सम्प्रदाय
Invocations (22 verses)...21
Gétä Dhyänaà (9 verses).............................37
Ch. 1 – Arjuna-Viñäda Yoga
(46/47* verses)...............48
Ch. 2 – Säìkhya Yoga (72 verses)................70
Ch. 3 – Karma Yoga (43 verses)...................102
Ch. 4 – ज्ञान-कर्म-सन्न्यास योग
(42 verses)..................... 122
Ch. 5 – Karma-Sannyäsa Yoga (29 verses)...142
Ch. 6 – Ätma-Saàyama Yoga (47 verses).... 156
Ch. 7 – Jïäna-Vijïäna Yoga (30 verses).......178
Ch. 8 – Akñara-Brahma Yoga (28 verses).....194
Ch. 9 – राज-विद्य-राज-गुह्य योग
(34 verses)..................... 208
Ch. 10 – Vibhüti Yoga (42 verses)............... 224

*In some ancient Gétäs, the numbering for the lines of Ch. 1 differs while
verse 13.1 is not present. The total number of verses thus remains 700.

8 sRiMAD BHAGAVAD GiTaa


Ch. 11 – Visvarüpa Darçana Yoga
(55 verses)..................... 242
Ch. 12 – Bhakti Yoga (20 verses)................ 270
Ch. 13 – क्षेत्र-क्षेत्रज्ञ-विभाग योग
(35/34* verses).............. 280
Ch. 14 – Guëatraya-Vibhäga Yoga
(27 verses)..................... 298
Ch. 15 – Puruñottama Yoga (20 verses)........310
Ch. 16 – दैवासुर-संपद्-विभाग योग
(24 verses)..................... 320
Ch. 17 – Çraddhätraya-Vibhäga Yoga
(28 verses)..................... 332
Ch. 18 – Mokña-Sannyäsa Yoga
(78 verses)..................... 346
गीता माहात्म्यं (वराह पुराण)
(23 verses)..................... 380
Appendices

ब्रह्म संहिता......................................... 394


Dina’s Simplified Romanized Saìskåt
Course Notes..................410
Sanskåt Pronunciation Guide.......................418
Chart of the numbers of verses & their
speakers......................... 421
A Treasury of 30 Precepts To Follow
(श्रीमद् भागवतम् 7:11:8-12)....... 422
Index of Gétä Verses In Four Lines.............. 428

sRiMAD BHAGAVAD GiTaa 9


MESSAGE
By the mercy of श्री-श्री गुरु-गौराङ्ग, between 1991 and
1998, श्रीमान् दीन अनुकम्पन दास् discovered and
evolved a simple method of teaching people of all ages
how to chant Saìskåt çlokas with very accurate
pronunciation, using Romanized Saìskåt, within a single
workshop of 4 hours*. Participants would subsequently
be able to self-correct themselves and practice on their
own along with an audio recording of Gétä verses. Indeed,
his method of teaching is very innovative.

Having discovered this, he called all the Hindu leaders of


Singapore together and proposed that all the Hindus of
Singapore should have a common annual religious
function. He suggested that they all gather together and
recite the entire Gétä en-masse each year on Gétä Jayanti
Day, which falls on Mokshadä Ekädaçi, the anniversary
of the day when Lord Kåñëa personally spoke the Gétä to
Arjuna at Kuruksetra 51 centuries ago. They were
agreeable to the proposal because the Gétä’s philosophy is
universal, scientific and non-sectarian. However, they
were doubtful whether everyone would be able to chant
Säìskrit, which is thought to be very difficult to pronounce.
Their fears were allayed when they witnessed his 4-hour
workshops. Hundreds learned to recite the Gétä within a
few months, and the first Gétä Jayanti in Singapore in 1998
was a grand success.

I had the opportunity to be their guest of honor at that


inaugural event in 1998 along with the late His Holiness

*The course notes for this can be found at the back of this book.

10 sRiMAD BHAGAVAD GiTaa


Hariharjé Mahäräj, founder of the 700 Gétä Ashrams
worldwide. Since then the program in Singapore has grown
more successful every year for the past six years. I am
very happy to hear that it is now being observed in Malaysia
for the first time on the 4th of December 2003 under the
patronage of Mother Mangalam of the Pure Life Society.
I pray for Çréla Prabhupäda’s unlimited mercy upon Çrémän
Déna-Anukampana Däs for his sincere service. May Lord
Çré Kåñëa shower His unlimited blessings upon everyone
in Malaysia.

The book’s improved easy-to-read format makes it more


accessible, especially for those not familiar with the
Devanägaré Sanskåt script. In this way one can practice
the chanting of the Bhagavad-Gétä for spiritual progress.
We pray that by the blessings of Çréla Prabhupäda and Lord
Sri Kåñëa that the program will help to popularize the
chanting of the Bhagavad-Gétä throughout the world. This
will definitely promote world peace and harmony. I pray
that the Gétä Jayanti program in Malaysia will be a grand
success. Hare Kåñëa!

Bhaktisvarüpa Dämodara Swämé (Dr T. D. Singh)


International Director, Bhaktivedänta Institute
Governing Body Commissioner, International Society for
Krishna Consciousness

sRiMAD BHAGAVAD GiTaa 11


MESSAGE
Among all living species, the human specie is very complex
by nature. Other than the outward appearance which
portrays so-called ‘beauty’ and ‘ugliness’ and all other
dualities in so many shapes and colours, this living being
called the human being, is a sum total of 4 main components
– the body, the mind, the intellect and the vital energies –
moved by the Spirit. All these four components need to be
cultured for a wholesome life on Mother Earth.

However, there are so many negative forces that have to be


overcome in order to attain to the stage of wholeness or
perfection.

The Bhagavad Gétä is a discourse between Kåñëa, the


Godhead and Arjuna, the soul enmeshed in darkness
(Mäyä), in which the Lord tells of the Way by which Man
can overcome the negative forces that impede his path
towards perfection (Mokña). The discourse covers Karma
Yoga the path of action, Bhakti Yoga the path of devotion,
Räja Yoga the path of conquering the lower self and Jïäna
Yoga the path of wisdom. All these four paths help the
human being to lead a balanced life leading to human
perfection which (in the words of Çré S. Radhakrishnan,
the religio-philosopher) is ‘a sort of a marriage between
high thought and just action. i.e. to take care that spiritual
vision does not degenerate into madness and energy into
savagery.’

12 sRiMAD BHAGAVAD GiTaa


The Bhagavad Gétä which literally means the Song of God
will elevate the human to a state of Divine Consciousness if
read meaningfully with devotion.

Déna-Anukampana Däs Prabhu, has been inspired to make


this Supreme Saìskåt Literature of Universal Values very
readable even by the young.

May every follower of the Sanätana Dharma take up the


reading of the Bhagavad Gétä as a daily sädhana. Déna
Prabhu has witnessed scholars in India, especially in the Gétä
Äshram, who are able to recite the entire Gétä within an hour.
With this book any amateur will be able to recite it easily
within 3 to 4 hours.

You will be missing life’s opportunity to transform yourself


to experience higher realms of existence if you do not take
up to reading this Divine Scripture, which has been translated
into at least 55 languages by the world’s learned.

This is not an attempt to convert, but merely to better the life


of Man and to make the world a better world.

“The incarnation of Kåñëa is not so much the conversion


of Godhead in flesh as the taking up of manhood into God”.
(S. Radhakrishnan)

Mother A Mangalam
President
Pure Life Society, Malaysia

sRiMAD BHAGAVAD GiTaa 13


Editor’s notes
The system of Romanized Saìskåt in this book has been
used by almost all Saìskrt scholars in the past 70 years.
It has been further simplified in this book without losing
any details of the original system, in order to make
Saìskåt more accessible for beginners. The additional
marks guide one towards far better pronunciation.
♦ Red slashes (/) have been added immediately
after every ‘dérgha’ (long) syllable. The ugliest
and most common mistake that beginners make is
to mix up the long and short vowels. This is
further complicated by the fact that the existing
system is confusing: some long letters (ä, é & ü)
have top-lines above them, but ‘e’, ‘ai’, ‘o’ & ‘au’,
do not have them, even though these four sounds
are always long (i.e. there is no short version of
these four vowels unlike ‘a - ä’, ‘i - é’ and ‘u - ü’).
These red slashes thus offer invaluable help to
beginners. It also helps to introduce the concept
of ‘breaks’ in the sound after every long vowel,
which make the difference between the sounds of
long and short vowels. (Please see the course notes
at the end of the book for further elaboration).
♦ Letters underlined in red indicate that they
should be joined together and pronounced as one
syllable. In the existing system, the original
Saìskåt lines are broken into words but those who
are expert know how to join them back when
chanting the verse. To de-mystify the process for
beginners, all such cases have been underlined in
red for easy identification.

14 sRiMAD BHAGAVAD GiTaa


♦ Lines which end with ‘ù’ are to be pronounced
in a special way: the vowel wich appears just before
it should be repeated softly immediately after it. To
make this ‘hidden rule’ more easy to follow, the vowel
appears in brackets in red eg. (a) or (o).
Notes have also been added in dark grey. They will be
extremely useful to persons who begin to recite from
this book every day, especially to those who begin
memorizing the sacred verses.
♦ Wherever there are similar verses elsewhere
in the Gétä the cross reference is given for the
student to confer with ( cf ). See the all-new index
of all four lines at page 428 - similar lines are in italics.
♦ Lines which are printed in italics indicate that
the same line appears in almost identical form
elsewhere in the Gétä.
♦ Whenever the meter changes because of
sudden changes in the number of lines or the
number of syllables, these have been highlighted.
♦ Verses that tend to be tricky have been labelled
as such.
♦ The translations of the Four Seed Verses of the
भगवद् गीता (चतुर् श्लोकी) have been highlighted
in RED along with certain verses that are held dear by
devotees of Lord Çré Kåñëa. Happy Chanting!

(Future edition will have word-by-word synonyms in recitation


format as on page 2 and a word-by-word index as well.)

sRiMAD BHAGAVAD GiTaa 15


16 sRiMAD BHAGAVAD GiTaa
ACKNOWLEDGEMENTS

May Lord Çré Kåñëa and His Beloved


Çrémati Rädhäräëé shower Their unlimited
blessings upon Çré Nanthakumaran and
family, Çré Maniam and family and Çré Dr.
Vythilingam and family, without whose
devotional support in so many ways this
book would not have been possible.

sRiMAD BHAGAVAD GiTaa 17


history of the BHAGAVAD GITA
The Bhagavad Gétä was revealed by Lord Çré Kåñëa to His
paternal cousin and dearmost friend Arjuna 51 centuries
ago, towards the end of the Dväpara Yuga and the start
of the present cycle of the Kali Yuga. Their conversation
took place on the battlefield of Kurukñetra, a holy place
of pilgrimage in India, on the day of Mokshadä Ekädaçi,
just before the battle of Kurukñetra began*. In this bat-
tle, Arjuna and his four brothers, the Päëòavas, had to
fight their 100 cousins, the Kauravas, for sovereignty over
the whole world.

Their dialogue was witnessed by Saïjaya, the empowered


disciple of Vyäsadev, the literary incarnation of God who
wrote all the Vedic (Hindu) scriptures. Later, at the re-
quest of Lord Gaëapati, Vyäsadev narrated the entire
history of the Mahäbhärata and Lord Gaëapati broke his
own tusk to use as a pen to write down the epic in the
form of a poem. This poem of 110,000 verses is by far the
longest poem in the world. The Gétä is recorded as one
chapter in the Bhéñma-parva section of that great work.

It is also revealed in the Mahäbhärata [Çänti-parva


(348:51-52) and Bhagava Gétä (4:1-3)] that Lord Kåñëa had
spoken the same eternal message of the Gétä to the sun
god, Vivasvän, 120.4 million years ago, thus he was actu-
ally repeating the Gétä for Arjuna’s benefit because the
original message had been lost in the course of time.

*Please note that there are many living exponents of Saìskåt


who are able to recite the entire Géta within 1 hour.

18 sRiMAD BHAGAVAD GiTaa


PREFACE
The Bhagavad Gétä As It Is by His Divine Grace A C
Bhaktivedänta Swämé Prabhupäda has transformed the lives
of millions of people all over the world. There were more than
700 English versions of the Bhagavad Gétä available in America
before Çréla Prabhupäda’s was published in 1967. However,
hardly anyone in the western world had taken up the path of
devotion to the Supreme Personality of Godhead, Bhakti Yoga,
which is the path that Arjuna himself had practised. However
after his commentary was published, millions of people have
taken up the ancient path of bhakti märga, transcendental
devotional service to Lord Kåñëa and experienced spiritual
happiness easily. Bhagavad Géta As It Is is used as a standard
text book in hundreds of universities all over the world. It easy
to read and is true to the spirit of the original Saìskåt text

To say that his commentary and translations are authorized is


a point easily understood by Äcäryas (professors) in all ancient
traditional sampradäyas or Vedic disciplic successions which
still exist today. It means that his writings are not expressions
of his scholarship nor concoctions of his own imagaination.
Rather, they are strictly in accordance with the teachings of all
his predecessor Äcäryas in the Brahma-Madhva-Gauòéya
Sampradäya, headed by श्रील रूप Goswämé प्रभुपाद,
the ‘Father of Bhakti Yoga’. Rüpa Goswämé was empowered
by Lord Çré Caitanya Mahäprabhu to write books on science of
bhakti strictly in accordance with the Vedas and Puräëas in
accordance with Lord Caitanya’s Vedänta philosophy of
Acintya-Bhedäbheda Tattva. Such authorized writings have
the potency to awaken genuine love of God in the hearts of
ordinary men. To taste the highest happiness, we strongly
urge one and all to MAKE IT A REGULAR DAILY HABIT TO
RECITE AT LEAST ONE VERSE EVERY DAY. For further
reading, please go through the Bhaktivedänta Book Trust’s
books of His Divine Grace Çré Çrémad A. C. Bhaktivedänta
Swämi Prabhupäda, which can be found at www.krishna.com.

sRiMAD BHAGAVAD GiTaa 19


BRAHMA-MADHVA-
GAUDIYA
SAMPRADAAYA
INVOCATION PRAYERS

21
मङ्गला/चरण
(22 verses)
o/à
अज्ञा / न - t इमिरा / न्धस्य
ज्ञा / ना / ञ्जन - शला / कया /
चक्षुर् उन्मी / लित् अं ये / न
t अस्मै / श्री / - गुरवे / नमः(a)

श्री / - चै / t अन्य - मनो / - ’भी / ष्टं


st hä / pit aà ye / na bhü / - t ale /
स्वयं रू / पः कदा / मह्यं
ददा / t इ स्व - पदा / न्त् इकम्

वन्दे/ ’हं श्री/ - गुरो/ù श्री/ - युत - पद


- कमलं श्री / - गुरू / n वै / ष्णवा / ंश् च
श्री / - रू / पं सा / ग्रजा / तं सह - गण -
रघुना / था / न्वित् अं t अं स - जी / वम्
सा / द्वै / t अं सा / वधू / तं परिजन -
सहित् अं कृष्ण - चै । t अन्य - दे । वं
श्री/ - रा/धा/ - कृष्ण - पा/दा/n सह - गण
- ललिता / - श्री / - विशा / खा / न्विता / ंश् च

22 mangalaacarana
नम ओ / à विष्णु - पा / दा / य
कृष्ण - प्रे / ष्ठा / य भू / - t अले /
श्री / मत् ए / भक्त् इवे / दा / न्त् अ -
svä / min it i nä / mine /

namas t e / sä / rasvat e / de / ve /
गौ / र - वा / णी / - प्रचा / रिणे /
निर् विशे / ष - शू / न्यवा / दि -
पा / श्चा / t य - दे / श - ता / रिणे /

नम ओ / à विष्णु - पा / दा / य
कृष्ण - प्रे / ष्ठा / य भू / - t अले /
श्री / मत् ए / भक्त् इसिद्धा / न्त् अ -
सरस्वती / t इ ना / मिने /

श्री / - वा / र्षभा / नवी / - दे / वी / -


दयिता / य कृपा / ब्धये /
कृष्ण - सम्बन्ध - विज्ञा । न -
दा / यिने / प्रभवे / नमः (a)

24 mangalaacarana
मा / धुर् यो / ज्ज्वल - प्रे / मा / ढ्य -
श्री / - रू / पा / नुग - भक्त् इद
श्री / - गौ / र - करुणा / - शक्त् इ -
विग्रहा / य नमो / ’स्तु t ए /

namas t e / gau / ra - vä / ëé / -
श्री / - मू / र्त् अये / दी / न - ता / रिणे /
रू / पा / नुग - विरुद्धा / प -
सिद्धा / न्त् अ - ध्वा / न्त् अ - हा / रिणे /

नमो / गौ / र - किशो / रा / य


सा / क्षा / d - वै / रा / ग्य - मू / र्त् अये /
विप्रलम्भ - रसा / म्भो / दे /
पा / दा / म्बुजा / य t ए / नमः (a)

namo / bhakt ivino / dä / ya


sac - cid - ä / nanda - nä / mine /
गौ / र - शक्त् इ - स्वरू / पा / य
रू / पा / नुग - वरा / य t ए /

26 mangalaacarana
गौ / रा / विर्भा / व - भू / मे / s त्वं
निर्दे / ष्टा / सज् - जन - प्रियः (a)
वै / ष्णव - सा / r वभौ / मः ष्री / -
जगन्ना / t हा / य t ए / नमः (a)

वा / ञ्छा / - कल्पत् अरुभ्यश् च


कृपा / - सिन्धुभ्य ए / व च
पत् इता / ना / à पा / वने / भ्यो /
वै / ष्णवे / भ्यो / नमो / नमः (a)

नमो / महा / - वदा / न्या / य


कृष्ण - प्रे । म - प्रदा । य t ए ।
कृष्णा / य कृष्ण - चै / t अन्य -
ना / म्ने / गौ / र - त्विषे / नमः (a)

28 mangalaacarana
पञ्च - t अत्त्वा । t मकं कृष्णं
भक्त् अ - रू / प - स्वरू / पकम्
भक्ता / वता / रं भक्ता / ख्यं
नमा । मि भक्त् अ - शक्त् इकम्

हे / कृष्ण करुणा / - सिन्धो /


dé / na - bandho / jagat - pate /
गो / पे / श गो / पिका / - का / न्त् a
रा / धा / - का / न्त् अ नमो / ’स्तु t ए /

जयता / à सुरत् औ / पङ्गो / r


मम मन्द - मत् ए । r गती ।
मत् - सर् वस्व - पदा / म्भो / जौ /
रा / धा / - मदन - मो / हनौ /

30 mangalaacarana
दी / v यद् - वृन्दा / रण्य - कल्प -
द्रुमा / धः (a)
श्री / मद् - रत्ना / गा / र - सिंहा / सन -
स्थौ ।
श्री / मद् - रा / धा / - श्री / ल - गो / विन्द -
दे / वौ /
प्रे / ष्ठा / ली / भिः से / v यमा / नौ /
स्मरा / मि

श्री / मा / n रा / स - रसा / रम्भी /


vaàçé / - vaöa - t aöa - st hit aù (a)
कर्षन् वे / णु - स्वनै / r गो / पी / r
गो / पी / ना / t हः श्रिये / ’स्तु नः (a)

t apt a - kä / ञ्चन - गौ / रा / ङ्गि


रा / धे / वृन्दा / वने / श्वरि
våñabhä / nu - sut e / de / vé /
प्रणमा । मि हरि - प्रिये ।

32 mangalaacarana
पञ्च-TATT VA
महा-MANTRA

श्री / - कृष्ण - चै / t अन्य


prabhu - nit yä / nanda
श्री / - अद्वै / t अ गदा / धर
श्री / वा / सा / दि - गौ / र - भक्त - वृन्द

महा-MANTRA

HARE / कृष्ण HARE / कृष्ण


कृष्ण कृष्ण HARE । HARE ।
HARE / RÄ / MA HARE / RÄ / MA
RÄ / MA RÄ / MA HARE / HARE /


34 mangalaacarana
GITAA DHYAANAM
- Çrépäd Çaìkaräcär ya has given mankind
these profound meditations
on Çrémad Bhagavad Gétä
which reveal the great importance
of Mother Gétä as the crest jewel
of the Vedic scriptures and
which set the proper mood with which
to approach this sacred book

37
गीता ध्यानं
(9 verses)

Text 1 (meter – 19)


o/à
पा/र्था/य प्रतिबो/धिता/à भगवता/
ना/रा/यणे/न स्वयं
व्या/से/न ग्रथिता/m पुरा/ण मुनिना/
मध्ये/ महा/भा/रतम्
अद्वै/ता/मृतवर्षिणी/à भगवती/à
अष्टा/दशा/ध्या/यिनी/m
अम्ब त्वा/m अनुसन्दधा/मि भगवद् -
गी/ते/ भवद्वे/षिणी/à

Text 2 (meter – 11)

नमो/ ’स्तु ते/ व्या/स विशा/ल बुद्धे/


फुल्ला/रविन्दा/यत पत्र ने/त्र
ये/न त्वया/ भा/रत तै/लपू/र्णः(a)
प्रज्वा/लितो/ ज्ञा/न मयः प्रदी/पः(a)

38 Gitaa Dhyaanam
Text 3 (meter – 8)

प्रपन्न पा/रिजा/ता/य
to/trave/trai/ka pä/ëaye/
ज्ञा/न मुद्रा/य कृष्णा/य
गी/ता/मृत दुहे/ नमः(a)

Text 4 (meter – 8)

सर्वो/पनिषदो/ गा/वो/
दो/ग्धा/ गो/पा/ल नन्दनः(a)
पा/र्थो/ वत्सः सुधी/r भो/क्ता/
दुग्धं गी/ता/मृतं महत्

Text 5 (meter – 8)

वसुदे/व सुतं दे/वं


कंस चा/णू/र मर्दनं
दे/वकी/ परमा/नन्दं
kåñëaà vande/ jagad gurum

40 Gitaa Dhyaanam
Text 6 (meter – 19)
भी/ष्म द्रो/ण तटा/ जयद्रथ जला/
गा/न्धा/र नी/लो/त्पला/
शल्य ग्रा/हवती/ कृपे/ण वहनी/
कर्णे/न वे/ला/कुला/
अश्वत्था/म विकर्ण घो/र मकरा/
दुर्यो/धना/वर्तिनी/
सो/त्ती/र्णा/ खलु पा/ण्डवै/ रण नदी/
कै/वर्तकः के/शवः(a)

Text 7 (meter – 19)


पा/रा/शर्य वचः सरो/जम् अमलं
गी/ता/र्थ गन्धो/त्कटं
ना/ना/ख्या/नक के/सरं हरि कथा/
संबो/धना/ बो/धितं
लो/के/ सज्जन षट्पदै/r अहरहः
पे/पी/यमा/नं मुदा/
भू/या/d भा/रत पङ्कजं कलिमल
प्रध्वंसि नः श्रे/यसे/

42 Gitaa Dhyaanam
Text 8 (meter – 8)

मू/कं करो/ति वा/चा/लं


पङ्गुं लङ्घयते/ गिरिं
यत् कृपा/ तम् अहं वन्दे/
परमा/नन्द मा/धवं

Text 9 (meter – 19)

यं ब्रह्मा/ वरुने/न्द्र रुद्र मरुतः


स्तुन्वन्ति दिव्यै/ù स्तवै/ù(i)

वे/दै/ù सा/ङ्ग पदक्रमो/पनिषदै/r


गा/यन्ति यं सा/मगा/ù(a)

ध्या/ना/वस्थित तद् गते/न मनसा/


पश्यन्ति यं यो/गिनो/

यस्या/न्तम् न विदुः सुरा/सुरगणा/


दे/वा/य तस्मै/ नमः(a)

44 Gitaa Dhyaanam
SRIMAD
BHAGAVAD GITaA

- the Beautiful Song of God

47
श्रीमद् BHAGAVAD गीता CHAPTER 1
(Arjuna-Viñäda Yoga, 46 Verses: 001 - 046)
अथ प्रथमो/ ’ध्या/यः(a)
[001] 1.1
धृतरा/ष्ट्र उवा/च
धर्म - क्षे/त्रे/ कुरु - क्षे/त्रे/
समवे/ता/ युयुत्सवः(a)
मा/मका/ù पा/ण्डवा/ç चै/व
किम् अकुर्वत सञ्जय
[002] 1.2
सञ्जय उवा/च
दृष्ट्वा/ तु पा/ण्डवा/नी /कं
व्यू/ढं दुर्यो/धनस् तदा ।
ä/चा/र्यम् उपसङ्गम्य
रा/जा/ वचनम् अब्रवी/t
[003] 1.3
पश्यै/ता/à पा/ण्डु - पुत्रा/णा/m
ä/चा /र्य महती/à चमू/m
व्यू/ढा/à द्रुपद - पुत्रे/ण
तव शिष्ये /ण धी /मता/
[004] 1.4
atra çü/rä / mahe/ñv - ä/sä/
भी/मा/र्जुन - समा/ युधि
युयुधा/नो/ विरा /टश् च
द्रुपदश् च महा । - रथः(a)

48 arjuna vishaada yoga


1.5
[005]
धृष्टके/तुश् चे /किता/नः(a)
का/शिरा/जश् च वी/र्यवा/n
पुरुजित् कुन्तिभो/जश् च
शै/ब्यश् च नर - पुङ्गवः(a)
[006] 1.6
युधा/मन्युश् च विक्रा/न्त
उत्तमौ/जा/ç च वी /र्यवा/n
sau /bhadro/ drau/pade/yä/ç ca
सर्व e/व महा/ - रथा/ù(a)
[007] 1.7
अस्मा/कं तु विशिष्टा/ ये ।
tä/n nibo/dha dvijo/ttama
ना/यका / मम सइ/न्यस्य
संज्ञा/र्थं ता/n ब्रवी/मि ते/
[008] 1.8
भवा/n भी/ष्मश् च कर्णश् च
कृपश् च समितिं - जयः(a)
अश्वत्था/मा/ विकर्णश् च
sau/madattis tathai/va ca
[009] 1.9
anye/ ca bahavaù çü /rä/
mad - arthe/ tyakta - jé/vitä/ù(a)
ना/ना/ - शस्त्र - प्रहरणा/ù(a)
सर्वे/ युद्ध - विशा/रदा/ù(a)

50 arjuna vishaada yoga


1.10
[010]
अपर्या/प्तं तद् अस्मा/कं
बलं भी /ष्मा/भिरक्षितम्
पर्या/प्तं त्व् इदम् e/ते/षा/à
बलं भी/मा/भिरक्षितम्
[011] 1.11
ayane/ñu ca sarve/ñu
यथा/- भा/गम् अवस्थिता/ù(a)
भी/ष्मम् e/वा/भिरक्षन्तु
भवन्तः सर्व e/व हि
[012] 1.12
तस्य सञ्जनयन् हर्षं
कुरु - वृद्धः पिता/महः(a)
सिंह - ना/दं विनद्यो/च्चै /ù(i)
शङ्खं दध्मौ/ प्रता /पवा/n
[013] 1.13
ततः शङ्खा/ç च भे/र्यश् च
पणवा/नक - गो/मुखा/ù(a)
सहसइ/वा/भ्यहन्यन्त
स शब्दस् तुमुलो / ’भवत्
[014] 1.14
ततः श्वे/तै/r हयै/r युक्ते/
महति स्यन्दने/ स्थितौ/
मा/धवः पा /ण्डवश् चै /व
दिव्यौ/ शङ्खौ/ प्रदध्मतुः(u)

52 arjuna vishaada yoga


1.15
[015]
पा/ञ्चजन्यं हृषी/के/शो/
दे/वदत्तं धनञ्जयः(a)
पौ/ण्ड्रं दध्मौ/ महा । - शङ्खं
भी/म - कर्मा/ वृको/दरः(a)
[016] 1.16-18
अनन्तविजयं रा /जा/
कुन्ती/ - पुत्रो/ युधिष्ठिरः(a)
नकुलः सहदे/वश् च
सुघो/ष - मणिपुष्पकौ/

का/श्यश् च परमे/ष्वा/सः(a)
शिखण्डी/ च महा/ - रथः(a)
धृष्टद्युम्नो/ विरा /टश् च
सा/त्यकिश् चा/परा/जितः(a)

drupado / drau /pade /yä/ç ca


सर्वशः पृथिवी/ - पते ।
सौ/भद्रश् च महा । - बा/हुः(u)
शङ्खा/n दध्मुः पृथक् पृथक्
[019] 1.19
स घो/षो/ धा /र्तरा/ष्ट्रा/णा/à
हृदया/नि व्यदा/रयत्
नभश् च पृथिवी/à चै/व
तुमुलो/ ’भ्यनुना/दयन्

54 arjuna vishaada yoga


1.20 (six lines!)
[020]
अथ व्यवस्थिता/n दृष्ट्वा/
धा/र्तरा/ष्ट्रा/n कपि - ध्वजः(a)
प्रवृत्ते/ शस्त्र - सम्पा/ते/
धनुर् उद्यम्य पा/ण्डवः(a)
हृषी/के/शं तदा/ वा/क्यम्
इदम् ä/ह मही/ - पते/

[021] 1.21-22 arjuna uvä/ca (six lines!)


se/nayo/r ubhayo/r madhye/ (cf 1.24, 2.10)
रथं स्था/पय मे/ ’च्युत
या /वद् e/ता/n निरी/क्षे/ ’हं
यो/द्धु - का/मा/n अवस्थिता/n
कै/r मया/ सह यो/द्धव्यम्
अस्मिन् रण - समुद्यमे/
[023] 1.23
यो/त्स्यमा/ना/n अवे/क्षे/ ’हं
य e/ते/ ’त्र समा/गता/ù(a)
धा/र्तरा /ष्ट्रस्य दुर्बुद्धे/r
युद्धे/ प्रिय - चिकी/र्षवः(a)
[024] 1.24 सञ्जय उवा/च
e/वम् उक्तो/ हृषी/के/शो/ (cf 2.9)
गुडा/के/शे/न भा/रत
se/nayo/r ubhayo/r madhye/ (cf 1.21, 2.10)
स्था/पयित्वा/ रथो /त्तमम्

56 arjuna vishaada yoga


1.25
[025]
भी/ष्म - द्रो/ण - प्रमुखतः(a)
सर्वे/षा/à च मही/ - क्षिता/m
उवा/च पा/र्थ पश्यै/ता/n
समवे/ता/n कुरू/n इति
1.26 (six lines!)
[026]
तत्रा/पश्यत् स्थिता/n पा/र्थः(a)
पितॄ/n अथ पिता/महा/n
ä/चा/र्या/n मा/तुला/n भ्रा /तॄ/n
पुत्रा/n पौ/त्रा/n सखी/ंस् तथा/
श्वशुरा/n सुहृदश् चै/व
se/nayo/r ubhayo/r api
[027] 1.27
ता/n समी/क्ष्य स कौ /न्ते/यः(a)
सर्वा/n बन्धू/n अवस्थिता/n
कृपया/ परया/विष्टो ।
विषी/दन्न् इदम् अब्रवी/t
[028] 1.28*
अर्जुन उवा/च
दृष्ट्वे/मं स्वजनं कृष्ण
युयुत्सुं समुपस्थितम्
सी/दन्ति मम गा/त्रा/णि
मुखं च परिशुष्यति

*1.28 to 36 are split into 10 in some ancient Gétäs, giving 47 verses to Ch. 1

58 arjuna vishaada yoga


[029] 1.29*
वे/पथुश् च शरी/रे/ मे/
रो/म - हर्षश् च जा/यते/
गा/ण्डी/वं स्रंसते/ हस्ता/t
tvak cai/va paridahyate/
[030] 1.30*
न च शक्नो/म्य् अवस्था/तुं
भ्रमती/व च मे/ मनः(a)
निमित्ता/नि च पश्या/मि
विपरी/ता/नि के /शव
[031] 1.31*
न च श्रे/यो/ ’नुपश्या/मि
हत्वा/ स्व - जनम् ä/हवे/
न का/ङ्क्षे / विजयं कृष्ण
न च रा/ज्यं सुखा/नि च
[032] 1.32-35*
किं नो / रा/ज्ये/न गो/विन्द
किं भो /गइ/r जी/विते/न वा/
ये/षा/m अर्थे/ का/ङ्क्षितं नो/
रा/ज्यं भो/गा/ù सुखा/नि च

त इमे/ ’वस्थिता/ युद्धे/


प्रा/णा/ंस् त्यक्त्वा/ धना/नि च
ä/चा /र्या/ù पितरः पुत्रा/s
तथै/व च पिता/महा/ù(a)
*1.28 to 36 are split into 10 in some ancient Gétäs, giving 47 verses to Ch. 1

60 arjuna vishaada yoga


मा/तुला/ù श्वशुरा/ù पौ /त्रा/ù(a)
श्या/ला/ù सम्बन्धिनस् तथा ।
e/ता /n न हन्तुम् इच्छा/मि
घ्नतो/ ’पि मधुसू/दन
api trai/lo /kya - rä/jyasya
he/to/ù किं नु मही/ - कृते/
निहत्य धा/र्तरा/ष्ट्रा/n नः(a)
का/ प्री/तिः स्या/j जना/र्दन
[036] 1.36* (six lines!)
पा/पम् ए /वा/श्रये/d अस्मा/n
हत्वै/ता /n आ /तता/यिनः(a) (tricky!)
तस्मा/n ना/र्हा / वयं हन्तुं
धा/र्तरा/ष्ट्रा/n स्वबा/न्धवा/n
स्वजनं हि कथं हत्वा/
सुखिनः स्या/म मा/धव
[037] 1.37-38
यद्य् ap.y e/ते/ न पश्यन्ति
लो /भो/पहत - चे/तसः(a)
कुल - क्षय - कृतं दो/षं (cf 1.38)
mitra - dro /he/ ca pä/takam

कथं न ज्ञे/यम् अस्मा/भिः(i)


पा/पा/d अस्मा/n निवर्तितुम्
कुल - क्षय - कृतं दो/षं (cf 1.37)
प्रपश्यद्भिर् जना/र्दन
*1.28 to 36 are split into 10 in some ancient Gétäs, giving 47 verses to Ch. 1

62 arjuna vishaada yoga


[039] 1.39
कुल - क्षये / प्रणश्यन्ति
कुल - धर्मा/ù सना/तना/ù(a)
धर्मे/ नष्टे/ कुलं कृत्स्नम्
अधर्मो / ’भिभवत्य् उत

1.40
[040]
अधर्मा/भिभवा/t कृष्ण
प्रदुष्यन्ति कुल - स्त्रियः(a)
स्त्री/षु दुष्टा/सु वा/र्ष्णे/य
जा/यते/ वर्ण - सङ्करः(a)

[041] 1.41
सङ्करो/ नरका/यै/व
कुल - घ्ना/ना/à कुलस्य च
patanti pitaro/ hy e/ñä/à
लुप्त - पिण्डो/दक - क्रिया/ù(a)

[042]1.42
दो/षै/r e/तै/ù कुल - घ्ना/ना/à
वर्ण - सङ्कर - का/रकै/ù(i)
उत्सा/द्यन्ते/ जा/ति - धर्मा/ù(a)
कुल - धर्मा/ç च शा/श्वता/ù(a)

64 arjuna vishaada yoga


[043] 1.43

उत्सन्न - कुल - धर्मा/णा/à


मनुष्या/णा/à जना/र्दन
नरके/ नियतं वा/सो/
भवती/त्य् अनुशुश्रुम

[044] 1.44

अहो/ बत महत् पा /पं


कर्तुं व्यवसिता/ वयम्
yad rä/jya - sukha - lo/bhe /na
हन्तुं स्व - जनम् उद्यता/ù(a)

[045] 1.45

यदि मा/m अप्रती/का/रम्


अशस्त्रं शस्त्र - पा/णयः(a)
धा/र्तरा/ष्ट्रा/ रणे/ हन्युस्
तन् मे/ क्षे/मतरं भवे/t

66 arjuna vishaada yoga


1.46
[046]
सञ्जय उवा/च
e/वम् उक्त्वा /र्जुनः सङ्ख्ये/
रथो/पस्थ उपा/विशत्
विसृज्य स - शरं चा/पं
शो/क - संविग्न - मा/नसः(a)



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
अर्जुन - विषा/द - यो/गो/ ना/म
प्रथमो/ ’ध्या/यः(a)

