You are on page 1of 14

ीसुभगोदयतुती

{॥ ीसुभगोदयतुती ॥}

॥ ीः॥

॥ ीसुभगोदयतुितः॥

ी गौडपादाचाय िवरिचता

भवािन वां वदे भवमिहिष सचसुखवपुः

पराकारां दे वीममृतलहरीमैदवकला ।

महाकालातीतां *किलतसरणीकपततनुं var किलतसरण कपततनुं

सुधािसधोरतवसितमिनशं वासरमयी ॥ १॥

मनतवं िजवा नयनमथ नासाघिटतं

*पुनयवृाः वयमिप यदा पयित परा ।

varपुनयवृाियमिप

तदानीमेवाय फुरित बिहरतभगवती

परानदाकारा परिशवपरा कािचदपरा ॥ २॥

मनोमाग िजवा मत इह नाडीगणजुषो

िनयाक सेदुं दहनमिप सवाय िशखया ।

सुषुणां संयोय लथयित च षिथ शिशनं

तवााचथं *िवलयित महायोिगसमयी ॥ ३॥ varलथयित, िवलसित

Stotram Digitalized By Sanskritdocuments.org


यदा तौ चाक िनजसदनसंरोधनवशा-

*दशतौ पीयूषवणहरणे सा च भुजगी । varदशता

बुा ुुा दशित शिशनं बैदवगतं

सुधाधारासारैः नपयिस तनुं बैदवकले ॥ ४॥

पृिथयापतेजः पवनगगने तकृतयः

*थतातमााता िवषयदशकं मानसिमित । varथतातमााता

*ततो माया िवा तदनु च महे शः िशव इतः varतथा

परं तवातीतं िमिलतवपुिरदोः परकला ॥ ५॥

कुमारी यमं वनित च ततो योिषदपरा

कुलं यवा *रौित फुटित च *महाकालभुजगी ।

varकािच; महाकालपतगी, महानीलभुजगी

ततः पाितयं भजित दहराकाशकमले

सुखासीना योषा भविस भवसीकाररिसका ॥ ६॥

िकोणं ते कौलाः कुलगृहिमित ाहु रपरे

चतुकोणं ाहु ः समियन इमे बैदविमित ।

*सुधािसधौ तमसुरमिणगृहे सूयशिशनो- varसुधािसधोतम

रगये रमीनां समयसिहते वं *िवहरसे ॥ ७॥ varिवहरिस

िखडं ते चं शुिचरिवशशाकामकतया

Stotram Digitalized By Sanskritdocuments.org


मयूखैः *षशशयुततया खडकिलतैः ।

varषशशतयुतमाखड,षशछतयुततया

पृिथयादौ तवे पृथगुिदतविः पिरवृतं

*भवेमूलाधाराभृित तव षचसदन ॥ ८॥

varभवेमूलाधारभृित

शतं चाटौ वनेः शतमिप कलाः षोडश रवेः

शतं *ष च शसतमयमयूखाचरणजाः । varषशे , षशै िसतमिय

य एते षटच िशतमभवंवचरणजा* varचरणगा

*महाकौलेतमान िह तव िशवे कालकलना ॥ ९॥ varमहाकालतमा

िकोणं चाधारं *िपुरतनु तेऽटारमनघे varिभुवननुते, िभुवननुतेवार

*भवेवािधठानं पुनरिप दशारं मिणपुर । varतव वािधठानं भगवित

दशारं ते संिवकमलमथ मवकमुमे

िवशुं यादाा िशव इित ततो बैदवगृह ॥ १०॥

िकोणे ते वृितयिमभकोणे वसुदलं

कलां िमिर भवित भुवनाे *च भुवन । varिभुवन

चतुचं शैवं िनवसित *भगे शातकमुमे

varदशे शातकमुमे, भगे शातकमुमे

धानैयं षोढा भवित च तयोः शतिशवयोः ॥ ११॥

Stotram Digitalized By Sanskritdocuments.org


कलायां िबै यं तदनु च तयोनदिवभवे

तयोनदे नैयं तदनु च कलायामिप तयोः ।

तयोबदावैयं ितयिवभवैयं परिशवे

*तदे वं षोढै यं भवित िह सपय समियना ॥ १२॥ varतथैवं

कला नादो िबदुः मश इह णाच चरणं

षडजं चाधारभृितकममीषां च िमलन ।

*तदे वं षोढै यं भवित खलु येषां समियनां varतथैवं

चतुधयं तेषां भवित िह सपय समियना ॥ १३॥

तिडलेखामये फुरित मिणपूरे भगवती

