You are on page 1of 501

Mahabharata - 1- Adi Parva

महिषर् व्यास कृ त

महाभारत
(आिद पवर्)

Sanskrit text of Ved Vyas’s

Mahābhārat
(1. Adi Parva)
www.swargarohan.org
Mahabharata - 2- Adi Parva

MAHABHARATA : AN INTRODUCTION

Mahabharat, which literally means ‘the great story of Bharat dynasty’ is part of the
Hindu Itihās, i.e. ‘that which happened’. It is an extraordinary story of sibling rivalry,
diplomatic maneuvering and shifting of human values culminating in a direct confrontation
on the battlefield of Kurukshetra between five sons of King Pandu (Pandavas) and hundred
sons of King Dhritarastra (Kauravas). It's a tale of tragic war which pitted brothers against
brothers, sons against fathers and students against teachers. Exceptional characters, in-
depth and complex set of interwoven relationships and dramatization on a grand scale
makes this epic a memorable one. It's also a saga which marks the end of an era (dvapar
Yuga) wherein characters lived up to morals, values and principles to the beginning of an
era (Kali Yuga), wherein selfishness, deceit and immorality rules the reins.
Besides compelling drama and riveting plot, Mahabharata is unique in many ways.
Larger than life characters including that of Lord Krishna, considered as an incarnation of
Lord Vishnu; Bhisma - great grandfather of principle warriors, who pledged to serve the
kingdom of Hastinapur and ended up being a silent witness of its fall; Arjuna - unparalleled
archer of that time, who laid down his arms at the beginning of the war; Karna - son of
Kunti who ended up on the enemy camp due to misfortune; Yudhisthir - an icon of truth
who was compelled to lie to win over the battle; Duryodhan - son of blind king whose
unending ambitions became the root cause of trouble; Dronacharya - accomplished teacher
of that time, who was forced to fight against his favorite student Arjuna...all make this epic
spectacular and fascinating.
Every single incident of Mahabharata is full of twists and turns - whether be it the
game of dice between brothers or be it the 13 years exile of Pandavas in the forest with a
condition of anonymity for the last year, or be it a mysterious fire in the house of wax and
Pandava's miraculous escape thereof or be it the laying down of arms by dishearten Arjuna
in the battlefield, which resulted in delivery of the message of Bhagavad-Gita (song of the
supreme) by Lord Krishna or be it the deftness of Krishna in navigating Pandavas to victory
and beyond. In a way, Ramayana and Mahabharata form the very basis of cultural
consciousness that symbolize Hinduism. It's not a surprise that Mahabharata has attracted
tremendous interest among literates and common man alike of India or East Asia but
pundits and philosophers all over the world.
A timeless creation of Sage Ved Vyasa (who himself is one of the character of this
epic) and one of the longest poem of all times, Mahabharata is divided into eighteen books
or chapters (called Parvas) namely 01. Adi Parva; 02. Sabha Parva; 03. Aranyak Parva or
Van Parva; 04. Virat Parva; 05. Udyog Parva; 06. Bhishma Parva; 07. Drona Parva; 08.
Karna Parva; 09. Shalya Parva; 10. Sauptika Parva; 11. Stri Parva; 12. Shanti Parva; 13.
Anushashana Parva; 14. Ashwamegha Parva; 15. Ashramvasik Parva; 16. Musala Parva; 17.
Mahaprasthanika Parva and 18. Swargarohan Parva.
It is interesting to note that Bhagavad-Gita, most sacred text of Hindus having great
philosophical impact, is part of Mahabharata (Bhishma Parva). Similarly, Vishnu
Sahasranama, the most famous hymn of Lord Vishnu containing thousand names of the
Supreme is part of Anusashana Parva. Other principal stories that are part of Mahabharata
includes the life and works of Lord Krishna (Krishnavatar) woven throughout various
chapters of Mahabharata, the love story of Nala and Damayanti as well as an abbreviated
Ramayana in Aranyak Parva.
Here, you will find the Sanskrit text of Adi Parva, 1st chapter of Mahabharata. To read
principal stories of Mahabharata in Gujarati, please visit www.swargarohan.org, where you
will also find exclusive reference on Characters of Mahabharata [Glossary section].

☼ ☼ ☼ ☼ ☼

www.swargarohan.org
Mahabharata - 3- Adi Parva

१.
नारायणं नमःकृ त्य नरं चैव नरो मम ् ।
दे वीं सरःवतीं चैव ततो जयमुद रयेत ् ॥
लोमहषर्णपुऽ उमौवाः सूतः पौरािणको नैिमषारण्ये
शौनकःय कुलपते ार्दशवािषर्के सऽे ॥०१॥
समासीनान यग छ ॄ ष न्संिशतोतान ् ।
िवनयावनतो भूत्वा कदािचत्सूतनन्दनः ॥०२॥
तमाौममनुूा ं नैिमषारण्यवािसनः ।
िचऽाः ौोतुं कथाःतऽ पिरवोुःतपिःवनः ॥०३॥
अिभवा मुनींःतांःतु सवार्नेव कृ ता जिलः ।
अपृ छत्स तपोवृि ं सि व
ै ािभनिन्दतः ॥०४॥
अथ तेषूपिव ेषु सवंवेव तपिःवषु ।
िनिदर् मासनं भेजे िवनया लोमहषर्िणः ॥०५॥
सुखासीनं ततःतं तु िवौान्तमुपलआय च ।
अथापृ छदृिषःतऽ कि त्ूःतावयन्कथाः ॥०६॥
कुत आगम्यते सौते क्व चायं िव तःत्वया ।
कालः कमलपऽाक्ष शंसत
ै त्पृ छतो मम ॥०७॥
सूत उवाच
जनमेजयःय राजषः सपर्सऽे महात्मनः ।
समीपे पािथर्वेन्िःय सम्यक्पािरिक्षतःय च ॥०८॥
कृ ंण ै पायनूो ाः सुपुण्या िविवधाः कथाः ।
किथता ािप िविधव ा वैशंपायनेन वै ॥०९॥
ौुत्वाहं ता िविचऽाथार् महाभारतसंिौताः ।
बहिन
ू संपिरबम्य तीथार्न्यायतनािन च ॥१०॥
समन्तप चकं नाम पुण्यं ि जिनषेिवतम ् ।
गतवानिःम तं दे शं यु ं यऽाभवत्पुरा ।
पाण्डवानां कु णां च सवषां च मह िक्षताम ् ॥११॥
िददृक्षुरागतःतःमात्समीपं भवतािमह ।
आयुंमन्तः सवर् एव ॄ भूता िह मे मताः ॥१२॥
अिःमन्यज्ञे महाभागाः सूयप
र् ावकवचर्सः ।
कृ तािभषेकाः शुचयः कृ तजप्या हताग्नयः
ु ।
भवन्त आसते ःवःथा ॄवीिम िकमहं ि जाः ॥१३॥

www.swargarohan.org
Mahabharata - 4- Adi Parva

पुराणसंिौताः पुण्याः कथा वा धमर्सिं ौताः ।


इितवृ ं नरे न्िाणामृषीणां च महात्मनाम ् ॥१४॥
ऋषय ऊचुः
ै पायनेन यत्ूो ं पुराणं परमिषर्णा ।
सुरैॄर् िषर्िभ व
ै ौुत्वा यदिभपूिजतम ् ॥१५॥
तःया यानविर ःय िविचऽपदपवर्णः ।
सूआमाथर्न्याययु ःय वेदाथभूिर् षतःय च ॥१६॥
भारतःयेितहासःय पुण्यां मन्थाथर्सय
ं ुताम ् ।
संःकारोपगतां ॄा ं नानाशा ोपबृंिहताम ् ॥१७॥
जनमेजयःय यां राज्ञो वैशंपायन उ वान ् ।
यथावत्स ऋिषःतुं या सऽे ै पायनाज्ञया ॥१८॥
वेदै तुिभर्ः सिमतां व्यासःया तकमर्
ु णः ।
संिहतां ौोतुिम छामो धम्या पापभयापहाम ् ॥१९॥
सूत उवाच
आ ं पुरुषमीशानं पुरुहतं
ू पुरु ु तम ् ।
ऋतमेकाक्षरं ॄ व्य ाव्य ं सनातनम ् ॥२०॥
अस च स चैव च यि ं सदसतः परम ् ।
परावराणां ॐ ारं पुराणं परमव्ययम ् ॥२१॥
मङ्ग यं मङ्गलं िवंणुं वरे ण्यमनघं शुिचम ् ।
नमःकृ त्य षीकेशं चराचरगुरुं हिरम ् ॥२२॥
महषः पूिजतःयेह सवर्लोके महात्मनः ।
ूवआयािम मतं कृ त्ःनं व्यासःयािमततेजसः ॥२३॥
आच युः कवयः केिचत्संूत्याचक्षते परे ।
आ याःयिन्त तथैवान्ये इितहासिममं भुिव ॥२४॥
इदं तु िऽषु लोकेषु महज्ज्ञानं ूिति तम ् ।
िवःतरै समासै धायर्ते यि जाितिभः ॥२५॥
अलंकृतं शुभःै श दै ः समयैिदर् व्यमानुषःै ।
छन्दोवृ ै िविवधैरिन्वतं िवदषां
ु िूयम ् ॥२६॥
िनंूभेऽिःमिन्नरालोके सवर्तःतमसावृते ।
बृहदण्डमभूदेकं ूजानां बीजमक्षयम ् ॥२७॥
युगःयादौ िनिम ं तन्महि व्यं ूचक्षते ।
यिःमंःत यते सत्यं ज्योितॄर् सनातनम ् ॥२८॥

www.swargarohan.org
Mahabharata - 5- Adi Parva

अ तं
ु चाप्यिचन्त्यं च सवर्ऽ समतां गतम ् ।
अव्य ं कारणं सूआमं य त्सदसदात्मकम ् ॥२९॥
यःमाित्पतामहो जज्ञे ूभुरेकः ूजापितः ।
ॄ ा सुरगुरुः ःथाणुमन
र् ुः कः परमें यथ ॥३०॥
ूाचेतसःतथा दक्षो दक्षपुऽा स ये ।
ततः ूजानां पतयः ूाभवन्नेकिवंशितः ॥३१॥
पुरुष ाूमेयात्मा यं सवर्मष
ृ यो िवदःु ।
िव ेदेवाःतथािदत्या वसवोऽथाि नाविप ॥३२॥
यक्षाः सा याः िपशाचा गु काः िपतरःतथा ।
ततः ूसूता िव ांसः िश ा ॄ षर्योऽमलाः ॥३३॥
राजषर्य बहवः सवः समुिदता गुणःै ।
आपो ौः पृिथवी वायुरन्तिरक्षं िदशःतथा ॥३४॥
संवत्सरतर्वो मासाः पक्षाहोराऽयः बमात ् ।
य चान्यदिप तत्सव संभत
ू ं लोकसािक्षकम ् ॥३५॥
यिददं दृँयते िकंिच त
ू ं ःथावरजङ्गमम ् ।
पुनः संिक्षप्यते सव जगत्ूा े युगक्षये ॥३६॥
यथतार्वत
ृ ुिलङ्गािन नाना पािण पयर्ये ।
दृँयन्ते तािन तान्येव तथा भावा युगािदषु ॥३७॥
एवमेतदना न्तं भूतसंहारकारकम ् ।
अनािदिनधनं लोके चबं संपिरवतर्ते ॥३८॥
ऽयि श
ं त्सहॐािण ऽयि श
ं छतािन च ।
ऽयि श
ं च दे वानां सृि ः संक्षेपलक्षणा ॥३९॥
िदवःपुऽो बृह ानु क्षुरात्मा िवभावसुः ।
सिवता च ऋचीकोऽक भानुराशावहो रिवः ॥४०॥
पुऽा िववःवतः सव म ःतेषां तथावरः ।
दे वॅा तनयःतःय तःमात्सुॅािडित ःमृतः ॥४१॥
सुॅाजःतु ऽयः पुऽाः ूजावन्तो बहौु
ु ताः ।
दशज्योितः शतज्योितः सहॐज्योितरात्मवान ् ॥४२॥
दश पुऽसहॐािण दशज्योतेमह
र् ात्मनः ।
ततो दशगुणा ान्ये शतज्योतेिरहात्मजाः ॥४३॥
भूयःततो दशगुणाः सहॐज्योितषः सुताः ।
ते योऽयं कुरुवंश यदनां
ू भरतःय च ॥४४॥

www.swargarohan.org
Mahabharata - 6- Adi Parva

ययातीआवाकुवंश राजष णां च सवर्शः ।


संभत
ू ा बहवो वंशा भूतसगार्ः सिवःतराः ॥४५॥
भूतःथानािन सवार्िण रहःयं िऽिवधं च यत ् ।
वेदयोगं सिवज्ञानं धम ऽथर्ः काम एव च ॥४६॥
धमर्कामाथर्शा ािण शा ािण िविवधािन च ।
लोकयाऽािवधानं च संभत
ू ं दृ वानृिषः ॥४७॥
इितहासाः सवैया या िविवधाः ौुतयोऽिप च ।
इह सवर्मनुबान्तमु ं मन्थःय लक्षणम ् ॥४८॥
िवःतीयतन्महज्ज्ञानमृिषः संक्षेपमॄवीत ् ।
इ ं िह िवदषां
ु लोके समासव्यासधारणम ् ॥४९॥
मन्वािद भारतं केिचदाःतीकािद तथापरे ।
तथोपिरचरा न्ये िवूाः सम्यगधीयते ॥५०॥
िविवधं संिहताज्ञानं द पयिन्त मनीिषणः ।
व्या यातुं कुशलाः केिच मन्थं धारियतुं परे ॥५१॥
तपसा ॄ चयण व्यःय वेदं सनातनम ् ।
इितहासिममं चबे पुण्यं सत्यवतीसुतः ॥५२॥
पराशरात्मजो िव ान्ॄ िषर्ः संिशतोतः ।
मातुिनर्योगा मार्त्मा गाङ्गेयःय च धीमतः ॥५३॥
क्षेऽे िविचऽवीयर्ःय कृ ंण ै पायनः पुरा ।
ऽीनग्नीिनव कौरव्या जनयामास वीयर्वान ् ॥५४॥
उत्पा धृतरा ं च पाण्डु ं िवदरमे
ु व च ।
जगाम तपसे धीमान्पुनरे वाौमं ूित ॥५५॥
तेषु जातेषु वृ े षु गतेषु परमां गितम ् ।
अॄवी ारतं लोके मानुषेऽिःमन्महानृिषः ॥५६॥
जनमेजयेन पृ ः सन्ॄा णै सहॐशः ।
शशास िशंयमासीनं वैशंपायनमिन्तके ॥५७॥
स सदःयैः सहासीनः ौावयामास भारतम ् ।
कमार्न्तरे षु यज्ञःय चो मानः पुनः पुनः ॥५८॥
िवःतरं कुरुवंशःय गान्धायार् धमर्शीलताम ् ।
क्ष ःु ूज्ञां धृितं कुन्त्याः सम्यग् ै पायनोऽॄवीत ् ॥५९॥
वासुदेवःय माहात्म्यं पाण्डवानां च सत्यताम ् ।
दवृ
ु र् ं धातर्रा ाणामु वान्भगवानृिषः ॥६०॥

www.swargarohan.org
Mahabharata - 7- Adi Parva

चतुिवशितसाहॐीं चबे भारतसंिहताम ् ।


उपा यानैिवर्ना ताव ारतं ूो यते बुधैः ॥६१॥
ततोऽ यधर्शतं भूयः संक्षेपं कृ तवानृिषः ।
अनुबमिणम यायं वृ ान्तानां सपवर्णाम ् ॥६२॥
इदं ै पायनः पूव ु
पुऽम यापय छकम ् ।
ततोऽन्ये योऽनु पे यः िशंये यः ूददौ ूभुः ॥६३॥
नारदोऽौावय े वानिसतो दे वलः िपतॄन ् ।
गन्धवर्यक्षरक्षांिस ौावयामास वै शुकः ॥६४॥
दय
ु धनो मन्युमयो महािमः
ु ःकन्धः कणर्ः शकुिनःतःय शाखाः ।
दःशासनः
ु पुंपफले समृ े मूलं राजा धृतरा ोऽमनीषी ॥६५॥
युिधि रो धमर्मयो महािमः
ु ःकन्धोऽजुन
र् ो भीमसेनोऽःय शाखाः ।
माि सुतौ पुंपफले समृ े मूलं कृ ंणो ॄ च ॄा णा ॥६६॥
पाण्डु िजर्त्वा बहन्दे
ू शान्युधा िवबमणेन च ।
अरण्ये मृगयाशीलो न्यवसत्सजनःतदा ॥६७॥
मृगव्यवायिनधने कृ लां ूाप स आपदम ् ।
जन्मूभृित पाथार्नां तऽाचारिविधबमः ॥६८॥
माऽोर युपपि धम पिनषदं ूित ।
धमर्ःय वायोः शबःय दे वयो तथाि नोः ॥६९॥
तापसैः सह संव ृ ा मातृ यां पिररिक्षताः ।
मे यारण्येषु पुण्येषु महतामाौमेषु च ॥७०॥
ऋिषिभ तदानीता धातर्रा ान्ूित ःवयम ् ।
िशशव ािभ पा जिटला ॄ चािरणः ॥७१॥
पुऽा ॅातर ेमे िशंया सु द वः ।
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तिहर् ताःततः ॥७२॥
तांःतैिनर्वेिदतान्दृं वा पाण्डवान्कौरवाःतदा ।
िश ा वणार्ः पौरा ये ते हषार् चुबुशुभश
र्ृ म ् ॥७३॥
आहःु केिचन्न तःयैते तःयैत इित चापरे ।
यदा िचरमृतः पाण्डु ः कथं तःयेित चापरे ॥७४॥
ःवागतं सवर्था िदं या पाण्डोः पँयाम संतितम ् ।
उ यतां ःवागतिमित वाचोऽौूयन्त सवर्शः ॥७५॥
तिःमन्नुपरते श दे िदशः सवार् िवनादयन ् ।
अन्तिहर् तानां भूतानां िनःवनःतुमल
ु ोऽभवत ् ॥७६॥

www.swargarohan.org
Mahabharata - 8- Adi Parva

पुंपवृि ः शुभा गन्धाः शङ्खदन्दिभिनःवनाः


ु ु ।
आसन्ूवेशे पाथार्नां तद तिमवाभवत
ु ् ॥७७॥
तत्ूीत्या चैव सवषां पौराणां हषर्सभ
ं वः ।
श द आसीन्महांःतऽ िदवःपृक्क ितर्वधर्नः ॥७८॥
तेऽप्यधीत्यािखलान्वेदा शा ािण िविवधािन च ।
न्यवसन्पाण्डवाःतऽ पूिजता अकुतोभयाः ॥७९॥
युिधि रःय शौचेन ूीताः ूकृ तयोऽभवन ् ।
धृत्या च भीमसेनःय िवबमेणाजुन
र् ःय च ॥८०॥
गुरुशुौष
ू या कुन्त्या यमयोिवर्नयेन च ।
तुतोष लोकः सकलःतेषां शौयर्गण
ु ेन च ॥८१॥
समवाये ततो राज्ञां कन्यां भतृः
र् वयंवराम ् ।
ूा वानजुन
र् ः कृ ंणां कृ त्वा कमर् सुदंकरम
ु ् ॥८२॥
ततः ूभृित लोकेऽिःमन्पूज्यः सवर्धनुंमताम ् ।
आिदत्य इव दंूे
ु आयः समरे ंविप चाभवत ् ॥८३॥
स सवार्न्पािथर्वाि जत्वा सवा महतो गणान ् ।
आजहाराजुन
र् ो राज्ञे राजसूयं महाबतुम ् ॥८४॥
अन्नवान्दिक्षणावां सवः समुिदतो गुणःै ।
युिधि रे ण संूा ो राजसूयो महाबतुः ॥८५॥
सुनया ासुदेवःय भीमाजुन
र् बलेन च ।
घातियत्वा जरासंधं चै ं च बलगिवर्तम ् ॥८६॥
दय
ु धनमुपाग छन्नहर् णािन ततःततः ।
मिणका चनर ािन गोहःत्य धनािन च ॥८७॥
समृ ां तां तथा दृं वा पाण्डवानां तदा िौयम ् ।
ईंयार्समुत्थः सुमहांःतःय मन्युरजायत ॥८८॥
िवमानूितमां चािप मयेन सुकृतां सभाम ् ।
पाण्डवानामुप तां स दृं वा पयर्तप्यत ॥८९॥
यऽावहिसत ासीत्ूःकन्दिन्नव संॅमात ् ।
ूत्यक्षं वासुदेवःय भीमेनानिभजातवत ् ॥९०॥
स भोगािन्विवधान्भु जु ािन िविवधािन च ।
किथतो धृतरा ःय िववण हिरणः कृ शः ॥९१॥
अन्वजाना तो त
ू ं धृतरा ः सुतिूयः ।
त त्वा वासुदेवःय कोपः समभवन्महान ् ॥९२॥

www.swargarohan.org
Mahabharata - 9- Adi Parva

नाितूीतमना ासीि वादां ान्वमोदत ।



ू ाद ननयान्घोरान्ूवृ ां ाप्युपैक्षत ॥९३॥
िनरःय िवदरंु िोणं भींमं शार तं कृ पम ् ।
िवमहे तुमल
ु े तिःमन्नहन्क्षऽं परःपरम ् ॥९४॥
जयत्सु पाण्डु पुऽेषु ौुत्वा सुमहदिूयम ् ।
दय
ु धनमतं ज्ञात्वा कणर्ःय शकुनेःतथा ।
धृतरा ि रं यात्वा संजयं वाक्यमॄवीत ् ॥९५॥
शृणु संजय मे सव न मेऽसूियतुमहर् िस ।
ौुतवानिस मेधावी बुि मान्ूाज्ञसंमतः ॥९६॥
न िवमहे मम मितनर् च ूीये कुरुक्षये ।
न मे िवशेषः पुऽेषु ःवेषु पाण्डु सुतेषु च ॥९७॥
वृ ं माम यसूयिन्त पुऽा मन्युपरायणाः ।
अहं त्वचक्षुः कापर्ण्यात्पुऽूीत्या सहािम तत ् ।
मु न्तं चानुमु ािम दय
ु धनमचेतनम ् ॥९८॥
राजसूये िौयं दृं वा पाण्डवःय महौजसः ।
त चावहसनं ूाप्य सभारोहणदशर्ने ॥९९॥
अमिषर्तः ःवयं जेतुमश ः पाण्डवाुणे ।
िनरुत्साह संूा ुं िौयमक्षिऽयो यथा ।
गान्धारराजसिहतँछ त
ू ममन्ऽयत ् ॥१००॥
तऽ य था ज्ञातं मया संजय ृ
त छणु ।
ौुत्वा िह मम वाक्यािन बु या यु ािन त वतः ।
ततो ज्ञाःयिस मां सौते ूज्ञाचक्षुषिमत्युत ॥१०१॥
यदाौौषं धनुरायम्य िचऽं िव ं लआयं पािततं वै पृिथव्याम ् ।
कृ ंणां तां पँयतां सवर्राज्ञां तदा नाशंसे िवजयाय संजय ॥१०२॥
यदाौौषं ारकायां सुभिां ूस ोढां माधवीमजुन
र् ेन ।
इन्िूःथं वृिंणवीरौ च यातौ तदा नाशंसे िवजयाय संजय ॥१०३॥
यदाौौषं दे वराजं ूवृ ं शरै िदर् व्यैवार्िरतं चाजुन
र् ेन ।
अिग्नं तथा तिपर्तं खाण्डवे च तदा नाशंसे िवजयाय संजय ॥१०४॥
यदाौौषं तराज्यं युिधि रं परािजतं सौबलेनाक्षवत्याम ् ।
अन्वागतं ॅातृिभरूमेयैःतदा नाशंसे िवजयाय संजय ॥१०५॥
यदाौौषं िौपद मौुकण्ठ ं सभां नीतां दःिखतामे
ु कव ाम ् ।
रजःवलां नाथवतीमनाथव दा नाशंसे िवजयाय संजय ॥१०६॥

www.swargarohan.org
Mahabharata - 10 - Adi Parva

यदाौौषं िविवधाःतात चे ा धमार्त्मनां ूिःथतानां वनाय ।


ज्ये ूीत्या िक्लँयतां पाण्डवानां तदा नाशंसे िवजयाय संजय ॥१०७॥
यदाौौषं ःनातकानां सहॐैरन्वागतं धमर्राजं वनःथम ् ।
िभक्षाभुजां ॄा णानां महात्मनां तदा नाशंसे िवजयाय संजय ॥१०८॥
यदाौौषमजुन
र् ो दे वदे वं िकरात पं यम्बकं तोंय यु े ।
अवाप तत्पाशुपतं महा ं तदा नाशंसे िवजयाय संजय ॥१०९॥
यदाौौषं िऽिदवःथं धनंजयं शबात्साक्षाि व्यम ं यथावत ् ।
अधीयानं शंिसतं सत्यसंधं तदा नाशंसे िवजयाय संजय ॥११०॥
यदाौौषं वैौवणेन साध समागतं भीममन्यां पाथार्न ् ।
तिःमन्दे शे मानुषाणामगम्ये तदा नाशंसे िवजयाय संजय ॥१११॥
यदाौौषं घोषयाऽागतानां बन्धं गन्धवम क्षणं चाजुन
र् ेन ।
ःवेषां सुतानां कणर्बु ौ रतानां तदा नाशंसे िवजयाय संजय ॥११२॥
यदाौौषं यक्ष पेण धम समागतं धमर्राजेन सूत ।
ू ानु ािन्वॄुवन्तं च सम्य दा नाशंसे िवजयाय संजय ॥११३॥
यदाौौषं मामकानां विर ान्धनंजयेनक
ै रथेन भग्नान ् ।
िवराटरा े वसता महात्मना तदा नाशंसे िवजयाय संजय ॥११४॥
यदाौौषं सत्कृ तां मत्ःयराज्ञा सुतां द ामु रामजुन
र् ाय ।
तां चाजुन
र् ः ूत्यगृ ात्सुताथ तदा नाशंसे िवजयाय संजय ॥११५॥
यदाौौषं िनिजर्तःयाधनःय ूोािजतःय ःवजनात्ू युतःय ।
अक्षौिहणीः स युिधि रःय तदा नाशंसे िवजयाय संजय ॥११६॥
यदाौौषं नरनारायणौ तौ कृ ंणाजुन
र् ौ वदतो नारदःय ।
अहं ि ा ॄ लोके सदे ित तदा नाशंसे िवजयाय संजय ॥११७॥
यदाौौषं माधवं वासुदेवं सवार्त्मना पाण्डवाथ िनिव म ् ।
यःयेमां गां िवबममेकमाहःतदा
ु नाशंसे िवजयाय संजय ॥११८॥
यदाौौषं कणर्दय
ु धना यां बुि ं कृ तां िनमहे केशवःय ।
तं चात्मानं बहधा
ु दशर्यानं तदा नाशंसे िवजयाय संजय ॥११९॥
यदाौौषं वासुदेवे ूयाते रथःयैकाममतिःत मानाम ् ।
आता पृथां सािन्त्वतां केशवेन तदा नाशंसे िवजयाय संजय ॥१२०॥
यदाौौषं मिन्ऽणं वासुदेवं तथा भींमं शांतनवं च तेषाम ् ।
भार ाजं चािशषोऽनुॄव
ु ाणं तदा नाशंसे िवजयाय संजय ॥१२१॥
यदाौौषं कणर् उवाच भींमं नाहं योत्ःये यु यमाने त्वयीित ।
िहत्वा सेनामपचबाम चैव तदा नाशंसे िवजयाय संजय ॥१२२॥

www.swargarohan.org
Mahabharata - 11 - Adi Parva

यदाौौषं वासुदेवाजुन
र् ौ तौ तथा धनुगार्िण्डवमूमेयम ् ।
ऽीण्युमवीयार्िण समागतािन तदा नाशंसे िवजयाय संजय ॥१२३॥
यदाौौषं कँमलेनािभपन्ने रथोपःथे सीदमानेऽजुन
र् े वै ।
कृ ंणं लोकान्दशर्यानं शर रे तदा नाशंसे िवजयाय संजय ॥१२४॥
यदाौौषं भींममिमऽकशर्नं िन नन्तमाजावयुतं रथानाम ् ।
नैषां कि यते दृँय पःतदा नाशंसे िवजयाय संजय ॥१२५॥
यदाौौषं भींममत्यन्तशूरं हतं पाथनाहवेंवूधृंयम ् ।
िशखिण्डनं पुरतः ःथापियत्वा तदा नाशंसे िवजयाय संजय ॥१२६॥
यदाौौषं शरत पे शयानं वृ ं वीरं सािदतं िचऽपुङ्खैः ।
भींमं कृ त्वा सोमकान पशेषांःतदा नाशंसे िवजयाय संजय ॥१२७॥
यदाौौषं शांतनवे शयाने पानीयाथ चोिदतेनाजुन
र् ेन ।
भूिमं िभ वा तिपर्तं तऽ भींमं तदा नाशंसे िवजयाय संजय ॥१२८॥
यदाौौषं शुबसूय च यु ौ कौन्तेयानामनुलोमौ जयाय ।
िनत्यं चाःमा ापदा व्याभषन्तःतदा नाशंसे िवजयाय संजय ॥१२९॥
यदा िोणो िविवधान मागार्िन्वदशर्यन्समरे िचऽयोधी ।
न पाण्डवा ौे तमािन्नहिन्त तदा नाशंसे िवजयाय संजय ॥१३०॥
यदाौौषं चाःमद यान्महारथान्व्यविःथतानजुन
र् ःयान्तकाय ।
संश कािन्नहतानजुन
र् ेन तदा नाशंसे िवजयाय संजय ॥१३१॥
यदाौौषं व्यूहमभे मन्यैभार्र ाजेना श ेण गु म ् ।
िभ वा सौभिं वीरमेकं ूिव ं तदा नाशंसे िवजयाय संजय ॥१३२॥
यदािभमन्युं पिरवायर् बालं सव हत्वा पा बभूवुः ।
महारथाः पाथर्मशक्नुवन्तःतदा नाशंसे िवजयाय संजय ॥१३३॥
यदाौौषमिभमन्युं िनहत्य हषार्न्मूढान्बोशतो धातर्रा ान ् ।
बोधं मु ं सैन्धवे चाजुन
र् ेन तदा नाशंसे िवजयाय संजय ॥१३४॥
यदाौौषं सैन्धवाथ ूितज्ञां ूितज्ञातां त धायाजुन
र् ेन ।
सत्यां िनःतीणा शऽुम ये च तेन तदा नाशंसे िवजयाय संजय ॥१३५॥
यदाौौषं ौान्तहये धनंजये मुक्त्वा हयान्पायियत्वोपवृ ान ् ।
पुनयुक्
र् त्वा वासुदेवं ूयातं तदा नाशंसे िवजयाय संजय ॥१३६॥
यदाौौषं वाहनेंवा सत्सु रथोपःथे ित ता गािण्डवेन ।
सवार्न्योधान्वािरतानजुन
र् ेन तदा नाशंसे िवजयाय संजय ॥१३७॥
यदाौौषं नागबलैदर्रु
ु त्सहं िोणानीकं युयुधानं ूम य ।
यातं वांणयं यऽ तौ कृ ंणपाथ तदा नाशंसे िवजयाय संजय ॥१३८॥

www.swargarohan.org
Mahabharata - 12 - Adi Parva

यदाौौषं कणर्मासा मु ं वधा मं कुत्सियत्वा वचोिभः ।


धनुंको या तु कणन वीरं तदा नाशंसे िवजयाय संजय ॥१३९॥
यदा िोणः कृ तवमार् कृ प कण िौिणमर्िराज शूरः ।
अमषर्यन्सैन्धवं व यमानं तदा नाशंसे िवजयाय संजय ॥१४०॥
यदाौौषं दे वराजेन द ां िदव्यां शि ं व्यंिसतां माधवेन ।
घटोत्कचे राक्षसे घोर पे तदा नाशंसे िवजयाय संजय ॥१४१॥
यदाौौषं कणर्घटोत्कचा यां यु े मु ां सूतपुऽेण शि म ् ।
यया व यः समरे सव्यसाची तदा नाशंसे िवजयाय संजय ॥१४२॥
यदाौौषं िोणमाचायर्मेकं धृ म्
ु नेना यितबम्य धमर्म ् ।
रथोपःथे ूायगतं िवशःतं तदा नाशंसे िवजयाय संजय ॥१४३॥
यदाौौषं िौिणना ै रथःथं माि पुऽं नकुलं लोकम ये ।
समं यु े पाण्डवं यु यमानं तदा नाशंसे िवजयाय संजय ॥१४४॥
यदा िोणे िनहते िोणपुऽो नारायणं िदव्यम ं िवकुवर्न ् ।
नैषामन्तं गतवान्पाण्डवानां तदा नाशंसे िवजयाय संजय ॥१४५॥
यदाौौषं कणर्मत्यन्तशूरं हतं पाथनाहवेंवूधृंयम ् ।
तिःमन्ॅातॄणां िवमहे दे वगु े तदा नाशंसे िवजयाय संजय ॥१४६॥
यदाौौषं िोणपुऽं कृ पं च दःशासनं
ु कृ तवमार्णमुमम ् ।
युिधि रं शून्यमधषर्यन्तं तदा नाशंसे िवजयाय संजय ॥१४७॥
यदाौौषं िनहतं मिराजं रणे शूरं धमर्राजेन सूत ।
सदा संमामे ःपधर्ते यः स कृ ंणं तदा नाशंसे िवजयाय संजय ॥१४८॥
यदाौौषं कलह त
ू मूलं मायाबलं सौबलं पाण्डवेन ।
हतं संमामे सहदे वेन पापं तदा नाशंसे िवजयाय संजय ॥१४९॥
यदाौौषं ौान्तमेकं शयानं ॑दं गत्वा ःतम्भियत्वा तदम्भः ।
दय
ु धनं िवरथं भग्नदप तदा नाशंसे िवजयाय संजय ॥१५०॥
यदाौौषं पाण्डवांिःत मानान्गङ्गा॑दे वासुदेवेन साधर्म ् ।
अमषर्णं धषर्यतः सुतं मे तदा नाशंसे िवजयाय संजय ॥१५१॥
यदाौौषं िविवधांःतात मागार्न्गदायु े मण्डलं संचरन्तम ् ।
िम या हतं वासुदेवःय बु या तदा नाशंसे िवजयाय संजय ॥१५२॥
यदाौौषं िोणपुऽािदिभःतैहर्तान्पा चालान्िौपदे यां सु ान ् ।
कृ तं बीभत्समयशःयं च कमर् तदा नाशंसे िवजयाय संजय ॥१५३॥
यदाौौषं भीमसेनानुयातेन अ त्थाम्ना परमा ं ूयु म ् ।
बु े नैषीकमवधी ेन गभ तदा नाशंसे िवजयाय संजय ॥१५४॥

www.swargarohan.org
Mahabharata - 13 - Adi Parva

यदाौौषं ॄ िशरोऽजुन
र् ेन मु ं ःवःतीत्य म ेण शान्तम ् ।
अ त्थाम्ना मिणर ं च द ं तदा नाशंसे िवजयाय संजय ॥१५५॥
यदाौौषं िोणपुऽेण गभ वैरा या वै पात्यमाने महा े ।
ै पायनः केशवो िोणपुऽं परःपरे णािभशापैः शशाप ॥१५६॥
शो या गान्धार पुऽपौऽैिवर्ह ना तथा व वः िपतृिभॅार्तिृ भ ।
कृ तं काय दंकरं
ु पाण्डवेयःै ूा ं राज्यमसप ं पुनःतैः ॥१५७॥
क ं यु े दश शेषाः ौुता मे ऽयोऽःमाकं पाण्डवानां च स ।
व्यूना िवंशितराहताक्षौिहणीनां तिःमन्संमामे िवमहे क्षिऽयाणाम ् ॥१५८॥
तमसा त्व यवःतीण मोह आिवशतीव माम ् ।
संज्ञां नोपलभे सूत मनो िव लतीव मे ॥५९॥
इत्युक्त्वा धृतरा ोऽथ िवलप्य बहदःिखतः
ु ु ।
मूि छर् तः पुनरा ःतः संजयं वाक्यमॄवीत ् ॥१६०॥
संजयैवंगते ूाणांःत्य ु िम छािम मािचरम ् ।
ःतोकं िप न पँयािम फलं जीिवतधारणे ॥१६१॥
तं तथावािदनं द नं िवलपन्तं मह पितम ् ।
गाव गिणिरदं धीमान्महाथ वाक्यमॄवीत ् ॥१६२॥
ौुतवानिस वै राज्ञो महोत्साहान्महाबलान ् ।
ै पायनःय वदतो नारदःय च धीमतः ॥१६३॥
महत्सु राजवंशेषु गुणःै समुिदतेषु च ।
जातािन्दव्या िवदषः
ु शबूितमतेजसः ॥१६४॥
धमण पृिथवीं िजत्वा यज्ञैिरं वा दिक्षणैः ।
अिःमँ लोके यशः ूाप्य ततः कालवशं गताः ॥१६५॥
वैन्यं महारथं वीरं सृ जयं जयतां वरम ् ।
सुहोऽं रिन्तदे वं च कक्षीवन्तं तथौिशजम ् ॥१६६॥
बा कं दमनं शै यं शयार्ितमिजतं िजतम ् ।
िव ािमऽमिमऽ नमम्बर षं महाबलम ् ॥१६७॥
मरु ं मनुिमआवाकुं गयं भरतमेव च ।
रामं दाशरिथं चैव शशिबन्दं ु भगीरथम ् ॥१६८॥
ययाितं शुभकमार्णं दे वैय यािजतः ःवयम ् ।
चैत्ययूपािङ्कता भूिमयर्ःयेयं सवनाकरा ॥१६९॥
इित राज्ञां चतुिवशन्नारदे न सुरिषर्णा ।
पुऽशोकािभत ाय पुरा शै याय क ितर्ताः ॥१७०॥

www.swargarohan.org
Mahabharata - 14 - Adi Parva

ते य ान्ये गताः पूव राजानो बलव राः ।


महारथा महात्मानः सवः समुिदता गुणःै ॥१७१॥
पूरुः कुरुयर्दःु शूरो िवंवग ो महाधृितः ।
अनेना युवना ककुत्ःथो िवबमी रघुः ॥१७२॥
िविजती वीितहोऽ भवः ेतो बृह रुः
ु ।
उशीनरः शतरथः कङ्को दिलदहो
ु ु िमः
ु ॥१७३॥
दम्भो वः परो वेनः सगरः संकृितिनर्िमः ।
अजेयः परशुः पुण्सः शम्भुदवावृधोऽनघः ॥१७४॥
दे वा यः सुूितमः सुूतीको बृहिथः ।
महोत्साहो िवनीतात्मा सुबतुनषधो नलः ॥१७५॥
सत्योतः शान्तभयः सुिमऽः सुबलः ूभुः ।
जानुजङ्घोऽनरण्योऽकर्ः िूयभृत्यः शुभोतः ॥१७६॥
बलबन्धुिनर्रामदर् ः केतुशङ्
ृ गो बृह लः ।
धृ केतुबह
र्ृ त्केतुद केतुिनर्रामयः ॥१७७॥
अिविक्षत्ूबलो धूतःर् कृ तबन्धुदृर्ढेषुिधः ।
महापुराणः संभाव्यः ूत्यङ्गः परहा ौुितः ॥१७८॥
एते चान्ये च बहवः शतशोऽथ सहॐशः ।
ौूयन्तेऽयुतश ान्ये सं याता ािप प शः ॥१७९॥
िहत्वा सुिवपुलान्भोगान्बुि मन्तो महाबलाः ।
राजानो िनधनं ूा ाःतव पुऽैमह
र् माः ॥१८०॥
येषां िदव्यािन कमार्िण िवबमःत्याग एव च ।
माहात्म्यमिप चािःतक्यं सत्यता शौचमाजर्वम ् ॥१८१॥
िव ि ः क यते लोके पुराणैः किवस मैः ।
सवर्ि र् गण
ु संपन्नाःते चािप िनधनं गताः ॥१८२॥
तव पुऽा दरात्मानः
ु ूत ा व
ै मन्युना ।
लु धा दवृ
ु र् भूिय ा न ता शोिचतुमहर् िस ॥१८३॥
ौुतवानिस मेधावी बुि मान्ूाज्ञसंमतः ।
येषां शा ानुगा बुि नर् ते मु िन्त भारत ॥१८४॥
िनमहानुमहौ चािप िविदतौ ते नरािधप ।
नात्यन्तमेवानुविृ ः ौूयते पुऽरक्षणे ॥१८५॥
भिवतव्यं तथा त च नातः शोिचतुमहर् िस ।
दै वं ूज्ञािवशेषेण को िनवितर्तुमहर् ित ॥१८६॥

www.swargarohan.org
Mahabharata - 15 - Adi Parva

िवधातृिविहतं माग न कि दितवतर्ते ।


कालमूलिमदं सव भावाभावौ सुखासुखे ॥१८७॥
कालः पचित भूतािन कालः संहरित ूजाः ।
िनदर् हन्तं ूजाः कालं कालः शमयते पुनः ॥१८८॥
कालो िवकुरुते भावान्सवा लोके शुभाशुभान ् ।
कालः संिक्षपते सवार्ः ूजा िवसृजते पुनः ।
कालः सवषु भूतेषु चरत्यिवधृतः समः ॥१८९॥
अतीतानागता भावा ये च वतर्िन्त सांूतम ् ।
तान्कालिनिमर्तान्बु वा न संज्ञां हातुमहर् िस ॥१९०॥
सूत उवाच
अऽोपिनषदं पुण्यां कृ ंण ै पायनोऽॄवीत ् ।
भारता ययनात्पुण्यादिप पादमधीयतः ।
ौ धानःय पूयन्ते सवर्पापान्यशेषतः ॥१९१॥
दे वषर्यो ऽ पुण्या ॄ राजषर्यःतथा ।
क त्यर्न्ते शुभकमार्णःतथा यक्षमहोरगाः ॥१९२॥
भगवान्वासुदेव क त्यर्तेऽऽ सनातनः ।
स िह सत्यमृतं चैव पिवऽं पुण्यमेव च ॥१९३॥
शा तं ॄ परमं ीुवं ज्योितः सनातनम ् ।
यःय िदव्यािन कमार्िण कथयिन्त मनीिषणः ॥१९४॥
असत्सत्सदस चैव यःमा े वात्ूवतर्ते ।
संतित ूवृि जन्म मृत्युः पुनभर्वः ॥१९५॥
अ यात्मं ौूयते य च प चभूतगुणात्मकम ् ।
अव्य ािद परं य च स एव पिरगीयते ॥१९६॥
य ितवरा यु ा यानयोगबलािन्वताः ।
ूितिबम्बिमवादश पँयन्त्यात्मन्यविःथतम ् ॥१९७॥
ौ धानः सदो ु ः सत्यधमर्परायणः ।
आसेविन्नमम यायं नरः पापात्ूमु यते ॥१९८॥
अनुबमिणम यायं भारतःयेममािदतः ।
आिःतकः सततं शृण्वन्न कृ ले ंववसीदित ॥१९९॥
उभे सं ये जपिन्कंिचत्स ो मु येत िकि बषात ् ।
अनुबमण्या यावत्ःयाद ा रा या च संिचतम ् ॥२००॥
भारतःय वपु तत्सत्यं चामृतमेव च ।

www.swargarohan.org
Mahabharata - 16 - Adi Parva

नवनीतं यथा द नो ि पदां ॄा णो यथा ॥२०१॥


॑दानामुदिधः ौे ो गौवर्िर ा चतुंपदाम ् ।
यथैतािन विर ािन तथा भारतमु यते ॥२०२॥
य न
ै ं ौावये ला े ॄा णान्पादमन्ततः ।
अक्ष यमन्नपानं तित्पतॄंःतःयोपित ित ॥२०३॥
इितहासपुराणा यां वेदं समुपबृंहयेत ् ।
िबभेत्य पौुता े दो मामयं ूतिरंयित ॥२०४॥
कांण वेदिममं िव ा ौावियत्वाथर्म ुते ।
ॅूणहत्याकृ तं चािप पापं ज ान्न संशयः ॥२०५॥
य इमं शुिचर यायं पठे त्पवर्िण पवर्िण ।
अधीतं भारतं तेन कृ त्ःनं ःयािदित मे मितः ॥२०६॥
य ेमं शृणय
ु ािन्नत्यमाष ौ ासमिन्वतः ।
स द घर्मायुः क ित च ःवगर्ितं चाप्नुयान्नरः ॥२०७॥
चत्वार एकतो वेदा भारतं चैकमेकतः ।
समागतैः सुरिषर्िभःतुलामारोिपतं पुरा ।
मह वे च गुरुत्वे च िीयमाणं ततोऽिधकम ् ॥२०८॥
मह वा ारव वा च महाभारतमु यते ।
िनरु मःय यो वेद सवर्पापैः ूमु यते ॥२०९॥
तपो न क कोऽ ययनं न क कः ःवाभािवको वेदिविधनर् क कः ।
ूस िव ाहरणं न क कःतान्येव भावोपहतािन क कः ॥२१०॥
* * *
००२. ऋषय ऊचुः
समन्तप चकिमित यद ु ं सूतनन्दन ।
एतत्सव यथान्यायं ौोतुिम छामहे वयम ् ॥०१॥
सूत उवाच
शुौष
ू ा यिद वो िवूा ॄुवत कथाः शुभाः ।
समन्तप चका यं च ौोतुमहर् थ स माः ॥०२॥
ऽेता ापरयोः संधौ रामः श भृतां वरः ।
असकृ त्पािथर्वं क्षऽं जघानामषर्चोिदतः ॥०३॥
स सव क्षऽमुत्सा ःववीयणानल िु तः ।
समन्तप चके प च चकार रुिधर॑दान ् ॥०४॥
स तेषु रुिधराम्भःसु ॑दे षु बोधमूि छर् तः ।

www.swargarohan.org
Mahabharata - 17 - Adi Parva

िपतॄन्संतपर्यामास रुिधरे णेित नः ौुतम ् ॥०५॥


अथच कादयोऽ येत्य िपतरो ॄा णषर्भम ् ।
तं क्षमःवेित िसिषधुःततः स िवरराम ह ॥०६॥
तेषां समीपे यो दे शो ॑दानां रुिधराम्भसाम ् ।
समन्तप चकिमित पुण्यं तत्पिरक ितर्तम ् ॥०७॥
येन िलङ्गेन यो दे शो यु ः समुपलआयते ।
तेनैव नाम्ना तं दे शं वा यमाहमर्
ु नीिषणः ॥०८॥
अन्तरे चैव संूा े किल ापरयोरभूत ् ।
समन्तप चके यु ं कुरुपाण्डवसेनयोः ॥०९॥
तिःमन्परमधिमर् े दे शे भूदोषविजर्ते ।
अ ादश समाजग्मुरक्षौिहण्यो युयुत्सया ॥१०॥
एवं नामािभिनवृर् ं तःय दे शःय वै ि जाः ।
पुण्य रमणीय स दे शो वः ूक ितर्तः ॥११॥
तदे तत्किथतं सव मया वो मुिनस माः ।
यथा दे शः स िव याति षु लोकेषु िवौुतः ॥१२॥
ऋषय ऊचुः
अक्षौिहण्य इित ूो ं य वया सूतनन्दन ।
एतिद छामहे ौोतुं सवर्मेव यथातथम ् ॥१३॥
अक्षौिहण्याः पर माणं रथा नरदिन्तनाम ् ।
यथाव चैव नो ॄूिह सव िह िविदतं तव ॥१४॥
सूत उवाच
एको रथो गज ैको नराः प च पदातयः ।
ऽय तुरगाःतज्ज्ञैः पि िरत्यिभधीयते ॥१५॥
पि ं तु िऽगुणामेतामाहःु सेनामुखं बुधाः ।
ऽीिण सेनामुखान्येको गु म इत्यिभधीयते ॥१६॥
ऽयो गु मा गणो नाम वािहनी तु गणा यः ।
ःमृतािःतॐःतु वािहन्यः पृतनेित िवचक्षणैः ॥१७॥
चमूःतु पृतनािःतॐिःतॐ म्वःत्वनीिकनी ।
अनीिकनीं दशगुणां ूाहरक्षौिहणीं
ु बुधाः ॥१८॥
अक्षौिहण्याः ूसं यानं रथानां ि जस माः ।
सं यागिणतत वज्ञैः सहॐाण्येकिवंशितः ॥१९॥
शतान्युपिर चैवा ौ तथा भूय स ितः ।

www.swargarohan.org
Mahabharata - 18 - Adi Parva

गजानां तु पर माणमेतदे वाऽ िनिदर् शेत ् ॥२०॥


ज्ञेयं शतसहॐं तु सहॐािण तथा नव ।
नराणामिप प चाश छतािन ऽीिण चानघाः ॥२१॥
प चषि सहॐािण तथा ानां शतािन च ।
दशो रािण ष ूाहयर्
ु थाविदह सं यया ॥२२॥
एतामक्षौिहणीं ूाहःु सं यात विवदो जनाः ।
यां वः किथतवानिःम िवःतरे ण ि जो माः ॥२३॥
एतया सं यया ासन्कुरुपाण्डवसेनयोः ।
अक्षौिहण्यो ि जौे ाः िपण्डे ना ादशैव ताः ॥२४॥
समेताःतऽ वै दे शे तऽैव िनधनं गताः ।
कौरवान्कारणं कृ त्वा कालेना तकमर्
ु णा ॥२५॥
अहािन युयध
ु े भींमो दशैव परमा िवत ् ।
अहािन प च िोणःतु ररक्ष कुरुवािहनीम ् ॥२६॥
अहनी युयुधे े तु कणर्ः परबलादर् नः ।
श योऽधर्िदवसं त्वासी दायु मतः परम ् ॥२७॥
तःयैव तु िदनःयान्ते हािदर् क्यिौिणगौतमाः ।
ूसु ं िनिश िव ःतं ज नुय िधि रं बलम ् ॥२८॥
य ु शौनकसऽे ते भारता यानिवःतरम ् ।
आ याःये तऽ पौलोममा यानं चािदतः परम ् ॥२९॥
िविचऽाथर्पदा यानमनेकसमयािन्वतम ् ।
अिभपन्नं नरै ः ूाज्ञैवराग्यिमव मोिक्षिभः ॥३०॥
आत्मेव वेिदतव्येषु िूयेिंवव च जीिवतम ् ।
इितहासः ूधानाथर्ः ौे ः सवार्गमेंवयम ् ॥३१॥
इितहासो मे िःमन्निपर्ता बुि रु मा ।
ःवरव्य जनयोः कृ त्ःना लोकवेदाौयेव वाक् ॥३२॥
अःय ूज्ञािभपन्नःय िविचऽपदपवर्णः ।
भारतःयेितहासःय ौूयतां पवर्सम
ं हः ॥३३॥
पवार्नुबमणी पूव ि तीयं पवर्सम
ं हः ।
पौंयं पौलोममाःतीकमािदवंशावतारणम ् ॥३४॥
ततः संभवपव म तं
ु दे विनिमर्तम ् ।
दाहो जतुगह
ृ ःयाऽ है िडम्बं पवर् चो यते ॥३५॥
ततो बकवधः पवर् पवर् चैऽरथं ततः ।

www.swargarohan.org
Mahabharata - 19 - Adi Parva

ततः ःवयंवरं दे व्याः पा चा याः पवर् चो यते ॥३६॥


क्षऽधमण िनिजर्त्य ततो वैवािहकं ःमृतम ् ।
िवदरागमनं
ु पवर् राज्यलम्भःतथैव च ॥३७॥
अजुन
र् ःय वने वासः सुभिाहरणं ततः ।
सुभिाहरणाद ू व ज्ञेयं हरणहािरकम ् ॥३८॥
ततः खाण्डवदाहा यं तऽैव मयदशर्नम ् ।
सभापवर् ततः ूो ं मन्ऽपवर् ततः परम ् ॥३९॥
जरासंधवधः पवर् पवर् िदिग्वजयःतथा ।
पवर् िदिग्वजयाद ू व राजसूियकमु यते ॥४०॥
तत ाघार्िभहरणं िशशुपालवधःततः ।