68 arjuna vishaada yoga


श्रीमद् BHAGAVAD गीता CHAPTER 2
(Säìkhya Yoga, 72 Verses: 047 - 118)
अथ द्विती/यो/ ’ध्या/यः(a)
[047] 2.1
सञ्जय उवा/च
तं तथा/ कृपया/विष्टम्
अश्रु - पू/र्णा /कुले/क्षणम्
विषी/दन्तम् इदं वा /क्यम् (cf 2.10)
उवा/च मधुसू/दनः(a)
[048] 2.2
श्री/ - भगवा/n उवा/च
कुतस् त्वा/ कश्मलम् इदं
विषमे/ समुपस्थितम्
अना/र्य - जुष्टम् अस्वर्ग्यम्
अकी/र्ति - करम् अर्जुन
[049] 2.3
क्लै/ब्यं मा । स्म गमः पा/र्थ
nai /tat tvayy upapadyate/
क्षुद्रं हृदय - दौ/र्बल्यं
त्यक्त्वो/त्तिष्ठ परन्तप
2.4 अर्जुन उवा/च
[050]
कथं भी/ष्मम् अहं सङ्ख्ये/
द्रो/णं च मधुसू/दन
इषुभिः प्रतियो/त्स्या /मि
पू/जा/र्हा/v अरि - सू/दन

70 saankhya yoga
[051] 2.5 (meter changes to 11)
गुरू/n अहत्वा/ हि महा/नुभा/वा/n
श्रे/यो/ भो/क्तुं भै/क्ष्यम् अपी /ह लो /के/
हत्वा/र्थ - का/मा/ंस् तु गुरू/n इहै/व
भुञ्जी/य भो/गा/n रुधिर - प्रदिग्धा/n
[052] 2.6 (meter 11)
न चै/तद् विद्मः कतरन् नो/ गरी/यो/
यद् वा/ जये/म यदि वा/ नो/ जये/युः(u)
या/n e/व हत्वा/ न जिजी/विषा /मस्
ते/ ’वस्थिता/ù प्रमुखे/ धा/र्तरा /ष्ट्रा/ù(a)
[053] 2.7 (meter 11)
का/र्पण्य - दो/षो/पहत - स्वभा/वः(a)
पृच्छा/मि त्वा/à धर्म - सम्मू/ढ - चे/ता/ù(a)
यच् छ्रे/यः स्या/n निश्चितं ब्रू /हि तन् मे ।
शिष्यस् ते/ ’हं शा /धि मा /à त्वा/à प्रपन्नम्
[054] 2.8 (meter 11)
न हि प्रपश्या /मि ममा /पनुद्या/d
यच् छो/कम् उच्छो/षणम् इन्द्रिया/णा/m
अवा/प्य भू /मा/v असपत्नम् ऋद्धं
रा /ज्यं सुरा/णा/m अपि चा /धिपत्यम्

72 saankhya yoga
[055] 2.9 (meter changes to 8)
सञ्जय उवा/च
e/वम् उक्त्वा । हृषी/के/शं (cf 1.24)
गुडा/के/शः परन्तपः(a)
na yo /tsya iti go/vindam (cf 18.59)
उक्त्वा/ तू/ष्णी/à बभू/व ह
[056] 2.10
तम् उवा/च हृषी/के/शः(a)
प्रहसन्न् इव भा/रत
se/nayo/r ubhayo/r madhye/ (cf 1.21,1.24)
विषी/दन्तम् इदं वचः(a) (cf 2.1)
[057] 2.11
श्री/ - भगवा/n उवा/च
अशो/च्या/n अन्वशो/चस् त्वं
प्रज्ञा/ - वा/दा/ंश् च भा/षसे/
गता/सू/n अगता/सू /ंश् च
ना/नुशो/चन्ति पण्डिता/ù(a)
[058] 2.12
न त्व् e/वा/हं जा/तु ना/सं
न त्वं ने/मे/ जना /धिपा/ù(a)
न चै/व न भविष्या/मः(a)
सर्वे/ वयम् अतः परम्

74 saankhya yoga
2.13
[059]
दे/हिनो/ ’स्मिन् यथा/ दे/हे ।
कौ/मा/रं यौ /वनं जरा/
तथा/ दे/हा/न्तर - प्रा/प्तिर्
धी/रस् तत्र न मुह्यति

2.14
[060]
मा/त्रा/ - स्पर्शा/s तु कौ/न्ते/य
çé/to/ष्ण - सुख - दुःख - दा /ù(a) *
ä/गमा/पा/यिनो/ ’नित्या/s
ता/ंस् तितिक्षस्व भा/रत

2.15
[061]
यं हि न व्यथयन्त्य् e/ते/
पुरुषं पुरुषर्षभ
सम - दुःख - सुखं धी/रं (cf 12.13)
सो/ ’मृतत्वा/य कल्पते/

[062]2.16
ना/सतो/ विद्यते/ भा/वो/
ना/भा/वो/ विद्यते/ सतः(a)
उभयो/r अपि दृष्टो/ ’न्तस्
त्व् अनयो/s तत्त्व - दर्शिभिः(i)

*(cf 12.18 & 6.7)

76 saankhya yoga
2.17
[063]
अविना/शि तु तद् विद्धि
ये/न सर्वम् इदं ततम् (cf 8.22, 18.46)
vinä/çam avyayasyä/sya (tricky!)
न कश्चित् कर्तुम् अर्हति
[064] 2.18
antavanta ime/ de/hä/
नित्यस्यो/क्ता/ù शरी/रिणः(a)
अना/शिनो/ ’प्रमे/यस्य
तस्मा /d युध्यस्व भा /रत
[065] 2.19
य e/नं वे/त्ति हन्ता/रं
यश् चै /नं मन्यते/ हतम्
उभौ/ तौ / न विजा/né/to/
ना/यं हन्ति न हन्यते/
[066] 2.20 (meter changes to 11)
न जा/यते/ म्रियते/ वा/ कदा/चिन्
ना/यं भू/त्वा/ भविता/ वा/ न भू/यः(a)
अजो/ नित्यः शा/श्वतो/ ’यं पुरा/णो/
न हन्यते/ हन्यमा/ने । शरी /रे/
[067] 2.21 (meter changes to 8)
वे/दा/विना/शिनं नित्यं
ya e/nam ajam avyayam
कथं स पुरुषः पा/र्थ
कं घा/तयति हन्ति कम्

78 saankhya yoga
[068]2.22 (meter changes to 11)
वा/सा/ंसि जी/र्णा /नि यथा/ विहा/य
नवा/नि गृह्णा/ति नरो/ ’परा/णि
तथा/ शरी/रा/णि विहा/य जी/र्णा/न्य्
अन्या/नि संया/ति नवा/नि दे/ही/
[069] 2.23 (meter changes to 8)
नै/नं छिन्दन्ति शस्त्रा/णि
नै/नं दहति पा /वकः(a)
न चै/नं क्ले /दयन्त्य् ä/पो/
न शो/षयति मा/रुतः(a)
[070] 2.24
अच्छे/द्यो/ ’यम् अदा/ह्यो/ ’यम्
अक्ले/द्यो/ ’शो /ष्य e/व च
नित्यः सर्व - गतः स्था /णुर्
अचलो/ ’यं सना/तनः(a)
[071] 2.25
avyakto/ ’yam acintyo/ ’yam
अविका/र्यो/ ’यम् उच्यते/
तस्मा /d e/वं विदित्वै/नं
ना/नुशो/चितुम् अर्हसि
[072] 2.26
अथ चै/नं नित्य - जा/तं
नित्यं वा/ मन्यसे/ मृतम्
तथा/पि त्वं महा । - बा /हो/
नै/नं शो/चितुम् अर्हसि

80 saankhya yoga
2.27
[073]
जा/तस्य हि ध्रुवो / मृत्युर्
ध्रुवं जन्म मृतस्य च
तस्मा/d अपरिहा/र्ये/ ’र्थे ।
न त्वं शो/चितुम् अर्हसि (cf 2.30)
[074] 2.28
अव्यक्ता/दी/नि भू/ता/नि
व्यक्त - मध्या/नि भा/रत
अव्यक्त - निधना/न्य् e/व
तत्र का/ परिदे/वना/
[075] 2.29 (meter changes to 11)
ä/श्चर्य - वत् पश्यति कश्चिद् ए /नम् -
ä/श्चर्य - वद् वदति तथै /व चा/न्यः(a)
ä/श्चर्य - वच् चै/नम् अन्यः शृणो /ति
श्रुत्वा/प्य् e/नं वे/द न चै/व कश्चित्
[076] 2.30 (meter changes to 8)
दे/ही / नित्यम् अवध्यो/ ’यं
दे/हे/ सर्वस्य भा/रत
तस्मा/t सर्वा/णि भू/ता/नि
न त्वं शो/चितुम् अर्हसि (cf 2.27)
[077] 2.31
स्वधर्मम् अपि चा/वे/क्ष्य
न विकम्पितुम् अर्हसि
धर्म्या/द्धि युद्धा/c छ्रे/यो/ ’न्यत्
क्षत्रियस्य न विद्यते/

82 saankhya yoga
[078]2.32
यदृच्छया/ चो/पपन्नं
स्वर्ग - द्वा/रम् अपा/वृतम्
सुखिनः क्षत्रिया/ù पा/र्थ
लभन्ते/ युद्धम् é/दृशम्
[079] 2.33
अथ चे/t त्वम् इमं धर्म्यं
सङ्ग्रा /मं न करिष्यसि
ततः स्वधर्मं की/र्तिं च
हित्वा/ पा/पम् अवा/प्स्यसि
[080] 2.34
अकी/र्तिं चा/पि भू/ता/नि
कथयिष्यन्ति ते/ ’व्यया/m
सम्भा/वितस्य चा/की/र्तिर्
मरणा/d अतिरिच्यते/
[081] 2.35
भया/d रणा/d उपरतं
मंस्यन्ते/ त्वा/à महा/ - रथा/ù(a)
ये/षा/à च त्वं बहु - मतो ।
भू/त्वा / या/स्यसि ला/घवम्
[082] 2.36
अवा/च्य - वा/दा/ंश् च बहू/n
वदिष्यन्ति तवा/हिता/ù(a)
निन्दन्तस् तव सा/मर्थ्यं
ततो/ दुःखतरं नु किम्

84 saankhya yoga
[083]2.37
हतो/ वा/ प्रा/प्स्यसि स्वर्गं
जित्वा/ वा/ भो/क्ष्यसे/ मही/m
तस्मा/d उत्तिष्ठ कौ/न्ते/य
युद्धा/य कृत - निश्चयः(a)
[084] 2.38
सुख - दुःखे/ समे । कृत्वा/
ला/भा/ला/भौ/ जया/जयौ ।
ततो/ युद्धा/य युज्यस्व
नै/वं पा/पम् अवा/प्स्यसि
[085] 2.39
e/षा/ ते/ ’भिहिता/ सा/ङ्ख्ये/
बुद्धिर् यो/गे/ त्व् इमा/à शृणु
बुद्ध्या/ युक्तो/ यया/ पा/र्थ
कर्म - बन्धं प्रहा/स्यसि
[086] 2.40
ne/hä/bhikrama - nä/ço/ ’sti
प्रत्यवा/यो/ न विद्यते/
svalpam a. py asya dharmasya
त्रा/यते/ महतो/ भया/t
[087] 2.41
व्यवसा/या/त्मिका/ बुद्धिर् (cf 2.44)
e /ke/ha kuru - nandana
बहु - शा/खा/ ह्य् अनन्ता/ç च
बुद्धयो/ ’व्यवसा/यिना/m

86 saankhya yoga
[088]2.42-43
या/m इमा/à पुष्पिता/à वा/चं
प्रवदन्त्य् अविपश्चितः(a)
वे/द - वा/द - रता/ù पा/र्थ
ना/न्यद् अस्ती/ति वा/दिनः(a)

का /मा/त्मा/नः स्वर्ग - परा/


जन्म - कर्म - फल - प्रदा/m
क्रिया/ - विशे/ष - बहुला/à
भो/गइ/श्वर्य - गतिं प्रति
[090] 2.44
भो /गइ/श्वर्य - प्रसक्ता/ना/à
तया/पहृत - चे/तसा/m
व्यवसा/या/त्मिका/ बुद्धिः(i) (cf 2.41)
समा /धौ/ न विधी /यते/
[091] 2.45
त्रै/ - गुण्य - विषया/ वे/दा/
निस्त्रै/ - गुण्यो/ भवा/र्जुन
nirdvandvo/ nitya - sattva - stho /
निर्यो/ग - क्षे/म ä/त्मवा/n
[092] 2.46
या/वा/n अर्थ उदपा/ने/
सर्वतः सम्प्लुतो/दके/
tä/vä/n sarve/ñu ve/de/ñu
ब्रा/ह्मणस्य विजा/नतः(a)

88 saankhya yoga
[093] 2.47
कर्मण्य् ए /वा/धिका /रस् ते/
मा/ फले/षु कदा/चन
मा/ कर्म - फल - हे/तुर् भू/r
मा/ ते/ सङ्गो/ ’स्त्व् अकर्मणि
[094] 2.48
यो/ग - स्थः कुरु कर्मा/णि
सङ्गं त्यक्त्वा/ धनञ्जय
सिद्ध्य् - असिद्ध्यो/ù समो/ भू/त्वा/
समत्वं यो/ग उच्यते/
[095] 2.49
दू/रे/ण ह्य् अवरं कर्म
बुद्धि - यो/गा/d धनञ्जय
बुद्धौ/ शरणम् अन्विच्छ
कृपणा/ù फल - हे /तवः(a)
[096] 2.50
बुद्धि - युक्तो/ जहा/ती/ह
उभे/ सुकृत - दुष्कृते/
तस्मा /d यो/गा /य युज्यस्व
यो/गः कर्मसु कौ/शलम्
[097] 2.51
कर्म - जं बुद्धि - युक्ता/ हि
फलं त्यक्त्वा/ मनी/षिणः(a)
जन्म - बन्ध - विनिर्मुक्ता /ù(a)
पदं गच्छन्त्य् अना/मयम्

90 saankhya yoga
2.52
[098]
यदा/ ते/ मो/ह - कलिलं
बुद्धिर् व्यतितरिष्यति
तदा/ गन्ता/सि निर्वे/दं
श्रो/तव्यस्य श्रुतस्य च
[099] 2.53
श्रुति - विप्रतिपन्ना/ ते/
यदा/ स्था/स्यति निश्चला ।
समा/धा/v अचला/ बुद्धिस्
तदा/ यो/गम् अवा/प्स्यसि

2.54
[100]
अर्जुन उवा/च
स्थित - प्रज्ञस्य का/ भा/षा/
समा/धि - स्थस्य के/शव
स्थित - धी/ù किं प्रभा/षे/त
kim ä/sé/ta vraje /ta kim

[101] 2.55
श्री/ - भगवा/n उवा/च
प्रजहा/ति यदा / का/मा/n
सर्वा/n पा/र्थ मनो/ - गता/n
ä/त्मन्य् e/वा/त्मना/ तुष्टः(a)
स्थित - प्रज्ञस् तदो/च्यते/

92 saankhya yoga
2.56
[102]
दुःखे/ष्व् अनुद्विग्न - मना /ù(a)
सुखे/षु विगत - स्पृहः(a)
वी/त - रा /ग - भय - क्रो /धः(a) (cf 4.10)
स्थित - धी/r मुनिर् उच्यते/
[103] 2.57
यः सर्वत्रा/नभिस्ने/हस्
तत् तत् प्रा/प्य शुभा/शुभम्
ना/भिनन्दति न द्वे /ष्टि
तस्य प्रज्ञा/ प्रतिष्ठिता/ (cf 2.58,61,68)
[104] 2.58
यदा/ संहरते/ चा/यं
कू/र्मो/ ’ङ्गा/नी/व सर्वशः(a)
इन्द्रिया /णी /न्द्रिया/र्थे/भ्यस् (cf 2.68, 5.9)
तस्य प्रज्ञा/ प्रतिष्ठिता/ (cf 2.57,61,68)
[105] 2.59
विषया/ विनिवर्तन्ते/
निरा/हा/रस्य दे/हिनः(a)
रस - वर्जं रसो । ’प्य् अस्य
परं दृष्ट्वा/ निवर्तते/
[106] 2.60
yatato/ hy api kau/nte/ya
पुरुषस्य विपश्चितः(a)
इन्द्रिया /णि प्रमा/थी/नि
हरन्ति प्रसभं मनः(a)

94 saankhya yoga
[107] 2.61
ता /नि सर्वा/णि संयम्य
युक्त ä/सी/त मत् - परः(a) (cf 6.14)
वशे/ हि यस्ये/न्द्रिया /णि
तस्य प्रज्ञा/ प्रतिष्ठिता/ (cf 2.57,58,68)
[108] 2.62
ध्या/यतो/ विषया/n पुंसः(a)
सङ्गस् ते/षू/पजा/यते/
सङ्गा/t सञ्जा/यते/ का/मः(a)
का/मा/t क्रो/धो/ ’भिजा/यते/
[109] 2.63
क्रो/धा /d भवति सम्मो/हः(a)
सम्मो/हा/t स्मृति - विभ्रमः(a)
स्मृति - भ्रंशा/d बुद्धि - ना/शो/
बुद्धि - ना/शा/t प्रणश्यति
[110] 2.64
rä/ga - dve/ña - vimuktai /s tu
विषया/n इन्द्रियै/ç चरन्
ä/त्म - वश्यै/r विधे/या/त्मा/
प्रसा /दम् अधिगच्छति
[111] 2.65
प्रसा /दे/ सर्व - दुःखा/ना/à
हा/निर् अस्यो/पजा/यते/
prasanna - ce/taso/ hy ä/çu
बुद्धिः पर्यवतिष्ठते/

96 saankhya yoga
2.66
[112]
nä/sti buddhir ayuktasya
न चा/युक्तस्य भा/वना/
न चा/भा/वयतः शा/न्तिर्
अशा/न्तस्य कुतः सुखम्
[113] 2.67
इन्द्रिया/णा/à हि चरता/à
यन् मनो/ ’नुविधी/यते/
तद् अस्य हरति प्रज्ञा/à
वा/युर् ना/वम् इवा/म्भसि
[114] 2.68
तस्मा/d यस्य महा/ - बा/हो/
निगृही/ता/नि सर्वशः(a)
इन्द्रिया/णी /न्द्रिया/र्थे/भ्यस् (cf 2.58, 5.9)
तस्य प्रज्ञा/ प्रतिष्ठिता/ (cf 2.57, 58, 61)
[115] 2.69
या । निशा/ सर्व - भू/ता/ना/à
तस्या/à जा/गर्ति संयमी/
यस्या/à जा/ग्रति भू/ता /नि
सा/ निशा/ पश्यतो/ मुने /ù(e)
[116] 2.70 (meter changes to 11)
ä/पू/र्यमा/णम् अचल - प्रतिष्ठं
समुद्रम् ä/पः प्रविशन्ति यद्वत्
तद्वत् का/मा/ यं प्रविशन्ति सर्वे/
sa çä/ntim ä/pno /ti na kä/ma - kä/mé/

98 saankhya yoga
[117] 2.71 (meter changes to 8)
विहा/य का/मा/n यः सर्वा/n
पुमा/ंश् चरति निःस्पृहः(a)
निर्ममो/ निरहङ्का/रः(a) (cf 12.13)
sa çä/ntim adhigacchati

[118] 2.72
e/षा/ ब्रा/ह्मी/ स्थितिः पा/र्थ
नै/ना/à प्रा/प्य विमुह्यति
स्थित्वा/स्या /m अन्त - का/ले/ ’पि
ब्रह्म - निर्वा/णम् ऋच्छति



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
सा /ङ्ख्य - यो/गो/ ना/म
द्विती/यो/ ’ध्या /यः(a)

100 saankhya yoga


श्रीमद् BHAGAVAD गीता CHAPTER 3
(Karma Yoga, 43 Verses: 119 - 161)

अथ तृती/यो/ ’ध्या/यः(a)


[119] 3.1
अर्जुन उवा/च
ज्या/यसी/ चे/t कर्मणस् ते/
मता/ बुद्धिर् जना/र्दन
तत् किं कर्मणि घो /रे/ मा/à
नियो/जयसि के/शव
[120] 3.2
व्या /मिश्रे/णे/व वा/क्ये /न
बुद्धिं मो/हयसी/व मे/
तद् ए /कं वद निश्चित्य
ये/न श्रे/यो/ ’हम् ä/प्नुया/m
[121] 3.3
श्री/ - भगवा/n उवा/च
लो/के/ ’स्मिन् द्वि - विधा/ निष्ठा/
पुरा/ प्रो/क्ता/ मया/नघ
ज्ञा/न - यो/गे/न सा/ङ्ख्या/ना/à
कर्म - यो/गे/न यो/गिना/m
[122] 3.4 (cf 3.19, 3.25, 6.1, 18.2)
न कर्मणा /m अना/रम्भा/n
नै/ष्कर्म्यं पुरुषो / ’श्नुते/
न च सन्न्यसना/d ए /व
सिद्धिं समधिगच्छति

102 कर्म योग


[123]3.5
न हि कश्चित् क्षणम् अपि
जा/तु तिष्ठत्य् अकर्म - कृत्
का/र्यते/ ह्य् अवशः कर्म
सर्वः प्रकृति - जै/r गुणै/ù(i)
[124] 3.6
कर्मे/न्द्रिया/णि संयम्य
य ä/स्ते/ मनसा / स्मरन्
इन्द्रिया/र्था /n विमू /ढा/त्मा/
मिथ्या/चा /रः स उच्यते/
[125] 3.7
यस् त्व् इन्द्रिया/णि मनसा/
नियम्या/रभते/ ’र्जुन
karme/ndriyai/ù karma - yo/gam
असक्तः स विशिष्यते/
[126] 3.8
नियतं कुरु कर्म त्वं
कर्म ज्या/यो/ ह्य् अकर्मणः(a)
शरी/र - या/त्रा/पि च ते/
न प्रसिद्ध्ये/d अकर्मणः(a)
[1]27 3.9
यज्ञा/र्था/t कर्मणो/ ’न्यत्र
लो/को/ ’यं कर्म - बन्धनः(a)
तद् - अर्थं कर्म कौ/न्ते/य
मुक्त - सङ्गः समा/चर

104 कर्म योग


[128] 3.10
सह - यज्ञा/ù प्रजा/ù सृष्ट्वा/
पुरो/वा/च प्रजा/पतिः(i)
अने/न प्रसविष्यध्वम्
e/ष वो । ’स्त्व् इष्ट - का/म - धुक्
[129] 3.11
दे/वा/n भा/वयता/ने/न
ते/ दे/वा/ भा/वयन्तु वः(a)
परस्परं भा/वयन्तः(a)
श्रे/यः परम् अवा/प्स्यथ
[130] 3.12
इष्टा/n भो/गा/n हि वो/ दे/वा/
दा/स्यन्ते / यज्ञ - भा/विता/ù(a)
तै/r दत्ता/n अप्रदा/यै/भ्यो/
यो/ भुङ्क्ते । स्ते/न e/व सः(a)
[131] 3.13
यज्ञ - शिष्टा /शिनः सन्तो/
मुच्यन्ते/ सर्व - किल्बिषै /ù(i)
भुञ्जते/ ते/ त्व् अघं पा/पा/
ये/ पचन्त्य् ä/त्म - का/रणा/t

106 कर्म योग


3.14
[132]
अन्ना/d भवन्ति भू/ता/नि
पर्जन्या/d अन्न - सम्भवः(a)
यज्ञा/d भवति पर्जन्यो/
यज्ञः कर्म - समुद्भवः(a)
[133] 3.15
कर्म ब्रह्मो /द्भवं विद्धि
ब्रह्मा/क्षर - समुद्भवम्
तस्मा/t सर्व - गतं ब्रह्म
नित्यं यज्ञे/ प्रतिष्ठितम्
[134] 3.16
e/वं प्रवर्तितं चक्रं
ना/नुवर्तयती/ह यः(a)
अघा/युर् इन्द्रिया/रा /मो ।
मो/घं पा/र्थ स जी/वति
[135] 3.17
यस् त्व् ä/त्म - रतिर् e/व स्या /d
ä/त्म - तृप्तश् च मा/नवः(a)
ä/त्मन्य् e/व च सन्तुष्टस्
तस्य का/र्यं न विद्यते/
[136] 3.18
नै/व तस्य कृते/ना/र्थो/
ना/कृते/ने/ह कश्चन
न चा/स्य सर्व - भू/ते/षु
कश्चिद् अर्थ - व्यपा/श्रयः(a)

108 karma yoga


[137]3.19 (cf 3.4, 3.25, 6.1, 18.2)
तस्मा/d असक्तः सततं
का/र्यं कर्म समा/चर
asakto/ hy ä/caran karma
परम् ä/प्नो /ति पू/रुषः(a)
[138] 3.20
कर्मणइ/व हि संसिद्धिम्
ä/स्थिता/ जनका/दयः(a)
लो/क - सङ्ग्रहम् e/वा/पि
सम्पश्यन् कर्तुम् अर्हसि
[139] 3.21
यद् ya.d ä/चरति श्रे/ष्ठस्
तत् तद् ए /वे/तरो । जनः(a)
स यत् प्रमा/णं कुरुते ।
lo /kas tad anuvartate/
[140] 3.22
न मे/ पा/र्था/स्ति कर्तव्यं
त्रिषु लो/के/षु किञ्चन
ना/नवा/प्तम् अवा/प्तव्यं
वर्त e/व च कर्मणि
[141] 3.23
यदि ह्य् अहं न वर्ते/यं
जा/तु कर्मण्य् अतन्द्रितः(a)
मम वर्त्मा/नुवर्तन्ते/ (cf 4.11)
मनुष्या/ù पा/र्थ सर्वशः(a) (cf 4.11)

110 कर्म योग


3.24
[142]
उत्सी/दे/युर् इमे/ लो/का/
न कुर्या/à कर्म चे/d अहम्
सङ्करस्य च कर्ता/ स्या/m
उपहन्या/m इमा/ù प्रजा/ù(a)

3.25 (cf 3.4, 3.19, 6.1, 18.2)


[143]
सक्ता/ù कर्मण्य् अविद्वा/ंसो/
यथा/ कुर्वन्ति भा /रत
कुर्या /d विद्वा/ंस् तथा/सक्तश्
चिकी/र्षुर् लो/क - सङ्ग्रहम्

3.26 (cf 3.29)


[144]
न बुद्धि - भे/दं जनये/d
अज्ञा/ना/à कर्म - सङ्गिना/m
जो /षये/t सर्व - कर्मा/णि
विद्वा/n युक्तः समा/चरन्

[145] 3.27 (cf 7.13)


प्रकृते /ù क्रियमा/णा/नि
गुणै/ù कर्मा/णि सर्वशः(a)
अहङ्का/र - विमू/ढा/त्मा/
कर्ता/हम् इति मन्यते ।

112 कर्म योग


[146]3.28
तत्त्ववित् तु महा/ - बा/हो/
गुण - कर्म - विभा/गयो/ù(o) (cf 4.13)
गुणा/ गुणे/षु वर्तन्त
इति मत्वा/ न सज्जते/
[147] 3.29 (cf 3.26)
प्रकृते/r गुण - सम्मू/ढा/ù(a)
सज्जन्ते/ गुण - कर्मसु
ता/n अकृत्स्न - विदो/ मन्दा/n
कृत्स्न - विन् न विचा/लये/t
[148] 3.30
मयि सर्वा/णि कर्मा/णि
सन्न्यस्या/ध्या/त्म - चे /तसा/
निरा/शी/r निर्ममो/ भू/त्वा ।
युध्यस्व विगत - ज्वरः(a)
[149] 3.31
ये/ मे । मतम् इदं नित्यम्
अनुतिष्ठन्ति मा /नवा/ù(a)
श्रद्धा/वन्तो/ ’नसू/यन्तो/
मुच्यन्ते / ते/ ’पि कर्मभिः(i)
[150] 3.32
ये/ त्व् ए /तद् अभ्यसू/यन्तो/
ना/नुतिष्ठन्ति मे/ मतम्
सर्व - ज्ञा/न - विमू/ढा /ंस् ता/n
विद्धि नष्टा/n अचे/तसः(a)

114 कर्म योग


3.33
[151]
सदृशं चे/ष्टते/ स्वस्या/ù(a)
प्रकृते /r ज्ञा /नवा/n अपि
प्रकृतिं या/न्ति भू/ता/नि
निग्रहः किं करिष्यति

3.34
[152]
indriyasye/ndriyasyä/rthe/ (tricky!)
रा/ग - द्वे/षौ/ व्यवस्थितौ/ (cf 18.51)
तयो/r न वशम् ä/गच्छे /t
tau/ hy asya paripanthinau/

3.35
[153]
श्रे/या/n स्व - धर्मो/ विगुणः(a)
पर - धर्मा/t स्वनुष्ठिता/t (cf 18.47)
स्वधर्मे/ निधनं श्रे/यः(a)
पर - धर्मो/ भया /वहः(a)

3.36
[154]
अर्जुन उवा/च
अथ के/न प्रयुक्तो/ ’यं
पा/पं चरति पू/रुषः(a)
अनिच्छन्न् अपि वा/र्ष्णे/य
बला/d इव नियो/जितः(a)

116 कर्म योग


[155] 3.37
श्री/ - भगवा/n उवा/च
kä/ma e/ña kro/dha e/ña
रजो/ - गुण - समुद्भवः(a)
महा/शनो/ महा/ - पा/प्मा/
विद्ध्य् e/नम् इह वै/रिणम्
[156] 3.38
धू/मे/ना/व्रियते / वह्निर्
यथा/दर्शो/ मले/न च
यथो/ल्बे/ना/वृतो/ गर्भस्
तथा/ ते/ने/दम् ä/वृतम्
[157] 3.39
ä/वृतं ज्ञा/नम् ए /ते/न
ज्ञा/निनो/ नित्य - वै/रिणा/
kä/ma - rü/pe/ëa kau/nte/ya
दुष्पू/रे/णा/नले/न च
[158] 3.40
इन्द्रिया/णि मनो/ बुद्धिर्
अस्या/धिष्ठा/नम् उच्यते/
e/tai/r vimo/hayaty e /ña
ज्ञा/नम् ä/वृत्य दे/हिनम्
[159] 3.41
तस्मा/t त्वम् इन्द्रिया/ण्य् ä/दौ/
नियम्य भरतर्षभ
पा/प्मा/नं प्रजहि ह्य् e/नं
ज्ञा /न - विज्ञा/न - ना/शनम्

118 कर्म योग


[160] 3.42
इन्द्रिया/णि परा/ण्य् ä/हुर्
इन्द्रिये/भ्यः परं मनः(a)
मनसस् तु परा / बुद्धिर्
यो/ बुद्धे/ù परतस् तु सः(a)

[161] 3.43
e/वं बुद्धे/ù परं बुद्ध्वा ।
संस्तभ्या/त्मा/नम् ä/त्मना/
जहि शत्रुं महा । - बा/हो/
का/म - रू/पं दुरा/सदम्



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
कर्म - यो/गो/ ना/म तृती/यो । ’ध्या/यः(a)

120 कर्म योग


श्रीमद् BHAGAVAD गीता CHAPTER 4
(Jïäna-Karma-Sannyäsa Yoga, 42 Verses: 162 - 203)
अथ चतुर्थो/ ’ध्या /यः(a)
[162] 4.1
श्री/ - भगवा/n उवा/च
इमं विवस्वते/ यो/गं
प्रो/क्तवा/n अहम् अव्ययम्
विवस्वा/n मनवे/ प्रा/ह
मनुर् इक्ष्वा/कवे/ ’ब्रवी /t
4.2
[163]
e/वं परम्परा/ - प्रा/प्तम्
इमं रा/जर्षयो / विदुः(u)
स का/ले/ने /ह महता/
यो /गो/ नष्टः परन्तप
4.3
[164]
स e/वा/यं मया/ ते/ ’द्य
यो/गः प्रो/क्तः पुरा/तनः(a)
भक्तो/ ’सि मे/ सखा/ चे/ति
रहस्यं ह्य् e/तद् उत्तमम्
4.4
[165]
अर्जुन उवा/च
अपरं भवतो/ जन्म
परं जन्म विवस्वतः(a)
कथम् ए /तद् विजा/नी /या /à
त्वम् ä/दौ/ प्रो/क्तवा/n इति

122 jnaana-karma-sannyaasa yoga


[166] 4.5
श्री/ - भगवा/n उवा/च
बहू/नि मे/ व्यती/ता/नि
जन्मा/नि तव चा/र्जुन
ता/न्य् अहं वे/द सर्वा/णि
न त्वं वे/त्थ परन्तप
[167] 4.6
अजो/ ’पि सन्न् अव्यया/त्मा/
भू/ता/ना/m é/श्वरो/ ’पि सन्
प्रकृतिं स्वा/m अधिष्ठा/य (cf 9.8)
सम्भवा/म्य् ä/त्म - मा/यया/
[168] 4.7
यदा/ यदा/ हि धर्मस्य
ग्ला/निर् भवति भा/रत
अभ्युत्था/नम् अधर्मस्य
तदा/त्मा/नं सृजा/म्य् अहम्
[169] 4.8
परित्रा/णा/य सा /धू /ना/à
विना /शा/य च दुष्कृता/m
धर्म - संस्था/पना/र्था /य
सम्भवा/मि युगे/ युगे/
[170] 4.9
janma karma ca me / divyam
e/वं यो/ वे/त्ति तत्त्वतः(a)
त्यक्त्वा/ दे/हं पुनर् जन्म
nai/ti mä/m e/ti so / ’rjuna

124 jnaana-karma-sannyaasa yoga


[171] 4.10
वी/त - रा /ग - भय - क्रो/धा/ (cf 2.56)
मन् - मया/ मा/m उपा/श्रिता/ù(a)
बहवो/ ज्ञा/न - तपसा ।
पू/ता/ मद् - भा/वम् ä/गता/ù(a)
[172] 4.11
ये/ यथा/ मा/à प्रपद्यन्ते/
ता/ंस् तथै /व भजा/म्य् अहम्
मम वर्त्मा/नुवर्तन्ते/ (cf 3.23)
मनुष्या/ù पा /र्थ सर्वशः(a) (cf 3.23)
[173] 4.12
का/ङ्क्षन्तः कर्मणा/à सिद्धिं
यजन्त इह दे/वता/ù(a)
क्षिप्रं हि मा /नुषे/ लो /के/
siddhir bhavati karma - jä/
[174] 4.13
चा/तुर् - वर्ण्यं मया । सृष्टं
गुण - कर्म - विभा/गशः(a) (cf 3.28)
तस्य कर्ता /रम् अपि मा/à
विद्ध्य् अकर्ता/रम् अव्ययम्
[175] 4.14
न मा/à कर्मा/णि लिम्पन्ति
न मे/ कर्म - फले । स्पृहा/
इति मा/à यो/ ’भिजा/ना/ति
karmabhir na sa badhyate/

126 jnaana-karma-sannyaasa yoga


4.15
[176]
e/वं ज्ञा/त्वा/ कृतं कर्म
पू/र्वै/r अपि मुमुक्षुभिः(i)
कुरु कर्मै/व तस्मा/t त्वं
पू/र्वै/ù पू /र्वतरं कृतम्
[177] 4.16
किं कर्म किम् अकर्मे/ति
कवयो/ ’प्य् अत्र मो/हिता/ù(a)
तत् ते/ कर्म प्रवक्ष्या/मि
यज् ज्ञा/त्वा/ मो/क्ष्यसे/ ’शुभा/t (cf 9.1)
[178] 4.17
कर्मणो/ ह्य् अपि बो/द्धव्यं
बो/द्धव्यं च विकर्मणः(a)
अकर्मणश् च बो/द्धव्यं
गहना/ कर्मणो/ गतिः(i)
[179] 4.18
कर्मण्य् अकर्म यः पश्ये /d
अकर्मणि च कर्म यः(a)
स बुद्धिमा/n मनुष्ये/षु
स युक्तः कृत्स्न - कर्म - कृत्
[180] 4.19
यस्य सर्वे/ समा/रम्भा/ù(a)
का /म - सङ्कल्प - वर्जिता/ù(a)
ज्ञा/ना/ग्नि - दग्ध - कर्मा /णं
तम् ä/हुः पण्डितं बुधा /ù(a)

128 jnaana-karma-sannyaasa yoga


[181]4.20
त्यक्त्वा/ कर्म - फला/सङ्गं
नित्य - तृप्तो/ निरा/श्रयः(a)
कर्मण्य् अभिप्रवृत्तो/ ’पि
नै /व किञ्चित् करो/ति सः(a)

[182]4.21
निरा/शी/r यत - चित्ता/त्मा/
त्यक्त - सर्व - परिग्रहः(a)
शा/री/रं के/वलं कर्म
कुर्वन् ना/प्नो/ति किल्बिषम्

[183]4.22
यदृच्छा/ - ला/भ - सन्तुष्टो/
द्वन्द्वा/ती/तो/ विमत्सरः(a)
समः सिद्धा/v असिद्धौ/ च
कृत्वा/पि न निबध्यते/

[184] 4.23
गत - सङ्गस्य मुक्तस्य
ज्ञा /ना/वस्थित - चे/तसः(a)
यज्ञा/या /चरतः कर्म
समग्रं प्रविली /यते ।

130 jnaana-karma-sannyaasa yoga


4.24
[185]
ब्रह्मा/र्पणं ब्रह्म हविर्
ब्रह्मा/ग्नौ/ ब्रह्मणा/ हुतम्
ब्रह्मै/व ते/न गन्तव्यं
ब्रह्म - कर्म - समा/धिना/

4.25
[186]
दै/वम् ए /वा/परे/ यज्ञं
यो /गिनः पर्युपा/सते/
ब्रह्मा/ग्ना/v अपरे/ यज्ञं
यज्ञे/नै/वो/पजुह्वति

[187] 4.26
श्रो/त्रा/दी/नी/न्द्रिया/ण्य् अन्ये/
संयमा/ग्निषु जुह्वति
शब्दा/दी/n विषया/n अन्य (cf 18.51)
इन्द्रिया/ग्निषु जुह्वति

[188] 4.27
सर्वा/णी/न्द्रिय - कर्मा/णि
प्रा/ण - कर्मा /णि चा/परे/
ä/त्म - संयम - यो/गा/ग्नौ/
जुह्वति ज्ञा/न - दी/पिते/

132 jnaana-karma-sannyaasa yoga


[189] 4.28
द्रव्य - यज्ञा/s तपो/ - यज्ञा/
यो /ग - यज्ञा/s तथा/परे/
स्वा/ध्या/य - ज्ञा/न - यज्ञा/ç च
यतयः संशित - व्रता/ù(a)

[190] 4.29 (six lines!)


