You are on page 1of 6

!ी गण%शाय नमः | !ी द-ा.

%याय नमः ||

ऋषय ऊच3ः

कथ6 स6क8प:सि;ः =याद् ?द@यास कलौ य3C | धमEथकाम


F मोHाणI साधन6 :कम3दाJतम् ||

@यास उवाच

शNOव6त3 ऋषय =सवP शीQ6 स6क8पसाधनम् | सकRSTचारमा.%ण भोगमोHWदायकम् ||


गौरीशN6C :हमवतः क8पवNHोपशोिभतम् | दीYZ :द@यमहार[न \मम6डपम^यगम् ||
र[न_सहासनासीन6 Wस`न6 परabरम् | म6दि=मतम3खIभोज6 श6कर6 Wाह पावती
F ||

!ी e:व उवाच

eवeव महाeव लोकश6कर श6कर | म6.जाला:न सवEिण य6.जाला:न कR[fशः ||


त6.जाला`यgका:न मया [व-ः शNता:न वh | इदानj kl3िमTछािम :वnष%ण महीतलम् ||
इ[य3दी:रतमाकOयF पाव[या
F परabरः | कoणामNpय स6तोषात् पावतj
F W[यभाषत ||
मqदानj [वया साधr वNषमाst गuयZ | इ[य3v[वा वNषमाst पाव[या
F सह श6करः ||

ययौ भwम6डल6 kl36 गौयEिx.ािण दशयन्


F | vविचत् _व^याचलWIZ महारOq स3Sगa
F ||
F ायIत6 िभ8ल6 परश3धा:रणम् | व^यमान6 महा@याQ6 नखद6lyािभरावNतम् ||
त. @याहत3म
अतीव िच.चा:र{य6 व|कायसमाय3तम् | अWय[नमनायासमिख`न6 स3खमाि=थतम् ||
पलाय6त6 मNग6 पxा}ाQो भी[या पलायतः | एतदाxयमालोvय
F पावती
F Wाह श6करम् ||

!ी e:व उवाच

:कमाxयr :कमाxयम•%
F श6भो :नरी€यताम् | इ[य3vतः स ततः श6भदN
3 lF •ा Wाह प3राण:वत् ||

!ी श6कर उवाच

गौ:र व€यािम Z िच.मवा‚मनसगोचरम् | अदNlपwवम=मा


F िभनEि=त _किच`न कƒ.िचत् ||
मया सuयक् समा„न व€यZ शNण3 पाव:F त | अय6 …र!वा नाम िभ8लः परमधा†मकः ||
सिम[कƒशWसwना:न क‡दमwलफला:दकम् | W[यह6 :व:पन6 ग[वा समादाय Wयासतः ||
:Wq पwवr म3नjk%‰यः WयTछ:त न वIछ:त | Zऽ:प ति=म`न:प दयI कƒवZ F :ननः ||
F सवमौ

दलादनो महायोगी वस`gव :नजा!a | कदािचद=मरत् :स;6 द-ा.%य6 :दग6बरम् ||


F ामी Œ:तहास6 परीिHत3म् | तत् Hणात् सोऽ:प योगjkो द-ा.%यः सम3ि[थतः ||
द-ा.%यः =मतNग
त6 दNl•ाxयतोषा‰यI
F दलादनमहाम3:नः | स6पwpया•% :वषीद6त6 द-ा.%यम3वाच तम् ||
मयोप•तः स6WाYतो द-ा.%य महाम3g | =मतNग
F ामी [विम[qतत् _कवद6तj परीिHत3म् ||
मयाŽ स6=मNतोऽ:प [वमपराध6 Hम=व a | द-ा.%यो म3_न Wाह मम WकR:तरीदNशी ||
मयाŽ स6=मNतोऽ:प [वमपराध6 Hम=व a | द-ा.%यो म3_न Wाह मम WकR:तरीदNशी ||
अभv[या वा स3भv[या वा यः =मo`मामन`यधीः | तदानj तम3पागuय ददािम तदभीिYसतम् ||
द-ा.%यो म3_न Wाह दलादनम3नीbरम् | य:दl6 तद् वNणी•व [व6 यत् WाYतोऽह6 [वया=मNतः ||
द-ा.%य6 म3_न Wाह मया :कम:प नोTयZ | [विTच-% यत् ि=थत6 त`a WयTछ म3:नप36गव ||