ू पवर् ततः ूो मनु त
ू मतः परम ् ॥४१॥
तत आरण्यकं पवर् िकम रवध एव च ।
ई राजुन
र् योयुर् ं पवर् कैरातसंिज्ञतम ् ॥४२॥
इन्िलोकािभगमनं पवर् ज्ञेयमतः परम ् ।
तीथर्याऽा ततः पवर् कुरुराजःय धीमतः ॥४३॥
जटासुरवधः पवर् यक्षयु मतः परम ् ।
तथैवाजगरं पवर् िवज्ञेयं तदनन्तरम ् ॥४४॥
माकर्ण्डे यसमःया च पव ं तदनन्तरम ् ।
संवाद ततः पवर् िौपद सत्यभामयोः ॥४५॥
घोषयाऽा ततः पवर् मृगःवप्नभयं ततः ।
ोीिहिौिणकमा यानं ततोऽनन्तरमु यते ॥४६॥
िौपद हरणं पवर् सैन्धवेन वना तः ।
कुण्डलाहरणं पवर् ततः परिमहो यते ॥४७॥
आरणेयं ततः पवर् वैराटं तदनन्तरम ् ।
क चकानां वधः पवर् पवर् गोमहणं ततः ॥४८॥
अिभमन्युना च वैरा याः पवर् वैवािहकं ःमृतम ् ।
उ ोगपवर् िवज्ञेयमत ऊ व महा तम
ु ् ॥४९॥
ततः संजययाना यं पवर् ज्ञेयमतः परम ् ।
ूजागरं ततः पवर् धृतरा ःय िचन्तया ॥५०॥
पवर् सानत्सुजातं च गु म यात्मदशर्नम ् ।
यानसंिधःततः पवर् भगव ानमेव च ॥५१॥
ज्ञेयं िववादपवार्ऽ कणर्ःयािप महात्मनः ।

www.swargarohan.org
Mahabharata - 20 - Adi Parva

िनयार्णं पवर् च ततः कुरुपाण्डवसेनयोः ॥५२॥


रथाितरथसं या च पव ं तदनन्तरम ् ।
उलूकदतागमनं
ू पवार्मषर्िववधर्नम ् ॥५३॥
अम्बोपा यानमिप च पवर् ज्ञेयमतः परम ् ।
भींमािभषेचनं पवर् ज्ञेयम तकारणम
ु ् ॥५४॥
जम्बूखण्डिविनमार्णं पव ं तदनन्तरम ् ।
भूिमपवर् ततो ज्ञेयं पिवःतरक तर्नम ् ॥५५॥
पव ं भगव ता पवर् भींमवधःततः ।
िोणािभषेकः पव ं संश कवधःततः ॥५६॥
अिभमन्युवधः पवर् ूितज्ञापवर् चो यते ।
जयिथवधः पवर् घटोत्कचवधःततः ॥५७॥
ततो िोणवधः पवर् िवज्ञेयं लोमहषर्णम ् ।
मोक्षो नारायणा ःय पवार्नन्तरमु यते ॥५८॥
कणर्पवर् ततो ज्ञेयं श यपवर् ततः परम ् ।
॑दूवेशनं पवर् गदायु मतः परम ् ॥५९॥
सारःवतं ततः पवर् तीथर्वंशगुणािन्वतम ् ।
अत ऊ व तु बीभत्सं पवर् सौि कमु यते ॥६०॥
ऐषीकं पवर् िनिदर् मत ऊ व सुदारुणम ् ।
जलूदािनकं पवर् ीपवर् च ततः परम ् ॥६१॥
ौा पवर् ततो ज्ञेयं कु णामौ वर्देिहकम ् ।
आिभषेचिनकं पवर् धमर्राजःय धीमतः ॥६२॥
चावार्किनमहः पवर् रक्षसो ॄ िपणः ।
ूिवभागो गृहाणां च पव ं तदनन्तरम ् ॥६३॥
शािन्तपवर् ततो यऽ राजधमार्नुक तर्नम ् ।
आप मर् पव ं मोक्षधमर्ःततः परम ् ॥६४॥
ततः पवर् पिरज्ञेयमानुशासिनकं परम ् ।
ःवगार्रोहिणकं पवर् ततो भींमःय धीमतः ॥६५॥
ततोऽ मेिधकं पवर् सवर्पापूणाशनम ् ।
अनुगीता ततः पवर् ज्ञेयम यात्मवाचकम ् ॥६६॥
पवर् चाौमवासा यं पुऽदशर्नमेव च ।
नारदागमनं पवर् ततः परिमहो यते ॥६७॥
मौसलं पवर् च ततो घोरं समनुवण्यर्ते ।

www.swargarohan.org
Mahabharata - 21 - Adi Parva

महाूःथािनकं पवर् ःवगार्रोहिणकं ततः ॥६८॥


हिरवंशःततः पवर् पुराणं िखलसंिज्ञतम ् ।
भिवंयत्पवर् चाप्यु ं िखलेंवेवा तं
ु महत ् ॥६९॥
एतत्पवर्शतं पूण व्यासेनो ं महात्मना ।
यथावत्सूतपुऽेण लोमहषर्िणना पुनः ॥७०॥
किथतं नैिमषारण्ये पवार्ण्य ादशैव तु ।
समासो भारतःयायं तऽो ः पवर्सम
ं हः ॥७१॥
पौंये पवर्िण माहात्म्यमु ङ्कःयोपविणर्तम ् ।
पौलोमे भृगव
ु ंशःय िवःतारः पिरक ितर्तः ॥७२॥
आःतीके सवर्नागानां गरुडःय च संभवः ।
क्षीरोदमथनं चैव जन्मो छै ःौवसःतथा ॥७३॥
यजतः सपर्सऽेण राज्ञः पािरिक्षतःय च ।
कथेयमिभिनवृर् ा भारतानां महात्मनाम ् ॥७४॥
िविवधाः संभवा राज्ञामु ाः संभवपवर्िण ।
अन्येषां चैव िवूाणामृषे पायनःय च ॥७५॥
अंशावतरणं चाऽ दे वानां पिरक ितर्तम ् ।
दै त्यानां दानवानां च यक्षाणां च महौजसाम ् ॥७६॥
नागानामथ सपार्णां गन्धवार्णां पतिऽणाम ् ।
अन्येषां चैव भूतानां िविवधानां समु वः ॥७७॥
वसूनां पुनरुत्पि भार्गीर यां महात्मनाम ् ।
शंतनोवँमिन पुनःतेषां चारोहणं िदिव ॥७८॥
तेज शानां च संघाता ंमःयाप्यऽ संभवः ।
राज्यािन्नवतर्नं चैव ॄ चयर्ोते िःथितः ॥७९॥
ूितज्ञापालनं चैव रक्षा िचऽाङ्गदःय च ।
हते िचऽाङ्गदे चैव रक्षा ॅातुयव
र् ीयसः ॥८०॥
िविचऽवीयर्ःय तथा राज्ये संूितपादनम ् ।
धमर्ःय नृषु संभिू तरणीमाण्डव्यशापजा ॥८१॥
कृ ंण ै पायना चैव ूसूितवर्रदानजा ।
धृतरा ःय पाण्डो पाण्डवानां च संभवः ॥८२॥
वारणावतयाऽा च मन्ऽो दय
ु धनःय च ।
िवदरःय
ु च वाक्येन सुरुङ्गोपबमिबया ॥८३॥
पाण्डवानां वने घोरे िहिडम्बाया दशर्नम ् ।

www.swargarohan.org
Mahabharata - 22 - Adi Parva

घटोत्कचःय चोत्पि रऽैव पिरक ितर्ता ॥८४॥


अज्ञातचयार् पाण्डू नां वासो ॄा णवेँमिन ।
बकःय िनधनं चैव नागराणां च िवःमयः ॥८५॥
अङ्गारपण िनिजर्त्य गङ्गाकूलेऽजुन
र् ःतदा ।
ॅातृिभः सिहतः सवः पा चालानिभतो ययौ ॥८६॥
तापत्यमथ वािस मौव चा यानमु मम ् ।
प चेन्िाणामुपा यानमऽैवा तमु
ु यते ॥८७॥
प चानामेकप ीत्वे िवमश िपदःय
ु च ।
िौप ा दे विविहतो िववाह ाप्यमानुषः ॥८८॥
िवदरःय
ु च संूाि दर् शन
र् ं केशवःय च ।
खाण्डवूःथवास तथा राज्याधर्शासनम ् ॥८९॥
नारदःयाज्ञया चैव िौप ाः समयिबया ।
सुन्दोपसुन्दयोःतऽ उपा यानं ूक ितर्तम ् ॥९०॥
पाथर्ःय वनवास उलूप्या पिथ संगमः ।
पुण्यतीथार्नुसय
ं ानं बॅुवाहनजन्म च ॥९१॥
ारकायां सुभिा च कामयानेन कािमनी ।
वासुदेवःयानुमते ूा ा चैव िकर िटना ॥९२॥
हरणं गृ संूा े कृ ंणे दे विकनन्दने ।
संूाि बधनुषोः खाण्डवःय च दाहनम ् ॥९३॥
अिभमन्योः सुभिायां जन्म चो मतेजसः ।
मयःय मोक्षो ज्वलना जं
ु गःय च मोक्षणम ् ।
महषमर्न्दपालःय शाङ्ग्य तनयसंभवः ॥९४॥
इत्येतदािधपव ं ूथमं बहिवःतरम
ु ् ।
अ यायानां शते े तु सं याते परमिषर्णा ।
अ ादशैव चा याया व्यासेनो मतेजसा ॥९५॥
स ोकसहॐािण तथा नव शतािन च ।
ोका चतुराशीितदृर् ो मन्थो महात्मना ॥९६॥
ि तीयं तु सभापवर् बहवृ
ु ान्तमु यते ।
सभािबया पाण्डवानां िकंकराणां च दशर्नम ् ॥९७॥
लोकपालसभा यानं नारदा े वदशर्नात ् ।
राजसूयःय चारम्भो जरासंधवधःतथा ॥९८॥
िगिरोजे िनरु ानां राज्ञां कृ ंणेन मोक्षणम ् ।

www.swargarohan.org
Mahabharata - 23 - Adi Parva

राजसूयेऽघर्सव
ं ादे िशशुपालवधःतथा ॥९९॥
यज्ञे िवभूितं तां दृं वा दःखामषार्
ु िन्वतःय च ।
दय
ु धनःयावहासो भीमेन च सभातले ॥१००॥
यऽाःय मन्युरु तो
ू येन त
ू मकारयत ् ।
यऽ धमर्सत
ु ं त
ू े शकुिनः िकतवोऽजयत ् ॥१०१॥
यऽ त
ू ाणर्वे मग्नान्िौपद नौिरवाणर्वात ् ।
तारयामास तांःतीणार् ज्ञात्वा दय
ु धनो नृपः ।
पुनरे व ततो त
ू े समा यत पाण्डवान ् ॥१०२॥
एतत्सव सभापवर् समा यातं महात्मना ।
अ यायाः स ितज्ञयाःतथा ौ चाऽ सं यया ॥१०३॥
ोकानां े सहॐे तु प च ोकशतािन च ।
ोका क
ै ादश ज्ञेयाः पवर्ण्यिःमन्ूक ितर्ताः ॥१०४॥
अतः परं तृतीयं तु ज्ञेयमारण्यकं महत ् ।
पौरानुगमनं चैव धमर्पऽ
ु ःय धीमतः ॥१०५॥
वृंणीनामागमो यऽ पा चालानां च सवर्शः ।
यऽ सौभवधा यानं िकम रवध एव च ।
अ हे तोिवर्वास पाथर्ःयािमततेजसः ॥१०६॥
महादे वेन यु ं च िकरातवपुषा सह ।
दशर्नं लोकपालानां ःवगार्रोहणमेव च ॥१०७॥
दशर्नं बृहद ःय महषभार्िवतात्मनः ।
युिधि रःय चातर्ःय व्यसने पिरदे वनम ् ॥१०८॥
नलोपा यानमऽैव धिमर् ं करुणोदयम ् ।
दमयन्त्याः िःथितयर्ऽ नलःय व्यसनागमे ॥१०९॥
वनवासगतानां च पाण्डवानां महात्मनाम ् ।
ःवग ूवृि रा याता लोमशेनाजुन
र् ःय वै ॥११०॥
तीथर्याऽा तथैवाऽ पाण्डवानां महात्मनाम ् ।
जटासुरःय तऽैव वधः समुपवण्यर्ते ॥१११॥
िनयु ो भीमसेन िौप ा गन्धमादने ।
यऽ मन्दारपुंपाथ निलनीं तामधषर्यत ् ॥११२॥
यऽाःय सुमह ु मभवत्सह राक्षसैः ।
यक्षै ािप महावीयमर्िणमत्ूमुखैःतथा ॥११३॥
आगःत्यमिप चा यानं यऽ वातािपभक्षणम ् ।

www.swargarohan.org
Mahabharata - 24 - Adi Parva

लोपामुिािभगमनमपत्याथर्मष
ृ ेरिप ॥११४॥
ततः ँयेनकपोतीयमुपा यानमनन्तरम ् ।
इन्िोऽिग्नयर्ऽ धमर् अिजज्ञासि शिबं नृपम ् ॥११५॥
ऋँयशृङ्गःय चिरतं कौमारॄ चािरणः ।
जामदग्न्यःय रामःय चिरतं भूिरतेजसः ॥११६॥
कातर्वीयर्वधो यऽ है हयानां च वण्यर्ते ।
सौकन्यमिप चा यानं यवनो यऽ भागर्वः ॥११७॥
शयार्ितयज्ञे नासत्यौ कृ तवान्सोमपीिथनौ ।
ता यां च यऽ स मुिनय वनं ूितपािदतः ॥११८॥
जन्तूपा यानमऽैव यऽ पुऽेण सोमकः ।
पुऽाथर्मयजिाजा लेभे पुऽशतं च सः ॥११९॥
अ ावब यमऽैव िववादे यऽ बिन्दनम ् ।
िविजत्य सागरं ूा ं िपतरं ल धवानृिषः ॥१२०॥
अवाप्य िदव्यान्य ािण गुवथ
र् सव्यसािचना ।
िनवातकवचैयुर् ं िहरण्यपुरवािसिभः ॥१२१॥
समागम पाथर्ःय ॅातृिभगर्न्धमादने ।
घोषयाऽा च गन्धवयर्ऽ यु ं िकर िटनः ॥१२२॥
पुनरागमनं चैव तेषां ै तवनं सरः ।
जयिथेनापहारो िौप ा ाौमान्तरात ् ॥१२३॥
यऽैनमन्वया मो वायुवेगसमो जवे ।
माकर्ण्डे यसमःयायामुपा यानािन भागशः ॥१२४॥
संदशर्नं च कृ ंणःय संवाद व
ै सत्यया ।
ोीिहिौिणकमा यानमैन्ि म्
ु नं तथैव च ॥१२५॥
सािव यौ ालक यं च वैन्योपा यानमेव च ।
रामायणमुपा यानमऽैव बहिवःतरम
ु ् ॥१२६॥
कणर्ःय पिरमोषोऽऽ कुण्डला यां पुरंदरात ् ।
आरणेयमुपा यानं यऽ धम ऽन्वशात्सुतम ् ।
जग्मुलर् धवरा यऽ पाण्डवाः पि मां िदशम ् ॥१२७॥
एतदारण्यकं पवर् तृतीयं पिरक ितर्तम ् ।
अऽा यायशते े तु सं याते परमिषर्णा ।
एकोनस ित व
ै तथा यायाः ूक ितर्ताः ॥१२८॥
एकादश सहॐािण ोकानां ष शतािन च ।

www.swargarohan.org
Mahabharata - 25 - Adi Parva

चतुःषि ःतथा ोकाः पवतत्पिरक ितर्तम ् ॥१२९॥


अतः परं िनबोधेदं वैराटं पवर्िवःतरम ् ।
िवराटनगरं गत्वा ँमशाने िवपुलां शमीम ् ।
दृं वा संिनदधुःतऽ पाण्डवा आयुधान्युत ॥१३०॥
यऽ ूिवँय नगरं छ िभन्यर्वसन्त ते ।
दरात्मनो
ु वधो यऽ क चकःय वृकोदरात ् ॥१३१॥
गोमहे यऽ पाथन िनिजर्ताः कुरवो युिध ।
गोधनं च िवराटःय मोिक्षतं यऽ पाण्डवैः ॥१३२॥
िवराटे नो रा द ा ःनुषा यऽ िकर िटनः ।
अिभमन्युं समुि ँय सौभिमिरघाितनम ् ॥१३३॥
चतुथम
र् ेति पुलं वैराटं पवर् विणर्तम ् ।
अऽािप पिरसं यातम यायानां महात्मना ॥१३४॥
स षि रथो पूणार् ोकाममिप मे शृणु ।
ोकानां े सहॐे तु ोकाः प चाशदे व तु ।
पवर्ण्यिःमन्समा याताः सं यया परमिषर्णा ॥१३५॥
उ ोगपवर् िवज्ञेयं प चमं शृण्वतः परम ् ।
उपप्लव्ये िनिव ेषु पाण्डवेषु िजगीषया ।
दय
ु धनोऽजुन
र् व
ै वासुदेवमुपिःथतौ ॥१३६॥
साहा यमिःमन्समरे भवान्नौ कतुम
र् हर् ित ।
इत्यु े वचने कृ ंणो यऽोवाच महामितः ॥१३७॥
अयु यमानमात्मानं मिन्ऽणं पुरुषषर्भौ ।
अक्षौिहणीं वा सैन्यःय कःय वा िकं ददाम्यहम ् ॥१३८॥
वोे दय
ु धनः सैन्यं मन्दात्मा यऽ दमर्
ु ितः ।
अयु यमानं सिचवं वोे कृ ंणं धनंजयः ॥१३९॥
संजयं ूेषयामास शमाथ पाण्डवान्ूित ।
यऽ दतं
ू महाराजो धृतरा ः ूतापवान ् ॥१४०॥
ौुत्वा च पाण्डवान्यऽ वासुदेवपुरोगमान ् ।
ूजागरः संूजज्ञे धृतरा ःय िचन्तया ॥१४१॥
िवदरो
ु यऽ वाक्यािन िविचऽािण िहतािन च ।
ौावयामास राजानं धृतरा ं मनीिषणम ् ॥१४२॥
तथा सनत्सुजातेन यऽा यात्ममनु मम ् ।
मनःतापािन्वतो राजा ौािवतः शोकलालसः ॥१४३॥

www.swargarohan.org
Mahabharata - 26 - Adi Parva

ूभाते राजसिमतौ संजयो यऽ चािभभोः ।


ऐकात्म्यं वासुदेवःय ूो वानजुन
र् ःय च ॥१४४॥
यऽ कृ ंणो दयापन्नः संिधिम छन्महायशाः ।
ःवयमागा छमं कतु नगरं नागसा यम ् ॥१४५॥
ूत्या यानं च कृ ंणःय राज्ञा दय
ु धनेन वै ।
शमाथ याचमानःय पक्षयोरुभयोिहर् तम ् ॥१४६॥
कणर्दय
ु धनाद नां दु ं िवज्ञाय मिन्ऽतम ् ।
योगे रत्वं कृ ंणेन यऽ राजसु दिशर्तम ् ॥१४७॥
रथमारोप्य कृ ंणेन यऽ कण ऽनुमिन्ऽतः ।
उपायपूव शौण्ड यार्त्ूत्या यात तेन सः ॥१४८॥
तत ाप्यिभिनयार्ऽा रथा नरदिन्तनाम ् ।
नगरा ािःतनपुरा लसं यानमेव च ॥१४९॥
यऽ राज्ञा उलूकःय ूेषणं पाण्डवान्ूित ।
ोभािविन महायु े दत्ये
ू न बूरवािदना ।
रथाितरथसं यानमम्बोपा यानमेव च ॥१५०॥
एतत्सुबहवृ
ु ान्तं प चमं पवर् भारते ।
उ ोगपवर् िनिदर् ं संिधिवमहसंिौतम ् ॥१५१॥
अ यायाः सं यया त्वऽ षडशीितशतं ःमृतम ् ।
ोकानां ष सहॐािण तावन्त्येव शतािन च ॥१५२॥
ोका नवितः ूो ाःतथैवा ौ महात्मना ।
व्यासेनोदारमितना पवर्ण्यिःमंःतपोधनाः ॥१५३॥
अत ऊ व िविचऽाथ भींमपवर् ूचक्षते ।
जम्बूखण्डिविनमार्णं यऽो ं संजयेन ह ॥१५४॥
यऽ यु मभू ोरं दशाहान्यितदारुणम ् ।
यऽ यौिधि रं सैन्यं िवषादमगमत्परम ् ॥१५५॥
कँमलं यऽ पाथर्ःय वासुदेवो महामितः ।
मोहजं नाशयामास हे तुिभम क्षदशर्नःै ॥१५६॥
िशखिण्डनं पुरःकृ त्य यऽ पाथ महाधनुः ।
िविन निन्निशतैबार्णै रथा ंममपातयत ् ॥१५७॥
ष मेतन्महापवर् भारते पिरक ितर्तम ् ।
अ यायानां शतं ूो ं स दश तथापरे ॥१५८॥
प च ोकसहॐािण सं यया ौ शतािन च ।

www.swargarohan.org
Mahabharata - 27 - Adi Parva

ोका चतुराशीितः पवर्ण्यिःमन्ूक ितर्ताः ।


व्यासेन वेदिवदषा
ु सं याता भींमपवर्िण ॥१५९॥
िोणपवर् तति ऽं बहवृ
ु ान्तमु यते ।
यऽ संश काः पाथर्मपिनन्यू रणािजरात ् ॥१६०॥
भगद ो महाराजो यऽ शबसमो युिध ।
सुूतीकेन नागेन सह शःतः िकर िटना ॥१६१॥
यऽािभमन्युं बहवो ज नुल कमहारथाः ।
जयिथमुखा बालं शूरमूा यौवनम ् ॥१६२॥
हतेऽिभमन्यौ बु े न यऽ पाथन संयुगे ।
अक्षौिहणीः स हत्वा हतो राजा जयिथः ।
संश कावशेषं च कृ तं िनःशेषमाहवे ॥१६३॥
अलम्बुसः ौुतायु जलसंध वीयर्वान ् ।
सौमदि िवर्राट िपद
ु महारथः ।
घटोत्कचादय ान्ये िनहता िोणपवर्िण ॥१६४॥
अ त्थामािप चाऽैव िोणे युिध िनपाितते ।
अ ं ूाद ु कारोमं नारायणममिषर्तः ॥१६५॥
स मं भारते पवर् महदे तददा
ु तम ् ।
अऽ ते पृिथवीपालाः ूायशो िनधनं गताः ।
िोणपवर्िण ये शूरा िनिदर् ाः पुरुषषर्भाः ॥१६६॥
अ यायानां शतं ूो म यायाः स ितःतथा ।
अ ौ ोकसहॐािण तथा नव शतािन च ॥१६७॥
ोका नव तथैवाऽ सं याताःत वदिशर्ना ।
पाराशयण मुिनना संिचन्त्य िोणपवर्िण ॥१६८॥
अतः परं कणर्पवर् ूो यते परमा तम
ु ् ।
सार ये िविनयोग मिराजःय धीमतः ।
आ यातं यऽ पौराणं िऽपुरःय िनपातनम ् ॥१६९॥
ूयाणे परुष ाऽ संवादः कणर्श ययोः ।
हं सकाक यमा यानमऽैवाक्षेपसंिहतम ् ॥१७०॥
अन्योन्यं ूित च बोधो युिधि रिकर िटनोः ।
ै रथे यऽ पाथन हतः कण महारथः ॥१७१॥
अ मं पवर् िनिदर् मेत ारतिचन्तकैः ।
एकोनस ितः ूो ा अ यायाः कणर्पवर्िण ।

www.swargarohan.org
Mahabharata - 28 - Adi Parva

चत्वायव सहॐािण नव ोकशतािन च ॥१७२॥


अतः परं िविचऽाथ श यपवर् ूक ितर्तम ् ।
हतूवीरे सैन्ये तु नेता मिे रोऽभवत ् ॥१७३॥
वृ ािन रथयु ािन क त्यर्न्ते यऽ भागशः ।
िवनाशः कुरुमु यानां श यपवर्िण क त्यर्ते ॥१७४॥
श यःय िनधनं चाऽ धमर्राजान्महारथात ् ।
गदायु ं तु तुमल
ु मऽैव पिरक ितर्तम ् ।
सरःवत्या तीथार्नां पुण्यता पिरक ितर्ता ॥१७५॥
नवमं पवर् िनिदर् मेतद तमथर्
ु वत ् ।
एकोनषि र यायाःतऽ सं यािवशारदै ः ॥१७६॥
सं याता बहवृ
ु ान्ताः ोकामं चाऽ शःयते ।
ऽीिण ोकसहॐािण े शते िवंशितःतथा ।
मुिनना संूणीतािन कौरवाणां यशोभृताम ् ॥१७७॥
अतः परं ूवआयािम सौि कं पवर् दारुणम ् ।
भग्नोरुं यऽ राजानं दय
ु धनममषर्णम ् ॥१७८॥
व्यपयातेषु पाथषु ऽयःतेऽ याययू रथाः ।
कृ तवमार् कृ पो िौिणः साया े रुिधरोिक्षताः ॥१७९॥
ूितजज्ञे दृढबोधो िौिणयर्ऽ महारथः ।
अहत्वा सवर्पा चालान्धृ म्
ु नपुरोगमान ् ।
पाण्डवां सहामात्यान्न िवमोआयािम दं शनम ् ॥१८०॥
ूसु ािन्निश िव ःतान्यऽ ते पुरुषषर्भाः ।
पा चालान्सपर वारा ज नुि िणपुरोगमाः ॥१८१॥
यऽामु यन्त पाथार्ःते प च कृ ंणबलाौयात ् ।
सात्यिक महे ंवासः शेषा िनधनं गताः ॥१८२॥
िौपद पुऽशोकातार् िपतृॅातृवधािदर् ता ।
कृ तानशनसंक पा यऽ भतॄन
र् ुपािवशत ् ॥१८३॥
िौपद वचना ऽ भीमो भीमपराबमः ।
अन्वधावत संबु ो भार ाजं गुरोः सुतम ् ॥१८४॥
भीमसेनभया ऽ दै वेनािभूचोिदतः ।
अपाण्डवायेित रुषा िौिणर मवासृजत ् ॥१८५॥
मैविमत्यॄवीत्कृ ंणः शमयंःतःय त चः ।
यऽा म ेण च त छमयामास फा गुनः ॥१८६॥

www.swargarohan.org
Mahabharata - 29 - Adi Parva

िौिण ै पायनाद नां शापा ान्योन्यकािरताः ।


तोयकमर्िण सवषां राज्ञामुदकदािनके ॥१८७॥
गूढोत्पन्नःय चा यानं कणर्ःय पृथयात्मनः ।
सुतःयैतिदह ूो ं दशमं पवर् सौि कम ् ॥१८८॥
अ ादशािःमन्न यायाः पवर्ण्यु ा महात्मना ।
ोकाममऽ किथतं शतान्य ौ तथैव च ॥१८९॥
ोका स ितः ूो ा यथावदिभसं यया ।
सौि कैषीकसंबन्धे पवर्ण्यिमतबुि ना ॥१९०॥
अत ऊ वर्िमदं ूाहःु ीपवर् करुणोदयम ् ।
िवलापो वीरप ीनां यऽाितकरुणः ःमृतः ।
बोधावेशः ूसाद गान्धार धृतरा योः ॥१९१॥
यऽ तान्क्षिऽया शूरािन्द ान्तानिनवितर्नः ।
पुऽान्ॅातॄिन्पतॄं व
ै ददृशुिनर्हताुणे ॥१९२॥
यऽ राजा महाूाज्ञः सवर्धमर्भत
ृ ां वरः ।
राज्ञां तािन शर रािण दाहयामास शा तः ॥१९३॥
एतदे कादशं ूो ं पवार्ितकरुणं महत ् ।
स िवंशितर यायाः पवर्ण्यिःमन्नुदा ताः ॥१९४॥
ोकाः स शतं चाऽ प चस ितरु यते ।
सं यया भारता यानं कऽार् ऽ महात्मना ।
ूणीतं सज्जनमनोवैक्लव्याौुूवतर्कम ् ॥१९५॥
अतः परं शािन्तपवर् ादशं बुि वधर्नम ् ।
यऽ िनवदमापन्नो धमर्राजो युिधि रः ।
घातियत्वा िपतॄन्ॅातॄन्पुऽान्संबिन्धबान्धवान ् ॥१९६॥
शािन्तपवर्िण धमार् व्या याताः शरति पकाः ।
राजिभविदतव्या ये सम्यङ्नयबुभत्
ु सुिभः ॥१९७॥
आप मार् तऽैव कालहे तुूदशर्काः ।
यान्बु वा पुरुषः सम्यक्सवर्ज्ञत्वमवाप्नुयात ् ।
मोक्षधमार् किथता िविचऽा बहिवःतराः
ु ॥१९८॥
ादशं पवर् िनिदर् मेतत्ूाज्ञजनिूयम ् ।
पवर्ण्यऽ पिरज्ञेयम यायानां शतऽयम ् ।
िऽंश चैव तथा याया नव चैव तपोधनाः ॥१९९॥
ोकानां तु सहॐािण क ितर्तािन चतुदर्श ।

www.swargarohan.org
Mahabharata - 30 - Adi Parva

प च चैव शतान्याहःु प चिवंशितसं यया ॥२००॥


अत ऊ व तु िवज्ञेयमानुशासनमु मम ् ।
यऽ ूकृ ितमापन्नः ौुत्वा धमर्िविन यम ् ।
भींमा ागीरथीपुऽात्कुरुराजो युिधि रः ॥२०१॥
व्यवहारोऽऽ कात्ःन्यन धमार्थ यो िनदिशर्तः ।
िविवधानां च दानानां फलयोगाः पृथिग्वधाः ॥२०२॥
तथा पाऽिवशेषा दानानां च परो िविधः ।
आचारिविधयोग सत्यःय च परा गितः ॥२०३॥
एतत्सुबहवृ
ु ान्तमु मं चानुशासनम ् ।
भींमःयाऽैव संूाि ः ःवगर्ःय पिरक ितर्ता ॥२०४॥
एतत्ऽयोदशं पवर् धमर्िन यकारकम ् ।
अ यायानां शतं चाऽ ष चत्वािरं शदे व च ।
ोकानां तु सहॐािण ष स व
ै शतािन च ॥२०५॥
ततोऽ मेिधकं नाम पवर् ूो ं चतुदर्शम ् ।
तत्संवतर्मरु ीयं यऽा यानमनु मम ् ॥२०६॥
सुवणर्कोशसंूाि जर्न्म चो ं पिरिक्षतः ।
दग्धःया ािग्नना पूव कृ ंणात्संजीवनं पुनः ॥२०७॥
चयार्यां हयमुत्सृ ं पाण्डवःयानुग छतः ।
तऽ तऽ च यु ािन राजपुऽैरमषर्णःै ॥२०८॥
िचऽाङ्गदायाः पुऽेण पुिऽकाया धनंजयः ।
संमामे बॅुवाहे न संशयं चाऽ दिशर्तः ।
अ मेधे महायज्ञे नकुला यानमेव च ॥२०९॥
इत्या मेिधकं पवर् ूो मेतन्महा तम
ु ् ।
अऽा यायशतं िऽंशत्ऽयोऽ याया शि दताः ॥२१०॥
ऽीिण ोकसहॐािण तावन्त्येव शतािन च ।
िवंशित तथा ोकाः सं याताःत वदिशर्ना ॥२११॥
तत आौमवासाक्यं पवर् प चदशं ःमृतम ् ।
यऽ राज्यं पिरत्यज्य गान्धार सिहतो नृपः ।
धृतरा ाौमपदं िवदरु जगाम ह ॥२१२॥
यं दृं वा ूिःथतं सा वी पृथाप्यनुययौ तदा ।
पुऽराज्यं पिरत्यज्य गुरुशुौष
ू णे रता ॥२१३॥
यऽ राजा हतान्पुऽान्पौऽानन्यां पािथर्वान ् ।

www.swargarohan.org
Mahabharata - 31 - Adi Parva

लोकान्तरगतान्वीरानपँयत्पुनरागतान ् ॥२१४॥
ऋषेः ूसादात्कृ ंणःय दृं वा यर्मनु मम ् ।
त्यक्त्वा शोकं सदार िसि ं परिमकां गतः ॥२१५॥
यऽ धम समािौत्य िवदरः
ु सुगितं गतः ।
संजय महामाऽो िव ान्गाव गिणवर्शी ॥२१६॥
ददशर् नारदं यऽ धमर्राजो युिधि रः ।
नारदा चैव शुौाव वृंणीनां कदनं महत ् ॥२१७॥
एतदाौमवासा यं पूव ं सुमहा तम
ु ् ।
ि चत्वािरं शद यायाः पवतदिभसं यया ॥२१८॥
सहॐमेकं ोकानां प च ोकशतािन च ।
षडे व च तथा ोकाः सं याताःत वदिशर्ना ॥२१९॥
अतः परं िनबोधेदं मौसलं पवर् दारुणम ् ।
यऽ ते पुरुषव्यायाः श ःपशर्सहा युिध ।
ॄ दण्डिविनिंप ाः समीपे लवणाम्भसः ॥२२०॥
आपाने पानगिलता दै वेनािभूचोिदताः ।
एरका िपिभवर्ळिै नर्ज नुिरतरे तरम ् ॥२२१॥
यऽ सवर्क्षयं कृ त्वा तावुभौ रामकेशवौ ।
नाितचबमतुः कालं ूा ं सवर्हरं समम ् ॥२२२॥
यऽाजुन
र् ो ारवतीमेत्य वृिंणिवनाकृ ताम ् ।
दृं वा िवषादमगमत्परां चाित नरषर्भः ॥२२३॥
स सत्कृ त्य यदौे
ु ं मातुलं शौिरमात्मनः ।
ददशर् यदवीराणामापाने
ु वैशसं महत ् ॥२२४॥
शर रं वासुदेवःय रामःय च महात्मनः ।
संःकारं लम्भयामास वृंणीनां च ूधानतः ॥२२५॥
स वृ बालमादाय ारवत्याःततो जनम ् ।
ददशार्पिद क ायां गाण्ड वःय पराभवम ् ॥२२६॥
सवषां चैव िदव्यानाम ाणामूसन्नताम ् ।
नाशं वृिंणकलऽाणां ूभावानामिनत्यताम ् ॥२२७॥
दृं वा िनवदमापन्नो व्यासवाक्यूचोिदतः ।
धमर्राजं समासा संन्यासं समरोचयेत ् ॥२२८॥
इत्येतन्मौसलं पवर् षोडशं पिरक ितर्तम ् ।
अ याया ौ समा याताः ोकानां च शतऽयम ् ॥२२९॥

www.swargarohan.org
Mahabharata - 32 - Adi Parva

महाूःथािनकं तःमाद ू व स दशं ःमृतम ् ।


यऽ राज्यं पिरत्यज्य पाण्डवाः पुरुषषर्भाः ।
िौप ा सिहता दे व्या िसि ं परिमकां गताः ॥२३०॥
अऽा याया यः ूो ाः ोकानां च शतं तथा ।
िवंशित तथा ोकाः सं याताःत वदिशर्ना ॥२३१॥
ःवगर्पवर् ततो ज्ञेयं िदव्यं य दमानुषम ् ।
अ यायाः प च सं याताः पवतदिभसं यया ।
ोकानां े शते चैव ूसं याते तपोधनाः ॥२३२॥
अ ादशैवमेतािन पवार्ण्यु ान्यशेषतः ।
िखलेषु हिरवंश भिवंय च ूक ितर्तम ् ॥२३३॥
एतदिखलमा यातं भारतं पवर्सम
ं हात ् ।
अ ादश समाजग्मुरक्षौिहण्यो युयुत्सया ।
तन्मह ारुणं यु महान्य ादशाभवत ् ॥२३४॥
यो िव ा चतुरो वेदान्साङ्गोपिनषदािन् जः ।
न चा यानिमदं िव ान्नैव स ःयाि चक्षणः ॥२३५॥
ौुत्वा ित्वदमुपा यानं ौाव्यमन्यन्न रोचते ।
पुंःकोिकलरुतं ौुत्वा क्षा वाङ्क्षःय वािगव ॥२३६॥
इितहासो मादःमाज्जायन्ते किवबु यः ।
प च य इव भूते यो लोकसंिवधय यः ॥२३७॥
अःया यानःय िवषये पुराणं वतर्ते ि जाः ।
अन्तिरक्षःय िवषये ूजा इव चतुिवर्धाः ॥२३८॥
िबयागुणानां सवषािमदमा यानमाौयः ।
इिन्ियाणां समःतानां िचऽा इव मनःिबयाः ॥२३९॥
अनािौत्यैतदा यानं कथा भुिव न िव ते ।
आहारमनपािौत्य शर रःयेव धारणम ् ॥२४०॥
इदं सवः किववरै रा यानमुपजीव्यते ।
उदयूेप्सुिभभृत्र् यैरिभजात इवे रः ॥२४१॥
ै पायनौ पुटिनःसृतमूमेयं पुण्यं पिवऽमथ पापहरं िशवं च ।
यो भारतं समिधग छित वा यमानं िकं तःय पुंकरजलैरिभषेचनेन ॥२४२॥
आ यानं तिददमनु मं महाथ िवन्यःतं महिदह पवर्सम
ं हे ण ।
ौुत्वादौ भवित नृणां सुखावगाहं िवःतीण लवणजलं यथा प्लवेन ॥२४३॥
* * *

www.swargarohan.org
Mahabharata - 33 - Adi Parva

३. सूत उवाच
जनमेजयः पािरिक्षतः सह ॅातृिभः कुरुक्षेऽे द घर्सऽमुपाःते ।
तःय ॅातर यः ौुतसेन उमसेनो भीमसेन इित ॥०१॥
तेषु तत्सऽमुपासीनेषु तऽ ा याग छत्सारमेयः ।
स जनमेजयःय ॅातृिभरिभहतो रो यमाणो मातुः समीपमुपाग छत ् ॥०२॥
तं माता रो यमाणमुवाच । िकं रोिदिष ।
केनाःयिभहत इित ॥०३॥
स एवमु ो मातरं ूत्युवाच ।
जनमेजयःय ॅातृिभरिभहतोऽःमीित ॥०४॥
तं माता ूत्युवाच ।
व्य ं त्वया तऽापरा ं येनाःयिभहत इित ॥०५॥
स तां पुनरुवाच । नापरा यािम िकंिचत ् ।
नावेक्षे हवींिष नाविलह इित ॥०६॥
त त्वा तःय माता सरमा पुऽशोकातार् तत्सऽमुपाग छ ऽ
स जनमेजयः सह ॅातृिभद घर्सऽमुपाःते ॥०७॥
स तया बु या तऽो ः । अयं मे पुऽो न िकंिचदपरा यित ।
िकमथर्मिभहत इित । यःमा चायमिभहतोऽनपकार
तःमाददृ ं त्वां भयमागिमंयतीित ॥०८॥
स जनमेजय एवमु ो दे वशुन्या
सरमया दृढं संॅान्तो िवषण्ण ासीत ् ॥०९॥
स तिःमन्सऽे समा े हािःतनपुरं ूत्येत्य पुरोिहत मनु पमिन्व छमानः
परं य मकरो ो मे पापकृ त्यां शमयेिदित ॥१०॥
स कदािचन्मृगयां यातः पािरिक्षतो जनमेजयः
किःमंि त्ःविवषयो े शे आौममपँयत ् ॥११॥
तऽ कि दृिषरासां चबे ौुतौवा नाम ।
तःयािभमतः पुऽ आःते सोमौवा नाम ॥१२॥
तःय तं पुऽमिभगम्य जनमेजयः पािरिक्षतः पौरोिहत्याय वोे ॥१३॥
स नमःकृ त्य तमृिषमुवाच ।
भगवन्नयं तव पुऽो मम पुरोिहतोऽिःत्वित ॥१४॥
स एवमु ः ूत्युवाच । भो जनमेजय पुऽोऽयं मम सप्या जातः ।
महातपःवी ःवा यायसंपन्नो म पोवीयर्सभ
ं त
ृ ो
ु ं
म छब पीतवत्याःतःयाः कुक्षौ संव ृ ः ।

www.swargarohan.org
Mahabharata - 34 - Adi Parva

समथ ऽयं भवतः सवार्ः पापकृ त्याः शमियतुमन्तरे ण महादे वकृ त्याम ् ।
अःय त्वेकमुपांशुोतम ् ।
यदे नं कि ॄा णः कंिचदथर्मिभयाचे ं तःमै द ादयम ् ।
य ेतदत्सहसे
ु ततो नयःवैनिमित ॥१५॥
तेनैवमुत्को जनमेजयःतं ूत्युवाच । भगवंःतथा भिवंयतीित ॥१६॥
स तं पुरोिहतमुपादायोपावृ ो ॅातॄनुवाच । मयायं वृत उपा यायः ।
यदयं ॄूया त्कायर्मिवचारयि िरित ॥१७॥
तेनैवमु ा ॅातरःतःय तथा चबुः ।
स तथा ॅातॄन्संिदँय तक्षिशलां ूत्यिभूतःथे ।
तं च दे शं वशे ःथापयामास ॥१८॥
एतिःमन्नन्तरे कि दृिषध म्यो नामायोदः ।
तःय िशंया यो बभूवुरुपमन्युरारुिणवद ेित ॥१९॥
स एकं िशंयमारुिणं पा चा यं ूेषयामास ।
ग छ केदारखण्डं बधानेित ॥२०॥
स उपा यायेन संिद आरुिणः पा चा यःतऽ
गत्वा तत्केदारखण्डं ब ंु नाशक्नोत ् ॥२१॥
स िक्लँयमानोऽपँयदपायम
ु ् । भवत्वेवं किरंयामीित ॥२२॥
स तऽ संिववेश केदारखण्डे । शयाने तिःमंःतददक
ु ं तःथौ ॥२३॥
ततः कदािचदपा
ु याय आयोदो धौम्यः िशंयानपृ छत ् ।
क्व आरुिणः पा चा यो गत इित ॥२४॥
ते ूत्यूचःु । भगवतैव ूेिषतो ग छ केदारखण्डं बधानेित ॥२५॥
स एवमु ःताि शंयान्ूत्युवाच ।
तःमात्सव तऽ ग छामो यऽ स इित ॥२६॥
स तऽ गत्वा तःया ानाय श दं चकार ।
भो आरुणे पा चा य क्वािस । वत्सैह ित ॥२७॥
स त त्वा आरुिणरुपा यायवाक्यं
तःमात्केदारखण्डात्सहसोत्थाय तमुपा यायमुपतःथे ।
ूोवाच चैनम ् । अयमःम्यऽ केदारखण्डे
िनःसरमाणमुदकमवारणीयं संरो ं ु संिव ो भगव छ दं
ौुत्वैव सहसा िवदायर् केदारखण्डं भवन्तमुपिःथतः ।
तदिभवादये भगवन्तम ् । आज्ञापयतु भवान ् । िकं करवाणीित ॥२८॥
तमुपा यायोऽॄवीत ् ।

www.swargarohan.org
Mahabharata - 35 - Adi Parva

यःमा वान्केदारखण्डमवदाय ित्थतःतःमा वानु ालक


एव नाम्ना भिवंयतीित ॥२९॥
स उपा यायेनानुगह
ृ तः ।
यःमा वया म चोऽनुि तं तःमा ले योऽवाप्ःयसीित ।
सव च ते वेदाः ूितभाःयिन्त सवार्िण च धमर्शा ाणीित ॥३०॥
स एवमु उपा यायेने ं दे शं जगाम ॥३१॥
अथापरः िशंयःतःयैवायोदःय धौम्यःयोपमन्युनार्म ॥३२॥
तमुपा यायः ूेषयामास । वत्सोपमन्यो गा रक्षःवेित ॥३३॥
स उपा यायवचनादरक्ष ाः ।
स चाहिन गा रिक्षत्वा िदवसक्षयेऽ यागम्योपा यायःयामतः
िःथत्वा नम बे ॥३४॥
तमुपा यायः पीवानमपँयत ् । उवाच चैनम ् ।
वत्सोपमन्यो केन वृि ं क पयिस । पीवानिस दृढिमित ॥३५॥
स उपा यायं ूत्युवाच । भैक्षेण वृि ं क पयामीित ॥३६॥
तमुपा यायः ूत्युवाच । ममािनवे भैक्षं नोपयो व्यिमित ॥३७॥
स तथेत्युक्त्वा पुनररक्ष ाः ।
रिक्षत्वा चागम्य तथैवोपा यायःयामतः िःथत्वा नम बे ॥३८॥
तमुपा यायःतथािप पीवानमेव दृं वोवाच ।
वत्सोपमन्यो सवर्मशेषतःते भैक्षं गृ ािम ।
केनेदानीं वृि ं क पयसीित ॥३९॥
स एवमु उपा यायेन ूत्युवाच ।
भगवते िनवे पूवम
र् परं चरािम । तेन वृि ं क पयामीित ॥४०॥
तमुपा यायः ूत्युवाच । नैषा न्या या गुरुवृि ः ।
अन्येषामिप वृ युपरोधं करोंयेवं वतर्मानः । लु धोऽसीित ॥४१॥
स तथेत्युक्त्वा गा अरक्षत ् ।
रिक्षत्वा च पुनरुपा यायगृहमागम्योपा यायःयामतः
िःथत्वा नम बे ॥४२॥
तमुपा यायःतथािप पीवानमेव दृं वा पुनरुवाच ।
अहं ते सव भैक्षं गृ ािम न चान्य चरिस ।
पीवानिस । केन वृि ं क पयसीित ॥४३॥
स उपा यायं ूत्युवाच ।
भो एतासां गवां पयसा वृि ं क पयामीित ॥४४॥

www.swargarohan.org
Mahabharata - 36 - Adi Parva

तमुपा यायः ूत्युवाच ।


नैतन्न्या यं पय उपयो ुं भवतो मयाननुज्ञातिमित ॥४५॥
स तथेित ूितज्ञाय गा रिक्षत्वा पुनरुपा यायगृहानेत्य गुरोरमतः
िःथत्वा नम बे तमुपा यायः पीवानमेवापँयत ् ॥४६॥
उवाच चैनम ् । भैक्षं ना ािस न चान्य चरिस ।
पयो न िपबिस । पीवानिस ।
केन वृि ं क पयसीित ॥४७॥
स एवमु उपा यायं ूत्युवाच ।
भोः फेनं िपबािम यिममे वत्सा मातॄणां
ःतनं िपबन्त उि रन्तीित ॥४८॥
तमुपा यायः ूत्युवाच ।
एते त्वदनुकम्पया गुणवन्तो वत्साः ूभूततरं फेनमुि रिन्त ।
तदे वमिप वत्सानां वृ युपरोधं करोंयेवं वतर्मानः ।
फेनमिप भवान्न पातुमहर् तीित ॥४९॥
स तथेित ूितज्ञाय िनराहारःता गा अरक्षत ् ।
तथा ूितिष ो भैक्षं ना ाित न चान्य चरित ।
पयो न िपबित । फेनं नोपयुङ् े ॥५०॥
स कदािचदरण्ये क्षुधात ऽकर्पऽाण्यभक्षयत ् ॥५१॥

स तैरकर्पऽैभिर् क्षतैः क्षारकटंणिवपािकिभ क्षुंयुपहतोऽन्धोऽभवत ् ।
सोऽन्धोऽिप चङ्बम्यमाणः कूपेऽपतत ् ॥५२॥
अथ तिःमन्ननाग छत्युपा यायः िशंयानवोचत ् ।
मयोपमन्युः सवर्तः ूितिष ः । स िनयतं कुिपतः ।
ततो नाग छित िचरगत ेित ॥५३॥
स एवमुक्त्वा गत्वारण्यमुपमन्योरा ानं चबे ।
भो उपमन्यो क्वािस । वत्सैह ित ॥५४॥
स तदा ानमुपा याया त्वा ूत्युवाचो चैः ।
अयमिःम भो उपा याय कूपे पितत इित ॥५५॥
तमुपा यायः ूत्युवाच । कथमिस कूपे पितत इित ॥५६॥
स तं ूत्युवाच । अकर्पऽािण भक्षियत्वान्धीभूतोऽिःम ।
अतः कूपे पितत इित ॥५७॥
तमुपा यायः ूत्युवाच । अि नौ ःतुिह ।
तौ त्वां चक्षुंमन्तं किरंयतो दे विभषजािवित ॥५८॥

www.swargarohan.org
Mahabharata - 37 - Adi Parva

स एवमु उपा यायेन ःतोतुं ूचबमे दे वावि नौ वािग्भरिग्भः


ृ ॥५९॥
ू पूवग
र् ौ पूवज
र् ौ िचऽभानू िगरा वा शंसािम तपनावनन्तौ ।
िदव्यौ सुपण िवरजौ िवमानाविधिक्षयन्तौ भुवनािन िव ा ॥६०॥
िहरण्मयौ शकुनी सांपरायौ नासत्यदॐौ सुनसौ वैजयन्तौ ।
शुबं वयन्तौ तरसा सुवेमाविभ व्ययन्ताविसतं िववःवत ् ॥६१॥
मःतां सुपणर्ःय बलेन वितर्काममु चतामि नौ सौभगाय ।
तावत्सुव ृ ावनमन्त मायया स मा गा अरुणा उदावहन ् ॥६२॥
षि गावि शता धेनव एकं वत्सं सुवते तं दहिन्त
ु ।
नानागो ा िविहता एकदोहनाःतावि नौ दहतो
ु घमर्मक्
ु यम ् ॥६३॥
एकां नािभं स शता अराः िौताः ूिधंवन्या िवंशितरिपर्ता अराः ।
अनेिम चबं पिरवतर्तेऽजरं मायाि नौ समनि चषर्णी ॥६४॥
एकं चबं वतर्ते ादशारं ूिधषण्णािभमेकाक्षममृतःय धारणम ् ।
यिःमन्दे वा अिध िव े िवष ाःतावि नौ मु चतो मा िवषीदतम ् ॥६५॥
अि नािवन्िममृतं वृ भूयौ ितरोध ामि नौ दासप ी ।
िभ वा िगिरमि नौ गामुदाचरन्तौ त ृ म ा ूिथता वलःय ॥६६॥
युवां िदशो जनयथो दशामे समानं मूि नर् रथया िवयिन्त ।
तासां यातमृषयोऽनुूयािन्त दे वा मनुंयाः िक्षितमाचरिन्त ॥६७॥
युवां वणार्िन्वकुरुथो िव पांःतेऽिधिक्षयिन्त भुवनािन िव ा ।
ते भानवोऽप्यनुसत
ृ ा रिन्त दे वा मनुंयाः िक्षितमाचरिन्त ॥६८॥
तौ नासत्यावि नावामहे वां ॐजं च यां िबभृथः पुंकरःय ।
तौ नासत्यावमृतावृतावृधावृते दे वाःतत्ूपदे न सूते ॥६९॥
मुखेन गभ लभतां युवानौ गतासुरेतत्ूपदे न सूते ।
स ो जातो मातरमि गभर्ःतावि नौ मु चथो जीवसे गाः ॥७०॥
एवं तेनािभ ु तावि नावाजग्मतुः । आहतु न
ै म् ।
ूीतौ ःवः । एष तेऽपूपः । अशानैनिमित ॥७१॥
स एवमु ः ूत्युवाच । नानृतमूचतुभव
र् न्तौ ।
न त्वहमेतमपूपमुपयो ु मुत्सहे अिनवे गुरव इित ॥७२॥
ततःतमि नावूचतुः । आवा यां पुरःता वत
उपा यायेनैवमेवािभ ु ता यामपूपः ूीता यां द ः ।
उपयु स तेनािनवे गुरवे ।
त्वमिप तथैव कुरुंव यथा कृ तमुपा यायेनेित ॥७३॥
स एवमु ः पुनरे व ूत्युवाचैतौ ।

www.swargarohan.org
Mahabharata - 38 - Adi Parva

ूत्यनुनये भवन्तावि नौ ।
नोत्सहे ऽहमिनवे ोपा यायायोपयो ु िमित ॥७४॥
तमि नावाहतुः । ूीतौ ःवःतवानया गुरुवृ या ।
उपा यायःय ते कांणार्यसा दन्ताः ।
भवतो िहरण्मया भिवंयिन्त । चक्षुंमां भिवंयिस ।
ौेय ावाप्ःयसीित ॥७५॥
स एवमु ोऽि यां ल धचक्षुरुपा याय
सकाशमागम्योपा यायमिभवा ाचचक्षे ।
स चाःय ूीितमानभूत ् ॥७६॥
आह चैनम ् । यथाि नावाहतुःतथा त्वं ौेयोऽवाप्ःयसीित ।
सव च ते वेदाः ूितभाःयन्तीित ॥७७॥
एषा तःयािप पर क्षोपमन्योः ॥७८॥
अथापरः िशंयःतःयैवायोदःय धौम्यःय वेदो नाम ॥७९॥
तमुपा यायः संिददे श । वत्स वेद इहाःयताम ् ।
भवता म हेृ कंिचत्कालं शुौष
ू माणेन भिवतव्यम ् ।
ौेयःते भिवंयतीित ॥८०॥
स तथेत्युक्त्वा गुरुकुले द घर्कालं गुरुशुौष
ू णपरोऽवसत ् ।
गौिरव िनत्यं गुरुषु धूषुर् िनयुज्यमानः
शीतोंणक्षु ंृ णादःखसहः
ु सवर्ऽाूितकूलः ॥८१॥
तःय महता कालेन गुरुः पिरतोषं जगाम ।
तत्पिरतोषा च ौेयः सवर्ज्ञतां चावाप ।
एषा तःयािप पर क्षा वेदःय ॥८२॥
स उपा यायेनानुज्ञातः समावृ ःतःमा रुक
ु ु लवासा हाौमं
ृ ूत्यप त
तःयािप ःवगृहे वसत यः िशंया बभूवुः ॥८३॥
स िशंयान्न िकंिचदवाच
ु ।
कमर् वा िबयतां गुरुशुौष
ू ा वेित ।
दःखािभज्ञो
ु िह गुरुकुलवासःय
िशंयान्पिरक्लेशेन योजियतुं नेयेष ॥८४॥
अथ कःयिचत्कालःय वेदं ॄा णं जनमेजयः पौंय
क्षिऽयावुपेत्योपा यायं वरयां चबतुः ॥८५॥
स कदािच ाज्यकायणािभूिःथत
उ ङ्कं नाम िशंयं िनयोजयामास ।

www.swargarohan.org
Mahabharata - 39 - Adi Parva

भो उ ङ्क यित्कंिचदःम हेृ पिरह यते


तिद छाम्यहमपिरह णं भवता िबयमाणिमित ॥८६॥
स एवं ूितसमािदँयो ङ्कं वेदः ूवासं जगाम ॥८७॥
अथो ङ्को गुरुशुौष
ू ुगरु
ुर् िनयोगमनुित मानःतऽ
गुरुकुले वसित ःम ॥८८॥
स वसंःतऽोपा याय ीिभः सिहतािभराहयो
ू ः ।
उपा याियनी ते ऋतुमती । उपा याय ूोिषतः ।
अःया यथायमृतुवन्
र् यो न भवित तथा िबयताम ् ।
एति षीदतीित ॥८९॥
स एवमु ःताः ि यः ूत्युवाच ।
न मया ीणां वचनािददमकाय कायर्म ् ।
न हमुपा यायेन संिद ः ।
अकायर्मिप त्वया कायर्िमित ॥९०॥
तःय पुनरुपा यायः कालान्तरे ण गृहानुपजगाम तःमात्ूवासात ् ।
स त ृ ं तःयाशेषमुपल य ूीितमानभूत ् ॥९१॥
उवाच चैनम ् । वत्सो ङ्क िकं ते िूयं करवाणीित ।
धमर्तो िह शुौिू षतोऽिःम भवता ।
तेन ूीितः परःपरे ण नौ संव ृ ा । तदनुजाने भवन्तम ् ।
सवार्मेव िसि ं ूाप्ःयिस । गम्यतािमित ॥९२॥
स एवमु ः ूत्युवाच । िकं ते िूयं करवाणीित ।
एवं ाहःु ॥९३॥
य ाधमण िवॄूया ाधमण पृ छित ।
तयोरन्यतरः ूैित िव े षं चािधग छित ॥९४॥
सोऽहमनुज्ञातो भवता इ छामी ं ते गुवथ
र् म
र् प
ु हतुिर् मित ॥९५॥
तेनैवमु उपा यायः ूत्युवाच ।
वत्सो ङ्क उंयतां ताविदित ॥९६॥
स कदािच मुपा यायमाहो ङ्कः ।
आज्ञापयतु भवान ् । िकं ते िूयमुपहरािम गुवथ
र् िर् मित ॥९७॥
तमुपा यायः ूत्युवाच ।
वत्सो ङ्क बहशो
ु मां चोदयिस गुवथ
र् म
र् प
ु हरे यिमित ।
त छ । एनां ूिवँयोपा याियनीं पृ छ िकमुपहरामीित ।
एषा य ॄवीित तदपहरःवे
ु ित ॥९८॥

www.swargarohan.org
Mahabharata - 40 - Adi Parva

स एवमु उपा यायेनोपा याियनीमपृ छत ् ।


भवत्युपा यायेनाःम्यनुज्ञातो गृहं गन्तुम ् ।
तिद छामी ं ते गुवथ
र् म
र् प
ु त्यानृणो गन्तुम ् ।
तदाज्ञापयतु भवती । िकमुपहरािम गुवथ
र् िर् मित ॥९९॥
सैवमु ोपा याियन्यु ङ्कं ूत्युवाच । ग छ पौंयं राजानम ् ।
िभक्षःव तःय क्षिऽयया िपन े कुण्डले ।
ते आनयःव । इत तुथऽहिन पुण्यकं भिवता ।
ता यामाब ा यां ॄा णान्पिरवे ु िम छािम ।
शोभमाना यथा ता यां कुण्डला यां तिःमन्नहिन संपादयःव ।
ौेयो िह ते ःयात्क्षणं कुवर्त इित ॥१००॥
स एवमु उपा याियन्या ूाित तो ङ्कः ।
स पिथ ग छन्नपँयदृषभमितूमाणं
तमिध ढं च पुरुषमितूमाणमेव ॥१०१॥
स पुरुष उ ङ्कम यभाषत ।
उ ङ्कैतत्पुर षमःय ऋषभःय भक्षयःवेित ॥१०२॥
स एवमु ो नै छत ् ॥१०३॥
तमाह पुरुषो भूयः । भक्षयःवो ङ्क ।
मा िवचारय । उपा यायेनािप ते भिक्षतं पूविर् मित ॥१०४॥
स एवमु ो बाढिमत्युक्त्वा तदा तदृषभःय पुर षं मूऽं च
भक्षियत्वो ङ्कः ूतःथे यऽ स क्षिऽयः पौंयः ॥१०५॥
तमुपेत्यापँयद ु ङ्क आसीनम ् । स तमुपेत्याशीिभर्रिभनन् ोवाच ।
अथ भवन्तमुपगतोऽःमीित ॥१०६॥
स एनमिभवा ोवाच । भगवन्पौंयः ख वहम ् ।
िकं करवाणीित ॥१०७॥
तमुवाचो ङ्कः । गुवथ
र् कुण्डला याम यार्गतोऽःमीित ये
ते क्षिऽयया िपन े कुण्डले ते भवान्दातुमहर् तीित ॥१०८॥
तं पौंयः ूत्युवाच ।
ूिवँयान्तःपुरं क्षिऽया या यतािमित ॥१०९॥
स तेनैवमु ः ूिवँयान्तःपुरं क्षिऽयां नापँयत ् ॥११०॥
स पौंयं पुनरुवाच । न यु ं भवता वयमनृतेनोपचिरतुम ् ।
न िह ते क्षिऽयान्तःपुरे संिनिहता ।
नैनां पँयामीित ॥१११॥

www.swargarohan.org
Mahabharata - 41 - Adi Parva

स एवमु ः पौंयःतं ूत्युवाच ।


संूित भवानुि छ ः । ःमर तावत ् ।
न िह सा क्षिऽया उि छ ेनाशुिचना वा शक्या ि ुम ् ।
पितोतात्वादे षा नाशुचेदर्शन
र् मुपैतीित ॥११२॥
अथैवमु उ ङ्कः ःमृत्वोवाच ।
अिःत खलु मयोि छ ेनोपःपृ ं शीयं ग छता चेित ॥११३॥
तं पौंयः ूत्युवाच । एत दे वं िह ।
न ग छतोपःपृ ं भवित न िःथतेनेित ॥११४॥
अथो ङ्कःतथेत्युक्त्वा ूा ुख उपिवँय सुूक्षािलत
पािण पाद वदनोऽश दािभ र् दयंगमािभरि रुपःपृँय
िऽः पीत्वा ि ः पिरमृज्य
खान्यि रुपःपृँयान्तःपुरं ूिवँय तां क्षिऽयामपँयत ् ॥११५॥
सा च दृं वैवो ङ्कम युत्थायािभवा ोवाच ।
ःवागतं ते भगवन ् । आज्ञापय िकं करवाणीित ॥११६॥
स तामुवाच । एते कुण्डले गुवथ
र् मे िभिक्षते दातुमहर् सीित ॥११७॥
सा ूीता तेन तःय स ावेन पाऽमयमनितबमणीय ेित
मत्वा ते कुण्डले अवमु याःमै ूाय छत ् ॥११८॥
आह चैनम ् । एते कुण्डले तक्षको नागराजः ूाथर्यित ।
अूम ो नेतुमहर् सीित ॥११९॥
स एवमु ःतां क्षिऽयां ूत्युवाच । भवित सुिनवृत
र् ा भव ।
न मां श ःतक्षको नागराजो धषर्ियतुिमित ॥१२०॥
स एवमुक्त्वा तां क्षिऽयामामन् य पौंयसकाशमाग छत ् ॥१२१॥
स तं दृं वोवाच । भोः पौंय ूीतोऽःमीित ॥१२२॥
तं पौंयः ूत्युवाच । भगवंि रःय पाऽमासा ते ।
भवां गुणवानितिथः । तत्किरंये ौा म ् ।
क्षणः िबयतािमित ॥१२३॥
तमु ङ्कः ूत्युवाच । कृ तक्षण एवािःम ।
शीयिम छािम यथोपपन्नमन्नमुप तं भवतेित ॥१२४॥
स तथेत्युक्त्वा यथोपपन्नेनान्नेनैनं भोजयामास ॥१२५॥
अथो ङ्कः शीतमन्नं सकेशं दृं वा
अशु येतिदित मत्वा पौंयमुवाच ।
यःमान्मे अशु यन्नं ददािस तःमदन्धो भिवंयसीित ॥१२६॥

www.swargarohan.org
Mahabharata - 42 - Adi Parva

तं पौंयः ूत्युवाच ।
यःमा वमप्यद ु मन्नं दष
ू यिस तःमादनपत्यो भिवंयसीित ॥१२७॥
सोऽथ पौंयःतःयाशुिचभावमन्नःयागमयामास ॥१२८॥
अथ तदन्नं मु केँया ि योप तं
सकेशमशुिच मत्वो ङ्कं ूसादयामास ।
भगवन्नज्ञानादे तदन्नं सकेशमुप तं शीतं च ।
तत्क्षामये भवन्तम ् । न भवेयमन्ध इित ॥१२९॥
तमु ङ्कः ूत्युवाच । न मृषा ॄवीिम ।
भूत्वा त्वमन्धो निचरादनन्धो भिवंयसीित ।
ममािप शापो न भवे वता द इित ॥१३०॥
तं पौंयः ूत्युवाच । नाहं श ः शापं ूत्यादातुम ् ।
न िह मे मन्युर ाप्युपशमं ग छित ।
िकं चैत वता न ज्ञायते यथा ॥१३१॥
नावनीतं दयं ॄा णःय वािच क्षुरो िनिहतःतीआणधारः ।
िवपर तमेतदभयं
ु क्षिऽयःय वाङ्नावनीती दयं तीआणधारम ् ॥१३२॥
इित । तदे वं गते न श ोऽहं तीआण दयत्वा ं
शापमन्यथा कतुम
र् ् । गम्यतािमित ॥१३३॥
तमु ङ्कः ूत्युवाच । भवताहमन्नःयाशुिचभावमागम य
ूत्यनुनीतः । ूाक्च तेऽिभिहतम ् ।
यःमादद ु मन्नं दषयिस
ू तःमादनपत्यो भिवंयसीित ।
दु े चान्ने नैष मम शापो भिवंयतीित ॥१३४॥
साधयामःताविदत्युक्त्वा ूाित तो ङ्कःते कुण्डले गृह त्वा ॥१३५॥
सोऽपँयत्पिथ नग्नं ौमणमाग छन्तं
मुहु मुह
र् ु दृर् ँयमानम ् दृँयमानं च अथो ङ्कःते कुण्डले
भूमौ िनिक्षप्योदकाथ ूचबमे ॥१३६॥
एतिःमन्नन्तरे स ौमणःत्वरमाण उपसृत्य
ते कुण्डले गृह त्वा ूािवत ् ।
तमु ङ्कोऽिभसृत्य जमाह ।
स तिपं
ू िवहाय तक्षक पं कृ त्वा सहसा
धरण्यां िववृतं महािबलं िववेश ॥१३७॥
ूिवँय च नागलोकं ःवभवनमग छत ् ।
तमु ङ्कोऽन्वािववेश तेनैव िबलेन ।