अपा/ने/ जुह्वति प्रा/णं
प्रा/णे / ’प/नं तथा/परे/
प्रा/णा/पा/न - गती/ रुद्ध्वा/
प्रा/णा/या/म - परा /यणा/ù(a)
अपरे/ नियता/हा/रा/ù(a)
प्रा/णा/n प्रा/णे/षु जुह्वति

[191] 4.30
सर्वे/ ’प्य् e/ते/ यज्ञ - विदो/
यज्ञ - क्षपित - कल्मषा/ù(a)
यज्ञ - शिष्टा/मृत - भुजो/
या/न्ति ब्रह्म सना/तनम्

[192] 4.31 (two lines!)


ना/यं लो/को/ ’स्त्य् अयज्ञस्य
कुतो । ’न्यः कुरु - सत्तम

134 jnaana-karma-sannyaasa yoga


[193] 4.32
e/वं बहु - विधा/ यज्ञा/
वितता/ ब्रह्मणो/ मुखे/
कर्म - जा/n विद्धि ता/n सर्वा/n
e/वं ज्ञा/त्वा / विमो/क्ष्यसे/

[194] 4.33
श्रे/या/n द्रव्य - मया/d यज्ञा/j
ज्ञा/न - यज्ञः परन्तप
सर्वं कर्मा/खिलं पा/र्थ
ज्ञा/ने/ परिसमा/प्यते/

[195] 4.34
तद् विद्धि प्रणिपा/ते/न
परिप्रश्ने/न से/वया/
उपदे /क्ष्यन्ति ते / ज्ञा/नं
ज्ञा /निनस् तत्त्व - दर्शिनः(a)

[196] 4.35
यज् ज्ञा/त्वा/ न पुनर् मो/हम्
e /वं या/स्यसि पा/ण्डव
ये/न भू/ता/न्य् अशे/षा/णि
द्रक्ष्यस्य् ä/त्मन्य् अथो/ मयि

136 jnaana-karma-sannyaasa yoga


[197] 4.36
अपि चे/d असि पा/पे/भ्यः(a)
सर्वे/भ्यः पा /प - कृत् - तमः(a)
सर्वं ज्ञा/न - प्लवे/नै/व
वृजिनं सन्तरिष्यसि
[198] 4.37
यथै/धा/ंसि समिद्धो / ’ग्निर्
bhasma - sä /t kurute/ ’rjuna
ज्ञा/ना/ग्निः सर्व - कर्मा/णि
भस्म - सा/t कुरुते/ तथा ।
[199] 4.38
न हि ज्ञा /ने/न सदृशं
पवित्रम् इह विद्यते/
तत् स्वयं यो/ग - संसिद्धः(a)
kä/le/nä/tmani vindati
[200] 4.39
.
श्रद्धा/वा/l लभते / ज्ञा/नं
तत् - परः संयते/न्द्रियः(a)
ज्ञा/नं लब्ध्वा/ परा/à शा /न्तिम्
अचिरे/णा/धिगच्छति
[201] 4.40
अज्ञश् चा/श्रद्दधा/नश् च
संशया/त्मा/ विनश्यति
ना/यं लो /को/ ’स्ति न परो ।
न सुखं संशया/त्मनः(a)

138 jnaana-karma-sannyaasa yoga


4.41
[202]
यो/ग - सन्न्यस्त - कर्मा/णं
ज्ञा /न - सञ्छिन्न - संशयम्
ä/त्मवन्तं न कर्मा/णि
निबध्नन्ति धनञ्जय (cf 9.9)

4.42
[203]
तस्मा /d अज्ञा /न - सम्भू /तं
हृत् - स्थं ज्ञा/ना/सिना/त्मनः(a)
छित्त्वै/नं संशयं यो/गम्
ä/तिष्ठो/त्तिष्ठ भा/रत



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
ज्ञा/न - कर्म -सन्न्या /स यो/गो/ ना/म
चतुर्थो/ ’ध्या/यः(a)

140 jnaana-karma-sannyaasa yoga


श्रीमद् BHAGAVAD गीता CHAPTER 5
(Karma-Sannyäsa Yoga, 29 Verses: 204 - 232)
अथ पञ्चमो / ’ध्या/यः(a)
[204] 5.1
अर्जुन उवा/च
सन्न्या/सं कर्मणा/à कृष्ण (cf 18:2)
पुनर् यो/गं च शंससि
यच् छ्रे/य e/तयो/r e/कं
तन् मे/ ब्रू/हि सुनिश्चितम्
[205] 5.2
श्री/ - भगवा/n उवा/च
सन्न्या/सः कर्म - यो/गश् च
निःश्रे/यस - करा/v उभौ/
तयो/s तु कर्म - सन्न्या/सा/t
कर्म - यो /गो/ विशिष्यते/
[206] 5.3
ज्ञे/यः स नित्य - सन्न्या/सी/
यो/ न द्वे/ष्टि न का/ङ्क्षति
निर्द्वन्द्वो/ हि महा/ - बा/हो/
सुखं बन्धा/t प्रमुच्यते ।
[207] 5.4
सा/ङ्ख्य - यो/गौ/ पृथग् बा/ला/ù(a)
प्रवदन्ति न पण्डिता/ù(a)
e/कम् a.py ä/स्थितः सम्यग्
ubhayo/r vindate/ phalam

142 karma-sannyaasa yoga


5.5
[208]
यत् सा/ङ्ख्यै/ù प्रा/प्यते/ स्था/नं
tad yo/gai/r api gamyate/
e/कं सा /ङ्ख्यं च यो /गं च
यः पश्यति स पश्यति (cf 13.28)
[209] 5.6
सन्न्या/सस् तु महा/ - बा/हो/
दुःखम् ä/प्तुम् अयो /गतः(a)
yo /ga - yukto/ munir brahma
na cire/ëä/dhigacchati
[210] 5.7
यो/ग - युक्तो/ विशुद्धा/त्मा/
विजिता/त्मा/ जिते/न्द्रियः(a)
सर्व - भू/ता/त्म - भू/ता/त्मा/
kurvann api na lipyate/
[211] 5.8-9
नै/व किञ्चित् करो/मी /ति
yukto / manye/ta tattva - vit
पश्यञ् शृण्वन् स्पृशञ् जिघ्रन्न्
अश्नन् गच्छन् स्वपन् श्वसन्

प्रलपन् विसृजन् गृह्णन्न्


उन्मिषन् निमिषन्न् अपि
इन्द्रिया/णी /न्द्रिया/र्थे/षु (cf 2.58, 2.68)
वर्तन्त इति धा/रयन्

144 कर्म-sannyaasa योग


[213] 5.10
ब्रह्मण्य् ä/धा/य कर्मा/णि
सङ्गं त्यक्त्वा/ करो/ति यः(a)
lipyate/ na sa pä/pe/na
पद्म - पत्रम् इवा/म्भसा/
[214] 5.11
का/ये/न मनसा/ बुद्ध्या/
ke/valai/r indriyai/r api
यो/गिनः कर्म कुर्वन्ति
सङ्गं त्यक्त्वा/त्म - शुद्धये/
[215] 5.12
युक्तः कर्म - फलं त्यक्त्वा/
शा/न्तिम् ä/प्नो/ति नै/ष्ठिकी/m
अयुक्तः का/म - का/रे /ण
फले/ सक्तो/ निबध्यते/
[216] 5.13
सर्व - कर्मा/णि मनसा/
सन्न्यस्या/स्ते/ सुखं वशी/
नव - द्वा/रे । पुरे/ दे/ही/
nai/va kurvan na kä/rayan
[217] 5.14
न कर्तृत्वं न कर्मा/णि
लो/कस्य सृजति प्रभुः(u)
न कर्म - फल - संयो/गं
स्वभा/वस् तु प्रवर्तते/

146 कर्म-sannyaasa योग


5.15
[218]
ना/दत्ते/ कस्यचित् पा/पं
न चै/व सुकृतं विभुः(u)
अज्ञा/ने/ना/वृतं ज्ञा/नं
ते/न मुह्यन्ति जन्तवः(a)
[219] 5.16
ज्ञा/ने/न तु तद् अज्ञा/नं
ये/षा/à ना/शितम् आ /त्मनः(a)
ते/षा/m ä/दित्य - वज् ज्ञा/नं
प्रका/शयति तत् परम्
[220] 5.17
तद् - बुद्धयस् तद् - आ /त्मा/नस्
तन् - निष्ठा/s तत् - परा/यणा/ù(a)
गच्छन्त्य् अपुनर् - आ /वृत्तिं
ज्ञा/न - निर्धू/त - कल्मषा/ù(a)
[221] 5.18
विद्या/ - विनय - सम्पन्ने/
ब्रा/ह्मणे/ गवि हस्तिनि
शुनि चै/व श्व - पा/के/ च
पण्डिता/ù सम - दर्शिनः(a)
[222] 5.19
इहै/व तै/r जितः सर्गो/
ये/षा/à सा /म्ये/ स्थितं मनः(a)
निर्दो/षं हि समं ब्रह्म
तस्मा/d ब्रह्मणि ते/ स्थिता/ù(a)

148 कर्म-sannyaasa योग


[223] 5.20
न प्रहृष्ये/t प्रियं प्रा/प्य
नो/द्विजे/t प्रा/प्य चा/प्रियम्
स्थिर - बुद्धिर् असम्मू/ढो/
ब्रह्म - विद् ब्रह्मणि स्थितः(a)

[224] 5.21
बा/ह्य - स्पर्शे /ष्व् असक्ता/त्मा/
vindaty ä/tmani yat sukham
स ब्रह्म - यो/ग - युक्ता/त्मा/
सुखम् अक्षयम् अश्नुते/

[225] 5.22
ये/ हि संस्पर्शजा/ भो/गा/
दुःख - यो/नय e/व ते ।
ä/द्य् - अन्तवन्तः कौ/न्ते/य
न ते/षु रमते/ बुधः(a)

[226] 5.23
शक्नो/ती/है/व यः सो/ढुं
प्रा/k शरी/र - विमो/क्षणा/t
का/म - क्रो/धो/द्भवं वे/गं
स युक्तः स सुखी । नरः(a)

150 कर्म-sannyaasa योग


[227] 5.24
यो/ ’न्तः - सुखो/ ’न्तर् - ä/रा/मस्
तथा/न्तर् - ज्यो/तिर् e/व यः(a)
स यो/गी/ ब्रह्म - निर्वा/णं
ब्रह्म - भू/तो / ’धिगच्छति
[228] 5.25
लभन्ते/ ब्रह्म - निर्वा/णम्
ऋषयः क्षी/ण - कल्मषा/ù(a)
छिन्न - द्वै/धा/ यता/त्मा/नः(a)
सर्व - भू/त - हिते/ रता/ù(a) (cf 12.4g)
[229] 5.26
का/म - क्रो/ध - विमुक्ता/ना/à
यती/ना/à यत - चे/तसा/m
अभितो/ ब्रह्म - निर्वा/णं
वर्तते/ विदिता/त्मना/m
[230] 5.27-28
स्पर्शा/n कृत्वा/ बहिर् बा/ह्या/àç
चक्षुश् चै/वा/न्तरे/ भ्रुवो/ù(o)
प्रा/णा/पा/नौ/ समौ/ कृत्वा/ (cf 15.14)
ना/सा/भ्यन्तर - चा/रिणौ/

yate/ndriya - mano/ - buddhir


मुनिर् मो/क्ष - परा/यणः(a)
विगते /च्छा । - भय - क्रो /धो/
यः सदा/ मुक्त e/व सः(a)

152 karma-sannyaasa yoga


[232] 5.29 (cf 9.24)
भो /क्ता/रं यज्ञ - तपसा/à
सर्व - लो/क - महे/श्वरम्
सुहृदं सर्व - भू /ता/ना/à
ज्ञा/त्वा/ मा/à शा/न्तिम् ऋच्छति



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
कर्म - सन्न्या/स - यो/गो/ ना/म
पञ्चमो/ ’ध्या/यः(a)

154 कर्म-sannyaasa योग


श्रीमद् BHAGAVAD गीता CHAPTER 6
(Ätma-Saàyama Yoga, 47 Verses: 233 - 279)

अथ षष्ठो / ’ध्या/यः(a)


[233] 6.1 (cf 3.4, 3.19, 18.2)
श्री/ - भगवा/n उवा/च
अना/श्रितः कर्म - फलं
का/र्यं कर्म करो /ति यः(a)
स सन्न्या/सी/ च यो/गी/ च
न निरग्निर् न चा/क्रियः(a)
[234] 6.2
यं सन्न्या/सम् इति प्रा/हुर्
यो /गं तं विद्धि पा/ण्डव
न ह्य् असन्न्यस्त - सङ्कल्पो/
यो/गी/ भवति कश्चन
[235] 6.3
ä/रुरुक्षो/r मुने/r यो/गं
कर्म का/रणम् उच्यते/
यो/गा/रू/ढस्य तस्यै/व
शमः का/रणम् उच्यते/
[236] 6.4
यदा/ हि ने/न्द्रिया/र्थे/षु
न कर्मस्व् अनुषज्जते/
सर्व - सङ्कल्प - सन्न्या/सी/
यो/गा/रू/ढस् तदो/च्यते/

156 aatma-सम्यम योग


[237] 6.5
उद्धरे/d ä/त्मना/त्मा/नं
ना/त्मा/नम् अवसा/दये/t
ä/tmai /va hy ä/tmano/ bandhur
ä/त्मै/व रिपुर् ä/त्मनः(a)
[238] 6.6
बन्धुर् ä/त्मा/त्मनस् तस्य
ये/ना/त्मै/वा/त्मना/ जितः(a)
अना/त्मनस् तु शत्रुत्वे/
वर्ते/ता/त्मै/व शत्रु - वत्
[239] 6.7
जिता/त्मनः प्रशा/न्तस्य
परमा/त्मा/ समा/हितः(a)
çé/to/ष्ण - सुख - दुःखे/षु (cf 12.18 & 2.14)
तथा/ मा/ना/पमा /नयो/ù(o) (cf 12.18)
[240] 6.8
ज्ञा/न - विज्ञा/न - तृप्ता/त्मा/
कू/ट - स्थो/ विजिते /न्द्रियः(a)
yukta ity ucyate/ yo/gé/ (cf 6.18)
सम - लो/ष्ट्रा/श्म - का/ञ्चनः(a)* (cf 14.24)
[241] 6.9
सुहृन् - मित्रा/र्य् - उदा/सी/न -
मध्यस्थ - द्वे/ष्य - बन्धुषु
सा/धुष्व् अपि च पा/पे/षु
सम - बुद्धिर् विशिष्यते/
*In some manuscripts it is ‘loñöäçma’

158 aatma-samyama yoga


[242] 6.10
यो/गी/ युञ्जी/त सततम्
ä/त्मा/नं रहसि स्थितः(a)
e/का /की/ यत - चित्ता/त्मा/
निरा/शी/r अपरिग्रहः(a)
[243] 6.11-12
शुचौ/ दे/शे/ प्रतिष्ठा/प्य
स्थिरम् ä/सनम् ä/त्मनः(a)
ना/त्य् - उच्छ्रितं ना/ति - नी/चं
चै/ला/जिन - कुशो/त्तरम्

तत्रै/का/ग्रं मनः कृत्वा/


यत - चित्ते/न्द्रिय - क्रियः(a)
उपविश्या/सने/ युञ्ज्या /d
यो/गम् ä/त्म - विशुद्धये/
[245] 6.13-14
समं का/य - शिरो/ - ग्री/वं
धा/रयन्न् अचलं स्थिरः(a)
सम्प्रे/क्ष्य ना/सिका /ग्रं स्वं
दिशश् चा/नवलो/कयन्

प्रशा/न्ता /त्मा । विगत - भी/r


ब्रह्मचा/रि - व्रते/ स्थितः(a)
मनः संयम्य मच् - चित्तो ।
युक्त ä/सी/त मत् - परः(a) (cf 2.61)

160 aatma-सम्यम योग


[247] 6.15
युञ्जन्न् e/वं सदा/त्मा/नं (cf 6.28)
यो/गी/ नियत - मा/नसः(a)
शा/न्तिं निर्वा/ण - परमा/à
मत् - संस्था/m अधिगच्छति
[248] 6.16
ना/त्य् - अश्नतस् ’तु यो /गो/ ’स्ति
न चै/का/न्तम् अनश्नतः(a)
na cä/ti - svapna - çé/lasya
jä/grato / nai/va cä/rjuna
[249] 6.17
युक्ता/हा/र - विहा/रस्य
युक्त - चे/ष्टस्य कर्मसु
युक्त - स्वप्ना/वबो/धस्य
यो/गो/ भवति दुःख - हा/
[250] 6.18
यदा / विनियतं चित्तम्
ä/त्मन्य् e/वा/वतिष्ठते/
निस्पृहः सर्व - का/मे/भ्यो/
युक्त इत्य् उच्यते/ तदा/ (cf 6.8)
[251] 6.19
यथा/ दी/पो/ निवा/तस्थो/
ने/ङ्गते/ सो/पमा/ स्मृता/
yo/gino/ yata - cittasya
युञ्जतो/ यो /गम् ä/त्मनः(a)

162 aatma-सम्यम योग


[252]6.20 – 6:23
यत्रो/परमते/ चित्तं
निरुद्धं यो/ग - से/वया/
यत्र चै/वा/त्मना/त्मा/नं
पश्यन्न् ä/त्मनि तुष्यति

सुखम् ä/त्यन्तिकं यत् तद्


बुद्धि - ग्रा/ह्यम् अती/न्द्रियम्
वे/त्ति यत्र न चै/वा/यं
स्थितश् चलति तत्त्वतः(a)

यं लब्ध्वा/ चा/परं ला/भं


मन्यते/ ना/धिकं ततः(a)
यस्मिन् स्थितो/ न दुःखे/न
गुरुणा/पि विचा/ल्यते/
(2 lines)
तं विद्या/d दुःख - संयो/ग -
वियो/गं यो/ग - संज्ञितम्
[256] 6.24 (6 lines)
स निश्चये/न यो/क्तव्यो/
यो/गो/ ’निर्विण्ण - चे/तसा/
सङ्कल्प - प्रभवा/n का/मा/ंस्
त्यक्त्वा/ सर्वा/n अशे/षतः(a)
मनसइ/वे/न्द्रिय - ग्रा/मं
विनियम्य समन्ततः(a)

164 aatma-सम्यम योग


[257]6.25
शनै /ù शनै/r उपरमे/d
बुद्ध्या/ धृति - गृही/तया/
ä/त्म - संस्थं मनः कृत्वा/
न किञ्चिद् अपि चिन्तये/t
[258] 6.26
यतो / यतो/ निश्चलति
मनश् चञ्चलम् अस्थिरम्
tatas tato/ niyamyai/tad
ä/त्मन्य् e/व वशं नये/t
[259] 6.27
प्रशा /न्त - मनसं ह्य् e/नं
यो/गिनं सुखम् उत्तमम्
उपै/ति शा/न्त - रजसं
ब्रह्म - भू/तम् अकल्मषम्
[260] 6.28
युञ्जन्न् e/वं सदा/त्मा/नं (cf 6.15)
यो/गी/ विगत - कल्मषः(a)
सुखे/न ब्रह्म - संस्पर्शम्
अत्यन्तं सुखम् अश्नुते/
[261] 6.29
सर्व - भू/त - स्थम् ä/त्मा/नं
सर्व - भू/ता /नि चा /त्मनि
é/क्षते/ यो/ग - युक्ता/त्मा/
सर्वत्र सम - दर्शनः(a)

166 aatma-सम्यम योग


[262] 6.30
यो/ मा /à पश्यति सर्वत्र
सर्वं च मयि पश्यति
तस्या/हं न प्रणश्या/मि
स च मे/ न प्रणश्यति
[263] 6.31
सर्व - भू /त - स्थितं यो/ मा /à
भजत्य् e/कत्वम् ä/स्थितः(a)
सर्वथा/ वर्तमा/नो/ ’पि (cf 13.24)
sa yo/gé/ mayi vartate/
[264] 6.32
ä/tmau/pamye/na sarvatra
समं पश्यति यो/ ’र्जुन
सुखं वा/ यदि वा/ दुःखं
स यो /गी/ परमो/ मतः(a)
[265] 6.33
अर्जुन उवा/च
यो/ ’यं यो/गस् त्वया । प्रो/क्तः(a)
सा/म्ये/न मधुसू/दन
e/तस्या/हं न पश्या/मि
चञ्चलत्वा/t स्थितिं स्थिरा/m
[266] 6.34
चञ्चलं हि मनः कृष्ण
प्रमा/थि बलवद् दृढम्
तस्या/हं निग्रहं मन्ये ।
वा/यो/r इव सुदुष्करम्

168 aatma-सम्यम योग


[267] 6.35
श्री/ - भगवा/n उवा/च
असंशयं महा/ - बा/हो/
मनो/ दुर्निग्रहं चलम्
अभ्या/से/न तु कौ/न्ते/य
वै /रा /ग्ये/ण च गृह्यते/
[268] 6.36
असंयता /त्मना/ यो/गो/
दुष्प्रा/प इति मे/ मतिः(i)
वश्यात्/मना/ तु यतता/
शक्यो/ ’वा /प्तुम् उपा/यतः(a)
[269] 6.37
अर्जुन उवा/च
ayatiù çraddhayo/pe/to/
यो/गा/c चलित - मा/नसः(a)
अप्रा/प्य यो/ग - संसिद्धिं
का /à गतिं कृष्ण गच्छति
[270] 6.38
कच्चिन् नो/भय - विभ्रष्टश्
छिन्ना/भ्रम् इव नश्यति
अप्रतिष्ठो/ महा/ - बा/हो/
विमू/ढो/ ब्रह्मणः पथि

170 aatma-सम्यम योग


[271] 6.39
e/तन् मे/ संशयं कृष्ण
छे/त्तुम् अर्हस्य् अशे/षतः(a)
त्वद् - अन्यः संशयस्या/स्य
छे/त्ता/ न ह्य् उपपद्यते/

[272] 6.40
श्री/ - भगवा/n उवा/च
pä/rtha nai/ve/ha nä/mutra
विना /शस् तस्य विद्यते/
न हि कल्या/ण - कृत् कश्चिद्
दुर्गतिं ता/त गच्छति

[273] 6.41
प्रा/प्य पुण्य - कृता/à लो/का/n
उषित्वा/ शा/श्वती/ù समा/ù(a)
शुची/ना/à श्री/मता/à गे/हे ।
यो/ग - भ्रष्टो/ ’भिजा/यते/

[274] 6.42
अथ वा/ यो/गिना /m ए /व
कुले/ भवति धी/मता/m
e/तद्धि दुर्लभतरं
लो/के/ जन्म यद् ई /दृशम्

172 aatma-सम्यम योग


[275] 6.43
तत्र तं बुद्धि - संयो/गं
labhate/ pau/rva - de/hikam
यतते/ च ततो/ भू/यः(a)
संसिद्धौ / कुरु - नन्दन

[276] 6.44
पू/र्वा/भ्या/से/न ते/नै/व
ह्रियते/ ह्य् अवशो/ ’पि सः(a)
जिज्ञा / सुर् अपि यो / गस्य
शब्द - ब्रह्मा/तिवर्तते/

[277] 6.45
प्रयत्ना/d यतमा/नस् तु
यो/गी/ संशुद्ध - किल्बिषः(a)
अने/क - जन्म - संसिद्धस्
ततो/ या/ति परा /à गतिम्

[278] 6.46
tapasvibhyo/ ’dhiko / yo/gé/
ज्ञा/निभ्यो/ ’पि मतो/ ’धिकः(a)
कर्मिभ्यश् चा/धिको/ यो/गी/
तस्मा /d यो/गी/ भवा/र्जुन

174 aatma-सम्यम योग


6.47
[279]
यो/गिना/m अपि सर्वे/षा/à
मद् - गते/ना/न्तर् - ä/त्मना/
श्रद्धा/वा/n भजते/ यो/ मा/à
स मे/ युक्ततमो/ मतः(a)



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
ä/त्म - संयम - यो/गो/ ना/म
षष्ठो/ ’ध्या/यः(a)

176 aatma-सम्यम योग


श्रीमद् BHAGAVAD गीता CHAPTER 7
(Jïäna-Vijïäna Yoga, 30 Verses: 280 - 309)
अथ सप्तमो/ ’ध्या/यः(a)
[280] 7.1
श्री/ - भगवा/n उवा/च
मय्य् ä/सक्त - मना/ù पा/र्थ
यो/गं युञ्जन् मद् - ä/श्रयः(a)
असंशयं समग्रं मा/à
यथा/ ज्ञा/स्यसि तच् छृणु
[281] 7.2
ज्ञा /नं ते । ’हं स - विज्ञा/नम्
इदं वक्ष्या/म्य् अशे/षतः(a)
यज् ज्ञा/त्वा । ने/ह भू /यो/ ’न्यज्
ज्ञा /तव्यम् अवशिष्यते/
[282] 7.3
मनुष्या/णा/à सहस्रे/षु
कश्चिद् यतति सिद्धये ।
यतता/m अपि सिद्धा/ना/à
कश्चिन् मा/à वे/त्ति तत्त्वतः(a)
[283] 7.4
भू/मिर् ä/पो/ ’नलो/ वा/युः(u)
खं मनो/ बुद्धिर् e/व च
अहङ्का/र इती/यं मे/
भिन्ना/ प्रकृतिर् अष्टधा/

178 jnaana-vijnaana yoga


7.5
[284]
अपरे/यम् इतस् त्व् अन्या /à
प्रकृतिं विद्धि मे । परा /m
जी/व - भू/ता /à महा/ - बा/हो/
यये/दं धा/र्यते/ जगत्
[285] 7.6
e/तद् - यो/नी/नि भू/ता/नि
सर्वा/णी/त्य् उपधा/रय
अहं कृत्स्नस्य जगतः(a)
प्रभवः प्रलयस् तथा/ (cf 9.18)
[286] 7.7
मत्तः परतरं ना/न्यत्
किञ्चिद् अस्ति धनञ्जय
मयि सर्वम् इदं प्रो/तं
सू/त्रे/ मणि - गणा । इव
[287] 7.8
raso/ ’ham apsu kau/nte/ya
प्रभा/स्मि शशि - सू/र्ययो /ù(o)
प्रणवः सर्व - वे/दे/षु
शब्दः खे/ पौ/रुषं नृषु
[288] 7.9
पुण्यो/ गन्धः पृथिव्या/à च
ते/जश् चा/स्मि विभा/वसौ/
जी/वनं सर्व - भू/ते/षु
तपश् चा/स्मि तपस्विषु

180 jnaana-vijnaana yoga


[289]7.10
बी/जं मा/à सर्व - भू/ता/ना/à
विद्धि पा/र्थ सना/तनम्
बुद्धिर् बुद्धिमता/m अस्मि
ते/जस् ते/जस्विना/m अहम् (cf 10.36)
[290] 7.11
बलं बलवता /à चा/हं
kä/ma - rä/ga - vivarjitam
धर्मा/विरुद्धो/ भू/ते/षु
का/मो/ ’स्मि भरतर्षभ
[291] 7.12
ये/ चै/व सा/त्त्विका/ भा/वा/
रा/जसा/s ता/मसा/ç च ये/
matta e/ve/ti tä/n viddhi
न त्व् अहं ते /षु ते/ मयि
[292] 7.13 (cf 3.27)
त्रिभिर् गुण - मयै/r भा/वै/r
e/भिः सर्वम् इदं जगत्
मो/हितं ना/भिजा/ना/ति
मा/m e/भ्यः परम् अव्ययम्
[293] 7.14
दै/वी/ ह्य् e/षा/ गुण - मयी/
मम मा/या/ दुरत्यया ।
mä/m e /va ye/ prapadyante /
mä/yä/m e/tä /à taranti te/

182 jnaana-vijnaana yoga


[294] 7.15
न मा/à दुष्कृतिनो/ मू/ढा/ù(a)
प्रपद्यन्ते/ नरा/धमा/ù(a)
मा/यया/पहृत - ज्ञा/ना/
ä/सुरं भा/वम् ä/श्रिता/ù(a)
[295] 7.16
चतुर् - विधा/ भजन्ते । मा/à
जना/ù सुकृतिनो/ ’र्जुन
ä/र्तो/ जिज्ञा/सुर् अर्था/र्थी/
ज्ञा/नी/ च भरतर्षभ
[296] 7.17
ते/षा/à ज्ञा/नी । नित्य - युक्त
e/क - भक्तिर् विशिष्यते/
प्रियो/ हि ज्ञा/निनो/ ’त्यर्थम्
अहं स च मम प्रियः(a)
[297] 7.18
उदा/रा/ù सर्व e/वै/ते/
ज्ञा/नी । त्व् ä/त्मै/व मे/ मतम्
ä/स्थितः स हि युक्ता /त्मा ।
मा/m e/वा/नुत्तमा/à गतिम्

184 jnaana-vijnaana yoga


[298] 7.19
बहू/ना/à जन्मना/m अन्ते/
ज्ञा/नवा/n मा/à प्रपद्यते/
वा/सुदे/वः सर्वम् इति
स महा/त्मा । सु - दुर्लभः(a)

[299] 7.20
का /मै/s तै/s तै/r हृत - ज्ञा/ना/ù(a)
प्रपद्यन्ते/ ’न्य - दे/वता/ù(a)
तं तं नियमम् ä/स्था/य
प्रकृत्या/ नियता/ù स्वया/

[300] 7.21
यो/ यो । या/à या/à तनुं भक्तः(a)
श्रद्धया/र्चितुम् इच्छति
तस्य तस्या/चला/à श्रद्धा/à
ता/m e/व विदधा/म्य् अहम्

[301] 7.22
स तया/ श्रद्धया/ युक्तस्
तस्या/रा/धनम् é/हते ।
लभते । च ततः का /मा/n
मयै/व विहिता/n हि ता/n

186 jnaana-vijnaana yoga


[302] 7.23
अन्तवत् तु फलं ते/षा/à
तद् भवत्य् अल्प - मे/धसा/m
de/vä/n de/va - yajo/ yä/nti
मद् - भक्ता/ या /न्ति मा/m अपि

[303] 7.24
अव्यक्तं व्यक्तिम् ä/पन्नं
मन्यन्ते/ मा/m अबुद्धयः(a)
परं भा/वम् अजा/नन्तो/ (cf 9.11)
ममा/व्ययम् अनुत्तमम्

[304] 7.25
ना/हं प्रका /शः सर्वस्य
यो/ग - मा/या/ - समा/वृतः(a)
मू/ढो/ ’यं ना/भिजा/ना/ति
lo/ko/ mä/m ajam avyayam

[305] 7.26
वे/दा/हं समती/ता/नि
वर्तमा/ना/नि चा/र्जुन
भविष्या/णि च भू/ता/नि
मा/à तु वे/द न कश्चन

188 jnaana-vijnaana yoga


[306] 7.27
इच्छा/ - द्वे/ष - समुत्थे/न
द्वन्द्व - मो/हे/न भा /रत
सर्व - भू/ता/नि सम्मो/हं
sarge/ yä/nti parantapa

[307] 7.28
ये/षा/à त्व् अन्त - गतं पा/पं
जना/ना/à पुण्य - कर्मणा/m
ते/ द्वन्द्व - मो/ह - निर्मुक्ता/
भजन्ते/ मा/à दृढ - व्रता/ù(a)

[308] 7.29
जरा/ - मरण - मो /क्षा/य
मा/m ä/श्रित्य यतन्ति ये ।
ते/ ब्रह्म तद् विदुः कृत्स्नम्
अध्या/त्मं कर्म चा /खिलम्

190 jnaana-vijnaana yoga


[309] 7.30
सा/धिभू/ता /धिदै /वं मा/à
सा/धियज्ञं च ये/ विदुः(u)
प्रया/ण - का /ले । ’पि च मा/à
ते/ विदुर् युक्त - चे/तसः(a)



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
ज्ञा/न - विज्ञा/न - यो/गो/ ना/म
सप्तमो/ ’ध्या/यः(a)

192 jnaana-vijnaana yoga


श्रीमद् BHAGAVAD गीता CHAPTER 8
(Akñara-Brahma Yoga, 28 Verses: 310 - 337)

अथ अष्टमो/ ’ध्या /यः(a)


[310] 8.1
अर्जुन उवा/च
किं तद् ब्रह्म किम् अध्या/त्मं
किं कर्म पुरुषो/त्तम
अधिभू/तं च किं प्रो /क्तम्
अधिदै/वं किम् उच्यते/
[311] 8.2
अधियज्ञः कथं को/ ’त्र
दे/हे/ ’स्मिन् मधुसू/दन
प्रया/ण - का /ले । च कथं
ज्ञे/यो/ ’सि नियता /त्मभिः(i)
[312] 8.3
श्री/ - भगवा/n उवा/च
अक्षरं ब्रह्म परमं
स्वभा/वो/ ’ध्या /त्मम् उच्यते/
भू /त - भा/वो/द्भव - करो/
विसर्गः कर्म - संज्ञितः(a)

194 akshara-brahma yoga


[313] 8.4
अधिभू/तं क्षरो/ भा/वः(a)
पुरुषश् चा /धिदै/वतम्
अधियज्ञो/ ’हम् ए /वा/त्र
दे/हे/ दे/ह - भृता/à वर
[314] 8.5
anta - kä/le / ca mä/m e /va
स्मरन् मुक्त्वा/ कले/वरम्
यः प्रया/ति स मद् - भा/वं
या/ति ना/स्त्य् अत्र संशयः(a)
[315] 8.6
यं यं वा/पि स्मरन् भा /वं
tyajaty ante/ kale /varam
तं तम् e/वै/ति कौ/न्ते/य
सदा/ तद् - भा/व - भा /वितः(a)
[316] 8.7 (last line is tricky)
तस्मा/t सर्वे/षु का/ले/षु (cf 8.27)
mä/m anusmara yudhya ca
mayy arpita - mano/ - buddhir (cf 12.14)
मा/m e/वै /ष्यस्य् असंशयः(a) (cf 18.68)

196 akshara-brahma yoga


[317] 8.8
अभ्या/स - यो/ग - युक्ते/न
चे/तसा/ ना/न्य - गा/मिना/
परमं पुरुषं दिव्यं
या/ति पा/र्था/नुचिन्तयन्

[318] 8.9 (meter changes to 11)


कविं पुरा/णम् अनुशा/सिता/रम्
अणो/r अणी/या/ंसम् अनुस्मरे/d यः(a)
सर्वस्य धा/ता /रम् अचिन्त्य - रू/पम्
ä/दित्य - वर्णं तमसः परस्ता/t