!ी द-ा.%य उवाच

ममाि=त व|कवच6 गNहाण%[यवद`म3:नम् | त•[य6गीकRतवZ दलादम3नq म3:नः ||


=वव|कवच6 Wाह ऋ:षTछ6दः प3र=सरम् | `यास6 ^यान6 फल6 त. Wयोजनमnषतः ||

अ=य !ीद-ा.%य व|कवच=तो. म6.=य, :करात‘पी महाsk ऋ:षः, अन3l3प् छ6दः, !ीद-ा.%यो eवता,
kI बीज6, आ6 शिvतः, “” कीलकम्,

ॐ आ[मg नमः
ॐ kj मन„ नमः
ॐ आ6 kj !j सौः
ॐ क–I क–j क–6— क–˜ क–” क–ः
!ी द-ा.%य Wसाद :स™थP जš :व:नयोगः

कर`यासः

ॐ kI अ6गl
3 ा‰यI नमः
ॐ kj तजनी‰यI
F नमः
ॐ k›6 म^यमा‰यI नमः
ॐ k˜ अनािमका‰यI नमः
ॐ k” क:निœका‰यI नमः
ॐ kः करतलकरपNœा‰यI नमः

Jदया:द `यासः

ॐ kI Jदयाय नमः
ॐ kj िशर„ =वाहा
ॐ k›6 िशखायh वषट्
ॐ k˜ कवचाय ž6
ॐ k” g..याय वौषट्
ॐ kः अŸाय फट्

ॐ भwभ3व
F ः =वरोिम:त :द ब6धः
^यानम्

F | द-ा.%याय योगjkच6kाय परमा[मg ||


जगद6करƒ क‡दाय सिTचदान6दमwतq
कदा योगी कदा भोगी कदा न¡ः :पशाचवत् | द-ा.%यो ह:रः साHाद् भ3िvतम3िvत Wदायकः ||
वाराणसीप3रfायी कొ8हाप3र जपादरः | माžरीप3रिभHाशी सtशायी :दग6बरः ||
इ6kनीलसमाकारx6kकI:तसमŽ3:तः | वh…यसदN
F श=फ¢£तxल¤[किचpजटाधरः ||
िf धधाव8य य3vताHोऽ[य6तनीलकनी:नकः | ¥wवHः¦म!3नीलIकः शशIकसदNशाननः ||
हास:न†जतनीहारः क‡ठ:न†जतक‡ब3कः | मIसलIसो दीघबाžः
F पािण:न†जतप8लवः ||
:वशालपीनवHाx ता©पािणदलोदरः
F | पNथल
3 !ोिणलिलतो :वशालजघन=थलः ||
र6भा=त6भोपमानोsजEन3पwवªकज6घकः | गwढग38फः क¢मपN
F œो लस[वादोप:र=थलः ||
रvतार_वदसदNशरमणीयपदाधरः | चम¬बरधरो योगी =मतNग
F ामी Hण% Hण% ||
-ानोपeश:नरतो :वप;रणदीिHतः | :स;ासनसमासीन ऋज3कायो हस`म3खः ||
वामह=Zन वरदो दिHण%नाभय6करः | बालो`म- :पशाचीिभः vविचद् य3vतः परीिHतः ||
[यागी भोगी महायोगी :न[यान6दो :नर6जनः | सव‘पी
F सवदाता
F सवगः
F सवकामदः
F ||
भ=मो;›िलतसव¬गो महापातकनाशनः | भ3िvतWदो म3िvतदाता जीव`म3vतो न स6शयः ||
एव6 ^या[वाऽन`यिच-ो म®|कवच6 पठ%त् | माaव प¦य`सव.
F स मया सह स6चoत् ||

:दग6बर6 भ=मस3गध
6 ¯पन6
च“ :.शwल6 डमs6 गदाय3धम् |
प°ासन6 यो:गम3नjkव6:दत6
द-%:तनाम=मरण%न :न[यम् ||

प6चोपचार पwजा

ॐ ल6 पN:थवीत[वा[मg !ी द-ा.%याय नमः, ग6ध6 प:रक8पयािम


ॐ ह6 आकाशत[वा[मg !ी द-ा.%याय नमः, प3•प6 प:रक8पयािम
ॐ य6 वाय3त[वा[मg !ी द-ा.%याय नमः, धwप6 प:रक8पयािम
ॐ र6 अि¡त[वा[मg !ी द-ा.%याय नमः, दीप6 प:रक8पयािम
ॐ व6 अमNत[वा[मg !ी द-ा.%याय नमः, अमNतनh?Ž6 प:रक8पयािम
ॐ स6 सवत[वा[मg
F !ी द-ा.%याय नमः, तIबwला:द सव±पचारान् प:रक8पयािम

अन6तर6 "ॐ kI" इ:त मwलम6.6 108 वार6 जšत्


ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI
ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI ॐ kI