www.swargarohan.org
Mahabharata - 43 - Adi Parva

ूिवँय च नागानःतुवदे िभः ोकैः ॥१३८॥


य ऐरावतराजानः सपार्ः सिमितशोभनाः ।
वषर्न्त इव जीमूताः सिव त्
ु पवनेिरताः ॥१३९॥
सु पा िव पा तथा क माषकुण्डलाः ।
आिदत्यवन्नाकपृ े रे जरु ै रावतो वाः ॥१४०॥
बहिन
ू नागवत्मार्िन गङ्गायाःतीर उ रे ।
इ छे त्कोऽकाशुसेनायां र् रै ावतं
चतुम िवना ॥१४१॥
शतान्यशीितर ौ च सहॐािण च िवंशितः ।
सपार्णां ूमहा यािन्त धृतरा ो यदे जित ॥१४२॥
ये चैनमुपसपर्िन्त ये च दरंू परं गताः ।
अहमैरावतज्ये ॅातृ योऽकरवं नमः ॥१४३॥
यःय वासः कुरुक्षेऽे खाण्डवे चाभवत्सदा ।
तं कािवेयमःतौषं कुण्डलाथार्य तक्षकम ् ॥१४४॥
तक्षक ा सेन िनत्यं सहचरावुभौ ।
कुरुक्षेऽे िनवसतां नद िमक्षुमतीमनु ॥१४५॥
जघन्यजःतक्षकःय ौुतसेनेित यः ौुतः ।
अवस ो मह िु म्न ूाथर्यन्नागमु यताम ् ।
करवािण सदा चाहं नमःतःमै महात्मने ॥१४६॥
एवं ःतुवन्निप नागान्यदा ते कुण्डले
नालभदथापँयित् यौ तन्ऽे अिधरोप्य पटं वयन्त्यौ ॥१४७॥
तिःमं तन्ऽे कृ ंणाः िसता तन्तवः ।
चबं चापँयत्षि भः कुमारै ः पिरवत्यर्मानम ् ।
पुरुषं चापँय शर्नीयम ् ॥१४८॥
स तान्सवाःतु ाव एिभमर्न्ऽवाद ोकैः ॥१४९॥
ऽीण्यिपर्तान्यऽ शतािन म ये षि िनत्यं चरित ीुवेऽिःमन ् ।
चबे चतुिवशितपवर्योगे ष यत्कुमाराः पिरवतर्यिन्त ॥१५०॥
तन्ऽं चेदं िव पं युवत्यौ वयतःतन्तून्सततं वतर्यन्त्यौ ।
कृ ंणािन्सतां व
ै िववतर्यन्त्यौ भूतान्यजॐं भुवनािन चैव ॥१५१॥
वळःय भतार् भुवनःय गो ा वृऽःय हन्ता नमुचेिनर्हन्ता ।
कृ ंणे वसानो वसने महात्मा सत्यानृते यो िविवनि लोके ॥१५२॥
यो वािजनं गभर्मपां पुराणं वै ानरं वाहनम युपेतः ।
नमः सदाःमै जगद राय लोकऽयेशाय पुरंदराय ॥१५३॥

www.swargarohan.org
Mahabharata - 44 - Adi Parva

ततः स एनं पुरुषः ूाह ।


ूीतोऽिःम तेऽहमनेन ःतोऽेण ।
िकं ते िूयं करवाणीित ॥१५४॥
स तमुवाच । नागा मे वशमीयुिरित ॥१५५॥
स एनं पुरुषः पुनरुवाच । एतम मपाने धमःवेित ॥१५६॥
स तम मपानेऽधमत ् ।
अथा ा म्यमानात्सवर्ॐोतो यः सधूमा अिचर्षोऽग्नेिनर्ंपेतःु ॥१५७॥
तािभनार्गलोको धूिपतः ॥१५८॥
अथ ससंॅमःतक्षकोऽिग्नतेजोभयिवषण्णःते कुण्डले
गृह त्वा सहसा ःवभवनािन्नंबम्यो ङ्कमुवाच ।
एते कुण्डले ूितगृ ातु भवािनित ॥१५९॥
स ते ूितजमाहो ङ्कः । कुण्डले ूितगृ ािचन्तयत ् ।
अ तत्पुण्यकमुपा याियन्याः । दरंू चाहम यागतः ।
कथं नु खलु संभावयेयिमित ॥१६०॥
तत एनं िचन्तयानमेव स पुरुष उवाच ।
उ ङ्क एनम मिधरोह ।
एष त्वां क्षणादे वोपा यायकुलं ूापियंयतीित ॥१६१॥
स तथेत्युक्त्वा तम मिधरु ूत्याजगामोपा यायकुलम ् ।
उपा याियनी च ःनाता केशानावपयन्त्युपिव ो ङ्को
नाग छतीित शापायाःय मनो दधे ॥१६२॥
अथो ङ्कः ूिवँय उपा याियनीम यवादयत ् ।
ते चाःयै कुण्डले ूाय छत ् ॥१६३॥
सा चैनं ूत्युवाच । उ ङ्क दे शे कालेऽ यागतः ।
ःवागतं ते वत्स । मनागिस मया न श ः ।
ौेयःतवोपिःथतम ् । िसि माप्नुह ित ॥१६४॥
अथो ङ्क उपा यायम यवादयत ् । तमुपा यायः ूत्युवाच ।
वत्सो ङ्क ःवागतं ते । िकं िचरं कृ तिमित ॥१६५॥
तमु ङ्क उपा यायं ूत्युवाच ।
भोःतक्षकेण नागराजेन िव नः कृ तोऽिःमन्कमर्िण ।
तेनािःम नागलोकं नीतः ॥१६६॥
तऽ च मया दृ े ि यौ तन्ऽेऽिधरोप्य पटं वयन्त्यौ ।
तिःमं तन्ऽे कृ ंणाः िसता तन्तवः । िकं तत ् ॥१६७॥

www.swargarohan.org
Mahabharata - 45 - Adi Parva

तऽ च मया चबं दृ ं ादशारम ् ।


ष चैनं कुमाराः पिरवतर्यिन्त । तदिप िकम ् ॥१६८॥
पुरुष ािप मया दृ ः । स पुनः कः ॥१६९॥
अ ाितूमाणयु ः । स चािप कः ॥१७०॥
पिथ ग छता मया ऋषभो दृ ः ।
तं च पुरुषोऽिध ढः । तेनािःम सोपचारमु ः ।
उ ङ्काःय ऋषभःय पुर षं भक्षय ।
उपा यायेनािप ते भिक्षतिमित ।
ततःत चनान्मया तदृषभःय पुर षमुपयु म ् ।
तिद छािम भवतोपिद ं िकं तिदित ॥१७१॥
तेनैवमु उपा यायः ूत्युवाच ।
ये ते ि यौ धाता िवधाता च ।
ये च ते कृ ंणाः िसता तन्तवःते रा यहनी ॥१७२॥
यदिप त चबं ादशारं ष कुमाराः
पिरवतर्यिन्त ते ऋतवः ष संवत्सर बम ् ।
यः पुरुषः स पजर्न्यः । योऽ ः सोऽिग्नः ॥१७३॥
य ऋषभःत्वया पिथ ग छता दृ ः स ऐरावतो नागराजः ।
य न
ै मिध ढः स इन्िः ।
यदिप ते पुर षं भिक्षतं तःय ऋषभःय तदमृतम ् ॥१७४॥
तेन ख विस न व्यापन्नःतिःमन्नागभवने ।
स चािप मम सखा इन्िः ॥१७५॥
तदनुमहात्कुण्डले गृह त्वा पुनर यागतोऽिस ।
तत्सौम्य गम्यताम ् । अनुजाने भवन्तम ् । ौेयोऽवाप्ःयसीित ॥१७६॥
स उपा यायेनानुज्ञात उ ङ्कः
बु ःतक्षकःय ूितिचक षर्माणो हािःतनपुरं ूतःथे ॥१७७॥
स हािःतनपुरं ूाप्य निचराि जस मः ।
समाग छत राजानमु ङ्को जनमेजयम ् ॥१७८॥
पुरा तक्षिशलातःतं िनवृ मपरािजतम ् ।
सम्यिग्वजियनं दृं वा समन्तान्मिन्ऽिभवृत
र् म ् ॥१७९॥
तःमै जयािशषः पूव यथान्यायं ूयुज्य सः ।
उवाचैनं वचः काले श दसंपन्नया िगरा ॥१८०॥
अन्यिःमन्करणीये त्वं काय पािथर्वस म ।

www.swargarohan.org
Mahabharata - 46 - Adi Parva

बा यािदवान्यदे व त्वं कुरुषे नृपस म ॥१८१॥


एवमु ःतु िवूेण स राजा ूत्युवाच ह ।
जनमेजयः ूसन्नात्मा सम्यक्संपूज्य तं मुिनम ् ॥१८२॥
आसां ूजानां पिरपालनेन ःवं क्षऽधम पिरपालयािम ।
ूॄूिह वा िकं िबयतां ि जेन्ि शुौष
ू ुरःम्य वचःत्वद यम ् ॥१८३॥
स एवमु ःतु नृपो मेन ि जो मः पुण्यकृ तां विर ः ।
उवाच राजानमद नस वं ःवमेव काय नृपते य त् ॥१८४॥
तक्षकेण नरे न्िे न्ि येन ते िहं िसतः िपता ।
तःमै ूितकुरुंव त्वं पन्नगाय दरात्मने
ु ॥१८५॥
कायर्कालं च मन्येऽहं िविधदृ ःय कमर्णः ।
त छापिचितं राजिन्पतुःतःय महात्मनः ॥१८६॥
तेन नपराधी स द ो द ु ान्तरात्मना ।
प चत्वमगमिाजा वळाहत इव िम
ु ः ॥१८७॥
बलदपर्समुित्स ःतक्षकः पन्नगाधमः ।
अकाय कृ तवान्पापो योऽदशित्पतरं तव ॥१८८॥
राजिषर्वंशगो ारममरूितमं नृपम ् ।
जघान काँयपं चैव न्यवतर्यत पापकृ त ् ॥१८९॥
दग्धुमहर् िस तं पापं ज्विलते हव्यवाहने ।
सपर्सऽे महाराज त्विय ति िवधीयते ॥१९०॥
एवं िपतु ापिचितं गतवांःत्वं भिवंयिस ।
मम िूयं च सुमहत्कृ तं राजन्भिवंयित ॥१९१॥
कमर्णः पृिथवीपाल मम येन दरात्मना
ु ।
िव नः कृ तो महाराज गुवथ
र् चरतोऽनघ ॥१९२॥
एत त्वा तु नृपितःतक्षकःय चुकोप ह ।
उ ङ्कवाक्यहिवषा द ोऽिग्नहर् िवषा यथा ॥१९३॥
अपृ छ च तदा राजा मिन्ऽणः ःवान्सुदःिखतः
ु ।
उ ङ्कःयैव सांिन ये िपतुः ःवगर्गितं ूित ॥१९४॥
तदै व िह स राजेन्िो दःखशोकाप्लु
ु तोऽभवत ् ।
यदै व िपतरं वृ मु ङ्कादशृणो दा ॥१९५॥
* * *
४.
लोमहषर्णपुऽ उमौवाः सूतः पौरािणको नैिमषारण्ये

www.swargarohan.org
Mahabharata - 47 - Adi Parva

शौनकःय कुलपते ार्दशवािषर्के सऽे ऋषीन यागतानुपतःथे ॥०१॥


पौरािणकः पुराणे कृ तौमः स तान्कृ ता जिलरुवाच ।
िकं भवन्तः ौोतुिम छिन्त । िकमहं ॄुवाणीित ॥०२॥
तमृषय ऊचुः
परमं लोमहषर्णे ूआयामःत्वां वआयिस च नः शुौष
ू तां कथायोगम ् ।
त गवांःतु ताव छौनकोऽिग्नशरणम याःते ॥०३॥
योऽसौ िदव्याः कथा वेद दे वतासुरसंकथाः ।
मनुंयोरगगन्धवर्कथा वेद च सवर्शः ॥०४॥
स चाप्यिःमन्मखे सौते िव ान्कुलपिति र् जः ।
दक्षो धृतोतो धीमा शा े चारण्यके गुरुः ॥०५॥
सत्यवाद शमपरःतपःवी िनयतोतः ।
सवषामेव नो मान्यः स तावत्ूितपा यताम ् ॥०६॥
तिःमन्न यासित गुरावासनं परमािचर्तम ् ।
ततो वआयिस य वां स ूआयित ि जस मः ॥०७॥
सूत उवाच
एवमःतु गुरौ तिःमन्नुपिव े महात्मिन ।
तेन पृ ः कथाः पुण्या वआयािम िविवधाौयाः ॥०८॥
सोऽथ िवूषर्भः काय कृ त्वा सव यथाबमम ् ।
दे वान्वािग्भः िपतॄनि ःतपर्ियत्वाजगाम ह ॥०९॥
यऽ ॄ षर्यः िस ाःत आसीना यतोताः ।
यज्ञायतनमािौत्य सूतपुऽपुरःसराः ॥१०॥
ऋित्वआवथ सदःयेषु स वै गृहपितःततः ।
उपिव ेषूपिव ः शौनकोऽथाॄवीिददम ् ॥११॥
* * *
५. शौनक उवाच
पुराणमिखलं तात िपता तेऽधीतवान्पुरा ।
कि च वमिप तत्सवर्मधीषे लोमहषर्णे ॥०१॥
पुराणे िह कथा िदव्या आिदवंशा धीमताम ् ।
क यन्ते ताः पुराःमािभः ौुताः पूव िपतुःतव ॥०२॥
तऽ वंशमहं पूव ौोतुिम छािम भागर्वम ् ।
कथयःव कथामेतां क याः ःम ौवणे तव ॥०३॥
सूत उवाच

www.swargarohan.org
Mahabharata - 48 - Adi Parva

यदधीतं पुरा सम्यिग् जौे महात्मिभः ।


वैशंपायनिवूा ः
ै तै ािप किथतं पुरा ॥०४॥
यदधीतं च िपऽा मे सम्यक्चैव ततो मया ।

त ाव छणु यो दे वैः सेन्िै ः सािग्नमरु णैः ।
पूिजतः ूवरो वंशो भृगण
ू ां भृगुनन्दन ॥०५॥
इमं वंशमहं ॄ न्भागर्वं ते महामुने ।
िनगदािम कथायु ं पुराणाौयसंयुतम ् ॥०६॥
भृगोः सुदियतः पुऽ यवनो नाम भागर्वः ।
यवनःयािप दायादः ूमितनार्म धािमर्कः ।
ूमतेरप्यभूत्पुऽो घृता यां रुरुिरत्युत ॥०७॥
रुरोरिप सुतो जज्ञे शुनको वेदपारगः ।
ूम रायां धमार्त्मा तव पूविर् पतामहात ् ॥०८॥
तपःवी च यशःवी च ौुतवान्ॄ िव मः ।
धिमर् ः सत्यवाद च िनयतो िनयतेिन्ियः ॥०९॥
शौनक उवाच
सूतपुऽ यथा तःय भागर्वःय महात्मनः ।
यवनत्वं पिर यातं तन्ममाचआव पृ छतः ॥१०॥
सूत उवाच
भृगोः सुदियता भायार् पुलोमेत्यिभिवौुता ।
तःयां गभर्ः समभव गोव
ृ यर्समु वः ॥११॥
तिःमन्गभ संभत
ृ े ऽथ पुलोमायां भृगू ह ।
समये समशीिलन्यां धमर्प यां यशिःवनः ॥१२॥
अिभषेकाय िनंबान्ते भृगौ धमर्भत
ृ ां वरे ।
आौमं तःय रक्षोऽथ पुलोमा याजगाम ह ॥१३॥
तं ूिवँयाौमं दृं वा भृगोभार्यार्मिनिन्दताम ् ।
छयेन समािव ो िवचेताः समप त ॥१४॥
अ यागतं तु तिक्षः पुलोमा चारुदशर्ना ।
न्यमन्ऽयत वन्येन फलमूलािदना तदा ॥१५॥
तां तु रक्षःततो ॄ न् छयेनािभपीिडतम ् ।
दृं वा मभू ऽ िजह षुः
र् तामिनिन्दताम ् ॥१६॥
अथािग्नशरणेऽपँयज्ज्विलतं जातवेदसम ् ।
तमपृ छ तो रक्षः पावकं ज्विलतं तदा ॥१७॥

www.swargarohan.org
Mahabharata - 49 - Adi Parva

शंस मे कःय भाययमग्ने पृ ऋतेन वै ।


सत्यःत्वमिस सत्यं मे वद पावक पृ छते ॥१८॥
मया ह यं पूवव
र् त
ृ ा भायार्थ वरविणर्नी ।
प ाि वमां िपता ूादा गवे
ृ ऽनृतकािरणे ॥१९॥
सेयं यिद वरारोहा भृगोभार्यार् रहोगता ।
तथा सत्यं समा यािह िजह षार्म्याौमािदमाम ् ॥२०॥
मन्युिहर् दयं मेऽ ूदहिन्नव ित ित ।
मत्पुवभ
र् ाया यिदमां भृगःु ूाप सुम यमाम ् ॥२१॥
तिक्ष एवमामन् य ज्विलतं जातवेदसम ् ।
शङ्कमानो भृगोभार्या पुनः पुनरपृ छत ॥२२॥
त्वमग्ने सवर्भत
ू ानामन्त रिस िनत्यदा ।
सािक्षवत्पुण्यपापेषु सत्यं ॄूिह कवे वचः ॥२३॥
मत्पूवभ
र् ायार्प ता भृगण
ु ानृतकािरणा ।
सेयं यिद तथा मे त्वं सत्यमा यातुमहर् िस ॥२४॥
ौुत्वा त्व ो भृगोभार्या हिरंयाम्यहमाौमात ् ।
जातवेदः पँयतःते वद सत्यां िगरं मम ॥२५॥
तःय त चनं ौुत्वा स ािचर्दर्ःु िखतो भृशम ् ।
भीतोऽनृता च शापा च भृगोिरत्यॄवी छनैः ॥२६॥
* * *
६. सूत उवाच
अग्नेरथ वचः ौुत्वा तिक्षः ूजहार ताम ् ।
ॄ न्वराह पेण मनोमारुतरं हसा ॥०१॥
ततः स गभ िनवसन्कुक्षौ भृगक
ु ु लो ह ।
रोषान्मातु युतः कुक्षे यवनःतेन सोऽभवत ् ॥०२॥
तं दृं वा मातुरुदरा युतमािदत्यवचर्सम ् ।
तिक्षो भःमसा तं
ू पपात पिरमु य ताम ् ॥०३॥
सा तमादाय सुौोणी ससार भृगन
ु न्दनम ् ।
यवनं भागर्वं ॄ न्पुलोमा दःखमू
ु ि छर् ता ॥०४॥
तां ददशर् ःवयं ॄ ा सवर्लोकिपतामहः ।
रुदतीं बांपपूणार्क्षीं भृगोभार्यार्मिनिन्दताम ् ।
सान्त्वयामास भगवान्वधूं ॄ ा िपतामहः ॥०५॥
अौुिबन्द ू वा तःयाः ूावतर्त महानद ।

www.swargarohan.org
Mahabharata - 50 - Adi Parva

अनुवतर्ती सृितं तःया भृगोः प या यशिःवनः ॥०६॥


तःया माग सृतवतीं दृं वा तु सिरतं तदा ।
नाम तःयाःतदा न ा बे लोकिपतामहः ।
वधूसरे ित भगवां यवनःयाौमं ूित ॥०७॥
स एवं यवनो जज्ञे भृगोः पुऽः ूतापवान ् ।
तं ददशर् िपता तऽ यवनं तां च भािमनीम ् ॥०८॥
स पुलोमां ततो भाया पू छ कुिपतो भृगःु ।
केनािस रक्षसे तःमै किथतेह िजह षर्वे ।
न िह त्वां वेद तिक्षो म ाया चारुहािसनीम ् ॥०९॥
त वमा यािह तं श िु म छाम्यहं रुषा ।
िबभेित को न शापान्मे कःय चायं व्यितबमः ॥१०॥
पुलोमोवाच
अिग्नना भगवंःतःमै रक्षसेऽहं िनवेिदता ।
ततो मामनयिक्षः बोशन्तीं कुरर िमव ॥११॥
साहं तव सुतःयाःय तेजसा पिरमोिक्षता ।
भःमीभूतं च तिक्षो मामुत्सृज्य पपात वै ॥१२॥
सूत उवाच
इित ौुत्वा पुलोमाया भृगःु परममन्युमान ् ।
शशापािग्नमिभबु ः सवर्भक्षो भिवंयिस ॥१३॥
* * *
७. सूत उवाच
श ःतु भृगण
ु ा वि ः बु ो वाक्यमथाॄवीत ् ।
िकिमदं साहसं ॄ न्कृ तवानिस सांूतम ् ॥०१॥
धम ूयतमानःय सत्यं च वदतः समम ् ।
पृ ो यदॄुवं सत्यं व्यिभचारोऽऽ को मम ॥०२॥
पृ ो िह साक्षी यः साआयं जानमानोऽन्यथा वदे त ् ।
स पूवार्नात्मनः स कुले हन्या था परान ् ॥०३॥
य कायार्थत
र् वज्ञो जानमानो न भाषते ।
सोऽिप तेनैव पापेन िलप्यते नाऽ संशयः ॥०४॥
श ोऽहमिप श ुं त्वां मान्याःतु ॄा णा मम ।
जानतोऽिप च ते व्य ं कथियंये िनबोध तत ् ॥०५॥
योगेन बहधात्मानं
ु कृ त्वा ित ािम मूितर्षु ।

www.swargarohan.org
Mahabharata - 51 - Adi Parva

अिग्नहोऽेषु सऽेषु िबयाःवथ मखेषु च ॥०६॥


वेदो े न िवधानेन मिय य यते
ू हिवः ।
दे वताः िपतर व
ै तेन तृ ा भविन्त वै ॥०७॥
आपो दे वगणाः सव आपः िपतृगणाःतथा ।
दशर् पौणर्मास दे वानां िपतृिभः सह ॥०८॥
दे वताः िपतरःतःमाित्पतर ािप दे वताः ।
एक भूता पूज्यन्ते पृथक्त्वेन च पवर्सु ॥०९॥
दे वताः िपतर व
ै जु ते मिय यत्सदा ।
िऽदशानां िपतॄणां च मुखमेवमहं ःमृतः ॥१०॥
अमावाःयां च िपतरः पौणर्माःयां च दे वताः ।
मन्मुखेनैव हयन्ते
ू भु जते च हतं
ु हिवः ।
सवर्भक्षः कथं तेषां भिवंयािम मुखं त्वहम ् ॥११॥
िचन्तियत्वा ततो वि बे संहारमात्मनः ।
ि जानामिग्नहोऽेषु यज्ञसऽिबयासु च ॥१२॥
िनर कारवष काराः ःवधाःवाहािवविजर्ताः ।
िवनािग्नना ूजाः सवार्ःतत आसन्सुदःिखताः
ु ॥१३॥
अथषर्यः समुि ग्ना दे वान्गत्वाॄुवन्वचः ।
अिग्ननाशाित्बयाॅंशा ॅान्ता लोका योऽनघाः ।
िवध वमऽ यत्काय न ःयात्कालात्ययो यथा ॥१४॥
अथषर्य दे वा ॄ ाणमुपगम्य तु ।
अग्नेरावेदय शापं िबयासंहारमेव च ॥१५॥
भृगण
ु ा वै महाभाग श ोऽिग्नः कारणान्तरे ।
कथं दे वमुखो भूत्वा यज्ञभागामभु था ।
हतभु
ु क्सवर्लोकेषु सवर्भक्षत्वमेंयित ॥१६॥
ौुत्वा तु त चःतेषामिग्नमाहय
ू लोककृ त ् ।
उवाच वचनं आणं भूतभावनमव्ययम ् ॥१७॥
लोकानािमह सवषां त्वं कतार् चान्त एव च ।
त्वं धारयिस लोकां ीिन्बयाणां च ूवतर्कः ।
स तथा कुरु लोकेश नोि छ ेरिन्बया यथा ॥१८॥
कःमादे वं िवमूढःत्वमी रः सन्हताशनः
ु ।
त्वं पिवऽं यदा लोके सवर्भत
ू गत ह ॥१९॥
न त्वं सवर्शर रे ण सवर्भक्षत्वमेंयिस ।

www.swargarohan.org
Mahabharata - 52 - Adi Parva

उपादानेऽिचर्षो याःते सव धआयिन्त ताः िशिखन ् ॥२०॥


यथा सूयाशुिभः ःपृ ं सव शुिच िवभाव्यते ।
तथा त्वदिचर्िनर्दर्ग्धं सव शुिच भिवंयित ॥२१॥
तदग्ने त्वं मह ेजः ःवूभावाि िनगर्तम ् ।
ःवतेजसैव तं शापं कुरु सत्यमृषेिवर्भो ।
दे वानां चात्मनो भागं गृहाण त्वं मुखे हतम
ु ् ॥२२॥
एवमिःत्वित तं वि ः ूत्युवाच िपतामहम ् ।
जगाम शासनं कतु दे वःय परमेि नः ॥२३॥
दे वषर्य मुिदताःततो जग्मुयथ
र् ागतम ् ।
ऋषय यथापूव िबयाः सवार्ः ूचिबरे ॥२४॥
िदिव दे वा मुमिु दरे भूतसंघा लौिककाः ।
अिग्न परमां ूीितमवाप हतक मषः ॥२५॥
एवमेष पुरावृ इितहासोऽिग्नशापजः ।
पुलोमःय िवनाश यवनःय च संभवः ॥२६॥
* * *
८. सूत उवाच
स चािप यवनो ॄ न्भागर्वोऽजनयत्सुतम ् ।
सुकन्यायां महात्मानं ूमितं द तेजसम ् ॥०१॥
ूमितःतु रुरुं नाम घृता यां समजीजनत ् ।
रुरुः ूम रायां तु शुनकं समजीजनत ् ॥०२॥
तःय ॄ ुुरोः सव चिरतं भूिरतेजसः ।
िवःतरे ण ूवआयािम ृ
त छणु त्वमशेषतः ॥०३॥
ऋिषरासीन्महान्पूव तपोिव ासमिन्वतः ।
ःथूलकेश इित यातः सवर्भत
ू िहते रतः ॥०४॥
एतिःमन्नेव काले तु मेनकायां ूजिज्ञवान ् ।
गन्धवर्राजो िवूष िव ावसुिरित ौुतः ॥०५॥
अथाप्सरा मेनका सा तं गभ भृगन
ु न्दन ।
उत्ससजर् यथाकालं ःथूलकेशाौमं ूित ॥०६॥
उत्सृज्य चैव तं गभ न ाःतीरे जगाम ह ।
कन्याममरगभार्भां ज्वलन्तीिमव च िौया ॥०७॥
तां ददशर् समुत्सृ ां नद तीरे महानृिषः ।
ःथूलकेशः स तेजःवी िवजने बन्धुविजर्ताम ् ॥०८॥

www.swargarohan.org
Mahabharata - 53 - Adi Parva

स तां दृं वा तदा कन्यां ःथूलकेशो ि जो मः ।


जमाहाथ मुिनौे ः कृ पािव ः पुपोष च ।
ववृधे सा वरारोहा तःयाौमपदे शुभा ॥०९॥
ूमदा यो वरा सा तु सवर् पगुणािन्वता ।
ततः ूम रे त्यःया नाम चबे महानृिषः ॥१०॥
तामाौमपदे तःय रुरुदृर् ं वा ूम राम ् ।
बभूव िकल धमार्त्मा मदनानुगतात्मवान ् ॥११॥
िपतरं सिखिभः सोऽथ वाचयामास भागर्वः ।
ूमित ा यया त्वा ःथूलकेशं यशिःवनम ् ॥१२॥
ततः ूादाित्पता कन्यां रुरवे तां ूम राम ् ।
िववाहं ःथापियत्वामे नक्षऽे भगदै वते ॥१३॥
ततः कितपयाहःय िववाहे समुपिःथते ।
सखीिभः ब डती साध सा कन्या वरविणर्नी ॥१४॥
नापँयत ूसु ं वै भुजगं ितयर्गायतम ् ।
पदा चैनं समाबामन्मुमष
ू ःुर् कालचोिदता ॥१५॥
स तःयाः संूम ाया ोिदतः कालधमर्णा ।
िवषोपिल ान्दशनान्भृशमङ्गे न्यपातयत ् ॥१६॥
सा द ा सहसा भूमौ पितता गतचेतना ।
व्यसुरूेक्षणीयािप ूेक्षणीयतमाकृ ितः ॥१७॥
ूसु ेवाभव चािप भुिव सपर्िवषािदर् ता ।
भूयो मनोहरतरा बभूव तनुम यमा ॥१८॥
ददशर् तां िपता चैव ते चैवान्ये तपिःवनः ।
िवचे मानां पिततां भूतले प वचर्सम ् ॥१९॥
ततः सव ि जवराः समाजग्मुः कृ पािन्वताः ।
ःवःत्याऽेयो महाजानुः कुिशकः शङ्खमेखलः ॥२०॥
भार ाजः कौणकुत्स आि ष
र् ेणोऽथ गौतमः ।
ूमितः सह पुऽेण तथान्ये वनवािसनः ॥२१॥
तां ते कन्यां व्यसुं दृं वा भुजगःय िवषािदर् ताम ् ।
रुरुदःु कृ पयािव ा रुरुःत्वात बिहयर्यौ ॥२२॥
* * *
९. सूत उवाच
तेषु तऽोपिव ेषु ॄा णेषु समन्ततः ।

www.swargarohan.org
Mahabharata - 54 - Adi Parva

रुरु ब
ु ोश गहनं वनं गत्वा सुदःिखतः
ु ॥०१॥
शोकेनािभहतः सोऽथ िवलपन्करुणं बहु ।
अॄवी चनं शोचिन्ूयां िचन्त्य ूम राम ् ॥०२॥
शेते सा भुिव तन्वङ्गी मम शोकिवविधर्नी ।
बान्धवानां च सवषां िकं नु दःखमतः
ु परम ् ॥०३॥
यिद द ं तपःत ं गुरवो वा मया यिद ।
सम्यगारािधताःतेन संजीवतु मम िूया ॥०४॥
यथा जन्मूभृित वै यतात्माहं धृतोतः ।
ूम रा तथा व
ै समुि तु भािमनी ॥०५॥
दे वदत
ू उवाच
अिभधत्से ह य ाचा रुरो दःखे
ु न तन्मृषा ।
न तु मत्यर्ःय धमार्त्मन्नायुरिःत गतायुषः ॥०६॥
गतायुरेषा कृ पणा गन्धवार्प्सरसोः सुता ।
तःमा छोके मनःतात मा कृ थाःत्वं कथंचन ॥०७॥
उपाय ाऽ िविहतः पूव दे वैमह
र् ात्मिभः ।
तं यद छिस कतु त्वं ूाप्ःयसीमां ूम राम ् ॥०८॥
रुरुरुवाच
क उपायः कृ तो दे वैॄिूर् ह त वेन खेचर ।
किरंये तं तथा ौुत्वा ऽातुमहर् ित मां भवान ् ॥०९॥
दे वदत
ू उवाच
आयुषोऽध ूय छःव कन्यायै भृगन
ु न्दन ।
एवमुत्थाःयित रुरो तव भायार् ूम रा ॥१०॥
रुरुरुवाच
आयुषोऽध ूय छािम कन्यायै खेचरो म ।
शृङ्गार पाभरणा उि तु मम िूया ॥११॥
सूत उवाच
ततो गन्धवर्राज दे वदत
ू स मौ ।
धमर्राजमुपेत्येदं वचनं ूत्यभाषताम ् ॥१२॥
धमर्राजायुषोऽधन रुरोभार्यार् ूम रा ।
समुि तु क याणी मृतैव यिद मन्यसे ॥१३॥
धमर्राज उवाच
ूम रा रुरोभार्यार् दे वदत
ू यद छिस ।

www.swargarohan.org
Mahabharata - 55 - Adi Parva

उि त्वायुषोऽधन रुरोरे व समिन्वता ॥१४॥


सूत उवाच
एवमु े ततः कन्या सोदित त्ूम रा ।
रुरोःतःयायुषोऽधन सु ेव वरविणर्नी ॥१५॥
एत ृ ं भिवंये िह रुरोरु मतेजसः ।
आयुषोऽितूवृ ःय भायार्थऽध ॑सित्वित ॥१६॥
तत इ ेऽहिन तयोः िपतरौ चबतुमद
ुर् ा ।
िववाहं तौ च रे माते परःपरिहतैिषणौ ॥१७॥
स ल वा दलर्
ु भां भाया प िक ज कसूभाम ् ।
ोतं चबे िवनाशाय िज गानां धृतोतः ॥१८॥
स दृं वा िज गान्सवाःतीोकोपसमिन्वतः ।
अिभहिन्त यथासन्नं गृ ूहरणं सदा ॥१९॥
स कदािच नं िवूो रुरुर यागमन्महत ् ।
शयानं तऽ चापँय डु ण्डु भं वयसािन्वतम ् ॥२०॥
तत उ म्य दण्डं स कालदण्डोपमं तदा ।
अ य नििषतो
ु िवूःतमुवाचाथ डु ण्डु भः ॥२१॥
नापरा यािम ते िकंिचदहम तपोधन ।
संरम्भा ित्कमथ मामिभहं िस रुषािन्वतः ॥२२॥
* * *
१०. रुरुरुवाच
मम ूाणसमा भायार् द ासी ज
ु गेन ह ।
तऽ मे समयो घोर आत्मनोरग वै कृ तः ॥०१॥
हन्यां सदै व भुजगं यं यं पँयेयिमत्युत ।
ततोऽहं त्वां िजघांसािम जीिवतेन िवमोआयसे ॥०२॥
डु ण्डु भ उवाच
अन्ये ते भुजगा िवू ये दशन्तीह मानवान ् ।
डु ण्डु भानिहगन्धेन न त्वं िहं िसतुमहर् िस ॥०३॥
एकानथार्न्पृथगथार्नेकदःुखान्पृथक्सुखान ् ।
डु ण्डु भान्धमर्िव त्वा
ू न त्वं िहं िसतुमहर् िस ॥०४॥
सूत उवाच
इित ौुत्वा वचःतःय भुजगःय रुरुःतदा ।
नावधी यसंिवग्न ऋिषं मत्वाथ डु ण्डु भम ् ॥०५॥

www.swargarohan.org
Mahabharata - 56 - Adi Parva

उवाच चैनं भगवाुुरुः संशमयिन्नव ।


कामया भुजग ॄूिह कोऽसीमां िविबयां गतः ॥०६॥
डु ण्डु भ उवाच
अहं पुरा रुरो नाम्ना ऋिषरासं सहॐपात ् ।
सोऽहं शापेन िवूःय भुजगत्वमुपागतः ॥०७॥
रुरुरुवाच
िकमथ श वान्बु ो ि जःत्वां भुजगो म ।
िकयन्तं चैव कालं ते वपुरेत िवंयित ॥०८॥
* * *
११. डु ण्डु भ उवाच
सखा बभूव मे पूव खगमो नाम वै ि जः ।
भृशं संिशतवा ात तपोबलसमिन्वतः ॥०१॥
स मया ब डता बा ये कृ त्वा ताणर्मथोरगम ् ।
अिग्नहोऽे ूस ः सन्भीिषतः ूमुमोह वै ॥०२॥
ल वा च स पुनः संज्ञां मामुवाच तपोधनः ।
िनदर्हिन्नव कोपेन सत्यवाक्संिशतोतः ॥०३॥
यथावीयर्ःत्वया सपर्ः कृ तोऽयं मि भीषया ।
तथावीय भुजग
ं ःत्वं मम कोपा िवंयिस ॥०४॥
तःयाहं तपसो वीय जानमानःतपोधन ।
भृशमुि ग्न दयःतमवोचं वनौकसम ् ॥०५॥
ूयतः संॅमा चैव ूा जिलः ूणतः िःथतः ।
सखेित हसतेदं ते नमार्थ वै कृ तं मया ॥०६॥
क्षन्तुमहर् िस मे ॄ शापोऽयं िविनवत्यर्ताम ् ।
सोऽथ मामॄवी ंृ वा भृशमुि ग्नचेतसम ् ॥०७॥
मुहु रुंणं िविनः ःय सुसॅ
ं ान्तःतपोधनः ।
नानृतं वै मया ूो ं भिवतेदं कथंचन ॥०८॥
य ु वआयािम ते वाक्यं शृणु तन्मे धृतोत ।
ौुत्वा च िद ते वाक्यिमदमःतु तपोधन ॥०९॥
उत्पत्ःयित रुरुनार्म ूमतेरात्मजः शुिचः ।
तं दृं वा शापमोक्षःते भिवता निचरािदव ॥१०॥
स त्वं रुरुिरित यातः ूमतेरात्मजः शुिचः ।
ःव पं ूितल याहम वआयािम ते िहतम ् ॥११॥

www.swargarohan.org
Mahabharata - 57 - Adi Parva

अिहं सा परमो धमर्ः सवर्ूाणभृतां ःमृतः ।


तःमात्ूाणभृतः सवार्न्न िहं ःया ॄा णः क्विचत ् ॥१२॥
ॄा णः सौम्य एवेह जायतेित परा ौुितः ।
वेदवेदाङ्गिव ात सवर्भत
ू ाभयूदः ॥१३॥
अिहं सा सत्यवचनं क्षमा चेित िविनि तम ् ।
ॄा णःय परो धम वेदानां धरणादिप ॥१४॥
क्षिऽयःय तु यो धमर्ः स नेहेंयित वै तव ।
दण्डधारणमुमत्वं ूजानां पिरपालनम ् ॥१५॥
तिददं क्षिऽयःयासीत्कमर् वै शृणु मे रुरो ।
जनमेजयःय धमार्त्मन्सपार्णां िहं सनं पुरा ॥१६॥
पिरऽाणं च भीतानां सपार्णां ॄा णादिप ।
तपोवीयर्बलोपेता े दवेदाङ्गपारगात ् ।
आःतीकाि जमु या ै सपर्सऽे ि जो म ॥१७॥
* * *
१२. रुरुरुवाच
कथं िहं िसतवान्सपार्न्क्षिऽयो जनमेजयः ।
सपार् वा िहं िसताःतात िकमथ ि जस म ॥०१॥
िकमथ मोिक्षता व
ै पन्नगाःतेन शंस मे ।
आःतीकेन तदाचआव ौोतुिम छाम्यशेषतः ॥०२॥
ऋिषरुवाच
ौोंयिस त्वं रुरो सवर्माःतीकचिरतं महत ् ।
ॄा णानां कथयतािमत्युक्त्वान्तरधीयत ॥०३॥
सूत उवाच
रुरु ािप वनं सव पयर्धावत्समन्ततः ।
तमृिषं ि ु मिन्व छन्संौान्तो न्यपत िव
ु ॥०४॥
ल धसंज्ञो रुरु ाया चाच यौ िपतुःतदा ।
िपता चाःय तदा यानं पृ ः सव न्यवेदयत ् ॥०५॥
* * *
१३. शौनक उवाच
िकमथ राजशादर् ल
ू ः स राजा जनमेजयः ।
सपर्सऽेण सपार्णां गतोऽन्तं त दःव मे ॥०१॥
आःतीक ि जौे ः िकमथ जपतां वरः ।

www.swargarohan.org
Mahabharata - 58 - Adi Parva

मोक्षयामास भुजगान्द ा ःमा ताशनात


ु ् ॥०२॥
कःय पुऽः स राजासीत्सपर्सऽं य आहरत ् ।
स च ि जाितूवरः कःय पुऽो वदःव मे ॥०३॥
सूत उवाच
महदा यानमाःतीकं यऽैतत्ूो यते ि ज ।
सवर्मेतदशेषेण शृणु मे वदतां वर ॥०४॥
शौनक उवाच
ौोतुिम छाम्यशेषेण कथामेतां मनोरमाम ् ।
आःतीकःय पुराणःय ॄा णःय यशिःवनः ॥०५॥
सूत उवाच
इितहासिममं वृ ाः पुराणं पिरचक्षते ।
कृ ंण ै पायनूो ं नैिमषारण्यवािसनः ॥०६॥
पूव ूचोिदतः सूतः िपता मे लोमहषर्णः ।
िशंयो व्यासःय मेधावी ॄा णैिरदमु वान ् ॥०७॥
तःमादहमुपौुत्य ूवआयािम यथातथम ् ।
इदमाःतीकमा यानं तु यं शौनक पृ छते ॥०८॥
आःतीकःय िपता ासीत्ूजापितसमः ूभुः ।
ॄ चार यताहारःतपःयुमे रतः सदा ॥०९॥
जरत्कारुिरित यात ऊ वर्रेता महानृिषः ।
यायावराणां धमर्ज्ञः ूवरः संिशतोतः ॥१०॥
अटमानः कदािचत्स ःवान्ददशर् िपतामहान ् ।
लम्बमानान्महागत पादै वरधोमुखान ् ॥११॥
तानॄवीत्स दृं वैव जरत्कारुः िपतामहान ् ।
के भवन्तोऽवलम्बन्ते गतऽिःमन्वा अधोमुखाः ॥१२॥
वीरणःतम्बके लग्नाः सवर्तः पिरभिक्षते ।
मूषकेन िनगूढेन गतऽिःमिन्नत्यवािसना ॥१३॥
िपतर ऊचुः
यायावरा नाम वयमृषयः संिशतोताः ।
संतानूक्षया ॄ न्नधो ग छाम मेिदनीम ् ॥१४॥
अःमाकं संतितःत्वेको जरत्कारुिरित ौुतः ।
मन्दभाग्योऽ पभाग्यानां तप एव समािःथतः ॥१५॥
न स पुऽा जनियतुं दारान्मूढि क षर्ित ।

www.swargarohan.org
Mahabharata - 59 - Adi Parva

तेन लम्बामहे गत संतानूक्षयािदह ॥१६॥


अनाथाःतेन नाथेन यथा दंकृ
ु ितनःतथा ।
कःत्वं बन्धुिरवाःमाकमनुशोचिस स म ॥१७॥
ज्ञातुिम छामहे ॄ न्को भवािनह िधि तः ।
िकमथ चैव नः शो याननुकिम्पतुमहर् िस ॥१८॥
जरत्कारुरुवाच
मम पूव भवन्तो वै िपतरः सिपतामहाः ।
ॄूत िकं करवाण्य जरत्कारुरहं ःवयम ् ॥१९॥
िपतर ऊचुः
यतःव य वांःतात संतानाय कुलःय नः ।
आत्मनोऽथऽःमदथ च धमर् इत्येव चािभभो ॥२०॥
न िह धमर्फलैःतात न तपोिभः सुसिं चतैः ।
तां गितं ूाप्नुवन्तीह पुिऽणो यां ोजिन्त ह ॥२१॥
त ारमहणे य ं संतत्यां च मनः कुरु ।
पुऽकाःमिन्नयोगा वमेतन्नः परमं िहतम ् ॥२२॥
जरत्कारुरुवाच
न दारान्वै किरंयािम सदा मे भािवतं मनः ।
भवतां तु िहताथार्य किरंये दारसंमहम ् ॥२३॥
समयेन च कतार्हमनेन िविधपूवक
र् म ् ।
तथा य प
ु लप्ःयािम किरंये नान्यथा त्वहम ् ॥२४॥
सनाम्नी या भिवऽी मे िदित्सता चैव बन्धुिभः ।
भैक्षव ामहं कन्यामुपयंःये िवधानतः ॥२५॥
दिरिाय िह मे भाया को दाःयित िवशेषतः ।
ूितमह ंये िभक्षां तु यिद कि त्ूदाःयित ॥२६॥
एवं दारिबयाहे तोः ूयितंये िपतामहाः ।
अनेन िविधना श न्न किरंयेऽहमन्यथा ॥२७॥
तऽ चोत्पत्ःयते जन्तुभव
र् तां तारणाय वै ।
शा तं ःथानमासा मोदन्तां िपतरो मम ॥२८॥
सूत उवाच
ततो िनवेशाय तदा स िवूः संिशतोतः ।
मह ं चचार दाराथ न च दारानिवन्दत ॥२९॥
स कदािच नं गत्वा िवूः िपतृवचः ःमरन ् ।

www.swargarohan.org
Mahabharata - 60 - Adi Parva

चुबोश कन्यािभक्षाथ ितॐो वाचः शनैिरव ॥३०॥


तं वासुिकः ूत्यगृ ाद ु म्य भिगनीं तदा ।
न स तां ूितजमाह न सनाम्नीित िचन्तयन ् ॥३१॥
सनाम्नीमु तां भाया गृ यािमित तःय िह ।
मनो िनिव मभवज्जरत्कारोमर्हात्मनः ॥३२॥
तमुवाच महाूाज्ञो जरत्कारुमर्हातपाः ।
िकंनाम्नी भिगनीयं ते ॄूिह सत्यं भुजग
ं म ॥३३॥
वासुिकरुवाच
जरत्कारो जरत्कारुः ःवसेयमनुजा मम ।
त्वदथ रिक्षता पूव ूती छे मां ि जो म ॥३४॥
सूत उवाच
माऽा िह भुजगाः श ाः पूव ॄ िवदां वर ।
जनमेजयःय वो यज्ञे धआयत्यिनलसारिथः ॥३५॥
तःय शापःय शान्त्यथ ूददौ पन्नगो मः ।
ःवसारमृषये तःमै सुोताय तपिःवने ॥३६॥
स च तां ूितजमाह िविधदृ ेन कमर्णा ।
आःतीको नाम पुऽ तःयां जज्ञे महात्मनः ॥३७॥
तपःवी च महात्मा च वेदवेदाङ्गपारगः ।
समः सवर्ःय लोकःय िपतृमातृभयापहः ॥३८॥
अथ कालःय महतः पाण्डवेयो नरािधपः ।
आजहार महायज्ञं सपर्सऽिमित ौुितः ॥३९॥
तिःमन्ूवृ े सऽे तु सपार्णामन्तकाय वै ।
मोचयामास तं शापमाःतीकः सुमहायशाः ॥४०॥
नागां मातुलां व
ै तथा चान्यान्स बान्धवान ् ।
िपतॄं तारयामास संतत्या तपसा तथा ।
ोतै िविवधैॄर् न्ःवा यायै ानृणोऽभवत ् ॥४१॥
दे वां तपर्यामास यज्ञैिवर्िवधदिक्षणैः ।
ऋषीं ॄ चयण संतत्या च िपतामहान ् ॥४२॥
अप त्य गुरुं भारं िपतॄणां संिशतोतः ।
जरत्कारुगर्तः ःवग सिहतः ःवैः िपतामहै ः ॥४३॥
आःतीकं च सुतं ूाप्य धम चानु मं मुिनः ।
जरत्कारुः सुमहता कालेन ःवगर्मीियवान ् ॥४४॥

www.swargarohan.org
Mahabharata - 61 - Adi Parva

एतदा यानमाःतीकं यथावत्क ितर्तं मया ।


ूॄूिह भृगश
ु ादर् ल
ू िकं भूयः क यतािमित ॥४५॥
* * *
१४. शौनक उवाच
सौते कथय तामेतां िवःतरे ण कथां पुनः ।
आःतीकःय कवेः साधोः शुौष
ू ा परमा िह नः ॥०१॥
मधुरं क यते सौम्य आणाक्षरपदं त्वया ।
ूीयामहे भृशं तात िपतेवेदं ूभाषसे ॥०२॥
ु षणे
अःम छौू िनत्यं िपता िह िनरतःतव ।
आच त
ै था यानं िपता ते त्वं तथा वद ॥०३॥
सूत उवाच
आयुंयिमदमा यानमाःतीकं कथयािम ते ।
यथा ौुतं कथयतः सकाशा ै िपतुमय
र् ा ॥०४॥
पुरा दे वयुगे ॄ न्ूजापितसुते शुभे ।
आःतां भिगन्यौ पेण समुपेतेऽ ते
ु ऽनघे ॥०५॥
ते भाय कँयपःयाःतां कि ू िवनता च ह ।
ूादा ा यां वरं ूीतः ूजापितसमः पितः ।
कँयपो धमर्प ी यां मुदा परमया युतः ॥०६॥
वराितसग ौुत्वैव कँयपाद ु मं च ते ।
हषार्दूितमां ूीितं ूापतुः ःम वरि यौ ॥०७॥
वोे किःू सुतान्नागान्सहॐं तु यतेजसः ।
ौ पुऽौ िवनता वोे किपु
ू ऽािधकौ बले ।
ओजसा तेजसा चैव िवबमेणािधकौ सुतौ ॥०८॥
तःयै भतार् वरं ूादाद यध पुऽमीिप्सतम ् ।
एवमिःत्वित तं चाह कँयपं िवनता तदा ॥०९॥
कृ तकृ त्या तु िवनता ल वा वीयार्िधकौ सुतौ ।
कि ू ल वा पुऽाणां सहॐं तु यतेजसाम ् ॥१०॥
धाय ूय तो गभार्िवत्युक्त्वा स महातपाः ।
ते भाय वरसं े कँयपो वनमािवशत ् ॥११॥
कालेन महता किरण्डानां
ू दशतीदर् श ।
जनयामास िवूेन्ि े अण्डे िवनता तदा ॥१२॥
तयोरण्डािन िनदधुः ू ाः पिरचािरकाः ।

www.swargarohan.org
Mahabharata - 62 - Adi Parva

सोपःवेदेषु भाण्डे षु प च वषर्शतािन च ॥१३॥


ततः प चशते काले किपु
ू ऽा िविनःसृताः ।
अण्डा यां िवनतायाःतु िमथुनं न व्यदृँयत ॥१४॥
ततः पुऽािथर्णी दे वी ोीिडता सा तपिःवनी ।
अण्डं िबभेद िवनता तऽ पुऽमदृक्षत ॥१५॥
पूवार्धक
र् ायसंपन्निमतरे णाूकाशता ।
स पुऽो रोषसंपन्नः शशापैनािमित ौुितः ॥१६॥
योऽहमेवं कृ तो मातःत्वया लोभपर तया ।
शर रे णासममोऽ तःमा ासी भिवंयिस ॥१७॥
प च वषर्शतान्यःया यया िवःपधर्से सह ।
एष च त्वां सुतो मातदार्ःयत्वान्मोक्षियंयित ॥१८॥
य ेनमिप मातःत्वं मािमवाण्डिवभेदनात ् ।
न किरंयःयदे हं वा व्यङ्गं वािप तपिःवनम ् ॥१९॥
ूितपालियतव्यःते जन्मकालोऽःय धीरया ।
िविश बलमीप्सन्त्या प चवषर्शतात्परः ॥२०॥
एवं श वा ततः पुऽो िवनतामन्तिरक्षगः ।
अरुणो दृँयते ॄ न्ूभातसमये सदा ॥२१॥
गरुडोऽिप यथाकालं जज्ञे पन्नगसूदनः ।
स जातमाऽो िवनतां पिरत्यज्य खमािवशत ् ॥२२॥
आदाःयन्नात्मनो भोज्यमन्नं िविहतमःय यत ् ।
िवधाऽा भृगश
ु ादर् ल
ू क्षुिधतःय बुभक्ष
ु तः ॥२३॥
* * *
१५. सूत उवाच
एतिःमन्नेव काले तु भिगन्यौ ते तपोधन ।
अपँयतां समायान्तमु चैःौवसमिन्तकात ् ॥०१॥
यं तं दे वगणाः सव पा अपूजयन ् ।
म यमानेऽमृते जातम र मनु मम ् ॥०२॥
महौघबलम ानामु मं जवतां वरम ् ।
ौीमन्तमजरं िदव्यं सवर्लक्षणलिक्षतम ् ॥०३॥
शौनक उवाच
कथं तदमृतं दे वम
ै िर् थतं क्व च शंस मे ।
यऽ जज्ञे महावीयर्ः सोऽ राजो महा िु तः ॥०४॥

www.swargarohan.org
Mahabharata - 63 - Adi Parva

सूत उवाच
ज्वलन्तमचलं मेरुं तेजोरािशमनु मम ् ।
आिक्षपन्तं ूभां भानोः ःवशृङ्गैः का चनोज्ज्वलैः ॥०५॥
का चनाभरणं िचऽं दे वगन्धवर्सेिवतम ् ।
अूमेयमनाधृंयमधमर्बहलै
ु जन
र् ैः ॥०६॥
व्यालैराचिरतं घोरै िदर् व्यौषिधिवद िपतम ् ।
नाकमावृत्य ित न्तमु लयेण महािगिरम ् ॥०७॥
अगम्यं मनसाप्यन्यैनद
र् वृक्षसमिन्वतम ् ।
नानापतगसंघै नािदतं सुमनोहरै ः ॥०८॥
तःय पृ मुपारु बहर
ु ािचतं शुभम ् ।
अनन्तक पमुि ं सुराः सव महौजसः ॥०९॥
ते मन्ऽियतुमार धाःतऽासीना िदवौकसः ।
अमृताथ समागम्य तपोिनयमसंिःथताः ॥१०॥
तऽ नारायणो दे वो ॄ ाणिमदमॄवीत ् ।
िचन्तयत्सु सुरेंवेवं मन्ऽयत्सु च सवर्शः ॥११॥
दे वैरसुरसंघै म यतां कलशोदिधः ।
भिवंयत्यमृतं तऽ म यमाने महोदधौ ॥१२॥
सव षधीः समावाप्य सवर्र ािन चैव िह ।
मन्थ वमुदिधं दे वा वेत्ःय वममृतं ततः ॥१३॥
* * *
१६. सूत उवाच
ततोऽॅिशखराकारै िगर्िरशृङ्गैरलंकृतम ् ।
मन्दरं पवर्तवरं लताजालसमावृतम ् ॥०१॥
नानािवहगसंघु ं नानादं ि समाकुलम ् ।
िकंनरै रप्सरोिभ दे वैरिप च सेिवतम ् ॥०२॥
एकादश सहॐािण योजनानां समुि लतम ् ।
अधो भूमेः सहॐेषु तावत्ःवेव ूिति तम ् ॥०३॥
तमु तु न श ा वै सव दे वगणाःतदा ।
िवंणुमासीनम येत्य ॄ ाणं चेदमॄुवन ् ॥०४॥
भवन्तावऽ कुरुतां बुि ं नैःौेयसीं पराम ् ।
मन्दरो रणे य ः िबयतां च िहताय नः ॥०५॥
तथेित चाॄवीि ंणुॄर् णा सह भागर्व ।

www.swargarohan.org
Mahabharata - 64 - Adi Parva

ततोऽनन्तः समुत्थाय ॄ णा पिरचोिदतः ।


नारायणेन चाप्यु ःतिःमन्कमर्िण वीयर्वान ् ॥०६॥
अथ पवर्तराजानं तमनन्तो महाबलः ।
उज्जहार बला ॄ न्सवनं सवनौकसम ् ॥०७॥
ततःतेन सुराः साध समुिमुपतिःथरे ।
तमूचुरमृताथार्य िनमर्िथंयामहे जलम ् ॥०८॥
अपांपितरथोवाच ममाप्यंशो भवे तः ।
सोढािःम िवपुलं मद मन्दरॅमणािदित ॥०९॥
ऊचु कूमर्राजानमकूपारं सुरासुराः ।
िगरे रिध ानमःय भवान्भिवतुमहर् ित ॥१०॥
कूमण तु तथेत्युक्त्वा पृ मःय समिपर्तम ् ।
तःय शैलःय चामं वै यन्ऽेणेन्िोऽ यपीडयत ् ॥११॥
मन्थानं मन्दरं कृ त्वा तथा नेऽं च वासुिकम ् ।
दे वा मिथतुमार धाः समुिं िनिधमम्भसाम ् ।
अमृतािथर्नःततो ॄ न्सिहता दै त्यदानवाः ॥१२॥
एकमन्तमुपाि ा नागराज्ञो महासुराः ।
िवबुधाः सिहताः सव यतः पु छं ततः िःथताः ॥१३॥
अनन्तो भगवान्दे वो यतो नारायणःततः ।
िशर उ म्य नागःय पुनः पुनरवािक्षपत ् ॥१४॥
वासुकेरथ नागःय सहसािक्षप्यतः सुरैः ।
सधूमाः सािचर्षो वाता िनंपेतरु सकृ न्मुखात ् ॥१५॥
ते धूमसंघाः संभत
ू ा मेघसंघाः सिव त
ु ः ।
अ यवषर्न्सुरगणा ौमसंतापकिशर्तान ् ॥१६॥
तःमा च िगिरकूटामात्ू युताः पुंपवृ यः ।
सुरासुरगणान्मा यैः सवर्तः समवािकरन ् ॥१७॥
बभूवाऽ महाघोषो महामेघरवोपमः ।
उदधेमर् यमानःय मन्दरे ण सुरासुरैः ॥१८॥
तऽ नानाजलचरा िविनिंप ा महाििणा ।
िवलयं समुपाजग्मुः शतशो लवणाम्भिस ॥१९॥
वारुणािन च भूतािन िविवधािन मह धरः ।
पातालतलवासीिन िवलयं समुपानयत ् ॥२०॥
तिःमं ॅाम्यमाणेऽिौ संघंृ यन्तः परःपरम ् ।

www.swargarohan.org
Mahabharata - 65 - Adi Parva

न्यपतन्पतगोपेताः पवर्तामान्महािमाः
ु ॥२१॥
तेषां संघषर्ज ािग्नरिचर्िभर्ः ूज्वलन्मुहु ः ।
िव िु िरव नीलाॅमावृणोन्मन्दरं िगिरम ् ॥२२॥
ददाह कु जरां व
ै िसंहां व
ै िविनःसृतान ् ।
िवगतासूिन सवार्िण स वािन िविवधािन च ॥२३॥
तमिग्नममरौे ः ूदहन्तं ततःततः ।
वािरणा मेघजेनेन्िः शमयामास सवर्तः ॥२४॥
ततो नानािवधाःतऽ सुॐव
ु ुः सागराम्भिस ।
महािमाणां
ु िनयार्सा बहव ौषधीरसाः ॥२५॥
तेषाममृतवीयार्णां रसानां पयसैव च ।
अमरत्वं सुरा जग्मुः का चनःय च िनःॐवात ् ॥२६॥
अथ तःय समुिःय तज्जातमुदकं पयः ।
रसो मैिवर्िमौं च ततः क्षीरादभू तम
ृ ् ॥२७॥
ततो ॄ ाणमासीनं दे वा वरदमॄुवन ् ।
ौान्ताः ःम सुभश
ृ ं ॄ न्नो वत्यमृतं च तत ् ॥२८॥
ऋते नारायणं दे वं दै त्या नागो माःतथा ।
िचरार धिमदं चािप सागरःयािप मन्थनम ् ॥२९॥
ततो नारायणं दे वं ॄ ा वचनमॄवीत ् ।
िवधत्ःवैषां बलं िवंणो भवानऽ परायणम ् ॥३०॥
िवंणुरुवाच
बलं ददािम सवषां कमत े समािःथताः ।
क्षो यतां कलशः सवमर्न्दरः पिरवत्यर्ताम ् ॥३१॥
सूत उवाच
नारायणवचः ौुत्वा बिलनःते महोदधेः ।
तत्पयः सिहता भूय िबरे भृशमाकुलम ् ॥३२॥
ततः शतसहॐांशुः समान इव सागरात ् ।
ूसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥३३॥
ौीरनन्तरमुत्पन्ना घृतात्पाण्डु रवािसनी ।
सुरा दे वी समुत्पन्ना तुरगः पाण्डु रःतथा ॥३४॥
कौःतुभ मिणिदर् व्य उत्पन्नोऽमृतसंभवः ।
मर िचिवकचः ौीमान्नारायणउरोगतः ॥३५॥
ौीः सुरा चैव सोम तुरग मनोजवः ।

www.swargarohan.org
Mahabharata - 66 - Adi Parva

यतो दे वाःततो जग्मुरािदत्यपथमािौताः ॥३६॥


धन्वन्तिरःततो दे वो वपुंमानुदित त ।
ेतं कमण्डलुं िबॅदमृतं यऽ ित ित ॥३७॥
एतदत्य तं
ु दृं वा दानवानां समुित्थतः ।
अमृताथ महान्नादो ममेदिमित ज पताम ् ॥३८॥
ततो नारायणो मायामािःथतो मोिहनीं ूभुः ।
ी पम तं
ु कृ त्वा दानवानिभसंिौतः ॥३९॥
ततःतदमृतं तःयै ददःते
ु मूढचेतसः ।
ि यै दानवदै तेयाः सव त तमानसाः ॥४०॥
* * *
१७. सूत उवाच
अथावरणमु यािन नानाूहरणािन च ।
ूगृ ा यिवन्दे वान्सिहता दै त्यदानवाः ॥०१॥
ततःतदमृतं दे वो िवंणुरादाय वीयर्वान ् ।
जहार दानवेन्िे यो नरे ण सिहतः ूभुः ॥०२॥
ततो दे वगणाः सव पपुःतदमृतं तदा ।
िवंणोः सकाशात्संूाप्य संॅमे तुमल
ु े सित ॥०३॥
ततः िपबत्सु तत्कालं दे वेंवमृतमीिप्सतम ् ।
राहिवर्
ु बुध पेण दानवः ूािपब दा ॥०४॥
तःय कण्ठमनुूा े दानवःयामृते तदा ।
आ यातं चन्िसूयार् यां सुराणां िहतकाम्यया ॥०५॥
ततो भगवता तःय िशरिँछन्नमलंकृतम ् ।
चबायुधेन चबेण िपबतोऽमृतमोजसा ॥०६॥
त छै लशृङ्गूितमं दानवःय िशरो महत ् ।
चबेणोत्कृ मपत चालय सुधातलम ् ॥०७॥
ततो वैरिविनबर्न्धः कृ तो राहमु
ु खेन वै ।
शा त न्िसूयार् यां मसत्य ािप चैव तौ ॥०८॥
िवहाय भगवां ािप ी पमतुलं हिरः ।
नानाूहरणैभ मैदार्नवान्समकम्पयत ् ॥०९॥
ततः ूवृ ः संमामः समीपे लवणाम्भसः ।
सुराणामसुराणां च सवर्घोरतरो महान ् ॥१०॥
ूासाः सुिवपुलाःतीआणा न्यपतन्त सहॐशः ।

www.swargarohan.org
Mahabharata - 67 - Adi Parva

तोमरा सुतीआणामाः श ािण िविवधािन च ॥११॥


ततोऽसुरा बिभन्ना वमन्तो रुिधरं बहु ।
अिसशि गदारुग्णा िनपेतुधरर् णीतले ॥१२॥
िछन्नािन पि टशै ािप िशरांिस युिध दारुणे ।
त का चनजालािन िनपेतुरिनशं तदा ॥१३॥
रुिधरे णाविल ाङ्गा िनहता महासुराः ।
अि णािमव कूटािन धातुर ािन शेरते ॥१४॥
हाहाकारः समभव ऽ तऽ सहॐशः ।
अन्योन्यं िछन्दतां श ैरािदत्ये लोिहतायित ॥१५॥
पिरघै ायसैः पीतैः संिनकष च मुि िभः ।
िन नतां समरे ऽन्योन्यं श दो िदविमवाःपृशत ् ॥१६॥
िछिन्ध िभिन्ध ूधाव वं पातयािभसरे ित च ।
व्यौूयन्त महाघोराः श दाःतऽ समन्ततः ॥१७॥
एवं सुतुमल
ु े यु े वतर्माने भयावहे ।
नरनारायणौ दे वौ समाजग्मतुराहवम ् ॥१८॥
तऽ िदव्यं धनुदृर्ं वा नरःय भगवानिप ।
िचन्तयामास वै चबं िवंणुदार्नवसूदनम ् ॥१९॥
ततोऽम्बराि चिन्ततमाऽमागतं महाूभं चबमिमऽतापनम ् ।
िवभावसोःतु यमकुण्ठमण्डलं सुदशर्नं भीममज यमु मम ् ॥२०॥
तदागतं ज्विलतहताशनूभं
ु भयंकरं किरकरबाहर
ु युतः ।
मुमोच वै चपलमुदमवेगवन्महाूभं परनगरावदारणम ् ॥२१॥
तदन्तकज्वलनसमानवचर्सं पुनः पुनन्यर्पतत वेगव दा ।
िवदारयि ितदनुजान्सहॐशः करे िरतं पुरुषवरे ण संयुगे ॥२२॥
दहत्क्विचज्ज्वलन इवावलेिलहत्ूस तानसुरगणान्न्यकृ न्तत ।
ूवेिरतं िवयित मुहु ः िक्षतौ तदा पपौ रणे रुिधरमथो िपशाचवत ् ॥२३॥
अथासुरा िगिरिभरद नचेतसो मुहु मुह
र् ु ः सुरगणमदर् यंःतदा ।
महाबला िवगिलतमेघवचर्सः सहॐशो गगनमिभूप ह ॥२४॥
अथाम्बरा यजननाः ूपेिदरे सपादपा बहिवधमे
ु घ िपणः ।
महाियः ूिवगिलतामसानवः परःपरं ितमिभहत्य
ु सःवनाः ॥२५॥
ततो मह ूिवचिलता सकानना महाििपातािभहता समन्ततः ।
परःपरं भृशमिभगजर्तां मुहू रणािजरे भृशमिभसंूवितर्ते ॥२६॥
नरःततो वरकनकामभूषणैमह
र् े षुिभगर्गनपथं समावृणोत ् ।

www.swargarohan.org
Mahabharata - 68 - Adi Parva

िवदारयिन्गिरिशखरािण पिऽिभमर्हाभयेऽसुरगणिवमहे तदा ॥२७॥


ततो मह ं लवणजलं च सागरं महासुराः ूिविवशुरिदर् ताः सुरैः ।
िवय तं ज्विलतहताशनू
ु भं सुदशर्नं पिरकुिपतं िनशाम्य च ॥२८॥
ततः सुरैिवर्जयमवाप्य मन्दरः ःवमेव दे शं गिमतः सुपूिजतः ।
िवना खं िदवमिप चैव सवर्शःततो गताः सिललधरा यथागतम ् ॥२९॥
ततोऽमृतं सुिनिहतमेव चिबरे सुराः परां मुदमिभगम्य पुंकलाम ् ।
ददौ च तं िनिधममृतःय रिक्षतुं िकर िटने बलिभदथामरै ः सह ॥३०॥
* * *
१८. सूत उवाच
एत े सवर्मा यातममृतं मिथतं यथा ।
यऽ सोऽ ः समुत्पन्नः ौीमानतुलिवबमः ॥०१॥
यं िनशाम्य तदा कििवर्
ू नतािमदमॄवीत ् ।
उ चैःौवा नु िकंवण भिे जानीिह मािचरम ् ॥०२॥
िवनतोवाच
ेत एवा राजोऽयं िकं वा त्वं मन्यसे शुभे ।
ॄूिह वण त्वमप्यःय ततोऽऽ िवपणावहे ॥०३॥
किरुवाच