[319] 8.10 (meter 11)


प्रया/ण - का/ले/ मनसा/चले/न
भक्त्या/ युक्तो/ यो/ग - बले/न चै/व
भ्रुवो/r मध्ये/ प्रा/णम् ä/वे/श्य सम्यक्
स तं परं पुरुषम् उपै/ति दिव्यम्

[320] 8.11 (meter 11)


यद् अक्षरं वे/द - विदो/ वदन्ति
विशन्ति यद् यतयो/ वी/त - रा/गा/ù(a)
यद् इच्छन्तो/ ब्रह्मचर्यं चरन्ति
तत् ते/ पदं सङ्ग्रहे/ण प्रवक्ष्ये/

198 akshara-brahma yoga


[321]8.12 (meter changes to 8)
सर्व - द्वा/रा /णि संयम्य
मनो/ हृदि - निरुध्य च
मू/र्ध्न्य् ä/धा/या /त्मनः प्रा/णम्
ä/स्थितो/ यो/ग - धा/रणा/m
[322] 8.13
o /à इत्. y e/का/क्षरं ब्रह्म
व्या/हरन् मा/m अनुस्मरन्
यः प्रया/ति त्यजन् दे/हं
स या/ति परमा/à गतिम्
[323] 8.14
अनन्य - चे/ता/ù सततं
यो/ मा /à स्मरति नित्यशः(a)
तस्या/हं सुलभः पा/र्थ
नित्य - युक्तस्य यो/गिनः(a)
[324] 8.15
mä/m upe/tya punar janma
दुःखा/लयम् अशा/श्वतम्
ना/प्नुवन्ति महा/त्मा /नः(a)
संसिद्धिं परमा/à गता/ù(a)
[325] 8.16
ä/ब्रह्म - भुवना/l लो/का/ù(a)
punar ä/vartino/ ’rjuna
mä/m upe/tya tu kau/nte/ya
punar janma na vidyate/

200 akshara-brahma yoga


[326] 8.17
sahasra - yuga - paryantam
अहर् यद् ब्रह्मणो / विदुः(u)
रा/त्रिं युग - सहस्रा/न्ता/à
ते/ ’हो/ - रा/त्र - विदो/ जना/ù(a)
[327] 8.18
अव्यक्ता/d व्यक्तयः सर्वा/ù(a)
prabhavanty ahar - ä/game/ (cf 8.19)
rä/try - ä /game / pralé/yante /
तत्रै/वा/व्यक्त - संज्ञके/
[328] 8.19
भू/त - ग्रा/मः स e/वा/यं
भू/त्वा/ भू/त्वा/ प्रली/यते/
rä/try - ä /game / ’vaçaù pä/rtha
prabhavaty ahar - ä/game/ (cf 8:18)
[329] 8.20
परस् तस्मा/t तु भा/वो/ ’न्यो/
’व्यक्तो / ’व्यक्ता/t सना/तनः(a)
यः स सर्वे/षु भू/ते/षु
नश्यत्सु न विनश्यति
[330] 8.21
अव्यक्तो/ ’क्षर इत्य् उक्तस्
तम् ä/हुः परमा/à गतिम्
यं प्रा/प्य न निवर्तन्ते/ (cf 15.6)
तद् धा/म परमं मम (cf 15.6)

202 akshara-brahma yoga


[331] 8.22
पुरुषः स परः पा/र्थ
भक्त्या/ लभ्यस् त्व् अनन्यया/
यस्या/न्तः - स्था/नि भू/ता /नि
ये/न सर्वम् इदं ततम् (cf 2.17, 8.22)
[332] 8.23
यत्र का/ले/ त्व् अना/वृत्तिम्
ä/वृत्तिं चै/व यो/गिनः(a)
प्रया/ता / या/न्ति तं का/लं
वक्ष्या/मि भरतर्षभ
[333] 8.24
अग्निर् ज्यो/तिर् अहः शुक्लः(a)
षण् - मा/सा/ उत्तरा/यणम्
तत्र प्रया/ता/ गच्छन्ति
ब्रह्म ब्रह्म - विदो/ जना/ù(a)
[334] 8.25
धू/मो/ रा/त्रिस् तथा/ कृष्णः(a)
षण् - मा/सा/ दक्षिणा/यनम्
तत्र चा/न्द्रमसं ज्यो/तिर्
यो/गी/ प्रा/प्य निवर्तते/
[335] 8.26
शुक्ल - कृष्णे/ गती/ ह्य् e/ते/
जगतः शा/श्वते / मते/
e/कया/ या/त्य् अना/वृत्तिम्
अन्यया/वर्तते/ पुनः(a)

204 akshara-brahma yoga


[336] 8.27
नै/ते/ सृती/ पा/र्थ जा/नन्
यो/गी/ मुह्यति कश्चन
तस्मा/t सर्वे/षु का /ले /षु (cf 8.7)
यो/ग - युक्तो/ भवा/र्जुन

8.28 (meter changes to 11)


[337]
ve/de/ñu यज्ञे/षु तपःसु चै/व
दा/ने/षु यत् पुण्य - फलं प्रदिष्टम्
अत्ये/ति तत् सर्वम् इदं विदित्वा/
यो/गी/ परं स्था/नम् उपै/ति चा/द्यम्



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
अक्षर - ब्रह्म - यो/गो/
ना/मा/ष्टमो / ’ध्या/यः(a)

206 akshara-brahma yoga


श्रीमद् BHAGAVAD गीता CHAPTER 9
(Räja-Vidya-Räja-Guhya Yoga, 34 Verses: 338 - 371)

अथ नवमो/ ’ध्या /यः(a)


[338] 9.1 (meter changes to 8)
श्री/ - भगवा/n उवा/च
इदं तु/ गुह्यतमं
प्रवक्ष्या/म्य् अनसू/यवे/
ज्ञा/नं विज्ञा/न - सहितं
यज् ज्ञा/त्वा/ मो/क्ष्यसे/ ’शुभा/t (cf 4.16)
[339] 9.2
रा/ज - विद्या/ रा/ज - गुह्यं
पवित्रम् इदम् उत्तमम्
प्रत्यक्षा/वगमं धर्म्यं
सुसुखं कर्तुम् अव्ययम्
[340] 9.3
अश्रद्दधा/ना/ù पुरुषा/
धर्मस्या/स्य परन्तप
अप्रा/प्य मा/à निवर्तन्ते ।
मृत्यु - संसा/र - वर्त्मनि (cf 12.7)
[341] 9.4
मया/ ततम् इदं सर्वं
जगद् अव्यक्त - मू/र्तिना/
मत् - स्था/नि सर्व - भू/ता/नि
न चा/हं ते/ष्व् अवस्थितः(a)

208 raaja-vidya-raaja guhya yoga


9.5
[342]
न च मत् - स्था /नि भू/ता/नि
पश्य मे/ यो/गम् ऐ/श्वरम् (cf 11.8)
भू/त - भृन् न च भू /त - स्थो/
ममा/त्मा / भू/त - भा/वनः(a)
[343] 9.6
यथा/का/श - स्थितो/ नित्यं
वा/युः सर्वत्र - गो/ महा/n
तथा/ सर्वा/णि भू /ता/नि
मत् - स्था/नी/त्य् उपधा/रय
[344] 9.7
सर्व - भू/ता /नि कौ/न्ते/य
प्रकृतिं या/न्ति मा/मिका /m
कल्प - क्षये/ पुनस् ता/नि
कल्पा/दौ/ विसृजा/म्य् अहम्
[345] 9.8
प्रकृतिं स्वा/m अवष्टभ्य (cf 4.6)
विसृजा/मि पुनः पुनः(a)
भू/त - ग्रा/मम् इमं कृत्स्नम्
अवशं प्रकृते/r वशा/t
[346] 9.9
न च मा/à ता /नि कर्मा/णि
निबध्नन्ति धनञ्जय (cf 4.41)
उदा/सी/नवद् ä/सी/नम्
असक्तं ते/षु कर्मसु

210 raaja-vidya-raaja guhya yoga


9.10
[347]
मया/ध्यक्षे /ण प्रकृतिः(i)
सू/यते/ स - चरा/चरम्
हे/तुना/ने /न कौ/न्ते/य
जगद् विपरिवर्तते/
[348] 9.11
अवजा/नन्ति मा/à मू/ढा/
मा/नुषी /à तनुम् ä/श्रितम्
परं भा/वम् अजा/नन्तो/ (cf 7.24)
मम भू/त - महे/श्वरम्
[349] 9.12
मो/घा/शा/ मो/घ - कर्मा/णो/
मो/घ - ज्ञा /ना/ विचे/तसः(a)
रा/क्षसी/m ä/सुरी/à चै/व
प्रकृतिं मो/हिनी/à श्रिता/ù(a)
[350] 9.13
महा/त्मा/नस् तु मा/à पा/र्थ
दै/वी/à प्रकृतिम् ä/श्रिता/ù(a)
भजन्त्य् अनन्य – मनसो/
ज्ञा/त्वा/ भू /ता/दिम् अव्ययम्
[351] 9.14
सततं की/र्तयन्तो/ मा/à
यतन्तश् च दृढ - व्रता/ù(a)
नमस्यन्तश् च मा/à भक्त्या/
नित्य - युक्ता/ उपा/सते/ (cf 12.2)

212 raaja-vidya-raaja guhya yoga


[352]9.15
ज्ञा/न - यज्ञे/न चा/प्य् अन्ये/
यजन्तो/ मा/m उपा/सते/
e/कत्वेन्/a पृथक्त्वे/न
बहुधा/ विश्वतो/ - मुखम्
[353] 9.16
अहं क्रतुर् अहं यज्ञः(a)
स्वधा/हम् अहम् औ/षधम्
mantro / ’ham aham e/vä/jyam
अहम् अग्निर् अहं हुतम्
[354] 9.17
पिता/हम् अस्य जगतो/
मा/ता / धा/ता / पिता/महः(a)
वे/द्यं पवित्रम् o/ंका/र
åk sä/ma yajur e /va ca
[355] 9.18
गतिर् भर्ता / प्रभुः सा/क्षी/
निवा/सः शरणं सुहृत्
प्रभवः प्रलयः स्था/नं (cf 7.6)
निधा/नं बी/जम् अव्ययम्
[356] 9.19
तपा/म्य् अहम् अहं वर्षं
निगृह्णा/म्य् उत्सृजा/मि च
अमृतं चै/व मृत्युश् च
sad asac cä/ham arjuna

214 raaja-vidya-raaja guhya yoga


[357] 9.20 (meter changes to 11)
त्रै/ - विद्या/ मा/à सो/म - पा/ù पू/त - पा /पा/
यज्ञै/r इष्ट्वा/ स्वर् - गतिं प्रा/र्थयन्ते/
ते/ पुण्यम् ä/सा/द्य सुरे/न्द्र - लो /कम्
अश्नन्ति दिव्या/n दिवि दे/व - भो/गा/n

[358] 9.21 (meter 11)


ते/ तं भुक्त्वा/ स्वर्ग - लो/कं विशा/लं
क्षी/णे/ पुण्ये/ मर्त्य - लो/कं विशन्ति
e/वं त्रयी/ - धर्मम् अनुप्रपन्ना/
गता/गतं का/म - का/मा/ लभन्ते/

[359] 9.22 (meter changes to 8)


अनन्या/ç चिन्तयन्तो/ मा/à
ये/ जना/ù पर्युपा /सते/
ते/षा/à नित्याभियुक्ता/ना/à
यो/ग - क्षे/मं वहा/म्य् अहम्

[360] 9.23
ये/ ’प्य् अन्य - दे/वता/ - भक्ता/
यजन्ते/ श्रद्धया/न्विता/ù(a) (cf 17.1)
te/ ’pi mä/m e/va kau/nte/ya
yajanty avidhi - pü/rvakam

216 raaja-vidya-raaja guhya yoga


9.24 (cf 5.29)
[361]
अहं हि सर्व - यज्ञा/ना/à
भो/क्ता/ च प्रभुर् e/व च
न तु मा/m अभिजा/नन्ति
तत्त्वे/ना/तश् च्यवन्ति ते/
[362] 9.25
या/न्ति दे/व - व्रता/ दे/वा/n
पितॄ/n या/न्ति पितृ - व्रता/ù(a)
भू/ता/नि या/न्ति भू /ते/ज्या/
yä/nti mad - yä/jino / ’pi mä /m
[363] 9.26
पत्रं पुष्पं फलं तो /यं
यो/ मे/ भक्त्या/ प्रयच्छति
तद् अहं भक्त्य् - उपहृतम्
अश्ना/मि प्रयता/त्मनः(a)
[364] 9.27
यत् करो/षि यद् अश्ना/सि
यज् जुहो/षि ददा/सि यत्
yat tapasyasi kau/nte/ya
तत् कुरुष्व मद् - अर्पणम्
[365] 9.28
शुभा/शुभ - फलै/r e/वं
मो/क्ष्यसे/ कर्म - बन्धनै/ù(i)
सन्न्या/स - यो/ग - युक्ता/त्मा/
विमुक्तो/ मा/m उपै/ष्यसि

218 raaja-vidya-raaja guhya yoga


9.29
[366]
समो/ ’हं सर्व - भू/ते/षु
न मे । द्वे/ष्यो/ ’स्ति न प्रियः(a)
ये/ भजन्ति तु मा/à भक्त्या ।
mayi te/ te/ñu cä/py aham
[367] 9.30
अपि चे/t सु - दुरा /चा /रो/
भजते । मा/m अनन्य - भा /k
सा/धुर् e/व स मन्तव्यः(a)
सम्यग् व्यवसितो/ हि सः(a)
[368] 9.31
क्षिप्रं भवति धर्मा/त्मा/
शश्वच् - छा/न्तिं निगच्छति
कौ/न्ते/य प्रतिजा/नी/हि
न मे/ भक्तः प्रणश्यति
[369] 9.32
मा/à हि पा/र्थ व्यपा/श्रित्य
ये/ ’पि स्युः पा/प - यो/नयः(a)
स्त्रियो/ वै/श्या /s तथा । शू /द्रा/s
ते/ ’पि या/न्ति परा/à गतिम्
9.33
[370]
किं पुनर् ब्रा /ह्मणा /ù पुण्या/
भक्ता/ रा/जर्षयस् तथा/
अनित्यम् असुखं लो/कम्
इमं प्रा/प्य भजस्व मा/m

220 raaja-vidya-raaja guhya yoga


9.34 (cf 18.65)
[371]
मन् - मना/ भव मद् - भक्तो/
mad - yä/jé/ mä/à namaskuru
मा/m e/वै/ष्यसि युक्त्वै/वम्
ä/त्मा /नं मत् - परा/यणः(a)



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
rä/ja - vidya - rä/ja - guhya - yo/go/
ना/म नवमो/ ’ध्या/यः(a)

222 raaja-vidya-raaja guhya yoga


श्रीमद् BHAGAVAD गीता CHAPTER 10
(Vibhüti Yoga, 42 Verses: 372 - 413)

अथ दशमो/ ’ध्या /यः(a)


[372] 10.1
श्री/ - भगवा/n उवा/च
भू/य ए /व महा । - बा /हो/
शृणु मे/ परमं वचः(a) (cf 18:64)
यत् ते/ ’हं प्री/यमा/णा/य
वक्ष्या/मि हित - का/म्यया/
[373] 10.2
न मे/ विदुः सुर - गणा/ù(a)
प्रभवं न महर्षयः(a)
aham ä/dir hi de/vä/nä/à
महर्षी/णा/à च सर्वशः(a)
[374] 10.3
यो/ मा/m अजम् अना/दिं च
वे/त्ति लो/क - महे/श्वरम्
असम्मू/ढः स मर्त्ये/षु
sarva - pä/pai/ù pramucyate/
[375] 10.4-5
बुद्धिर् ज्ञा/नम् असम्मो/हः(a)
क्षमा/ सत्यं दमः शमः(a)
सुखं दुःखं भवो/ ’भा /वो/
भयं चा/भयम् e/व च

224 vibhuuti yoga


अहिंसा/ समता / तुष्टिस्
तपो/ दा/नं यशो/ ’यशः(a)
भवन्ति भा/वा/ भू/ता/ना/à
मत्त ए /व पृथग् - विधा/ù(a)
[377] 10.6
महर्षयः सप्त पू/र्वे ।
चत्वा/रो/ मनवस् तथा/
मद् - भा/वा/ मा/नसा/ जा/ता/
ये/षा/à लो/क इमा/ù प्रजा/ù(a)
[378] 10.7
e/ता/à विभू/तिं यो/गं च
मम यो/ वे /त्ति तत्त्वतः(a) (cf 4.9)
so/ ’vikalpe/na yo/ge/na
युज्यते / ना/त्र संशयः(a)
[379] 10.8 (चतुर् श्लोकी)
अहं सर्वस्य प्रभवो/
मत्तः सर्वं प्रवर्तते/
इति मत्वा/ भजन्ते / मा/à
बुधा/ भा/व - समन्विता/ù(a)
[380] 10.9 (चतुर् श्लोकी)
मच् - चित्ता/ मद् - गत - प्रा/णा/
बो/धयन्तः परस्परम्
कथयन्तश् च मा/à नित्यं
तुष्यन्ति च रमन्ति च

226 vibhuuti yoga


10.10 (catur çloké)
[381]
ते/षा/à सतत - युक्ता/ना/à (cf 12:1)
भजता/à प्री/ति - पू/र्वकम्
ददा/मि बुद्धि - यो/गं तं
ये/न मा /m उपया/न्ति ते/
[382] 10.11 (चतुर् श्लोकी)
ते/षा/m e/वा/नुकम्पा/र्थम्
अहम् अज्ञा /न - जं तमः(a)
ना/शया/म्य् ä/त्म - भा/व - स्थो/
ज्ञा/न - दी/पे/न भा/स्वता/
[383] 10.12-13 अर्जुन उवा/च
परं ब्रह्म परं धा/म
पवित्रं परमं भवा/n
पुरुषं शा/श्वतं दिव्यम्
ä/दि - दे /वम् अजं विभुम्

ä/हुस् त्वा/m ऋषयः सर्वे/


दे/वर्षिर् ना/रदस् तथा/
असितो/ दे/वलो / व्या /सः(a)
स्वयं चै/व ब्रवी/षि मे/
[385] 10.14
सर्वम् e/तद् ऋतं मन्ये ।
यन् मा/à वदसि के/शव
न हि ते/ भगवन् व्यक्तिं
विदुर् दे/वा/ न दा/नवा/ù(a)

228 vibhuuti yoga


[386]10.15
स्वयम् ए /वा/त्मना/त्मा/नं
वे/त्थ त्वं पुरुषो/त्तम
भू/त - भा/वन भू/ते/श
de/va - de/va jagat - pate/
[387] 10.16
वक्तुम् अर्हस्य् अशे/षे/ण
दिव्या/ ह्य् ä/त्म - विभू/तयः(a) (cf 10.19)
या/भिर् विभू/तिभिर् लो/का/n
इमा/ंस् त्वं व्या/प्य तिष्ठसि
[388] 10.17
कथं विद्या/m अहं यो/गिंस्
त्वा /à सदा/ परिचिन्तयन्
के/षु के/षु च भा/वे/षु
चिन्त्यो/ ’सि भगवन् मया/
[389] 10.18
विस्तरे/णा/त्मनो/ यो/गं
विभू/तिं च जना/र्दन
भू/यः कथय तृप्तिर् हि
शृण्वतो/ ना/स्ति मे/ ’मृतम्
[390] 10.19
श्री/ - भगवा/n उवा/च
हन्त ते/ कथयिष्या/मि
दिव्या/ ह्य् ä/त्म - विभू/तयः(a) (cf 10.16)
प्रा/धा/न्यतः कुरु - श्रे/ष्ठ
nä/sty anto/ vistarasya me/

230 vibhuuti yoga


10.20
[391]
अहम् ä/त्मा/ गुडा/के/श
सर्व - भू/ता/शय - स्थितः(a)
अहम् ä/दिश् च मध्यं च
भू/ता/ना/m अन्त e/व च
[392] 10.21
ä/दित्या/ना/m अहं विष्णुर्
ज्यो/तिषा/à रविर् अंशुमा/n
मरी/चिर् मरुता/m अस्मि
नक्षत्रा/णा/m अहं शशी/
[393] 10.22
ve/dä/nä/à sä/ma - ve/do/ ’smi
दे/वा/ना/m अस्मि वा/सवः(a)
इन्द्रिया /णा/à मनश् चा/स्मि
भू/ता/ना/m अस्मि चे/तना/
[394] 10.23
रुद्रा/णा/à शङ्करश् चा/स्मि
वित्ते/शो/ यक्ष - रक्षसा/m
वसू/ना/à पा/वकश् चा/स्मि
मे /रुः शिखरिणा/m अहम्
[395] 10.24
पुरो/धसा/à च मुख्यं मा/à
विद्धि पा/र्थ बृहस्पतिम्
से/ना/नी/ना/m अहं स्कन्दः(a)
सरसा/m अस्मि सा/गरः(a)

232 vibhuuti yoga


[396] 10.25
महर्षी/णा/à भृगुर् अहं
girä/m as.my e/kam akñaram
यज्ञा/ना/à जप - यज्ञो/ ’स्मि
स्था/वरा/णा/à हिमा/लयः(a)
[397]10.26
अश्वत्थः सर्व - वृक्षा/णा/à
दे/वर्षी/णा/à च ना/रदः(a)
गन्धर्वा/णा/à चित्ररथः(a)
सिद्धा/ना/à कपिलो/ मुनिः(i)
[398] 10.27
उच्चै/ःश्रवसम् अश्वा/ना/à
विद्धि मा /m अमृतो/द्भवम्
ऐ/रा/वतं गजे/न्द्रा/णा/à
नरा/णा/à च नरा/धिपम्
[399] 10.28
ä/युधा/ना/m अहं वज्रं
dhe/nü/nä/m asmi kä/madhuk
प्रजनश् चा/स्मि कन्दर्पः(a)
सर्पा/णा/m अस्मि वा/सुकिः(i)
[400]10.29
अनन्तश् चा/स्मि ना/गा/ना/à
वरुणो/ या/दसा/m अहम्
पितॄ/णा/m अर्यमा/ चा/स्मि
यमः संयमता /m अहम्

234 vibhuuti yoga


[401] 10.30
प्रह्ला/दश् चा/स्मि दै/त्या/ना/à
का /लः कलयता /m अहम्
मृगा/णा/à च मृगे/न्द्रो / ’हं
वै/नते /यश् च पक्षिणा/m
[402] 10.31
पवनः पवता/m अस्मि
रा/मः शस्त्र - भृता/m अहम्
झषा /णा/à मकरश् चा/स्मि
स्रो/तसा/m अस्मि जा/ह्नवी/
[403] 10.32
सर्गा/णा/m ä/दिर् अन्तश् च
मध्यं चै/वा/हम् अर्जुन
अध्या/त्म - विद्या/ विद्या/ना/à
वा/दः प्रवदता/m अहम्
[404] 10.33
अक्षरा/णा/m अका/रो / ’स्मि
द्वन्द्वः सा/मा/सिकस्य च
अहम् e/वा/क्षयः का/लो ।
धा/ता/हं विश्वतो/ - मुखः(a)
[405] 10.34
मृत्युः सर्व - हरश् चा/हम्
उद्भवश् च भविष्यता/m
की/र्तिः श्री/r वा/k च ना/री/णा/à
स्मृतिर् मे/धा/ धृतिः क्षमा/

236 vibhuuti yoga


[406] 10.35
बृहत् - सा/म तथा/ सा/म्ना/à
गा/यत्री/ छन्दसा/m अहम्
मा/सा/ना/à मा/र्ग - शी/र्षो । ’हम्
ऋतू/ना/à कुसुमा/करः(a)
[407] 10.36
द्यू/तं छलयता /m अस्मि
ते/जस् ते/जस्विना/m अहम् (cf 7.10)
जयो/ ’स्मि व्यवसा/यो/ ’स्मि
सत्त्वं सत्त्ववता /m अहम्
[408] 10.37
वृष्णी/ना/à वा /सुदे/वो/ ’स्मि
पा/ण्डवा/ना/à धनञ्जयः(a)
मुनी/ना/m a.py अहं व्या/सः(a)
कवी/ना/m उशना/ कविः(i)
[409] 10.38
दण्डो/ दमयता /m अस्मि
नी/तिर् अस्मि जिगी/षता/m
मौ/नं चै/वा/स्मि गुह्या/ना/à
ज्ञा /नं ज्ञा/नवता/m अहम्
[410] 10.39
यच् चा/पि सर्व - भू/ता/ना/à
बी/जं तद् अहम् अर्जुन
न तद् अस्ति विना/ यत् स्या/n
मया/ भू/तं चरा/चरम्

238 vibhuuti yoga


[411]10.40
ना/न्तो/ ’स्ति मम दिव्या/ना/à
विभू/ती/ना/à परन्तप
e/ष तू/द्दे/शतः प्रो/क्तो/
विभू/ते/r विस्तरो / मया/
[412] 10.41
यद् यद् विभू/तिमत् सत्त्वं
श्री/मद् ü/र्जितम् e/व वा/
तत् तद् e/वा/वगच्छ त्वं
मम ते/जो/ - ’ंश - सम्भवम्
[413] 10.42
atha vä/ bahunai/te /na
किं ज्ञा/ते/न तवा/र्जुन
विष्टभ्या/हम् इदं कृत्स्नम्
e/का/ंशे/न स्थितो/ जगत्



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
विभू /ति - यो/गो । ना/म दशमो/ ’ध्या/यः(a)

240 vibhuuti yoga


श्रीमद् BHAGAVAD गीता CHAPTER 11
(Viçvarüpa-Darçana Yoga, 55 Verses: 414 - 468)

अथ एकादशो / ’ध्या/यः(a)


[414] 11.1
अर्जुन उवा/च
मद् - अनुग्रहा/य परमं (9 syllables!)
गुह्यम् अध्या/त्म - संज्ञितम्
यत् त्वयो/क्तं वचस् ते/न
मो/हो/ ’यं विगतो / मम
[415] 11.2
भवा/प्ययौ/ हि भू/ता/ना/à
श्रुतौ/ विस्तरशो / मया/
त्वत्तः कमल - पत्रा/क्ष
mä/hä/tmyam api cä/vyayam
[416] 11.3
e/वम् e/तद् यथा/त्थ त्वम्
ä/त्मा/नं परमे/श्वर
द्रष्टुम् इच्छा/मि ते/ रू/पम्
ऐ/श्वरं पुरुषो/त्तम
[417] 11.4
मन्यसे/ यदि तच् छक्यं
मया/ द्रष्टुम् इति प्रभो/
यो/गे/श्वर ततो/ मे/ त्वं
दर्शया/त्मा/नम् अव्ययम्

242 vishvaruupa-darshana yoga


11.5 श्री । - भगवा/n उवा/च
पश्य मे/ पा/र्थ रू/पा/णि
शतशो/ ’थ सहस्रशः(a)
ना/ना/ - विधा/नि दिव्या/नि
ना/ना/ - वर्णा/कृती/नि च
[419] 11.6
पश्या/दित्या/n वसू/n रुद्रा/n
अश्विनौ/ मरुतस् तथा/
बहू/न्य् अदृष्ट - पू/र्वा/णि
पश्या/श्चर्या/णि भा/रत
[420] 11.7
इहै/कस्थं जगत् कृत्स्नं
पश्या/द्य स - चरा/चरम्
मम दे /हे/ गुडा/के/श
यच् चा/न्यद् द्रष्टुम् इच्छसि
[421] 11.8
न तु मा/à शक्यसे/ द्रष्टुम्
अने/नै/व स्व - चक्षुषा/
दिव्यं ददा/मि ते/ चक्षुः(u)
पश्य मे/ यो/गम् ऐ/श्वरम् (cf 9.5)

11.9 सञ्जय उवा /च


e/वम् उक्त्वा/ ततो/ रा /जन्
महा/ - यो/गे/श्वरो/ हरिः(i)
दर्शया/मा/स पा /र्था/य
परमं रू /पम् ऐ/श्वरम्

244 vishvaruupa-darshana yoga


[423]11.10-11
ane/ka - vaktra - nayanam
अने/का/द्भुत - दर्शनम्
अने/क - दिव्या/भरणं
दिव्या/ने/को/द्यता/युधम्

दिव्य - मा/ल्या/म्बर - धरं


दिव्य - गन्धा/नुले/पनम्
सर्वा/श्चर्य - मयं दे/वम्
अनन्तं विश्वतो/ - मुखम्
[425] 11.12
divi sü/rya - sahasrasya
भवे/d युगपद् उत्थिता ।
यदि भा/ù सदृशी/ सा । स्या/d
भा/सस् तस्य महा/त्मनः(a)
[426] 11.13
तत्रै/कस्थं जगत् कृत्स्नं
प्रविभक्तम् अने/कधा/
अपश्यद् दे/व - दे/वस्य
शरी/रे/ पा/ण्डवस् तदा/
[427] 11.14
ततः स विस्मया /विष्टो ।
हृष्ट - रो/मा/ धनञ्जयः(a)
प्रणम्य शिरसा/ दे/वं
कृता/ञ्जलिर् अभा/षत

246 vishvaruupa-darshana yoga


[428] 11.15 (meter changes to 11)
अर्जुन उवा/च

पश्या/मि दे/वा/ंस् तव दे/व दे/हे ।


सर्वा/ंस् तथा/ भू/त - विशे/ष - सङ्घा/n
ब्रह्मा/णम् é/शं कमला/सन - स्थम्
åñé/àç ca सर्वा/n उरगा/ंश् च दिव्या/n
11.16
[429]
अने/क - बा/हू/दर - वक्त्र - ने/त्रं
पश्या/मि त्वा/à सर्वतो/ ’नन्त - रू/पम्
ना/न्तं न मध्यं न पुनस् तवा /दिं
पश्या/मि विश्वे/श्वर विश्व - रू /प
11.17
[430]
किरी/टिनं गदिनं चक्रिणं च (cf 11.46)
ते/जो/ - रा /शिं सर्वतो/ दी/प्तिमन्तम्
पश्या/मि त्वा/à दुर्निरी/क्ष्यं समन्ता/d
दी/प्ता/नला/र्क - द्युतिम् अप्रमे/यम्
11.18
[431]
त्वम् अक्षरं परमं वे /दितव्यं
त्वम् अस्य विश्वस्य परं निधा/नम्*
त्वम् अव्ययः शा/श्वत - धर्म - गो/प्ता/
सना /तनस् त्वं पुरुषो । मतो/ मे ।
*(cf 16.22)

248 vishvaruupa-darshana yoga


[432] 11.19
अना/दि - मध्या/न्तम् अनन्त - वी/र्यम्
अनन्त - बा/हुं शशि - सू/र्य - ने /त्रम्
पश्या/मि त्वा/à दी /प्त - हुता/श - वक्त्रं
स्व - ते /जसा । विश्वम् इदं तपन्तम्
[433] 11.20
द्या/v ä/पृथिव्यो/r इदम् अन्तरं हि
व्या /प्तं त्वयै/के/न दिशश् च सर्वा/ù(a)
दृष्ट्वा/द्भुतं रू/पम् उग्रं तवे/दं
लो/क - त्रयं प्रव्यथितं महा/त्मन्
[434] 11.21
अमी/ हि त्वा/à सुर - सङ्घा/ विशन्ति
के/चिद् भी/ता /ù प्रा /ञ्जलयो/ गृणन्ति
स्वस्ती/त्य् उक्त्वा । महर्षि - सिद्ध - सङ्घा/ù(a)
स्तुवन्ति त्वा/à स्तुतिभिः पुष्कला/भिः(i)
[435] 11.22
रुद्रा/दित्या / वसवो/ ये / च सा/ध्या/
विश्वे/ ’श्विनौ/ मरुतश् चो /ष्मपा/ç च
गन्धर्व - यक्षा/सुर - सिद्ध - सङ्घा/
वी/क्षन्ते/ त्वा/à विस्मिता/ç चै/व सर्वे/

250 vishvaruupa-darshana yoga


11.23
[436]
रू/पं महत् ते/ बहु - वक्त्र - ने/त्रं
महा/ - बा/हो/ बहु - बा/हू/रु - पा/दम्
बहू/दरं बहु - दंष्ट्रा/ - करा/लं
दृष्ट्वा/ लो /का /ù प्रव्यथिता/s तथा/हम्
[437] 11.24
नभः - स्पृशं दी/प्तम् अने/क - वर्णं
व्या /त्ता/ननं दी/प्त - विशा/ल - ने/त्रम्
दृष्ट्वा/ हि त्वा/à प्रव्यथिता/न्तर् - आ /त्मा ।
धृतिं न विन्दा/मि शमं च विष्णो/
[438] 11.25
दंष्ट्रा/ - करा/ला/नि च ते/ मुखा/नि
दृष्ट्वै/व का/ला/नल - सन्निभा/नि
दिशो/ न जा/ने/ न लभे/ च शर्म
प्रसी/द दे/वे/श जगन् - निवा/स (cf 11.45)
11.26-27
[439]
अमी/ च त्वा/à धृतरा/ष्ट्रस्य पुत्रा/ù(a)
सर्वे/ सहै/वा/वनि - पा/ल - सङ्घै/ù(i)
भी /ष्मो/ द्रो/णः सू/त - पुत्रस् तथा/सौ ।
सहा/स्मदी/यै/r अपि यो/ध - मुख्यै/ù(i)

वक्त्रा/णि ते/ त्वरमा/णा/ विशन्ति


दंष्ट्रा/ - करा/ला/नि भया/नका/नि
के/चिद् विलग्ना/ दशना/न्तरे/षु
सन्दृश्यन्ते / चू/र्णितै/r उत्तमा/ङ्गै/ù(i)

252 vishvaruupa-darshana yoga


[441] 11.28
यथा/ नदी /ना/à बहवो/ ’म्बु - वे /गा/ù(a)
समुद्रम् e/वा/भिमुखा/ द्रवन्ति
तथा/ तवा/मी/ नर - लो/क - वी/रा/
विशन्ति वक्त्रा/ण्य् अभिविज्वलन्ति
[442] 11.29
यथा/ प्रदी/प्तं ज्वलनं पतङ्गा ।
विशन्ति ना/शा/य समृद्ध - वे/गा/ù(a)
तथै/व ना/शा/य विशन्ति लो /का/s
तवा/पि वक्त्रा/णि समृद्ध - वे /गा/ù(a)
[443] 11.30
le/lihyase / grasamä/naù samantä/l
लो/का/n समग्रा/n वदनै /r ज्वलद्भिः(i)
ते/जो/भिर् ä/पू/र्य जगत् समग्रं
भा/सस् तवो/ग्रा/ù प्रतपन्ति विष्णो/
[444] 11.31
ä/ख्या/हि मे/ को । भवा/n उग्र - रू/पो/
नमो/ ’स्तु ते । दे/व - वर प्रसी /द
विज्ञा/तुम् इच्छा /मि भवन्तम् ä/द्यं
न हि प्रजा/ना/मि तव प्रवृत्तिम्
[445] 11.32 (meter 11)
श्री/ - भगवा/n उवा/च
का/लो/ ’स्मि लो/क - क्षय - कृत् प्रवृद्धो/
लो/का/n समा/हर्तुम् इह प्रवृत्तः(a)
ऋते/ ’पि त्वा/à न भविष्यन्ति सर्वे/
ये/ ’वस्थिता /ù प्रत्यनी/के/षु यो/धा/ù(a)

254 vishvaruupa-darshana yoga


[446] 11.33
तस्मा/t त्वम् उत्तिष्ठ यशो/ लभस्व
जित्वा/ शत्रू/n भुङ्क्ष्व रा/ज्यं समृद्धम्
मयै/वै/ते/ निहता/ù पू/र्वम् e/व
निमित्त - मा/त्रं भव सव्यसा/चिन्

11.34
[447]
द्रो/णं च भी/ष्मं च जयद्रथं च
कर्णं तथा/न्या/n अपि यो/ध - वी/रा/n
मया/ हता/ंस् त्वं जहि मा/ व्यथिष्ठा/
युध्यस्व जे/ता /सि रणे/ सपत्ना /n

11.35 (meter 11)


[448]
सञ्जय उवा/च
e/तच् छ्रुत्वा/ वचनं के /शवस्य
कृता/ञ्जलिर् वे/पमा/नः किरी/ती/
नमस्कृत्वा/ भू/य e/वा/ह कृष्णं
स - गद्गदं भी /त - भी/तः प्रणम्य