चतुधयं तेषां भवित च चतुबहु िदता ।

धनुबणािनूवकुसुमजानकुशवरं

तथा पाशं िबयुिदतरिविबबाकृितिचः ॥ १४॥ varकृितिच

भवयैयं षोढा भवित भगवयाः समियनां

मवकोदडुितिनयुतभासा समिचः ।

भवपािणातो दशिवध इतीदं मिणपुरे

भवािन यं तव वपुपाते न िह पर ॥ १५॥

इयैयिनपण॥

Stotram Digitalized By Sanskritdocuments.org


भवािन ीहतैवहिस फिणपाशं सृिणमथो

धनुः पौँ पौपं शरमथ जपुकवरौ ।

अथ ायां मुामभयवरदानैकरिसकां varरिसके

वणीणां ायां *वमुरिस करायां च िबभृषे ॥ १६॥ varउरिस च

िकोणैरटारं ििभरिप दशारं समुदभू-

शारं भूगेहादिप च भुवनां समभव ।

ततोऽभूनागारं नृपितदलममावलयं

*चतुःाकारितयिमदमेवाब *शरण ॥ १७॥ varचतुध; चरण

चतुःषटतायिप कुलमतं िनिदतमभू- varकुलनुतंिनिदतिमदं तदे त

दे तिमायं मतमिप भवेिनिदतिमह ।

शुभायाः पचैताः ुितसरिणिसाः कृतयो

महािवातासां भवित *परमाथ भगवती ॥ १८॥ varपरमाथ, परमाथ भगवित

मरो मारो मारः मर इित *परो मारमदन - varमरो

मरानगाचेित* मरमदनमाराः मर इित । varचैते

िखडः खडाते *किलतभुवनेयरयुत- varकिलतभुवने ते क इित यः

चतुःपचाणते य इित च पचारमनुः* ॥ १९॥ varमनोः

िखडे वमे शिशसिवतृवयामकतया

वराचे लीनाः सिवतिर कलाः कादय इह ।

Stotram Digitalized By Sanskritdocuments.org


यकाराा वनावथ कषयुगं बैदवगृहे

िनलीनं सादाये िशवयुवित िनयैदवकले ॥ २०॥

ककाराकारायां वरगणमवटय िनिखलं

कलायाहारासकलमभवयजनगणः ।

िखडे यायाहरणिमदमवकषयुगं* varमचकषयुगं

कारचाकारोऽरतनुतया चारिमित ॥ २१॥

*िवदे हेापयं ुत इह ऋिषयय च मनो-

varिवदे हो नैरृ याः सुत इह ऋिषयः स च

रयं चाथः सयुितिशरिस तैियकऋउिच ।

ऋष िहवा चाया दयकमले नैतमृिषिम-

यृचायुतः पूजािविधिरह भवयाः समियना ॥ २२॥

िखडवमतव च सरघायां िनिवशते

ियो दे याः शेषो यत इह समताः शिशकलाः ।

िखडे ैखं िनवसित समे च सुभगे

षडजारयानी ितययुतखडे िनवसित ॥ २३॥

यं चैतवाते परमिशवपयकिनलये

परे *सादायेऽमिनवसित चतुधयकलना । varसादायाम

वराते लीनाते भगवित कलाे च सकलाः

Stotram Digitalized By Sanskritdocuments.org


ककाराा वृे तदनु चतुरे च यमुखाः ॥ २४॥

हलो िबदुवगटकिमभदलं शाभववपु-

चतुचं *शथतमनुभयं शतिशवयोः । varशताथत, शतौ थत

िनशाा दशाः ुितिनगिदताः *पचदशधा varपचदश ता

*भवेयुनयातातव जनिन मारगणाः ॥ २५॥ varिनयातातव

इमाताः षोडयातव च सरघायां शिशकला

वपायां लीना िनवसित तव ीशिशकला ।

अयं याहारः ुत इह कलायजनगणः

ककारेणाकारः वरगणमशेषं कथयित ॥ २६॥

कारः पचाशकल इित *हलो बैदवगृहं varहरो

*ककारादूव याजनिन तव नामारिमित । varकारा

भवेपूजाकाले मिणखिचतभूषािभरिभतः

भािभयलीढं भवित मिणपूरं सरिसज ॥ २७॥

वदयेके वृा मिणिरित जलं *तेन िनिबडं varलीनिनिबडं

परे तु वू पं मिणधनुिरतीदं समियनः ।

अनाहया *नादः भवित सुषुणावजिनतं- varसादः

तदा वायोत भव इदमाहु ः समियनः ॥ २८॥