कृ ंणवालमहं मन्ये हयमेनं शुिचिःमते ।
एिह साध मया द व्य दासीभावाय भािमिन ॥०४॥
सूत उवाच
एवं ते समयं कृ त्वा दासीभावाय वै िमथः ।
जग्मतुः ःवगृहानेव ो िआयाव इित ःम ह ॥०५॥
ततः पुऽसहॐं तु कििजर्
ू ं िचक षर्ती ।
आज्ञापयामास तदा वाला भूत्वा जनूभाः ॥०६॥
आिवश वं हयं िक्षूं दासी न ःयामहं यथा ।
त ाक्यं नान्वप न्त ता शशाप भुजग
ं मान ् ॥०७॥
सपर्सऽे वतर्माने पावको वः ूधआयित ।
जनमेजयःय राजषः पाण्डवेयःय धीमतः ॥०८॥
शापमेनं तु शुौाव ःवयमेव िपतामहः ।
अितबूरं समुि ं क वा दै वादतीव िह ॥०९॥
साध दे वगणैः सववार्चं तामन्वमोदत ।
बहत्वं
ु ूेआय सपार्णां ूजानां िहतकाम्यया ॥१०॥

www.swargarohan.org
Mahabharata - 69 - Adi Parva

ितग्मवीयर्िवषा ेते दन्दशूका महाबलाः ।


तेषां तीआणिवषत्वाि ूजानां च िहताय वै ।
ूादाि षहणीं िव ां काँयपाय महात्मने ॥११॥
* * *
१९. सूत उवाच
ततो रजन्यां व्यु ायां ूभात उिदते रवौ ।
कि ू िवनता चैव भिगन्यौ ते तपोधन ॥०१॥
अमिषर्ते सुसरं धे दाःये कृ तपणे तदा ।
जग्मतुःतुरगं ि ु मु छै ःौवसमिन्तकात ् ॥०२॥
ददृशाते तदा तऽ समुिं िनिधमम्भसाम ् ।
ितिमंिगलझषाक ण मकरै रावृतं तथा ॥०३॥
स वै बहसाहॐै
ु नार्ना पैः समावृतम ् ।
उमैिनर्त्यमनाधृंयं कूमर्माहसमाकुलम ् ॥०४॥
आकरं सवर्र ानामालयं वरुणःय च ।
नागानामालयं रम्यमु मं सिरतां पितम ् ॥०५॥
पातालज्वलनावासमसुराणां च बन्धनम ् ।
भयंकरं च स वानां पयसां िनिधमणर्वम ् ॥०६॥
शुभं िदव्यममत्यार्नाममृतःयाकरं परम ् ।
अूमेयमिचन्त्यं च सुपुण्यजलम तम
ु ् ॥०७॥
घोरं जलचरारावरौिं भैरविनःवनम ् ।
गम्भीरावतर्किललं सवर्भत
ू भयंकरम ् ॥०८॥
वेलादोलािनलचलं क्षोभो े गसमुित्थतम ् ।
वीचीहःतैः ूचिलतैनत्र्ृ यन्तिमव सवर्शः ॥०९॥
चन्िवृि क्षयवशाद ु ृ ोिमर्दरासदम
ु ् ।
पा चजन्यःय जननं र ाकरमनु मम ् ॥१०॥
गां िवन्दता भगवता गोिवन्दे नािमतौजसा ।
वराह िपणा चान्तिवर्क्षोिभतजलािवलम ् ॥११॥
ॄ िषर्णा च तपता वषार्णां शतमिऽणा ।
अनासािदतगाधं च पातालतलमव्ययम ् ॥१२॥
अ यात्मयोगिनिां च प नाभःय सेवतः ।
युगािदकालशयनं िवंणोरिमततेजसः ॥१३॥
वडवामुखद ाग्नेःतोयहव्यूदं शुभम ् ।

www.swargarohan.org
Mahabharata - 70 - Adi Parva

अगाधपारं िवःतीणर्मूमेयं सिरत्पितम ् ॥१४॥


महानद िभबर् िभः ःपधर्येव सहॐशः ।
अिभसायर्माणमिनशं ददृशाते महाणर्वम ् ॥१५॥
गम्भीरं ितिममकरोमसंकुलं तं गजर्न्तं जलचररावरौिनादै ः ।
िवःतीण ददृशतुरम्बरूकाशं तेऽगाधं िनिधमुरुमम्भसामनन्तम ् ॥१६॥
इत्येवं झषमकरोिमर्सक
ं ु लं तं गम्भीरं िवकिसतमम्बरूकाशम ् ।
पातालज्वलनिशखािवद िपतं तं पँयन्त्यौ ितमिभपे
ु ततुःतदानीम ् ॥१७॥
* * *
२०. सूत उवाच
तं समुिमितबम्य कििवर्
ू नतया सह ।
न्यपत रु गा याशे निचरािदव शीयगा ॥०१॥
िनशाम्य च बहन्वालान्कृ
ू ंणान्पु छं समािौतान ् ।
िवनतां िवषण्णवदनां किदार्
ू ःये न्ययोजयत ् ॥०२॥
ततः सा िवनता तिःमन्पिणतेन परािजता ।
अभव ःखसं
ु त ा दासीभावं समािःथता ॥०३॥
एतिःमन्नन्तरे चैव गरुडः काल आगते ।
िवना माऽा महातेजा िवदायार्ण्डमजायत ॥०४॥
अिग्नरािशिरवो ासन्सिम ोऽितभयंकरः ।
ूवृ ः सहसा पक्षी महाकायो नभोगतः ॥०५॥
तं दृं वा शरणं जग्मुः ूजाः सवार् िवभावसुम ् ।
ूिणपत्याॄुवं न
ै मासीनं िव िपणम ् ॥०६॥
अग्ने मा त्वं ूविधर् ाः कि चन्नो न िदधक्षिस ।
असौ िह रािशः सुमहान्सिम ःतव सपर्ित ॥०७॥
अिग्नरुवाच
नैतदे वं यथा यूयं मन्य वमसुरादर् नाः ।
गरुडो बलवानेष मम तु यः ःवतेजसा ॥०८॥
सूत उवाच
एवमु ाःततो गत्वा गरुडं वािग्भरःतुवन ् ।
अदराद
ू युपेत्यैनं दे वाः सिषर्गणाःतदा ॥०९॥
त्वमृिषःत्वं महाभागःत्वं दे वः पतगे रः ।
त्वं ूभुःतपनू यःत्वं न ाणमनु मम ् ॥१०॥
बलोिमर्मान्साधुरद नस वः समृि मान्दंूसहःत्वमे
ु व ।

www.swargarohan.org
Mahabharata - 71 - Adi Parva

तपः ौुतं सवर्मह नक त अनागतं चोपगतं च सवर्म ् ॥११॥


त्वमु मः सवर्िमदं चराचरं गभिःतिभभार्नुिरवावभाससे ।
समािक्षपन्भानुमतः ूभां मुहु ःत्वमन्तकः सवर्िमदं ीुवाीुवम ् ॥१२॥
िदवाकरः पिरकुिपतो यथा दहे त्ूजाःतथा दहिस हताशनूभ
ु ।
भयंकरः ूलय इवािग्नरुित्थतो िवनाशयन्युगपिरवतर्नान्तकृ त ् ॥१३॥
खगे रं शरणमुपिःथता वयं महौजसं िवितिमरमॅगोचरम ् ।
महाबलं गरुडमुपेत्य खेचरं परावरं वरदमज यिवबमम ् ॥१४॥
एवं ःतुतः सुपणर्ःतु दे वैः सिषर्गणैःतदा ।
तेजसः ूितसंहारमात्मनः स चकार ह ॥१५॥
* * *
२१. सूत उवाच
ततः कामगमः पक्षी महावीय महाबलः ।
मातुरिन्तकमाग छत्परं तीरं महोदधेः ॥०१॥
यऽ सा िवनता तिःमन्पिणतेन परािजता ।
अतीव दःखसं
ु त ा दासीभावमुपागता ॥०२॥
ततः कदािचि नतां ूवणां पुऽसंिनधौ ।
काल आहय
ू वचनं कििरदमभाषत
ू ॥०३॥
नागानामालयं भिे सुरम्यं रमणीयकम ् ।
समुिकुक्षावेकान्ते तऽ मां िवनते वह ॥०४॥
ततः सुपणर्माता तामवहत्सपर्मातरम ् ।
पन्नगान्गरुड ािप मातुवच
र् नचोिदतः ॥०५॥
स सूयः
र् यािभतो याित वैनतेयो िवहं गमः ।
सूयरर् िँमपर ता मूि छर् ताः पन्नगाभवन ् ।
तदवःथान्सुतान्दृं वा किःू शबमथाःतुवत ् ॥०६॥
नमःते दे वदे वेश नमःते बलसूदन ।
नमुिच न नमःतेऽःतु सहॐाक्ष शचीपते ॥०७॥
सपार्णां सूयत
र् ानां वािरणा त्वं प्लवो भव ।
त्वमेव परमं ऽाणमःमाकममरो म ॥०८॥
ईशो िस पयः ॐ ुं त्वमन पं पुरंदर ।
त्वमेव मेघःत्वं वायुःत्वमिग्नव त
ु ोऽम्बरे ॥०९॥
त्वमॅघनिवक्षे ा त्वामेवाहःु पुनघर्नम ् ।
त्वं वळमतुलं घोरं घोषवांःत्वं बलाहकः ॥१०॥

www.swargarohan.org
Mahabharata - 72 - Adi Parva

ॐ ा त्वमेव लोकानां संहतार् चापरािजतः ।


त्वं ज्योितः सवर्भत
ू ानां त्वमािदत्यो िवभावसुः ॥११॥
त्वं मह तमा
ू य त्वं राजा त्वं सुरो मः ।
त्वं िवंणुःत्वं सहॐाक्षःत्वं दे वःत्वं परायणम ् ॥१२॥
त्वं सवर्ममृतं दे व त्वं सोमः परमािचर्तः ।
त्वं मुहू तर्िःतिथ त्वं लवःत्वं वै पुनः क्षणः ॥१३॥
शुक्लःत्वं बहल
ु व
ै कला का ा ऽुिटःतथा ।
संवत्सरतर्वो मासा रजन्य िदनािन च ॥१४॥
त्वमु मा सिगिरवना वसुध
ं रा सभाःकरं िवितिमरमम्बरं तथा ।
महोदिधः सितिमितिमंिगलःतथा महोिमर्मान्बहमकरो
ु झषालयः ॥१५॥
मह शःत्विमित सदािभपूज्यसे मनीिषिभमुिर् दतमना महिषर्िभः ।
अिभ ु तः िपबिस च सोमम वरे वष कृ तान्यिप च हवींिष भूतये ॥१६॥
त्वं िवूैः सततिमहे ज्यसे फलाथ वेदाङ्गेंवतुलबलौघ गीयसे च ।
त्व े तोयर्जनपरायणा ि जेन्िा वेदाङ्गान्यिभगमयिन्त सवर्वेदैः ॥१७॥
* * *
२२. सूत उवाच
एवं ःतुतःतदा क वा भगवान्हिरवाहनः ।
नीलजीमूतसंघातैव्य म सव समावृणोत ् ॥०१॥
ते मेघा मुमच
ु ुःतोयं ूभूतं िव द
ु ज्ज्वलाः
ु ।
परःपरिमवात्यथ गजर्न्तः सततं िदिव ॥०२॥
संघािततिमवाकाशं जलदै ः सुमहा तै
ु ः ।
सृजि रतुलं तोयमजॐं सुमहारवैः ॥०३॥
संूनृ िमवाकाशं धारोिमर्िभरनेकशः ।
मेघःतिनतिनघ षमम्बरं समप त ॥०४॥
नागानामु मो हशर्ःतदा वषर्ित वासवे ।
आपूयत
र् मह चािप सिललेन समन्ततः ॥०५॥
* * *
२३. सूत उवाच
सुपणनो मानाःते जग्मुःतं दे शमाशु वै ।
सागराम्बुपिरिक्ष ं पिक्षसंघिननािदतम ् ॥०१॥
िविचऽफलपुंपािभवर्नरािजिभरावृतम ् ।
भवनैरावृतं रम्यैःतथा प ाकरै रिप ॥०२॥

www.swargarohan.org
Mahabharata - 73 - Adi Parva

ूसन्नसिललै ािप ॑दै ि ऽैिवर्भिू षतम ् ।


िदव्यगन्धवहै ः पुण्यैमार्रुतैरुपवीिजतम ् ॥०३॥
उपिजयि राकाशं वृक्षम
ै ल
र् यजैरिप ।
शोिभतं पुंपवषार्िण मु चि मार्रुतो तै
ु ः ॥०४॥
िकरि िरव तऽःथान्नागान्पुंपाम्बुविृ िभः ।
मनःसंहषर्णं पुण्यं गन्धवार्प्सरसां िूयम ् ।
नानापिक्षरुतं रम्यं किपु
ू ऽूहषर्णम ् ॥०५॥
त े वनं समासा िवज॑ःु पन्नगा मुदा ।
अॄुवं महावीय सुपण पतगो मम ् ॥०६॥
वहाःमानपरं पं सुरम्यं िवपुलोदकम ् ।
त्वं िह दे शान्बहुम्यान्पतन्पँयिस
ू खेचर ॥०७॥
स िविचन्त्याॄवीत्पक्षी मातरं िवनतां तदा ।
िकं कारणं मया मातः कतर्व्यं सपर्भािषतम ् ॥०८॥
िवनतोवाच
दासीभूताःम्यनायार्या भिगन्याः पतगो म ।
पणं िवतथमाःथाय सपरुपिधना कृ तम ् ॥०९॥
सूत उवाच
तिःमंःतु किथते माऽा कारणे गगनेचरः ।
उवाच वचनं सपाःतेन दःखे
ु न दःिखतः
ु ॥१०॥
िकमा त्य िविदत्वा वा िकं वा कृ त्वेह पौरुषम ् ।
दाःया ो िवूमु येयं सत्यं शंसत लेिलहाः ॥११॥
ौुत्वा तमॄुवन्सपार् आहरामृतमोजसा ।
ततो दाःयाि ूमोक्षो भिवता तव खेचर ॥१२॥
* * *
२४. सूत उवाच
इत्यु ो गरुडः सपःततो मातरमॄवीत ् ।
ग छाम्यमृतमाहतु भआयिम छािम वेिदतुम ् ॥०१॥
िवनतोवाच
समुिकुक्षावेकान्ते िनषादालयमु मम ् ।
सहॐाणामनेकानां तान्भुक्त्वामृतमानय ॥०२॥
न तु ते ॄा णं हन्तुं कायार् बुि ः कथंचन ।
अव यः सवर्भत
ू ानां ॄा णो नलोपमः ॥०३॥

www.swargarohan.org
Mahabharata - 74 - Adi Parva

अिग्नरक िवषं श ं िवूो भवित कोिपतः ।


भूतानाममभुिग्वूो वणर्ौे ः िपता गुरुः ॥०४॥
गरुड उवाच
यथाहमिभजानीयां ॄा णं लक्षणैः शुभःै ।
तन्मे कारणतो मातः पृ छतो व ु महर् िस ॥०५॥
िवनतोवाच
यःते कण्ठमनुूा ो िनगीण बिडशं यथा ।
दहे दङ्गारवत्पुऽ तं िव ा ॄा णषर्भम ् ॥०६॥
सूत उवाच
ूोवाच चैनं िवनता पुऽहादार्िददं वचः ।
जानन्त्यप्यतुलं वीयर्माशीवार्दसमिन्वतम ् ॥०७॥
पक्षौ ते मारुतः पातु चन्िः पृ ं तु पुऽक ।
िशरःतु पातु ते वि भार्ःकरः सवर्मेव तु ॥०८॥
अहं च ते सदा पुऽ शािन्तःविःतपरायणा ।
अिर ं ोज पन्थानं वत्स कायार्थिर् स ये ॥०९॥
ततः स मातुवच
र् नं िनशम्य िवतत्य पक्षौ नभ उत्पपात ।
ततो िनषादान्बलवानुपागम भु
ु िक्षतः काल इवान्तको महान ् ॥१०॥
स तािन्नषादानुपसंहरं ःतदा रजः समु य
ू नभःःपृशं महत ् ।
समुिकुक्षौ च िवशोषयन्पयः समीपगान्भूिमधरािन्वचालयन ् ॥११॥
ततः स चबे महदाननं तदा िनषादमाग ूितरु य पिक्षरा ।
ततो िनषादाःत्विरताः ूवोजुयत
र् ो मुखं तःय भुजग
ं भोिजनः ॥१२॥
तदाननं िववृतमितूमाणवत्सम ययुगग
र् निमवािदर्ताः खगाः ।
सहॐशः पवनरजोॅमोिहता महािनलूचिलतपादपे वने ॥१३॥
ततः खगो वदनमिमऽतापनः समाहरत्पिरचपलो महाबलः ।
िनषूदयन्बहिवधमत्ःयभिक्षणो
ु बुभिु क्षतो गगनचरे रःतदा ॥१४॥
* * *
२५. सूत उवाच
तःय कण्ठमनुूा ो ॄा णः सह भायर्या ।
दहन्द इवाङ्गारःतमुवाचान्तिरक्षगः ॥०१॥
ि जो म िविनगर् छ तूणम
र् ाःयादपावृतात ् ।
न िह मे ॄा णो व यः पापेंविप रतः सदा ॥०२॥
ॄुवाणमेवं गरुडं ॄा णः समभाषत ।

www.swargarohan.org
Mahabharata - 75 - Adi Parva

िनषाद मम भाययं िनगर् छतु मया सह ॥०३॥


गरुड उवाच
एतामिप िनषाद ं त्वं पिरगृ ाशु िनंपत ।
तूण संभावयात्मानमजीण मम तेजसा ॥०४॥
सूत उवाच
ततः स िवूो िनंबान्तो िनषाद सिहतःतदा ।
वधर्ियत्वा च गरुडिम ं दे शं जगाम ह ॥०५॥
सहभाय िविनंबान्ते तिःमिन्वूे स पिक्षरा ।
िवतत्य पक्षावाकाशमुत्पपात मनोजवः ॥०६॥
ततोऽपँयत्स िपतरं पृ ा यातवािन्पतुः ।
अहं िह सपः ूिहतः सोममाहतुम
र् ु तः ।
मातुदार्ःयिवमोक्षाथर्माहिरंये तम वै ॥०७॥
माऽा चािःम समािद ो िनषादान्भक्षयेित वै ।
न च मे तृि रभव क्षियत्वा सहॐशः ॥०८॥
तःमा ो व्यमपरं भगवन्ूिदशःव मे ।
य क्त्वामृ
ु तमाहतु समथर्ः ःयामहं ूभो ॥०९॥
कँयप उवाच
आसीि भावसुनार्म महिषर्ः कोपनो भृशम ् ।
ॅाता तःयानुज ासीत्सुूतीको महातपाः ॥१०॥
स ने छित धनं ॅाऽा सहै कःथं महामुिनः ।
िवभागं क तर्यत्येव सुूतीकोऽथ िनत्यशः ॥११॥
अथाॄवी च तं ॅाता सुूतीकं िवभावसुः ।
िवभागं बहवो मोहात्कतुिर् म छिन्त िनत्यदा ।
ततो िवभ ा अन्योन्यं नािियन्तेऽथर्मोिहताः ॥१२॥
ततः ःवाथर्परान्मूढान्पृथग्भूतान्ःवकैधर्नैः ।
िविदत्वा भेदयन्त्येतानिमऽा िमऽ िपणः ॥१३॥
िविदत्वा चापरे िभन्नानन्तरे षु पतन्त्यथ ।
िभन्नानामतुलो नाशः िक्षूमेव ूवतर्ते ॥१४॥
तःमा चैव िवभागाथ न ूशंसिन्त पिण्डताः ।
गुरुशा े िनब ानामन्योन्यमिभशिङ्कनाम ् ॥१५॥
िनयन्तुं न िह शक्यःत्वं भेदतो धनिम छिस ।
यःमा ःमात्सुूतीक हिःतत्वं समवाप्ःयिस ॥१६॥

www.swargarohan.org
Mahabharata - 76 - Adi Parva

श ःत्वेवं सुूतीको िवभावसुमथाॄवीत ् ।


त्वमप्यन्तजर्लचरः क छपः संभिवंयिस ॥१७॥
एवमन्योन्यशापा ौ सुूतीकिवभावसू ।
गजक छपतां ूा ावथार्थ मूढचेतसौ ॥१८॥
रोषदोषानुषङ्गेण ितयर्ग्योिनगताविप ।
परःपर े षरतौ ूमाणबलदिपर्तौ ॥१९॥
सरःयिःमन्महाकायौ पूवव
र् ैरानुसािरणौ ।
तयोरे कतरः ौीमान्समुपैित महागजः ॥२०॥
तःय बृंिहतश दे न कूम ऽप्यन्तजर्लेशयः ।
उित्थतोऽसौ महाकायः कृ त्ःनं संक्षोभयन्सरः ॥२१॥
तं दृं वावेि तकरः पतत्येष गजो जलम ् ।
दन्तहःतामलाङ्गूलपादवेगेन वीयर्वान ् ॥२२॥
तं िवक्षोभयमाणं तु सरो बहझषाक
ु ु लम ् ।
कूम ऽप्य यु तिशरा यु ाया येित वीयर्वान ् ॥२३॥
षडु ि लतो योजनािन गजःति गुणायतः ।
कूमर्ि योजनोत्सेधो दशयोजनमण्डलः ॥२४॥
तावेतौ यु संम ौ परःपरजयैिषणौ ।
उपयुज्याशु कमदं साधयेिप्सतमात्मनः ॥२५॥
सूत उवाच
स त त्वा िपतुवार्क्यं भीमवेगोऽन्तिरक्षगः ।
नखेन गजमेकेन कूमर्मेकेन चािक्षपत ् ॥२६॥
समुत्पपात चाकाशं तत उ चैिवर्हंगमः ।
सोऽलम्बतीथर्मासा दे ववृक्षानुपागमत ् ॥२७॥
ते भीताः समकम्पन्त तःय पक्षािनलाहताः ।
न नो भ ज्यािदित तदा िदव्याः कनकशािखनः ॥२८॥
ूचलाङ्गान्स तान्दृं वा मनोरथफलाङ्कुरान ् ।
अन्यानतुल पाङ्गानुपचबाम खेचरः ॥२९॥
का चनै राजतै व
ै फलैवडू यर्शािखनः ।
सागराम्बुपिरिक्ष ान्ॅाजमानान्महािमान
ु ् ॥३०॥
तमुवाच खगौे ं तऽ रोिहणपादपः ।
अितूवृ ः सुमहानापतन्तं मनोजवम ् ॥३१॥
यैषा मम महाशाखा शतयोजनमायता ।

www.swargarohan.org
Mahabharata - 77 - Adi Parva

एतामाःथाय शाखां त्वं खादे मौ गजक छपौ ॥३२॥


ततो िमं
ु पतगसहॐसेिवतं मह धरूितमवपुः ूकम्पयन ् ।
खगो मो ितमिभपत्य
ु वेगवान्बभ ज तामिवरलपऽसंवत
ृ ाम ् ॥३३॥
* * *
०२६. सूत उवाच
ःपृ माऽा तु प यां सा गरुडे न बलीयसा ।
अभज्यत तरोः शाखा भग्नां चैनामधारयत ् ॥०१॥
तां भग्नां स महाशाखां ःमयन्समवलोकयन ् ।
अथाऽ लम्बतोऽपँय ालिख यानधोमुखान ् ॥०२॥
स ति नाशसंऽासादनुपत्य खगािधपः ।
शाखामाःयेन जमाह तेषामेवान्ववेक्षया ।
शनैः पयर्पतत्पक्षी पवर्तान्ूिवशातयन ् ॥०३॥
एवं सोऽ यपत े शान्बहन्सगजक
ू छपः ।
दयाथ वालिख यानां न च ःथानमिवन्दत ॥०४॥
स गत्वा पवर्तौे ं गन्धमादनमव्ययम ् ।
ददशर् कँयपं तऽ िपतरं तपिस िःथतम ् ॥०५॥
ददशर् तं िपता चािप िदव्य पं िवहं गमम ् ।
तेजोवीयर्बलोपेतं मनोमारुतरं हसम ् ॥०६॥
शैलशृङ्गूतीकाशं ॄ दण्डिमवो तम ् ।
अिचन्त्यमनिभज्ञेयं सवर्भत
ू भयंकरम ् ॥०७॥
मायावीयर्धरं साक्षादिग्निम िमवो तम ् ।
अूधृंयमजेयं च दे वदानवराक्षसैः ॥०८॥
भे ारं िगिरशृङ्गाणां नद जलिवशोषणम ् ।
लोकसंलोडनं घोरं कृ तान्तसमदशर्नम ् ॥०९॥
तमागतमिभूेआय भगवान्कँयपःतदा ।
िविदत्वा चाःय संक पिमदं वचनमॄवीत ् ॥१०॥
पुऽ मा साहसं काष मार् स ो लप्ःयसे व्यथाम ् ।
मा त्वा दहे युः संबु ा वालिख या मर िचपाः ॥११॥
ूसादयामास स तान्कँयपः पुऽकारणात ् ।
वालिख यांःतपःिस ािनदमुि ँय कारणम ् ॥१२॥
ूजािहताथर्मारम्भो गरुडःय तपोधनाः ।
िचक षर्ित महत्कमर् तदनुज्ञातुमहर् थ ॥१३॥

www.swargarohan.org
Mahabharata - 78 - Adi Parva

एवमु ा भगवता मुनयःते सम ययुः ।


मुक्त्वा शाखां िगिरं पुण्यं िहमवन्तं तपोिथर्नः ॥१४॥
ततःतेंवपयातेषु िपतरं िवनतात्मजः ।
शाखाव्यािक्ष वदनः पयर्प ृ छत कँयपम ् ॥१५॥
भगवन्क्व िवमु चािम तरुशाखािममामहम ् ।
विजर्तं ॄा णैदशमा यातु भगवान्मम ॥१६॥
ततो िनंपुरुषं शैलं िहमसंरु कन्दरम ् ।
अगम्यं मनसाप्यन्यैःतःयाच यौ स कँयपः ॥१७॥
तं पवर्तमहाकुिक्षमािवँय मनसा खगः ।
जवेना यपत ाआयर्ः सशाखागजक छपः ॥१८॥
न तां वीः पिरणहे छतचमार् महानणुः ।
शािखनो महतीं शाखां यां ूगृ ययौ खगः ॥१९॥
ततः स शतसाहॐं योजनान्तरमागतः ।
कालेन नाितमहता गरुडः पततां वरः ॥२०॥
स तं गत्वा क्षणेनैव पवर्तं वचनाित्पतुः ।
अमु चन्महतीं शाखां सःवनां तऽ खेचरः ॥२१॥
पक्षािनलहत ाःय ूाकम्पत स शैलरा ।
मुमोच पुंपवष च समागिलतपादपः ॥२२॥
शृङ्गािण च व्यशीयर्न्त िगरे ःतःय समन्ततः ।
मिणका चनिचऽािण शोभयिन्त महािगिरम ् ॥२३॥
शािखनो बहव ािप शाखयािभहताःतया ।
का चनैः कुसुमैभार्िन्त िव त्
ु वन्त इवाम्बुदाः ॥२४॥
ते हे मिवकचा भूयो यु ाः पवर्तधातुिभः ।
व्यराज शािखनःतऽ सूयाशुूितरि जताः ॥२५॥
ततःतःय िगरे ः शृङ्गमाःथाय स खगो मः ।
भक्षयामास गरुडःतावुभौ गजक छपौ ॥२६॥
ततः पवर्तकूटामादत्पपात
ु मनोजवः ।
ूावतर्न्ताथ दे वानामुत्पाता भयवेिदनः ॥२७॥
इन्िःय वळं दियतं ूजज्वाल व्यथािन्वतम ् ।
सधूमा चापतत्सािचर्िदर् वो का नभस युता ॥२८॥
तथा वसूनां रुिाणामािदत्यानां च सवर्शः ।
सा यानां मरुतां चैव ये चान्ये दे वतागणाः ।

www.swargarohan.org
Mahabharata - 79 - Adi Parva

ःवं ःवं ूहरणं तेषां परःपरमुपािवत ् ॥२९॥


अभूतपूव संमामे तदा दे वासुरेऽिप च ।
ववुवार्ताः सिनघार्ताः पेतुरु काः समन्ततः ॥३०॥
िनरॅमिप चाकाशं ूजगजर् महाःवनम ् ।
दे वानामिप यो दे वः सोऽप्यवषर्दसृ दा ॥३१॥
मम्लुमार् यािन दे वानां शेमः
ु तेजांिस चैव िह ।
उत्पातमेघा रौिा ववषुःर् शोिणतं बहु ।
रजांिस मुकुटान्येषामुित्थतािन व्यधषर्यन ् ॥३२॥
तत ाससमुि ग्नः सह दे वैः शतबतुः ।
उत्पातान्दारुणान्पँयिन्नत्युवाच बृहःपितम ् ॥३३॥
िकमथ भगवन्घोरा महोत्पाताः समुित्थताः ।
न च शऽुं ूपँयािम युिध यो नः ूधषर्येत ् ॥३४॥
बृहःपितरुवाच
तवापराधा े वेन्ि ूमादा च शतबतो ।
तपसा वालिख यानां भूतमुत्पन्नम तम
ु ् ॥३५॥
कँयपःय मुनेः पुऽो िवनताया खेचरः ।
हतु सोममनुूा ो बलवान्काम पवान ् ॥३६॥
समथ बिलनां ौे ो हतु सोमं िवहं गमः ।
सव संभावयाम्यिःमन्नसा यमिप साधयेत ् ॥३७॥
सूत उवाच
ौुत्वैत चनं शबः ूोवाचामृतरिक्षणः ।
महावीयर्बलः पक्षी हतु सोमिमहो तः ॥३८॥
युंमान्संबोधयाम्येष यथा स न हरे लात ् ।
अतुलं िह बलं तःय बृहःपितरुवाच मे ॥३९॥
त त्वा िवबुधा वाक्यं िविःमता य मािःथताः ।
पिरवायार्मत
ृ ं तःथुवळ
र् ी चेन्िः शतबतुः ॥४०॥
धारयन्तो महाहार्िण कवचािन मनिःवनः ।
का चनािन िविचऽािण वैडूयर्िवकृ तािन च ॥४१॥
िविवधािन च श ािण घोर पाण्यनेकशः ।
िशततीआणामधारािण समु म्य सहॐशः ॥४२॥
सिवःफुिलङ्गज्वालािन सधूमािन च सवर्शः ।
चबािण पिरघां व
ै िऽशूलािन पर धान ् ॥४३॥

www.swargarohan.org
Mahabharata - 80 - Adi Parva

श िविवधाःतीआणाः करवालां िनमर्लान ् ।


ःवदे ह पाण्यादाय गदा ोमूदशर्नाः ॥४४॥
तैः श भ
ै ार्नुमि ःते िदव्याभरणभूिषताः ।
भानुमन्तः सुरगणाःतःथुिवर्गतक मषाः ॥४५॥
अनुपमबलवीयर्तेजसो धृतमनसः पिररक्षणेऽमृतःय ।
असुरपुरिवदारणाः सुरा ज्वलनसिम वपुःूकािशनः ॥४६॥
इित समरवरं सुरािःथतं पिरघसहॐशतैः समाकुलम ् ।
िवगिलतिमव चाम्बरान्तरे तपनमर िचिवभािसतं बभौ ॥४७॥
* * *
२७. शौनक उवाच
कोऽपराधो महे न्िःय कः ूमाद सूतज ।
तपसा वालिख यानां संभत
ू ो गरुडः कथम ् ॥०१॥
कँयपःय ि जाते कथं वै पिक्षरा सुतः ।
अधृंयः सवर्भत
ू ानामव य ाभवत्कथम ् ॥०२॥
कथं च कामचार स कामवीयर् खेचरः ।
एतिद छाम्यहं ौोतुं पुराणे यिद प यते ॥०३॥
सूत उवाच
िवषयोऽयं पुराणःय यन्मां त्वं पिरपृ छिस ।
शृणु मे वदतः सवर्मेतत्संक्षेपतो ि ज ॥०४॥
यजतः पुऽकामःय कँयपःय ूजापतेः ।
साहा यमृषयो दे वा गन्धवार् ददःु िकल ॥०५॥
तऽे मानयने शबो िनयु ः कँयपेन ह ।
मुनयो वालिख या ये चान्ये दे वतागणाः ॥०६॥
शबःतु वीयर्सदृशिम मभारं िगिरूभम ् ।
समु म्यानयामास नाितकृ लािदव ूभुः ॥०७॥
अथापँयदृषीन्॑ःवानङ्गु ोदरपवर्णः ।
पलाशवृिन्तकामेकां सिहतान्वहतः पिथ ॥०८॥
ूलीनान्ःवेिंववाङ्गेषु िनराहारांःतपोधनान ् ।
िक्लँयमानान्मन्दबलान्गोंपदे संप्लुतोदके ॥०९॥
तां सवार्न्ःमयािव ो वीय न्म ः पुरंदरः ।
अवहःयात्यगा छ यं लङ्घियत्वावमन्य च ॥१०॥
तेऽथ रोषसमािव ाः सुभश
ृ ं जातमन्यवः ।

www.swargarohan.org
Mahabharata - 81 - Adi Parva

आरे िभरे महत्कमर् तदा शबभयंकरम ् ॥११॥


जुहु वुःते सुतपसो िविधवज्जातवेदसम ् ।
मन्ऽैरु चावचैिवर्ूा येन कामेन ृ
त छणु ॥१२॥
कामवीयर्ः कामगमो दे वराजभयूदः ।
इन्िोऽन्यः सवर्देवानां भवेिदित यतोताः ॥१३॥
इन्िा छतगुणः शौय वीय चैव मनोजवः ।
तपसो नः फलेना दारुणः संभवित्वित ॥१४॥
त ु वा भृशसंत ो दे वराजः शतबतुः ।
जगाम शरणं तऽ कँयपं संिशतोतम ् ॥१५॥
त त्वा दे वराजःय कँयपोऽथ ूजापितः ।
वालिख यानुपागम्य कमर्िसि मपृ छत ॥१६॥
एवमिःत्वित तं चािप ूत्यूचःु सत्यवािदनः ।
तान्कँयप उवाचेदं सान्त्वपूव ूजापितः ॥१७॥
अयिमन्िि भुवने िनयोगा ॄ णः कृ तः ।
इन्िाथ च भवन्तोऽिप य वन्तःतपोधनाः ॥१८॥
न िम या ॄ णो वाक्यं कतुम
र् हर् थ स माः ।
भवतां च न िम यायं संक पो मे िचक िषर्तः ॥१९॥
भवत्वेष पतऽीणािमन्िोऽितबलस ववान ् ।
ूसादः िबयतां चैव दे वराजःय याचतः ॥२०॥
एवमु ाः कँयपेन वालिख याःतपोधनाः ।
ूत्यूचुरिभसंपूज्य मुिनौे ं ूजापितम ् ॥२१॥
इन्िाथ ऽयं समारम्भः सवषां नः ूजापते ।
अपत्याथ समारम्भो भवत ायमीिप्सतः ॥२२॥
तिददं सफलं कमर् त्वया वै ूितगृ ताम ् ।
तथा चैव िवधत्ःवाऽ यथा ौेयोऽनुपँयिस ॥२३॥
एतिःमन्नेव काले तु दे वी दाक्षायणी शुभा ।
िवनता नाम क याणी पुऽकामा यशिःवनी ॥२४॥
तपःत वा ोतपरा ःनाता पुंसवने शुिचः ।
उपचबाम भतार्रं तामुवाचाथ कँयपः ॥२५॥
आरम्भः सफलो दे िव भिवतायं तवेिप्सतः ।
जनियंयिस पुऽौ ौ वीरौ िऽभुवने रौ ॥२६॥
तपसा वालिख यानां मम संक पजौ तथा ।

www.swargarohan.org
Mahabharata - 82 - Adi Parva

भिवंयतो महाभागौ पुऽौ ते लोकपूिजतौ ॥२७॥


उवाच चैनां भगवान्मार चः पुनरे व ह ।
धायर्तामूमादे न गभ ऽयं सुमहोदयः ॥२८॥
एकः सवर्पतऽीणािमन्ित्वं कारियंयित ।
लोकसंभािवतो वीरः कामवीय िवहं गमः ॥२९॥
शतबतुमथोवाच ूीयमाणः ूजापितः ।
त्वत्सहायौ खगावेतौ ॅातरौ ते भिवंयतः ॥३०॥
नैता यां भिवता दोषः सकाशा े पुरंदर ।
व्येतु ते शब संतापःत्वमेवेन्िो भिवंयिस ॥३१॥
न चाप्येवं त्वया भूयः क्षे व्या ॄ वािदनः ।
न चावमान्या दपार् े वािग्वषा भृशकोपनाः ॥३२॥
एवमु ो जगामेन्िो िनिवर्शङ्कि िव पम ् ।
िवनता चािप िस ाथार् बभूव मुिदता तदा ॥३३॥
जनयामास पुऽौ ावरुणं गरुडं तथा ।
अरुणःतयोःतु िवकल आिदत्यःय पुरःसरः ॥३४॥
पतऽीणां तु गरुड इन्ित्वेना यिष यत ।
तःयैतत्कमर् सुमह यतां भृगन
ु न्दन ॥३५॥
* * *
२८. सूत उवाच
ततःतिःमिन् जौे समुद ण तथािवधे ।
गरुत्मान्पिक्षरा तूण संूा ो िवबुधान्ूित ॥०१॥
तं दृं वाितबलं चैव ूाकम्पन्त समन्ततः ।
परःपरं च ूत्य नन्सवर्ूहरणान्यिप ॥०२॥
तऽ चासीदमेयात्मा िव द
ु िग्नसमूभः ।
भौवनः सुमहावीयर्ः सोमःय पिररिक्षता ॥०३॥
स तेन पतगेन्िे ण पक्षतुण्डनखैः क्षतः ।
मुहू तर्मतुलं यु ं कृ त्वा िविनहतो युिध ॥०४॥
रज ो य
ू सुमहत्पक्षवातेन खेचरः ।
कृ त्वा लोकािन्नरालोकांःतेन दे वानवािकरत ् ॥०५॥
तेनावक णार् रजसा दे वा मोहमुपागमन ् ।
न चैनं ददृशुँछन्ना रजसामृतरिक्षणः ॥०६॥
एवं संलोडयामास गरुडि िदवालयम ् ।

www.swargarohan.org
Mahabharata - 83 - Adi Parva

पक्षतुण्डूहारै दे वान्स िवददार ह ॥०७॥


ततो दे वः सहॐाक्षःतूण वायुमचोदयत ् ।
िविक्षपेमां रजोवृि ं तवैतत्कमर् मारुत ॥०८॥
अथ वायुरपोवाह तिजःतरसा बली ।
ततो िवितिमरे जाते दे वाः शकुिनमादर् यन ् ॥०९॥
ननाद चो चैबल
र् वान्महामेघरवः खगः ।
व यमानः सुरगणैः सवर्भत
ू ािन भीषयन ् ।
उत्पपात महावीयर्ः पिक्षरा परवीरहा ॥१०॥
तमुत्पत्यान्तिरक्षःथं दे वानामुपिर िःथतम ् ।
विमर्णो िवबुधाः सव नानाश रै वािकरन ् ॥११॥
पि टशैः पिरघैः शूलग
ै द
र् ािभ सवासवाः ।
क्षुरान्तैज्वर्िलतै ािप चबैरािदत्य िपिभः ॥१२॥
नानाश िवसग व यमानः समन्ततः ।
कुवर्न्सुतुमल
ु ं यु ं पिक्षराण्न व्यकम्पत ॥१३॥
िवनदर् िन्नव चाकाशे वैनतेयः ूतापवान ् ।
पक्षा यामुरसा चैव समन्ता व्यािक्षपत्सुरान ् ॥१४॥
ते िविक्ष ाःततो दे वाः ूजग्मुगरु
र् डािदर् ताः ।
नखतुण्डक्षता व
ै सुॐव
ु ुः शोिणतं बहु ॥१५॥
सा याः ूाचीं सगन्धवार् वसवो दिक्षणां िदशम ् ।
ूजग्मुः सिहता रुिै ः पतगेन्िूधिषर्ताः ॥१६॥
िदशं ूतीचीमािदत्या नासत्या उ रां िदशम ् ।
मुहु मुह
र् ु ः ूेक्षमाणा यु यमाना महौजसम ् ॥१७॥
अ बन्दे न वीरे ण रे णक
ु ेन च पिक्षणा ।
बथनेन च शूरेण तपनेन च खेचरः ॥१८॥
उलूक सना यां च िनमेषेण च पिक्षणा ।
ूरुजेन च संयु ं चकार ूिलहे न च ॥१९॥
तान्पक्षनखतुण्डामैरिभनि नतासुतः ।
युगान्तकाले संबु ः िपनाक व महाबलः ॥२०॥
महावीयार् महोत्साहाःतेन ते बहधा
ु क्षताः ।
रे जरु ॅघनू या रुिधरौघूविषर्णः ॥२१॥
तान्कृ त्वा पतगौे ः सवार्नुत्बान्तजीिवतान ् ।
अितबान्तोऽमृतःयाथ सवर्तोऽिग्नमपँयत ॥२२॥

www.swargarohan.org
Mahabharata - 84 - Adi Parva

आवृण्वानं महाज्वालमिचर्िभर्ः सवर्तोऽम्बरम ् ।


दहन्तिमव तीआणांशुं घोरं वायुसमीिरतम ् ॥२३॥
ततो नवत्या नवतीमुख
र् ानां कृ त्वा तरःवी गरुडो महात्मा ।
नद ः समापीय मुखैःततःतैः सुशीयमागम्य पुनजर्वेन ॥२४॥
ज्वलन्तमिग्नं तमिमऽतापनः समाःतरत्पऽरथो नद िभः ।
ततः ूचबे वपुरन्यद पं ूवे ु कामोऽिग्नमिभूशाम्य ॥२५॥
* * *
२९. सूत उवाच
जाम्बूनदमयो भूत्वा मर िचिवकचोज्ज्वलः ।
ूिववेश बलात्पक्षी वािरवेग इवाणर्वम ् ॥०१॥
स चबं क्षुरपयर्न्तमपँयदमृतािन्तके ।
पिरॅमन्तमिनशं तीआणधारमयःमयम ् ॥०२॥
ज्वलनाकर्ूभं घोरं छे दनं सोमहािरणाम ् ।
घोर पं तदत्यथ यन्ऽं दे वैः सुिनिमर्तम ् ॥०३॥
तःयान्तरं स दृं वैव पयर्वतर्त खेचरः ।
अरान्तरे णा यपतत्संिक्षप्याङ्गं क्षणेन ह ॥०४॥
अध बःय चैवाऽ द ानलसम त
ु ी ।
िव िु ज्ज ौ महाघोरौ द ाःयौ द लोचनौ ॥०५॥
चक्षुिवर्षौ महावीय िनत्यबु ौ तरिःवनौ ।
रक्षाथर्मेवामृतःय ददशर् भुजगो मौ ॥०६॥
सदा संर धनयनौ सदा चािनिमषेक्षणौ ।
तयोरे कोऽिप यं पँयेत्स तूण भःमसा वेत ् ॥०७॥
तयो क्षूिं ष रजसा सुपणर्ःतूणम
र् ावृणोत ् ।
अदृ पःतौ चािप सवर्तः पयर्कालयत ् ॥०८॥
तयोरङ्गे समाबम्य वैनतेयोऽन्तिरक्षगः ।
आि छन रसा म ये सोमम यिव तः ॥०९॥
समुत्पा यामृतं त ु वैनतेयःततो बली ।
उत्पपात जवेनैव यन्ऽमुन्म य वीयर्वान ् ॥१०॥
अपीत्वैवामृतं पक्षी पिरगृ ाशु वीयर्वान ् ।
अग छदपिरौान्त आवायार्कर्ूभां खगः ॥११॥
िवंणुना तु तदाकाशे वैनतेयः समेियवान ् ।
तःय नारायणःतु ःतेनालौ येन कमर्णा ॥१२॥

www.swargarohan.org
Mahabharata - 85 - Adi Parva

तमुवाचाव्ययो दे वो वरदोऽःमीित खेचरम ् ।


स वोे तव ित ेयमुपर त्यन्तिरक्षगः ॥१३॥
उवाच चैनं भूयोऽिप नारायणिमदं वचः ।
अजर ामर ःयाममृतेन िवनाप्यहम ् ॥१४॥
ूितगृ वरौ तौ च गरुडो िवंणुमॄवीत ् ।
भवतेऽिप वरं दि वृणीतां भगवानिप ॥१५॥
तं वोे वाहनं कृ ंणो गरुत्मन्तं महाबलम ् ।
वजं च चबे भगवानुपिर ःथाःयसीित तम ् ॥१६॥
अनुपत्य खगं ित्वन्िो वळेणाङ्गेऽ यताडयत ् ।
िवहं गमं सुरािमऽं हरन्तममृतं बलात ् ॥१७॥
तमुवाचेन्िमाबन्दे गरुडः पततां वरः ।
ूहस आणया वाचा तथा वळसमाहतः ॥१८॥
ऋषेमार्नं किरंयािम वळं यःयािःथसंभवम ् ।
वळःय च किरंयािम तव चैव शतबतो ॥१९॥
एष पऽं त्यजाम्येकं यःयान्तं नोपलप्ःयसे ।
न िह वळिनपातेन रुजा मेऽिःत कदाचन ॥२०॥
तऽ तं सवर्भत
ू ािन िविःमतान्यॄुवंःतदा ।
सु पं पऽमालआय सुपण ऽयं भवित्वित ॥२१॥
दृं वा तद तं
ु चािप सहॐाक्षः पुरंदरः ।
खगो महिददं भूतिमित मत्वा यभाषत ॥२२॥
बलं िवज्ञातुिम छािम य े परमनु मम ् ।
स यं चानन्तिम छािम त्वया सह खगो म ॥२३॥
* * *
३०. गरुड उवाच
स यं मेऽःतु त्वया दे व यथे छिस पुरंदर ।
बलं तु मम जानीिह मह चास मेव च ॥०१॥
कामं नैतत्ूशंसिन्त सन्तः ःवबलसंःतवम ् ।
गुणसंक तर्नं चािप ःवयमेव शतबतो ॥०२॥
सखेित कृ त्वा तु सखे पृ ो वआयाम्यहं त्वया ।
न ात्मःतवसंयु ं व व्यमिनिम तः ॥०३॥
सपवर्तवनामुव ससागरवनािममाम ् ।
पक्षना यैकया शब त्वां चैवाऽावलिम्बनम ् ॥०४॥

www.swargarohan.org
Mahabharata - 86 - Adi Parva

सवार्न्संिपिण्डतान्वािप लोकान्सःथाणुजङ्गमान ् ।
वहे यमपिरौान्तो िव दं मे मह लम ् ॥०५॥
सूत उवाच
इत्यु वचनं वीरं िकर ट ौीमतां वरः ।
आह शौनक दे वेन्िः सवर्भत
ू िहतः ूभुः ॥०६॥
ूितगृ तािमदानीं मे स यमानन्त्यमु मम ् ।
न काय तव सोमेन मम सोमः ूद यताम ् ।
अःमांःते िह ूबाधेयुय यो द ा वािनमम ् ॥०७॥
गरुड उवाच
िकंिचत्कारणमुि ँय सोमोऽयं नीयते मया ।
न दाःयािम समादातुं सोमं कःमैिचदप्यहम ् ॥०८॥
यऽेमं तु सहॐाक्ष िनिक्षपेयमहं ःवयम ् ।
त्वमादाय ततःतूण हरे थाि दशे र ॥०९॥
शब उवाच
वाक्येनानेन तु ोऽहं य वयो िमहाण्डज ।
यिद छिस वरं म ःत हाण
ृ खगो म ॥१०॥
सूत उवाच
इत्यु ः ूत्युवाचेदं किपु
ू ऽाननुःमरन ् ।
ःमृत्वा चैवोपिधकृ तं मातुदार्ःयिनिम तः ॥११॥
ईशोऽहमिप सवर्ःय किरंयािम तु तेऽिथर्ताम ् ।
भवेयुभज
ुर् गाः शब मम भआया महाबलाः ॥१२॥
तथेत्युक्त्वान्वग छ ं ततो दानवसूदनः ।
हिरंयािम िविनिक्ष ं सोमिमत्यनुभांय तम ् ॥१३॥
आजगाम ततःतूण सुपण मातुरिन्तकम ् ।
अथ सपार्नुवाचेदं सवार्न्परम वत ् ॥१४॥
इदमानीतममृतं िनक्षेप्ःयािम कुशेषु वः ।
ःनाता मङ्गलसंयु ाःततः ूा ीत पन्नगाः ॥१५॥
अदासी चैव मातेयम ूभृित चाःतु मे ।
यथो ं भवतामेत चो मे ूितपािदतम ् ॥१६॥
ततः ःनातुं गताः सपार्ः ूत्युक्त्वा तं तथेत्युत ।
शबोऽप्यमृतमािक्षप्य जगाम िऽिदवं पुनः ॥१७॥
अथागताःतमु े शं सपार्ः सोमािथर्नःतदा ।