11.36
[449]
अर्जुन उवा/च
स्था/ने/ हृषी/के/श तव प्रकी/र्त्या ।
जगत् प्रहृष्यत्य् अनुरज्यते/ च
रक्षा/ंसि भी/ता/नि दिशो/ द्रवन्ति
सर्वे/ नमस्यन्ति च सिद्ध - सङ्घा/ù(a)

256 vishvaruupa-darshana yoga


[450] 11.37
कस्मा/c च ते । न नमे /रन् महा/त्मन्
गरी/यसे/ ब्रह्मणो/ ’प्य् ä/दि - कर्त्रे/
अनन्त दे/वे/श जगन् - निवा/स
त्वम् अक्षरं सद् - असत् तत् परं यत्

[451] 11.38
त्वम् ä/दि - दे/वः पुरुषः पुरा /णस्
त्वम् अस्य विश्वस्य परं निधा/नम्*
वे/त्ता/सि वे/द्यं च परं च धा /म
त्वया/ ततं विश्वम् अनन्त - रू/प

[452] 11.39
वा/युर् यमो/ ’ग्निर् वरुणः शशा/ङ्कः(a)
प्रजा/पतिस् त्वं प्रपिता/महश् च
नमो/ नमस् ते/ ’स्तु सहस्र - कृत्वः(a)
पुनश् च भू/यो/ ’पि नमो/ नमस् ते/

*(cf 11.18)

258 vishvaruupa-darshana yoga


[453] 11.40
नमः पुरस्ता/d अथ पृष्ठतस् ते/
namo/ ’stu te/ sarvata e/va sarva
अनन्त - वी/र्या/मित - विक्रमस् त्वं
सर्वं समा/प्नो /षि ततो/ ’सि सर्वः(a)

[454] 11.41-42
सखे/ति मत्वा/ प्रसभं यद् उक्तं
हे/ कृष्ण हे/ या/दव हे/ सखे/ति
अजा/नता/ महिमा/नं तवे/दं
मया/ प्रमा/दा/t प्रणये/न वा/पि

यच् चा/वहा/सा/र्थम् असत् - कृतो/ ’सि


विहा/र - शय्या/सन - भो/जने/षु
e/को/ ’थवा/प्य् अच्युत तत् - समक्षं
तत् क्षा/मये/ त्वा/m अहम् अप्रमे/यम्

[456] 11.43
पिता/सि लो/कस्य चरा/चरस्य
त्वम् अस्य पू/ज्यश् च गुरुर् गरी/या/n
न त्वत् - समो/ ’स्त्य् अभ्यधिकः कुतो/ ’न्यो/
लो /क - त्रये/ ’प्य् अप्रतिम - प्रभा/व

260 vishvaruupa-darshana yoga


[457] 11.44
तस्मा/t प्रणम्य प्रणिधा/य का /यं
प्रसा /दये/ त्वा/m अहम् é/शम् é/ड्यम्
पिते/व पुत्रस्य सखे/व सख्युः(u)
प्रियः प्रिया/या /र्हसि दे /व सो/ढुम्
[458] 11.45
अदृष्ट - पू/र्वं हृषितो/ ’स्मि दृष्ट्वा/
भये/न च प्रव्यथितं मनो/ मे/
तद् e/व मे/ दर्शय दे/व रू /पं
प्रसी/द दे/वे/श जगन् - निवा/स (cf 11.25)
[459] 11.46
किरी/टिनं गदिनं चक्र - हस्तम् (cf 11.17)
इच्छा/मि त्वा/à द्रष्टुम् अहं तथै/व
te/nai/va rü/pe /ëa catur - bhuje/na
सहस्र - बा/हो/ भव विश्व - मू/र्ते/
[460] 11.47
श्री/ - भगवा/n उवा/च

मया/ प्रसन्ने/न तवा/र्जुने/दं


रू/पं परं दर्शितम् ä/त्म - यो/गा/t
ते/जो/ - मयं विश्वम् अनन्तम् ä/द्यं
यन् मे/ त्वद् अन्ये/न न दृष्ट - पू/र्वम्

262 vishvaruupa-darshana yoga


[461] 11.48
न वे/द - यज्ञा/ध्ययनै/r न दा/नै/r
न च क्रिया /भिर् न तपो/भिर् उग्रै /ù(i)
e /वं - रू/पः शक्य अहं नृ - लो/के/
द्रष्टुं त्वद् अन्ये/न कुरु - प्रवी/र
[462] 11.49
मा/ ते/ व्यथा/ मा/ च विमू/ढ - भा/वो/
दृष्ट्वा/ रू/पं घो/रम् é/दृङ् ममे/दम्
व्यपे/त - भी/ù प्री /त - मना/ù पुनस् त्वं
तद् e/व मे/ रू/पम् इदं प्रपश्य
11.50
[463]
सञ्जय उवा/च
इत्य् अर्जुनं वा/सुदे/वस् तथो/क्त्वा/
स्वकं रू/पं दर्शया/m ä/स भू /यः(a)
ä/श्वा/सया/m ä/स च भी/तम् e/नं
भू/त्वा/ पुनः सौ/म्य - वपुर् महा/त्मा/
[464] 11.51 (meter changes to 8)
अर्जुन उवा/च
दृष्ट्वे/दं मा/नुषं रू/पं
तव सौ/म्यं जना/र्दन
इदा/नी /m अस्मि संवृत्तः(a)
स - चे/ता/ù प्रकृतिं गतः(a)

264 vishvaruupa-darshana yoga


[465] 11.52
श्री/ - भगवा/n उवा/च
सु - दुर्दर्शम् इदं रू/पं
दृष्टवा/n असि यन् मम
de/vä/ apy asya rü/pasya
नित्यं दर्शन - का/ङ्क्षिणः(a)

[466] 11.53
ना/हं वे/दै/r न तपसा/
न दा/ने/न न चे/ज्यया/
शक्य e/वं - विधो/ द्रष्टुं
दृष्टवा/n असि मा/à यथा/

[467] 11.54 (cf 18:55)


भक्त्या/ त्व् अनन्यया/ शक्य
अहम् ए /वं - विधो/ ’र्जुन
ज्ञा/तुं द्रष्टुं च तत्त्वे/न
प्रवे/ष्टुं च परन्तप

266 vishvaruupa-darshana yoga


[468] 11.55
mat - karma - kån mat - paramo/
mad - bhaktaù saìga - varjitaù(a)
निर्वै/रः सर्व - भू/ते/षु
यः स मा/m e/ति पा/ण्डव



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
विश्व - रू/प - दर्शन - यो/गो/
ना/मै/का /दशो / ’ध्या/यः(a)

268 vishvaruupa-darshana yoga


श्रीमद् BHAGAVAD गीता CHAPTER 12
(Bhakti Yoga, 20 Verses: 469 - 488)

अथ द्वादशो/ ’ध्या/यः(a)


[469] 12.1
अर्जुन उवा/च
e/वं सतत - युक्ता/ ये/ (cf 10:10)
भक्ता/s त्वा/à पर्युपा/सते/
ये/ चा/प्य् अक्षरम् अव्यक्तं
ते/षा/à के/ यो/ग - वित्तमा/ù(a)
[470] 12.2
श्री/ - भगवा/n उवा/च
मय्य् ä/वे/श्य मनो/ ये/ मा/à
नित्य - युक्ता/ उपा/सते/ (cf 9.14)
श्रद्धया/ परयो/पे /ता /s
ते / मे/ युक्ततमा / मता /ù(a)
[471] 12.3-4
ये/ त्व् अक्षरम् अनिर्दे/श्यम्
अव्यक्तं पर्युपा/सते/
सर्वत्र - गम् अचिन्त्यं च
कू/ट - स्थम् अचलं ध्रुवम्

सन्नियम्ये /न्द्रिय - ग्रा /मं


सर्वत्र सम - बुद्धयः(a)
ते/ प्रा/प्नुवन्ति मा/m e/व
सर्व - भू/त - हिते/ रता/ù(a) (cf 5.25)

270 bhakti yoga


12.5
[473]
kle/ço/ ’dhikataras te/ñä/m
अव्यक्ता/सक्त - चे/तसा/m
अव्यक्ता/ हि गतिर् दुःखं
दे/हवद्भिर् अवा/प्यते/
[474] 12.6-7
ये/ तु सर्वा/णि कर्मा/णि
मयि सन्न्यस्य मत् - परा/ù(a) (cf 18:57)
ananye/nai/va yo/ge/na
मा/à ध्या /यन्त उपा /सते/

ते/षा/m अहं समुद्धर्ता/


मृत्यु - संसा/र - सा/गरा /t (cf 9.3)
भवा/मि न चिरा/t पा/र्थ
mayy ä /ve/çita - ce/tasä/m
[476] 12.8
mayy e/va mana ä/dhatsva
मयि बुद्धिं निवे/शय
निवसिष्यसि मय्य् e/व
अत ü/र्ध्वं न संशयः(a)
[477] 12.9
अथ चित्तं समा/धा/तुं
न शक्नो/षि मयि स्थिरम्
अभ्या/स - यो/गे/न ततो/
मा/m इच्छा/प्तुं धनञ्जय

272 भक्ति योग


[478] 12.10
अभ्या/से/ ’प्य् असमर्थो/ ’सि
mat - karma - paramo/ bhava
मद् - अर्थम् अपि कर्मा /णि
कुर्वन् सिद्धिम् अवा/प्स्यसि
[479] 12.11
अथै/तद् अप् .y अशक्तो/ ’सि
कर्तुं मद् - यो /गम् ä/श्रितः(a)
सर्व - कर्म - फल - त्या/गं (cf 18.2)
ततः कुरु यता/त्मवा/n
[480] 12.12
श्रे/यो / हि ज्ञा/नम् अभ्या/सा/j
ज्ञा/ना/d ध्या/नं विशिष्यते/
ध्या/ना/t कर्म - फल - त्या /गस्
त्या/गा/c छा/न्तिर् अनन्तरम्
[481] 12.13
अद्वे /ष्टा/ सर्व - भू/ता/ना/à
मै /त्रः करुण ए /व च
निर्ममो/ निरहङ्का/रः(a) (cf 2.71)
सम - दुःख - सुखः क्षमी/ (cf 2.15)
[482] 12.14
सन्तुष्टः सततं यो/गी/
यता/त्मा/ दृढ - निश्चयः(a)
mayy arpita - mano/ - buddhir (cf 8.7)
यो/ मद् - भक्तः स मे । प्रियः(a)*
*(cf 12.14)
274 bhakti yoga
[483] 12.15
यस्मा /n नो/द्विजते/ लो /को ।
लो/का/n नो/द्विजते/ च यः(a)
हर्षा /मर्ष - भयो/द्वे/गइ/r
मुक्तो/ यः स च मे/ प्रियः(a)
12.16
[484]
अनपे/क्षः शुचिर् दक्ष
उदा/सी/नो/ गत - व्यथः(a)
सर्वा/रम्भ - परित्या /गी/ (cf 14.25)
यो/ मद् - भक्तः स मे । प्रियः(a)*
12.17
[485]
यो/ न हृष्यति न द्वे/ष्टि
न शो/चति न का/ङ्क्षति (cf 18:54)
शुभा /शुभ - परित्या/गी/
भक्तिमा/n यः स मे/ प्रियः(a)
[486] 12.18 - 19
समः शत्रौ/ च मित्रे/ च
तथा/ मा/ना/पमा/नयो/ù(o) (cf 6.7)
çé/to/ष्ण - सुख - दुःखे/षु (cf 6.7 & 2.14)
समः सङ्ग - विवर्जितः(a)

तुल्य - निन्दा । - स्तुतिर् मौ/नी/


सन्तुष्टो/ ये/न के/नचित्
अनिके/तः स्थिर - मतिर्
भक्तिमा/n मे/ प्रियो/ नरः(a)
*(cf 12.14)
276 bhakti yoga
[488] 12.20
ये/ तु धर्मा/मृतम् इदं*
यथो/क्तं पर्युपा/सते/
श्रद्दधा/ना/ मत् - परमा/
भक्ता/s ते/ ’ती/व मे/ प्रिया/ù(a)



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
bhakti - yo/go/ nä /ma
द्वदशो/ ’ध्या /यः(a)

*In some ancient manuscripts, this word is ‘dharmyämåtaà’

278 bhakti yoga


श्रीमद् BHAGAVAD गीता CHAPTER 13
(Kñetra-Kñetrajïa-Vibhäga Yoga, 35 Verses: 489 - 523)

अथ त्रयो/दशो/ ’ध्या/यः(a)


[489] 13.1*- 2
अर्जुन उवा/च
प्रकृतिं पुरुषं चै/व (cf 13.20)
क्षे/त्रं क्षे /त्र - ज्ञम् e/व च
e/तद् वे/दितुम् इच्छा/मि
ज्ञा/नं ज्ञे /यं च के/शव

श्री/ - भगवा/n उवा/च


इदं शरी/रं कौ /न्ते/य
क्षे/त्रम् इ .त्य् अभिधी/यते/
e/तद् यो/ वे/त्ति तं प्रा /हुः(u)
क्षे/त्र - ज्ञ इति तद् - विदः(a)
[491] 13.3
क्षे/त्र - ज्ञं चा/पि मा/à विद्धि
सर्व - क्षे/त्रे/षु भा/रत
क्षे/त्र - क्षे /त्रज्ञयो/r ज्ञा/नं (cf 13.35)
यत् तज् ज्ञा/नं मतं मम
[492] 13.4
तत् क्षे/त्रं यच् च या/दृक् च
यद् - विका /रि यतश् च यत्
स च यो । यत् - प्रभा/वश् च
तत् समा/से/न मे/ शृणु
*13.1 does not appear in some ancient Gétäs, giving 34 verses to Ch. 13

280 kshetra-kshetrajna-vibhaaga yoga


13.5
[493]
ऋषिभिर् बहुधा / गी/तं
छन्दो/भिर् विविधै /ù पृथक्
brahma - sü /tra - padai/ç cai/va
हे/तुमद्भिर् विनिश्चितै /ù(i)
[494] 13.6-7
महा/ - भू/ता/न्य् अहङ्का/रो ।
buddhir avyaktam e/va ca
इन्द्रिया/णि दशै/कं च
पञ्च चे/न्द्रिय - गो/चरा/ù(a)

इच्छा/ द्वे/षः सुखं दुःखं


सङ्घा/तश् चे/तना/ धृतिः(i)
e/तत् क्षे /त्रं समा /से/न
स - विका/रम् उदा/हृतम्
[496] 13.8-12
अमा/नित्वम् अदम्भित्वम्
अहिंसा/ क्षा/न्तिर् ä/र्जवम्
ä/चा /र्यो/पा/सनं शौ/चं
स्थै/र्यम् ä/त्म - विनिग्रहः(a)

इन्द्रिया /र्थे/षु वै/रा /ग्यम्


अनहङ्का/र e/व च
जन्म - मृत्यु - जरा/ - व्या/धि - (cf 14.20)
दुःख - दो/षा/नुदर्शनम्

282 kshetra-kshetrajna-vibhaaga yoga


असक्तिर् अनभिष्वङ्गः(a)
पुत्र - दा/र - गृहा/दिषु
नित्यं च सम - चित्तत्वम्
इष्टा/निष्टो/पपत्तिषु

mayi cä/nanya - yo/ge/na


भक्तिर् अव्यभिचा/रिणी/
vivikta - de/ça - se /vitvam
अरतिर् जन - संसदि

अध्या/त्म - ज्ञा/न - नित्यत्वं


तत्त्व - ज्ञा/ना/र्थ - दर्शनम्
e/तज् ज्ञा /नम् इति प्रो/क्तम्
अज्ञा/नं यद् अतो/ ’न्यथा/
[501] 13.13
ज्ञे/यं यत् तत् प्रवक्ष्या/मि
यज् ज्ञा/त्वा /मृतम् अश्नुते/
अना/दि मत् - परं ब्रह्म
na sat tan nä/sad ucyate/
[502] 13.14
सर्वतः पा/णि - पा /दं तत्
सर्वतो/ ’क्षि - शिरो/ - मुखम्
सर्वतः श्रुतिमल् लो/के/
सर्वम् ä/वृत्य तिष्ठति

284 kshetra-kshetrajna-vibhaaga yoga


[503] 13.15
सर्वे/न्द्रिय - गुणा/भा/सं
सर्वे/न्द्रिय - विवर्जितम्
असक्तं सर्व - भृच् चै /व
निर्गुणं गुण - भो/क्तृ च

[504] 13.16
बहिर् अन्तश् च भू/ता/ना/m
अचरं चरम् e/व च
सू/क्ष्मत्वा/t तद् अविज्ञे/यं
दू/र - स्थं चा/न्तिके/ च तत्

[505] 13.17
अविभक्तं च भू/ते/षु (cf 18.20)
vibhaktam iva ca sthitam
भू/त - भर्तृ च तज् ज्ञे/यं
ग्रसिष्णु प्रभविष्णु च

[506] 13.18
ज्यो/तिषा/m अपि तज् ज्यो/तिस्
तमसः परम् उच्यते/
ज्ञा/नं ज्ञे/यं ज्ञा/न - गम्यं
हृदि सर्वस्य विष्ठितम्

286 kshetra-kshetrajna-vibhaaga yoga


13.19
[507]
इति क्षे/त्रं तथा/ ज्ञा/नं
ज्ञे/यं चो/क्तं समा/सतः(a)
मद् - भक्त e/तद् विज्ञा/य
मद् - भा/वा/यो/पपद्यते/
[508] 13.20
प्रकृतिं पुरुषं चै/व (cf 13.1)
विद्ध्य् अना/दी/ उभा/v अपि
विका /रा /ंश् च गुणा/ंश् चै/व
विद्धि प्रकृति - सम्भवा/n
[509] 13.21
का/र्य - का/रण - कर्तृत्वे/
हे/तुः प्रकृतिर् उच्यते/
पुरुषः सुख - दुःखा /ना/à
भो/क्तृत्वे/ हे /तुर् उच्यते ।
[510] 13.22
पुरुषः प्रकृति - स्थो/ हि
भुङ्क्ते/ प्रकृति - जा /n गुणा/n
का/रणं गुण - सङ्गो/ ’स्य
sad - asad - yo/ni - janmasu
[511] 13.23
उपद्रष्टा/नुमन्ता/ च
भर्ता/ भो/क्ता/ महे/श्वरः(a)
परमा/त्मे/ति चा/प्य् उक्तो/
दे/हे/ ’स्मिन् पुरुषः परः(a)

288 kshetra-kshetrajna-vibhaaga yoga


[512] 13.24
य e/वं वे/त्ति पुरुषं
प्रकृतिं च गुणै /ù सह
सर्वथा/ वर्तमा/नो/ ’पि (cf 6.31)
न स भू/यो/ ’भिजा/यते ।

[513] 13.25
ध्या/ने/ना/त्मनि पश्यन्ति
के/चिद् ä/त्मा/नम् ä/त्मना/
अन्ये/ सा/ङ्ख्ये/न यो/गे/न
karma - yo/ge/na cä/pare /

[514] 13.26
अन्ये/ त्व् e/वम् अजा/नन्तः(a)
श्रुत्वा/न्ये/भ्य उपा /सते/
te/ ’pi cä/titaranty e/va
मृत्युं श्रुति - परा/यणा/ù(a)

[515] 13.27
या /वत् सञ्जा/यते/ किञ्चित्
सत्त्वं स्था/वर - जङ्गमम्
क्षे/त्र - क्षे/त्रज्ञ - संयो/गा/t
तद् विद्धि भरतर्षभ

290 kshetra-kshetrajna-vibhaaga yoga


[516] 13.28
समं सर्वे/षु भू/ते/षु
तिष्ठन्तं परमे/श्वरम्
विनश्यत्स्व् अविनश्यन्तं
यः पश्यति स पश्यति (cf 5.5)

[517] 13.29
समं पश्यन् हि सर्वत्र
समवस्थितम् é/श्वरम्
न हिनस्त्य् ä/त्मना/त्मा/नं
ततो/ या /ति परा /à गतिम् (cf 16.22)

[518] 13.30
प्रकृत्यै/व च कर्मा /णि
क्रियमा/णा/नि सर्वशः(a)
यः पश्यति तथा/त्मा/नम्
अकर्ता/रं स पश्यति

[519] 13.31
यदा/ भू/त - पृथग् - भा/वम्
e/क - स्थम् अनुपश्यति
तत e/व च विस्ता/रं
ब्रह्म सम्पद्यते/ तदा/

292 kshetra-kshetrajna-vibhaaga yoga


[520] 13.32
अना/दित्वा/n निर्गुणत्वा/t
परमा/त्मा/यम् अव्ययः(a)
शरी/र - स्थो/ ’पि कौ/न्ते/य
na karo /ti na lipyate/

[521] 13.33
यथा/ सर्व - गतं सौ/क्ष्म्या /d
ä/का/शं नो/पलिप्यते/
सर्वत्रा/वस्थितो/ दे/हे/
तथा/त्मा / नो/पलिप्यते/

[522] 13.34
यथा/ प्रका/शयत्य् e/कः(a)
कृत्स्नं लो/कम् इमं रविः(i)
क्षे/त्रं क्षे/त्री/ तथा/ कृत्स्नं
प्रका/शयति भा/रत

294 kshetra-kshetrajna-vibhaaga yoga


[523] 13.35
क्षे/त्र - क्षे/त्रज्ञयो/r e/वम् (cf 13.3)
अन्तरं ज्ञा/न - चक्षुषा/
भू/त - प्रकृति - मो/क्षं च
ye/ vidur yä/nti te / param



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
क्षे/त्र - क्से/त्रज्ञ - विभा/ग - यो /गो/
ना/म त्रयो/दशो/ ’ध्या /यः(a)

296 kshetra-kshetrajna-vibhaaga yoga


श्रीमद् BHAGAVAD गीता CHAPTER 14
(Guëatraya-Vibhäga Yoga, 27 Verses: 524 - 550)

अथ चतुर्दशो/ ’ध्या/यः(a)


[524] 14.1
श्री/ - भगवा/n उवा/च
परं भू/यः प्रवक्ष्या/मि
ज्ञा/ना/ना/à ज्ञा/नम् उत्तमम्
यज् ज्ञा/त्वा/ मुनयः सर्वे/
परा/à सिद्धिम् इतो/ गता/ù(a)
[525] 14.2
इदं ज्ञा/नम् उपा/श्रित्य
मम सा /धर्म्यम् ä/गता/ù(a)
सर्गे/ ’पि नो/पजा/यन्ते ।
pralaye / na vyathanti ca
[526] 14.3
mama yo/nir mahad brahma
तस्मिन् गर्भं दधा/म्य् अहम्
सम्भवः सर्व - भू/ता /ना/à
ततो/ भवति भा/रत
[527] 14.4
सर्व - यो/निषु कौ/न्ते/य
मू/र्तयः सम्भवन्ति या/ù(a)
tä/sä/à brahma mahad yo/nir
अहं बी/ज - प्रदः पिता/

298 गुनत्रय-vibhaaga योग


[528]14.5
सत्त्वं रजस् तम इति
गुणा/ù प्रकृति - सम्भवा/ù(a)
निबध्नन्ति महा/ - बा/हो/
de/he/ de/hinam avyayam
[529] 14.6
तत्र सत्त्वं निर्मलत्वा/t
प्रका/शकम् अना/मयम्
सुख - सङ्गे/न बध्ना/ति
ज्ञा/न - सङ्गे/न चा/नघ
[530] 14.7
रजो/ रा/गा/त्मकं विद्धि
तृष्णा/ - सङ्ग - समुद्भवम्
तन् निबध्ना/ति कौ/न्ते/य (cf 14.8)
कर्म - सङ्गे/न दे/हिनम्
[531] 14.8
तमस् त्व् अज्ञा/न - जं विद्धि
मो /हनं सर्व - दे/हिना/m
प्रमा/दा/लस्य - निद्रा/भिस्
तन् निबध्ना/ति भा/रत (cf 14.7)
[532] 14.9
सत्त्वं सुखे/ सञ्जयति
रजः कर्मणि भा/रत
ज्ञा/नम् ä/वृत्य तु तमः(a)
प्रमा/दे/ सञ्जयत्य् उत

300 गुनत्रय-vibhaaga योग


[533] 14.10
रजस् तमश् चा/भिभू/य
सत्त्वं भवति भा/रत
रजः सत्त्वं तमश् चै/व
तमः सत्त्वं रजस् तथा/
[534] 14.11
सर्व - द्वा/रे/षु दे/हे/ ’स्मिन्
प्रका/श उपजा/यते ।
ज्ञा/नं यदा/ तदा/ विद्या/d
विवृद्धं सत्त्वम् it.y उत
[535] 14.12
लो/भः प्रवृत्तिर् ä/रम्भः(a)
कर्मणा/m अशमः स्पृहा/
rajasy e/tä/ni jä/yante/
विवृद्धे/ भरतर्षभ
[536] 14.13
अप्रका/शो/ ’प्रवृत्तिश् च
प्रमा/दो/ मो/ह e/व च
tamasy e/tä/ni jä/yante /
विवृद्धे/ कुरु - नन्दन
[537] 14.14
यदा / सत्त्वे/ प्रवृद्धे / तु
प्रलयं या/ति दे/ह - भृत्
तदो/त्तम - विदा/à लो/का/n
अमला /n प्रतिपद्यते/

302 गुनत्रय-vibhaaga योग


14.15
[538]
रजसि प्रलयं गत्वा/
कर्म - सङ्गिषु जा/यते/
तथा/ प्रली/नस् तमसि
मू/ढ - यो/निषु जा/यते/
[539] 14.16
कर्मणः सुकृतस्या /हुः(u)
सा/त्त्विकं निर्मलं फलम्
रजसस् तु फलं दुःखम्
अज्ञा/नं तमसः फलम्
[540] 14.17
सत्त्वा/t सञ्जा/यते/ ज्ञा/नं
rajaso/ lo/bha e/va ca
प्रमा/द - मो /हौ/ तमसो/
भवतो/ ’ज्ञा/नम् e/व च
[541] 14.18
ü/र्ध्वं गच्छन्ति सत्त्व - स्था/
मध्ये/ तिष्ठन्ति रा/जसा/ù(a)
जघन्य - गुण - वृत्ति - स्था/
अधो / गच्छन्ति ता/मसा/ù(a)
[542] 14.19
ना/न्यं गुणे /भ्यः कर्ता/रं
यदा/ द्रष्टा/नुपश्यति
गुणे/भ्यश् च परं वे/त्ति
मद् - भा /वं सो/ ’धिगच्छति

304 गुनत्रय-vibhaaga योग


[543] 14.20
गुणा/n e/ता/n अती/त्य त्री/n
दे/ही/ दे/ह - समुद्भवा/n
जन्म - मृत्यु - जरा/ - दुःखै/r (cf 13.9)
विमुक्तो / ’मृतम् अश्नुते/
[544] 14.21
अर्जुन उवा/च
कै/r लिङ्गै/s त्री /n गुणा /n e/ता/n
अती/तो/ भवति प्रभो/
किम् ä/चा/रः कथं चै/ता/ंस्
त्री/n गुणा/n अतिवर्तते/
[545] 14.22-25
श्री/ - भगवा/n उवा/च
प्रका/शं च प्रवृत्तिं च
मो/हम् e/व च पा/ण्डव
न द्वे/ष्टि सम्प्रवृत्ता/नि
न निवृत्ता/नि का/ङ्क्षति

उदा/सी/न - वद् ä/सी/नो/


गुणै/r यो/ न विचा/ल्यते/
गुणा/ वर्तन्त इत्य् e/वं
यो/ ’वतिष्ठति ने/ङ्गते/

सम - दुःख - सुखः स्व – स्थः(a)


सम - लो/ष्टा/श्म - का/ञ्चनः(a) (cf 6.8)
तुल्य - प्रिया/प्रियो / धी/रस्
तुल्य - निन्दा/त्म – संस्तुतिः(i)

306 गुनत्रय-vibhaaga योग


मा/ना/पमा/नयो/s तुल्यस्
तुल्यो/ मित्रा/रि - पक्षयो/ù(o)
सर्वा/रम्भ - परित्या /गी/ (cf 12.16)
गुणा/ती/तः स उच्यते/
[549] 14.26
मा/à च यो/ ’व्यभिचा/रे/ण
bhakti - yo/ge/na se/vate/
स गुणा/n समती/त्यैता/n
ब्रह्म - भू/या/य कल्पते/
[550] 14.27
ब्रह्मणो/ हि प्रतिष्ठा/हम्
अमृतस्या/व्ययस्य च
शा/श्वतस्य च धर्मस्य
sukhasyai/kä/ntikasya ca



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
गुणत्रय - विभ/ग - यो/गो/ ना/म
चतुर्दशो/ ’ध्या/यः(a)

308 गुनत्रय-vibhaaga योग


श्रीमद् BHAGAVAD गीता CHAPTER 15
(Puruñottama Yoga, 20 Verses: 551 - 570)
अथ पञ्चदशो/ ’ध्या/यः(a)
[551] 15.1
श्री/ - भगवा/n उवा/च
ü/र्ध्व - मू/लम् अधः - शा/खम्
अश्वत्थं प्रा/हुर् अव्ययम्
छन्दा/ंसि यस्य पर्णा/नि
yas taà ve/da sa ve/da - vit
[552] 15.2 (meter changes to 11)
अधश् चो/र्ध्वं प्रसृता/s तस्य शा/खा/
गुण - प्रवृद्धा/ विषय - प्रवा/ला/ù(a)
अधश् च मू/ला/न्य् अनुसन्तता/नि
कर्मा/नुबन्धी/नि मनुष्य - लो/के/
[553] 15.3-4 (meter 11)
na rü/pam asye/ha tatho/palabhyate /
ना/न्तो/ न चा/दिर् न च सम्प्रतिष्ठा/
अश्वत्थम् e/नं सु - विरू/ढ - मू /लम्
असङ्ग - शस्त्रे/ण दृढे/न छित्त्वा/

ततः पदं तत् परिमा/र्गितव्यं


यस्मिन् गता/ न निवर्तन्ति भू/यः(a)
तम् ए /व चा/द्यं पुरुषं प्रपद्ये ।
यतः प्रवृत्तिः प्रसृता/ पुरा/ëé/

310 purushottama yoga


15.5 (meter 11)
[555]
निर्मा/न - मो/हा/ जित - सङ्ग - दो/षा/
अध्या/त्म - नित्या/ विनिवृत्त - का/मा/ù(a)
द्वन्द्वै/r विमुक्ता/ù सुख - दुःख - संज्ञै/r
गच्छन्त्य् अमू/ढा/ù पदम् अव्ययं तत्

[556] 15.6 (meter changes to 8)


न तद् भा/सयते/ सू/र्यो/
न शशा/ङ्को/ न पा/वकः(a)
यद् गत्वा/ न निवर्तन्ते । (cf 8.21)
तद् धा /म परमं मम (cf 8.21)

[557] 15.7
ममै/वा/ंशो/ जी /व - लो/के/
जी/व - भू /तः सना/तनः(a)
मनः - षष्ठा /नी/न्द्रिया/णि
प्रकृति - स्था/नि कर्षति

[558] 15.8
शरी/रं यद् अवा/प्नो/ति
यच् चा/प्य् उत्क्रा/मती /श्वरः(a)
गृही/त्वै/ता/नि संया/ति
वा/युर् गन्धा/n इवा/शया/t

312 purushottama yoga


15.9
[559]
श्रो/त्रं चक्षुः स्पर्शनं च
रसनं घ्रा/णम् e/व च
अधिष्ठा/य मनश् चा/यं
विषया/n उपसे/वते ।
[560] 15.10
उत्क्रा/मन्तं स्थितं वा/पि
भुञ्जा/नं वा/ गुणा /न्वितम्
विमू/ढा/ ना/नुपश्यन्ति
पश्यन्ति ज्ञा/न - चक्षुषः(a)
[561] 15.11
यतन्तो/ यो /गिनश् चै/नं
पश्यन्त्य् ä/त्मन्य् अवस्थितम्
यतन्तो/ ’प्य् अकृता/त्मा/नो/
नै/नं पश्यन्त्य् अचे/तसः(a)
[562] 15.12
यद् आ /दित्य - गतं ते/जो/
जगद् भा/सयते/ ’खिलम्
yac candramasi yac cä/gnau/
tat te/jo/ viddhi mä/makam
[563] 15.13
गा/m ä/विश्य च भू/ता/नि
धा/रया /म्य् अहम् o/जसा/
पुष्णा/मि चौ /षधी/ù सर्वा/ù(a)
सो/मो / भू/त्वा/ रसा/त्मकः(a)

314 purushottama yoga


15.14
[564]
अहं वै/श्वा/नरो/ भू/त्वा ।
प्रा/णिना/à दे/हम् ä/श्रितः(a)
प्रा/णा/पा/न - समा/युक्तः(a) (cf 5.27)
pacä/my annaà catur - vidham
[565] 15.15 (meter changes to 11)
सर्वस्य चा/हं हृदि सन्निविष्टो/
मत्तः स्मृतिर् ज्ञा /नम् अपो/हनं च
ve/dai/ç ca sarvai/r aham e/va ve/dyo/
वे/दा/न्त - कृद् वे/द - विद् e/व चा/हम्
[566] 15.16 (meter changes to 8)
द्वा/v इमौ/ पुरुषौ/ लो/के/
क्षरश् चा/क्षर e/व च
क्षरः सर्वा/णि भू/ता/नि
कू/ट - स्थो/ ’क्षर उच्यते/
[567] 15.17
उत्तमः पुरुषस् त्व् अन्यः(a)
परमा/त्मे/त्य् उदा/हृतः(a)
यो/ लो/क - त्रयम् ä/विश्य
बिभर्त्य् अव्यय é/श्वरः(a)
[568] 15.18
यस्मा/t क्षरम् अती/तो / ’हम्
अक्षरा/d अपि चो/त्तमः(a)
ato/ ’smi lo/ke/ ve/de/ ca
प्रथितः पुरुषो/त्तमः(a)

316 purushottama yoga


[569] 15.19
यो/ मा/m e/वम् असम्मू/ढो/
जा/ना/ति पुरुषो/त्तमम्
sa sarva - vid bhajati mä /à
सर्व - भा/वे/न भा /रत (cf 18.62)

[570] 15.20
इति गुह्यतमं शा/स्त्रम्
इदम् उक्तं मया/नघ
e/तद् बुद्ध्वा/ बुद्धिमा/n स्या/t
कृत - कृत्यश् च भा/रत



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
पुरुषो/त्तम - यो/गो/ ना /म
पञ्चदशो/ ’ध्या /यः(a)

318 purushottama yoga


श्रीमद् BHAGAVAD गीता CHAPTER 16
(Daiväsura-Saàpad-Vibhäga Yoga, 24 Verses: 571 - 594)

अथ षो/डशो/ ’ध्या /यः(a)


[571] 16.1-3
श्री/ - भगवा/n उवा/च
अभयं सत्त्व - संशुद्धिर्
ज्ञा/न - यो/ग - व्यवस्थितिः(i)
दा/नं दमश् च यज्ञश् च
स्वा/ध्या/यस् तप ä/र्जवम्

अहिंसा/ सत्यम् अक्रो /धस्


त्या/गः शा /न्तिर् अपइ/शुनम्
दया/ भू/ते/ष्व् अलो /लुप्त्वं
मा/र्दवं ह्री/r अचा/पलम्

ते/जः क्षमा/ धृतिः शौ/चम्


अद्रो/हो/ ना/ति - मा/निता/
भवन्ति सम्पदं दै/वी/m
अभिजा/तस्य भा/रत
[574] 16.4
दम्भो/ दर्पो/ ’भिमा/नश् च
क्रो/धः पा/रुष्यम् e/व च
अज्ञा/नं चा/भिजा/तस्य
पा/र्थ सम्पदम् ä/सुरी/m

320 daivaasura-sampad-vibhaaga yoga


16.5
[575]
दै/वी/ सम्पद् विमो/क्षा/य
निबन्धा /या/सुरी/ मता/
मा/ शुचः सम्पदं दै/वी/m
अभिजा/तो / ’सि पा/ण्डव
[576] 16.6
द्वौ / भू/त - सर्गौ/ लो/के / ’स्मिन्
dai/va ä /sura e /va ca
दै/वो/ विस्तरशः प्रो/क्त
ä/सुरं पा/र्थ मे / शृणु
[577] 16.7
प्रवृत्तिं च निवृत्तिं च (cf 18.30)
जना/ न विदुर् ä/सुरा/ù(a)
न शौ/चं ना/पि चा/चा/रो/
न सत्यं ते /षु विद्यते ।
[578] 16.8
असत्यम् अप्रतिष्ठं ते/
जगद् ä/हुर् अनी /श्वरम्
अपरस्पर - सम्भू/तं
kim anyat kä/ma - hai/tukam
[579] 16.9
e/ता/à दृष्टिम् अवष्टभ्य
नष्टा/त्मा/नो/ ’ल्प - बुद्धयः(a)
प्रभवन्त्य् उग्र - कर्मा /णः(a)
क्षया/य जगतो/ ’हिता/ù(a)