अथ व|कवचम्

ॐ द-ा.%यः िशरः पात3 सह²ा³´ष3 स6ि=थतः | भाल6 पा[वानसwqयx6kम6डलम^यगः ||


क¢चr मनोमयः पात3 ह6 H6 :®दलप°भwः | pयोती‘पोऽिHणी पात3 पात3 श³दा[मकः !3ती ||
ना:सकI पात3 ग6धा[मा म3ख6 पात3 रसा[मकः | िजµI ?दा[मकः पात3 द6तोœौ पात3 धा†मकः ||
कपोलाव:.भwः पात3 पा [वnष6 ममा[म:वत् | सवE[मा षोडशारा³जि=थतः =वा[माऽवताद् गलम् ||
=क‡धौ च6kान3जः पात3 भ3जौ पात3 कRता:दभwः | जतNणी श.3िजत् पात3 पात3 वHः=थल6 ह:रः ||
का:दठIत®ादशारप°गो मsदा[मकः | योगीbobरः पात3 Jदय6 Jदयि=थतः ||
पाbP ह:रः पाbवत¶
F पात3 पाbिF =थतः =मNतः | हठयोगा:द योग-ः कƒHj पात3 कRपा:न:धः ||
डकारा:दफकारIत दशारसरसीs\ | नािभ=थ¯ वतमानो
F ना¤भ व·¸या[मकोऽवत3 ||
वि·त[वमयो योगी रHता`मिणपwरकम् | क_ट क:ट=थ¹ºIडवास3eवा[मकोऽवत3 ||
बकारा:दलकारIत षट्प.Iब3जबोधकः | जल[वमयो योगी =वा:ध=ठान6 ममावत3 ||
:स;ासन समासीन ऊ‘ :स;%bरोऽवत3 | वा:दसIतचत3•प.सरोsह:नबोधकः ||
मwलाधार6 मही‘पो रHताद् वीय:F न•ही | पNœ6 च सवतः
F पात3 जान3`य=तकरIब3जः ||
ज6घ% पा[ववधw»kः पा[व6Qी तीथपावनः
F | सव¬ग6 पात3 सवE[मा रोमाOयवत3 ¼शवः ||
चमr चम¬बरः पात3 रvत6 भिvत:Wयोऽवत3 | मIस6 मIसकरः पात3 मpजI मpजा[मकोऽवत3 ||
अ=थी:न ि=थरधीः पाया`aधI ?धाः Wपालqत् | श3“‡ स3खकरः पात3 िच-6 पात3 दNढाकR:तः ||
मनोब3ि;मह6कार6 Jषी¼शा[मकोऽवत3 | कम:½ kयािण पा[वीशः पात3 -ा¾:kयाOयजः ||
ब6धwन् ब6धw-मः पायाTछ.3‰यः पात3 श.3िजत् | गNहारामधनH%.प3.ादीन् श6करोऽवत3 ||
भाय¬ WकR:त:वत् पात3 पbादीन् पात3 शार्‍‚गभNत् | Wाणान् पात3 Wधान-ो भ€यादीन् पात3 भा=करः ||
स3ख6 च6kा[मकः पात3 Sःखात् पात3 प3रIतकः | पशwन् पश3प:तः पात3 भw_त भwZbरो मम ||
WाTयI :वषहरः पात3 पा[वा¡%¿यI मखा[मकः | याuयI धमE[मकः पात3 नhऋ[यI
F F :रJत् ||
सववh
वराहः पात3 वाsOयI वाय@यI Wाणदोऽवत3 | कौÀय¬ धनदः पात3 पा[वhशा`यI महाग3sः ||
ऊ^वr पात3 महा:स;ः पा[वध=ताpजटाधरः | रHाहीन6 त3 यत् =थान6 रH[वा:दम3नीbरः ||

Jदया:द `यासः
Jदया:द `यासः

ॐ kI Jदयाय नमः
ॐ kj िशर„ =वाहा
ॐ k›6 िशखायh वषट्
ॐ k˜ कवचाय ž6
ॐ k” g..याय वौषट्
ॐ kः अŸाय फट्

ॐ भwभ3व
F ः =वरोिम:त :द ब6धः

3 ाद:प | व|कायिxर6जीवी द-ा.%योऽहम¹3वम् ||


एत`a व|कवच6 यः पठ%त् शNणय
[यागी भोगी महायोगी स3खSःख :वव†जतः | सव. F ||
F :स;स6क8पो जीव`म3vतोऽŽ वतZ
F योगी द-ा.%यो :दग6बरः | दलादनोऽ:प तpजY[वा जीव`म3vतः स वतZ
इ[य3v[वIतदध% F ||
िभ8लो …र!वा नाम तदानj शNतवा:नदम् | सकRTछyवणमा.%ण व|IगोऽभवदYयसौ ||
इ[qतद् व|कवच6 द-ा.%य=य यो:गनः | शN[वा nष6 श6भ3 म3खात् प3नरYयाह पावती
F ||