www.swargarohan.org
Mahabharata - 87 - Adi Parva

ःनाता कृ तजप्या ू ाः कृ तमङ्गलाः ॥१८॥


ति ज्ञाय तं सपार्ः ूितमायाकृ तं च तत ् ।
सोमःथानिमदं चेित दभाःते िलिलहःतदा
ु ॥१९॥
ततो ै धीकृ ता िज ा सपार्णां तेन कमर्णा ।
अभवं ामृतःपशार् भार्ःतेऽथ पिविऽणः ॥२०॥
ततः सुपणर्ः परमू वािन्व त्य माऽा सह तऽ कानने ।
भुजग
ं भक्षः परमािचर्तः खगैरह नक ितर्िवर्नतामनन्दयत ् ॥२१॥
इमां कथां यः शृणय
ु ान्नरः सदा पठे त वा ि जजनमु यसंसिद ।
असंशयं िऽिदविमयात्स पुण्यभा हात्मनः पतगपतेः ूक तर्नात ् ॥२२॥
* * *
३१. शौनक उवाच
भुजग
ं मानां शापःय माऽा चैव सुतेन च ।
िवनतायाःत्वया ूो ं कारणं सूतनन्दन ॥०१॥
वरूदानं भऽार् च कििवनतयोःतथा
ू ।
नामनी चैव ते ूो े पिक्षणोवनतेययोः ॥०२॥
पन्नगानां तु नामािन न क तर्यिस सूतज ।
ूाधान्येनािप नामािन ौोतुिम छामहे वयम ् ॥०३॥
सूत उवाच
बहत्वान्नामधे
ु यािन भुजगानां तपोधन ।
न क तर्ियंये सवषां ूाधान्येन तु मे शृणु ॥०४॥
शेषः ूथमतो जातो वासुिकःतदनन्तरम ् ।
ऐरावतःतक्षक कक टकधनंजयौ ॥०५॥
कािलयो मिणनाग नाग ापूरणःतथा ।
नागःतथा िप जरक एलापऽोऽथ वामनः ॥०६॥
नीलानीलौ तथा नागौ क माषशबलौ तथा ।
आयर्क ािदक व
ै नाग शलपोतकः ॥०७॥
सुमनोमुखो दिधमुखःतथा िवमलिपण्डकः ।
आ ः कोटनक व
ै शङ्खो वालिशखःतथा ॥०८॥
िनं यूनको हे मगुहो नहषः
ु िपङ्गलःतथा ।
बा कण हिःतपदःतथा मु रिपण्डकः ॥०९॥
कम्बला तरौ चािप नागः कालीयकःतथा ।
वृ संवतर्कौ नागौ ौ च प ािवित ौुतौ ॥१०॥

www.swargarohan.org
Mahabharata - 88 - Adi Parva

नागः शङ्खनक व
ै तथा च ःफण्डकोऽपरः ।
क्षेमक महानागो नागः िपण्डारकःतथा ॥११॥
करवीरः पुंपदं एळको िब वपाण्डु कः ।
मूषकादः शङ्खिशराः पूणद
र् ं ो हिरिकः ॥१२॥
अपरािजतो ज्योितक पन्नगः ौीवहःतथा ।
कौरव्यो धृतरा पुंकरः श यकःतथा ॥१३॥
िवरजा सुबाहु शािलिपण्ड वीयर्वान ् ।
हिःतभिः िपठरको मुखरः कोणवासनः ॥१४॥
कु जरः कुरर व
ै तथा नागः ूभाकरः ।
कुमुदः कुमुदाक्ष िति िरहर् िलकःतथा ।
ककर्राककर्रौ चोभौ कुण्डोदरमहोदरौ ॥१५॥
एते ूाधान्यतो नागाः क ितर्ता ि जस म ।
बहत्वान्नामधे
ु यानािमतरे न ूक ितर्ताः ॥१६॥
एतेषां ूसवो य ूसवःय च संतितः ।
असं येयेित मत्वा तान्न ॄवीिम ि जो म ॥१७॥
बहनीह
ू सहॐािण ूयुतान्यबुद
र् ािन च ।
अशक्यान्येव सं यातुं भुजगानां तपोधन ॥१८॥
* * *
३२. शौनक उवाच
जाता वै भुजगाःतात वीयर्वन्तो दरासदाः
ु ।
शापं तं त्वथ िवज्ञाय कृ तवन्तो नु िकं परम ् ॥०१॥
सूत उवाच
तेषां तु भगवा शेषःत्यक्त्वा किं ू महायशाः ।
तपो िवपुलमातःथे वायुभक्षो यतोतः ॥०२॥
गन्धमादनमासा बदया च तपोरतः ।
गोकण पुंकरारण्ये तथा िहमवतःतटे ॥०३॥
तेषु तेषु च पुण्येषु तीथंवायतनेषु च ।
एकान्तशीली िनयतः सततं िविजतेिन्ियः ॥०४॥
तप्यमानं तपो घोरं तं ददशर् िपतामहः ।
पिरशुंकमांसत्वक्ःनायुं जटाचीरधरं ूभुम ् ॥०५॥
तमॄवीत्सत्यधृितं तप्यमानं िपतामहः ।
िकिमदं कुरुषे शेष ूजानां ःविःत वै कुरु ॥०६॥

www.swargarohan.org
Mahabharata - 89 - Adi Parva

त्वं िह तीोेण तपसा ूजाःतापयसेऽनघ ।


ॄूिह कामं च मे शेष य े िद िचरं िःथतम ् ॥०७॥
शेष उवाच
सोदयार् मम सव िह ॅातरो मन्दचेतसः ।
सह तैन त्सहे वःतुं त वाननुमन्यताम ् ॥०८॥
अ यसूयिन्त सततं परःपरमिमऽवत ् ।
ततोऽहं तप आित े नैतान्पँयेयिमत्युत ॥०९॥
न मषर्यिन्त सततं िवनतां ससुतां च ते ।
अःमाकं चापरो ॅाता वैनतेयः िपतामह ॥१०॥
तं च ि षिन्त तेऽत्यथ स चािप सुमहाबलः ।
वरूदानात्स िपतुः कँयपःय महात्मनः ॥११॥
सोऽहं तपः समाःथाय मोआयामीदं कलेवरम ् ।
कथं मे ूेत्यभावेऽिप न तैः ःयात्सह संगमः ॥१२॥
ॄ ोवाच
जानािम शेष सवषां ॅातॄणां ते िवचेि तम ् ।
मातु ाप्यपराधा ै ॅातॄणां ते मह यम ् ॥१३॥
कृ तोऽऽ पिरहार पूवम
र् ेव भुजग
ं म ।
ॅातॄणां तव सवषां न शोकं कतुम
र् हर् िस ॥१४॥
वृणींव च वरं म ः शेष य ेऽिभकािङ्क्षतम ् ।
िदत्सािम िह वरं तेऽ ूीितम परमा त्विय ॥१५॥
िदं या च बुि धर्म ते िनिव ा पन्नगो म ।
अतो भूय ते बुि धर्म भवतु सुिःथरा ॥१६॥
शेष उवाच
एष एव वरो मेऽ कािङ्क्षतः ूिपतामह ।
धम मे रमतां बुि ः शमे तपिस चे र ॥१७॥
ॄ ोवाच
ूीतोऽःम्यनेन ते शेष दमेन ूशमेन च ।
त्वया ित्वदं वचः काय मिन्नयोगात्ूजािहतम ् ॥१८॥
इमां मह ं शैलवनोपपन्नां ससागरां साकरप नां च ।
त्वं शेष सम्यक्चिलतां यथावत्संग ृ ित ःव यथाचला ःयात ् ॥१९॥
शेष उवाच
यथाह दे वो वरदः ूजापितमर्ह पितभूत
र् पितजर्गत्पितः ।

www.swargarohan.org
Mahabharata - 90 - Adi Parva

तथा मह ं धारियतािःम िन लां ूय छ तां मे िशरिस ूजापते ॥२०॥


ॄ ोवाच
अधो मह ं ग छ भुजग
ं मो म ःवयं तवैषा िववरं ूदाःयित ।
इमां धरां धारयता त्वया िह मे महित्ूयं शेष कृ तं भिवंयित ॥२१॥
सूत उवाच
तथेित कृ त्वा िववरं ूिवँय स ूभुभव
ुर् ो भुजगवरामजः िःथतः ।
िबभितर् दे वीं िशरसा मह िममां समुिनेिमं पिरगृ सवर्तः ॥२२॥
ॄ ोवाच
शेषोऽिस नागो म धमर्देवो मह िममां धारयसे यदे कः ।
अनन्तभोगः पिरगृ सवा यथाहमेवं बलिभ था वा ॥२३॥
सूत उवाच
अधो भूमेवस
र् त्येवं नागोऽनन्तः ूतापवान ् ।
धारयन्वसुधामेकः शासना ॄ णो िवभुः ॥२४॥
सुपण च सखायं वै भगवानमरो मः ।
ूादादनन्ताय तदा वैनतेयं िपतामहः ॥२५॥
* * *
०३३. सूत उवाच
मातुः सकाशा ं शापं ौुत्वा पन्नगस मः ।
वासुिकि न्तयामास शापोऽयं न भवेत्कथम ् ॥०१॥
ततः स मन्ऽयामास ॅातृिभः सह सवर्शः ।
ऐरावतूभृितिभय ःम धमर्परायणाः ॥०२॥
वासुिकरुवाच
अयं शापो यथोि ो िविदतं वःतथानघाः ।
तःय शापःय मोक्षाथ मन्ऽियत्वा यतामहे ॥०३॥
सवषामेव शापानां ूितघातो िह िव ते ।
न तु माऽािभश ानां मोक्षो िव ेत पन्नगाः ॥०४॥
अव्ययःयाूमेयःय सत्यःय च तथामतः ।
श ा इत्येव मे ौुत्वा जायते िद वेपथुः ॥०५॥
नूनं सवर्िवनाशोऽयमःमाकं समुदा तः ।
न ेनां सोऽव्ययो दे वः शपन्तीं ूत्यषेधयत ् ॥०६॥
तःमात्संमन्ऽयामोऽऽ भुजगानामनामयम ् ।
यथा भवेत सवषां मा नः कालोऽत्यगादयम ् ॥०७॥

www.swargarohan.org
Mahabharata - 91 - Adi Parva

अिप मन्ऽयमाणा िह हे तुं पँयाम मोक्षणे ।


यथा न ं पुरा दे वा गूढमिग्नं गुहागतम ् ॥०८॥
यथा स यज्ञो न भवे था वािप पराभवेत ् ।
जनमेजयःय सपार्णां िवनाशकरणाय िह ॥०९॥
सूत उवाच
तथेत्युक्त्वा तु ते सव कािवेयाः समागताः ।
समयं चिबरे तऽ मन्ऽबुि िवशारदाः ॥१०॥
एके तऽाॄुवन्नागा वयं भूत्वा ि जषर्भाः ।
जनमेजयं तं िभक्षामो यज्ञःते न भवेिदित ॥११॥
अपरे त्वॄुवन्नागाःतऽ पिण्डतमािननः ।
मिन्ऽणोऽःय वयं सव भिवंयामः सुसम
ं ताः ॥१२॥
स नः ूआयित सवषु कायंवथर्िविन यम ् ।
तऽ बुि ं ूवआयामो यथा यज्ञो िनवतर्ते ॥१३॥
स नो बहमताुाजा
ु बु वा बुि मतां वरः ।
यज्ञाथ ूआयित व्य ं नेित वआयामहे वयम ् ॥१४॥
दशर्यन्तो बहन्दोषान्ूे
ू त्य चेह च दारुणान ् ।
हे तुिभः कारणै व
ै यथा यज्ञो भवेन्न सः ॥१५॥
अथवा य उपा यायः बतौ तिःमन्भिवंयित ।
सपर्सऽिवधानज्ञो राजकायर्िहते रतः ॥१६॥
तं गत्वा दशतां कि जगः
ु स मिरंयित ।
तिःमन्हते यज्ञकरे बतुः स न भिवंयित ॥१७॥
ये चान्ये सपर्सऽज्ञा भिवंयन्त्यःय ऋित्वजः ।
तां सवार्न्दिशंयामः कृ तमेवं भिवंयित ॥१८॥
तऽापरे ऽमन्ऽयन्त धमार्त्मानो भुजग
ं माः ।
अबुि रे षा युंमाकं ॄ हत्या न शोभना ॥१९॥
सम्यक्स मर्मल
ू ा िह व्यसने शािन्तरु मा ।
अधम रता नाम कृ त्ःनं व्यापादयेज्जगत ् ॥२०॥
अपरे त्वॄुवन्नागाः सिम ं जातवेदसम ् ।
वषिनर्वार्पियंयामो मेघा भूत्वा सिव त
ु ः ॥२१॥
ॐुग्भाण्डं िनिश गत्वा वा अपरे भुजगो माः ।
ूम ानां हरन्त्वाशु िव न एवं भिवंयित ॥२२॥
यज्ञे वा भुजगाःतिःम शतशोऽथ सहॐशः ।

www.swargarohan.org
Mahabharata - 92 - Adi Parva

जनं दशन्तु वै सवर्मेवं ऽासो भिवंयित ॥२३॥


अथवा संःकृ तं भोज्यं दषयन्तु
ू भुजंगमाः ।
ःवेन मूऽपुर षेण सवर्भोज्यिवनािशना ॥२४॥
अपरे त्वॄुवंःतऽ ऋित्वजोऽःय भवामहे ।
यज्ञिव नं किरंयामो द यतां दिक्षणा इित ।
वँयतां च गतोऽसौ नः किरंयित यथेिप्षतम ् ॥२५॥
अपरे त्वॄुवंःतऽ जले ूब िडतं नृपम ् ।
गृहमानीय ब नीमः बतुरेवं भवेन्न सः ॥२६॥
अपरे त्वॄुवंःतऽ नागाः सुकृतकािरणः ।
दशामैनं ूगृ ाशु कृ तमेवं भिवंयित ।
िछन्नं मूलमनथार्नां मृते तिःमन्भिवंयित ॥२७॥
एषा वै नैि क बुि ः सवषामेव संमता ।
यथा वा मन्यसे राजंःतित्क्षूं संिवधीयताम ् ॥२८॥
इत्युक्त्वा समुदैक्षन्त वासुिकं पन्नगे रम ् ।
वासुिक ािप संिचन्त्य तानुवाच भुजग
ं मान ् ॥२९॥
नैषा वो नैि क बुि मर्ता कतु भुजग
ं माः ।
सवषामेव मे बुि ः पन्नगानां न रोचते ॥३०॥
िकं त्वऽ संिवधातव्यं भवतां य वेि तम ् ।
अनेनाहं भृशं तप्ये गुणदोषौ मदाौयौ ॥३१॥
* * *
३४. सूत उवाच
ौुत्वा तु वचनं तेषां सवषािमित चेित च ।
वासुके वचः ौुत्वा एलापऽोऽॄवीिददम ् ॥०१॥
न स यज्ञो न भिवता न स राजा तथािवधः ।
जनमेजयः पाण्डवेयो यतोऽःमाकं महाभयम ् ॥०२॥
दै वेनोपहतो राजन्यो भवेिदह पूरुषः ।
स दै वमेवाौयते नान्य ऽ परायणम ् ॥०३॥
तिददं दै वमःमाकं भयं पन्नगस माः ।
दै वमेवाौयामोऽऽ शृणु वं च वचो मम ॥०४॥
अहं शापे समुत्सृ े समौौषं वचःतदा ।
मातुरुत्सङ्गमा ढो भयात्पन्नगस माः ॥०५॥
दे वानां पन्नगौे ाःतीआणाःतीआणा इित ूभो ।

www.swargarohan.org
Mahabharata - 93 - Adi Parva

िपतामहमुपागम्य दःखातार्
ु नां महा त
ु े ॥०६॥
दे वा ऊचुः
का िह ल वा िूयान्पुऽा शपेदेवं िपतामह ।
ऋते किं ू तीआण पां दे वदे व तवामतः ॥०७॥
तथेित च वचःतःयाःत्वयाप्यु ं िपतामह ।
एतिद छाम िवज्ञातुं कारणं यन्न वािरता ॥०८॥
ॄ ोवाच
बहवः पन्नगाःतीआणा भीमवीयार् िवषो बणाः ।
ूजानां िहतकामोऽहं न िनवािरतवांःतदा ॥०९॥
ये दन्दशूकाः क्षुिा पापचारा िवषो बणाः ।
तेषां िवनाशो भिवता न तु ये धमर्चािरणः ॥१०॥
यिन्निम ं च भिवता मोक्षःतेषां महाभयात ् ।
पन्नगानां िनबोध वं तिःमन्काले तथागते ॥११॥
यायावरकुले धीमान्भिवंयित महानृिषः ।
जरत्कारुिरित यातःतेजःवी िनयतेिन्ियः ॥१२॥
तःय पुऽो जरत्कारोरुत्पत्ःयित महातपाः ।
आःतीको नाम यज्ञं स ूितषेत्ःयित तं तदा ।
तऽ मोआयिन्त भुजगा ये भिवंयिन्त धािमर्काः ॥१३॥
दे वा ऊचुः
स मुिनूवरो दे व जरत्कारुमर्हातपाः ।
कःयां पुऽं महात्मानं जनियंयित वीयर्वान ् ॥१४॥
ॄ ोवाच
सनामायां सनामा स कन्यायां ि जस मः ।
अपत्यं वीयर्वान्दे वा वीयर्वज्जनियंयित ॥१५॥
एलापऽ उवाच
एवमिःत्वित तं दे वाः िपतामहमथाॄुवन ् ।
उक्त्वा चैवं गता दे वाः स च दे वः िपतामहः ॥१६॥
सोऽहमेवं ूपँयािम वासुके भिगनीं तव ।
जरत्कारुिरित यातां तां तःमै ूितपादय ॥१७॥
भैक्षवि क्षमाणाय नागानां भयशान्तये ।
ऋषये सुोताय त्वमेष मोक्षः ौुतो मया ॥१८॥
* * *

www.swargarohan.org
Mahabharata - 94 - Adi Parva

३५. सूत उवाच


एलापऽःय तु वचः ौुत्वा नागा ि जो म ।
सव ू मनसः साधु साि वत्यपूजयन ् ॥०१॥
ततः ूभृित तां कन्यां वासुिकः पयर्रक्षत ।
जरत्कारुं ःवसारं वै परं हषर्मवाप च ॥०२॥
ततो नाितमहान्कालः समतीत इवाभवत ् ।
अथ दे वासुराः सव ममन्थुवरु
र् णालयम ् ॥०३॥
तऽ नेऽमभून्नागो वासुिकबर्िलनां वरः ।
समाप्यैव च तत्कमर् िपतामहमुपागमन ् ॥०४॥
दे वा वासुिकना साध िपतामहमथाॄुवन ् ।
भगव शापभीतोऽयं वासुिकःतप्यते भृशम ् ॥०५॥
तःयेदं मानसं श यं समु तु त्वमहर् िस ।
जनन्याः शापजं दे व ज्ञातीनां िहतकािङ्क्षणः ॥०६॥
िहतो यं सदाःमाकं िूयकार च नागरा ।
कुरु ूसादं दे वेश शमयाःय मनोज्वरम ् ॥०७॥
ॄ ोवाच
मयैवैति तीण वै वचनं मनसामराः ।
एलापऽेण नागेन यदःयािभिहतं पुरा ॥०८॥
तत्करोत्वेष नागेन्िः ूा कालं वचःतथा ।
िवनिशंयिन्त ये पापा न तु ये धमर्चािरणः ॥०९॥
उत्पन्नः स जरत्कारुःतपःयुमे रतो ि जः ।
तःयैष भिगनीं काले जरत्कारुं ूय छतु ॥१०॥
यदे लापऽेण वचःतदो ं भुजगेन ह ।
पन्नगानां िहतं दे वाःत था न तदन्यथा ॥११॥
सूत उवाच
एत त्वा स नागेन्िः िपतामहवचःतदा ।
सपार्न्बहू जरत्कारौ िनत्ययु ान्समादधत ् ॥१२॥
जरत्कारुयर्दा भायार्िम छे रियतुं ूभुः ।
शीयमेत्य ममा येयं तन्नः ौेयो भिवंयित ॥१३॥
* * *
३६. शौनक उवाच
जरत्कारुिरित ूो ं य वया सूतनन्दन ।

www.swargarohan.org
Mahabharata - 95 - Adi Parva

इ छाम्येतदहं तःय ऋषेः ौोतुं महात्मनः ॥०१॥


िकं कारणं जरत्कारोनार्मत
ै त्ूिथतं भुिव ।
जरत्कारुिनरु ं त्वं यथाव ु महर् िस ॥०२॥
सूत उवाच
जरे ित क्षयमाहव
ु दारुणं कारुसंिज्ञतम ् ।
शर रं कारु तःयासी त्स धीमा शनैः शनैः ॥०३॥
क्षपयामास तीोेण तपसेत्यत उ यते ।
जरत्कारुिरित ॄ न्वासुकेभर्िगनी तथा ॥०४॥
एवमु ःतु धमार्त्मा शौनकः ूाहस दा ।
उमौवसमामन् य उपपन्निमित ॄुवन ् ॥०५॥
सूत उवाच
अथ कालःय महतः स मुिनः संिशतोतः ।
तपःयिभरतो धीमान्न दारान यकाङ्क्षत ॥०६॥
स ऊ वर्रेताःतपिस ूस ः ःवा यायवान्वीतभयक्लमः सन ् ।
चचार सवा पृिथवीं महात्मा न चािप दारान्मनसाप्यकाङ्क्षत ् ॥०७॥
ततोऽपरिःमन्संूा े काले किःमंि दे व तु ।
पिरिक्षिदित िव यातो राजा कौरववंशभृत ् ॥०८॥
यथा पाण्डु मर्हाबाहधर्
ु नुधरर् वरो भुिव ।
बभूव मृगयाशीलः पुराःय ूिपतामहः ॥०९॥
मृगािन्व यन्वराहां तरक्षून्मिहषांःतथा ।
अन्यां िविवधान्वन्यां चार पृिथवीपितः ॥१०॥
स कदािचन्मृगं िव वा बाणेन नतपवर्णा ।
पृ तो धनुरादाय ससार गहने वने ॥११॥
यथा िह भगवाुुिो िव वा यज्ञमृगं िदिव ।
अन्वग छ नुंपािणः पयर्न्वेषंःततःततः ॥१२॥
न िह तेन मृगो िव ो जीवन्ग छित वै वनम ् ।
पूवर् पं तु तन्नूनमासीत्ःवगर्गितं ूित ।
पिरिक्षतःतःय राज्ञो िव ो यन्न वान्मृगः ॥१३॥
दरंू चाप तःतेन मृगेण स मह पितः ।
पिरौान्तः िपपासातर् आससाद मुिनं वने ॥१४॥
गवां ूचारे ंवासीनं वत्सानां मुखिनःसृतम ् ।
भूिय मुपयु जानं फेनमािपबतां पयः ॥१५॥

www.swargarohan.org
Mahabharata - 96 - Adi Parva

तमिभित्य
ु वेगेन स राजा संिशतोतम ् ।
अपृ छ नुरु म्य तं मुिनं क्षु लमािन्वतः ॥१६॥
भो भो ॄ न्नहं राजा पिरिक्षदिभमन्युजः ।
मया िव ो मृगो न ः कि च वं दृ वानिस ॥१७॥
स मुिनःतःय नोवाच िकंिचन्मौनोते िःथतः ।
तःय ःकन्धे मृतं सप बु ो राजा समासजत ् ॥१८॥
धनुंको या समुित्क्षप्य स चैनं समुदैक्षत ।
न च िकंिचदवाचै
ु नं शुभं वा यिद वाशुभम ् ॥१९॥
स राजा बोधमुत्सृज्य व्यिथतःतं तथागतम ् ।
दृं वा जगाम नगरमृिषःत्वाःते तथैव सः ॥२०॥
तरुणःतःय पुऽोऽभूि ग्मतेजा महातपाः ।
शृङ्गी नाम महाबोधो दंूसादो
ु महाोतः ॥२१॥
स दे वं परमीशानं सवर्भत
ू िहते रतम ् ।
ॄ ाणमुपतःथे वै काले काले सुसय
ं तः ।
स तेन समनुज्ञातो ॄ णा गृहमेियवान ् ॥२२॥
स यो ः ब डमानेन स तऽ हसता िकल ।
संरम्भी कोपनोऽतीव िवषक प ऋषेः सुतः ।
ऋिषपुऽेण नमार्थ कृ शेन ि जस म ॥२३॥
तेजिःवनःतव िपता तथैव च तपिःवनः ।
शवं ःकन्धेन वहित मा शृिङ्गन्गिवर्तो भव ॥२४॥
व्याहरत्ःवृिषपुऽेषु मा ःम िकंिच चो वद ः ।
अःमि धेषु िस े षु ॄ िवत्सु तपिःवषु ॥२५॥
क्व ते पुरुषमािनत्वं क्व ते वाचःतथािवधाः ।
दपर्जाः िपतरं यःत्वं ि ा शवधरं तथा ॥२६॥
* * *
३७. सूत उवाच
एवमु ः स तेजःवी शृङ्गी कोपसमिन्वतः ।
मृतधारं गुरुं ौुत्वा पयर्तप्यत मन्युना ॥०१॥
स तं कृ शमिभूेंक्य सूनत
ृ ां वाचमुत्सृजन ् ।
अपृ छत कथं तातः स मेऽ मृतधारकः ॥०२॥
कृ श उवाच
राज्ञा पिरिक्षता तात मृगयां पिरधावता ।

www.swargarohan.org
Mahabharata - 97 - Adi Parva

अवस ः िपतुःतेऽ मृतः ःकन्धे भुजग


ं मः ॥०३॥
शृङ्ग्युवाच
िकं मे िपऽा कृ तं तःय राज्ञोऽिन ं दरात्मनः
ु ।
ॄूिह त्वं कृ श त वेन पँय मे तपसो बलम ् ॥०४॥
कृ श उवाच
स राजा मृगयां यातः पिरिक्षदिभमन्युजः ।
ससार मृगमेकाक िव वा बाणेन पिऽणा ॥०५॥
न चापँयन्मृगं राजा चरं ःतिःमन्महावने ।
िपतरं ते स दृं वैव पू छानिभभािषणम ् ॥०६॥
तं ःथाणुभत
ू ं ित न्तं क्षुित्पपासाौमातुरः ।
पुनः पुनमृग
र् ं न ं पू छ िपतरं तव ॥०७॥
स च मौनोतोपेतो नैव तं ूत्यभाषत ।
तःय राजा धनुंको या सप ःकन्धे समासृजत ् ॥०८॥
शृिङ्गंःतव िपता ासौ तथैवाःते यतोतः ।
सोऽिप राजा ःवनगरं ूितयातो गजा यम ् ॥०९॥
सूत उवाच
ौुत्वैवमृिषपुऽःतु िदवं ःत वेव िवि तः ।
कोपसंर नयनः ूज्वलिन्नव मन्युना ॥१०॥
आिव ः स तु कोपेन शशाप नृपितं तदा ।
वायुप
र् ःपृँय तेजःवी बोधवेगबलात्कृ तः ॥११॥
शृङ्ग्युवाच
योऽसौ वृ ःय तातःय तथा कृ लगतःय च ।
ःकन्धे मृतमवाॐाक्षीत्पन्नगं राजिकि बषी ॥१२॥
तं पापमितसंबु ःतक्षकः पन्नगो मः ।
आशीिवषिःतग्मतेजा म ाक्यबलचोिदतः ॥१३॥
स राऽािदतो नेता यमःय सदनं ूित ।
ि जानामवमन्तारं कु णामयशःकरम ् ॥१४॥
सूत उवाच
इित श वा नृपं बु ः शृङ्गी िपतरम ययात ् ।
आसीनं गोचरे तिःमन्वहन्तं शवपन्नगम ् ॥१५॥
स तमालआय िपतरं शृङ्गी ःकन्धगतेन वै ।
शवेन भुजगेनासी यः
ू बोधसमिन्वतः ॥१६॥

www.swargarohan.org
Mahabharata - 98 - Adi Parva

दःखा
ु चाौूिण मुमच
ु े िपतरं चेदमॄवीत ् ।
ौुत्वेमां धषर्णां तात तव तेन दरात्मना
ु ॥१७॥
राज्ञा पिरिक्षता कोपादशपं तमहं नृपम ् ।
यथाहर् ित स एवोमं शापं कुरुकुलाधमः ॥१८॥
स मेऽहिन तं पापं तक्षकः पन्नगो मः ।
वैवःवतःय भवनं नेता परमदारुणम ् ॥१९॥
तमॄवीित्पता ॄ ः
ं तथा कोपसमिन्वतम ् ।
न मे िूयं कृ तं तात नैष धमर्ःतपिःवनाम ् ॥२०॥
वयं तःय नरे न्िःय िवषये िनवसामहे ।
न्यायतो रिक्षताःतेन तःय पापं न रोचये ॥२१॥
सवर्था वतर्मानःय राज्ञो ःमि धैः सदा ।
क्षन्तव्यं पुऽ धम िह हतो हिन्त न संशयः ॥२२॥
यिद राजा न रक्षेत पीडा वै नः परा भवेत ् ।
न शक्नुयाम चिरतुं धम पुऽ यथासुखम ् ॥२३॥
रआयमाणा वयं तात राजिभः शा दृि िभः ।
चरामो िवपुलं धम तेषां चांशोऽिःत धमर्तः ॥२४॥
पिरिक्ष ु िवशेषेण यथाःय ूिपतामहः ।
रक्षत्यःमान्यथा राज्ञा रिक्षतव्याः ूजाःतथा ॥२५॥
तेनेह क्षुिधतेना ौान्तेन च तपिःवना ।
अजानता ोतिमदं कृ तमेतदसंशयम ् ॥२६॥
तःमािददं त्वया बा यात्सहसा दंकृ
ु तं कृ तम ् ।
न हर् ित नृपः शापमःम ः पुऽ सवर्था ॥२७॥
* * *
३८. शृङ्ग्युवाच
य ेतत्साहसं तात यिद वा दंकृ
ु तं कृ तम ् ।
िूयं वाप्यिूयं वा ते वागु ा न मृषा मया ॥०१॥
नैवान्यथेदं भिवता िपतरे ष ॄवीिम ते ।
नाहं मृषा ूॄवीिम ःवैरेंविप कुतः शपन ् ॥०२॥
शमीक उवाच
जानाम्युमूभावं त्वां पुऽ सत्यिगरं तथा ।
नानृतं ु पूव ते नैतिन्म या भिवंयित ॥०३॥
िपऽा पुऽो वयःःथोऽिप सततं वा य एव तु ।

www.swargarohan.org
Mahabharata - 99 - Adi Parva

यथा ःया णसं


ु यु ः ूाप्नुया च मह शः ॥०४॥
िकं पुनबार्ल एव त्वं तपसा भािवतः ूभो ।
वधर्ते च ूभवतां कोपोऽतीव महात्मनाम ् ॥०५॥
सोऽहं पँयािम व व्यं त्विय धमर्भत
ृ ां वर ।
पुऽत्वं बालतां चैव तवावेआय च साहसम ् ॥०६॥
स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन ् ।
चर बोधिममं त्यक्त्वा नैवं धम ूहाःयिस ॥०७॥
बोधो िह धम हरित यतीनां दःखसं
ु िचतम ् ।
ततो धमर्िवह नानां गितिर ा न िव ते ॥०८॥
शम एव यतीनां िह क्षिमणां िसि कारकः ।
क्षमावतामयं लोकः पर व
ै क्षमावताम ् ॥०९॥
तःमा चरे थाः सततं क्षमाशीलो िजतेिन्ियः ।
क्षमया ूाप्ःयसे लोकान्ॄ णः समनन्तरान ् ॥१०॥
मया तु शममाःथाय य छक्यं कतुम
र् वै ।
तत्किरंयेऽ ताताहं ूेषियंये नृपाय वै ॥११॥
मम पुऽेण श ोऽिस बालेनाकृ तबुि ना ।
ममेमां धषर्णां त्व ः ूेआय राजन्नमिषर्णा ॥१२॥
सूत उवाच
एवमािदँय िशंयं स ूेषयामास सुोतः ।
पिरिक्षते नृपतये दयापन्नो महातपाः ॥१३॥
संिदँय कुशलू ं कायर्व ृ ान्तमेव च ।
िशंयं गौरमुखं नाम शीलवन्तं समािहतम ् ॥१४॥
सोऽिभगम्य ततः शीयं नरे न्िं कुरुवधर्नम ् ।
िववेश भवनं राज्ञः पूव ाःःथैिनर्वेिदतः ॥१५॥
पूिजत नरे न्िे ण ि जो गौरमुखःततः ।
आच यौ पिरिवौान्तो राज्ञे सवर्मशेषतः ।
शमीकवचनं घोरं यथो ं मिन्ऽसंिनधौ ॥१६॥
शमीको नाम राजेन्ि िवषये वतर्ते तव ।
ऋिषः परमधमार्त्मा दान्तः शान्तो महातपाः ॥१७॥
तःय त्वया नरव्याय सपर्ः ूाणैिवर्योिजतः ।
अवस ो धनुंको या ःकन्धे भरतस म ।
क्षान्तवांःतव तत्कमर् पुऽःतःय न चक्षमे ॥१८॥

www.swargarohan.org
Mahabharata - 100 - Adi Parva

तेन श ोऽिस राजेन्ि िपतुरज्ञातम वै ।


तक्षकः स राऽेण मृत्युःते वै भिवंयित ॥१९॥
तऽ रक्षां कुरुंवेित पुनः पुनरथाॄवीत ् ।
तदन्यथा न शक्यं च कतु केनिचदप्युत ॥२०॥
न िह शक्नोित संयन्तुं पुऽं कोपसमिन्वतम ् ।
ततोऽहं ूेिषतःतेन तव राजिन्हतािथर्ना ॥२१॥
इित ौुत्वा वचो घोरं स राजा कुरुनन्दनः ।
पयर्तप्यत तत्पापं कृ त्वा राजा महातपाः ॥२२॥
तं च मौनोतधरं ौुत्वा मुिनवरं तदा ।
भूय एवाभविाजा शोकसंत मानसः ॥२३॥
अनुबोशात्मतां तःय शमीकःयावधायर् तु ।
पयर्तप्यत भूयोऽिप कृ त्वा तित्कि बषं मुनेः ॥२४॥
न िह मृत्युं तथा राजा ौुत्वा वै सोऽन्वतप्यत ।
अशोचदमरू यो यथा कृ त्वेह कमर् तत ् ॥२५॥
ततःतं ूेषयामास राजा गौरमुखं तदा ।
भूयः ूसादं भगवान्करोित्वित ममेित वै ॥२६॥
तिःमं गतमाऽे वै राजा गौरमुखे तदा ।
मिन्ऽिभमर्न्ऽयामास सह संिवग्नमानसः ॥२७॥
िनि त्य मिन्ऽिभ व
ै सिहतो मन्ऽत विवत ् ।
ूासादं कारयामास एकःतम्भं सुरिक्षतम ् ॥२८॥
रक्षां च िवदधे तऽ िभषज ौषधािन च ।
ॄा णािन्स मन्ऽां सवर्तो वै न्यवेशयत ् ॥२९॥
राजकायार्िण तऽःथः सवार्ण्येवाकरो च सः ।
मिन्ऽिभः सह धमर्ज्ञः समन्तात्पिररिक्षतः ॥३०॥
ूा े तु िदवसे तिःमन्स मे ि जस म ।
काँयपोऽ यागमि ांःतं राजानं िचिकित्सतुम ् ॥३१॥
ौुतं िह तेन तदभूद तं राजस मम ् ।
तक्षकः पन्नगौे ो नेंयते यमसादनम ् ॥३२॥
तं द ं पन्नगेन्िे ण किरंयेऽहमपज्वरम ् ।
तऽ मेऽथर् धमर् भिवतेित िविचन्तयन ् ॥३३॥
तं ददशर् स नागेन्िःतक्षकः काँयपं पिथ ।
ग छन्तमेकमनसं ि जो भूत्वा वयोितगः ॥३४॥

www.swargarohan.org
Mahabharata - 101 - Adi Parva

तमॄवीत्पन्नगेन्िः काँयपं मुिनपुंगवम ् ।


क्व भवांःत्विरतो याित िकं च काय िचक षर्ित ॥३५॥
काँयप उवाच
नृपं कुरुकुलोत्पन्नं पिरिक्षतमिरं दमम ् ।
तक्षकः पन्नगौे ःतेजसा ूधआयित ॥३६॥
तं द ं पन्नगेन्िे ण तेनािग्नसमतेजसा ।
पाण्डवानां कुलकरं राजानमिमतौजसम ् ।
ग छािम सौम्य त्विरतं स ः कतुम
र् पज्वरम ् ॥३७॥
तक्षक उवाच
अहं स तक्षको ॄ ः
ं तं धआयािम मह पितम ् ।
िनवतर्ःव न श ःत्वं मया द ं िचिकित्सतुम ् ॥३८॥
काँयप उवाच
अहं तं नृपितं नाग त्वया द मपज्वरम ् ।
किरंय इित मे बुि िवर् ाबलमुपािौतः ॥३९॥
* * *
३९. तक्षक उवाच
द ं यिद मयेह त्वं श ः िकंिचि चिकित्सतुम ् ।
ततो वृक्षं मया द िममं जीवय काँयप ॥०१॥
परं मन्ऽबलं य े त शर्य यतःव च ।
न्यमोधमेनं धआयािम पँयतःते ि जो म ॥०२॥
काँयप उवाच
दश नागेन्ि वृक्षं त्वं यमेनमिभमन्यसे ।
अहमेनं त्वया द ं जीवियंये भुजग
ं म ॥०३॥
सूत उवाच
एवमु ः स नागेन्िः काँयपेन महात्मना ।
अदश क्षम
ृ येत्य न्यमोधं पन्नगो मः ॥०४॥
स वृक्षःतेन द ः सन्स एव महा त
ु े ।
आशीिवषिवषोपेतः ूजज्वाल समन्ततः ॥०५॥
तं दग् वा स नगं नागः काँयपं पुनरॄवीत ् ।
कुरु य ं ि जौे जीवयैनं वनःपितम ् ॥०६॥
भःमीभूतं ततो वृक्षं पन्नगेन्िःय तेजसा ।
भःम सव समा त्य काँयपो वाक्यमॄवीत ् ॥०७॥

www.swargarohan.org
Mahabharata - 102 - Adi Parva

िव ाबलं पन्नगेन्ि पँय मेऽिःमन्वनःपतौ ।


अहं संजीवयाम्येनं पँयतःते भुजग
ं म ॥०८॥
ततः स भगवािन्व ान्काँयपो ि जस मः ।
भःमराशीकृ तं वृक्षं िव या समजीवयत ् ॥०९॥
अङ्कुरं तं स कृ तवांःततः पणर् यािन्वतम ् ।
पलािशनं शािखनं च तथा िवटिपनं पुनः ॥१०॥
तं दृं वा जीिवतं वृक्षं काँयपेन महात्मना ।
उवाच तक्षको ॄ न्नेतदत्य तं
ु त्विय ॥११॥
िवूेन्ि यि षं हन्या मम वा मि धःय वा ।
कं त्वमथर्मिभूेप्सुयार्िस तऽ तपोधन ॥१२॥
य ेऽिभलिषतं ूा ुं फलं तःमान्नृपो मात ् ।
अहमेव ूदाःयािम त े य िप दलर्
ु भम ् ॥१३॥
िवूशापािभभूते च क्षीणायुिष नरािधपे ।
घटमानःय ते िवू िसि ः संशियता भवेत ् ॥१४॥
ततो यशः ूद ं ते िऽषु लोकेषु िवौुतम ् ।
िवरिँमिरव घमाशुरन्तधार्निमतो ोजेत ् ॥१५॥
काँयप उवाच
धनाथ याम्यहं तऽ तन्मे िदत्स भुजग
ं म ।
ततोऽहं िविनवितर्ंये गृहायोरगस म ॥१६॥
तक्षक उवाच
याव नं ूाथर्यसे तःमािाज्ञःततोऽिधकम ् ।
अहं तेऽ ूदाःयािम िनवतर्ःव ि जो म ॥१७॥
सूत उवाच
तक्षकःय वचः ौुत्वा काँयपो ि जस मः ।
ूद यौ सुमहातेजा राजानं ूित बुि मान ् ॥१८॥
िदव्यज्ञानः स तेजःवी ज्ञात्वा तं नृपितं तदा ।
क्षीणायुषं पाण्डवेयमपावतर्त काँयपः ।
ल वा िव ं मुिनवरःतक्षका ावद िप्सतम ् ॥१९॥
िनवृ े काँयपे तिःमन्समयेन महात्मिन ।
जगाम तक्षकःतूण नगरं नागसा यम ् ॥२०॥
अथ शुौाव ग छन्स तक्षको जगतीपितम ् ।
मन्ऽागदै िवर्षहरै रआयमाणं ूय तः ॥२१॥

www.swargarohan.org
Mahabharata - 103 - Adi Parva

स िचन्तयामास तदा मायायोगेन पािथर्वः ।


मया व चियतव्योऽसौ क उपायो भवेिदित ॥२२॥
ततःतापस पेण ूािहणोत्स भुजग
ं मान ् ।
फलपऽोदकं गृ राज्ञे नागोऽथ तक्षकः ॥२३॥
तक्षक उवाच
ग छ वं यूयमव्यमा राजानं कायर्व या ।
फलपऽोदकं नाम ूितमाहियतुं नृपम ् ॥२४॥
सूत उवाच
ते तक्षकसमािद ाःतथा चबुभुज
र् ग
ं माः ।
उपिनन्युःतथा राज्ञे दभार्नापः फलािन च ॥२५॥
त च सव स राजेन्िः ूितजमाह वीयर्वान ् ।
कृ त्वा च तेषां कायार्िण गम्यतािमत्युवाच तान ् ॥२६॥
गतेषु तेषु नागेषु तापस छ िपषु ।
अमात्यान्सु द व
ै ूोवाच स नरािधपः ॥२७॥
भक्षयन्तु भवन्तो वै ःवादनीमािन
ू सवर्शः ।
तापसैरुपनीतािन फलािन सिहता मया ॥२८॥
ततो राजा ससिचवः फलान्यादातुमै छत ।
य हृ तं फलं राज्ञा तऽ कृ िमरभूदणुः ।
॑ःवकः कृ ंणनयनःताॆो वणन शौनक ॥२९॥
स तं गृ नृपौे ः सिचवािनदमॄवीत ् ।
अःतम येित सिवता िवषाद न मे भयम ् ॥३०॥
सत्यवागःतु स मुिनः कृ िमको मां दशत्वयम ् ।
तक्षको नाम भूत्वा वै तथा पिर तं भवेत ् ॥३१॥
ते चैनमन्ववतर्न्त मिन्ऽणः कालचोिदताः ।
एवमुक्त्वा स राजेन्िो मीवायां संिनवेँय ह ।
कृ िमकं ूाहस ण
ू मुमष
ू न
ुर् र् चेतनः ॥३२॥
हसन्नेव च भोगेन तक्षकेणािभवेि तः ।
तःमात्फलाि िनंबम्य य िाज्ञे िनवेिदतम ् ॥३३॥
* * *
४०. सूत उवाच
तं तथा मिन्ऽणो दृं वा भोगेन पिरवेि तम ् ।
िववणर्वदनाः सव रुरुदभृ
ु श
र् दःिखताः
ु ॥०१॥

www.swargarohan.org
Mahabharata - 104 - Adi Parva

तं तु नादं ततः ौुत्वा मिन्ऽणःते ूदिवु


ु ु ः ।
अपँयं व
ै ते यान्तमाकाशे नागम तम
ु ् ॥०२॥
सीमन्तिमव कुवार्णं नभसः प वचर्सम ् ।
तक्षकं पन्नगौे ं भृशं शोकपरायणाः ॥०३॥
ततःतु ते त हमिग्नना
ृ वृतं ूद प्यमानं िवषजेन भोिगनः ।
भयात्पिरत्यज्य िदशः ूपेिदरे पपात त चाशिनतािडतं यथा ॥०४॥
ततो नृपे तक्षकतेजसा हते ूयुज्य सवार्ः परलोकसित्बयाः ।
शुिचि र् जो राजपुरोिहतःतदा तथैव ते तःय नृपःय मिन्ऽणः ॥०५॥
नृपं िशशुं तःय सुतं ूचिबरे समेत्य सव पुरवािसनो जनाः ।
नृपं यमाहःतमिमऽघाितनं
ु कुरुूवीरं जनमेजयं जनाः ॥०६॥
स बाल एवायर्मितनृप
र् ो मः सहै व तैमिर् न्ऽपुरोिहतैःतदा ।
शशास राज्यं कुरुपुंगवामजो यथाःय वीरः ूिपतामहःतथा ॥०७॥
ततःतु राजानमिमऽतापनं समीआय ते तःय नृपःय मिन्ऽणः ।
सुवणर्वमार्णमुपेत्य कािशपं वपु माथ वरयां ूचबमुः ॥०८॥
ततः स राजा ूददौ वपु मां कुरुूवीराय पर आय धमर्तः ।
स चािप तां ूाप्य मुदा युतोऽभवन्न चान्यनार षु मनो दधे क्विचत ् ॥०९॥
सरःसु फु लेषु वनेषु चैव ह ूसन्नचेता िवजहार वीयर्वान ् ।
तथा स राजन्यवरो िवजि॑वान्यथोवर्शीं ूाप्य पुरा पु रवाः ॥१०॥
वपु मा चािप वरं पितं तदा ूतीत पं समवाप्य भूिमपम ् ।
भावेन रामा रमयां बभूव वै िवहारकालेंववरोधसुन्दर ॥११॥
* * *
४१. सूत उवाच
एतिःमन्नेव काले तु जरत्कारुमर्हातपाः ।
चचार पृिथवीं कृ त्ःनां यऽसायंगह
ृ ो मुिनः ॥०१॥
चरन्द क्षां महातेजा द ु रामकृ तात्मिभः ।
तीथंवाप्लवनं कुवर्न्पुण्येषु िवचचार ह ॥०२॥
वायुभक्षो िनराहारः शुंयन्नहरहमुिर् नः ।
स ददशर् िपतॄन्गत लम्बमानानधोमुखान ् ॥०३॥
एकतन्त्वविश ं वै वीरणःतम्बमािौतान ् ।
तं च तन्तुं शनैराखुमाददानं िबलाौयम ् ॥०४॥
िनराहारान्कृ शान्द नान्गतऽऽता ाणिम छतः ।
उपसृत्य स तान्द नान्द न पोऽ यभाषत ॥०५॥

www.swargarohan.org
Mahabharata - 105 - Adi Parva

के भवन्तोऽवलम्बन्ते वीरणःतम्बमािौताः ।
दबर्
ु लं खािदतैमल
ूर् रै ाखुना िबलवािसना ॥०६॥
वीरणःतम्बके मूलं यदप्येकिमह िःथतम ् ।
तदप्ययं शनैराखुराद े दशनैः िशतैः ॥०७॥
छे त्ःयतेऽ पाविश त्वादे तदप्यिचरािदव ।
ततः ःथ पिततारोऽऽ गत अिःमन्नधोमुखाः ॥०८॥
ततो मे दःखमु
ु त्पन्नं दृं वा युंमानधोमुखान ् ।
कृ लामापदमापन्नािन्ूयं िकं करवािण वः ॥०९॥
तपसोऽःय चतुथन तृतीयेनािप वा पुनः ।
अधन वािप िनःततुम
र् ापदं ॄूत मािचरम ् ॥१०॥
अथवािप सममेण तरन्तु तपसा मम ।
भवन्तः सवर् एवाःमात्काममेवं िवधीयताम ् ॥११॥
िपतर ऊचुः
ऋ ो भवान्ॄ चार यो न ातुिमहे छित ।
न तु िवूा य तपसा शक्यमेत व्यपोिहतुम ् ॥१२॥
अिःत नःतात तपसः फलं ूवदतां वर ।
संतानूक्षया ॄ न्पतामो िनरयेऽशुचौ ॥१३॥
लम्बतािमह नःतात न ज्ञानं ूितभाित वै ।
येन त्वां नािभजानीमो लोके िव यातपौरुषम ् ॥१४॥
ऋ ो भवान्महाभागो यो नः शो यान्सुदःिखतान
ु ् ।
शोचःयुपेत्य ृ
कारुण्या छणु ये वै वयं ि ज ॥१५॥
यायावरा नाम वयमृषयः संिशतोताः ।
लोकात्पुण्यािदह ॅ ाः संतानूक्षयाि भो ॥१६॥
ून ं नःतपः पुण्यं न िह नःतन्तुरिःत वै ।
अिःत त्वेकोऽ नःतन्तुः सोऽिप नािःत यथा तथा ॥१७॥
मन्दभाग्योऽ पभाग्यानां बन्धुः स िकल नः कुले ।
जरत्कारुिरित यातो वेदवेदाङ्गपारगः ।
िनयतात्मा महात्मा च सुोतः सुमहातपाः ॥१८॥
तेन ःम तपसो लोभात्कृ लमापािदता वयम ् ।
न तःय भायार् पुऽो वा बान्धवो वािःत क न ॥१९॥
तःमा लम्बामहे गत न संज्ञा नाथवत ् ।
स व व्यःत्वया दृं वा अःमाकं नाथव या ॥२०॥

www.swargarohan.org
Mahabharata - 106 - Adi Parva

िपतरःतेऽवलम्बन्ते गत द ना अधोमुखाः ।
साधु दारान्कुरुंवेित ूजायःवेित चािभभो ।
कुलतन्तुिहर् नः िश ःत्वमेवैकःतपोधन ॥२१॥
यं तु पँयिस नो ॄ न्वीरणःतम्बमािौतान ् ।
एषोऽःमाकं कुलःतम्ब आसीत्ःवकुलवधर्नः ॥२२॥
यािन पँयिस वै ॄ न्मूलानीहाःय वीरुधः ।
एते नःतन्तवःतात कालेन पिरभिक्षताः ॥२३॥
य वेतत्पँयिस ॄ न्मूलमःयाधर्भिक्षतम ् ।
तऽ लम्बामहे सव सोऽप्येकःतप आिःथतः ॥२४॥
यमाखुं पँयिस ॄ न्काल एष महाबलः ।
स तं तपोरतं मन्दं शनैः क्षपयते तुदन ् ।
जरत्कारुं तपोलु धं मन्दात्मानमचेतसम ् ॥२५॥
न िह नःत पःतःय तारियंयित स म ।
िछन्नमूलान्पिरॅ ान्कालोपहतचेतसः ।
नरकूित ान्पँयाःमान्यथा दंकृ
ु ितनःतथा ॥२६॥
अःमासु पिततेंवऽ सह पूवः िपतामहै ः ।
िछन्नः कालेन सोऽप्यऽ गन्ता वै नरकं ततः ॥२७॥
तपो वाप्यथवा यज्ञो य चान्यत्पावनं महत ् ।
तत्सव न समं तात संतत्येित सतां मतम ् ॥२८॥
स तात दृं वा ॄूयाःत्वं जरत्कारुं तपिःवनम ् ।
यथादृ िमदं चाःमै त्वया येयमशेषतः ॥२९॥
यथा दारान्ूकुयार्त्स पुऽां ोत्पादये था ।
तथा ॄ ः
ं त्वया वा यः सोऽःमाकं नाथव या ॥३०॥
* * *
४२. सूत उवाच
एत त्वा जरत्कारुदर् ःु खशोकपरायणः ।
उवाच ःवािन्पतॄन्दःखा
ु ांपसंिदग्धया िगरा ॥०१॥
अहमेव जरत्कारुः िकि बषी भवतां सुतः ।
त ण्डं धारयत मे दंकृ
ु तेरकृ तात्मनः ॥०२॥
िपतर ऊचुः
पुऽ िदं यािस संूा इमं दे शं यदृ छया ।
िकमथ च त्वया ॄ न्न कृ तो दारसंमहः ॥०३॥

www.swargarohan.org
Mahabharata - 107 - Adi Parva

जरत्कारुरुवाच
ममायं िपतरो िनत्यं थर्ः पिरवतर्ते ।
ऊ वर्रेताः शर रं वै ूापयेयममुऽ वै ॥०४॥
एवं दृं वा तु भवतः शकुन्तािनव लम्बतः ।
मया िनवितर्ता बुि ॄर् चयार्ित्पतामहाः ॥०५॥
किरंये वः िूयं कामं िनवेआये नाऽ संशयः ।
सनाम्नीं य हं कन्यामुपलप्ःये कदाचन ॥०६॥
भिवंयित च या कािच ै क्षवत्ःवयमु ता ।
ूितमह ता तामिःम न भरे यं च यामहम ् ॥०७॥
एवंिवधमहं कुया िनवेशं ूाप्नुयां यिद ।
अन्यथा न किरंये तु सत्यमेतित्पतामहाः ॥०८॥
सूत उवाच
एवमुक्त्वा तु स िपतॄं चार पृिथवीं मुिनः ।
न च ःम लभते भाया वृ ोऽयिमित शौनक ॥०९॥
यदा िनवदमापन्नः िपतृिभ ोिदतःतथा ।
तदारण्यं स गत्वो चै ब
ु ोश भृशदःिखतः
ु ॥१०॥
यािन भूतािन सन्तीह ःथावरािण चरािण च ।
अन्तिहर् तािन वा यािन तािन शृण्वन्तु मे वचः ॥११॥
उमे तपिस वतर्न्तं िपतर ोदयिन्त माम ् ।
िनिवशःवेित दःखातार्
ु ःतेषां िूयिचक षर्या ॥१२॥
िनवेशा यर्िखलां भूिमं कन्याभैक्षं चरािम भोः ।
दिरिो दःखशील
ु िपतृिभः संिनयोिजतः ॥१३॥
यःय कन्यािःत भूतःय ये मयेह ूक ितर्ताः ।
ते मे कन्यां ूय छन्तु चरतः सवर्तोिदशम ् ॥१४॥
मम कन्या सनाम्नी या भैक्षव चो ता भवेत ् ।
भरे यं चैव यां नाहं तां मे कन्यां ूय छत ॥१५॥
ततःते पन्नगा ये वै जरत्कारौ समािहताः ।
तामादाय ूवृि ं ते वासुकेः ूत्यवेदयन ् ॥१६॥
तेषां ौुत्वा स नागेन्िः कन्यां तां समलंकृताम ् ।
ूगृ ारण्यमगमत्समीपं तःय पन्नगः ॥१७॥
तऽ तां भैक्षवत्कन्यां ूादा ःमै महात्मने ।
नागेन्िो वासुिकॄर् न्न स तां ूत्यगृ त ॥१८॥

www.swargarohan.org
Mahabharata - 108 - Adi Parva

असनामेित वै मत्वा भरणे चािवचािरते ।


मोक्षभावे िःथत ािप न् भूतः पिरमहे ॥१९॥
ततो नाम स कन्यायाः पू छ भृगन
ु न्दन ।
वासुके भरणं चाःया न कुयार्िमत्युवाच ह ॥२०॥
* * *
४३. सूत उवाच
वासुिकःत्वॄवी ाक्यं जरत्कारुमृिषं तदा ।
सनामा तव कन्येयं ःवसा मे तपसािन्वता ॥०१॥
भिरंयािम च ते भाया ूती छे मां ि जो म ।
रक्षणं च किरंयेऽःयाः सवर्शक्त्या तपोधन ॥०२॥
ूितौुते तु नागेन भिरंये भिगनीिमित ।
जरत्कारुःतदा वेँम भुजगःय जगाम ह ॥०३॥
तऽ मन्ऽिवदां ौे ःतपोवृ ो महाोतः ।
जमाह पािणं धमार्त्मा िविधमन्ऽपुरःकृ तम ् ॥०४॥
ततो वासगृहं शुॅं पन्नगेन्िःय संमतम ् ।
जगाम भायार्मादाय ःतूयमानो महिषर्िभः ॥०५॥
शयनं तऽ वै ं ःप यार्ःतरणसंवत
ृ म् ।
तऽ भायार्सहायः स जरत्कारुरुवास ह ॥०६॥
स तऽ समयं चबे भायर्या सह स मः ।
िविूयं मे न कतर्व्यं न च वा यं कदाचन ॥०७॥
त्यजेयमिूये िह त्वां कृ ते वासं च ते गृहे ।
एत हाण
ृ वचनं मया यत्समुद िरतम ् ॥०८॥
ततः परमसंिवग्ना ःवसा नागपतेःतु सा ।
अितदःखािन्व
ु ता वाचं तमुवाचैवमिःत्वित ॥०९॥
तथैव सा च भतार्रं दःखशीलमु
ु पाचरत ् ।
उपायैः ेतकाक यैः िूयकामा यशिःवनी ॥१०॥
ऋतुकाले ततः ःनाता कदािच ासुकेः ःवसा ।
भतार्रं तं यथान्यायमुपतःथे महामुिनम ् ॥११॥
तऽ तःयाः समभव भ ज्वलनसंिनभः ।
अतीव तपसा यु ो वै ानरसम िु तः ।
शुक्लपक्षे यथा सोमो व्यवधर्त तथैव सः ॥१२॥
ततः कितपयाहःय जरत्कारुमर्हातपाः ।

www.swargarohan.org
Mahabharata - 109 - Adi Parva

उत्सङ्गेऽःयाः िशरः कृ त्वा सुंवाप पिरिखन्नवत ् ॥१३॥


तिःमं सु े िवूेन्िे सिवताःतिमयाि िरम ् ।
अ ः पिरक्षये ॄ ः
ं ततः सािचन्तय दा ।
वासुकेभर्िगनी भीता धमर्लोपान्मनिःवनी ॥१४॥
िकं नु मे सुकृतं भूया तुरु
र् त्थापनं न वा ।
दःखशीलो
ु िह धमार्त्मा कथं नाःयापरा नुयाम ् ॥१५॥
कोपो वा धमर्शीलःय धमर्लोपोऽथ वा पुनः ।
धमर्लोपो गर यान्वै ःयादऽेत्यकरोन्मनः ॥१६॥
उत्थापियंये य े नं ीुवं कोपं किरंयित ।
धमर्लोपो भवेदःय सं याितबमणे ीुवम ् ॥१७॥
इित िनि त्य मनसा जरत्कारुभुज
र् ग
ं मा ।
तमृिषं द तपसं शयानमनलोपमम ् ।
उवाचेदं वचः आणं ततो मधुरभािषणी ॥१८॥
उि त्वं महाभाग सूय ऽःतमुपग छित ।
सं यामुपाःःव भगवन्नपः ःपृं वा यतोतः ॥१९॥
ूादंकृ
ु तािग्नहोऽोऽयं मुहू त रम्यदारुणः ।
सं या ूवतर्ते चेयं पि मायां िदिश ूभो ॥२०॥
एवमु ः स भगवा जरत्कारुमर्हातपाः ।
भाया ूःफुरमाणो इदं वचनमॄवीत ् ॥२१॥
अवमानः ूयु ोऽयं त्वया मम भुजग
ं मे ।
समीपे ते न वत्ःयािम गिमंयािम यथागतम ् ॥२२॥
न िह तेजोऽिःत वामोरु मिय सु े िवभावसोः ।
अःतं गन्तुं यथाकालिमित मे िद वतर्ते ॥२३॥
न चाप्यवमतःयेह वःतुं रोचेत कःयिचत ् ।
िकं पुनधर्मश
र् ीलःय मम वा मि धःय वा ॥२४॥
एवमु ा जरत्कारुभर्ऽार् दयकम्पनम ् ।
अॄवी िगनी तऽ वासुकेः संिनवेशने ॥२५॥
नावमानात्कृ तवती तवाहं ूितबोधनम ् ।
धमर्लोपो न ते िवू ःयािदत्येतत्कृ तं मया ॥२६॥
उवाच भायार्िमत्यु ो जरत्कारुमर्हातपाः ।
ऋिषः कोपसमािव ःत्य ु कामो भुजंगमाम ् ॥२७॥
न मे वागनृतं ूाह गिमंयेऽहं भुजग
ं मे ।