322 daivaasura-sampad-vibhaaga yoga


16.10
[580]
का/मम् ä/श्रित्य दुष्पू/रं
दम्भ - मा/न - मदा/न्विता/ù(a)
मो/हा/d गृही/त्वा/सद् - ग्रा/हा/n
प्रवर्तन्ते/ ’शुचि - व्रता/ù(a)
[581] 16.11-12
चिन्ता/m अपरिमे/या /à च
प्रलया /न्ता/m उपा/श्रिता/ù(a)
का/मो /पभो /ग - परमा ।
e/ता/वद् इति निश्चिता/ù(a)

ä/शा/ - पा/श - शतै/r बद्धा/ù(a)


का/म - क्रो/ध - परा/यणा/ù(a)
é/hante/ kä/ma - bho/gä /rtham
अन्या/ये/ना/र्थ - सञ्चया /n
[583] 16.13-15
इदम् अद्य मया/ लब्धम्
इमं प्रा/प्स्ये/ मनो/रथम्
इदम् अस्ती /दम् अपि मे/
भविष्यति पुनर् धनम्

असौ/ मया/ हतः शत्रुर्


हनिष्ये / चा/परा/n अपि
é/श्वरो / ’हम् अहं भो/गी/
सिद्धो/ ’हं बलवा/n सुखी/

324 daivaasura-sampad-vibhaaga yoga


ä/ढ्यो/ ’भिजनवा/n अस्मि
को/ ’न्यो/ ’स्ति सदृशो । मया/
यक्ष्ये/ दा /स्या/मि मो/दिष्य
इत्य् अज्ञा /न - विमो/हिता /ù(a)
[586] 16.16
अने/क - चित्त - विभ्रा/न्ता/
मो/ह - जा/ल - समा /वृता/ù(a)
प्रसक्ता /ù का/म - भो/गे/षु
पतन्ति नरके / ’शुचौ/
[587] 16.17
ä/त्म - सम्भा/विता/ù स्तब्धा/
धन - मा/न - मदा/न्विता/ù(a)
यजन्ते/ ना /म - यज्ञै/s ते/
dambhe/nä/vidhi - pü/rvakam
[588] 16.18
अहङ्का/रं बलं दर्पं (cf 18:53)
का/मं क्रो/धं च संश्रिता/ù(a)
mä/m ä/tma - para - de/he /ñu
प्रद्विषन्तो/ ’भ्यसू/यका/ù(a)
[589] 16.19
ता/n अहं द्विषतः क्रू/रा/n
संसा/रे/षु नरा/धमा/n
क्षिपा/म्य् अजस्रम् अशुभा/n
ä/सुरी/ष्व् e/व यो/निषु

326 daivaasura-sampad-vibhaaga yoga


[590] 16.20
ä/सुरी/à यो/निम् ä/पन्ना/
मू /ढा/ जन्मनि जन्मनि
मा/m अप्रा/प्यै/व कौ /न्ते/य
ततो/ या /न्त्य् अधमा/à गतिम्

[591]16.21
त्रि - विधं नरकस्ये/दं
द्वा/रं ना/शनम् ä/त्मनः(a)
का/मः क्रो/धस् तथा / लो/भस्
तस्मा/d e/तत् त्रयं त्यजे/t

[592]16.22
e /तै/r विमुक्तः कौ/न्ते/य
तमो/ - द्वा/रै/s त्रिभिर् नरः(a)
ä/चरत्य् ä/त्मनः श्रे/यस्
ततो/ या/ति परा/à गतिम् (cf 13.29)

[593] 16.23
यः शा/स्त्र - विधिम् उत्सृज्य (cf 17:1)
वर्तते/ का/म - का/रतः(a)
न स सिद्धिम् अवा/प्नो /ति
न सुखं न परा /à गतिम्

328 daivaasura-sampad-vibhaaga yoga


16.24
[594]
तस्मा /c छा/स्त्रं प्रमा/णं ते/
का/र्या/का/र्य - व्यवस्थितौ/
ज्ञा/त्वा । शा /स्त्र - विधा/नो/क्तं
कर्म कर्तुम् इहा/र्हसि



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
dai/vä/sura - sampad - vibha/ga - yo/go/
ना/म षोडशो/ ’ध्या/यः(a)

330 daivaasura-sampad-vibhaaga yoga


श्रीमद् BHAGAVAD गीता CHAPTER 17
(Çraddhätraya-Vibhäga Yoga, 28 Verses: 595 - 622)

अथ सप्तदशो/ ’ध्या/यः(a)


[595] 17.1 अर्जुन उवा/च
ये/ शा/स्त्र - विधिम् उत्सृज्य (cf 16:23)
यजन्ते/ श्रद्धया/न्विता/ù(a) (cf 9.23)
ते/षा/à निष्ठा/ तु का/ कृष्ण
सत्त्वम् ä/हो/ रजस् तमः(a)
[596] 17.2
श्री/ - भगवा/n उवा/च
त्रि - विधा/ भवति श्रद्धा/
दे/हिना/à सा/ स्वभा/व - जा/
सा/त्त्विकी/ रा/जसी/ चै/व
ता/मसी/ चे/ति ता/à शृणु
[597] 17.3
सत्त्वा/नुरू/पा/ सर्वस्य
श्रद्धा/ भवति भा/रत
श्रद्धा/ - मयो/ ’यं पुरुषो ।
यो/ यच् - छ्रद्धः स ए /व सः(a)
[598] 17.4
यजन्ते/ सा /त्त्विका / दे/वा/n
यक्ष - रक्षा/ंसि रा/जसा /ù(a)
प्रे /ता/n भू /त - गणा/ंश् चा/न्ये/
यजन्ते/ ता/मसा/ जना/ù(a)

332 shraddhaatraya-vibhaaga yoga


[599] 17.5-6
अशा /स्त्र - विहितं घो/रं
तप्यन्ते/ ये/ तपो/ जना/ù(a)
दम्भा /हङ्का/र - संयुक्ता/ù(a)
का/म - रा/ग - बला/न्विता/ù(a)

कर्षयन्तः शरी/र - स्थं


भू/त - ग्रा/मम् अचे/तसः(a)
मा/à चै/वा/न्तः शरी /र - स्थं
ता/n विद्ध्य् ä/सुर - निश्चया/n
[601] 17.7
ä/hä/ras tv api sarvasya
त्रि - विधो/ भवति प्रियः(a)
यज्ञस् तपस् तथा/ दा/नं
ते/षा/à भे/दम् इमं शृणु
[602] 17.8
ä/युः - सत्त्व - बला /रो/ग्य -
सुख - प्री/ति - विवर्धना/ù(a)
रस्या/ù स्निग्धा /ù स्थिरा/ हृद्या/
ä/हा/रा /ù सा /त्त्विक - प्रिया/ù(a)
[603] 17.9
कट्व् - अम्ल - लवणा/त्य् - उष्ण -
ती/क्ष्ण - रू/क्ष - विदा/हिनः(a)
ä/हा/रा / रा/जसस्ये/ष्टा/
दुःख - शो/का /मय - प्रदा/ù(a)

334 shraddhaatraya-vibhaaga yoga


[604] 17.10
या/त - या/मं गत - रसं
पू /ति पर्युषितं च यत्
उच्छिष्टम् अपि चा/मे/ध्यं
भो/जनं ता/मस - प्रियम्
[605] 17.11
अफला/का/ङ्क्षिभिर् यज्ञो/ (cf 17:17)
विधि - दिष्टो/ य इज्यते ।
यष्टव्यम् e/वे/ति मनः(a)
समा/धा/य स सा/त्त्विकः(a)
[606] 17.12
अभिसन्धा/य तु फलं
दम्भा/र्थम् अपि चै/व यत्
इज्यते/ भरत - श्रे/ष्ठ
तं यज्ञं विद्धि रा/जसम्
[607] 17.13
विधि - ही/नम् असृष्टा/न्नं
मन्त्र - ही/नम् अदक्षिणम्
श्रद्धा/ - विरहितं यज्ञं
ता/मसं परिचक्षते/
[608] 17.14
दे/व - द्विज - गुरु - प्रा /ज्ञ -
पू/जनं शौ/चम् ä/र्जवम्
ब्रह्मचर्यम् अहिंसा/ च
शा/री /रं तप उच्यते/

336 shraddhaatraya-vibhaaga yoga


[609]17.15
अनुद्वे/ग - करं वा/क्यं
सत्यं प्रिय - हितं च यत्
स्वा/ध्या/या/भ्यसनं चै/व
वा/ì - मयं तप उच्यते/
[610] 17.16
मनः - प्रसा/दः सौ/म्यत्वं
मौ /नम् ä/त्म - विनिग्रहः(a)
भा/व - संशुद्धिर् i. त्य् e/तत्
tapo/ mä /nasam ucyate/
[611] 17.17
श्रद्धया/ परया/ तप्तं
तपस् तत् त्रि - विधं नरै/ù(i)
अफला/का /ङ्क्षिभिर् युक्तै/ù(i) (cf 17:11)
सा/त्त्विकं परिचक्षते/
[612] 17.18
सत्का/र - मा/न - पू/जा/र्थं
tapo/ dambhe/na cai/va yat
क्रियते । तद् इह प्रो /क्तं
रा/जसं चलम् अध्रुवम्
[613] 17.19
मू/ढ - ग्रा/हे/णा/त्मनो/ यत्
पी/डया/ क्रियते/ तपः(a)
परस्यो/त्सा/दना/र्थं वा/
तत् ता/मसम् उदा/हृतम् (cf 17.22,18.22, 39)

338 shraddhaatraya-vibhaaga yoga


17.20
[614]
दा/तव्यम् इति यद् दा/नं
दी/यते/ ’नुपका/रिणे/
de/çe/ kä/le / ca pä/tre / ca
तद् दा/नं सा/त्त्विकं स्मृतम्

17.21
[615]
यत् तु प्रत्युपका /रा /र्थं
फलम् उद्दिश्य वा / पुनः(a)
दी/यते/ च परिक्लिष्टं
तद् दा/नं रा/जसं स्मृतम्

[616] 17.22
ade/ça - kä/le/ yad dä/nam
अपा/त्रे/भ्यश् च दी/यते/
असत् - कृतम् अवज्ञा/तं
तत् ता/मसम् उदा/हृतम् (cf 17:19,18 22, 39)

[617]17.23
o/à tat sad iti nirde/ço/
ब्रह्मणस् त्रि - विधः स्मृतः(a)
ब्रा/ह्मणा/s ते/न वे/दा/ç च
यज्ञा/ç च विहिता/ù पुरा/

340 shraddhaatraya-vibhaaga yoga


[618] 17.24
तस्मा /d ओ /.à i.ty उदा/हृत्य
यज्ञ - दा/न - तपः - क्रिया/ù(a) (cf 18.3, 5)
प्रवर्तन्ते/ विधा/नो/क्ता/ù(a)
सततं ब्रह्म - वा/दिना/m

[619] 17.25
तद् i.ty अनभिसन्धा/य
फलं यज्ञ - तपः - क्रिया/ù(a)
दा/न - क्रिया/ç च विविधा/ù(a)
क्रियन्ते/ मो/क्ष - का/ङ्क्षिभिः(i)

[620] 17.26-27
सद् - भा/वे/ सा/धु - भा/वे/ च
sad i. ty e/tat prayujyate/
प्रशस्ते/ कर्मणि तथा/
सच् - छब्दः पा/र्थ युज्यते/

यज्ञे/ तपसि दा/ने / च


स्थितिः सद् इति चो /च्यते/
कर्म चै/व तद् - अर्थी/यं
सद् i. त्य् e/वा/भिधी/यते/

342 shraddhaatraya-vibhaaga yoga


[622] 17.28

अश्रद्धया/ हुतं दत्तं


तपस् तप्तं कृतं च यत्
asad i. ty ucyate/ pä/rtha
na ca tat pre/tya no/ iha



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
श्रद्धा/त्रय - विभ/ग - यो /गो/
ना/म सप्त - दशो/ ’ध्या /यः(a)

344 shraddhaatraya-vibhaaga yoga


श्रीमद् BHAGAVAD गीता CHAPTER 18
(Mokña-Sannyäsa Yoga, 78 Verses: 623 - 700)

अथ अष्टदशो/ ’ध्या/यः(a)


[623] 18.1
अर्जुन उवा/च
सन्न्या/सस्य महा / - बा/हो/
तत्त्वम् इच्छा/मि वे/दितुम्
त्या/गस्य च हृषी/के/श
पृथक् के/शी/ - निषू /दन
[624] 18.2
श्री/ - भगवा/n उवा/च
का/म्या/ना/à कर्मणा/à न्या/सं (cf 5:1)
सन्न्या/सं कवयो/ विदुः(u)
सर्व - कर्म - फल - त्या/गं (cf 12.11)
प्रा/हुस् त्या/गं विचक्षणा/ù(a)
[625] 18.3
त्या/ज्यं दो/ष - वद् इ .त्य् e/के ।
कर्म प्रा/हुर् मनी/षिणः(a)
यज्ञ - दा/न - तपः - कर्म (cf 17.24, 18.5)
न त्या/ज्यम् इति चा/परे/
[626] 18.4
निश्चयं शृणु मे / तत्र
त्या/गे/ भरत - सत्तम
त्या/गो/ हि पुरुष - व्या/घ्र
त्रि - विधः सम्प्रकी/र्तितः(a)

346 moksha-sannyaasa yoga


[627]18.5
यज्ञ - दा । न - तपः - कर्म (cf 17.24, 18.3)
न त्या / ज्यं का / र्यम् ए / व तत्
यज्ञो / दा / नं तपश् चै / व
पा / वना / नि मनी / षिणा / m
[628] 18.6
e / ता / न्य् अपि तु कर्मा / णि
सङ्गं त्यक्त्वा / फला / नि च
कर्तव्या / नी / ति मे / पा / र्थ
निश्चितं मतम् उत्तमम्
[629] 18.7
नियतस्य तु सन्न्या / सः(a)
कर्मणो / नो / पपद्यते /
मो / हा / t तस्य परित्या / गस्
ता / मसः परिकी / र्तितः(a)
[630] 18.8
दुःखम् इ .त्य् ए । व यत् कर्म
का / य - क्ले / श - भया / t त्यजे / t
स कृत्वा / रा / जसं त्या / गं
नै / व त्या / ग - फलं लभे / t
[631] 18.9
kä / ryam i .ty e / va yat karma
नियतं क्रियते / ’र्जुन
सङ्गं त्यक्त्वा / फलं चै / व
स त्या / गः सा / त्त्विको / मतः(a)

348 moksha-sannyaasa yoga


18.10
[632]
न द्वे/ष्ट्य् अकुशलं कर्म
कुशले/ ना/नुषज्जते/
त्या/गी/ सत्त्व - समा/विष्टो/
मे/धा/वी/ छिन्न - संशयः(a)
[633] 18.11
न हि दे/ह - भृता/ शक्यं
त्यक्तुं कर्मा/ण्य् अशे/षतः(a)
यस् तु कर्म - फल - त्या/गी/
स त्या/गी/त्य् अभिधी/यते/
[634] 18.12
अनिष्टम् इष्टं मिश्रं च
त्रि - विधं कर्मणः फलम्
भवत्य् अत्या/गिना /à प्रे/त्य
न तु सन्न्या/सिना/à क्वचित्
[635] 18.13
पञ्चै/ता/नि महा/ - बा/हो/
का /रणा/नि निबो /ध मे/
सा/ङ्ख्ये/ कृता/न्ते/ प्रो/क्ता/नि
सिद्धये/ सर्व - कर्मणा/m
[636] 18.14
अधिष्ठा/नं तथा/ कर्ता/
करणं च पृथग् - विधम्
विविधा/ç च पृथक् चे /ष्टा/
दै/वं चै/वा/त्र पञ्चमम्

350 moksha-sannyaasa yoga


[637] 18.15
शरी/र - वा/ì - मनो/भिर् यत्
कर्म प्रा/रभते/ नरः(a)
न्या/य्यं वा/ विपरी /तं वा ।
पञ्चै/ते/ तस्य हे/तवः(a)
[638] 18.16
तत्रै/वं सति कर्ता/रम्
ä/त्मा/नं के/वलं तु यः(a)
पश्यत्य् अकृत - बुद्धित्वा/n
न स पश्यति दुर्मतिः(i)
[639] 18.17
यस्य ना/हङ्कृतो/ भा/वो/
buddhir yasya na lipyate/
.
हत्वा/पि स इमा/l लो/का/n
na hanti na nibadhyate/
[640] 18.18
ज्ञा/नं ज्ञे/यं परिज्ञा /ता/
त्रि - विधा/ कर्म - चो/दना/
करणं कर्म कर्ते /ति
त्रि - विधः कर्म - सङ्ग्रहः(a)
[641] 18.19
ज्ञा/नं कर्म च कर्ता । च
त्रिधै /व गुण - भे/दतः(a)
प्रो/च्यते/ गुण - सङ्ख्या/ने ।
यथा/वच् छृणु ता/न्य् अपि

352 moksha-sannyaasa yoga


[642] 18.20
सर्व - भू/ते/षु ये/नै /कं
भा/वम् अव्ययम् ई /क्षते/
अविभक्तं विभक्ते/षु (cf 13.17)
तज् ज्ञा/नं विद्धि सा /त्त्विकम्
[643] 18.21
पृथक्त्वे/न तु यज् ज्ञा /नं
ना/ना/ - भा/वा/n पृथग् - विधा/n
वे/त्ति सर्वे/षु भू/ते/षु
तज् ज्ञा/नं विद्धि रा/जसम्
[644] 18.22
यत् तु कृत्स्न - वद् e/कस्मिन्
kä/rye/ saktam ahai/tukam
अतत्त्वा/र्थ - वद् अल्पं च
तत् ता/मसम् उदा/हृतम् (cf 17.19, 22,18.39)
[645] 18.23
नियतं सङ्ग - रहितम्
अरा/ग - द्वे/षतः कृतम्
अफल - प्रे/प्सुना/ कर्म
yat tat sä /ttvikam ucyate/
[646] 18.24
यत् तु का/मे/प्सुना/ कर्म
सा/हङ्का/रे/ण वा/ पुनः(a)
क्रियते / बहुला/या/सं
तद् रा/जसम् उदा/हृतम्

354 moksha-sannyaasa yoga


[647] 18.25
अनुबन्धं क्षयं हिंसा/m
अनपे/क्ष्य च पौ/रुषम्
mo/hä/d ä/rabhyate/ karma
yat tat tä/masam ucyate/

[648] 18.26
मुक्त - सङ्गो/ ’नहं - वा/दी/
धृत्य् - उत्सा/ह - समन्वितः(a)
सिद्ध्य् - असिद्ध्यो/r निर्विका/रः(a)
कर्ता / सा/त्त्विक उच्यते/

[649] 18.27
rä/gé/ karma - phala - pre/psur
लुब्धो/ हिंसा/त्मको/ ’शुचिः(i)
हर्ष - शो/का/न्वितः कर्ता ।
रा /जसः परिकी/र्तितः(a)

[650] 18.28
अयुक्तः प्रा/कृतः स्तब्धः(a)
शठो/ नै/ष्कृतिको / ’लसः(a)
विषा /दी/ दी/र्घ - सू/त्री/ च
कर्ता/ ता/मस उच्यते/

356 moksha-sannyaasa yoga


[651] 18.29
बुद्धे/r भे/दं धृते/ç चै/व
गुणतस् त्रि - विधं शृणु
प्रो/च्यमा/नम् अशे/षे/ण
पृथक्त्वे/न धनञ्जय

[652] 18.30
प्रवृत्तिं च निवृत्तिं च (cf 16.7)
का/र्या/का/र्ये/ भया/भये/
बन्धं मो/क्षं च या/ वे/त्ति
बुद्धिः सा/ पा/र्थ सा/त्त्विकी/

[653] 18.31
यया/ धर्मम् अधर्मं च
का/र्यं चा/का/र्यम् e/व च
अयथा/वत् प्रजा/ना/ति
बुद्धिः सा/ पा /र्थ रा /जसी/

[654] 18.32
अधर्मं धर्मम् इति या/
मन्यते / तमसा/वृता/
सर्वा/र्था/n विपरी/ता/ंश् च
बुद्धिः सा/ पा/र्थ ता/मसी/

358 moksha-sannyaasa yoga


18.33
[655]
धृत्या/ यया / धा/रयते /
मनः - प्रा/णे/न्द्रिय - क्रिया/ù(a)
यो/गे /ना/व्यभिचा /रिण्या/
धृतिः सा/ पा/र्थ सा/त्त्विकी ।
[656] 18.34
यया/ तु धर्म - का/मा/र्था/n
धृत्या/ धा /रयते/ ’र्जुन
प्रसङ्गे/न फला/का/ङ्क्षी/
धृतिः सा/ पा/र्थ रा/जसी/
[657] 18.35
यया/ स्वप्नं भयं शो/कं
विषा/दं मदम् e/व च
न विमुञ्चति दुर्मे /धा/
धृतिः सा/ पा/र्थ ता/मसी/
[658] 18.36
सुखं त्व् इदा/नी/à त्रि - विधं
शृणु मे/ भरतर्षभ
अभ्या/सा/d रमते/ यत्र
दुःखा/न्तं च निगच्छति
[659] 18.37
यत् तद् अग्रे/ विषम् इव
परिणा /मे / ’मृतो/पमम्
तत् सुखं सा/त्त्विकं प्रो/क्तम्
ä/त्म - बुद्धि - प्रसा/द - जम्

360 moksha-sannyaasa yoga


[660]18.38
विषये/न्द्रिय - संयो/गा/d
यत् तद् अग्रे/ ’मृतो/पमम्
परिणा /मे / विषम् इव
तत् सुखं रा/जसं स्मृतम्
[661] 18.39
yad agre/ cä/nubandhe/ ca
सुखं मो/हनम् ä/त्मनः(a)
निद्रा/लस्य - प्रमा /दो/त्थं
तत् ता/मसम् उदा/हृतम् (cf 17.19, 22,18 22)
[662] 18.40
न तद् अस्ति पृथिव्या/à वा/
दिवि दे/वे/षु वा/ पुनः(a)
सत्त्वं प्रकृति - जै/r मुक्तं
यद् e/भिः स्या/t त्रिभिर् गुणै/ù(i)
[663] 18.41
ब्रा/ह्मण - क्षत्रिय - विशा/à
शू/द्रा/णा/à च परन्तप
कर्मा/णि प्रविभक्ता/नि
स्वभा/व - प्रभवै/r गुणै/ù(i)
[66] 18.42
शमो/ दमस् तपः शौ/चं
क्षा /न्तिर् ä/र्जवम् ए /व च
ज्ञा /नं विज्ञा/नम् ä/स्तिक्यं
ब्रह्म - कर्म स्वभा/व - जम्

362 moksha-sannyaasa yoga


[665]18.43
शौ/र्यं ते/जो/ धृतिर् दा/क्ष्यं
युद्धे । चा /प्य् अपला /यनम्
दा/नम् é/श्वर - भा/वश् च
क्षा/त्रं कर्म स्वभा/व - जम्
[666] 18.44
कृषि - गो/ - रक्ष्य - वा/णिज्यं
वै/श्य - कर्म स्वभा/व - जम्
परिचर्या/त्मकं कर्म
शू/द्रस्या/पि स्वभा/व - जम्
[667] 18.45
स्वे/ स्वे/ कर्मण्य् अभिरतः(a)
संसिद्धिं लभते/ नरः(a)
स्व - कर्म - निरतः सिद्धिं
यथा/ विन्दति तच् छृणु
[668] 18.46
यतः प्रवृत्तिर् भू/ता/ना/à
ये/न सर्वम् इदं ततम् (cf 2.17, 8.22)
स्व - कर्मणा/ तम् अभ्यर्च्य
सिद्धिं विन्दति मा/नवः(a)
[669] 18.47
श्रे/या/n स्व - धर्मो/ विगुणः(a)
पर - धर्मा/t स्व् - अनुष्ठिता/t (cf 3.35)
स्वभा /व - नियतं कर्म
कुर्वन् ना/प्नो/ति किल्बिषम्

364 moksha-sannyaasa yoga


18.48
[670]
सह - जं कर्म कौ/न्ते/य
स - दो/षम् अपि न त्यजे /t
सर्वा/रम्भा / हि दो/षे/ण
धू /मे/ना/ग्निर् इवा/वृता/ù(a)
[671] 18.49
असक्त - बुद्धिः सर्वत्र
जिता /त्मा । विगत - स्पृहः(a)
नै /ष्कर्म्य - सिद्धिं परमा/à
सन्न्या/से/ना/धिगच्छति
[672] 18.50
सिद्धिं प्रा/प्तो/ यथा/ ब्रह्म
तथा/प्नो/ति निबो /ध मे ।
समा/से/नै/व कौ/न्ते/य
निष्ठा/ ज्ञा/नस्य या / परा/
[673] 18.51-53
बुद्ध्या/ विशुद्धया/ युक्तो/
धृत्या/त्मा/नं नियम्य च
शब्दा/दी/n विषया /ंस् त्यक्त्वा/ (cf 4.26)
रा/ग - द्वे/षौ/ व्युदस्य च (cf 3.34)

vivikta - se/vé/ laghv - ä/çé/


यत - वा/k - का/य - मा/नसः(a)
ध्या/न - यो/ग - परो । नित्यं
वै/रा/ग्यं समुपा/श्रितः(a)

366 moksha-sannyaasa yoga


अहङ्का/रं बलं दर्पं (cf 16:18)
का/मं क्रो/धं परिग्रहम्
विमुच्य निर्ममः शा/न्तो ।
ब्रह्म - भू/या/य कल्पते/
[676] 18.54
ब्रह्म - भू/तः प्रसन्ना/त्मा/
न शो/चति न का/ङ्क्षति (cf 12:16)
समः सर्वे/षु भू/ते/षु
मद् - भक्तिं लभते/ परा/m
[677] 18.55 (cf 11:54)
भक्त्या / मा/m अभिजा/ना/ति
या/वा/n यश् चा /स्मि तत्त्वतः(a)
ततो/ मा/à तत्त्वतो/ ज्ञा/त्वा ।
विशते/ तद् - अनन्तरम्
[678] 18.56
सर्व - कर्मा/ण्य् अपि सदा/
कुर्वा/णो/ मद् - व्यपा /श्रयः(a)
मत् - प्रसा /दा /d अवा/प्नो/ति
शा/श्वतं पदम् अव्ययम्
[679] 18.57
चे/तसा/ सर्व - कर्मा/णि
मयि सन्न्यस्य मत् - परः(a) (cf 12:6)
बुद्धि - यो/गम् उपा/श्रित्य
मच् - चित्तः सततं भव

368 moksha-sannyaasa yoga


18.58
[680]
मच् - चित्तः सर्व - दुर्गा/णि
मत् - प्रसा/दा/t तरिष्यसि
अथ चे/t त्वम् अहङ्का/रा/n
न श्रो/ष्यसि विनङ्क्ष्यसि
[681] 18.59
यद् अहङ्का/रम् आ /श्रित्य
na yo /tsya iti manyase/ (cf 2.9)
मिथ्यै/ष व्यवसा /यस् ते/
प्रकृतिस् त्वा/à नियो/क्ष्यति
[682] 18.60
स्वभा/व - जे/न कौ/न्ते/य
निबद्धः स्वे/न कर्मणा/
कर्तुं ने/च्छसि यन् मो/हा/t
करिष्यस्य् अवशो/ ’पि तत्
[683] 18.61
é/श्वरः सर्व - भू/ता/ना/à
हृद् - दे/शे/ ’र्जुन तिष्ठति
भ्रा/मयन् सर्व - भू/ता/नि
यन्त्रा/रू/ढा/नि मा/यया/
[684] 18.62
तम् e/व शरणं गच्छ
सर्व - भा /वे/न भा/रत (cf 15.19)
तत् - प्रसा/दा/t परा/à शा/न्तिं
स्था/नं प्रा/प्स्यसि शा/श्वतम्

370 moksha-sannyaasa yoga


[685]18.63
इति ते/ ज्ञा/नम् ä/ख्या/तं
गुह्या/d गुह्यतरं मया/
विमृश्यै/तद् अशे/षे/ण
यथे/च्छसि तथा/ कुरु
[686] 18.64
सर्व - गुह्यतमं भू/यः(a)
शृणु मे/ परमं वचः(a) (cf 10.1)
इष्टो/ ’सि मे/ दृढम् इति
ततो/ वक्ष्या/मि ते/ हितम्
[687] 18.65 (cf 9.34)
मन् - मना/ भव मद् - भक्तो/
mad - yä/jé/ mä/à namaskuru
मा/m e/वै/ष्यसि सत्यं ते/
प्रतिजा/ने / प्रियो/ ’सि मे/
[688] 18.66
सर्व - धर्मा/n परित्यज्य
मा/m e/कं शरणं व्रज
अहं त्वा/à सर्व - पा/पे /भ्यो/
मो/क्षयिष्या/मि मा/ शुचः(a)
[689] 18.67
इदं ते/ ना/तपस्का/य
ना/भक्ता/य कदा/चन
न चा /शुश्रू/षवे/ वा/च्यं
न च मा/à यो/ ’भ्यसू /यति

372 moksha-sannyaasa yoga


[690]18.68
य इदं परमं गुह्यं
मद् - भक्ते/ष्व् अभिधा/स्यति
भक्तिं मयि परा/à कृत्वा/
मा/m e/वै/ष्यत्य् असंशयः(a) (cf 8.7)
[691] 18.69
न च तस्मा/n मनुष्ये/षु
कश्चिन् मे/ प्रिय - कृत्तमः(a)
भविता/ न च मे/ तस्मा/d
अन्यः प्रियतरो/ भुवि
[692] 18.70
अध्ये/ष्यते/ च य इमं
धर्म्यं संवा/दम् ä/वयो/ù(o)
ज्ञा/न - यज्ञे/न ते/ना/हम्
इष्टः स्या/m इति मे/ मतिः(i)
[693] 18.71
श्रद्धा/वा/n अनसू/यश् च
शृणुया/d अपि यो/ नरः(a)
.
सो/ ’पि मुक्तः शुभा/l लो/का/n
प्रा /प्नुया/t पुण्य - कर्मणा/m
[694] 18.72
कच्चिद् e/तच् छ्रुतं पा/र्थ
त्वयै/का/ग्रे/ण चे/तसा/
कच्चिद् अज्ञा/न - सम्मो/हः(a)
प्रणष्टस् ते/ धनञ्जय

374 moksha-sannyaasa yoga


[695] 18.73
अर्जुन उवा/च
नष्टो/ मो/हः स्मृतिर् लब्धा ।
त्वत् - प्रसा/दा/n मया/च्युत
स्थितो/ ’स्मि गत - सन्दे/हः(a)
करिष्ये/ वचनं तव
18.74
[696]
सञ्जय उवा/च
इत्य् अहं वा/सुदे/वस्य
पा/र्थस्य च महा/त्मनः(a)
संवा/दम् इमम् अश्रौ/षम् (cf 18.76)
अद्भुतं रो/म - हर्षणम्
[697]18.75
व्या/स - प्रसा/दा/c छ्रुतवा/n
e/तद् गुह्यम् अहं परम्
यो/गं यो/गे/श्वरा/t कृष्णा /t
सा/क्षा/t कथयतः स्वयम्
18.76
[698]
रा/जन् संस्मृत्य संस्मृत्य
संवा/दम् इमम् अद्भुतम् (cf 18.74)
के/शवा/र्जुनयो/ù पुण्यं
हृष्या/मि च मुहुर् मुहुः(u)

376 moksha-sannyaasa yoga


[699] 18.77
तच् च संस्मृत्य संस्मृत्य
रू/पम् at.y - अद्भुतं हरे/ù(e)
विस्मयो/ मे/ महा/n रा/जन्
हृष्या/मि च पुनः पुनः(a)

[700] 18.78
यत्र यो /गे/श्वरः कृष्णो ।
यत्र पा/र्थो/ धनुर् - धरः(a)
तत्र श्री/r विजयो/ भू /तिर्
ध्रुवा/ नी/तिर् मतिर् मम



इति श्री/ - महा/भा/रते/


शत - सा/हस्र्या/m संहिता/या/à
वै/या /सिक्या/à भी/ष्म - पर्वणि
श्री/मद् - भगवद् - गी/ता/सू /पनिषत्सु
ब्रह्म - विद्या/या/à यो/ग - शा/स्त्रे/
श्री/ - कृष्णा/र्जुन - संवा/दे ।
मो/क्ष - सन्न्या /स - यो/गो/
ना/मा/ष्टदशो/ ’ध्या/यः(a)

oooooo
oooooooooo
ooooooooooooooo

378 moksha-sannyaasa yoga


Gitaa mahaatmyam
- the glories of Çrémad Bhagavad Gétä
as recorded in the Vedic scripture
the Padma Puräëa, in the form of
a conversation between the presiding deity
of planet earth, Bhümé Devé and
Lord Varähadev, the third of the
Das-Avatäras of Lord Viñëu

381
गीता माहात्म्यं
(Fr om t he Varäha Puräëa, 23 verse s)

श्री / गणे / शा / य नमः(a)


श्री / रा / धा / रमणा / य नमः(a)
Text 1
dharo / vä / ca
bhagavan parame / çä / na
भक्त् इर् अव् यबिचा । रिणी ।
प्रा / रब्धं भुज्यमा / नस्य
कत् हं भवत् इ हे । प्रभो ।
Text 2
विष्णुर् उवा / च
प्रा / रब्धं भुज्यमा / नो / हि
गी / ता / भ्या / सरत् अः सदा /
स मुक्त् अः स सुखी / लो / के /
कर्मणा / नो / पलिप्यत् ए /
Text 3
महा / पा / पा / दिपा / पा / नि
गी / ता / ध्या / नं करो / t इ चे / t
kvacit sparçaà na kur vant i
नलिनी / दलम् अम्बुवत्

382 GiTaa mahaatmyam


Text 4-5
गी / ता / या / ù पुस्त् अकं यत् र
यत् र पा / ठः pravart at e /
t at ra sar vä / ëi té / rt hä / ni
प्रया / गा / दी / नि t अत् र वै /

sar ve / de / vä / ç ca åñayo /
यो / गिनः पन्नगा / ç च ये /
गो / पा / ला / गो / पिका / वा / पि
ना / रदो / द्धवपा / र्षदै / ù(i)
Text 6
सहा / यो / जा / यत् ए / शी / घ्रं
yat ra gé / tä / pravart at e /
यत् र गी / ता / विचा / रश् च
पठनं पा । ठनं श्रुत् अम्
t अत् रा । हं निश्चित् अं पृत् ह्वि
निवसा / मि सदै / व हि
Text 7
गी / ता / श्रये / ’हं t इष्ठा / मि
गी / ता / मे / चो / त्त् अमं गृहम्
गी / ता / ज्ञा / नम् उपा / श्रित् य
t ré / n lo / kä / n pä / layä / my aham

384 GiTaa mahaatmyam


Text 8
गी / ता / मे / परमा / विद्या /
ब्रह्म रू / पा / न संशयः(a)
अर्धमा / t रा / क्षरा / नित् या /
स्वा / निर् वा / च्य पदा / t मिका /

Text 9
चिदा / नन्दे / न कृष्णे / न
प्रो / क्ता / स्वमुखतो / ’र्जुनम्
वे / द t रयी / परा / नन्दा /
t अत्त्वा / र्त् ह ज्ञा / न संयुता /

Text 10
यो / ’ष्टा / दश जपो / नित् यं
नरो / निश्चलमा / नसः(a)
ज्ञा । नसिद्धिं स लभत् ए ।
t अत् ओ / या / t इ परं पदम्

Text 11
पा / ठे / समग्रे / ’संपू / र्णे /
t अत् ओ / ’र्धं पा / ठम् आ / चरे / t
t अदा / गो / दा / नजं पुण्यं
लभत् ए / ना / t र संशयः(a)

386 GiTaa mahaatmyam


Text 12
t रिभा / गं पठमा / नस् तु
गङ्गा / स्ना / न फलं लभे / t
षडंशं जपमा / नस् तु
सो / मया / गफलं लभे / t
Text 13
e / का / ध्या / यं तु यो / नित् यं
पठत् ए । भक्त् इ संयुत् अः(a)
रुद्र लो / कम् अवा / प्नो / t i
गणो / भू / त्वा / वसे / c चिरम्
Text 14
अध्या / यं श्लो / कपा / दं वा /
नित्यं यः पठत् ए । नरः(a)
sa yä / t i naratä / à yä / van
manvant aram vasundhare /
Text 15 - 16
गी / ता / या / ù श्लो / क दशकं
sapt a païca catuñöayam
द्वौ / त्री / ने / कं t अद् अर्धं
वा / श्लो / का / ना / à यः पठे / n नरः(a)

388 GiTaa mahaatmyam


चन्द्रलो / कम् अवा / प्नो / t i
वर्षा / ना / मयुत् अं ध्रुवम्
गी / ता / पा / ठ समा / युक्तो /
मृतो / मा / नुषता / à व्रजे / t
Text 17
गी / ता / भ्या / सं पुनः कृत्वा /
labhat e / mukt im utt amä / m
गी / t ए / t युच्चा / र संयुक्तो /
म्रियमा / णो / गत् इं लभे / t
Text 18
गी / ता / र्त् ह श्रवणा / ’सक्तो /
महा / पा / पयुतो / ’पि वा /
वै / कुण्ठं समवा / प्नो / t i
विष्णुना / सह मो / दत् ए /
Text 19
गी / ता / र्त् हं ध्या / यत् ए / नित् यं
कृत्वा / कर्मा / णि भू / रिशः(a)
jé / van mukt aù sa vijïe / yo /
दे / हा / न्त् ए / परमं पदम्

390 GiTaa mahaatmyam


Text 20
गी / ता / m आ / श्रित् य बहवो /
भू / भुजो / जनका / दयः(a)
निर्धू / t अ कल्मषा / लो / के /
गी / ता / या / ता / ù परं पदम्
Text 21
गी / ता / या / ù पठनं कृत्वा /
मा / हा / t म्यं नै / व यः पठे / t
वृत् हा / पा / ठो / भवे / t t अस्य
श्रम ए / व ह्य् उदा / हृत् अः(a)
Text 22
e / t अन् मा / हा / t म्य संयुक्त् अं
गी / ता / भ्या / सं करो / t इ यः(a)
स t अत् फलम् अवा / प्नो / t i
दुर्लभा / à गत् इम् आ / प्नुया / t
Text 23
सू / t अ उवा / च:
mä / hä / t myam e / t ad gé / tä / yä /
मया / प्रो / क्त् अं सना / t अनम्
गी / ता / न्त् ए / च पठे / द्यस् तु
यद् उक्त् अं t अत् फलं लभे । t
इत् इ श्री / वा / रा / ह पुरा / णे / श्री /
गी / ता / मा / हा / t म्यं संपू / र्णम्


392 GiTaa mahaatmyam


APPENDICES

395
SRI BRAHMA SAMHITaA

- spoken by Lord Brahmä


to Lord Çré Kåñëa after
he was enlightened by receiving
Vedic knowledge from Him,
after which he was able to begin his
acts of secondary creation
of the 14 planetary systems and
the 8,400,000 different
varieties of bodies (species).