Stotram Digitalized By Sanskritdocuments.org


तदे ते संिवकमलिमित संातरमुमे

भवेसंिवपूजा भवित कमलेऽमसमियना ।

िवशुयाये चे िवयदुिदतमाहु ः समियनः

सदापूव दे वः िशव इित िहमानीसमतनुः ॥ २९॥

वदीयैोतैभवित च िवशुयायसदनं

भवेपूजा दे या िहमकरकलािभः समियना ।

सहारे चे िनवसित कलापचदशकं

तदे तिनयायं मित िसतपे समियना ॥ ३०॥

अतः शुले पे *ितिदनिमह वां भगवत varितिदनमहवां

िनशायां सेवते िनिश चरमभागे समियनः ।

शुिचः वािधठाने रिवपिर संिवसरिसजे

शशी चााचे हिरहरिविधथय इमे ॥ ३१॥

कलायाः षोडयाः ितफिलतिबबेन सिहतं

तदीयैः पीयूषैः पुनरिधकमालािवततनुः ।

िसते पे सवथथय इह कृणेऽिप च समा

यदा चामावाया भवित न िह पूजा समियना ॥ ३२॥

इडायां िपगयां चरत इह तौ सूयशिशनौ

तमयाधारे तौ यिद तु *िमिलतौ सा ितिथरमा । varतुिलती

Stotram Digitalized By Sanskritdocuments.org


तदााचथं िशिशरकरिबबे रिविनभं

ढयालीढं सिगिलतसुधासारिवसर ॥ ३३॥

महायोमथेदोरमृतलहरीलािवततनुः

*शुषै नाडीकरमिनशं लावयित त । varशुये शत

यदाायां िवुिनयुतिनयुताभारमयी

*थता िवुलेखा भगवित िविधिथमिभन ॥ ३४॥ varिसता

ततो गवा योनामयसमयलोकं *समियनां varससमया

पराया सादाया जयित िशवतवेन िमिलता ।

सहारे पे िशिशरमहसां िबबमपरं

तदे व ीचं सरघिमित तै दविमित ॥ ३५॥

वदयेके सतः परिशवपदे तविमिलते

ततवं *षवशी भविस िशवयोमलनवपुः । varषशा

िखडे ऽमवाते परमपदपयकसदने

परे सादायेऽमिनवसित *चतुधयकलना ॥ ३६॥ varचतुथय

*ितौ विनवनौ वसुदलजले िदमित िद- varमहाविन

*कलाे मवं िश *वसुरथो राजकमले । varकलारे, वसुरधो

*ितै तिथतदुपिर चतुरसिहतं varितै तिथ

*महीचं चैकं भवित भगकोणैयकलना ॥ ३७॥ varमहाचं

Stotram Digitalized By Sanskritdocuments.org


इित मचैय॥

*षडजारये वां समियन इमे पचकसमां varषडजारयैवां

यदा संिवू पां िवदधित च षोढै यकिलता* । varकिलत

मनो िजवा *चाासरिसज इह पादुरभव- varसरिसजिमह

िडलेखा िनया भगवित तवाधारसदना ॥ ३८॥

भवसायं केिचतयिमित *कौलभृतयः varकौभ

परं तवायं *चेयपरिमदमाहु ः समियनः । varचेस पर इद, परिमद

ियावथापं कृितरिभधापचकसमं

तदे षां सायं *यादविनषु च यो वेि स मुिनः ॥ ३९॥ varवामविनषु

इयैयिनपण॥

विशयाा अटावकचटतपााः कृतयः

ववगथाः ववायुधकिलतहताः विवषयाः ।

*यथावग वणचुरतनवो यािभरभवं- varयदा वग वणचुरतरवो

तव ताराते य इित जगुते समियनः ॥ ४०॥

इमा िनया वणतव चरणसंमेलनवशा-

महामेथाः *युमनुिमलनकैलासवपुषः । varथायमनु

विशयाा एता अिप *तव सिबामकतया varच सहिब

Stotram Digitalized By Sanskritdocuments.org


महीतारोऽयं म इित रहयं समियना ॥ ४१॥

इित तारयिनपण॥

भवेमूलाधारं तदुपिरतनं चमिप त-

यं तािमायं िशिखिकरणसंमेलनवशा ।

तदे तकौलानां ितिदनमनुठे यमुिदतं

भवया वामायं मतमिप पिरयायमुभय ॥ ४२॥

अमीषां कौलानां भगवित भवेपूजनिविध-