www.swargarohan.org
Mahabharata - 110 - Adi Parva

समयो ेष मे पूव त्वया सह िमथः कृ तः ॥२८॥


सुखमःम्युिषतो भिे ॄूयाःत्वं ॅातरं शुभे ।
इतो मिय गते भीरु गतः स भगवािनित ।
त्वं चािप मिय िनंबान्ते न शोकं कतुम
र् हर् िस ॥२९॥
इत्यु ा सानव ाङ्गी ूत्युवाच पितं तदा ।
जरत्कारुं जरत्कारुि न्ताशोकपरायणा ॥३०॥
बांपग दया वाचा मुखेन पिरशुंयता ।
कृ ता जिलवर्रारोहा पयर्ौन
ु यना ततः ।
धैयम
र् ालम् य वामो र् दयेन ूवेपता ॥३१॥
न मामहर् िस धमर्ज्ञ पिरत्य ु मनागसम ् ।
धम िःथतां िःथतो धम सदा िूयिहते रताम ् ॥३२॥
ूदाने कारणं य च मम तु यं ि जो म ।
तदल धवतीं मन्दां िकं मां वआयित वासुिखः ॥३३॥
मातृशापािभभूतानां ज्ञातीनां मम स म ।
अपत्यमीिप्षतं त्व ःत च तावन्न दृँयते ॥३४॥
त्व ो पत्यलाभेन ज्ञातीनां मे िशवं भवेत ् ।
संूयोगो भवेन्नायं मम मोघःत्वया ि ज ॥३५॥
ज्ञातीनां िहतिम छन्ती भगवंःत्वां ूसादये ।
इममव्य पं मे गभर्माधाय स म ।
कथं त्यक्त्वा महात्मा सन्गन्तुिम छःयनागसम ् ॥३६॥
एवमु ःतु स मुिनभार्या वचनमॄवीत ् ।
य ु मनु पं च जरत्कारुःतपोधनः ॥३७॥
अःत्येष गभर्ः सुभगे तव वै ानरोपमः ।
ऋिषः परमधमार्त्मा वेदवेदाङ्गपारगः ॥३८॥
एवमुक्त्वा स धमार्त्मा जरत्कारुमर्हानृिषः ।
उमाय तपसे भूयो जगाम कृ तिन यः ॥३९॥
* * *
४४. सूत उवाच
गतमाऽं तु भतार्रं जरत्कारुरवेदयत ् ।
ॅातुःत्विरतमागम्य यथात यं तपोधन ॥०१॥
ततः स भुजगौे ः ौुत्वा सुमहदिूयम ् ।
उवाच भिगनीं द नां तदा द नतरः ःवयम ् ॥०२॥

www.swargarohan.org
Mahabharata - 111 - Adi Parva

जानािस भिे यत्काय ूदाने कारणं च यत ् ।


पन्नगानां िहताथार्य पुऽःते ःया तो यिद ॥०३॥
स सपर्सऽाित्कल नो मोक्षियंयित वीयर्वान ् ।
एवं िपतामहः पूवम
र् ु वान्मां सुरैः सह ॥०४॥
अप्यिःत गभर्ः सुभगे तःमा े मुिनस मात ् ।
न चे छाम्यफलं तःय दारकमर् मनीिषणः ॥०५॥
कामं च मम न न्या यं ू ुं त्वां कायर्मीदृशम ् ।
िकं तु कायर्गर यःत्वा तःत्वाहमचूचुदम ् ॥०६॥
दवार्
ु सतां िविदत्वा च भतुः
र् तेऽिततपिःवनः ।
नैनमन्वागिमंयािम कदािचि शपेत्स माम ् ॥०७॥
आचआव भिे भतुः
र् त्वं सवर्मेव िवचेि तम ् ।
श यमु र मे घोरं भिे िद िचरिःथतम ् ॥०८॥
जरत्कारुःततो वाक्यिमत्यु ा ूत्यभाषत ।
आ ासयन्ती संत ं वासुिकं पन्नगे रम ् ॥०९॥
पृ ो मयापत्यहे तोः स महात्मा महातपाः ।
अःतीत्युदरमुि ँय ममेदं गतवां सः ॥१०॥
ःवैरेंविप न तेनाहं ःमरािम िवतथं क्विचत ् ।
उ पूव कुतो राजन्सांपराये स वआयित ॥११॥
न संतापःत्वया कायर्ः काय ूित भुजग
ं मे ।
उत्पत्ःयित िह ते पुऽो ज्वलनाकर्सम िु तः ॥१२॥
इत्युक्त्वा िह स मां ॅातगर्तो भतार् तपोवनम ् ।
तःमा व्येतु परं दःखं
ु तवेदं मनिस िःथतम ् ॥१३॥
एत त्वा स नागेन्िो वासुिकः परया मुदा ।
एवमिःत्वित त ाक्यं भिगन्याः ूत्यगृ त ॥१४॥
सान्त्वमानाथर्दानै पूजया चानु पया ।
सोदया पूजयामास ःवसारं पन्नगो मः ॥१५॥
ततः स ववृधे गभ महातेजा रिवूभः ।
यथा सोमो ि जौे शुक्लपक्षोिदतो िदिव ॥१६॥
यथाकालं तु सा ॄ न्ूजज्ञे भुजगःवसा ।
कुमारं दे वगभार्भं िपतृमातृभयापहम ् ॥१७॥
ववृधे स च तऽैव नागराजिनवेशने ।
वेदां ािधजगे साङ्गान्भागर्वा यवनात्मजात ् ॥१८॥

www.swargarohan.org
Mahabharata - 112 - Adi Parva

चिरतोतो बाल एव बुि स वगुणािन्वतः ।


नाम चाःयाभवत् यातं लोकेंवाःतीक इत्युत ॥१९॥
अःतीत्युक्त्वा गतो यःमाित्पता गभर्ःथमेव तम ् ।
वनं तःमािददं तःय नामाःतीकेित िवौुतम ् ॥२०॥
स बाल एव तऽःथ रन्निमतबुि मान ् ।
गृहे पन्नगराजःय ूय ात्पयर्रआयत ॥२१॥
भगवािनव दे वेशः शूलपािणिहर् रण्यदः ।
िववधर्मानः सवाःतान्पन्नगान यहषर्यत ् ॥२२॥
* * *
४५. शौनक उवाच
यदपृ छ दा राजा मिन्ऽणो जनमेजयः ।
िपतुः ःवगर्गितं तन्मे िवःतरे ण पुनवर्द ॥०१॥
सूत उवाच
शृणु ॄ न्यथा पृ ा मिन्ऽणो नृपतेःतदा ।
आ यातवन्तःते सव िनधनं तत्पिरिक्षतः ॥०२॥
जनमेजय उवाच
जानिन्त तु भवन्तःत थावृ ः िपता मम ।
आसी था च िनधनं गतः काले महायशाः ॥०३॥
ौुत्वा भवत्सकाशाि िपतुवर्ृ मशेषतः ।
क याणं ूितपत्ःयािम िवपर तं न जातु िचत ् ॥०४॥
सूत उवाच
मिन्ऽणोऽथाॄुवन्वाक्यं पृ ाःतेन महात्मना ।
सवर्धमर्िवदः ूाज्ञा राजानं जनमेजयम ् ॥०५॥
धमार्त्मा च महात्मा च ूजापालः िपता तव ।
आसीिदह यथावृ ः स महात्मा शृणंु व तत ् ॥०६॥
चातुवण्
र् य ःवधमर्ःथं स कृ त्वा पयर्रक्षत ।
धमर्तो धमर्िविाजा धम िवमहवािनव ॥०७॥
ररक्ष पृिथवीं दे वीं ौीमानतुलिवबमः ।
े ारःतःय नैवासन्स च न ेि कंचन ।
समः सवषु भूतेषु ूजापितिरवाभवत ् ॥०८॥
ॄा णाः क्षिऽया वैँयाः शूिा ैव ःवकमर्सु ।
िःथताः सुमनसो राजंःतेन राज्ञा ःवनुि ताः ॥०९॥

www.swargarohan.org
Mahabharata - 113 - Adi Parva

िवधवानाथकृ पणािन्वकलां बभार सः ।


सुदशर्ः सवर्भत
ू ानामासीत्सोम इवापरः ॥१०॥
तु पु जनः ौीमान्सत्यवाग्दृढिवबमः ।
धनुवदे च िशंयोऽभून्नृपः शार तःय सः ॥११॥
गोिवन्दःय िूय ासीित्पता ते जनमेजय ।
लोकःय चैव सवर्ःय िूय आसीन्महायशाः ॥१२॥
पिरक्षीणेषु कुरुषु उ रायामजायत ।
पिरिक्षदभव ेन सौभिःयात्मजो बली ॥१३॥
राजधमार्थक
र् ु शलो यु ः सवर्गण
ु न
ै प
र्ृ ः ।
िजतेिन्िय ात्मवां मेधावी वृ सेिवतः ॥१४॥
ष वगर्िवन्महाबुि न ितधमर्िवद ु मः ।
ूजा इमाःतव िपता षि ं वषार्ण्यपालयत ् ।
ततो िद ान्तमापन्नः सपणानितवितर्तम ् ॥१५॥
ततःत्वं पुरुषौे धमण ूितपेिदवान ् ।
इदं वषर्सहॐाय राज्यं कुरुकुलागतम ् ।
बाल एवािभजातोऽिस सवर्भत
ू ानुपालकः ॥१६॥
जनमेजय उवाच
नािःमन्कुले जातु बभूव राजा यो न ूजानां िहतकृ ित्ूय ।
िवशेषतः ूेआय िपतामहानां वृ ं मह ृ परायणानाम ् ॥१७॥
कथं िनधनमापन्नः िपता मम तथािवधः ।
आचक्ष वं यथावन्मे ौोतुिम छािम त वतः ॥१८॥
सूत उवाच
एवं संचोिदता राज्ञा मिन्ऽणःते नरािधपम ् ।
ऊचुः सव यथावृ ं राज्ञः िूयिहते रताः ॥१९॥
बभूव मृगयाशीलःतव राजिन्पता सदा ।
यथा पाण्डु मर्हाभागो धनुधरर् वरो युिध ।
अःमाःवासज्य सवार्िण राजकायार्ण्यशेषतः ॥२०॥
स कदािच नचरो मृगं िवव्याध पिऽणा ।
िव वा चान्वसर ण
ू तं मृगं गहने वने ॥२१॥
पदाितबर् िनि श
ं ःततायुधकलापवान ् ।
न चाससाद गहने मृगं न ं िपता तव ॥२२॥
पिरौान्तो वयःःथ षि वष जरािन्वतः ।

www.swargarohan.org
Mahabharata - 114 - Adi Parva

क्षुिधतः स महारण्ये ददशर् मुिनमिन्तके ॥२३॥


स तं पू छ राजेन्िो मुिनं मौनोतािन्वतम ् ।
न च िकंिचदवाचै
ु नं स मुिनः पृ छतोऽिप सन ् ॥२४॥
ततो राजा क्षु लमातर्ःतं मुिनं ःथाणुवित्ःथतम ् ।
मौनोतधरं शान्तं स ो मन्युवशं ययौ ॥२५॥
न बुबोध िह तं राजा मौनोतधरं मुिनम ् ।
स तं मन्युसमािव ो धषर्यामास ते िपता ॥२६॥
मृतं सप धनुंको या समुित्क्षप्य धरातलात ् ।
तःय शु ात्मनः ूादात्ःकन्धे भरतस म ॥२७॥
न चोवाच स मेधावी तमथो सा वसाधु वा ।
तःथौ तथैव चाबु यन्सप ःकन्धेन धारयन ् ॥२८॥
* * *
४६. मिन्ऽण ऊचुः
ततः स राजा राजेन्ि ःकन्धे तःय भुजग
ं मम ् ।
मुनेः क्षुत्क्षाम आसज्य ःवपुरं पुनराययौ ॥०१॥
ऋषेःतःय तु पुऽोऽभू िव जातो महायशाः ।
शृङ्गी नाम महातेजािःतग्मवीय ऽितकोपनः ॥०२॥
ॄ ाणं सोऽ युपागम्य मुिनः पूजां चकार ह ।
अनुज्ञातो गतःतऽ शृङ्गी शुौाव तं तदा ।
स युः सकाशाित्पतरं िपऽा ते धिषर्तं तथा ॥०३॥
मृतं सप समास ं िपऽा ते जनमेजय ।
वहन्तं कुरुशादर् ल
ू ःकन्धेनानपकािरणम ् ॥०४॥
तपिःवनमतीवाथ तं मुिनूवरं नृप ।
िजतेिन्ियं िवशु ं च िःथतं कमर्ण्यथा ते
ु ॥०५॥
तपसा ोिततात्मानं ःवेंवङ्गेषु यतं तथा ।
शुभाचारं शुभकथं सुिःथरं तमलोलुपम ् ॥०६॥
अक्षुिमनसूयं च वृ ं मौनोते िःथतम ् ।
शरण्यं सवर्भत
ू ानां िपऽा िवूकृ तं तव ॥०७॥
शशापाथ स त त्वा िपतरं ते रुषािन्वतः ।
ऋषेः पुऽो महातेजा बालोऽिप ःथिवरै वरर् ः ॥०८॥
स िक्षूमुदकं ःपृं वा रोषािददमुवाच ह ।
िपतरं तेऽिभसंधाय तेजसा ूज्वलिन्नव ॥०९॥

www.swargarohan.org
Mahabharata - 115 - Adi Parva

अनागिस गुरौ यो मे मृतं सपर्मवासृजत ् ।


तं नागःतक्षकः बु ःतेजसा सादियंयित ।
स राऽािदतः पापं पँय मे तपसो बलम ् ॥१०॥
इत्युक्त्वा ूययौ तऽ िपता यऽाःय सोऽभवत ् ।
दृं वा च िपतरं तःमै शापं तं ूत्यवेदयत ् ॥११॥
स चािप मुिनशादर् ल
ू ः ूेषयामास ते िपतुः ।
श ोऽिस मम पुऽेण य ो भव मह पते ।
तक्षकःत्वां महाराज तेजसा सादियंयित ॥१२॥
ौुत्वा तु त चो घोरं िपता ते जनमेजय ।
य ोऽभवत्पिरऽःतःतक्षकात्पन्नगो मात ् ॥१३॥
ततःतिःमंःतु िदवसे स मे समुपिःथते ।
राज्ञः समीपं ॄ िषर्ः काँयपो गन्तुमै छत ॥१४॥
तं ददशार्थ नागेन्िः काँयपं तक्षकःतदा ।
तमॄवीत्पन्नगेन्िः काँयपं त्विरतं ोजन ् ।
क्व भवांःत्विरतो याित िकं च काय िचक षर्ित ॥१५॥
काँयप उवाच
यऽ राजा कुरुौे ः पिरिक्षन्नाम वै ि ज ।
तक्षकेण भुजग
ं ेन धआयते िकल तऽ वै ॥१६॥
ग छाम्यहं तं त्विरतः स ः कतुम
र् पज्वरम ् ।
मयािभपन्नं तं चािप न सप धषर्ियंयित ॥१७॥
तक्षक उवाच
िकमथ तं मया द ं संजीवियतुिम छिस ।
ॄूिह काममहं तेऽ दि ःवं वेँम गम्यताम ् ॥१८॥
मिन्ऽण ऊचुः
धनिलप्सुरहं तऽ यामीत्यु तेन सः ।
तमुवाच महात्मानं मानय आणया िगरा ॥१९॥
याव नं ूाथर्यसे तःमािाज्ञःततोऽिधकम ् ।
गृहाण म एव त्वं संिनवतर्ःव चानघ ॥२०॥
स एवमु ो नागेन काँयपो ि पदां वरः ।
ल वा िव ं िनववृते तक्षका ावद िप्सतम ् ॥२१॥
तिःमन्ूितगते िवूे छ नोपेत्य तक्षकः ।
तं नृपं नृपितौे िपतरं धािमर्कं तव ॥२२॥

www.swargarohan.org
Mahabharata - 116 - Adi Parva

ूासादःथं य मिप दग्धवािन्वषवि ना ।


ततःत्वं पुरुषव्याय िवजयायािभषेिचतः ॥२३॥
एत ृ ं ौुतं चािप यथावन्नृपस म ।
अःमािभिनर्िखलं सव किथतं ते सुदारुणम ् ॥२४॥
ौुत्वा चैतं नृपौे पािथर्वःय पराभवम ् ।
अःय चषरु ङ्कःय िवधत्ःव यदनन्तरम ् ॥२५॥
जनमेजय उवाच
एत ु ौोतुिम छािम अटव्यां िनजर्ने वने ।
संवादं पन्नगेन्िःय काँयपःय च य दा ॥२६॥
केन दृ ं ौुतं चािप भवतां ौोऽमागतम ् ।
ौुत्वा चाथ िवधाःयािम पन्नगान्तकर ं मितम ् ॥२७॥
मिन्ऽण ऊचुः
शृणु राजन्यथाःमाकं येनैतत्किथतं पुरा ।
समागमं ि जेन्िःय पन्नगेन्िःय चा विन ॥२८॥
तिःमन्वृक्षे नरः कि िदन्धनाथार्य पािथर्व ।
िविचन्वन्पूवम
र् ा ढः शुंकशाखं वनःपितम ् ।
अबु यमानौ तं तऽ वृक्षःथं पन्नगि जौ ॥२९॥
स तु तेनैव वृक्षेण भःमीभूतोऽभव दा ।
ि जूभावािाजेन्ि जीिवतः सवनःपितः ॥३०॥
तेन गत्वा नृपौे नगरे ऽिःमिन्नवेिदतम ् ।
यथावृ ं तु तत्सव तक्षकःय ि जःय च ॥३१॥
एत े किथतं राजन्यथावृ ं यथाौुतम ् ।
ौुत्वा तु नृपशादर् ल
ू ूकुरुंव यथेिप्सतम ् ॥३२॥
सूत उवाच
मिन्ऽणां तु वचः ौुत्वा स राजा जनमेजयः ।
पयर्तप्यत दःखातर्
ु ः ूत्यिपंषत्करे करम ् ॥३३॥
िनः ासमुंणमसकृ घ राजीवलोचनः ।
मुमोचाौूिण च तदा नेऽा यां ूततं नृपः ।
उवाच च मह पालो दःखशोकसमिन्वतः
ु ॥३४॥
ौुत्वैत वतां वाक्यं िपतुम ःवगर्ितं ूित ।
िनि तेयं मम मितयार् वै तां मे िनबोधत ॥३५॥
अनन्तरमहं मन्ये तक्षकाय दरात्मने
ु ।

www.swargarohan.org
Mahabharata - 117 - Adi Parva

ूितकतर्व्यिमत्येव येन मे िहं िसतः िपता ॥३६॥


ऋषेिहर् शृङ्गेवच
र् नं कृ त्वा दग् वा च पािथर्वम ् ।
यिद ग छे दसौ पापो ननु जीवेित्पता मम ॥३७॥
पिरह येत िकं तःय यिद जीवेत्स पािथर्वः ।
काँयपःय ूसादे न मिन्ऽणां सुनयेन च ॥३८॥
स तु वािरतवान्मोहात्काँयपं ि जस मम ् ।
संिजजीवियषुं ूा ं राजानमपरािजतम ् ॥३९॥
महानितबमो ेष तक्षकःय दरात्मनः
ु ।
ि जःय योऽदद िव्यं मा नृपं जीवयेिदित ॥४०॥
उ ङ्कःय िूयं कुवर्न्नात्मन महित्ूयम ् ।
भवतां चैव सवषां याःयाम्यपिचितं िपतुः ॥४१॥
* * *
४७. सूत उवाच
एवमुक्त्वा ततः ौीमान्मिन्ऽिभ ानुमोिदतः ।
आरुरोह ूितज्ञां स सपर्सऽाय पािथर्वः ।
ॄ न्भरतशादर् ल
ू ो राजा पािरिक्षतःतदा ॥०१॥
पुरोिहतमथाहय
ू ऋित्वजं वसुधािधपः ।
अॄवी ाक्यसंपन्नः संपदथर्करं वचः ॥०२॥
यो मे िहं िसतवांःतातं तक्षकः स दरात्मवान
ु ् ।
ूितकुया यथा तःय त वन्तो ॄुवन्तु मे ॥०३॥
अिप तत्कमर् िविदतं भवतां येन पन्नगम ् ।
तक्षकं संूद ेऽग्नौ ूाप्ःयेऽहं सहबान्धवम ् ॥०४॥
यथा तेन िपता म ं पूव दग्धो िवषािग्नना ।
तथाहमिप तं पापं दग्धुिम छािम पन्नगम ् ॥०५॥
ऋित्वज ऊचुः
अिःत राजन्महत्सऽं त्वदथ दे विनिमर्तम ् ।
सपर्सऽिमित यातं पुराणे क यते नृप ॥०६॥
आहतार् तःय सऽःय त्वन्नान्योऽिःत नरािधप ।
इित पौरािणकाः ूाहरःमाक
ु ं चािःत स बतुः ॥०७॥
सूत उवाच
एवमु ः स राजिषर्मने सप िह तक्षकम ् ।
हताशनमु
ु खं द ं ूिव िमित स म ॥०८॥

www.swargarohan.org
Mahabharata - 118 - Adi Parva

ततोऽॄवीन्मन्ऽिवदःताुाजा ॄा णांःतदा ।
आहिरंयािम तत्सऽं संभाराः संिॅयन्तु मे ॥०९॥
ततःते ऋित्वजःतःय शा तो ि जस म ।
दे शं तं मापयामासुयज्ञ
र् ायतनकारणात ् ।
यथावज्ज्ञानिवदषः
ु सव बु या परं गताः ॥१०॥
ऋ या परमया यु िम ं ि जगणायुतम ् ।
ूभूतधनधान्या यमृित्विग्भः सुिनवेिशतम ् ॥११॥
िनमार्य चािप िविधव ज्ञायतनमीिप्सतम ् ।
राजानं द क्षयामासुः सपर्सऽा ये तदा ॥१२॥
इदं चासी ऽ पूव सपर्सऽे भिवंयित ।
िनिम ं महदत्पन्नं
ु यज्ञिव नकरं तदा ॥१३॥
यज्ञःयायतने तिःमिन्बयमाणे वचोऽॄवीत ् ।
ःथपितबुिर् संपन्नो वाःतुिव ािवशारदः ॥१४॥
इत्यॄवीत्सूऽधारः सूतः पौरािणकःतदा ।
यिःमन्दे शे च काले च मापनेयं ूवितर्ता ।
ॄा णं कारणं कृ त्वा नायं संःथाःयते बतुः ॥१५॥
एत त्वा तु राजा स ूाग्द क्षाकालमॄवीत ् ।
क्ष ारं नेह मे कि दज्ञातः ूिवशेिदित ॥१६॥
ततः कमर् ूववृते सपर्सऽे िवधानतः ।
पयर्बामं िविधवत्ःवे ःवे कमर्िण याजकाः ॥१७॥
पिरधाय कृ ंणवासांिस धूमसंर लोचनाः ।
जुहु वुमन्
र् ऽव चैव सिम ं जातवेदसम ् ॥१८॥
कम्पयन्त सवषामुरगाणां मनांिस ते ।
सपार्नाजुहु वुःतऽ सवार्निग्नमुखे तदा ॥१९॥
ततः सपार्ः समापेतुः ूद े हव्यवाहने ।
िववे मानाः कृ पणा आ यन्तः परःपरम ् ॥२०॥
िवःफुरन्तः सन्त वे यन्तःतथा परे ।
पु छै ः िशरोिभ भृशं िचऽभानुं ूपेिदरे ॥२१॥
ेताः कृ ंणा नीला ःथिवराः िशशवःतथा ।
रुवन्तो भैरवान्नादान्पेतुद े िवभावसौ ॥२२॥
एवं शतसहॐािण ूयुतान्यबुद
र् ािन च ।
अवशािन िवन ािन पन्नगानां ि जो म ॥२३॥

www.swargarohan.org
Mahabharata - 119 - Adi Parva

इन्दरा
ु इव तऽान्ये हिःतहःता इवापरे ।
म ा इव च मातङ्गा महाकाया महाबलाः ॥२४॥
उ चावचा बहवो नानावणार् िवषो बणाः ।
घोरा पिरघू या दन्दशूका महाबलाः ।
ूपेतुरग्नावुरगा मातृवाग्दण्डपीिडताः ॥२५॥
* * *
४८. शौनक उवाच
सपर्सऽे तदा राज्ञः पाण्डवेयःय धीमतः ।
जनमेजयःय के त्वासन्नृित्वजः परमषर्यः ॥०१॥
के सदःया बभूवु सपर्सऽे सुदारुणे ।
िवषादजननेऽत्यथ पन्नगानां महाभये ॥०२॥
सव िवःतरतःतात भवा शंिसतुमहर् ित ।
सपर्सऽिवधानज्ञा िवज्ञेयाःते िह सूतज ॥०३॥
सूत उवाच
हन्त ते कथियंयािम नामानीह मनीिषणाम ् ।
ये ऋित्वजः सदःया तःयासन्नृपतेःतदा ॥०४॥
तऽ होता बभूवाथ ॄा ण ण्डभागर्वः ।
यवनःयान्वये जातः यातो वेदिवदां वरः ॥०५॥
उ ाता ॄा णो वृ ो िव ान्कौत्सायर्जिै मिनः ।
ॄ ाभव छाङ्गर्रवो अ वयुब
र् धिपङ्गलः ॥०६॥
सदःय ाभव व्यासः पुऽिशंयसहायवान ् ।
उ ालकः शमठकः ेतकेतु प चमः ॥०७॥
अिसतो दे वल व
ै नारदः पवर्तःतथा ।
आऽेयः कुण्डजठरो ि जः कुिटघटःतथा ॥०८॥
वात्ःयः ौुतौवा वृ ःतपःःवा यायशीलवान ् ।
कहोडो दे वशमार् च मौ यः शमसौभरः ॥०९॥
एते चान्ये च बहवो ॄा णाः संिशतोताः ।
सदःया अभवंःतऽ सऽे पािरिक्षतःय ह ॥१०॥
जु त्ःवृित्वआवथ तदा सपर्सऽे महाबतौ ।
अहयः ूापतंःतऽ घोराः ूािणभयावहाः ॥११॥
वसामेदोवहाः कु या नागानां संूवितर्ताः ।
ववौ गन्ध तुमल
ु ो द तामिनशं तदा ॥१२॥

www.swargarohan.org
Mahabharata - 120 - Adi Parva

पततां चैव नागानां िधि तानां तथाम्बरे ।


अौूयतािनशं श दः प यतां चािग्नना भृशम ् ॥१३॥
तक्षकःतु स नागेन्िः पुरंदरिनवेशनम ् ।
गतः ौुत्वैव राजानं द िक्षतं जनमेजयम ् ॥१४॥
ततः सव यथावृ मा याय भुजगो मः ।
अग छ छरणं भीत आगःकृ त्वा पुरंदरम ् ॥१५॥
तिमन्िः ूाह सुूीतो न तवाःतीह तक्षक ।
भयं नागेन्ि तःमा ै सपर्सऽात्कथंचन ॥१६॥
ूसािदतो मया पूव तवाथार्य िपतामहः ।
तःमा व भयं नािःत व्येतु ते मानसो ज्वरः ॥१७॥
एवमा ािसतःतेन ततः स भुजगो मः ।
उवास भवने तऽ शबःय मुिदतः सुखी ॥१८॥
अजॐं िनपतत्ःवग्नौ नागेषु भृशदःिखतः
ु ।
अ पशेषपर वारो वासुिकः पयर्तप्यत ॥१९॥
कँमलं चािवश ोरं वासुिकं पन्नगे रम ् ।
स घूणम
र् ान दयो भिगनीिमदमॄवीत ् ॥२०॥
द न्तेऽङ्गािन मे भिे िदशो न ूितभािन्त च ।
सीदामीव च संमोहा णर्
ू तीव च मे मनः ॥२१॥
दृि ॅर्मित मेऽतीव दयं द यर्तीव च ।
पितंयाम्यवशोऽ ाहं तिःमन्द े िवभावसौ ॥२२॥
पािरिक्षतःय यज्ञोऽसौ वतर्तेऽःमिज्जघांसया ।
व्य ं मयािप गन्तव्यं िपतृराजिनवेशनम ् ॥२३॥
अयं स कालः संूा ो यदथर्मिस मे ःवसः ।
जरत्कारोः पुरा द ा सा ऽा ःमान्सबान्धवान ् ॥२४॥
आःतीकः िकल यज्ञं तं वतर्न्तं भुजगो मे ।
ूितषेत्ःयित मां पूव ःवयमाह िपतामहः ॥२५॥
त त्से ॄूिह वत्सं ःवं कुमारं वृ संमतम ् ।
ममा त्वं सभृत्यःय मोक्षाथ वेदिव मम ् ॥२६॥
* * *
४९. सूत उवाच
तत आहय
ू पुऽं ःवं जरत्कारुभुज
र् ग
ं मा ।
वासुकेनार्गराजःय वचनािददमॄवीत ् ॥०१॥

www.swargarohan.org
Mahabharata - 121 - Adi Parva

अहं तव िपतुः पुऽ ॅाऽा द ा िनिम तः ।


कालः स चायं संूा ःतत्कुरुंव यथातथम ् ॥०२॥
आःतीक उवाच
िकंिनिम ं मम िपतुदर् ा त्वं मातुलेन मे ।
तन्ममाचआव त वेन ौुत्वा कतार्िःम त था ॥०३॥
सूत उवाच
तत आच सा तःमै बान्धवानां िहतैिषणी ।
भिगनी नागराजःय जरत्कारुरिवक्लवा ॥०४॥
भुजगानामशेषाणां माता कििरित
ू ौुितः ।
तया श ा रुिषतया सुता यःमािन्नबोध तत ् ॥०५॥
उ छै ःौवाः सोऽ राजो यिन्म या न कृ तो मम ।
िवनतािनिम ं पिणते दासभावाय पुऽकाः ॥०६॥
जनमेजयःय वो यज्ञे धआयत्यिनलसारिथः ।
तऽ प चत्वमापन्नाः ूेतलोकं गिमंयथ ॥०७॥
तां च श वतीमेवं साक्षा लोकिपतामहः ।
एवमिःत्वित त ाक्यं ूोवाचानुमम
ु ोद च ॥०८॥
वासुिक ािप त त्वा िपतामहवचःतदा ।
अमृते मिथते तात दे वा शरणमीियवान ् ॥०९॥
िस ाथार् सुराः सव ूाप्यामृतमनु मम ् ।
ॅातरं मे पुरःकृ त्य ूजापितमुपागमन ् ॥१०॥
ते तं ूसादयामासुदवाः सव िपतामहम ् ।
राज्ञा वासुिकना साध स शापो न भवेिदित ॥११॥
वासुिकनार्गराजोऽयं दःिखतो
ु ज्ञाितकारणात ् ।
अिभशापः स माऽाःय भगवन्न भवेिदित ॥१२॥
ॄ ोवाच
जरत्कारुजर्रत्कारुं यां भाया समवाप्ःयित ।
तऽ जातो ि जः शापा जगान्मोक्षियंयित
ु ॥१३॥
जरत्कारुरुवाच
एत त्वा तु वचनं वासुिकः पन्नगे रः ।
ूादान्माममरू य तव िपऽे महात्मने ।
ूागेवानागते काले तऽ त्वं म यजायथाः ॥१४॥
अयं स कालः संूा ो भयान्न ातुमहर् िस ।

www.swargarohan.org
Mahabharata - 122 - Adi Parva

ॅातरं चैव मे तःमात्ऽातुमहर् िस पावकात ् ॥१५॥


अमोघं नः कृ तं तत्ःया दहं तव धीमते ।
िपऽे द ा िवमोक्षाथ कथं वा पुऽ मन्यसे ॥१६॥
सूत उवाच
एवमु ःतथेत्युक्त्वा सोऽःतीको मातरं तदा ।
अॄवी ःखसं
ु त ं वासुिकं जीवयिन्नव ॥१७॥
अहं त्वां मोक्षियंयािम वासुके पन्नगो म ।
तःमा छापान्महास व सत्यमेत ॄवीिम ते ॥१८॥
भव ःवःथमना नाग न िह ते िव ते भयम ् ।
ूयितंये तथा सौम्य यथा ौेयो भिवंयित ।
न मे वागनृतं ूाह ःवैरेंविप कुतोऽन्यथा ॥१९॥
तं वै नृपवरं गत्वा द िक्षतं जनमेजयम ् ।
वािग्भमर्ङ्गलयु ािभःतोषियंयेऽ मातुल ।
यथा स यज्ञो नृपतेिनर्विर् तर्ंयित स म ॥२०॥
स संभावय नागेन्ि मिय सव महामते ।
न ते मिय मनो जातु िम या भिवतुमहर् ित ॥२१॥
वासुिकरुवाच
आःतीक पिरघूणार्िम दयं मे िवद यर्ते ।
िदश न ूजानािम ॄ दण्डिनपीिडतः ॥२२॥
आःतीक उवाच
न संतापःत्वया कायर्ः कथंिचत्पन्नगो म ।
द ादग्नेः समुत्पन्नं नाशियंयािम ते भयम ् ॥२३॥
ॄ दण्डं महाघोरं कालािग्नसमतेजसम ् ।
नाशियंयािम माऽ त्वं भयं काष ः कथंचन ॥२४॥
सूत उवाच
ततः स वासुकेघ रमपनीय मनोज्वरम ् ।
आधाय चात्मनोऽङ्गेषु जगाम त्विरतो भृशम ् ॥२५॥
जनमेजयःय तं यज्ञं सवः समुिदतं गुणःै ।
मोक्षाय भुजगेन्िाणामाःतीको ि जस मः ॥२६॥
स गत्वापँयदाःतीको यज्ञायतनमु मम ् ।
वृतं सदःयैबह
र् ु िभः सूयव
र् ि समूभैः ॥२७॥
स तऽ वािरतो ाःःथैः ूिवशिन् जस मः ।

www.swargarohan.org
Mahabharata - 123 - Adi Parva

अिभतु ाव तं यज्ञं ूवेशाथ ि जो मः ॥२८॥


* * *
५०. आःतीक उवाच
सोमःय यज्ञो वरुणःय यज्ञः ूजापतेयज्ञ
र् आसीत्ूयागे ।
तथा यज्ञोऽयं तव भारता य पािरिक्षत ःविःत नोऽःतु िूये यः ॥०१॥
शबःय यज्ञः शतसं य उ ःतथापरःतु यसं यः शतं वै ।
तथा यज्ञोऽयं तव भारता य पािरिक्षत ःविःत नोऽःतु िूये यः ॥०२॥
यमःय यज्ञो हिरमेधस यथा यज्ञो रिन्तदे वःय राज्ञः ।
तथा यज्ञोऽयं तव भारता य पािरिक्षत ःविःत नोऽःतु िूये यः ॥०३॥
गयःय यज्ञः शशिबन्दो राज्ञो यज्ञःतथा वैौवणःय राज्ञः ।
तथा यज्ञोऽयं तव भारता य पािरिक्षत ःविःत नोऽःतु िूये यः ॥०४॥
नृगःय यज्ञःत्वजमीढःय चासी था यज्ञो दाशरथे राज्ञः ।
तथा यज्ञोऽयं तव भारता य पािरिक्षत ःविःत नोऽःतु िूये यः ॥०५॥
यज्ञः ौुतो नो िदिव दे वसूनोयुिर् धि रःयाजमीढःय राज्ञः ।
तथा यज्ञोऽयं तव भारता य पािरिक्षत ःविःत नोऽःतु िूये यः ॥०६॥
कृ ंणःय यज्ञः सत्यवत्याः सुतःय ःवयं च कमर् ूचकार यऽ ।
तथा यज्ञोऽयं तव भारता य पािरिक्षत ःविःत नोऽःतु िूये यः ॥०७॥
इमे िह ते सूयह
र् ु ताशवचर्सः समासते वृऽहणः बतुं यथा ।
नैषां ज्ञानं िव ते ज्ञातुम द ं ये यो न ूणँयेत्कथंिचत ् ॥०८॥
ऋित्वक्समो नािःत लोकेषु चैव ै पायनेनेित िविनि तं मे ।
एतःय िशंया िह िक्षितं चरिन्त सवर्ित्वर्जः कमर्सु ःवेषु दक्षाः ॥०९॥
िवभावसुि ऽभानुमह
र् ात्मा िहरण्यरे ता िव भुक्कृ ंणवत्मार् ।
ूदिक्षणावतर्िशखः ूद ो हव्यं तवेदं हतभु
ु ग्वि दे वः ॥१०॥
नेह त्वदन्यो िव ते जीवलोके समो नृपः पालियता ूजानाम ् ।
धृत्या च ते ूीतमनाः सदाहं त्वं वा राजा धमर्राजो यमो वा ॥११॥
शबः साक्षा ळपािणयर्थेह ऽाता लोकेऽिःमंःत्वं तथेह ूजानाम ् ।
मतःत्वं नः पुरुषेन्िे ह लोके न च त्वदन्यो गृहपितरिःत यज्ञे ॥१२॥
ख वाङ्गनाभागिदलीपक पो ययाितमान्धातृसमूभावः ।
आिदत्यतेजःूितमानतेजा भींमो यथा ॅाजिस सुोतःत्वम ् ॥१३॥
वा मीिकव े िनभृतं सुधैय विस व े िनयत कोपः ।
ूभुत्विमन्िे ण समं मतं मे िु त नारायणवि भाित ॥१४॥
यमो यथा धमर्िविन यज्ञः कृ ंणो यथा सवर्गण
ु ोपपन्नः ।

www.swargarohan.org
Mahabharata - 124 - Adi Parva

िौयां िनवासोऽिस यथा वसूनां िनधानभूतोऽिस तथा बतूनाम ् ॥१५॥


दम्भो वेनािस समो बलेन रामो यथा श िवद िव च ।
औवर्िऽता यामिस तु यतेजा दंूे
ु क्षणीयोऽिस भगीरथो वा ॥१६॥
सूत उवाच
एवं ःतुताः सवर् एव ूसन्ना राजा सदःया ऋित्वजो हव्यवाहः ।
तेषां दृं वा भािवतानीिङ्गतािन ूोवाच राजा जनमेजयोऽथ ॥१७॥
* * *
५१. जनमेजय उवाच
बालो वाक्यं ःथिवर इव ूभाषते नायं बालः ःथिवरोऽयं मतो मे ।
इ छाम्यहं वरमःमै ूदातुं तन्मे िवूा िवतर वं समेताः ॥०१॥
सदःया ऊचुः
बालोऽिप िवूो मान्य एवेह राज्ञां य ािव ान्य िव ान्यथावत ् ।
सवार्न्कामांःत्व एषोऽहर् तेऽ यथा च नःतक्षक एित शीयम ् ॥०२॥
सूत उवाच
व्याहतुक
र् ामे वरदे नृपे ि जं वरं वृणींवेित ततोऽ युवाच ।
होता वाक्यं नाित ान्तरात्मा कमर्ण्यिःमंःतक्षको नैित तावत ् ॥०३॥
जनमेजय उवाच
यथा चेदं कमर् समाप्यते मे यथा च नःतक्षक एित शीयम ् ।
तथा भवन्तः ूयतन्तु सव परं शक्त्या स िह मे िवि षाणः ॥०४॥
ऋित्वज ऊचुः
यथा शा ािण नः ूाहयर्
ु था शंसित पावकः ।
इन्िःय भवने राजंःतक्षको भयपीिडतः ॥०५॥
सूत उवाच
यथा सूतो लोिहताक्षो महात्मा पौरािणको वेिदतवान्पुरःतात ् ।
स राजानं ूाह पृ ःतदानीं यथाहिवर्
ु ूाःत दे तन्नृदेव ॥०६॥
पुराणमागम्य ततो ॄवीम्यहं द ं तःमै वरिमन्िे ण राजन ् ।
वसेह त्वं मत्सकाशे सुगु ो न पावकःत्वां ूदिहंयतीित ॥०७॥
एत त्वा द िक्षतःतप्यमान आःते होतारं चोदयन्कमर्काले ।
होता च य ः स जुहाव मन्ऽैरथो इन्िः ःवयमेवाजगाम ॥०८॥
िवमानमारु महानुभावः सवदवैः पिरसंःतूयमानः ।
बलाहकै ाप्यनुगम्यमानो िव ाधरै रप्सरसां गणै ॥०९॥
तःयो र ये िनिहतः स नागो भयोि ग्नः शमर् नैवा यग छत ् ।

www.swargarohan.org
Mahabharata - 125 - Adi Parva

ततो राजा मन्ऽिवदोऽॄवीत्पुनः बु ो वाक्यं तक्षकःयान्तिम छन ् ॥१०॥


इन्िःय भवने िवूा यिद नागः स तक्षकः ।
तिमन्िे णव
ै सिहतं पातय वं िवभावसौ ॥११॥
ऋित्वज ऊचुः
अयमायाित वै तूण तक्षकःते वशं नृप ।
ौूयतेऽःय महान्नादो रुवतो भैरवं भयात ् ॥१२॥
नूनं मु ो वळभृता स नागो ॅ ाङ्कान्मन्ऽिवॐःतकायः ।
घूणन्
र् नाकाशे न संज्ञोऽ युपैित तीोािन्नः ासािन्नः सन्पन्नगेन्िः ॥१३॥
वतर्ते तव राजेन्ि कमति िधवत्ूभो ।
अःमै तु ि जमु याय वरं त्वं दातुमहर् िस ॥१४॥
जनमेजय उवाच
बालािभ पःय तवाूमेय वरं ूय छािम यथानु पम ् ।
वृणींव य ेऽिभमतं िद िःथतं त े ूदाःयाम्यिप चेददे यम ् ॥१५॥
सूत उवाच
पितंयमाणे नागेन्िे तक्षके जातवेदिस ।
इदमन्तरिमत्येवं तदाःतीकोऽ यचोदयत ् ॥१६॥
वरं ददािस चेन्म ं वृणोिम जनमेजय ।
सऽं ते िवरमत्वेतन्न पतेयिु रहोरगाः ॥१७॥
एवमु ःततो राजा ॄ न्पािरिक्षतःतदा ।
नाित मना वाक्यमाःतीकिमदमॄवीत ् ॥१८॥
सुवण रजतं गा य चान्यन्मन्यसे िवभो ।
त े द ां वरं िवू न िनवतत्बतुमम
र् ॥१९॥
आःतीक उवाच
सुवण रजतं गा न त्वां राजन्वृणोम्यहम ् ।
सऽं ते िवरमत्वेतत्ःविःत मातृकुलःय नः ॥२०॥
सूत उवाच
आःतीकेनैवमु ःतु राजा पािरिक्षतःतदा ।
पुनः पुनरुवाचेदमाःतीकं वदतां वरम ् ॥२१॥
अन्यं वरय भिं ते वरं ि जवरो म ।
अयाचत न चाप्यन्यं वरं स भृगन
ु न्दन ॥२२॥
ततो वेदिवदःतऽ सदःयाः सवर् एव तम ् ।
राजानमूचुः सिहता लभतां ॄा णो वरम ् ॥२३॥

www.swargarohan.org
Mahabharata - 126 - Adi Parva

* * *
५२. शौनक उवाच
ये सपार्ः सपर्सऽेऽिःमन्पितता हव्यवाहने ।
तेषां नामािन सवषां ौोतुिम छािम सूतज ॥०१॥
सूत उवाच
सहॐािण बहन्यिःमन्ूयु
ू तान्यबुद
र् ािन च ।
न शक्यं पिरसं यातुं बहत्वा
ु े दिव म ॥०२॥
यथाःमृित तु नामािन पन्नगानां िनबोध मे ।
उ यमानािन मु यानां हतानां
ु जातवेदिस ॥०३॥
वासुकेः कुलजांःतावत्ूाधान्येन िनबोध मे ।
नीलर ािन्सतान्घोरान्महाकायािन्वषो बणान ् ॥०४॥
कोिटको मानसः पूणःर् सहः पैलो हलीसकः ।
िपि छलः कोणप बः कोणवेगः ूकालनः ॥०५॥
िहरण्यवाहः शरणः कक्षकः कालदन्तकः ।
एते वासुिकजा नागाः ूिव ा हव्यवाहनम ् ॥०६॥
तक्षकःय कुले जातान्ूवआयािम िनबोध तान ् ।
पु छण्डको मण्डलकः िपण्डभे ा रभेणकः ॥०७॥
उि छखः सुरसो िङ्गो बलहे डो िवरोहणः ।
िशलीशलकरो मूकः सुकुमारः ूवेपनः ॥०८॥
मु रः शशरोमा च सुमना वेगवाहनः ।
एते तक्षकजा नागाः ूिव ा हव्यवाहनम ् ॥०९॥
पारावतः पािरयाऽः पाण्डरो हिरणः कृ शः ।
िवहं गः शरभो मोदः ूमोदः संहताङ्गदः ॥१०॥
ऐरावतकुलादे ते ूैिव ा हव्यवाहनम ् ।
कौरव्यकुलजान्नागा शृणु मे ि जस म ॥११॥
ऐिण्डलः कुण्डलो मुण्डो वेिणःकन्धः कुमारकः ।
बाहकः
ु शृङ्गवेग धूतक
र् ः पातपातरौ ॥१२॥
धृतरा कुले जाता शृणु नागान्यथातथम ् ।
क त्यर्मानान्मया ॄ न्वातवेगािन्वषो बणान ् ॥१३॥
शङ्कुकणर्ः िपङ्गलकः कुठारमुखमेचकौ ।
पूणार्ङ्गदः पूणम
र् ख
ु ः ूहसः शकुिनहर् िरः ॥१४॥
आमाहठः कोमठकः सनो मानवो वटः ।

www.swargarohan.org
Mahabharata - 127 - Adi Parva

भैरवो मुण्डवेदाङ्गः िपशङ्ग ोिपारगः ॥१५॥


ऋषभो वेगवान्नाम िपण्डारकमहाहनू ।
र ाङ्गः सवर्सारङ्गः समृ ः पाटराक्षसौ ॥१६॥
वराहको वारणकः सुिमऽि ऽवेिदकः ।
पराशरःतरुणको मिणःकन्धःतथारुिणः ॥१७॥
इित नागा मया ॄ न्क ितर्ताः क ितर्वधर्नाः ।
ूाधान्येन बहत्वा
ु ु न सव पिरक ितर्ताः ॥१८॥
एतेषां पुऽपौऽाःतु ूसवःय च संतितः ।
न शक्याः पिरसं यातुं ये द ं पावकं गताः ॥१९॥
स शीषार् ि शीषार् प चशीषार्ःतथापरे ।
कालानलिवषा घोरा हताः
ु शतसहॐशः ॥२०॥
महाकाया महावीयार्ः शैलशृङ्गसमु लयाः ।
योजनायामिवःतारा ि योजनसमायताः ॥२१॥
काम पाः कामगमा द ानलिवषो बणाः ।
दग्धाःतऽ महासऽे ॄ दण्डिनपीिडताः ॥२२॥
* * *
५३. सूत उवाच
इदमत्य तं
ु चान्यदाःतीकःयानुशुौम
ु ः ।
तथा वरै ँछन् माने राज्ञा पािरिक्षतेन ह ॥०१॥
इन्िहःता युतो नागः ख एव यदित त ।
तति न्तापरो राजा बभूव जनमेजयः ॥०२॥
हयमाने
ू भृशं द े िविधवत्पावके तदा ।
न ःम स ूापत ौ तक्षको भयपीिडतः ॥०३॥
शौनक उवाच
िकं सूत तेषां िवूाणां मन्ऽमामो मनीिषणाम ् ।
न ूत्यभा दाग्नौ यन्न पपात स तक्षकः ॥०४॥
सूत उवाच
तिमन्िहःताि ॐःतं िवसंज्ञं पन्नगो मम ् ।
आःतीकिःत ित ेित वाचिःतॐोऽ युदैरयत ् ॥०५॥
िवतःथे सोऽन्तिरक्षेऽथ दयेन िवदयता
ू ।
यथा ित ेत वै कि ोचबःयान्तरा नरः ॥०६॥
ततो राजाॄवी ाक्यं सदःयै ोिदतो भृशम ् ।

www.swargarohan.org
Mahabharata - 128 - Adi Parva

काममेत वत्वेवं यथाःतीकःय भािषतम ् ॥०७॥


समाप्यतािमदं कमर् पन्नगाः सन्त्वनामयाः ।
ूीयतामयमाःतीकः सत्यं सूतवचोऽःतु तत ् ॥०८॥
ततो हलहलाश दः ूीितजः समवतर्त ।
आःतीकःय वरे द े तथैवोपरराम च ॥०९॥
स यज्ञः पाण्डवेयःय राज्ञः पािरिक्षतःय ह ।
ूीितमां ाभविाजा भारतो जनमेजयः ॥१०॥
ऋित्वग् यः ससदःये यो ये तऽासन्समागताः ।
ते य ूददौ िव ं शतशोऽथ सहॐशः ॥११॥
लोिहताक्षाय सूताय तथा ःथपतये िवभुः ।
येनो ं तऽ सऽामे यज्ञःय िविनवतर्नम ् ॥१२॥
िनिम ं ॄा ण इित तःमै िव ं ददौ बहु ।
तत कारावभृथं िविधदृ ेन कमर्णा ॥१३॥
आःतीकं ूेषयामास गृहानेव सुसत्कृ तम ् ।
राजा ूीतमनाः ूीतं कृ तकृ त्यं मनीिषणम ् ॥१४॥
पुनरागमनं कायर्िमित चैनं वचोऽॄवीत ् ।
भिवंयिस सदःयो मे वािजमेधे महाबतौ ॥१५॥
तथेत्युक्त्वा ूदिाव
ु स चाःतीको मुदा युतः ।
कृ त्वा ःवकायर्मतुलं तोषियत्वा च पािथर्वम ् ॥१६॥
स गत्वा परमूीतो मातरं मातुलं च तम ् ।
अिभगम्योपसंग ृ यथावृ ं न्यवेदयत ् ॥१७॥
एत त्वा ूीयमाणाः समेता ये तऽासन्पन्नगा वीतमोहाः ।
तेऽऽःतीके वै ूीितमन्तो बभूवु चु न
ै ं वरिम ं वृणींव ॥१८॥
भूयो भूयः सवर्शःतेऽॄुवंःतं िकं ते िूयं करवामोऽ िव न ् ।
ूीता वयं मोिक्षता व
ै सव कामं िकं ते करवामोऽ वत्स ॥१९॥
आःतीक उवाच
सायं ूातः सुूसन्नात्म पा लोके िवूा मानवा ेतरे ऽिप ।
धमार् यानं ये वदे यम
ु म
र् ेदं तेषां युंम यो नैव िकंिच यं ःयात ् ॥२०॥
सूत उवाच
तै ाप्यु ो भािगनेयः ूसन्नैरेतत्सत्यं काममेवं चरन्तः ।
ूीत्या यु ा ईिप्सतं सवर्शःते कतार्रः ःम ूवणा भािगनेय ॥२१॥
जरत्कारोजर्रत्कावा समुत्पन्नो महायशाः ।

www.swargarohan.org
Mahabharata - 129 - Adi Parva

आःतीकः सत्यसंधो मां पन्नगे योऽिभरक्षतु ॥२२॥


अिसतं चाितर्मन्तं च सुनीथं चािप यः ःमरे त ् ।
िदवा वा यिद वा राऽौ नाःय सपर्भयं भवेत ् ॥२३॥
सूत उवाच
मोक्षियत्वा स भुजगान्सपर्सऽाि जो मः ।
जगाम काले धमार्त्मा िद ान्तं पुऽपौऽवान ् ॥२४॥
इत्या यानं मयाःतीकं यथावत्क ितर्तं तव ।
यत्क तर्ियत्वा सप यो न भयं िव ते क्विचत ् ॥२५॥
ौुत्वा धिमर् मा यानमाःतीकं पुण्यवधर्नम ् ।
आःतीकःय कवेिवर्ू ौीम चिरतमािदतः ॥२६॥
शौनक उवाच
भृगव
ु ंशात्ूभृत्येव त्वया मे किथतं महत ् ।
आ यानमिखलं तात सौते ूीतोऽिःम तेन ते ॥२७॥
ूआयािम चैव भूयःत्वां यथावत्सूतनन्दन ।
यां कथां व्याससंपन्नां तां च भूयः ूचआव मे ॥२८॥
तिःमन्परमदंूापे
ु सपर्सऽे महात्मनाम ् ।
कमार्न्तरे षु िविधवत्सदःयानां महाकवे ॥२९॥
या बभूवुः कथाि ऽा येंवथषु यथातथम ् ।
त्व इ छामहे ौोतुं सौते त्वं वै िवचक्षणः ॥३०॥
सूत उवाच
कमार्न्तरे ंवकथयिन् जा वेदाौयाः कथाः ।
व्यासःत्वकथयिन्नत्यमा यानं भारतं महत ् ॥३१॥
शौनक उवाच
महाभारतमा यानं पाण्डवानां यशःकरम ् ।
जनमेजयेन यत्पृ ः कृ ंण ै पायनःतदा ॥३२॥
ौावयामास िविधव दा कमार्न्तरे षु सः ।
तामहं िविधवत्पुण्यां ौोतुिम छािम वै कथाम ् ॥३३॥
मनःसागरसंभत
ू ां महषः पुण्यकमर्णः ।
कथयःव सतां ौे न िह तृप्यािम सूतज ॥३४॥
सूत उवाच
हन्त ते कथियंयािम महदा यानमु मम ् ।
कृ ंण ै पायनमतं महाभारतमािदतः ॥३५॥

www.swargarohan.org
Mahabharata - 130 - Adi Parva

तज्जुषःवो ममते क यमानं मया ि ज ।


शंिसतुं तन्मनोहष ममापीह ूवतर्ते ॥३६॥
* * *
५४. सूत उवाच
ौुत्वा तु सपर्सऽाय द िक्षतं जनमेजयम ् ।
अ याग छदृिषिवर् ान्कृ ंण ै पायनःतदा ॥०१॥
जनयामास यं काली श ेः पुऽात्पराशरात ् ।
कन्यैव यमुना पे पाण्डवानां िपतामहम ् ॥०२॥
जातमाऽ यः स इं या दे हमवीवृधत ् ।
वेदां ािधजगे साङ्गान्सेितहासान्महायशाः ॥०३॥
यं नािततपसा कि न्न वेदा ययनेन च ।
न ोतैन पवासै न ूसूत्या न मन्युना ॥०४॥
िवव्यासैकं चतुधार् यो वेदं वेदिवदां वरः ।
परावरज्ञो ॄ िषर्ः किवः सत्योतः शुिचः ॥०५॥
यः पाण्डु ं धृतरा ं च िवदरंु चाप्यजीजनत ् ।
शंतनोः संतितं तन्वन्पुण्यक ितर्मह
र् ायशाः ॥०६॥
जनमेजयःय राजषः स त ज्ञसदःतदा ।
िववेश िशंयैः सिहतो वेदवेदाङ्गपारगैः ॥०७॥
तऽ राजानमासीनं ददशर् जनमेजयम ् ।
वृतं सदःयैबह
र् ु िभदवैिरव पुरंदरम ् ॥०८॥
तथा मूधार्विस ै नानाजनपदे रै ः ।
ऋित्विग्भदवक पै कुशलैयज्ञ
र् संःतरे ॥०९॥
जनमेजयःतु राजिषर्दृर्ं वा तमृिषमागतम ् ।
सगणोऽ यु यौ तूण ूीत्या भरतस मः ॥१०॥
का चनं िव रं तःमै सदःयानुमते ूभुः ।
आसनं क पयामास यथा शबो बृहःपतेः ॥११॥
तऽोपिव ं वरदं दे विषर्गणपूिजतम ् ।
पूजयामास राजेन्िः शा दृ ेन कमर्णा ॥१२॥
पा माचमनीयं च अ य गां च िवधानतः ।
िपतामहाय कृ ंणाय तदहार्य न्यवेदयत ् ॥१३॥
ूितगृ च तां पूजां पाण्डवाज्जनमेजयात ् ।
गां चैव समनुज्ञाय व्यासः ूीतोऽभव दा ॥१४॥

www.swargarohan.org
Mahabharata - 131 - Adi Parva

तथा संपूजियत्वा तं य ेन ूिपतामहम ् ।


उपोपिवँय ूीतात्मा पयर्प ृ छदनामयम ् ॥१५॥
भगवानिप तं दृं वा कुशलं ूितवे च ।
सदःयैः पूिजतः सवः सदःयान यपूजयत ् ॥१६॥
ततःतं सत्कृ तं सवः सदःयैजन
र् मेजयः ।
इदं प ाि जौे ं पयर्प ृ छत्कृ ता जिलः ॥१७॥
कु णां पाण्डवानां च भवान्ूत्यक्षदिशर्वान ् ।
तेषां चिरतिम छािम क यमानं त्वया ि ज ॥१८॥
कथं समभव े दःतेषामिक्ल कमर्णाम ् ।
त च यु ं कथं वृ ं भूतान्तकरणं महत ् ॥१९॥
िपतामहानां सवषां दै वेनािव चेतसाम ् ।
कात्ःन्यनैतत्समाचआव भगवन्कुशलो िस ॥२०॥
तःय त चनं ौुत्वा कृ ंण ै पायनःतदा ।
शशास िशंयमासीनं वैशंपायनमिन्तके ॥२१॥
कु णां पाण्डवानां च यथा भेदोऽभवत्पुरा ।
तदःमै सवर्माचआव यन्म ः ौुतवानिस ॥२२॥
गुरोवर्चनमाज्ञाय स तु िवूषर्भःतदा ।
आचचक्षे ततः सवर्िमितहासं पुरातनम ् ॥२३॥
तःमै राज्ञे सदःये यः क्षिऽये य सवर्शः ।
भेदं राज्यिवनाशं च कुरुपाण्डवयोःतदा ॥२४॥
* * *
५५. वैशंपायन उवाच
गुरवे ूाङ्नमःकृ त्य मनोबुि समािधिभः ।
संपूज्य च ि जान्सवाःतथान्यािन्वदषो
ु जनान ् ॥०१॥
महषः सवर्लोकेषु िवौुतःयाःय धीमतः ।
ूवआयािम मतं कृ त्ःनं व्यासःयािमततेजसः ॥०२॥
ौोतुं पाऽं च राजंःत्वं ूाप्येमां भारतीं कथाम ् ।
गुरोवर् ुं पिरःपन्दो मुदा ूोत्साहतीव माम ् ॥०३॥
शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत ् ।
राज्याथ त
ू संभत
ू ो वनवासःतथैव च ॥०४॥
यथा च यु मभवत्पृिथवीक्षयकारकम ् ।
त ेऽहं संूवआयािम पृ छते भरतषर्भ ॥०५॥