397
श्री BRAHMA संहिता

5:1 (meter 8)
é/श्वरः परमः कृष्णः(a)
सच् – चिद् – ä/नन्द – विग्रहः(a)
अना/दिर् ä/दिर् गो/विन्दः(a)
सर्व – का/रण – का/रणम्
 5:29 (meter 14) 
चिन्ता/मणि – प्रकर – सद्मसु कल्प – वृक्ष –
लक्षा/वृते/षु सुरभी/r अभिपा/लयन्तम्
लक्ष्मी/ – सहस्र – शत – सम्भ्रम – से/व्यमा/नं
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:30
वे/णुं क्वणन्तम् अरविन्द – दला/यता/क्षम् –
बर्हा/वतंसम् असिता/म्बुद – सुन्दरा/ङ्गम्
कन्दर्प – को/टि – कमनी/य – विशे/ष – शो/भं
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:31
ä/लो/ल – चन्द्रक – लसद् – वनमा/ल्य – वंशी/ –
रत्ना/ङ्गदं प्रणय – के/लि – कला/ – विला/सम्
श्या/मं त्रि – भङ्ग – ललितं नियत – प्रका/शं
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:32
अङ्गा/नि यस्य सकले/न्द्रिय – वृत्ति – मन्ति
पश्यन्ति पा/न्ति कलयन्ति चिरं जगन्ति
ä/nanda – cinmaya – sad – ujjvala – vigrahasya
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:33
अद्वै/तम् अच्युतम् अना/दिम् अनन्त – रू/पम्
ä/द्यं पुरा/ण – पुरुषं नव – यौ/वनं च
ve/de/ñu durlabham adurlabham ä/tma – bhaktau/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
 5:34 
पन्था/s तु को/टि – शत – वत्सर – सम्प्रगम्यो/
वा/यो/r अथा/पि मनसो/ मुनि – पुङ्गवा/ना/m
so/ ’py asti yat – prapada – sé/mny avicintya – tattve/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि

398 ब्रह्म samhitaa


5:35
e/को/ ’प्य् असौ/ रचयितुं जगद् – अण्ड – को/टिं
यच् – छक्तिर् अस्ति जगद् – अण्ड – चया/ यद् – अन्तः(a)
अण्डा/न्तर – स्थ – परमा/णु – चया/न्तर – स्थम् –
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:36
यद् – भा/व – भा/वित – धियो/ मनुजा/s तथै/व
सम्प्रा/प्य रू/प – महिमा/सन – या/न – भू/षा/ù(a)
sü/ktai/r yam e/va nigama – prathitai/ù stuvanti
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:37
ä/नन्द – चिन्मय – रस – प्रतिभा/विता/भिस्
ता/भिर् य e/व निज – रू/पतया/ कला/भिः(i)
go/lo/ka e/va nivasaty akhilä/tma – bhü/to/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:38
प्रे/मा/ञ्जन – च्छुरित – भक्ति – विलो/चने/न
सन्तः सदै/व हृदये/षु विलो/कयन्ति
यं श्या/मसुन्दरम् अचिन्त्य – गुण – स्वरू/पं
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
 5:39 
रा/मा/दि – मू/र्तिषु कला/ – नियमे/न तिष्ठन्
ना/ना/वता/रम् अकरो/d भुवने/षु किन्तु
कृष्णः स्वयं समभवत् परमः पुमा/n यो/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:40
यस्य प्रभा/ प्रभवतो/ जगद् – अण्ड – को/टि –
को/टिष्व् अशे/ष – वसुधा/दि विभू/ति – भिन्नम्
तद् ब्रह्म निष्कलम् अनन्तम् अशे/ष – भू/तं
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:41
मा/या/ हि यस्य जगद् – अण्ड – शता/नि सू/ते/
त्रै/गुण्य – तद् – विषय – वे/द – विता/यमा/ना/
सत्त्वा/वलम्बि – पर – सत्त्वं विशुद्ध – सत्त्वम् –
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि

400 ब्रह्म samhitaa


5:42
ä/नन्द – चिन्मय – रसा/त्मतया/ मनःसु
यः प्रा/णिना/à प्रतिफलन् स्मरता/m उपे/त्य
ली/ला/यिते/न भुवना/नि जयत्य् अजस्रम् –
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:43
गो/लो/क – ना/म्नि निज – धा/म्नि तले/ च तस्य
दे/वी/ महे/श – हरि – धा/मसु ते/षु ते/षु
ते/ ते/ प्रभा/व – निचया/ विहिता/ç च ये/न
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
 5:44 
सृष्टि – स्थिति – प्रलय – सा/धन – शक्तिर् e/का/
छा/ये/व यस्य भुवना/नि बिभर्ति दुर्गा/
इच्छा/नुरू/पम् अपि यस्य च चे/ष्टते/ सा/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:45
क्षी/रं यथा/ दधि विका/र – विशे/ष – यो/गा/t
सञ्जा/यते/ न हि ततः पृथग् asti he/to/ù(o)
यः शम्भुता/m अपि तथा/ समुपै/ति का/र्या/d
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:46
दी/पा/र्चिर् e/व हि दशा/न्तरम् अभ्युपे/त्य
दी/पा/यते/ विवृत – हे/तु – समा/न – धर्मा/
यस् ता/दृग् e/व हि च विष्णुतया/ विभा/ति
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:47
यः का/रणा/r ë अव – जले/ भजति स्म यो/ग –
निद्रा/m अनन्त – जगद् – अण्ड – स – रो/म – कू/पः(a)
ä/धा/र – शक्तिम् अवलम्ब्य परा/à स्व – मू/र्तिं
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:48
यस्यै/क – निश्वसित – का/लम् अथा/वलम्ब्य
जी/वन्ति लो/म – विलजा/ जगद् – अण्ड – ना/था/ù(a)
विष्णुर् महा/n स इह यस्य कला/ – विशे/षो/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि

402 ब्रह्म samhitaa


 5:49 
भा/स्वा/n यथा/श्म – शकले/षु निजे/षु ते/जः(a)
स्वी/यम् कियत् प्रकटयत्य् अपि तद्वद् अत्र
ब्रह्मा/ य e/ष जगद् – अण्ड – विधा/न – कर्ता/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:50
यत् – पा/द – पल्लव – युगं विनिधा/य कुम्भ –
द्वन्द्वे/ प्रणा/म – समये/ स गणा/धिरा/जः(a)
विघ्ना/n विहन्तुम् अलम् अस्य जगत् – त्रयस्य
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:51
अग्निर् मही/ गगनम् अम्बु मरुद् दिशश् च
kä/las तथा/त्म – मनसी/ति जगत् – त्रया/णि
यस्मा/d भवन्ति विभवन्ति विशन्ति यं च
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:52
यच् – चक्षुर् e/ष सविता/ सकल – ग्रहा/णा/à
रा/जा/ समस्त – सुर – मू/र्तिर् अशे/ष – ते/जा/ù(a)
यस्या/ज्ञया/ भ्रमति सम्भृत – का/ल – चक्रो/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:53
धर्मो/ ’थ पा/प – निचयः श्रुतयस् तपा/ंसि
ब्रह्मा/दि – की/ट – पतगा/वधयश् च जी/वा/ù(a)
यद् – दत्त – मा/त्र – विभव – प्रकट – प्रभा/वा/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
 5:54 
yas tv indrago/pam athave/ndram aho/ sva – karma –
बन्धा/नुरू/प – फल – भा/जनम् ä/तनो/ति
कर्मा/णि निर्दहति किन्तु च भक्ति – भा/जा/à
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि
5:55
यं क्रो/ध – का/म – सहज – प्रणया/दि – भी/ति –
vä/tsalya – mo/ha – guru – gau/rava – se/vya –
भा/वै/ù(i)
सञ्चिन्त्य तस्य सदृशी/à तनुम् ä/पुर् e/ते/
गो/विन्दम् ä/दि – पुरुषं तम् अहं भजा/मि

404 brahma samhitaa


 5:56 (meter 17) 

श्रियः का/न्ता/ù का/न्तः परम – पुरुषः


कल्प – तरवो/
द्रुमा/ भू/मिश् चिन्ता/मणि – गण – मयी/
to/yam amåtam

कथा/ गा/नं ना/ट्यं गमनम् अपि वंशी/


प्रिय – सखी/

चिद् – ä/नन्दं ज्यो/तिः परम् अपि


तद् ä/स्वा/द्यम् अपि च

स यत्र क्षी/रा/ब्धिः स्रवति सुरभी/भ्यश्


च सु – महा/n
निमे/षा/र्धा/ख्यो/ वा/ व्रजति न हि
यत्रा/पि समयः(a)
भजे/ श्वे/तद्वी/पं तम् अहम् इह
गो/लो/कम् इति यं

विदन्तस् ते/ सन्तः क्षिति – विरल – चा/रा/ù कतिपये/

 5:56 (meter 8) 


(six lines!)
अथो/वा/च महा/ – विष्णुर्
भगवन्तं प्रजा/पतिम्
ब्रह्मन् महत्त्व – विज्ञा/ने/
प्रजा/ – सर्गे/ च चे/n मतिः(i)
पञ्च – श्लो/की/m इमा/à विद्या/à
वत्स दत्ता/à निबो/ध मे/

406 ब्रह्म samhitaa


5:58
प्रबुद्धे/ ज्ञा/न – भक्तिभ्या/m
ä/त्मन्य् ä/नन्द – चिन् – मयी/
उदे/त्य् अनुत्तमा/ भक्तिर्
भगवत् – प्रे/म – लक्षणा/
5:59
प्रमा/णइ/s तत् – सद् – ä/चा/रै/s
तद् – अभ्या/सइ/r निरन्तरम्
बो/धयन् ä/त्मना/त्मा/नं
भक्तिम् ap.y उत्तमा/à लभे/t
5:60
यस्या/ù श्रे/यस् – करं ना/स्ति
यया/ निर्वृतिम् ä/प्नुया/t
yä/ sä/dhayati mä/m e/va
भक्तिं ता/m e/व सा/धये/t
5:61
धर्मा/n अन्या/n परित्यज्य
मा/m e/कं भज विश्वसन्
या/दृशी/ या/दृशी/ श्रद्धा/
सिद्धिर् भवति ता/दृशी/
कुर्वन् निरन्तरं कर्म
lo/ko/ ’yam anuvartate/
ते/नै/व कर्मणा/ ध्या/यन्
मा/à परा/à भक्तिम् इच्छति
 5:62 (meter 11) 
अहं हि विश्वस्य चरा/चरस्य
बी/जं प्रधा/नं प्रकृतिः पुमा/ंश् च
मया/हितं ते/ज इदं बिभर्षि
vidhe/ vidhe/hi tvam atho/ jaganti


408 brahma samhitaa


. SIMPLIFIED

ROMANIZED

SANSKRIT

AS DISCOVERED BY DINA-ANUKAMPANA DAS

THROUGH THE INCONCEIVABLE MERCY

OF SRI-SRI GURU-GAURANGA

COURSE NOTES
! !

"# $# %# &# '# (# )# *# +# ,#

- . / 0 1
2 2 2
3 - 3 3
2" 4 "

3 . 3 3
2$

3 / 3 3
2%

# # # # 3
3 0 3 7
2*
# #
56 !
1 ! ! 7
3
2+ 5 6 5 6 8 9: ! 9;
! "

# -< < .< < /< < < < < < 0< 1#
!

" " " " " " " " " " " " "# " "!
- . / 0 1 = >
2" 4 " 2$ 4 $ 2% 4 % 4 & 4 ' 4 ( 4 ) 2* 4 * 2+

$ 6 !
#" 56 $ 56

% ? 6 ? @ *%! ? - ? @-@ <


& ? @ @ 6@ A @ A @ @ ? -
?% @ @$@ A& @ A' @ @ ( ? @-@ <
&
?% @ @$@ & @ ) @ @ ( ? + @ @" @ !

!""#$%
! !
B" B$ B% B& B'

Sing_up
3 5 C 4 D

F F G
!

E" E$ E% E& E'


H

! 8 FG ?
5! 6
I

J J K K L
H" H$ H% H& H'
$'

M!
N :OD ! 7 !

D" D$ D% D& D'


! I PP Q
PP: ! ! '

M" M$ M% M& M'


M

N 56

& I Q# 2" 2$ 2% 2&


2; 4 M
$
: 5% 6 F
! " #
! 5 &' .6
% ! R " S #
Q:QM# " $ %
3N ! 3 " ! 3 5 6 " !
5 67 ! ! 3 5 6
! 5 6
%I ; = $ > #
H;N ;# ? ( ? ) $
N 3N
N 5 (6 P T 3
PQ ) 7 ! O ! )? ) 7 )? )
5! 6 U 5 6 T 8 7: !
!""#$%
M 3 U
O

!
"
#
$
%
&
'
(
)
* !
+ "
, #
- $
. %
/ &
0 '

!""#$%
Romanized Sa‰skt
¾ · ¾ · ¾ · ¾ · ¾ · ¾ · ¾ · ¾
SHORT LONG SHORT LONG SHORT LONG LONG LONG LONG LONG SHORT LONG SHORT
a ā i … u ™ e ai o au  Ž † aˆ aƒ
Aspirate

h ह hā हि h… हु h™ हे है हो हौ h hŽ h† हˆ haƒ


k क kā कि k… कु k™ के कै को कौ k kŽ k† कˆ kaƒ
kh ख khā खि kh… खु kh™ खे खइ खो खौ kh khŽ kh† खˆ khaƒ
Gutturals

g ga gā gi g… gu g™ ge gai go gau g gŽ g† gaˆ gaƒ


gh घ ghā घि gh… घु gh™ घे घइ घो घौ gh ghŽ gh† घˆ ghaƒ
‰ ‰a ‰ā ‰i ‰… ‰u ‰™ ‰e ‰ऐ ‰o ‰औ ‰ ‰Ž ‰† ‰a ‰aƒ
c च cā चि c… चु c™ चे चै चो चौ c cŽ c† चˆ caƒ
ch cha chā chi ch… chu ch™ che chai cho chau ch chŽ ch† chaˆ chaƒ
Palatals

j ja jā ji j… ju j™ je jai jo jau j jŽ j† jaˆ jaƒ


jh झ jhā झि jh… झु jh™ झे झइ झो झौ jh jhŽ jh† झˆ jhaƒ
ñ ष ñā षि ñ… षु ñ™ षे षै षो षौ ñ ñŽ ñ† षˆ ñaƒ
˜ ˜a ˜ā ˜i ˜… ˜u ˜™ ˜e ˜ai ˜o ˜au ˜ ˜Ž ˜† ˜aˆ ˜aƒ
˜h ˜ha
Cerebrals

˜hā ˜हि ˜h… ˜हु ˜h™ ˜हे ˜है ˜हो ˜हौ ˜h ˜hŽ ˜h† ˜हˆ ˜haƒ
 a ā i … u ™ e ऐ o औ  Ž † aˆ aƒ
h ह hā हि h… हु h™ हे है हो हौ h hŽ h† हˆhaƒ
Š Ša Šā Ši Š… Šu Š™ Še Šai Šo Šau Š ŠŽ Š† Šaˆ Šaƒ
t त tā ति t… तु t™ ते तै तो तौ t tŽ t† तˆ taƒ
th tha thā thi th… thu th™ the thai tho thau th thŽ th† thaˆ thaƒ
Dentals

d da dā di d… du d™ de dai do dau d dŽ d† daˆ daƒ


dh ध dhā धि dh… धु dh™ धे धै धो धौ dh dhŽ dh† dhaˆdhaƒ
n न nā नि n… नु n™ ने नै नो नौ n nŽ n† नˆ naƒ
p प pā पि p… पु p™ पे पइ पो पौ p pŽ p† पˆ paƒ
ph फ phā फि ph… फु ph™ फे फै फो फौ ph phŽ ph† phaˆphaƒ
Labials

b ba bā bi b… bu b™ be bai bo bau b bŽ b† baˆ baƒ


bh भ bhā भि bh… भु bh™ भे भै भो भौ bh bhŽ bh† bhaˆbhaƒ
m म mā मि m… मु m™ मे मै मो मौ m mŽ m† मˆ maƒ
y य yā यि y… यु y™ ये यै यो यौ y yŽ y† यˆ yaƒ
Semi-Vowels

r ra rā ri r… ru r™ re rai ro rau r rŽ r† raˆ raƒ


l ल lā लि l… लु l™ ले लै लो लौ l lŽ l† लˆ laƒ
v व vā वि v… वु v™ वे वै वो वौ v vŽ v† वˆ vaƒ
 a ā i … u ™ e ai o au  Ž † aˆ aƒ
Sibilants

 a ā i … u ™ e ai o au  Ž † aˆ aƒ


s स sā सि s… सु s™ से सइ सो सौ s sŽ s† सˆ saƒ
Romanized Sa‰skt Chart v1.1.0 July 2004 Prepared by D…nānukampana Dāsa dina@on.to
20
This is the BACK COVER of the
Gita Slokas Book
"For Daily Recitation"
by Dina-Anukampana Das

é[q>aGavaNauvac
ADYaeZYaTae c Ya wMa& DaMYa| Sa&vadMaavYaae” )
जनयजेन TaeNaahiMaí” स्यऐमैत मए मैत” )) 70 ))

श्री भगवान् उवाच

अध्येष्यते च य इमं
धर्म्यं संवादम् आवयोः(o)
ज्ञान-यज्ञेन तेनाहम्
इष्टः स्याम् इति मे मतिः

Lord Çré Kåñëa said:

“And I declare that


he who studies this
sacred conversation of ours
worships Me by his intelligence.”

– Bhagavad Gétä, Chapter 18, Text 70

अध्येष्यते धर्म्यम् ज्ञान इष्टः—worshiped


—will study —sacred —of knowledge syäm—shall be
ca—also; saàvädam yajïena—by the iti—thus
yaù—he who —conversation sacrifice me matiù(i)
imam—this ävayoù—of ours tena—by him — My opinion
aham—I

End of Book
Click CTRL+L
“Oh my beloved Mother Gita
to view this as
a slideshow
How Much We Have Forgotten Thee…”

For most hindus today have been ‘educated’ by ‘faithless preachers’

to believe that Gita is only a collection of symbols

and that Kurukshetra doesn’t exist.

May the sacred powers of the holy land of Kurukshetra

Renew the faith of the faithful

&

Help awaken and respiritualize us all

In Praise of Sri Kurukshetra Dhaam

(Extracts from the internet)

May a deep yearning to visit


the 360 holy places in Kurukshetra,
the Dharmakshetra (place of pilgrimage)
awaken within the hearts of all the pious souls
who read this book.
http://haryanatourism.com/destinations/kurukshetra.asp

Kurukshetra the holy pilgrimage in which 360 places of pilgrimage related to the
Mahabharata can be seen. Kurukshetra has been the germinating ground of the essence of
what we call Hinduism. The call to duty is the supreme religion. The dictate to action
without the thought, the hope, the wish, or reward is a philosophy that has guided the
Indian psyche for thousands of years. It is one of those holy towns that have borne the
imprint of Lord Krishna's footsteps.

Prime Attractions

• Ban Ganga
• Bhishma Kund
• Brahma Sarovar
• Gurudwara at Kurukshetra
• Panorama
• Sannihit Sarovar
• Sri Krishna Museum
• Sheikh Chehli Mausoleum
• Sthaneshvara Mahadev Temple

Travel Information

How To Get There


Air: The Airports close to Kurukshetra are at Delhi and Chandigarh, which are well
connected by road and rail. Taxi service is also available.
Rail: Kurukshetra is a railway junction, well connected with all important towns and cities
of the country. The Shatabadi Express halts here.
Road: Buses of Haryana Roadways and other State Corporations ply through Kurukshetra
and connect it to Delhi, Chandigarh and other important places.

See also: http://kurukshetra.nic.in/tourist/tourism.htm

LOCATION http://kurukshetra.nic.in/tourist/tourism.htm#location
Kurukshetra town lies in the North Eastern part of Haryana State and is about 160
Kilometers North of Delhi, 39 Kilometers North of Karnal and 40 Kilometers South
of Ambala. It is at distance of about 6 kilometer from Pipli an important road
junction on the National Highway No.1 popularly called the Grand Trunk Road.

Kurukshetra Railway Station, also called the Kurukshetra Junction is located on


main Delhi-Ambala Railway line. There are two bus stands in Kurukshetra and one
is at Pipli which is on the National Highway and easily accessible for the visitors
coming from every corner of world.
The Following is from http://haryanatourism.com/destinations/r_jyotisar.asp

5 km from the town of Kurukshetra, lies the Jyotisar tirth. The place holds special
reverence as the site that marks the place where Lord Krishna delivered the doctrine of
Bhagwad Gita to Arjun.

In order to assist pilgrims tourist movement to the


area, Haryana Tourism Corporation has built its
Jyotisar complex at the site. A sound & light show
attracts.

Places of interest : Kurukshetra, Pehowa, Jind,


Kalayat.

Facilities: Restaurant, Lawns , Guest rooms.

Tariff (in Rs.)

A.C. Accommodation
Room One 700/-
Non A.C. Accommodation
Air Cooled Dormitory
One 150/- Per Bed
(4 beds each)
Taxes if applicable will be extra.
For Booking and Reservations. Please Contact:
Tel :01744-239326

Jyotisar to have Krishna’s chariot


Our Correspondent

http://www.tribuneindia.com/2003/20031125/haryana.htm#9

Kurukshetra, November 24, 2003


A chariot depicting Lord Krishna delivering his message to Arjuna before the Mahabharata
battle will be set up at Jyotisar in Kurukshetra district at a cost of Rs 2 crore.

This was stated by the Transport Minister, Mr Ashok Kumar Arora, while talking to
mediapersons here yesterday.

He said the Kurukshetra Utsav-Gita Jayanti festival would be celebrated from November 30
to December 4, 2003.
Kurukshetra
FACTS & FIGURES
Population : 641,943
Languages : Hindi, English
Best time to Visit : October to March
STD Code : 01744

LOCATION

Kurukshetra is situated in the north Indian state of Haryana. The name Kurukshetra was
originally given to an area covered by 48 kosas (an Indian form of measuring land) where 860
places of pilgrimage related to the Mahabharata exist today. Extending between 29.97°N and
76.85°E, Kurukshetra is in the district of Karnal, about 150 km northwest of Delhi.

CLIMATE

Climatically, Kurukshetra has three major seasons. The summer season


(April–June) raises the mercury to as high as 110°F. Rainy season is from
July to September. The average annual rainfall is 58 cm. Winter months are
from October to March, when the temperature dips to as low as 40°F. This is
the best season to visit Kurukshetra.

PAST

The region of Kurukshetra lies east of the Punjab where the Aryans first settled when they
began migrating into the subcontinent some time between 2000 and 1500 bc. It is believed that
the Rig Veda was composed between 1500 and 1000 bc in this place.

From a historical perspective, it was here that the theological and philosophical framework of
Hinduism was forged between the 5th century bc and the 5th century ad. It was here that
nascent Hinduism, as we know it today emerged.

Tradition holds that the great 18-day battle between the Pandavas and Kauravas in which Lord
Krishna played his enigmatic part, as described in the pages of the epic Mahabharata, was
fought on the plains of Kurukshetra.

The sacred sites of Kurukshetra today preserve the memory of the struggle at both levels. Very
appropriately, Kurukshetra is also known as Dharmakshetra—the region of the Dharma. Today,
Kurukshetra, more than any other place in India, is the reduced image of the religious universe
of the Hindus.

SITES TO VISIT

Among the holiest of water tanks in India, the Brahma Sarovar is an important place to visit in
Kurukshetra. It is the cradle of Indian civilization because Lord Brahma, the Creator of the
Universe, conceived the Earth here. The tank has been renovated and it measures 8600 ´ 1500
feet. Its growing feature is a small but highly sacred temple that stands within the Sarovar
devoted to Lord Mahadev. A dip in the Sarovar bears the sanctity of performing Ashwamedha
Yajna, which, the scriptures say, absolves one of all the sins. The months of November and
December are the time when migratory birds flock around Brahma Sarovar and add an
exhilarating environmental setting to the sanctity of the place.

Sannihit Sarovar is yet another sacred water tank. It measures 1500 ´ 450 feet and is
considered to be the permanent abode of Lord Vishnu. Legend has it that hundreds of years ago
people, burdened by their sins, sought help from the Lord. At this, the Lord said “On the days
of Amavasyas (nights of total darkness) or on the days of an eclipse, if you collect the water of
Sannihit tank, your sins will be absolved.” Ever since, the tank has been the venue of millions
of devotees who perform the Ashwamedha Yajna. The Kumbh Mela is yet another major event
related to the legendary Sannihit Sarovar. There are also temples of Vishnu, Druv Bhagat,
Laxmi Narayan, Lord Hanuman and the Mother Goddess besides the Sannihit Sarovar. It is
believed that Lord Krishna had taken a dip in the Sarovar after the battle of Mahabharata.

A few gurdwaras at Kurukshetra have acquired great sanctity and have become places of
pilgrimage. The site where Guru Nanak stayed is now worshipped as Gurdwara Sadbhiti.
Another gurdwara stands besides it where the sixth Guru Har Gobind stayed during a visit.
Again, the ninth Guru, Shri Tegh Bahadur stayed at a spot near the Sthaneshwar Tirtha that is
marked by a gurdwara. Another prominent gurdwara called Raj Ghat is devoted to the memory
of the tenth Guru, Gobind Singh.

SITES NEARBY

Near Kurukshetra, Thanesar is a sacred town for Hindus because Shiva in the form of linga
(organ) was first worshipped here. Kuru, the Kauravas and Pandavas’ ancestors meditated on
the banks of the Yamuna and Parasurama killed many Kshatriyas here. King Harsha was born
here, ascended the throne at the age of 16 and ruled for 41 years, sharing his seat of power with
his widowed sister whom he had rescued from Sati (self-immolation). During his rule, the
renowned Chinese traveler Huen Tsang lived in Thanesar for a number of years and Bana
Bhatt, the celebrated Sanskrit scholar, met Harsha here.

Sultan Muhammad plundered the city in ad 1014, destroyed most of its temples and carried
away as much gold as he could. Akbar brought peace, but Aurangzeb just messed things up for
the Hindus because it was a sacred place for them. The tomb of Sheikh Chilhi Jalal is a
fascinating monument, octagonal in shape, crowned with a dome of white marble and
surrounded by a white marble courtyard. Tourists may also check out Chini Masjid and Pathar
Masjid, two outstanding monuments built in the Mughal architectural style.

Twenty-seven kilometers from Thanesar, Pehowa was built sometime in ad 882 although an
inscription on a temple claims that it was actually built in ad 895 during King Mahendrapal’s
rule. Numerous ghats and temples have been built in memory of king Prithu.

The legend of the Ban Ganga goes back to the final days of the Mahabharata battle when the
patriarch, Bhishma, lay mortally wounded on a bed of arrows. In his dying moments, he felt
thirsty and, as the patriarch of both the Kauravas and Pandavas, sent for Arjun. It is said that
Arjuna’s arrow brought the waters of the holy Ganga to quench the thirst of Bhishma. Today
the site is worshipped as Bhishma Kund and lies some 12 km from Kurukshetra.
FAIRS AND FESTIVALS

Each year in November and December, the Brahma Sarovar attracts large crowds to observe
Deep Daan and Aarti, the ceremonies especially held to celebrate Gita Jayanti. There are
also theatre performances, music recitals and pageants that bring the atmosphere to life.

HOW TO REACH

Kurukshetra is close to the airfields of Chandigarh and Delhi. It is a road and rail junction
serviced by taxis and buses of the Haryana Roadways and other state corporations.

CUISINE

Haryana, an agricultural state, has retained its simplicity in cuisine. One can try a glass of lassi
or chaaj (buttermilk) followed by angakda, small thick rotis made of barley (jau) cooked
directly on fire. Butter made at home, onion, red chilly, and garlic chutney often accompany the
angakda.
Gita was spoken in Kurukshetra,
north-eastern Haryana State,
India, 160 km from New Delhi

Following info is From http://www.haryana-online.com/Districts/Kurukshetra.htm

Kurukshetra town is situated 160 km north of Delhi on the national highway no. 1, “NH1”. Other
towns of the district are Pehowa, Ladwa, Ismailabad and Shahabad. The total area of Kurukshetra
district is 1,682 sq kms and its population is 6,41,000. Total area under cultivation is 1,68,000
hectares out of this, 1,47,000 is irrigated area. The Kurukshetra district lies between latitude
29o-52' to 30o- 12' and longitude 76o-26' to 77o-04' in the North Eastern part of Haryana State.
The district has a total of 419 villages. Ghaggar, Markanda and Saraswati are the important rivers
of the district.

Geography: The district is a plain which slopes generally from North East to South West. The
plain is remarkable flat and within it, are the narrow low-lying flood plains, known as either Betre
Khadar of Naili. A good network of canals is providing irrigational facilities. Underground water
level is not relatively high. Tube well irrigation is also common in the district. It is one of the
prosperous district from agriculture point of view. Kurukshetra along with Karnal and Kaithal
districts is known as the 'Rice Bowl of India'. The soil is generally alluvial, loam and clay does not
constitute average texture of the soil.

Climate of the district is very hot in summer (upto 47 C) and cold in winter (down to 1 C) with
rains in July and August.

Kurukshetra is a place of great historical and religious importance, revered all over the country
for its sacred association with the Vedas and the Vedic Culture. It was here that the battle of
Mahabharat was fought and Lord Krishna preached his Philosophy of 'KARMA' as enshrined in the
Holy Bhagwad-Gita, to Arjuna at Jyotisar. In the very first verse of Bhagwad-Gita, Kurukshetra is
described as DHARAMKSHETRA i.e. 'Region of righteousness'. According to Hindu mythology, the
name Kurukshetra applied to a circuit of about 48 KOS or about 128 Km which includes a large
number of holy places, temples and tanks connected with the ancient Indian traditions and the
Mahabharat War and Kurus, the ancestor of Kouravs and Pandavs. Kurukshetra is intimately
related to the Aryan civilization and its growth along the Saraswati river.

Places to visit: There are about 360 Tirthas of


religious and historic importance. The foremost
among the Kurukshetra tirthas are Brahmsarovar or
Kurukshetra Tank, Sannihit Tank, Sthanesvra
Mahadev Mandir, Jyotisar, Baan-ganga, Bhisam Kund
(Narkatari) Chandrakupa, Nabhi Kamal, Bhadarkali
Mandir, Arnai Temple, Prachi Tirath Pehowa,
Saraswati Tirath Pehowa, Prithduk Tirath Pehowa,
Rantuk Yaksh Bir pipli, Karan Ka Tila,etc.

A few archaeological sites which have yielded various


objects of interest and a distinctive class of pottery known as the Painted Grey Ware (PGW) are
Raja Karan Ka Tila, Asthipura, Bhor Saidan, Bhagpura and Daulatpur.

Kurukshetra is one of the very few places visited by all the Sikh Gurus and Gurdwaras have been
erected to commemorate their visit, the most prominent among them being the Gurdwara Patshahi
dedicated to the sixth Guru Hargobind. Hundreds of devotees visit this shrine every day whose
design is simply marvelous. The eighth Sikh guru Harkishan performed a miracle of making a deaf
and dumb boy recite verses from the Bhagvad-Gita. The ninth Guru, Teg Bahadur, set camp near
Sthaneshwar tirtha where a gurdwara now stands. Gurdwara Rajghat, the biggest all the
Kurukshetra gurdwaras, is located near the main bank of the Kurukshetra tank. This was built in
the memory of the Guru Gobind Singh who came here.

Tomb of Sufi saint Sheikh Chilhi Jalal is a fascinating monument, octagonal in shape, crowned with
a dome of white marble and surrounded by a white marble courtyard. Also worth a visit are, Chini
Masjid and Pathar Masjid.
http://www.the-south-asian.com/Aug2002/Kurukshetra.htm

KURUKSHETRA
- MAHABHARATA COUNTRY
by

Mukesh Khosla

In historic continuity Kurukshetra in Haryana surpasses ancient civilizations


of Babylon, Akkad and Assyria that have long ceased to exist, but little
thought has been given to the tourism aspect of the town where history
blends with legend.

Gita Dwaar (Gateway) - Kurukshetra

On the banks of River Saraswati, history is almost palpable. Sages once recited the
Vedas here; Brahma and his deities performed yajnas; Vashishtha and Vishwamitra
attained divinity. Kauravas and Pandavas fought a bloody battle and Lord Krishna
delivered the message of Gita to Arjuna. It was here on this tract of land that the
Hindus surrendered their crowns, Muslims lost their thrones and Marathas and Sikhs
frittered away their power.
This is Kurukshetra. Eons ago, goes the legend, King Kuru came here on his golden
chariot, which was magically transformed into a plough. Yoked to the bull of Lord Shiva
and the buffalo of Lord Yama, the King began to till the land. Lord Vishnu descended
on the fields and asked Kuru to sow the virtues of mankind. Kuru shred his right arm in
a thousand pieces with Vishnu's Chakra and planted them. Vishnu granted Kuru two
boons--the land would be named after him and anyone dying here would go straight to
heaven.