!ी e:व उवाच

एतत् कवचमाहा[uय6 वद :व=तरतो मम | कƒ. ¼न कदा जाYय6 :कयpजाYय6 कथ6 कथम् ||


उवाच श6भ=3 तत् सवr पाव[या
F :वनयो:दतम् | शNण3 पाव:F त व€यािम समा:हतमना:वलम् ||
धमEथकाममोHाणा
F िमदaव परायणम् | ह=[यbरथपादा:तसवªbयWदायकम्
F ||
F तोषसाधनम् | ?दशाŸा:द :वŽानI :वधान6 परम6 :ह तत् ||
प3.िम. कल.ा:द सवस6
स6गीत शाŸ सा:ह[य स[क:व[व :वधायकम् | ब3ि; :वŽा =मN:त W-ा म:त Wौ:ढWदायकम् ||
सवस6
F तोषकरण6 सवSःख
F :नवारणम् | श.3सह
6 ारक‡ शीQ6 यशः की£त :ववधनम्
F ||
अlस6Áया महारोगाः सि`नपाताŸयोदशः | षOणव[यिHरोगाx _वश:त महरोगकाः
P ||
अlादश त3 कƒœा:न ग38मा`यl:वधा`य:प | अशी:तवEतरोगाx च[वा_रश-3 पhि-काः ||
_वश:त ¦¯•मरोगाx Hय चात3£थकादयः | म6. य6. कƒयोगाŽाः क8पत6.ा:द:न†मताः ||
¹ºराHस ?ताल क¢•मIडा:द •होÂवाः | स6गजा eशकाल=था=ताप.यसम3ि[थताः ||
नव•हसम3—ता महापातक स6भवाः | सवP रोगाः Wण¦य6:त सह²ावतनाद्
F Ã3वम् ||
अय3तावN:तमा.%ण व6^याप3.वती भ?त् | अय3त:®तयावNÄया tपमN[य3जयो भ?त् ||
अय3त:.तयाTचhव Åचर[व6 WजायZ | सह²ादय3तादवEक् सवकायE
F िण साधqत् ||
लHावNÄया सव:F सि;भव[q
F न स6शयः ||

:वषवNH=य मw¯ष3 :तœन् वh दिHणाम3खः | कƒsZ मासमा.%ण वh:रण6 :वकÆ:kयम् ||


F वNि;काaन जाYयZ | !ी वNHमw¯ !ीकामी _त:.णी शI:तकमिF ण ||
औS6बरतरोमw¯
ओज=कामोऽb[थमw¯ ŸीकाÉः सहकार¼ | -ानाथ¶ त3लसीमw¯ गभC\
F स3ता£थिभः ||
धना£थिभ =त3 स3H%.% पश3काÉ=त3 गोœ¼ | eवालq सवकाÉ=त[का¯
F F †शतम् ||
सवद
नािभमा. ज¯ ि=थ[वा भान3मालोvय यो जšत् | य3;% वा शाŸवाe वा सह²%ण जयो भ?त् ||
नािभमा. ज¯ ि=थ[वा भान3मालोvय यो जšत् | य3;% वा शाŸवाe वा सह²%ण जयो भ?त् ||
क‡ठमा.% ज¯ ि=थ[वा यो रा.ौ कवच6 पठ%त् | pवराप=मारकƒœा:दतापpवर:नवारणम् ||
F | Zन त. :ह जYत@य6 ततः :सि;भ?;Ê
य. यत् =यात् ि=थर6 यŽत् Wसvत6 ति`नवतZ F वम् ||
इ[य3vतवान् िशवो गौयª रह=य6 परम6 श3भम् | यः पठ%त् व|कवच6 द-ा.%य समो भ?त् ||

एव6 िश?न क:थत6 :हमव[स3तायh


F |
Wोvत6 दलादम3नqऽ:.स3Zन पwवम्
यः कोऽ:प व|कवच6 पठतीहलो¼
द-ोपमxर:त यो:गवरिxराय3ः ||

इ:त !ी skयामळ% :हमव[ख6ड% म6.शाŸ% उमाम\bरस6वाe !ी द-ा.%यव|कवच=तो.6 स6पwणम्


F

!ी ग3s द- - जय ग3s द-

You might also like