www.swargarohan.org
Mahabharata - 132 - Adi Parva

मृते िपतिर ते वीरा वनादे त्य ःवमिन्दरम ् ।


निचरािदव िव ांसो वेदे धनुिष चाभवन ् ॥०६॥
तांःतथा पवीय जःसंपन्नान्पौरसंमतान ् ।
नामृंयन्कुरवो दृं वा पाण्डवा ौीयशोभृतः ॥०७॥
ततो दय
ु धनः बूरः कणर् सहसौबलः ।
तेषां िनमहिनवार्सािन्विवधांःते समाचरन ् ॥०८॥
ददावथ िवषं पापो भीमाय धृतरा जः ।
जरयामास त रः सहान्नेन वृकोदरः ॥०९॥
ूमाणको यां संसु ं पुनबर् वा वृकोदरम ् ।
तोयेषु भीमं गङ्गायाः ूिक्षप्य पुरमाोजत ् ॥१०॥
यदा ूबु ः कौन्तेयःतदा संिछ बन्धनम ् ।
उदित न्महाराज भीमसेनो गतव्यथः ॥११॥
आशीिवषैः कृ ंणसपः सु ं चैनमदं शयत ् ।
सवंवेवाङ्गदे शेषु न ममार च शऽुहा ॥१२॥
तेषां तु िवूकारे षु तेषु तेषु महामितः ।
मोक्षणे ूितघाते च िवदरोऽविहतोऽभवत
ु ् ॥१३॥
ःवगर्ःथो जीवलोकःय यथा शबः सुखावहः ।
पाण्डवानां तथा िनत्यं िवदरोऽिप
ु सुखावहः ॥१४॥
यदा तु िविवधोपायैः संवत
ृ ैिवर्वत
ृ ैरिप ।
नाशक्नोि िनहन्तुं तान्दै वभाव्यथर्रिक्षतान ् ॥१५॥
ततः संमन् य सिचवैवष
र्ृ दःशा
ु सनािदिभः ।
धृतरा मनुज्ञाप्य जातुषं गृहमािदशत ् ॥१६॥
तऽ तान्वासयामास पाण्डवानिमतौजसः ।
अदाहय च िवॐ धान्पावकेन पुनःतदा ॥१७॥
िवदरःयै
ु व वचनात्खिनऽी िविहता ततः ।
मोक्षयामास योगेन ते मु ाः ूािवन्भयात ् ॥१८॥
ततो महावने घोरे िहिडम्बं नाम राक्षसम ् ।
भीमसेनोऽवधीत्बु ो भुिव भीमपराबमः ॥१९॥
अथ संधाय ते वीरा एकचबां ोजंःतदा ।
ॄ पधरा भूत्वा माऽा सह परं तपाः ॥२०॥
तऽ ते ॄा णाथार्य बकं हत्वा महाबलम ् ।
ॄा णैः सिहता जग्मुः पा चालानां पुरं ततः ॥२१॥

www.swargarohan.org
Mahabharata - 133 - Adi Parva

ते तऽ िौपद ं ल वा पिरसंवत्सरोिषताः ।
िविदता हािःतनपुरं ूत्याजग्मुरिरं दमाः ॥२२॥
त उ ा धृतरा ेण राज्ञा शांतनवेन च ।
ॅातृिभिवर्महःतात कथं वो न भवेिदित ।
अःमािभः खाण्डवूःथे युंम ासोऽनुिचिन्ततः ॥२३॥
तःमाज्जनपदोपेतं सुिवभ महापथम ् ।
वासाय खाण्डवूःथं ोज वं गतमन्यवः ॥२४॥
तयोःते वचनाज्जग्मुः सह सवः सु ज्जनैः ।
नगरं खाण्डवूःथं र ान्यादाय सवर्शः ॥२५॥
तऽ ते न्यवसुाजन्संवत्सरगणान्बहन
ू ् ।
वशे श ूतापेन कुवर्न्तोऽन्यान्मह िक्षतः ॥२६॥
एवं धमर्ूधानाःते सत्योतपरायणाः ।
अूम ोित्थताः क्षान्ताः ूतपन्तोऽिहतांःतदा ॥२७॥
अजय मसेनःतु िदशं ूाचीं महाबलः ।
उद चीमजुन
र् ो वीरः ूतीचीं नकुलःतथा ॥२८॥
दिक्षणां सहदे वःतु िविजग्ये परवीरहा ।
एवं चबुिरमां सव वशे कृ त्ःनां वसुध
ं राम ् ॥२९॥
प चिभः सूयस
र् क
ं ाशैः सूयण च िवराजता ।
ष सूयवाबभौ पृ वी पाण्डवैः सत्यिवबमैः ॥३०॥
ततो िनिम े किःमंि मर्राजो युिधि रः ।
वनं ूःथापयामास ॅातरं वै धनंजयम ् ॥३१॥
स वै संवत्सरं पूण मासं चैकं वनेऽवसत ् ।
ततोऽग छ षीक
ृ े शं ारवत्यां कदाचन ॥३२॥
ल धवांःतऽ बीभत्सुभार्या राजीवलोचनाम ् ।
अनुजां वासुदेवःय सुभिां भिभािषणीम ् ॥३३॥
सा शचीव महे न्िे ण ौीः कृ ंणेनेव संगता ।
सुभिा युयुजे ूीता पाण्डवेनाजुन
र् ेन ह ॥३४॥
अतपर्य च कौन्तेयः खाण्डवे हव्यवाहनम ् ।
बीभत्सुवार्सद
ु े वेन सिहतो नृपस म ॥३५॥
नाितभारो िह पाथर्ःय केशवेनाभवत्सह ।
व्यवसायसहायःय िवंणोः शऽुवधेिंवव ॥३६॥
पाथार्यािग्नदर् दौ चािप गाण्ड वं धनुरु मम ् ।

www.swargarohan.org
Mahabharata - 134 - Adi Parva

इषुधी चाक्षयैबार्णै रथं च किपलक्षणम ् ॥३७॥


मोक्षयामास बीभत्सुमय
र् ं तऽ महासुरम ् ।
स चकार सभां िदव्यां सवर्र समािचताम ् ॥३८॥
तःयां दय
ु धनो मन्दो लोभं चबे सुदमर्
ु ितः ।
ततोऽक्षैवर् चियत्वा च सौबलेन युिधि रम ् ॥३९॥
वनं ूःथापयामास स वषार्िण प च च ।
अज्ञातमेकं रा े च तथा वष ऽयोदशम ् ॥४०॥
तत तुदर्शे वष याचमानाः ःवकं वसु ।
नालभन्त महाराज ततो यु मवतर्त ॥४१॥
ततःते सवर्मत्
ु सा हत्वा दय
ु धनं नृपम ् ।
राज्यं िवितभू
ु िय ं ूत्यप न्त पाण्डवाः ॥४२॥
एवमेतत्पुरावृ ं तेषामिक्ल कमर्णाम ् ।
भेदो राज्यिवनाश जय जयतां वर ॥४३॥
* * *
५६. जनमेजय उवाच
किथतं वै समासेन त्वया सव ि जो म ।
महाभारतमा यानं कु णां चिरतं महत ् ॥०१॥
कथां त्वनघ िचऽाथार्िममां कथयित त्विय ।
िवःतरौवणे जातं कौतूहलमतीव मे ॥०२॥
स भवािन्वःतरे णेमां पुनरा यातुमहर् ित ।
न िह तृप्यािम पूवषां शृण्वान िरतं महत ् ॥०३॥
न तत्कारणम पं िह धमर्ज्ञा यऽ पाण्डवाः ।
अव यान्सवर्शो ज नुः ूशःयन्ते च मानवैः ॥०४॥
िकमथ ते नरव्यायाः श ाः सन्तो नागसः ।
ूयुज्यमानान्संक्लेशान्क्षान्तवन्तो दरात्मनाम
ु ् ॥०५॥
कथं नागायुतूाणो बाहशाली
ु वृकोदरः ।
पिरिक्लँयन्निप बोधं धृतवान्वै ि जो म ॥०६॥
कथं सा िौपद कृ ंणा िक्लँयमाना दरात्मिभः
ु ।
श ा सती धातर्रा ान्नादह ोरचक्षुषा ॥०७॥
कथं व्यितबमन् त
ू े पाथ माि सुतौ तथा ।
अनुोजन्नरव्यायं व यमानं दरात्मिभः
ु ॥०८॥
कथं धमर्भत
ृ ां ौे ः सुतो धमर्ःय धमर्िवत ् ।

www.swargarohan.org
Mahabharata - 135 - Adi Parva

अनहर् ः परमं क्लेशं सोढवान्स युिधि रः ॥०९॥


कथं च बहलाः
ु सेनाः पाण्डवः कृ ंणसारिथः ।
अःयन्नेकोऽनयत्सवार्ः िपतृलोकं धनंजयः ॥१०॥
एतदाचआव मे सव यथावृ ं तपोधन ।
य च कृ तवन्तःते तऽ तऽ महारथाः ॥११॥
वैशंपायन उवाच
महषः सवर्लोकेषु पूिजतःय महात्मनः ।
ूवआयािम मतं कृ त्ःनं व्यासःयािमततेजसः ॥१२॥
इदं शतसहॐं िह ोकानां पुण्यकमर्णाम ् ।
सत्यवत्यात्मजेनेह व्या यातमिमतौजसा ॥१३॥
य इदं ौावयेि ान्य ेदं शृणय
ु ान्नरः ।
ते ॄ णः ःथानमेत्य ूाप्नुयुदवतु यताम ् ॥१४॥
इदं िह वेदैः सिमतं पिवऽमिप चो मम ् ।
ौाव्याणामु मं चेदं पुराणमृिषसंःतुतम ् ॥१५॥
अिःमन्नथर् धमर् िनिखलेनोपिदँयते ।
इितहासे महापुण्ये बुि पिरनैि क ॥१६॥
अक्षुिान्दानशीलां सत्यशीलाननािःतकान ् ।
कांण वेदिममं िव ा ौावियत्वाथर्म ुते ॥१७॥
ॅूणहत्याकृ तं चािप पापं ज ादसंशयम ् ।
इितहासिममं ौुत्वा पुरुषोऽिप सुदारुणः ॥१८॥
जयो नामेितहासोऽयं ौोतव्यो िविजगीषुणा ।
मह ं िवजयते सवा शऽूं ािप पराजयेत ् ॥१९॥
इदं पुस
ं वनं ौे िमदं ःवःत्ययनं महत ् ।
मिहषीयुवराजा यां ौोतव्यं बहशःतथा
ु ॥२०॥
अथर्शा िमदं पुण्यं धमर्शा िमदं परम ् ।
मोक्षशा िमदं ूो ं व्यासेनािमतबुि ना ॥२१॥
संूत्याचक्षते चैव आ याःयिन्त तथापरे ।
पुऽाः शुौष
ू वः सिन्त ूेंया िूयकािरणः ॥२२॥
शर रे ण कृ तं पापं वाचा च मनसैव च ।
सव त यजित िक्षूिमदं शृण्वन्नरः सदा ॥२३॥
भारतानां महज्जन्म शृण्वतामनसूयताम ् ।
नािःत व्यािधभयं तेषां परलोकभयं कुतः ॥२४॥

www.swargarohan.org
Mahabharata - 136 - Adi Parva

धन्यं यशःयमायुंयं ःवग्य पुण्यं तथैव च ।


कृ ंण ै पायनेनेदं कृ तं पुण्यिचक षुण
र् ा ॥२५॥
क ित ूथयता लोके पाण्डवानां महात्मनाम ् ।
अन्येषां क्षिऽयाणां च भूिरििवणतेजसाम ् ॥२६॥
यथा समुिो भगवान्यथा च िहमवािन्गिरः ।
यातावुभौ र िनधी तथा भारतमु यते ॥२७॥
य इदं ौावयेि ान्ॄा णािनह पवर्सु ।
धूतपाप्मा िजतःवग ॄ भूयं स ग छित ॥२८॥
य ेदं ौावये ला े ॄा णान्पादमन्ततः ।
अक्ष यं तःय त ला मुपित ेित्पतॄनिप ॥२९॥
अ ा यदे न ाज्ञानात्ूकरोित नर रन ् ।
तन्महाभारता यानं ौुत्वैव ूिवलीयते ॥३०॥
भारतानां महज्जन्म महाभारतमु यते ।
िनरु मःय यो वेद सवर्पापैः ूमु यते ॥३१॥
िऽिभवर्षः सदोत्थायी कृ ंण ै पायनो मुिनः ।
महाभारतमा यानं कृ तवािनदमु मम ् ॥३२॥
धम चाथ च कामे च मोक्षे च भरतषर्भ ।
यिदहािःत तदन्यऽ यन्नेहािःत न तत्क्विचत ् ॥३३॥
* * *
५७. वैशंपायन उवाच
राजोपिरचरो नाम धमर्िनत्यो मह पितः ।
बभूव मृगयां गन्तुं स कदािच तोतः
ृ ॥०१॥
स चेिदिवषयं रम्यं वसुः पौरवनन्दनः ।
इन्िोपदे शाज्जमाह महणीयं मह पितः ॥०२॥
तमाौमे न्यःतश ं िनवसन्तं तपोरितम ् ।
दे वः साक्षात्ःवयं वळी समुपायान्मह पितम ् ॥०३॥
इन्ित्वमह राजायं तपसेत्यनुिचन्त्य वै ।
तं सान्त्वेन नृपं साक्षा पसः संन्यवतर्यत ् ॥०४॥
इन्ि उवाच
न संक यत धम ऽयं पृिथव्यां पृिथवीपते ।
तं पािह धम िह धृतः कृ त्ःनं धारयते जगत ् ॥०५॥
लोक्यं धम पालय त्वं िनत्ययु ः समािहतः ।

www.swargarohan.org
Mahabharata - 137 - Adi Parva

धमर्यु ःततो लोकान्पुण्यानाप्ःयिस शा तान ् ॥०६॥


िदिव ःय भुिव ःत्वं सखा भूत्वा मम िूयः ।
ऊधः पृिथव्या यो दे शःतमावस नरािधप ॥०७॥
पशव्य व
ै पुण्य सुिःथरो धनधान्यवान ् ।
ःवारआय व
ै सौम्य भोग्यैभिूर् मगुणय
ै त
ुर् ः ॥०८॥
अत्यन्यानेष दे शो िह धनर ािदिभयुत
र् ः ।
वसुपूणार् च वसुधा वस चेिदषु चेिदप ॥०९॥
धमर्शीला जनपदाः सुसत
ं ोषा साधवः ।
न च िम याूलापोऽऽ ःवैरेंविप कुतोऽन्यथा ॥१०॥
न च िपऽा िवभज्यन्ते नरा गुरुिहते रताः ।
यु जते धुिर नो गा कृ शाः संधुक्षयिन्त च ॥११॥
सव वणार्ः ःवधमर्ःथाः सदा चेिदषु मानद ।
न तेऽःत्यिविदतं िकंिचित्ऽषु लोकेषु य वेत ् ॥१२॥
दे वोपभोग्यं िदव्यं च आकाशे ःफािटकं महत ् ।
आकाशगं त्वां म ं िवमानमुपपत्ःयते ॥१३॥
त्वमेकः सवर्मत्यषु िवमानवरमािःथतः ।
चिरंयःयुपिरःथो वै दे वो िवमहवािनव ॥१४॥
ददािम ते वैजयन्तीं मालामम्लानपङ्कजाम ् ।
धारियंयित संमामे या त्वां श रै िवक्षतम ् ॥१५॥
लक्षणं चैतदे वेह भिवता ते नरािधप ।
इन्िमालेित िव यातं धन्यमूितमं महत ् ॥१६॥
वैशंपायन उवाच
यि ं च वैणवीं तःमै ददौ वृऽिनषूदनः ।
इ ूदानमुि ँय िश ानां पिरपािलनीम ् ॥१७॥
तःयाः शबःय पूजाथ भूमौ भूिमपितःतदा ।
ूवेशं कारयामास गते संवत्सरे तदा ॥१८॥
ततः ूभृित चा ािप यं याः िक्षितपस मैः ।
ूवेशः िबयते राजन्यथा तेन ूवितर्तः ॥१९॥
अपरे ः
ु तथा चाःयाः िबयते उ लयो नृपैः ।
अलंकृतायाः िपटकैगर्न्धैमार् यै भूषणैः ।
मा यदामपिरिक्ष ा िविधवित्बयतेऽिप च ॥२०॥
भगवान्पूज्यते चाऽ हाःय पेण शंकरः ।

www.swargarohan.org
Mahabharata - 138 - Adi Parva

ःवयमेव गृह तेन वसोः ूीत्या महात्मनः ॥२१॥


एतां पूजां महे न्िःतु दृं वा दे व कृ तां शुभाम ् ।
वसुना राजमु येन ूीितमानॄवीि भुः ॥२२॥
ये पूजियंयिन्त नरा राजान महं मम ।
कारियंयिन्त च मुदा यथा चेिदपितनृप
र् ः ॥२३॥
तेषां ौीिवर्जय व
ै सरा ाणां भिवंयित ।
तथा ःफ तो जनपदो मुिदत भिवंयित ॥२४॥
एवं महात्मना तेन महे न्िे ण नरािधप ।
वसुः ूीत्या मघवता महाराजोऽिभसत्कृ तः ॥२५॥
उत्सवं कारियंयिन्त सदा शबःय ये नराः ।
भूिमदानािदिभदार्नैयथ
र् ा पूता भविन्त वै ।
वरदानमहायज्ञैःतथा शबोत्सवेन ते ॥२६॥
संपूिजतो मघवता वसु ेिदपितःतदा ।
पालयामास धमण चेिदःथः पृिथवीिममाम ् ।
इन्िूीत्या भूिमपित कारे न्िमहं वसुः ॥२७॥
पुऽा ाःय महावीयार्ः प चासन्निमतौजसः ।
नानाराज्येषु च सुतान्स सॆाड यषेचयत ् ॥२८॥
महारथो मगधराि वौुतो यो बृहिथः ।
ूत्यमहः कुशाम्ब यमाहमर्
ु िणवाहनम ् ।
मि छ ल यद ु व
ै राजन्य ापरािजतः ॥२९॥
एते तःय सुता राजुाजषभूिर् रतेजसः ।
न्यवेशयन्नामिभः ःवैःते दे शां पुरािण च ।
वासवाः प च राजानः पृथग्वंशा शा ताः ॥३०॥
वसन्तिमन्िूासादे आकाशे ःफािटके च तम ् ।
उपतःथुमह
र् ात्मानं गन्धवार्प्सरसो नृपम ् ।
राजोपिरचरे त्येवं नाम तःयाथ िवौुतम ् ॥३१॥
पुरोपवािहनीं तःय नद ं शुि मतीं िगिरः ।
अरौत्सी चेतनायु ः कामात्कोलाहलः िकल ॥३२॥
िगिरं कोलाहलं तं तु पदा वसुरताडयत ् ।
िन बाम नद तेन ूहारिववरे ण सा ॥३३॥
तःयां न ामजनयिन्मथुनं पवर्तः ःवयम ् ।
तःमाि मोक्षणात्ूीता नद राज्ञे न्यवेदयत ् ॥३४॥

www.swargarohan.org
Mahabharata - 139 - Adi Parva

यः पुमानभव ऽ तं स राजिषर्स मः ।
वसुवस
र् ू
ु द बे सेनापितमिरं दमम ् ।
चकार प ीं कन्यां तु दियतां िगिरकां नृपः ॥३५॥
वसोः प ी तु िगिरका कामात्काले न्यवेदयत ् ।
ऋतुकालमनुूा ं ःनाता पुंसवने शुिचः ॥३६॥
तदहः िपतर न
ै मूचुजिर् ह मृगािनित ।
तं राजस मं ूीताःतदा मितमतां वरम ् ॥३७॥
स िपतॄणां िनयोगं तमव्यितबम्य पािथर्वः ।
चचार मृगयां कामी िगिरकामेव संःमरन ् ।
अतीव पसंपन्नां साक्षाि लयिमवापराम ् ॥३८॥
तःय रे तः ूचःकन्द चरतो रुिचरे वने ।
ःकन्नमाऽं च तिे तो वृक्षपऽेण भूिमपः ॥३९॥
ूितजमाह िम या मे न ःकन्दे िेत इत्युत ।
ऋतु तःयाः प या मे न मोघः ःयािदित ूभुः ॥४०॥
संिचन्त्यैवं तदा राजा िवचायर् च पुनः पुनः ।
अमोघत्वं च िवज्ञाय रे तसो राजस मः ॥४१॥
शुबूःथापने कालं मिहंयाः ूसमीआय सः ।
अिभमन् याथ ु
त छबमाराि न्तमाशुगम ् ।
सूआमधमार्थत
र् वज्ञो ज्ञात्वा ँयेनं ततोऽॄवीत ् ॥४२॥
मित्ूयाथर्िमदं सौम्य शुबं मम गृहं नय ।
िगिरकायाः ूय छाशु तःया ातर्वम वै ॥४३॥
गृह त्वा त दा ँयेनःतूणम
र् त्
ु पत्य वेगवान ् ।
जवं परममाःथाय ूदिाव
ु िवहं गमः ॥४४॥
तमपँयदथायान्तं ँयेनं ँयेनःतथापरः ।
अ यिव च तं स ो दृं वैवािमषशङ्कया ॥४५॥
तुण्डयु मथाकाशे तावुभौ संूचबतुः ।
यु यतोरपतिे तःत चािप यमुनाम्भिस ॥४६॥
तऽाििकेित िव याता ॄ शापा राप्सराः ।
मीनभावमनुूा ा बभूव यमुनाचर ॥४७॥
ँयेनपादपिरॅ ं त यर्मथ वासवम ् ।
जमाह तरसोपेत्य साििका मत्ःय िपणी ॥४८॥
कदािचदथ मत्सीं तां बबन्धुमत्र् ःयजीिवनः ।

www.swargarohan.org
Mahabharata - 140 - Adi Parva

मासे च दशमे ूा े तदा भरतस म ।


उज्ज॑रुदरा
ु ःयाः ीपुमांसं च मानुषम ् ॥४९॥
आ यर्भत
ू ं मत्वा तिाज्ञःते ूत्यवेदयन ् ।
काये मत्ःया इमौ राजन्संभत
ू ौ मानुषािवित ॥५०॥
तयोः पुमांसं जमाह राजोपिरचरःतदा ।
स मत्ःयो नाम राजासी ािमर्कः सत्यसंगरः ॥५१॥
साप्सरा मु शापा च क्षणेन समप त ।
पुरो ा या भगवता ितयर्ग्योिनगता शुभे ।
मानुषौ जनियत्वा त्वं शापमोक्षमवाप्ःयिस ॥५२॥
ततः सा जनियत्वा तौ िवशःता मत्ःयघाितना ।
संत्यज्य मत्ःय पं सा िदव्यं पमवाप्य च ।
िस िषर्चारणपथं जगामाथ वराप्सराः ॥५३॥
या कन्या दिहता
ु तःया मत्ःया मत्ःयसगिन्धनी ।
राज्ञा द ाथ दाशाय इयं तव भवित्वित ।
पस वसमायु ा सवः समुिदता गुणःै ॥५४॥
सा तु सत्यवती नाम मत्ःयघात्यिभसंौयात ् ।
आसीन्मत्ःयसगन्धैव कंिचत्कालं शुिचिःमता ॥५५॥
शुौष
ू ाथ िपतुनार्वं तां तु वाहयतीं जले ।
तीथर्याऽां पिरबामन्नपँय ै पराशरः ॥५६॥
अतीव पसंपन्नां िस ानामिप कािङ्क्षताम ् ।
दृं वैव च स तां धीमां कमे चारुदशर्नाम ् ।
िव ांःतां वासवीं कन्यां कायर्वान्मुिनपुंगवः ॥५७॥
साॄवीत्पँय भगवन्पारावारे ऋषीिन्ःथतान ् ।
आवयोदृर् ँयतोरे िभः कथं नु ःयात्समागमः ॥५८॥
एवं तयो ो भगवान्नीहारमसृजत्ूभुः ।
येन दे शः स सवर्ःतु तमोभूत इवाभवत ् ॥५९॥
दृं वा सृ ं तु नीहारं ततःतं परमिषर्णा ।
िविःमता चाॄवीत्कन्या ोीिडता च मनिःवनी ॥६०॥
िवि मां भगवन्कन्यां सदा िपतृवशानुगाम ् ।
त्वत्संयोगा च दंये
ु त कन्याभावो ममानघ ॥६१॥
कन्यात्वे दिषते
ू चािप कथं शआये ि जो म ।
गन्तुं गृहं गृहे चाहं धीमन्न ःथातुमत्
ु सहे ।

www.swargarohan.org
Mahabharata - 141 - Adi Parva

एतत्संिचन्त्य भगविन्वधत्ःव यदनन्तरम ् ॥६२॥


एवमु वतीं तां तु ूीितमानृिषस मः ।
उवाच मित्ूयं कृ त्वा कन्यैव त्वं भिवंयिस ॥६३॥
वृणींव च वरं भीरु यं त्विम छिस भािमिन ।
वृथा िह न ूसादो मे भूतपूवःर् शुिचिःमते ॥६४॥
एवमु ा वरं वोे गाऽसौगन् यमु मम ् ।
स चाःयै भगवान्ूादान्मनसः कािङ्क्षतं ूभुः ॥६५॥
ततो ल धवरा ूीता ीभावगुणभूिषता ।
जगाम सह संसगर्मिृ षणा तकमर्
ु णा ॥६६॥
तेन गन्धवतीत्येव नामाःयाः ूिथतं भुिव ।
तःयाःतु योजना न्धमािजयिन्त नरा भुिव ॥६७॥
ततो योजनगन्धेित तःया नाम पिरौुतम ् ।
पराशरोऽिप भगवा जगाम ःवं िनवेशनम ् ॥६८॥
इित सत्यवती ा ल वा वरमनु मम ् ।
पराशरे ण संयु ा स ो गभ सुषाव सा ।
जज्ञे च यमुना पे पाराशयर्ः स वीयर्वान ् ॥६९॥
स मातरमुपःथाय तपःयेव मनो दधे ।
ःमृतोऽहं दशर्ियंयािम कृ त्येिंवित च सोऽॄवीत ् ॥७०॥
एवं ै पायनो जज्ञे सत्यवत्यां पराशरात ् ।
पे न्यःतः स य ालःतःमा ै पायनोऽभवत ् ॥७१॥
पादापसािरणं धम िव ान्स तु युगे युगे ।
आयुः शि ं च मत्यार्नां युगानुगमवेआय च ॥७२॥
ॄ णो ॄा णानां च तथानुमहकाम्यया ।
िवव्यास वेदान्यःमा च तःमा व्यास इित ःमृतः ॥७३॥
वेदान यापयामास महाभारतप चमान ् ।
सुमन्तुं जैिमिनं पैलं शुकं चैव ःवमात्मजम ् ॥७४॥
ूभुविर् र ो वरदो वैशंपायनमेव च ।
संिहताःतैः पृथक्त्वेन भारतःय ूकािशताः ॥७५॥
तथा भींमः शांतनवो गङ्गायामिमत िु तः ।
वसुवीयार्त्समभवन्महावीय महायशाः ॥७६॥
शूले ूोतः पुराणिषर्रचोर ोरशङ्कया ।
अणीमाण्डव्य इित वै िव यातः सुमहायशाः ॥७७॥

www.swargarohan.org
Mahabharata - 142 - Adi Parva

स धमर्माहूय पुरा महिषर्िरदमु वान ् ।


इषीकया मया बा यादे का िव ा शकुिन्तका ॥७८॥
तित्कि बषं ःमरे धमर् नान्यत्पापमहं ःमरे ।
तन्मे सहॐसिमतं कःमान्नेहाजय पः ॥७९॥
गर यान्ॄा णवधः सवर्भत
ू वधा तः ।
तःमा वं ू
िकि बषादःमा छियोनौ जिनंयिस ॥८०॥
तेन शापेन धम ऽिप शूियोनावजायत ।
िव ािन्वदरु पेण धाम तनुरिकि बषी ॥८१॥
संजयो मुिनक पःतु जज्ञे सूतो गव गणात ् ।
सूयार् च कुिन्तकन्यायां जज्ञे कण महारथः ।
सहजं कवचं िबॅत्कुण्डलो ोितताननः ॥८२॥
अनुमहाथ लोकानां िवंणुल कनमःकृ तः ।
वसुदेवा ु दे वक्यां ूादभू
ु तर् ो महायशाः ॥८३॥
अनािदिनधनो दे वः स कतार् जगतः ूभुः ।
अव्य मक्षरं ॄ ूधानं िनगुण
र् ात्मकम ् ॥८४॥
आत्मानमव्ययं चैव ूकृ ितं ूभवं परम ् ।
पुरुषं िव कमार्णं स वयोगं ीुवाक्षरम ् ॥८५॥
अनन्तमचलं दे वं हं सं नारायणं ूभुम ् ।
धातारमजरं िनत्यं तमाहःु परमव्ययम ् ॥८६॥
पुरुषः स िवभुः कतार् सवर्भत
ू िपतामहः ।
धमर्सव
ं धर्नाथार्य ूजज्ञेऽन्धकवृिंणषु ॥८७॥
अ ज्ञौ तु महावीय सवर्श िवशारदौ ।
सात्यिकः कृ तवमार् च नारायणमनुोतौ ।
सत्यका िदका
ृ चैव जज्ञातेऽ िवशारदौ ॥८८॥
भर ाजःय च ःकन्नं िोण्यां शुबमवधर्त ।
महषरुमतपसःतःमा िोणो व्यजायत ॥८९॥
गौतमािन्मथुनं जज्ञे शरःतम्बा छर तः ।
अ त्थाम्न जननी कृ प व
ै महाबलः ।
अ त्थामा ततो जज्ञे िोणाद भृतां वरः ॥९०॥
तथैव धृ म्
ु नोऽिप साक्षादिग्नसम िु तः ।
वैताने कमर्िण तते पावकात्समजायत ।
वीरो िोणिवनाशाय धनुषा सह वीयर्वान ् ॥९१॥

www.swargarohan.org
Mahabharata - 143 - Adi Parva

तथैव वे ां कृ ंणािप जज्ञे तेजिःवनी शुभा ।


िवॅाजमाना वपुषा िबॅती पमु मम ् ॥९२॥
ू॑ादिशंयो नग्निजत्सुबल ाभव तः ।
तःय ूजा धमर्हन्ऽी जज्ञे दे वूकोपनात ् ॥९३॥
गान्धारराजपुऽोऽभू छकुिनः सौबलःतथा ।
दय
ु धनःय माता च जज्ञातेऽथर्िवदावुभौ ॥९४॥
कृ ंण ै पायनाज्जज्ञे धृतरा ो जने रः ।
क्षेऽे िविचऽवीयर्ःय पाण्डु व
ै महाबलः ॥९५॥
पाण्डोःतु जिज्ञरे प च पुऽा दे वसमाः पृथक् ।
योः ि योगुण
र् ज्ये ःतेषामासी िु धि रः ॥९६॥
धमार् िु धि रो जज्ञे मारुता ु वृकोदरः ।
इन्िा नंजयः ौीमान्सवर्श भृतां वरः ॥९७॥
जज्ञाते पसंपन्नावि यां तु यमावुभौ ।
नकुलः सहदे व गुरुशुौष
ू णे रतौ ॥९८॥
तथा पुऽशतं जज्ञे धृतरा ःय धीमतः ।
दय
ु धनूभृतयो युयुत्सुः करणःतथा ॥९९॥
अिभमन्युः सुभिायामजुन
र् ाद यजायत ।
ःवॐीयो वासुदेवःय पौऽः पाण्डोमर्हात्मनः ॥१००॥
पाण्डवे योऽिप प च यः कृ ंणायां प च जिज्ञरे ।
कुमारा पसंपन्नाः सवर्श िवशारदाः ॥१०१॥
ूितिवन् यो युिधि रात्सुतसोमो वृकोदरात ् ।
अजुन
र् ा तक ितर्ःतु शतानीकःतु नाकुिलः ॥१०२॥
तथैव सहदे वा च ौुतसेनः ूतापवान ् ।
िहिडम्बायां च भीमेन वने जज्ञे घटोत्कचः ॥१०३॥
िशखण्ड िपदाज्जज्ञे
ु कन्या पुऽत्वमागता ।
यां यक्षः पुरुषं चबे ःथूणः िूयिचक षर्या ॥१०४॥
कु णां िवमहे तिःमन्समाग छन्बहन्यथ
ू ।
राज्ञां शतसहॐािण योत्ःयमानािन संयुगे ॥१०५॥
तेषामपिरमेयािन नामधेयािन सवर्शः ।
न शक्यं पिरसं यातुं वषार्णामयुतैरिप ।
एते तु क ितर्ता मु या यैरा यानिमदं ततम ् ॥१०६॥
* * *

www.swargarohan.org
Mahabharata - 144 - Adi Parva

५८. जनमेजय उवाच


य एते क ितर्ता ॄ न्ये चान्ये नानुक ितर्ताः ।
सम्य ा ौोतुिम छािम राज्ञ ान्यान्सुवचर्सः ॥०१॥
यदथर्िमह संभत
ू ा दे वक पा महारथाः ।
भुिव तन्मे महाभाग सम्यगा यातुमहर् िस ॥०२॥
वैशंपायन उवाच
रहःयं खि वदं राजन्दे वानािमित नः ौुतम ् ।
त ु ते कथियंयािम नमःकृ त्वा ःवयंभव
ु े ॥०३॥
िऽःस कृ त्वः पृिथवीं कृ त्वा िनःक्षिऽयां पुरा ।
जामदग्न्यःतपःतेपे महे न्िे पवर्तो मे ॥०४॥
तदा िनःक्षिऽये लोके भागर्वेण कृ ते सित ।
ॄा णान्क्षिऽया राजन्गभार्िथर्न्योऽिभचबमुः ॥०५॥
तािभः सह समापेतुॄार् णाः संिशतोताः ।
ऋतावृतौ नरव्याय न कामान्नानृतौ तथा ॥०६॥
ते यःतु लेिभरे गभार्न्क्षिऽयाःताः सहॐशः ।
ततः सुषुिवरे राजन्क्षिऽयान्वीयर्सम
ं तान ् ।
कुमारां कुमार पुनः क्षऽािभवृ ये ॥०७॥
एवं त ॄा णैः क्षऽं क्षिऽयासु तपिःविभः ।
जातमृ यत धमण सुद घणायुषािन्वतम ् ।
चत्वारोऽिप तदा वणार् बभूवुॄार् णो राः ॥०८॥
अ यग छन्नृतौ नार ं न कामान्नानृतौ तथा ।
तथैवान्यािन भूतािन ितयर्ग्योिनगतान्यिप ।
ऋतौ दारां ग छिन्त तदा ःम भरतषर्भ ॥०९॥
ततोऽवधर्न्त धमण सहॐशतजीिवनः ।
ताः ूजाः पृिथवीपाल धमर्ोतपरायणाः ।
आिधिभव्यार्िधिभ व
ै िवमु ाः सवर्शो नराः ॥१०॥
अथेमां सागरापाङ्गां गां गजेन्िगतािखलाम ् ।
अ यित त्पुनः क्षऽं सशैलवनकाननाम ् ॥११॥
ूशासित पुनः क्षऽे धमणेमां वसुंधराम ् ।
ॄा णा ाःतदा वणार् लेिभरे मुदमु माम ् ॥१२॥
कामबोधो वान्दोषािन्नरःय च नरािधपाः ।
दण्डं दण् येषु धमण ूणयन्तोऽन्वपालयन ् ॥१३॥

www.swargarohan.org
Mahabharata - 145 - Adi Parva

तथा धमर्परे क्षऽे सहॐाक्षः शतबतुः ।


ःवाद ु दे शे च काले च ववषार्प्याययन्ूजाः ॥१४॥
न बाल एव िॆयते तदा कि न्नरािधप ।
न च ि यं ूजानाित कि दूा यौवनः ॥१५॥
एवमायुंमतीिभःतु ूजािभभर्रतषर्भ ।
इयं सागरपयर्न्ता समापूयत
र् मेिदनी ॥१६॥
ईिजरे च महायज्ञैः क्षिऽया बहदिक्षणै
ु ः ।
साङ्गोपिनषदान्वेदािन्वूा ाधीयते तदा ॥१७॥
न च िवब णते ॄ ॄा णाः ःम तदा नृप ।
न च शूिसमा याशे वेदानु चारयन्त्युत ॥१८॥
कारयन्तः कृ िषं गोिभःतथा वैँयाः िक्षतािवह ।
न गामयु जन्त धुिर कृ शाङ्गा ाप्यजीवयन ् ॥१९॥
फेनपां तथा वत्सान्न दहिन्त
ु ःम मानवाः ।
न कूटमानैविर् णजः पण्यं िवब णते तदा ॥२०॥
कमार्िण च नरव्याय धम पेतािन मानवाः ।
धमर्मेवानुपँयन्त बुधर्मप
र् रायणाः ॥२१॥
ःवकमर्िनरता ासन्सव वणार् नरािधप ।
एवं तदा नरव्याय धम न ॑सते क्विचत ् ॥२२॥
काले गावः ूसूयन्ते नायर् भरतषर्भ ।
फलन्त्यृतुषु वृक्षा पुंपािण च फलािन च ॥२३॥
एवं कृ तयुगे सम्यग्वतर्माने तदा नृप ।
आपूयत
र् मह कृ त्ःना ूािणिभबर्हु िभभृश
र् म ् ॥२४॥
ततः समुिदते लोके मानुषे भरतषर्भ ।
असुरा जिज्ञरे क्षेऽे राज्ञां मनुजपुंगव ॥२५॥
आिदत्यैिहर् तदा दै त्या बहशो
ु िनिजर्ता युिध ।
ऐ यार् ॅंिशता ािप संबभूवुः िक्षतािवह ॥२६॥
इह दे वत्विम छन्तो मानुषेषु मनिःवनः ।
जिज्ञरे भुिव भूतेषु तेषु तेंवसुरा िवभो ॥२७॥
गोंव ेषु च राजेन्ि खरो मिहषेषु च ।
बव्यादे षु च भूतेषु गजेषु च मृगेषु च ॥२८॥
जातैिरह मह पाल जायमानै तैमह
र् ।
न शशाकात्मनात्मानिमयं धारियतुं धरा ॥२९॥

www.swargarohan.org
Mahabharata - 146 - Adi Parva

अथ जाता मह पालाः केिच लसमिन्वताः ।


िदतेः पुऽा दनो ैव तःमा लोकािदह युताः ॥३०॥
वीयर्वन्तोऽविल ाःते नाना पधरा मह म ् ।
इमां सागरपयर्न्तां पर युरिरमदर् नाः ॥३१॥
ॄा णान्क्षिऽयान्वैँया शूिां व
ै ाप्यपीडयन ् ।
अन्यािन चैव भूतािन पीडयामासुरोजसा ॥३२॥
ऽासयन्तो िविन नन्तःतांःतान्भूतगणां ते ।
िवचेरुः सवर्तो राजन्मह ं शतसहॐशः ॥३३॥
आौमःथान्महष धषर्यन्तःततःततः ।
अॄ ण्या वीयर्मदा म ा मदबलेन च ॥३४॥
एवं वीयर्बलोित्स ै भूिर् रयं तैमह
र् ासुरैः ।
पी यमाना मह पाल ॄ ाणमुपचबमे ॥३५॥
न ह मां पवनो राजन्न नागा न नगा मह म ् ।
तदा धारियतुं शेकुराबान्तां दानवैबल
र् ात ् ॥३६॥
ततो मह मह पाल भारातार् भयपीिडता ।
जगाम शरणं दे वं सवर्भत
ू िपतामहम ् ॥३७॥
सा संवत
ृ ं महाभागैदवि जमहिषर्िभः ।
ददशर् दे वं ॄ ाणं लोककतार्रमव्ययम ् ॥३८॥
गन्धवरप्सरोिभ बिन्दकमर्सु िनि तैः ।
वन् मानं मुदोपेतैवव
र् न्दे चैनमेत्य सा ॥३९॥
अथ िवज्ञापयामास भूिमःतं शरणािथर्नी ।
संिनधौ लोकपालानां सवषामेव भारत ॥४०॥
तत्ूधानात्मनःतःय भूमेः कृ त्यं ःवयंभव
ु ः ।
पूवम
र् ेवाभविाजिन्विदतं परमेि नः ॥४१॥
ॐ ा िह जगतः कःमान्न संबु येत भारत ।
सुरासुराणां लोकानामशेषेण मनोगतम ् ॥४२॥
तमुवाच महाराज भूिमं भूिमपितिवर्भःु ।
ूभवः सवर्भत
ू ानामीशः शंभःु ूजापितः ॥४३॥
यदथर्मिस संूा ा मत्सकाशं वसुध
ं रे ।
तदथ संिनयोआयािम सवार्नेव िदवौकसः ॥४४॥
इत्युक्त्वा स मह ं दे वो ॄ ा राजिन्वसृज्य च ।
आिददे श तदा सवार्िन्वबुधान्भूतकृ त्ःवयम ् ॥४५॥

www.swargarohan.org
Mahabharata - 147 - Adi Parva

अःया भूमेिनर्रिसतुं भारं भागैः पृथक्पृथक् ।


अःयामेव ूसूय वं िवरोधायेित चाॄवीत ् ॥४६॥
तथैव च समानीय गन्धवार्प्सरसां गणान ् ।
उवाच भगवान्सवार्िनदं वचनमु मम ् ।
ःवैरंशैः संूसूय वं यथे ं मानुषेिंवित ॥४७॥
अथ शबादयः सव ौुत्वा सुरगुरोवर्चः ।
त यम य च प यं च तःय ते जगृहु ःतदा ॥४८॥
अथ ते सवर्श ऽशैः ःवैगन्र् तुं भूिमं कृ तक्षणाः ।
नारायणमिमऽ नं वैकुण्ठमुपचबमुः ॥४९॥
यः स चबगदापािणः पीतवासािसतूभः ।
प नाभः सुरािर नः ु ावर्ि चतेक्षणः
पृथच ॥५०॥
तं भुवः शोधनायेन्ि उवाच पुरुषो मम ् ।
अंशेनावतरःवेित तथेत्याह च तं हिरः ॥५१॥
* * *
५९. वैशंपायन उवाच
अथ नारायणेनेन्ि कार सह संिवदम ् ।
अवततु मह ं ःवगार्दंशतः सिहतः सुरैः ॥०१॥
आिदँय च ःवयं शबः सवार्नेव िदवौकसः ।
िनजर्गाम पुनःतःमात्क्षयान्नारायणःय ह ॥०२॥
तेऽमरािरिवनाशाय सवर्लोकिहताय च ।
अवतेरुः बमेणेमां मह ं ःवगार्ि वौकसः ॥०३॥
ततो ॄ िषर्वंशेषु पािथर्विषर्कुलेषु च ।
जिज्ञरे राजशादर् ल
ू यथाकामं िदवौकसः ॥०४॥
दानवाुाक्षसां व
ै गन्धवार्न्पन्नगांःतथा ।
पुरुषादािन चान्यािन ज नुः स वान्यनेकशः ॥०५॥
दानवा राक्षसा व
ै गन्धवार्ः पन्नगाःतथा ।
न तान्बलःथान्बा येऽिप ज नुभरर् तस म ॥०६॥
जनमेजय उवाच
दे वदानवसंघानां गन्धवार्प्सरसां तथा ।
मानवानां च सवषां तथा वै यक्षरक्षसाम ् ॥०७॥
ौोतुिम छािम त वेन संभवं कृ त्ःनमािदतः ।
ूािणनां चैव सवषां सवर्शः सवर्िव यिस ॥०८॥

www.swargarohan.org
Mahabharata - 148 - Adi Parva

वैशंपायन उवाच
हन्त ते कथियंयािम नमःकृ त्वा ःवयंभव
ु े ।
सुराद नामहं सम्यग्लोकानां ूभवाप्ययम ् ॥०९॥
ॄ णो मानसाः पुऽा िविदताः षण्महषर्यः ।
मर िचर यिङ्गरसौ पुलःत्यः पुलहः बतुः ॥१०॥
मर चेः कँयपः पुऽः कँयपा ु इमाः ूजाः ।
ूजिज्ञरे महाभागा दक्षकन्या योदश ॥११॥
अिदितिदर्ितदर् नुः काला अनायुः िसंिहका मुिनः ।
बोधा ूावा अिर ा च िवनता किपला तथा ॥१२॥
कि ू मनुजव्याय दक्षकन्यैव भारत ।
एतासां वीयर्सप
ं न्नं पुऽपौऽमनन्तकम ् ॥१३॥
अिदत्यां ादशािदत्याः संभत
ू ा भुवने राः ।
ये राजन्नामतःतांःते क तर्ियंयािम भारत ॥१४॥
धाता िमऽोऽयर्मा शबो वरुण ांश एव च ।
भगो िववःवान्पूषा च सिवता दशमःतथा ॥१५॥
एकादशःतथा त्व ा िवंणु ार्दश उ यते ।
जघन्यजः स सवषामािदत्यानां गुणािधकः ॥१६॥
एक एव िदतेः पुऽो िहरण्यकिशपुः ःमृतः ।
नाम्ना याताःतु तःयेमे पुऽाः प च महात्मनः ॥१७॥
ू॑ादः पूवज
र् ःतेषां सं॑ादःतदनन्तरम ् ।
अनु॑ादःतृतीयोऽभू ःमा च िशिबबांकलौ ॥१८॥
ू॑ादःय ऽयः पुऽाः याताः सवर्ऽ भारत ।
िवरोचन कुम्भ िनकुम्भ ेित िवौुताः ॥१९॥
िवरोचनःय पुऽोऽभू िलरे कः ूतापवान ् ।
बले ूिथतः पुऽो बाणो नाम महासुरः ॥२०॥
चत्वािरं श नोः पुऽाः याताः सवर्ऽ भारत ।
तेषां ूथमजो राजा िवूिचि मर्हायशाः ॥२१॥
शम्बरो नमुिच व
ै पुलोमा चेित िवौुतः ।
अिसलोमा च केशी च दजर्
ु य व
ै दानवः ॥२२॥
अयःिशरा अ िशरा अयःशङ्कु वीयर्वान ् ।
तथा गगनमूधार् च वेगवान्केतुमां यः ॥२३॥
ःवभार्नुर ोऽ पितवृष
र् पवार्जकःतथा ।

www.swargarohan.org
Mahabharata - 149 - Adi Parva

अ मीव सूआम तुहु ण्ड महासुरः ॥२४॥


इसृपा एकचब िव पाक्षो हराहरौ ।
िनचन्ि िनकुम्भ कुपथः कापथःतथा ॥२५॥
शरभः शलभ व
ै सूयार्चन्िमसौ तथा ।
इित याता दनोवशे दानवाः पिरक ितर्ताः ।
अन्यौ तु खलु दे वानां सूयार्चन्िमसौ ःमृतौ ॥२६॥
इमे च वंशे ूिथताः स ववन्तो महाबलाः ।
दनुपुऽा महाराज दश दानवपुङ्गवाः ॥२७॥
एकाक्षो मृतपा वीरः ूलम्बनरकाविप ।
वातािपः शऽुतपनः शठ व
ै महासुरः ॥२८॥
गिव दनायु द घर्िज दानवः ।
असं येयाः ःमृताःतेषां पुऽाः पौऽा भारत ॥२९॥
िसंिहका सुषुवे पुऽं राहंु चन्िाकर्मदर् नम ् ।
सुचन्िं चन्िहन्तारं तथा चन्ििवमदर् नम ् ॥३०॥
बूरःवभावं बूरायाः पुऽपौऽमनन्तकम ् ।
गणः बोधवशो नाम बूरकमार्िरमदर् नः ॥३१॥
अनायुषः पुनः पुऽा त्वारोऽसुरपुंगवाः ।
िवक्षरो बलवीरौ च वृऽ व
ै महासुरः ॥३२॥
कालायाः ूिथताः पुऽाः कालक पाः ूहािरणः ।
भुिव याता महावीयार् दानवेषु परं तपाः ॥३३॥
िवनाशन बोध हन्ता बोधःय चापरः ।
बोधशऽुःतथैवान्यः कालेया इित िवौुताः ॥३४॥
असुराणामुपा यायः शुबःत्वृिषसुतोऽभवत ् ।
याता ोशनसः पुऽा त्वारोऽसुरयाजकाः ॥३५॥
त्व ावरःतथािऽ ावन्यौ मन्ऽकिमर्णौ ।
तेजसा सूयस
र् क
ं ाशा ॄ लोकूभावनाः ॥३६॥
इत्येष वंशूभवः किथतःते तरिःवनाम ् ।
असुराणां सुराणां च पुराणे संौत
ु ो मया ॥३७॥
एतेषां यदपत्यं तु न शक्यं तदशेषतः ।
ूसं यातुं मह पाल गुणभूतमनन्तकम ् ॥३८॥
ताआयर् ािर नेिम तथैव गरुडारुणौ ।
आरुिणवार्रुिण व
ै वैनतेया इित ःमृताः ॥३९॥

www.swargarohan.org
Mahabharata - 150 - Adi Parva

शेषोऽनन्तो वासुिक तक्षक भुजंगमः ।


कूमर् कुिलक व
ै कािवेया महाबलाः ॥४०॥
भीमसेनोमसेनौ च सुपण वरुणःतथा ।
गोपितधृत
र् रा सूयव
र् चार् स मः ॥४१॥
पऽवानकर्पणर् ूयुत व
ै िवौुतः ।
भीमि ऽरथ व
ै िव यातः सवर्िव शी ॥४२॥
तथा शािलिशरा राजन्ू म्
ु न चतुदर्शः ।
किलः प चदश व
ै नारद व
ै षोडशः ।
इत्येते दे वगन्धवार् मौनेयाः पिरक ितर्ताः ॥४३॥
अतःतु भूतान्यन्यािन क तर्ियंयािम भारत ।
अनव ामनुवशामनूनामरुणां िूयाम ् ।
अनूपां सुभगां भासीिमित ूावा व्यजायत ॥४४॥
िस ः पूणर् बह च पूणार्श महायशाः ।
ॄ चार रितगुणः सुपणर् व
ै स मः ॥४५॥
िव ावसु भानु सुचन्िो दशमःतथा ।
इत्येते दे वगन्धवार्ः ूावेयाः पिरक ितर्ताः ॥४६॥
इमं त्वप्सरसां वंशं िविदतं पुण्यलक्षणम ् ।
ूावासूत महाभागा दे वी दे विषर्तः पुरा ॥४७॥
अलम्बुसा िमौकेषी िव त्
ु पणार् तुलानघा ।
अरुणा रिक्षता चैव रम्भा त न्मनोरमा ॥४८॥
अिसता च सुबाहु सुोता सुभुजा तथा ।
सुिूया चाितबाहु िव यातौ च हहाहह
ु ू ।
तुम्बुरु ेित चत्वारः ःमृता गन्धवर्स माः ॥४९॥
अमृतं ॄा णा गावो गन्धवार्प्सरसःतथा ।
अपत्यं किपलायाःतु पुराणे पिरक ितर्तम ् ॥५०॥
इित ते सवर्भत
ू ानां संभवः किथतो मया ।
यथावत्पिरसं यातो गन्धवार्प्सरसां तथा ॥५१॥
भुजगानां सुपणार्नां रुिाणां मरुतां तथा ।
गवां च ॄा णानां च ौीमतां पुण्यकमर्णाम ् ॥५२॥
आयुंय व
ै पुण्य धन्यः ौुितसुखावहः ।
ौोतव्य व
ै सततं ौाव्य व
ै ानसूयता ॥५३॥
इमं तु वंशं िनयमेन यः पठे न्महात्मनां ॄा णदे वसंिनधौ ।

www.swargarohan.org
Mahabharata - 151 - Adi Parva

अपत्यलाभं लभते स पुंकलं िौयं यशः ूेत्य च शोभनां गितम ् ॥५४॥


* * *
६०. वैशंपायन उवाच
ॄ णो मानसाः पुऽा िविदताः षण्महषर्यः ।
एकादश सुताः ःथाणोः याताः परममानसाः ॥०१॥
मृगव्याध शवर् िनरित
ृ महायशाः ।
अजैकपादिहबुर् न्यः िपनाक च परं तपः ॥०२॥
दहनोऽथे र व
ै कपाली च महा िु तः ।
ःथाणुभव
र् भगवाुुिा एकादश ःमृताः ॥०३॥
मर िचरिङ्गरा अिऽः पुलःत्यः पुलहः बतुः ।
षडे ते ॄ णः पुऽा वीयर्वन्तो महषर्यः ॥०४॥
ऽयःत्विङ्गरसः पुऽा लोके सवर्ऽ िवौुताः ।
बृहःपितरुत य संवतर् धृतोताः ॥०५॥
अऽेःतु बहवः पुऽाः ौूयन्ते मनुजािधप ।
सव वेदिवदः िस ाः शान्तात्मानो महषर्यः ॥०६॥
राक्षसाःतु पुलःत्यःय वानराः िकंनराःतथा ।
पुलहःय मृगाः िसंहा व्यायाः िकंपुरुषाःतथा ॥०७॥
बतोः बतुसमाः पुऽाः पतंगसहचािरणः ।
िवौुताि षु लोकेषु सत्योतपरायणाः ॥०८॥
दक्षःत्वजायताङ्गु ा िक्षणा गवानृिषः ।
ॄ णः पृिथवीपाल पुऽः पुऽवतां वरः ॥०९॥
वामादजायताङ्गु ा ायार् तःय महात्मनः ।
तःयां प चाशतं कन्याः स एवाजनयन्मुिनः ॥१०॥
ताः सवार्ःत्वनव ाङ्ग्यः कन्याः कमललोचनाः ।
पुिऽकाः ःथापयामास न पुऽः ूजापितः ॥११॥
ददौ स दश धमार्य स िवंशितिमन्दवे ।
िदव्येन िविधना राजन्कँयपाय ऽयोदश ॥१२॥
नामतो धमर्प यःताः क त्यर्माना िनबोध मे ।
क ितर्लआ
र् मीधृिर् तमधा पुि ः ौ ा िबया तथा ॥१३॥
बुि लर्ज्जा मित व
ै प यो धमर्ःय ता दश ।
ाराण्येतािन धमर्ःय िविहतािन ःवयंभव
ु ा ॥१४॥
स िवंशित सोमःय प यो लोके पिरौुताः ।

www.swargarohan.org
Mahabharata - 152 - Adi Parva

कालःय नयने यु ाः सोमप यः शुभोताः ।


सवार् नक्षऽयोिगन्यो लोकयाऽािवधौ िःथताः ॥१५॥
िपतामहो मुिनदवःतःय पुऽः ूजापितः ।
तःया ौ वसवः पुऽाःतेषां वआयािम िवःतरम ् ॥१६॥
धरो ीुव सोम अह व
ै ािनलोऽनलः ।
ूत्यूष ूभास वसवोऽ ािवित ःमृताः ॥१७॥
धूॆाया धरः पुऽो ॄ िव ो ीुवःतथा ।
चन्िमाःतु मनिःवन्याः सायाः सनःतथा ॥१८॥
रताया ाप्यहः पुऽः शािण्ड या हताशनः
ु ।
ूत्यूष ूभास ूभातायाः सुतौ ःमृतौ ॥१९॥
धरःय पुऽो ििवणो हतहव्यवहःतथा
ु ।
ीुवःय पुऽो भगवान्कालो लोकूकालनः ॥२०॥
सोमःय तु सुतो वचार् वचर्ःवी येन जायते ।
मनोहरायाः िशिशरः ूाणोऽथ रमणःतथा ॥२१॥
अ ः सुतः ःमृतो ज्योितः ौमः शान्तःतथा मुिनः ।
अग्नेः पुऽः कुमारःतु ौीमा शरवणालयः ॥२२॥
तःय शाखो िवशाख नैगमेश पृ जः ।
कृ ि का युपप े काि क
र् े य इित ःमृतः ॥२३॥
अिनलःय िशवा भायार् तःयाः पुऽः पुरोजवः ।
अिवज्ञातगित व
ै ौ पुऽाविनलःय तु ॥२४॥
ूत्यूषःय िवदःु पुऽमृिषं नाम्नाथ दे वलम ् ।
ौ पुऽौ दे वलःयािप क्षमावन्तौ मनीिषणौ ॥२५॥
बृहःपतेःतु भिगनी वर ी ॄ चािरणी ।
योगिस ा जगत्सवर्मस ं िवचरत्युत ।
ूभासःय तु भायार् सा वसूनाम मःय ह ॥२६॥
िव कमार् महाभागो जज्ञे िश पूजापितः ।
कतार् िश पसहॐाणां िऽदशानां च वधर्िकः ॥२७॥
भूषणानां च सवषां कतार् िश पवतां वरः ।
यो िदव्यािन िवमानािन दे वतानां चकार ह ॥२८॥
मनुंया ोपजीविन्त यःय िश पं महात्मनः ।
पूजयिन्त च यं िनत्यं िव कमार्णमव्ययम ् ॥२९॥
ःतनं तु दिक्षणं िभ वा ॄ णो नरिवमहः ।