Kurukshetra is just 160 kilometres from Delhi. We cruise down Sher Shah Suri Marg in
a Haryana Tourism coach on a bright Sunday morning. Past Panipat, our first halt is at
the Karnal Tourist complex, where passengers refresh themselves with cups of tea,
sandwiches and South Indian delicacies cooked in Punjabi style. The land of the
Mahabharata is barely 30 minutes and some 30 centuries away.

In Kurukshetra we meet our host, Ram Sewak Sharma in his Tata Safari. " Almost 18
crore soldiers fought the Battle of Kurukshetra. The fields turned red with blood," he
says eloquently. But, 18 crores would have been rather cramped in a small town like
this. He has an answer ready: "Don't forget, Kurukshetra was not just this town. In
ancient times it was a vast region covering 50 kosas [around 150 kilometres]."

Sharma's assertion is supported by Sage Manu who places the ancient city between
the old sacred rivers, Saraswati and Drishadwati comprising modern Panipat, the
north-west corner of Jind and the eastern part of Patiala district. It was then called
Brahma-Varta. It acquired many names: Brahmadevi, Dharamkshetra and finally,
Kurukshetra, as it is known today.

As we weave through the town along the Pehowa Road, there are signs of a booming
agro-economy. Tractors and bullock carts co-exist with Marutis, Lancers, Hyundais,
Indicas and the ubiquitous trucks and tempos. Evidently little thought has been given
to the tourism aspect of the town though Kurukshetra surpasses in its historic
continuity the ancient civilizations of Babylon, Akkad and Assyria which have long
ceased to exist.

Land Of Empires

Kurukshetra has seen the rise and fall of many empires. When the Vardhanas rose to
power from Sthanvishvara [now called Thanesar] in the sixth century, it regained much
of its lost gory. The period of King Harsha Vardhana was the golden age of
Kurukshetra. After his demise it began to decline and later, the British reduced it to a
small district."
Sannihit Sarovar

Our first halt is at the Sannihit Sarovar which is also the first place where pilgrims take
a dip during a solar eclipse. Sannihit means the assembly of the entire range of
titathas and legend has it that a prayer performed here during amavas (moonless
night) guarantees the benefit equal to one thousand Ashvamedha sacrifices.

Pandit Pawan Kumar, a local godman, walks up to us and offers to trace our ancestry
for a consideration. He takes us into a dingy room and works out our lineage in under a
minute. Even computers would be hard put to achieve this feat.

"These pattas [records] have been handed down from generation to generation," he
tells us. "I can trace my family history down to the days of the Mahabharata. I am
blessed to be born here in this holy place."

Sannihit Sarovar the Pandit tells us, is the only place that has been visited by all but
one of the Sikh Gurus. For each Guru there is a Gurudwara to commemorate his visit.
This is also the only place where even the British came for a holy dip. On our left, is
the fading plaque commemorating the visit of Sir Edward McLogan, the Governor of
Punjab in 1921.
Brahmasar Sarovar

An eight kilometre drive brings us to the Brahmasar Sarovar, the central point where
pilgrims converge after a dip in the Sannihit. A row of deodar trees and two islands in
the middle of the tank add to Brahmasar's beauty considerably. One of the islands is
said to be the place where Brahma first performed his yajna.

Believed to have been excavated by King Kuru long before the epic battle of
Mahabharata, the Brahmasar Sarovar is flanked by temples and places of Puranic
interest. Ruins of some structures standing on the bigger island are said to be the
remains of a small castle which Aurangzeb built. "This is one of the most sacred
tanks," Sharma tells us. "A part of the ashes of Mahatma Gandhi were immersed in it."

As the Safari makes its way to Jyotisar, we are assailed by a feeling of awe. We are
treading on history itself---not just ancient history, we are in the land of folklore. Here
great empires rose and fell: a mighty city reached its pinnacle of glory and decayed
slowly into oblivion to be rediscovered and reconstructed centuries later by
archaeologists.
Banyan Tree

TThhee eexxaacctt ssppoott w Krriisshhnnaa ssppookkee tthhee G


whheerree LLoorrdd K Arrjjuunnaa
Giittaa ttoo A
One survivor from that time is a banyan tree, 5,000 years old under whose gnarled and
twisted branches is a marble chariot in which sit Lord Krishna and Arjuna. In case you
doubt its antiquity, nailed to the trunk is a mutilated tin board which says: "Immortal
banyan tree - witness of the celestial song of Bhagwad Gita."

Legend has it that it was at this spot that Lord Krishna stopped the chariot between the
two warring armies to deliver the teachings of Gita to Arjuna. Carved out in marble, are
the footprints of Lord Krishna.
Though some scholars put it around 10 B.C., no one knows the exact date of this
historical battle or when the Mahabharata was actually written. But scholars are of the
view that it is one of the greatest Epics in the world. Also probably one of the oldest
and longest.

The epic as we know it today, contains 100,000 stanzas and is eight times longer than
Homer's Iliad and Odyssey put together. In religious parlance, the Epic is called the
fifth Veda, for it is said to contain every branch of knowledge. Woven in it is legend and
history, myth and folklore, fable and parable, philosophy and religion, morals and
romance, governance and warcraft.

Ban Ganga/Bhishma Kund

At Ban Ganga, also known as Bhishma Kund, the grand sire of the Kauravas and
Pandavas, Bhisma, lay on a bed of arrows on the tenth day of the battle, struck by
perfidy. But before he died, to quench his parched throat and lips, Arjuna shot an arrow
into the earth from where a fountain of water from river Ganges sprang out and
reached the mouth of Bhishma.

Here, at the very spot where we stand, the site of this dramatic gesture, is now called
Ban Ganga or more appropriately Bhishma Kund. It is roughly five kilometres from
Kurukshetra on the Pehowa Road in the Narkatari village where pilgrims bathe in this
holy tank and earn the combined merit of all the tirthas (pilgrimages).

But we see no pilgrims nor tourists around, except some picnickers. For this, the local
guide has a religious explanation: "According to the Vedas," he says, "there are three
types of outings - tirath [visiting holy places], sair [stroll] and aish [enjoyment], Kalyug
hai na. No one comes for tirath or sair anymore. Just aish and picnic."
But despite these pessimistic observations, Kurukshetra is a place revered by the
devout for its sacred associations. The history of Kurukshetra is the history of ancient
India. A place that has witnessed the rise and fall of powerful kings and mighty
empires.

Bana, the Hindu poet, described it as a splendid city with busy, well-lit bazars, elegant
temples, splendid palaces, artist's studios, sculptors' work-shops, colleges and
schools. Today it is bustling town, with haphazard development and pockets of
prosperity, but largely oblivious to its tourist potential.

But this does not deter, the pilgrims who congregate here during amavas to wash off
their sins and ensure a place in heaven.

_________________________

Copyright © 2002 [the-south-asian.com]. Intellectual Property. All rights reserved.


More Info on places of pilgrimage in Kurukshetra at http://kurukshetra.nic.in/tourist/tiraths.htm#ssarovar

JYOTISAR

One of the most revered of holy centers of Kurukshetra is Jyotisar. Renovated


recently, it retains its sanctity and the birthplace of the Holy Bhagwad Gita. A vat
(Banyan) tree stands on a raised plinth here August. Spreading Venerated. It is
believed that it was under this holy Banyan that Lord Krishna delivered the doctrine
of Karma a wavering Arjun. He showed too, His Virat Roop the image of Himself as
the Creator, the Preserver, the Destroyer-under whose will every leaf, every bud,
every event, every man moved as automation. A marble chariot depicting Lord
Krishna delivering to Arjun marks the site the Shrimad Bhagwad Gita. In one
secluded section of this center an old Shiv temple can also be seen. Hundreds of
years ago, a holy water tank was built here. Today the Kurukshetra Development
Board has renovated the site. A mango shaped lake has been constructed here.
Covered bathing ghats for the ladies have been provided. Cement parapets and
enclosures have been built for protection. A restaurant and accommodation wings of
Yatries has been built here. The area has been landscaped with flowering bushes and
eucalyptus trees.

Jyotisar lies on Pehowa road, 5 Km from Kurukshetra.

This information on Pehowa Town is from http://kurukshetra.nic.in/tourist/tourism.htm#hindu

The town Pehowa derives its name from Prithu who was called the first king. He
finds mention in the Rigveda as the son who performed the usual funeral ceremonies
of his father & for 12 days after the cremation, he sat on the bank of the Saraswati
offering water to all visitors. The place, therefore, came to be known as Prithudaka
or Prithu's pool and the city which he afterwards built on the spot was called by the
same name. It is an ancient place of pilgrimage. It is believed that Prajapati created
the world and the four varanas of the Hindus at this place. The town contains two
specially famous tanks, one sacred to Brahma and the other to the goddess Saraswati.
This photo is from http://kurukshetra.nic.in/pictures/histsite/gallery.htm

Krishna Museum

The following article is from http://kurukshetra.nic.in/tourist/tiraths.htm#museum

KRISHNA MUSEUM
Kurukshetra situated in the state of Haryana is one of the most sacred places in India.
It is hallowed by its association with Lord Krishna’s sermon to Arjuna and mankind
in the form of Shrimad Bhagavad-Gita. It is but appropriate that there should be a
museum to present and preserve the multifaceted personality of Lord Krishna, the
episodes of his childhood, his rasalila, philosophy and teachings in the form of rare
manuscripts, paintings, sculptures and other artistic creations as well as
archaeological material unearthed in Kurukshetra and its neighborhood. These
artifacts present Lord Krishna as a revered God, an avatar of Lord Vishnu, a great
philosopher, an epic hero, an astute statesman and a supreme lover. Personality and
teachings of Lord Krishna have permeated the national ethos and the cultural
personality of the Indian people for thousands of years and continue to serve as its
beacon light.

Awakening the people ethically, morally and culturally through the ideas and ideals
of Krishna, is the aim of this museum, which was established in 1987 and was
shifted, to the present building in 1991. Museum continues to grow with additions of
new artistic representations of the Krishna theme and archaeological finds.

As a visitor enters the Museum, he finds himself face to face with a huge sculpture of
Sri Ganesha in dancing posture. This gallery also preserves stones sculptures
pertaining to the Krishna legend ranging from 1st Century AD to 11th Century AD.
Some of them have been acquired on loan from the Archaeological Survey of India
and the department of Archaeological and Museum, Government of Haryana.
The following is extracted from http://www.haryanatourism.com/more2.asp

Kurukshetra Utsav-Gita Jayanti Samaroh 30-11-2003 to 04-12-2003 at Kurukshetra


(Organised by Ministry of Tourism and Culture, Govt. of India, all Zonal Cultural Centres,
Govt. of India, Haryana Tourism and Kurukshetra Development Board)

Everyone should come and enjoy the unprecedented aura of cultural extravaganza at the
legendary Brahmasarovar in the holy city of Kurukshetra on the occasion of Kurukshetra
Utsav-Gita Jayanti Samaroh, to be celebrated from 30-11-2003 to 4-12-2003.

Kurukshetra in Haryana has the great privilege of celebrating a festival called "Kuruykshetra
Utsav", associated with the Bhagwad Gita. Earlier, this festival was celebrated as the Gita
Jayanti festival at the local level. However, with the gigantic efforts of the State Government
and Ministry of Tourism and Culture, Govt. of India this year again, like last year, the festival
will be a grand event incorporating Dance dramas, music, archeological heritage, ballet, crafts
etc. It would feature,

• A musical spectacle on the message of Bhagwad Gita for the modern man to be held at
Purushotampura Bagh, Kurukshetra.
• A state level exhibition on the achievements of Govt. of Haryana at the Brahamsarover
Bays for four days.
• A crafts mela organised by all the Zonal Cultural Centres of the country under the
Department of Culture, Govt. of India for four days.
• An exhibition of translides on renowned heritage/archeological sites of Haryana/India
on a 360 wall at the Brahamsarovar Bays for four days. This will include an exhibition
on the "Incredible India".
• A one day conclave on "Heritage Tourism-discourse on Gita and marketing a new
destination-Kurukshetra University, ITDC and the Departments of Tourism, Govt. of
India/Haryana on 1st December, 2003.
• A solo performance by a renowned artists like Hema Malini or Sonal Man Singh or Pt.
Jasraj or Birju Maharaj at Jyotisar (in view of the Tourism investments being made in
and around the Jyotisar tirath) on 3rd December, 2003.
• Cultural Programmes by the North Zone Cultural Centre, Zonal Cultural Centres and
Cultural affairs Department, Haryana on all four days of the festival at the
Brahamsarover stage, Kurukshetra University Auditorium and five villages (i.e. Amin,
Dayalpur, Kirmach, Sarsa and Pehowa) associated with the Kurukshetra war.
• Various competitions involving school children, Nagar Shobha Yatra and Aarti/Deep-
Daan traditionally held by the Kurukshetra Development Board.

For the first time a sustained effort has been initiated to market and promote Kurukshetra as a
pilgrimage tourist destination. Hopefully, this second national festival would draw attention
though the media towards making kurukshetra an attractive hub with tourists spots such as
Brahmsarovar, Sheikh chaheli's tomb, Kurukshetra panorama/science Centre, Sri Krishna
Museum, Jyotisar, Pehowa and new attraction like the Sound and light show and the
planetarium.
Mahabharata Utsav to be celebrated annually: Chautala

http://www.dailyexcelsior.com/web1/02dec17/national.htm#4

KURUKSHETRA, Dec 16, 2002: Haryana Chief Minister Om Prakash Chautala today announced that
the National Festival of Mahabharata Utsav - Gita Jayanti Samaroh — would be celebrated every year
as it would help in propagating the message of the Gita in its true spirit.

The Chief Minister, speaking at the concluding function of the five-day festival here this evening,
described the Gita as a source of great inspiration for humanity.

He complimented the people of Kurukshetra and the district administration for the successful completion
of the celebrations.

He also appreciated the cultural programmes presented by the artists drawn from seven zonal cultural
centres of the country, and said the Kurukshetra Development Board was given Rs 13.5 crore last year
to renovate religious places and assured that more funds would be allotted to the board.

Earlier, the Chief Minister performed ‘Aarti’ and ‘Deep Daan’ at Brahmasarover amidst chanting of
hymns, and the ringing of bells. At the same time, while the sky over the Brahmasarover was lit with
marvellous fire works, numerous earthern lamps were floated as a part of the ‘Deep Daan’ ceremony.

The Chief Minister honoured noted theatre director and choreographer Bansi Kaul and students of ten
local schools and colleges for their outstanding performance in ‘Samar Manthan’, a ballet based on the
different episodes of Mahabharata. (UNI)

Kurukshetra - A Cradle Of Secularism.


http://kurukshetra.nic.in/tourist/tourism.htm#secular

Kurukshetra besides being a seat of learning and knowledge for Hundus has also
been a place of great interest for Sikhs. This land has become holier with the advent
of all the Sikh Gurus who have visited this place from time to time. This place thus
becomes one of the very few places ever visited by all the Sikh Gurus and it is in this
background that Gurudwaras have been erected in the city to commemorate their
visit, the most prominent among them being the Gurudwara 6th Patshahi. Hundreds
of devotees visit the shrine every day whose architectural design is simply
marvellous. It lies in the immediate vicinity of Sannehit Sarover and Sri Krishna
Museum.

Visitors also pay their obeisance at the tomb of Sufi Saint Sheikh Chaheli. Its
architectural beauty reminds hundreds of scholars and tourists visiting every day the
splendour of the Taj.

Apart from the religious places already described above, the places of historical
interest connected with the medieval period comprise an ancient fort and mounds,
Sheikh Chehli's tomb and Madrasah, Pathar Masjid and Chini Masjid.
Reforms, in the name of Krishna
(An interesting article which shows how useful to society the Bhagavad Gita can be)
by Syed Firdaus Ashraf in Mumbai | December 23, 2003 05:24 IST
http://us.rediff.com/news/2003/dec/23mum.htm

They were unclean, unshaven, appeared tired and ill-fed. All of them have a common friend
that is a 20-feet high wall, which surrounds and cuts them off from the rest of the world.
No wonder than that over 500 inmates of Arthur Road Jail turned up on Monday morning for an
hour-long meditation course organised by International Society for Krishna Consciousness with
the help of Anagha Charitable Trust. The jail in south Mumbai was reverberating to the chants
of Hare Krishna, Hare Krishna.
"It gives me a great feeling," said Hariram Jaiswal who is accused of murdering his friend and
is an undertrial (a court is seized of his case). "I never participated in such programmes so far.
But after spending three months in jail, I feel this (the meditation course) is the best thing that
has happened to me ever," he said.
Shailendra Tripathi, another murder accused, said, "So far, I did not know the meaning of
Bhagwad Gita. But now I know the importance of the Gita in my life and more important, my
religion, of which I had no clue till date."
The organisers had set up a stage and loudspeakers that spewed slogans praising Lord Krishna
while some ISKCON members explained the meaning of the Gita to the inmates.
ISKCON organises such functions for jail inmates across India in 23 states every year in the
month of December.
"We have found that these kind of programmes help prisoners realise their mistakes. The
quality of their life improves if they continue to follow the teachings of the Gita," says Amit
Vyas, a trustee of Anagha Charitable Trust, which had arranged for distribution of copies of the
book free of cost to the inmates.
R N Parde, Deputy Superintendent of Arthur Road jail, says, "We want more and more inmates
to know about religion and God. It will help them to lead a more decent life after they are
released from jail."
The impact of the event on the inmates could be gauged from their reaction when one of the
organiser took to the stage and announced the distribution of copies of the Bhagwad Gita in
various languages.
There was a clamour and inmates could be heard saying: "Please pass on a Marathi Bhagwad
Gita." "For me a Gujarati," shouted another.
Bhim Das, president of the Hare Krishna Temple in Juhu, explained, "The common man feels
more attached to the Gita when he reads it in his mother tongue."
Asked if there was any lasting impact on the lives of the prison inmates, Vyas says, "There are
many examples of jail inmates reforming after participating in our programmes. Two years ago,
we held a programme in Nashik Jail. One of the inmates was so moved by the teachings in the
Gita that he dedicated two years of his life, after his release, to our trust and went on to become
a life member."
Concludes Parde, "We are just trying to build a better future for the inmates. A drug addict
won't give up his addiction overnight. But he may change his viewpoint or his habits if he
attends such programmes. We encourage such events hoping the inmates will continue to
follow the good path after their release from here."

End of Presentation on Kurukshetra


His Divine Grace A.C.
Bhaktivedanta Swami Prabhupada
(1896-1977)
Founder-Acharya of ISKCON &
greatest exponent of Krsna
consciousness in the western world.

Please click on the blue text for more information

Press CTRL+L to view this as a slideshow


Srila Bhaktsiddhanta Sarasvati
Gosvami Maharaja Prabhupada
(1874-1937) The spiritual master
of His Divine Grace A.C.
Bhaktivedanta Swami
Prabhupada and foremost scholar
and devotee in the recent age
Srila Gaura Kisora Das
Babaji Maharaja
( ? – 1915) The spiritual
master of Srila
Bhaktsiddhanta Sarasvati
Gosvami & intimate student
of Srila Thakur Bhaktivinode
Srila Thakur Bhaktivinode (1838 –
1914) The pioneer of the program
to benedict the entire world with
Krsna consciousness & intimate
student of
Srila Jagannath Das Babaji
Maharaj
Bhagavad-gita 1.1
Dhrtarastra is on the throne,
and Sanjaya, his secretary,
is describing what is
happening on the Battlefield
of Kuruksetra. Because of
Sanjaya's mystic powers, the
discourse on the battlefield
between Krsna and Arjuna is
revealed in his heart. [1]

Please click on the blue text for the verse


Bhagavad-gita 1.3
Dronacarya is seated in his
tent, and Duryodhana is
pointing to the two armies
outside. [2]

[ All these pictures are


available online at
www.asitis.com/gallery ]
Bhagavad-gita 1.3 A view of the military phalanx on the
Battlefield of Kuruksetra. The chariot of Krsna and Arjuna
is in the midst of the two armies. [3]
Bhagavad-gita 1.14 Krsna
blows His transcendental
conchshell to herald the battle.
Arjuna is seen in the
background. [4]
Bhagavad-gita 1.26-29 Arjuna
laments upon seeing his
relatives standing opposed to
him in battle. Krsna, smiling, is
ready to console His friend by
His transcendental teachings.
[5]
Bhagavad-gita
1.33-35 Draupadi,
the wife of the
Pandava brothers
(Arjuna, Maharaja
Yudhisthira, Bhima,
Sahadeva and
Nakula), is being
disrobed by
Duryodhana and
Duhsasana, two
sons of Dhrtarastra,
after being lost to
them in a gambling
match. Dhrtarastra
is sitting on the
throne. Krsna is
becoming
Draupadi's infinite
robe to save her from being seen naked by the assembly.
Because of this incident and other offenses to the
Pandavas, Krsna wanted the battle to take place and the
miscreants to be killed. [6]
Bhagavad-gita 2.11 A devotee of
the Lord comes upon a man lying
dead on the ground and beside
him two other men in conditions
of bodily misery. [7]
Bhagavad-gita 2.13 The
conditioned spirit soul is seen
changing bodies from childhood to
youth to old age to death and then
into the womb of another mother.
Verse 22 is also illustrated by this
same picture. Above, a man is
changing garments, and below the
soul is changing bodies. [8]
Bhagavad-gita
2.13 The many,
many frames on a
reel of movie film,
when seen
consecutively,
appear as one
picture on the
screen, although
there are actually
many different
pictures. Similiarly,
we see a man as
localized (above),
but actually his
body is changing
at every second.
All this is
happening without
the notice of the
viewer. However
the soul within the
heart (seen as a
sparkling star)
does not change; he remains eternally the same. [9]
Bhagavad-gita 2.22 The bird on
the left (the ordinary living beings,
jiva-atma) is captivated by the
fruits of the tree, while the friendly
bird on the right (Supersoul,
Param-atma, God) acts as
witness and waits for His friend to
turn to Him. [10]
Bhagavad-gita 2.62-63
The path of destruction of
the conditioned soul's
intelligence due to
dictation of the senses
and mind is portrayed:-
contemplating sense
objects Î attachment Î
lust (desire) Î anger Î
complete delusion Î
bewilderment of memory
Î loss of intelligence Î
fall down again into the
material pool. [11]
Bhagavad-gita 3.10
Lord Caitanya,
wearing yellow
robes, leads
thousands of
followers in the
congregational
chanting of the holy
names of Sri Krsna.
His four associates
are:
1. Nityananda
Prabhu, wearing
purple robes, at
Lord Caitanya's
immediate right.
2. Advaita Prabhu,
wearing white
robes, at
Nityananda's immediate right.
3. Gadadhara Pandit at Lord Caitanya's immediate left.
4. Srivasa Pandit at Gadadhara's immediate left. [12]
Bhagavad-gita 3.12
Devotees are pictured
engaged in sankirtana-
yajna (dancing and singing
the names of God). Above
the clouds are the devas,
and above them the Lord,
who is pleased by the
singing of His holy names.
The devas are, left to right,
Chandra (the moon-god),
Indra (the god of rain),
Vivasvan (the sun-god)
and Vayu (the god of air).
At the right is Laksmi, the
Goddess of fortune. [13]
Bhagavad-gita 3.37-39 The
living entity in the center is
being enveloped by fiery lust.
The analogy in verse 38 is
illustrated here. At the top is
fire covered by smoke,
symbolizing human life. At the
bottom left is a mirror covered
by dust, symbolizing animal
life. At the bottom right is an
embryo covered by the womb,
symbolizing tree and plant life.
[14]
Bhagavad-gita 4.1 At the
top, Krsna teaches the
science of Bhagavad-gita
to Vivasvan, the sun-god.
Below Vivasvan teaches
his son, Manu, and in the
circle at the right, Manu
teaches his son Iksvaku.
[15]
4 6

3 7

2 8

1 9

Bhagavad-gita 4.7 In the center square, Krsna is shown


in His original two-handed form, holding a flute.
Surrounding Him are ten of His eternal incarnations,
pictured in the order in which they appear in the material
world, beginning clockwise from the lower left-hand
corner.
1. Matsya, the fish incarnation, is saving the Vedas.
2. Kurma, the tortoise incarnation, is holding the hill
on His back.
3. Varaha, the boar incarnation, is fighting with the
demon Hiranyaksa.
4. Nrsimhadeva, the lion incarnation, is killing the
demon Hiranyakasipu.
5. Vamanadeva, the dwarf incarnation, is begging
some land from King Bali.
6. Parasurama is killing the demoniac ksatriyas.
7. Lord Ramacandra is going off into exile with His
wife, Sita, and brother, Laksmana.
8. Krsna is lifting Govardhana Hill, and beside Him is
His brother Balarama.
9. Lord Buddha.
10. Lord Kalki is riding on His horse, killing all the
demons and thus liberating them. [16]
4 6

3 7

2 8

1 9

Bhagavad-gita 4.7 In the center square, Krsna is shown


in His original two-handed form, holding a flute.
Surrounding Him are ten of His eternal incarnations,
pictured in the order in which they appear in the material
world, beginning clockwise from the lower left-hand
corner.
1. Matsya, the fish incarnation, is saving the Vedas.
2. Kurma, the tortoise incarnation, is holding the hill
on His back.
3. Varaha, the boar incarnation, is fighting with the
demon Hiranyaksa.
4. Nrsimhadeva, the lion incarnation, is killing the
demon Hiranyakasipu.
5. Vamanadeva, the dwarf incarnation, is begging
some land from King Bali.
6. Parasurama is killing the demoniac ksatriyas.
7. Lord Ramacandra is going off into exile with His
wife, Sita, and brother, Laksmana.
8. Krsna is lifting Govardhana Hill, and beside Him is
His brother Balarama.
9. Lord Buddha.
10. Lord Kalki is riding on His horse, killing all the
demons and thus liberating them. [16]
Bhagavad-gita 4.8
Lord Krsna is killing His
wicked uncle, Kamsa;
Balarama, Krsna's brother,
is standing on Krsna's
right. Behind Krsna are His
parents, Devaki and
Vasudeva, and
grandfather Ugrasena,
who were all imprisoned
by Kamsa but are here
freed by Krsna. This scene
takes place in Kamsa's
wrestling arena in Mathura
province.
[17]
Bhagavad-gita 4.11
At the top Krsna is
dancing with His
purest devotees as a
lover. On the lotus
petals the Lord is
reciprocating with His
devotees as a son, as
a friend and as a
master. Below left, a
devotee in the material
world is associating
with Krsna personally
by painting His
transcendental form.
Next, an
impersonalist, by his
meditation, is merging with the brahmajyoti, the spiritual
effulgence emanating from the Lords body. On the right a
mystic yogi is walking on the water. On the far right a
fruitive worker is receiving the fruits of his labor. [18]
Bhagavad-gita
5.4-6 Above, a
devotee is
engaged in
various
devotional
activities for the
Deities
(authorized
incarnations of
the Lord, who
comes in this
form to accept our service). Below, a sankhya-yogi
engages in the analytical study of matter and spirit. After
some time he realizes the Lord (the forms of Radha and
Krsna include all other forms of the Lord) within his heart,
and then he engages in devotional service. [19]
Bhagavad-gita 5.18 A sage
sees the Supersoul
accompanying the sparklike
individual soul in each body.
[20]

[ All these pictures are


available online at
www.asitis.com/gallery ]
Bhagavad-gita 6.11-14 The
goal of yoga is seen as Visnu
in the yogi's heart. [21]
Bhagavad-gita 6.24 The little
sparrow is shown here trying to
drink up the ocean to retrieve her
eggs. Because of her
determination, Lord Visnu has
sent Garuda, who is standing
behind her, to threaten the ocean
into returning the eggs to the
sparrow. [22]
Bhagavad-gita 6.34 The chariot of the body. The five
horses represent the 5 senses (tongue, eyes, ears, nose
& skin). The reins (driving instrument) symbolize the mind.
The driver is the intellect. The passenger is the spirit soul
within the body. [23]
Bhagavad-gita 6.47 Lord
Syamasundara, Krsna, Who is
blackish in complexion and
exquisitely beautifu, plays His
flute. He is the object of the ideal
yogi's meditation. [24]
Bhagavad-gita 7.4-5 Spirit soul
sustains the material universe of
earth, water, fire, etc.
(represented as the body). The
subtle body-mind, intelligence
and fales ego-is represented by
the red dot on the forehead. The
soul is seated in the heart of the
gross body. [25]
Bhagavad-gita 7.15-16 At the top
Laksmi-Narayana are shown in
the Lord's transcendental abode.
Below are four kinds of
miscreants who do not surrender
to God and four kinds of pious
men who turn to Him in devotional
service. [26]
Bhagavad-gita 8.21 Krsna brings
His thousands of surabhi cows
back home from the fields at the
end of the day. [27]
Bhagavad-gita 9.11 The fools
mock the humanlike form of Lord
Krsna, but the devotee offers his
obeisances. Behind Krsna are
Maha-Visnu, Garbhodakasayi
Visnu and the entire cosmic
manifestation-all working under
Krsna's direction. [28]
Bhagavad-gita 10.12-13

Arjuna offers prayers to Krsna.

[29]
[30]

(clockwise beginning from the upper left-hand


corner): Indra carrying the thundrebolt, the Himalayas,
Lord Siva with the Ganges River in his hair, the moon, the
horse Ucchaihsrava, the transcendental om, Kapila,
Rama, flower-bearing Spring, Kamadhuk, Arjuna,
Vyasadeva, Prahlada, the shark, Vasuki, Skanda, Varuna,
Yamaraja, the lion, Kuvera, Agni and Airavata. Inner circle,
clockwise (beginning from four-headed Lord Brahma
sitting on the lotus flower): Brahma, Narada, Garuda, the
sun, the ocean, Lord Visnu, Ananta, and the chanting of
the holy names-Hare Krsna, Hare Krsna, Krsna Krsna,
Hare Hare/ Hare Rama, Hare Rama, Rama Rama, Hare
Hare. [30]
[30]
Bhagavad-gita 10.41 A sampling of Krsna's infinite
manifestations, both in the spiritual and material worlds.
Outer circle (clockwise beginning from the upper left-hand
corner): Indra carrying the thundrebolt, the Himalayas,
Lord Siva with the Ganges River in his hair, the moon, the
horse Ucchaihsrava, the transcendental om, Kapila,
Rama, flower-bearing Spring, Kamadhuk, Arjuna,
Vyasadeva, Prahlada, the shark, Vasuki, Skanda, Varuna,
Yamaraja, the lion, Kuvera, Agni and Airavata. Inner circle,
clockwise (beginning from four-headed Lord Brahma
sitting on the lotus flower): Brahma, Narada, Garuda, the
sun, the ocean, Lord Visnu, Ananta, and the chanting of
the holy names-Hare Krsna, Hare Krsna, Krsna Krsna,
Hare Hare/ Hare Rama, Hare Rama, Rama Rama, Hare
Hare. [30]
Bhagavad-gita 11.13 Krsna's
universal form is displayed to
Arjuna. Still the Lord does not
loose His original eternal
identy,. He remains seated on
the chariot with Arjuna. [31]
Bhagavad-gita 11.50 After
showing Arjuna His
universal form, Krsna shows
him His four-handed
Narayana form in which He
presides over all the spiritual
planets. Then He changes
to His two-handed form to
show everyone that He is
the source of the universe
and the source of Narayana.
[32]
Bhagavad-gita 12.6-7 Krsna is
riding towards the devotee on
Garuda, His feathered carrier,.
In order to lift him out of the
ocean of birth and death. [33]
Bhagavad-Gita 14.14-18
Life in the higher planetary
system, life in the society of
human beings and life in the
animal kingdom are
portrayed.
[34]
[35]
Krsna and His eternal consort,
Radharani, are shown in Their eternal abode, Goloka
Vrndavana. The upside-down tree below Them is the banyan
tree, representing the material world, which is a perverted
reflection of the spiritual world. The devas are on the top
branches, the human beings are on the middle branches,
and the animals are on the lower branches. On the right a
man is disentangling himself from the tree by cutting it with
the weapon of detachment. [35]
Bhagavad-gita 15.1-3 Krsna and His eternal consort,
Radharani, are shown in Their eternal abode, Goloka
Vrndavana. The upside-down tree below Them is the banyan
tree, representing the material world, which is a perverted
reflection of the spiritual world. The devas are on the top
branches, the human beings are on the middle branches,
and the animals are on the lower branches. On the right a
man is disentangling himself from the tree by cutting it with
the weapon of detachment. [35]
Bhagavad-gita 15.6 The huge lotus is the original spiritual
planet Goloka Vrndavana the abode of Radha and Krsna.
The spiritual effulgence around this planet is the brahmajoyti
which is the ultimate goal of the impersonalists. Within the
universal brahmajoyti are innumerable spiritual planets which
are dominated by plenary expansions of Lord Krsna and
inhabited by ever-liberated living beings. Sometimes a
spiritual cloud overtakes a corner of the spiritual skyand the
covered portion is called mahat-tattva or the material sky.
The Lord as Maha Visnu lies down in the water within the
mahat-tattva which is called the Causal Ocean. Maha Visnu
enters each universe as Garbhodakasayi Visnu and lies in
the Garbha Ocean on the serpentine Sesa incarnation. From
His navel a lotus stem sprouts and from the lotus Brahma the
Lord of the universe is born. Brahma creates all the living
beings in different shapes in terms of their desires within the
universe. He also creates the sun moon and other devas.
[36]
Bhagavad-gita 15.8 Top
section: On the left, a boy is
dancing before the Deities of
Radha-Krsna. The result of
such devotional
consciousness is shown on
the right, where he is dancing
with Krsna as a playmate in
the Lord's spiritual abode.
Second section: On the left a
man is offering charity to a
brahmana; on the right he has
taken the body of a deva and
is enjoying heavenly delights.
Third section: A man is eating meat and other abominable
foods; in his next life he is seen in the body of a hog who
eats anything and everything. Bottom section: A man is
approaching a women with lust. This bestial
consciousness carries him to a dog's body. [37]
Bhagavad-gita
16.5, 21 Two
men (standing
where the
stairway makes
its turn) are
being offered
both liberation
and bondage.
One man looks
upward,
following the
spiritual master
who points
toward Sri
Radha-Krsna.
The other man
embraces the
demoniac
qualities by
accepting the
garland offered
by Maya, Krsna's illusory energy. Drawn by ropes which
are held by the personifications of lust, greed, and anger,
he follows her down the steps. At the bottom he is
reaching for Maya, and gliding towards hell. [38]
Bhagavad-gita 16.10-18 A
sample of the demonic qualities is
illustrated here. [39]
Bhagavad-gita 17.4 On the top,
three devas, Vivasvan, Brahma
and Lord Siva, are being
worshipped by their respective
devotees. Just below a man is
worshipping a famous mundane
personality. At the bottom, women
are worshipping a tree which is
inhabited by a ghost, and a man
is worshipping the tomb of a dead
man. [40]
Bhagavad-gita 18.14 Endeavor means energy which is
employed. For anything
one does there must be
some activity; that is the
endeavor. The place must
be favorable, the activities
must be authorized, the
doer (the man who is
acting) must be expert,
the instruments must be
fit, and the help from the
Supersoul must be
adiquate. These are the
five causes for success,
and the opposite are the
five causes for failure.

[41] con't /...


customers. Similarly, one looking for spiritu o
where there are devotees and associates w
must go to a particular type of place for a p
activity, and the person acting must be wel
expert, just like an expert salesman whose
business is bona fide. The senses must be

y that
it

v
h
a
s

.../con't [41]
Here a man is conducting business. If he goes to the
marketplace it will be very nice, since there are so many
customers. Similarly, one looking for spiritual life goes to
where there are devotees and associates with them. One
must go to a particular type of place for a particular type of
activity, and the person acting must be well-versed, or
expert, just like an expert salesman whose method of
business is bona fide. The senses must be in order, to
guard against cheating, hear offers, etc. Above all is the
help from Supersoul, who dictates in such a way that
everything is successful, spiritually or materially. Among
the five factors portrayed here, the endeavor is the
business which is being conducted.
Bhagavad-gita 18.41-46
While engaged in their
prescribed duties, these four
representatives of the four
social orders (varnas) are
thinking of Lord Krsna and
offering Him the results of
their work. [42]
Bhagavad-gita 18.65
Gopala Krsna, the beautiful
original form of the Lord. [43]
Bhagavad-gita 18.73 Arjuna's
illusion is now gone, and he is
acting according to Krs'sna
instructions. Arjuna’s last words in
the Gita: “Karishye vacanam tava”
– “I am now prepared to carry out
your instructions.”
Krsna, the driver of countless
universes, is now driving the
chariot of Arjuna, who has got
back into action. [44]
-the end-

You might also like