तव वािधठाने तदनु च भवेमूलसदने ।

अतो बाा पूजा भवित भगपेण च ततो

िनिषाचारोऽयं िनगमिवरहोऽिनचिरते ॥ ४३॥

नवयूहं कौलभृितकमतं* तेन स िवभु- varभृितकिमदं

नवामा दे वोऽयं जगदुदकृै रववपुः* । varकृछै शंववपुः

नवामा वामािदभृितिभिरदं *भैरववपु- varबैदववपुः

महादे वी तायां जनकजननीमजगिदद ॥ ४४॥

भवेदेतचितयमितदूरं समियनां

िवसृयैतुमं तदनु मिणपूरायसदने ।

वया *सृटै विरितफिलतसूयदुिकरणै- varसृटे वािर

Stotram Digitalized By Sanskritdocuments.org


*धा लोके पूजां िवदधित भवयाः समियनः ॥ ४५॥ varवभालोके

अिधठानाधारितयिमदमेवं* दशदलं varमेतश

सहाराजातं *मिणपुरमतोऽभूशदल । varमिणपुरिमतो

दभोजामूलानृपदलमभूवातकमलं

तदे वैको िबदुभवित जगदुपिकृदय ॥ ४६॥

सहारं िबदुभवित च ततो बैदवगृहं

तदे तमाजातं जगिददमशेषं *सकरण । varन करण

ततो मूलाधाराितयमभवशदलं

सहाराजातं तिदित दशधा िबदुरभव ॥ ४७॥

तदे तिदोयशकमभवकृितकं

दशारं सूयरं नृपदलमभूवातकमल* । varनेकमल

रहयं कौलानां ितयमभवमूलसदनं

*तथािधठानं च कृितिमह *सेवत इह ते ॥ ४८॥ varतदा , मथ सेविवह च ते

अतते कौलाते भगवित ढाकृतजना

इित ाहु ः ााः कुलसमयमागयिवदः ।

महातः सेवते सकलजनन बैदवगृहे

िशवाकारां िनयाममृतझिरकामैदवकला ॥ ४९॥

Stotram Digitalized By Sanskritdocuments.org


इदं *कालोपिथितलयकरं पिनकरं varकौलोपि

िखडं ीचं मनुरिप *च तेषां च िमलन । varतु

तदै यं षोढा वा भवित च चतुधित च तथा

तयोः सायं पचकृितकिमदं शामुिदत ॥ ५०॥

उपातेरेतयाः फलमिप च सविधकमभू-

दे तकौलानां फलिमह िह चैतसमियना ।

सहारे पे सुभगसुभगोदे ित* सुभगे varतेित सुभगं

परं सौभायं यिदह तव सायुयपदवी ॥ ५१॥

*अतोऽयाः संिसौ सुभगसुभगाया गुकृपा- varअतते संिसा

कटायासगावदमृतिनयदसुलभा ।

तया िवो योगी िवचरित िनशायामिप िदवा

*िदवा भानू राौ िवधुिरव *कृताथकृतमितः ॥ ५२॥

varिदवा वा राौ वा, कृताथकृत इित

इित ीगौडपादाचयिवरिचता

सुभगोदयतुितः

सपूण ।

Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com

Translation http://www.shivashakti.com/subhatm

Stotram Digitalized By Sanskritdocuments.org


Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Subhagodaya Stuti Lyrics in Devanagari PDF


% File name : subhagodayastuti.itx
% Location : doc\_devii
% Author : Gaudapadacharya
% Language : Sanskrit
% Subject : philosophy/hinduism
% Transliterated by : Sunder Hattangadi (sunderh at hotmail.com)
% Proofread by : Sunder Hattangadi (sunderh at hotmail.com)
% Translated by : http://www.shivashakti.com/subha.htm
% Latest update : Dec. 24, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 14, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like