www.swargarohan.org
Mahabharata - 153 - Adi Parva

िनःसृतो भगवान्धमर्ः सवर्लोकसुखावहः ॥३०॥


ऽयःतःय वराः पुऽाः सवर्भत
ू मनोहराः ।
शमः काम हषर् तेजसा लोकधािरणः ॥३१॥
कामःय तु रितभार्यार् शमःय ूाि रङ्गना ।
नन्द तु भायार् हषर्ःय यऽ लोकाः ूिति ताः ॥३२॥
मर चेः कँयपः पुऽः कँयपःय सुरासुराः ।
जिज्ञरे नृपशादर् ल
ू लोकानां ूभवःतु सः ॥३३॥
त्वा ी तु सिवतुभार्यार् वडवा पधािरणी ।
असूयत महाभागा सान्तिरक्षेऽि नावुभौ ॥३४॥
ादशैवािदतेः पुऽाः शबमु या नरािधप ।
तेषामवरजो िवंणुयऽ
र् लोकाः ूिति ताः ॥३५॥
ऽयि श
ं त इत्येते दे वाःतेषामहं तव ।
अन्वयं संूवआयािम पक्षै कुलतो गणान ् ॥३६॥
रुिाणामपरः पक्षः सा यानां मरुतां तथा ।
वसूनां भागर्वं िव ाि ेदेवांःतथैव च ॥३७॥
वैनतेयःतु गरुडो बलवानरुणःतथा ।
बृहःपित भगवानािदत्येंवेव गण्यते ॥३८॥
अि यां गु कािन्वि सव ष यःतथा पशून ् ।
एष दे वगणो राजन्क ितर्तःतेऽनुपूवश
र् ः ।
यं क तर्ियत्वा मनुजः सवर्पापैः ूमु यते ॥३९॥
ॄ णो दयं िभ वा िनःसृतो भगवान्भृगःु ।
भृगोः पुऽः किविवर् ा शुबः किवसुतो महः ॥४०॥
ऽैलोक्यूाणयाऽाथ वषार्वष भयाभये ।
ःवयंभव
ु ा िनयु ः सन्भुवनं पिरधावित ॥४१॥
योगाचाय महाबुि दत्यानामभव रुः
ु ।
सुराणां चािप मेधावी ॄ चार यतोतः ॥४२॥
तिःमिन्नयु े िवभुना योगक्षेमाय भागर्वे ।
अन्यमुत्पादयामास पुऽं भृगुरिनिन्दतम ् ॥४३॥
यवनं द तपसं धमार्त्मानं मनीिषणम ् ।
यः स रोषा युतो गभार्न्मातुम क्षाय भारत ॥४४॥
आरुषी तु मनोः कन्या तःय प ी मनीिषणः ।
औवर्ःतःयां समभवदरुंू िभ वा महायशाः ।

www.swargarohan.org
Mahabharata - 154 - Adi Parva

महातपा महातेजा बाल एव गुणय


ै त
ुर् ः ॥४५॥
ऋचीकःतःय पुऽःतु जमदिग्नःततोऽभवत ् ।
जमदग्नेःतु चत्वार आसन्पुऽा महात्मनः ॥४६॥
रामःतेषां जघन्योऽभूदजघन्यैगण
ुर् य
ै त
ुर् ः ।
सवर्श ा कुशलः क्षिऽयान्तकरो वशी ॥४७॥
औवर्ःयासीत्पुऽशतं जमदिग्नपुरोगमम ् ।
तेषां पुऽसहॐािण बभूवुभग
र्ृ िु वःतरः ॥४८॥
ौ पुऽौ ॄ णःत्वन्यौ ययोिःत ित लक्षणम ् ।
लोके धाता िवधाता च यौ िःथतौ मनुना सह ॥४९॥
तयोरे व ःवसा दे वी लआमीः प गृहा शुभा ।
तःयाःतु मानसाः पुऽाःतुरगा व्योमचािरणः ॥५०॥
वरुणःय भायार् ज्ये ा तु शुबा े वी व्यजायत ।
तःयाः पुऽं बलं िवि सुरां च सुरनिन्दनीम ् ॥५१॥
ूजानामन्नकामानामन्योन्यपिरभक्षणात ् ।
अधमर्ःतऽ संजातः सवर्भत
ू िवनाशनः ॥५२॥
तःयािप िनरितभार्
ृ यार् नैरृ ता येन राक्षसाः ।
घोराःतःया यः पुऽाः पापकमर्रताः सदा ।
भयो महाभय व
ै मृत्युभत
ूर् ान्तकःतथा ॥५३॥
काक ं ँयेनीं च भासीं च धृतरा ीं तथा शुक म ् ।
ताॆा तु सुषुवे दे वी प चैता लोकिवौुताः ॥५४॥
उलूकान्सुषुवे काक ँयेनी ँयेनान्व्यजायत ।
भासी भासानजनय ीां
ृ व
ै जनािधप ॥५५॥
धृतरा ी तु हं सां कलहं सां सवर्शः ।
चबवाकां भिं ते ूजज्ञे सा तु भािमनी ॥५६॥
शुक िवजज्ञे धमर्ज्ञ शुकानेव मनिःवनी ।
क याणगुणसंपन्ना सवर्लक्षणपूिजता ॥५७॥
नव बोधवशा नार ः ूजज्ञेऽप्यात्मसंभवाः ।
मृगीं च मृगमन्दां च हिरं भिमनामिप ॥५८॥
मातङ्गीमथ शादर् ल
ू ीं ेतां सुरिभमेव च ।
सवर्लक्षणसंपन्नां सुरसां च यशिःवनीम ् ॥५९॥
अपत्यं तु मृगाः सव मृग्या नरवरात्मज ।
ऋक्षा मृगमन्दायाः सृमरा मरा अिप ॥६०॥

www.swargarohan.org
Mahabharata - 155 - Adi Parva

ततःत्वैरावतं नागं जज्ञे भिमना सुतम ् ।


ऐरावतः सुतःतःया दे वनागो महागजः ॥६१॥
हयार् हरयोऽपत्यं वानरा तरिःवनः ।
गोलाङ्गूलां भिं ते हयार्ः पुऽान्ूचक्षते ॥६२॥
ूजज्ञे त्वथ शादर् ल
ू ी िसंहान्व्यायां भारत ।
िपन महाभाग सवार्नेव न संशयः ॥६३॥
मातङ्ग्याःत्वथ मातङ्गा अपत्यािन नरािधप ।
िदशागजं तु ेता यं ेताजनयदाशुगम ् ॥६४॥
तथा दिहतरौ
ु राजन्सुरिभव व्यजायत ।
रोिहणीं चैव भिं ते गन्धव च यशिःवनीम ् ।
रोिहण्यां जिज्ञरे गावो गन्धव्या वािजनः सुताः ॥६५॥
सुरसाजनयन्नागाुाजन्कि ू पन्नगान ् ।
स िपण्डफलान्वृक्षाननलािप व्यजायत ।
अनलायाः शुक पुऽी क वाःतु सुरसा सुता ॥६६॥
अरुणःय भायार् ँयेनी तु वीयर्वन्तौ महाबलौ ।
संपाितं जनयामास तथैव च जटायुषम ् ।
ौ पुऽौ िवनतायाःतु िव यातौ गरुडारुणौ ॥६७॥
इत्येष सवर्भत
ू ानां महतां मनुजािधप ।
ूभवः क ितर्तः सम्य या मितमतां वर ॥६८॥
यं ौुत्वा पुरुषः सम्यक्पूतो भवित पाप्मनः ।
सवर्ज्ञतां च लभते गितम यां च िवन्दित ॥६९॥
* * *
६१. जनमेजय उवाच
दे वानां दानवानां च यक्षाणामथ रक्षसाम ् ।
अन्येषां चैव भूतानां सवषां भगवन्नहम ् ॥०१॥
ौोतुिम छािम त वेन मानुषेषु महात्मनाम ् ।
जन्म कमर् च भूतानामेतेषामनुपूवश
र् ः ॥०२॥
वैशंपायन उवाच
मानुषेषु मनुंयेन्ि संभत
ू ा ये िदवौकसः ।
ूथमं दानवां व
ै तांःते वआयािम सवर्शः ॥०३॥
िवूिचि िरित यातो य आसी ानवषर्भः ।
जरासंध इित यातः स आसीन्मनुजषर्भः ॥०४॥

www.swargarohan.org
Mahabharata - 156 - Adi Parva

िदतेः पुऽःतु यो राजिन्हरण्यकिशपुः ःमृतः ।


स जज्ञे मानुषे लोके िशशुपालो नरषर्भः ॥०५॥
सं॑ाद इित िव यातः ू॑ादःयानुजःतु यः ।
स श य इित िव यातो जज्ञे बा कपुंगवः ॥०६॥
अनु॑ादःतु तेजःवी योऽभूत् यातो जघन्यजः ।
धृ केतुिरित यातः स आसीन्मनुजे रः ॥०७॥
यःतु राजि शिबनार्म दै तेयः पिरक ितर्तः ।
िम
ु इत्यिभिव यातः स आसी िव
ु पािथर्वः ॥०८॥
बांकलो नाम यःतेषामासीदसुरस मः ।
भगद इित यातः स आसीन्मनुजे रः ॥०९॥
अयःिशरा अ िशरा अयःशङ्कु वीयर्वान ् ।
तथा गगनमूधार् च वेगवां ाऽ प चमः ॥१०॥
प चैते जिज्ञरे राजन्वीयर्वन्तो महासुराः ।
केकयेषु महात्मानः पािथर्वषर्भस माः ॥११॥
केतुमािनित िव यातो यःततोऽन्यः ूतापवान ् ।
अिमतौजा इित यातः पृिथव्यां सोऽभवन्नृपः ॥१२॥
ःवभार्नुिरित िव यातः ौीमान्यःतु महासुरः ।
उमसेन इित यात उमकमार् नरािधपः ॥१३॥
यःत्व इित िव यातः ौीमानासीन्महासुरः ।
अशोको नाम राजासीन्महावीयर्पराबमः ॥१४॥
तःमादवरजो यःतु राजन्न पितः ःमृतः ।
दै तेयः सोऽभविाजा हािदर् क्यो मनुजषर्भः ॥१५॥
वृषपवित िव यातः ौीमान्यःतु महासुरः ।
द घर्ूज्ञ इित यातः पृिथव्यां सोऽभवन्नृपः ॥१६॥
अजकःत्वनुजो राजन्य आसी षपवर्
ृ णः ।
स म ल इित िव यातः पृिथव्यामभवन्नृपः ॥१७॥
अ मीव इित यातः स ववान्यो महासुरः ।
रोचमान इित यातः पृिथव्यां सोऽभवन्नृपः ॥१८॥
सूआमःतु मितमाुाजन्क ितर्मान्यः ूक ितर्तः ।
बृहन्त इित िव यातः िक्षतावासीत्स पािथर्वः ॥१९॥
तुहु ण्ड इित िव यातो य आसीदसुरो मः ।
सेनािबन्दिरित
ु यातः स बभूव नरािधपः ॥२०॥

www.swargarohan.org
Mahabharata - 157 - Adi Parva

इसृपा नाम यःतेषामसुराणां बलािधकः ।


पापिजन्नाम राजासी िव
ु िव यातिवबमः ॥२१॥
एकचब इित यात आसी ःतु महासुरः ।
ूितिवन् य इित यातो बभूव ूिथतः िक्षतौ ॥२२॥
िव पाक्षःतु दै तेयि ऽयोधी महासुरः ।
िचऽवमित िव यातः िक्षतावासीत्स पािथर्वः ॥२३॥
हरःत्विरहरो वीर आसी ो दानवो मः ।
सुवाःतुिरित िव यातः स जज्ञे मनुजषर्भः ॥२४॥
अहरःतु महातेजाः शऽुपक्षक्षयंकरः ।
बा को नाम राजा स बभूव ूिथतः िक्षतौ ॥२५॥
िनचन्ि न्िवक्ऽ य आसीदसुरो मः ।
मु जकेश इित यातः ौीमानासीत्स पािथर्वः ॥२६॥
िनकुम्भःत्विजतः सं ये महामितरजायत ।
भूमौ भूिमपितः ौे ो दे वािधप इित ःमृतः ॥२७॥
शरभो नाम यःतेषां दै तेयानां महासुरः ।
पौरवो नाम राजिषर्ः स बभूव नरे िंवह ॥२८॥
ि तीयः शलभःतेषामसुराणां बभूव यः ।
ू॑ादो नाम बा कः स बभूव नरािधपः ॥२९॥
चन्िःतु िदितजौे ो लोके तारािधपोपमः ।
ऋिषको नाम राजिषर्बभ
र् व
ू नृपस मः ॥३०॥
मृतपा इित िव यातो य आसीदसुरो मः ।
पि मानूपकं िवि तं नृपं नृपस म ॥३१॥
गिव ःतु महातेजा यः ू यातो महासुरः ।
िमसे
ु न इित यातः पृिथव्यां सोऽभवन्नृपः ॥३२॥
मयूर इित िव यातः ौीमान्यःतु महासुरः ।
स िव इित िव यातो बभूव पृिथवीपितः ॥३३॥
सुपणर् इित िव यातःतःमादवरजःतु यः ।
कालक ितर्िरित यातः पृिथव्यां सोऽभवन्नृपः ॥३४॥
चन्िहन्तेित यःतेषां क ितर्तः ूवरोऽसुरः ।
शुनको नाम राजिषर्ः स बभूव नरािधपः ॥३५॥
िवनाशनःतु चन्िःय य आ यातो महासुरः ।
जानिकनार्म राजिषर्ः स बभूव नरािधपः ॥३६॥

www.swargarohan.org
Mahabharata - 158 - Adi Parva

द घर्िज ःतु कौरव्य य उ ो दानवषर्भः ।


कािशराज इित यातः पृिथव्यां पृिथवीपितः ॥३७॥
महं तु सुषुवे यं तं िसंह चन्िाकर्मदर् नम ् ।
बाथ इत्यिभिव यातः सोऽभवन्मनुजािधपः ॥३८॥
अनायुषःतु पुऽाणां चतुणा ूवरोऽसुरः ।
िवक्षरो नाम तेजःवी वसुिमऽोऽभवन्नृपः ॥३९॥
ि तीयो िवक्षरा ःतु नरािधप महासुरः ।
पांसरु ा ािधप इित िवौुतः सोऽभवन्नृपः ॥४०॥
बलवीर इित यातो यःत्वासीदसुरो मः ।
पौण्समत्ःयक इत्येव स बभूव नरािधपः ॥४१॥
वृऽ इत्यिभिव यातो यःतु राजन्महासुरः ।
मिणमान्नाम राजिषर्ः स बभूव नरािधपः ॥४२॥
बोधहन्तेित यःतःय बभूवावरजोऽसुरः ।
दण्ड इत्यिभिव यातः स आसीन्नृपितः िक्षतौ ॥४३॥
बोधवधर्न इत्येव यःत्वन्यः पिरक ितर्तः ।
दण्डधार इित यातः सोऽभवन्मनुजे रः ॥४४॥
कालकायाःतु ये पुऽाःतेषाम ौ नरािधपाः ।
जिज्ञरे राजशादर् ल
ू शादर् ल
ू समिवबमाः ॥४५॥
मगधेषु जयत्सेनः ौीमानासीत्स पािथर्वः ।
अ ानां ूवरःतेषां कालेयानां महासुरः ॥४६॥
ि तीयःतु ततःतेषां ौीमान्हिरहयोपमः ।
अपरािजत इत्येव स बभूव नरािधपः ॥४७॥
तृतीयःतु महाराज महाबाहमर्
ु हासुरः ।
िनषादािधपितजर्ज्ञे भुिव भीमपराबमः ॥४८॥
तेषामन्यतमो यःतु चतुथःर् पिरक ितर्तः ।
ौेिणमािनित िव यातः िक्षतौ राजिषर्स मः ॥४९॥
प चमःतु बभूवैषां ूवरो यो महासुरः ।
महौजा इित िव यातो बभूवेह परं तपः ॥५०॥
ष ःतु मितमान्यो वै तेषामासीन्महासुरः ।
अभीरुिरित िव यातः िक्षतौ राजिषर्स मः ॥५१॥
समुिसेन नृपःतेषामेवाभव णात ् ।
िवौुतः सागरान्तायां िक्षतौ धमार्थत
र् विवत ् ॥५२॥

www.swargarohan.org
Mahabharata - 159 - Adi Parva

बृहन्नामा मःतेषां कालेयानां परं तपः ।


बभूव राजन्धमार्त्मा सवर्भत
ू िहते रतः ॥५३॥
गणः बोधवशो नाम यःते राजन्ूक ितर्तः ।
ततः संजिज्ञरे वीराः िक्षतािवह नरािधपाः ॥५४॥
निन्दकः कणर्वे िस ाथर्ः क टकःतथा ।
सुवीर सुबाहु महावीरोऽथ बाि कः ॥५५॥
बोधो िविचत्यः सुरसः ौीमान्नील भूिमपः ।
वीरधामा च कौरव्य भूिमपाल नामतः ॥५६॥
दन्तवक्ऽ नामासी जर्
ु य ैव नामतः ।
रुक्मी च नृपशादर् ल
ू ो राजा च जनमेजयः ॥५७॥
आषाढो वायुवेग भूिरतेजाःतथैव च ।
एकलव्यः सुिमऽ वाटधानोऽथ गोमुखः ॥५८॥
का षका राजानः क्षेमधूितर्ःतथैव च ।
ौुतायुरु व व
ै बृहत्सेनःतथैव च ॥५९॥
क्षेमोमतीथर्ः कुहरः किलङ्गेषु नरािधपः ।
मितमां मनुंयेन्ि ई र े ित िवौुतः ॥६०॥
गणात्बोधवशादे वं राजपूगोऽभवित्क्षतौ ।
जातः पुरा महाराज महाक ितर्मह
र् ाबलः ॥६१॥
यःत्वासी े वको नाम दे वराजसम िु तः ।
स गन्धवर्पितमुर् यः िक्षतौ जज्ञे नरािधपः ॥६२॥
बृहःपतेबह
र्ृ त्क तदवषिवर्ि भारत ।
अंशा िोणं समुत्पन्नं भार ाजमयोिनजम ् ॥६३॥
धिन्वनां नृपशादर् ल
ू यः स सवार् िव मः ।
बृहत्क ितर्मह
र् ातेजाः संजज्ञे मनुजेिंवह ॥६४॥
धनुवदे च वेदे च यं तं वेदिवदो िवदःु ।
विर िमन्िकमार्णं िोणं ःवकुलवधर्नम ् ॥६५॥
महादे वान्तका यां च कामात्बोधा च भारत ।
एकत्वमुपपन्नानां जज्ञे शूरः परं तपः ॥६६॥
अ त्थामा महावीयर्ः शऽुपक्षक्षयंकरः ।
वीरः कमलपऽाक्षः िक्षतावासीन्नरािधप ॥६७॥
जिज्ञरे वसवःत्व ौ गङ्गायां शंतनोः सुताः ।
विस ःय च शापेन िनयोगा ासवःय च ॥६८॥

www.swargarohan.org
Mahabharata - 160 - Adi Parva

तेषामवरजो भींमः कु णामभयंकरः ।


मितमान्वेदिव ाग्मी शऽुपक्षक्षयंकरः ॥६९॥
जामदग्न्येन रामेण यः स सवर्िवदां वरः ।
अयु यत महातेजा भागर्वेण महात्मना ॥७०॥
यःतु राजन्कृ पो नाम ॄ िषर्रभवित्क्षतौ ।
रुिाणां तं गणाि ि संभत
ू मितपौरुषम ् ॥७१॥
शकुिननार्म यःत्वासीिाजा लोके महारथः ।
ापरं िवि तं राजन्संभत
ू मिरमदर् नम ् ॥७२॥
सात्यिकः सत्यसंधःतु योऽसौ वृिंणकुलो हः ।
पक्षात्स जज्ञे मरुतां दे वानामिरमदर् नः ॥७३॥
िपद
ु ािप राजिषर्ःतत एवाभव णात ् ।
मानुषे नृप लोकेऽिःमन्सवर्श भृतां वरः ॥७४॥
तत कृ तवमार्णं िवि राज जनािधपम ् ।
जातमूितकमार्णं क्षिऽयषर्भस मम ् ॥७५॥
मरुतां तु गणाि ि संजातमिरमदर् नम ् ।
िवराटं नाम राजिष पररा ूतापनम ् ॥७६॥
अिर ायाःतु यः पुऽो हं स इत्यिभिवौुतः ।
स गन्धवर्पितजर्ज्ञे कुरुवंशिववधर्नः ॥७७॥
धृतरा इित यातः कृ ंण ै पायनादिप ।
द घर्बाहमर्
ु हातेजाः ूज्ञाचक्षुनरर् ािधपः ।
मातुद षादृषेः कोपादन्ध एव व्यजायत ॥७८॥
अऽेःतु सुमहाभागं पुऽं पुऽवतां वरम ् ।
िवदरंु िवि लोकेऽिःम जातं बुि मतां वरम ् ॥७९॥
कलेरंशा ु संजज्ञे भुिव दय
ु धनो नृपः ।
दबु
ु िर् दर् म
ु िर् त व
ै कु णामयशःकरः ॥८०॥
जगतो यः स सवर्ःय िवि ः किलपूरुषः ।
यः सवा घातयामास पृिथवीं पुरुषाधमः ।
येन वैरं समु ं भूतान्तकरणं महत ् ॥८१॥
पौलःत्या ॅातरः सव जिज्ञरे मनुजेिंवह ।
शतं दःशा
ु सनाद नां सवषां बूरकमर्णाम ् ॥८२॥
दमु
ु खर् ो दःसह
ु व
ै ये चान्ये नानुशि दताः ।
दय
ु धनसहायाःते पौलःत्या भरतषर्भ ॥८३॥

www.swargarohan.org
Mahabharata - 161 - Adi Parva

धमर्ःयांशं तु राजानं िवि राजन्युिधि रम ् ।


भीमसेनं तु वातःय दे वराजःय चाजुन
र् म ् ॥८४॥
अि नोःतु तथैवांशौ पेणाूितमौ भुिव ।
नकुलः सहदे व सवर्लोकमनोहरौ ॥८५॥
यः सुवचार् इित यातः सोमपुऽः ूतापवान ् ।
अिभमन्युबह
र्ृ त्क ितर्रजुन
र् ःय सुतोऽभवत ् ॥८६॥
अग्नेरंशं तु िवि त्वं धृ म्
ु नं महारथम ् ।
िशखिण्डनमथो राजन् ीपुंसं िवि राक्षसम ् ॥८७॥
िौपदे या ये प च बभूवुभरर् तषर्भ ।
िव ेदेवगणाुाजंःतािन्वि भरतषर्भ ॥८८॥
आमु कवचः कण यःतु जज्ञे महारथः ।
िदवाकरःय तं िवि दे वःयांशमनु मम ् ॥८९॥
यःतु नारायणो नाम दे वदे वः सनातनः ।
तःयांशो मानुषेंवासी ासुदेवः ूतापवान ् ॥९०॥
शेषःयांशःतु नागःय बलदे वो महाबलः ।
सनत्कुमारं ू म्
ु नं िवि राजन्महौजसम ् ॥९१॥
एवमन्ये मनुंयेन्ि बहव ऽशा िदवौकसाम ् ।
जिज्ञरे वसुदेवःय कुले कुलिववधर्नाः ॥९२॥
गणःत्वप्सरसां यो वै मया राजन्ूक ितर्तः ।
तःय भागः िक्षतौ जज्ञे िनयोगा ासवःय च ॥९३॥
तािन षोडश दे वीनां सहॐािण नरािधप ।
बभूवुमार्नुषे लोके नारायणपिरमहः ॥९४॥
िौयःतु भागः संजज्ञे रत्यथ पृिथवीतले ।
िपदःय
ु कुले कन्या वेिदम यादिनिन्दता ॥९५॥
नाित॑ःवा न महती नीलोत्पलसुगिन्धनी ।
प ायताक्षी सुौोणी अिसतायतमूधज
र् ा ॥९६॥
सवर्लक्षणसंपन्ना वैडूयर्मिणसंिनभा ।
प चानां पुरुषेन्िाणां िच ूमिथनी रहः ॥९७॥
िसि धृिर् त ये दे व्यौ प चानां मातरौ तु ते ।
कुन्ती माि च जज्ञाते मितःतु सुबलात्मजा ॥९८॥
इित दे वासुराणां ते गन्धवार्प्सरसां तथा ।
अंशावतरणं राजुाक्षसानां च क ितर्तम ् ॥९९॥

www.swargarohan.org
Mahabharata - 162 - Adi Parva

ये पृिथव्यां समु ता
ू राजानो यु दमर्
ु दाः ।
महात्मानो यदनां
ू च ये जाता िवपुले कुले ॥१००॥
धन्यं यशःयं पुऽीयमायुंयं िवजयावहम ् ।
इदमंशावतरणं ौोतव्यमनसूयता ॥१०१॥
अंशावतरणं ौुत्वा दे वगन्धवर्रक्षसाम ् ।
ूभवाप्ययिवत्ूाज्ञो न कृ ले ंववसीदित ॥१०२॥
* * *
६२. जनमेजय उवाच
त्व ः ौुतिमदं ॄ न्दे वदानवरक्षसाम ् ।
अंशावतरणं सम्यग्गन्धवार्प्सरसां तथा ॥०१॥
इमं तु भूय इ छािम कु णां वंशमािदतः ।
क यमानं त्वया िवू िवूिषर्गणसंिनधौ ॥०२॥
वैशंपायन उवाच
पौरवाणां वंशकरो दःषन्तो
ु नाम वीयर्वान ् ।
पृिथव्या तुरन्ताया गो ा भरतस म ॥०३॥
चतुभार्गं भुवः कृ त्ःनं स भुङ् े मनुजे रः ।
समुिावरणां ािप दे शान्स सिमितंजयः ॥०४॥
आम्ले छाटिवकान्सवार्न्स भुङ् े िरपुमदर् नः ।
र ाकरसमुिान्तां ातुवण्
र् यर्जनावृतान ् ॥०५॥
न वणर्सक
ं रकरो नाकृ ंयकरकृ ज्जनः ।
न पापकृ त्कि दासी िःमुाजिन शासित ॥०६॥
धम्या रितं सेवमाना धमार्थार्विभपेिदरे ।
तदा नरा नरव्याय तिःम जनपदे रे ॥०७॥
नासी चोरभयं तात न क्षुधाभयमण्विप ।
नासी व्यािधभयं चािप तिःम जनपदे रे ॥०८॥
ःवैधम
र् रे िमरे वणार् दै वे कमर्िण िनःःपृहाः ।
तमािौत्य मह पालमासं व
ै ाकुतोभयाः ॥०९॥
कालवष च पजर्न्यः सःयािन फलविन्त च ।
सवर्र समृ ा च मह वसुमती तदा ॥१०॥
स चा तमहावीय
ु वळसंहननो युवा ।
उ म्य मन्दरं दो या हरे त्सवनकाननम ् ॥११॥
धनुंयथ गदायु े त्सरुूहरणेषु च ।

www.swargarohan.org
Mahabharata - 163 - Adi Parva

नागपृ ेऽ पृ े च बभूव पिरिनि तः ॥१२॥


बले िवंणुसम ासी ेजसा भाःकरोपमः ।
अक्षु धत्वेऽणर्वसमः सिहंणुत्वे धरासमः ॥१३॥
संमतः स मह पालः ूसन्नपुररा वान ् ।
भूयो धमर्परै भार्वैिवर्िदतं जनमावसत ् ॥१४॥
* * *
६३. वैशंपायन उवाच
स कदािचन्महाबाहःु ूभूतबलवाहनः ।
वनं जगाम गहनं हयनागशतैवत
र्ृ ः ॥०१॥
ख गशि धरै व रै गद
र् ामुसलपािणिभः ।
ूासतोमरहःतै ययौ योधशतैवत
र्ृ ः ॥०२॥
िसंहनादै योधानां शङ्खदन्दिभिनःवनै
ु ु ः ।
रथनेिमःवनै ािप सनागवरबृंिहतैः ॥०३॥
हे िषतःवनिमौै आवेिडताःफोिटतःवनैः ।
आसीित्कलिकलाश दःतिःमन्ग छित पािथर्वे ॥०४॥
ूासादवरशृङ्गःथाः परया नृपशोभया ।
ददृशुःतं ि यःतऽ शूरमात्मयशःकरम ् ॥०५॥
शबोपममिमऽ नं परवारणवारणम ् ।
पँयन्तः ीगणाःतऽ श पािणं ःम मेिनरे ॥०६॥
अयं स पुरुषव्यायो रणेऽ तपराबमः
ु ।
यःय बाहबलं
ु ूाप्य न भवन्त्यसु णाः ॥०७॥
इित वाचो ॄुवन्त्यःताः ि यः ूेम्णा नरािधपम ् ।
तु ु वुः पुंपवृ ी ससृजुःतःय मूधिर् न ॥०८॥
तऽ तऽ च िवूेन्िै ः ःतूयमानः समन्ततः ।
िनयर्यौ परया ूीत्या वनं मृगिजघांसया ॥०९॥
सुदरमनु
ू जग्मुःतं पौरजानपदाःतदा ।
न्यवतर्न्त ततः प ादनुज्ञाता नृपेण ह ॥१०॥
सुपणर्ूितमेनाथ रथेन वसुधािधपः ।
मह मापूरयामास घोषेण िऽिदवं तथा ॥११॥
स ग छन्ददृशे धीमान्नन्दनूितमं वनम ् ।
िब वाकर्खिदराक ण किपत्थधवसंकुलम ् ॥१२॥
िवषमं पवर्तूःथैरँमिभ समावृतम ् ।

www.swargarohan.org
Mahabharata - 164 - Adi Parva

िनजर्लं िनमर्नुंयं च बहयोजनमायतम


ु ् ।
मृगसंघैवत
र्ृ ं घोरै रन्यै ािप वनेचरै ः ॥१३॥
त नं मनुजव्यायः सभृत्यबलवाहनः ।
लोडयामास दःषन्तः
ु सूदयिन्विवधान्मृगान ् ॥१४॥
बाणगोचरसंूा ांःतऽ व्यायगणान्बहन
ू ् ।
पातयामास दःषन्तो
ु िनिबर्भेद च सायकैः ॥१५॥
दरःथान्सायक
ू ैः कांि दिभनत्स नरषर्भः ।
अ याशमागतां ान्यान्ख गेन िनरकृ न्तत ॥१६॥
कांि दे णान्स िनजर् ने शक्त्या शि मतां वरः ।
गदामण्डलत वज्ञ चारािमतिवबमः ॥१७॥
तोमरै रिसिभ ािप गदामुसलकपर्णःै ।
चचार स िविन नन्वै वन्यांःतऽ मृगि जान ् ॥१८॥
राज्ञा चा तवीयण
ु योधै समरिूयैः ।
लो यमानं महारण्यं तत्यजु महामृगाः ॥१९॥
तऽ िवितसं
ु घािन हतयूथपतीिन च ।
मृगयूथान्यथौत्सुक्या छ दं चबुःततःततः ॥२०॥
शुंकां चािप नद ं गत्वा जलनैराँयकिशर्ताः ।
व्यायामक्लान्त दयाः पतिन्त ःम िवचेतसः ॥२१॥
क्षुित्पपासापर ता ौान्ता पितता भुिव ।
केिच ऽ नरव्यायैरभआयन्त बुभिु क्षतैः ॥२२॥
केिचदिग्नमथोत्पा सिम य च वनेचराः ।
भक्षयिन्त ःम मांसािन ूकु य िविधव दा ॥२३॥
तऽ केिच जा म ा बिलनः श िवक्षताः ।
संको यामकरान्भीताः ूिविन्त ःम वेिगताः ॥२४॥
शकृ न्मूऽं सृजन्त क्षरन्तः शोिणतं बहु ।
वन्या गजवराःतऽ ममृदमर्
ु नुजान्बहन
ू ् ॥२५॥
त नं बलमेघेन शरधारे ण संवत
ृ म् ।
व्यरोचन्मिहषाक ण राज्ञा हतमहामृगम ् ॥२६॥
* * *
६४. वैशंपायन उवाच
ततो मृगसहॐािण हत्वा िवपुलवाहनः ।
राजा मृगूसङ्गेन वनमन्यि वेश ह ॥०१॥

www.swargarohan.org
Mahabharata - 165 - Adi Parva

एक एवो मबलः क्षुित्पपासासमिन्वतः ।


स वनःयान्तमासा महद िरणमासदत ् ॥०२॥
त चाप्यतीत्य नृपितरु माौमसंयुतम ् ।
मनःू ादजननं दृि कान्तमतीव च ।
शीतमारुतसंयु ं जगामान्यन्मह नम ् ॥०३॥
पुिंपतैः पादपैः क णर्मतीव सुखशा लम ् ।
िवपुलं मधुरारावैनार्िदतं िवहगैःतथा ॥०४॥
ूवृ िवटपैवक्ष
र्ृ ःै सुख छायैः समावृतम ् ।
ष पदाघूिणर्तलतं लआम्या परमया युतम ् ॥०५॥
नापुंपः पादपः कि न्नाफलो नािप कण्टक ।
ष पदै वार्प्यनाक णर्ःतिःमन्वै काननेऽभवत ् ॥०६॥
िवहगैनार्िदतं पुंपैरलंकृतमतीव च ।
सवर्तक
ुर् ु सुमव
ै क्ष
र्ृ रै तीव सुखशा लम ् ।
मनोरमं महे ंवासो िववेश वनमु मम ् ॥०७॥
मारुतागिलताःतऽ िमाः
ु कुसुमशािलनः ।
पुंपवृि ं िविचऽां ःम व्यसृजः
ं ते पुनः पुनः ॥०८॥
िदवःपृशोऽथ संघु ाः पिक्षिभमर्धुरःवरै ः ।
िवरे जःु पादपाःतऽ िविचऽकुसुमाम्बराः ॥०९॥
तेषां तऽ ूवालेषु पुंपभारावनािमषु ।
रुविन्त रावं िवहगाः ष पदै ः सिहता मृद ु ॥१०॥
तऽ ूदे शां बहन्क
ू ु सुमोत्करमिण्डतान ् ।
लतागृहपिरिक्ष ान्मनसः ूीितवधर्नान ् ।
संपँयन्स महातेजा बभूव मुिदतःतदा ॥११॥
परःपराि शाखैः पादपैः कुसुमािचतैः ।
अशोभत वनं त म
ै ह
र् े न्ि वजसंिनभैः ॥१२॥
सुखशीतः सुगन्धी च पुंपरे णव
ु होऽिनलः ।
पिरबामन्वने वृक्षानुपैतीव िररं सया ॥१३॥
एवंगण
ु समायु ं ददशर् स वनं नृपः ।
नद क छो वं कान्तमुि लत वजसंिनभम ् ॥१४॥
ूेक्षमाणो वनं त ु सुू िवहं गमम ् ।
आौमूवरं रम्यं ददशर् च मनोरमम ् ॥१५॥
नानावृक्षसमाक ण संूज्विलतपावकम ् ।

www.swargarohan.org
Mahabharata - 166 - Adi Parva

यितिभवार्लिख यै वृतं मुिनगणािन्वतम ् ॥१६॥


अग्न्यागारै बहिभः
ु पुंपसंःतरसंःतृतम ् ।
महाक छै बृह
र् ि िवॅािजतमतीव च ॥१७॥
मािलनीमिभतो राजन्नद ं पुण्यां सुखोदकाम ् ।
नैकपिक्षगणाक णा तपोवनमनोरमाम ् ।
तऽ व्यालमृगान्सौम्यान्पँयन्ूीितमवाप सः ॥१८॥
तं चाप्यितरथः ौीमानाौमं ूत्यप त ।
दे वलोकूतीकाशं सवर्तः सुमनोहरम ् ॥१९॥
नद माौमसंि ां पुण्यतोयां ददशर् सः ।
सवर्ूाणभृतां तऽ जननीिमव िवि ताम ् ॥२०॥
सचबवाकपुिलनां पुंपफेनूवािहनीम ् ।
सिकंनरगणावासां वानरक्षर्िनषेिवताम ् ॥२१॥
पुण्यःवा यायसंघु ां पुिलनैरुपशोिभताम ् ।
म वारणशादर् ल
ू भुजगेन्ििनषेिवताम ् ॥२२॥
नद माौमसंब ां दृं वाौमपदं तथा ।
चकारािभूवेशाय मितं स नृपितःतदा ॥२३॥
अलंकृतं पवत्या मािलन्या रम्यतीरया ।
नरनारायणःथानं गङ्गयेवोपशोिभतम ् ।
म बिहर् णसंघु ं ूिववेश मह नम ् ॥२४॥
तत्स चैऽरथू यं समुपेत्य नरे रः ।
अतीव गुणसंपन्नमिनदँयं च वचर्सा ।
महिष काँयपं ि ु मथ कण्वं तपोधनम ् ॥२५॥
रिथनीम संबाधां पदाितगणसंकुलाम ् ।
अवःथाप्य वन ािर सेनािमदमुवाच सः ॥२६॥
मुिनं िवरजसं ि ुं गिमंयािम तपोधनम ् ।
काँयपं ःथीयतामऽ यावदागमनं मम ॥२७॥
त नं नन्दनू यमासा मनुजे रः ।
क्षुित्पपासे जहौ राजा हष चावाप पुंकलम ् ॥२८॥
सामात्यो राजिलङ्गािन सोऽपनीय नरािधपः ।
पुरोिहतसहाय जगामाौममु मम ् ।
िददृक्षुःतऽ तमृिषं तपोरािशमथाव्ययम ् ॥२९॥
ॄ लोकूतीकाशमाौमं सोऽिभवीआय च ।

www.swargarohan.org
Mahabharata - 167 - Adi Parva

ष पदो तसंघु ं नानाि ज गणायुतम ् ॥३०॥


ऋचो ब ृ चमु यै ूेयम
र् ाणाः पदबमैः ।
शुौाव मनुजव्यायो िवततेिंवह कमर्सु ॥३१॥
यज्ञिव ाङ्गिवि बमि बमानिप ।
अिमतात्मिभः सुिनयतैः शुशुभे स तदाौमः ॥३२॥
अथवर्वेदूवराः पूगयािज्ञक संमताः ।
संिहतामीरयिन्त ःम पदबमयुतां तु ते ॥३३॥
श दसंःकारसंयु ं ॄुवि ापरै ि र् जःै ।
नािदतः स बभौ ौीमान्ॄ लोक इवाौमः ॥३४॥
यज्ञसंःकारिवि बमिशक्षा िवशारदै ः ।
न्यायत वाथर्िवज्ञानसंपन्नैवदपारगैः ॥३५॥
नानावाक्यसमाहारसमवायिवशारदै ः ।
िवशेषकायर्िवि मोक्षधमर्परायणैः ॥३६॥
ःथापनाक्षेपिस ान्तपरमाथर्ज्ञतां गतैः ।
लोकायितकमु यै समन्तादनुनािदतम ् ॥३७॥
तऽ तऽ च िवूेन्िािन्नयतान्संिशतोतान ् ।
जपहोमपरािन्स ान्ददशर् परवीरहा ॥३८॥
आसनािन िविचऽािण पुंपविन्त मह पितः ।
ूय ोपिहतािन ःम दृं वा िवःमयमागमत ् ॥३९॥
दे वतायतनानां च पूजां ूेआय कृ तां ि जैः ।
ॄ लोकःथमात्मानं मेने स नृपस मः ॥४०॥
स काँयपतपोगु माौमूवरं शुभम ् ।
नातृप्यत्ूेक्षमाणो वै तपोधनगणैयत
ुर् म ् ॥४१॥
स काँयपःयायतनं महाोतैवत
र्ृ ं समन्तादृिषिभःतपोधनैः ।
िववेश सामात्यपुरोिहतोऽिरहा िविव मत्यथर्मनोहरं िशवम ् ॥४२॥
* * *
६५. वैशंपायन उवाच
ततो ग छन्महाबाहरेु कोऽमात्यािन्वसृज्य तान ् ।
नापँयदाौमे तिःमंःतमृिषं संिशतोतम ् ॥०१॥
सोऽपँयमानःतमृिषं शून्यं दृं वा तमाौमम ् ।
उवाच क इहे त्यु चैवन
र् ं संनादयिन्नव ॥०२॥
ौुत्वाथ तःय तं श दं कन्या ौीिरव िपणी ।

www.swargarohan.org
Mahabharata - 168 - Adi Parva

िन बामाौमा ःमा ापसीवेषधािरणी ॥०३॥


सा तं दृं वैव राजानं दःषन्तमिसते
ु क्षणा ।
ःवागतं त इित िक्षूमुवाच ूितपूज्य च ॥०४॥
आसनेनाचर्ियत्वा च पा ेना यण चैव िह ।
पू छानामयं राजन्कुशलं च नरािधपम ् ॥०५॥
यथावदचर्ियत्वा सा पृं वा चानामयं तदा ।
उवाच ःमयमानेव िकं काय िबयतािमित ॥०६॥
तामॄवी तो राजा कन्यां मधुरभािषणीम ् ।
दृं वा सवार्नव ाङ्गीं यथावत्ूितपूिजतः ॥०७॥
आगतोऽहं महाभागमृिषं कण्वमुपािसतुम ् ।
क्व गतो भगवान्भिे तन्ममाचआव शोभने ॥०८॥
शकुन्तलोवाच
गतः िपता मे भगवान्फलान्याहतुम
र् ाौमात ् ।
मुहू त संूतीक्षःव िआयःयेनिमहागतम ् ॥०९॥
वैशंपायन उवाच
अपँयमानःतमृिषं तया चो ःतथा नृपः ।
तां च दृं वा वरारोहां ौीमतीं चारुहािसनीम ् ॥१०॥
िवॅाजमानां वपुषा तपसा च दमेन च ।
पयौवनसंपन्नािमत्युवाच मह पितः ॥११॥
कािस कःयािस सुौोिण िकमथ चागता वनम ् ।
एवं पगुणोपेता कुतःत्वमिस शोभने ॥१२॥
दशर्नादे व िह शुभे त्वया मेऽप तं मनः ।
इ छािम त्वामहं ज्ञातुं तन्ममाचआव शोभने ॥१३॥
एवमु ा तदा कन्या तेन राज्ञा तदाौमे ।
उवाच हसती वाक्यिमदं सुमधुराक्षरम ् ॥१४॥
कण्वंयाहं भगवतो दःषन्त
ु दिहता
ु मता ।
तपिःवनो धृितमतो धमर्ज्ञःय यशिःवनः ॥१५॥
दःषन्त
ु उवाच
ऊ वर्रेता महाभागो भगवाँ लोकपूिजतः ।
चलेि वृ ा म ऽिप न चलेत्संिशतोतः ॥१६॥
कथं त्वं तःय दिहता
ु संभत
ू ा वरविणर्नी ।
संशयो मे महानऽ तं मे छे िु महाहर् िस ॥१७॥

www.swargarohan.org
Mahabharata - 169 - Adi Parva

शकुन्तलोवाच
यथायमागमो म ं यथा चेदमभूत्पुरा ।
शृणु राजन्यथात वं यथािःम दिहता
ु मुनेः ॥१८॥
ऋिषः कि िदहागम्य मम जन्मा यचोदयत ् ।
तःमै ूोवाच भगवान्यथा ृ
त छणु पािथर्व ॥१९॥
तप्यमानः िकल पुरा िव ािमऽो मह पः ।
सुभश
ृ ं तापयामास शबं सुरगणे रम ् ॥२०॥
तपसा द वीय ऽयं ःथानान्मां यावयेिदित ।
भीतः पुरंदरःतःमान्मेनकािमदमॄवीत ् ॥२१॥
गुणिै दर् व्यैरप्सरसां मेनके त्वं िविशंयसे ।
ौेयो मे कुरु क यािण य वां वआयािम त छृणु ॥२२॥
असावािदत्यसंकाशो िव ािमऽो महातपाः ।
तप्यमानःतपो घोरं मम कम्पयते मनः ॥२३॥
मेनके तव भारोऽयं िव ािमऽः सुम यमे ।
संिशतात्मा सुदधर्
ु षर् उमे तपिस वतर्ते ॥२४॥
स मां न यावयेत्ःथाना ं वै गत्वा ूलोभय ।
चर तःय तपोिव नं कुरु मे िूयमु मम ् ॥२५॥
पयौवनमाधुयच
र् ेि तिःमतभािषतैः ।
लोभियत्वा वरारोहे तपसः संिनवतर्य ॥२६॥
मेनकोवाच
महातेजाः स भगवान्सदै व च महातपाः ।
कोपन तथा ेनं जानाित भगवानिप ॥२७॥
तेजसःतपस व
ै कोपःय च महात्मनः ।
त्वमप्युि जसे यःय नोि जेयमहं कथम ् ॥२८॥
महाभागं विस ं यः पुऽैिर व्ै यर्योजयत ् ।
क्षऽे जात यः पूवम
र् भव ॄा णो बलात ् ॥२९॥
शौचाथ यो नद ं चबे दगर्
ु मां बहिभजर्
ु लःै ।
यां तां पुण्यतमां लोके कौिशक ित िवदजर्
ु नाः ॥३०॥
बभार यऽाःय पुरा काले दग
ु महात्मनः ।
दारान्मतङ्गो धमार्त्मा राजिषर्व्यार्धतां गतः ॥३१॥
अतीतकाले दिभर्
ु क्षे यऽैत्य पुनराौमम ् ।
मुिनः पारे ित न ा वै नाम चबे तदा ूभुः ॥३२॥

www.swargarohan.org
Mahabharata - 170 - Adi Parva

मतङ्गं याजयां चबे यऽ ूीतमनाः ःवयम ् ।


त्वं च सोमं भया ःय गतः पातुं शुरे र ॥३३॥
अित नक्षऽवंशां बु ो नक्षऽसंपदा ।
ूित ौवणपूवार्िण नक्षऽािण ससजर् यः ॥३४॥
एतािन यःय कमार्िण तःयाहं भृशमुि जे ।
यथा मां न दहे त्बु ःतथाज्ञापय मां िवभो ॥३५॥
तेजसा िनदर् हे लोकान्कम्पये रणीं पदा ।
संिक्षपे च महामेरुं तूणम
र् ावतर्ये था ॥३६॥
तादृशं तपसा यु ं ूद िमव पावकम ् ।
कथमःमि धा बाला िजतेिन्ियमिभःपृशेत ् ॥३७॥
हताशनमु
ु खं द ं सूयच
र् न्िािक्षतारकम ् ।
कालिज ं सुरौे कथमःमि धा ःपृशेत ् ॥३८॥
यम सोम महषर्य सा या िव े वालिख या सव ।
एतेऽिप यःयोि जन्ते ूभावात्कःमा ःमान्मादृशी नोि जेत ॥३९॥
त्वयैवमु ा च कथं समीपमृषेनर् ग छे यमहं सुरेन्ि ।
रक्षां तु मे िचन्तय दे वराज यथा त्वदथ रिक्षताहं चरे यम ् ॥४०॥
कामं तु मे मारुतःतऽ वासः ूब िडताया िववृणोतु दे व ।
भवे च मे मन्मथःतऽ काय सहायभूतःतव दे वूसादात ् ॥४१॥
वना च वायुः सुरिभः ूवाये िःमन्काले तमृिषं लोभयन्त्याः ।
तथेत्युक्त्वा िविहते चैव तिःमंःततो ययौ साौमं कौिशकःय ॥४२॥
* * *
६६. शकुन्तलोवाच
एवमु ःतया शबः संिददे श सदागितम ् ।
ूाित त तदा काले मेनका वायुना सह ॥०१॥
अथापँय रारोहा तपसा दग्धिकि बषम ् ।
िव ािमऽं तपःयन्तं मेनका भीरुराौमे ॥०२॥
अिभवा ततः सा तं ूाब डदृिषसंिनधौ ।
अपोवाह च वासोऽःया मारुतः शिशसंिनभम ् ॥०३॥
साग छ विरता भूिमं वासःतदिभिलङ्गती ।
उत्ःमयन्तीव सोीडं मारुतं वरविणर्नी ॥०४॥
गृ ां वासिस संॅान्तां मेनकां मुिनस मः ।
अिनदँयवयो पामपँयि वृतां तदा ॥०५॥

www.swargarohan.org
Mahabharata - 171 - Adi Parva

तःया पगुणं दृं वा स तु िवूषर्भःतदा ।


चकार भावं संसग तया कामवशं गतः ॥०६॥
न्यमन्ऽयत चाप्येनां सा चाप्यै छदिनिन्दता ।
तौ तऽ सुिचरं कालं वने व्यहरतामुभौ ।
रममाणौ यथाकामं यथैकिदवसं तथा ॥०७॥
जनयामास स मुिनमनकायां शकुन्तलाम ् ।
ूःथे िहमवतो रम्ये मािलनीमिभतो नद म ् ॥०८॥
जातमुत्सृज्य तं गभ मेनका मािलनीमनु ।
कृ तकायार् ततःतूणम
र् ग छ छबसंसदम ् ॥०९॥
तं वने िवजने गभ िसंहव्यायसमाकुले ।
दृं वा शयानं शकुनाः समन्तात्पयर्वारयन ् ॥१०॥
नेमां िहं ःयुवन
र् े बालां बव्यादा मांसगृि नः ।
पयर्रक्षन्त तां तऽ शकुन्ता मेनकात्मजाम ् ॥११॥
उपःू ु ं गत ाहमपँयं शियतािममाम ् ।
िनजर्ने िविपनेऽरण्ये शकुन्तैः पिरवािरताम ् ।
आनियत्वा तत न
ै ां दिहतृ
ु त्वे न्ययोजयम ् ॥१२॥
शर रकृ त्ूाणदाता यःय चान्नािन भु जते ।
बमेण ते ऽयोऽप्यु ाः िपतरो धमर्िन ये ॥१३॥
िनजर्ने च वने यःमा छकुन्तैः पिररिक्षता ।
शकुन्तलेित नामाःयाः कृ तं चािप ततो मया ॥१४॥
एवं दिहतरं
ु िवि मम सौम्य शकुन्तलाम ् ।
शकुन्तला च िपतरं मन्यते मामिनिन्दता ॥१५॥
एतदाच पृ ः सन्मम जन्म महषर्ये ।
सुतां कण्वःय मामेवं िवि त्वं मनुजािधप ॥१६॥
कण्वं िह िपतरं मन्ये िपतरं ःवमजानती ।
इित ते किथतं राजन्यथावृ ं ौुतं मया ॥१७॥
* * *
६७. दःषन्त
ु उवाच
सुव्य ं राजपुऽी त्वं यथा क यािण भाषसे ।
भायार् मे भव सुौोिण ॄूिह िकं करवािण ते ॥०१॥
सुवणर्माला वासांिस कुण्डले पिरहाटके ।
नानाप नजे शुॅे मिणर े च शोभने ॥०२॥

www.swargarohan.org
Mahabharata - 172 - Adi Parva

आहरािम तवा ाहं िनंकाद न्यिजनािन च ।


सव राज्यं तवा ाःतु भायार् मे भव शोभने ॥०३॥
गान्धवण च मां भीरु िववाहे नैिह सुन्दिर ।
िववाहानां िह रम्भोरु गान्धवर्ः ौे उ यते ॥०४॥
शकुन्तलोवाच
फलाहारो गतो राजिन्पता मे इत आौमात ् ।
तं मुहू त ूतीक्षःव स मां तु यं ूदाःयित ॥०५॥
दःषन्त
ु उवाच
इ छािम त्वां वरारोहे भजमानामिनिन्दते ।
त्वदथ मां िःथतं िवि त्व तं िह मनो मम ॥०६॥
आत्मनो बन्धुरात्मैव गितरात्मैव चात्मनः ।
आत्मनैवात्मनो दानं कतुम
र् हर् िस धमर्तः ॥०७॥
अ ावेव समासेन िववाहा धमर्तः ःमृताः ।
ॄा ो दै वःतथैवाषर्ः ूाजापत्यःतथासुरः ॥०८॥
गान्धव राक्षस व
ै पैशाच ा मः ःमृतः ।
तेषां धमार्न्यथापूव मनुः ःवायंभव
ु ोऽॄवीत ् ॥०९॥
ूशःतां तुरः पूवार्न्ॄा णःयोपधारय ।
षडानुपूव्यार् क्षऽःय िवि धम्यार्निनिन्दते ॥१०॥
राज्ञां तु राक्षसोऽप्यु ो िव शूिेंवासुरः ःमृतः ।
प चानां तु ऽयो धम्यार् ावधम्य ःमृतािवह ॥११॥
पैशाच ासुर व
ै न कतर्व्यौ कथंचन ।
अनेन िविधना काय धमर्ःयैषा गितः ःमृता ॥१२॥
गान्धवर्राक्षसौ क्षऽे धम्य तौ मा िवशिङ्कथाः ।
पृथग्वा यिद वा िमौौ कतर्व्यौ नाऽ संशयः ॥१३॥
सा त्वं मम सकामःय सकामा वरविणर्िन ।
गान्धवण िववाहे न भायार् भिवतुमहर् िस ॥१४॥
शकुन्तलोवाच
यिद धमर्पथःत्वेष यिद चात्मा ूभुमम
र् ।
ूदाने पौरवौे शृणु मे समयं ूभो ॥१५॥
सत्यं मे ूितजानीिह य वां वआयाम्यहं रहः ।
मम जायेत यः पुऽः स भवे वदनन्तरम ् ॥१६॥
युवराजो महाराज सत्यमेत ॄवीिह मे ।

www.swargarohan.org
Mahabharata - 173 - Adi Parva

य ेतदे वं दःषन्त
ु अःतु मे संगमःत्वया ॥१७॥
वैशंपायन उवाच
एवमिःत्वित तां राजा ूत्युवाचािवचारयन ् ।
अिप च त्वां नियंयािम नगरं ःवं शुिचिःमते ।
यथा त्वमहार् सुौोिण सत्यमेत ॄवीिम ते ॥१८॥
एवमुक्त्वा स राजिषर्ःतामिनिन्दतगािमनीम ् ।
जमाह िविधवत्पाणावुवास च तया सह ॥१९॥
िव ाःय चैनां स ूायादॄवी च पुनः पुनः ।
ूेषियंये तवाथार्य वािहनीं चतुरिङ्गणीम ् ।
तया त्वामानियंयािम िनवासं ःवं शुिचिःमते ॥२०॥
इित तःयाः ूितौुत्य स नृपो जनमेजय ।
मनसा िचन्तयन्ूायात्काँयपं ूित पािथर्वः ॥२१॥
भगवांःतपसा यु ः ौुत्वा िकं नु किरंयित ।
एवं संिचन्तयन्नेव ूिववेश ःवकं पुरम ् ॥२२॥
मुहू तर्याते तिःमंःतु कण्वोऽप्याौममागमत ् ।
शकुन्तला च िपतरं ि॑या नोपजगाम तम ् ॥२३॥
िवज्ञायाथ च तां कण्वो िदव्यज्ञानो महातपाः ।
उवाच भगवान्ूीतः पँयिन्दव्येन चक्षुषा ॥२४॥
त्वया राजान्वयया मामनादृत्य यत्कृ तः ।
पुंसा सह समायोगो न स धम पघातकः ॥२५॥
क्षिऽयःय िह गान्धव िववाहः ौे उ यते ।
सकामायाः सकामेन िनमर्न्ऽो रहिस ःमृतः ॥२६॥
धमार्त्मा च महात्मा च दःषन्तः
ु पुरुषो मः ।
अ यग छः पितं यं त्वं भजमानं शकुन्तले ॥२७॥
महात्मा जिनता लोके पुऽःतव महाबलः ।
य इमां सागरापाङ्गां कृ त्ःनां भोआयित मेिदनीम ् ॥२८॥
परं चािभूयातःय चबं तःय महात्मनः ।
भिवंयत्यूितहतं सततं चबवितर्नः ॥२९॥
ततः ूक्षा य पादौ सा िवौान्तं मुिनमॄवीत ् ।
िविनधाय ततो भारं संिनधाय फलािन च ॥३०॥
मया पितवृत
र् ो योऽसौ दःषन्तः
ु पुरुषो मः ।
तःमै ससिचवाय त्वं ूसादं कतुम
र् हर् िस ॥३१॥

www.swargarohan.org
Mahabharata - 174 - Adi Parva

कण्व उवाच
ूसन्न एव तःयाहं त्वत्कृ ते वरविणर्िन ।
गृहाण च वरं म ःतत्कृ ते यदभीिप्सतम ् ॥३२॥
वैशंपायन उवाच
ततो धिमर् तां वोे राज्या चाःखलनं तथा ।
शकुन्तला पौरवाणां दःषन्तिहतकाम्यया
ु ॥३३॥
* * *
६८. वैशंपायन उवाच
ूितज्ञाय तु दःषन्ते
ु ूितयाते शकुन्तला ।
गभ सुषाव वामोरुः कुमारमिमतौजसम ् ॥०१॥
िऽषु वषषु पूणषु िद ानलसम िु तम ् ।
पौदायर्गण
ु ोपेतं दौःषिन्तं जनमेजय ॥०२॥
जातकमार्िदसंःकारं कण्वः पुण्यकृ तां वरः ।
तःयाथ कारयामास वधर्मानःय धीमतः ॥०३॥
दन्तैः शुक्लैः िशखिरिभः िसंहसंहननो युवा ।
चबािङ्कतकरः ौीमान्महामूधार् महाबलः ।
कुमारो दे वगभार्भः स तऽाशु व्यवधर्त ॥०४॥
ष वषर् एव बालः स कण्वाौमपदं ूित ।
व्यायािन्संहान्वराहां गजां मिहषांःतथा ॥०५॥
ब वा वृक्षेषु बलवानाौमःय समन्ततः ।
आरोहन्दमयं व
ै ब डं पिरधावित ॥०६॥
ततोऽःय नाम चबुःते कण्वाौमिनवािसनः ।
अःत्वयं सवर्दमनः सव िह दमयत्ययम ् ॥०७॥
स सवर्दमनो नाम कुमारः समप त ।
िवबमेणौजसा चैव बलेन च समिन्वतः ॥०८॥
तं कुमारमृिषदृर् ं वा कमर् चाःयाितमानुषम ् ।
समयो यौवराज्यायेत्यॄवी च शकुन्तलाम ् ॥०९॥
तःय त लमाज्ञाय कण्वः िशंयानुवाच ह ।
शकुन्तलािममां शीयं सहपुऽािमतोऽऽौमात ् ।
भऽ ूापयता व
ै सवर्लक्षणपूिजताम ् ॥१०॥
नार णां िचरवासो िह बान्धवेषु न रोचते ।
क ितर्चािरऽधमर् नःतःमान्नयत मािचरम ् ॥११॥

www.swargarohan.org
Mahabharata - 175 - Adi Parva

तथेत्युक्त्वा तु ते सव ूाित न्तािमतौजसः ।


शकुन्तलां पुरःकृ त्य सपुऽां गजसा यम ् ॥१२॥
गृह त्वामरगभार्भं पुऽं कमललोचनम ् ।
आजगाम ततः शुॅा दःषन्तिविदता
ु नात ् ॥१३॥
अिभसृत्य च राजानं िविदता सा ूवेिशता ।
सह तेनैव पुऽेण तरुणािदत्यवचर्सा ॥१४॥
पूजियत्वा यथान्यायमॄवी ं शकुन्तला ।
अयं पुऽःत्वया राजन्यौवराज्येऽिभिष यताम ् ॥१५॥
त्वया यं सुतो राजन्म युत्पन्नः सुरोपमः ।
यथासमयमेतिःमन्वतर्ःव पुरुषो म ॥१६॥
यथा समागमे पूव कृ तः स समयःत्वया ।
तं ःमरःव महाभाग कण्वाौमपदं ूित ॥१७॥
सोऽथ ौुत्वैव त ाक्यं तःया राजा ःमरन्निप ।
अॄवीन्न ःमरामीित कःय त्वं द ु तापिस ॥१८॥
धमर्कामाथर्संबन्धं न ःमरािम त्वया सह ।
ग छ वा ित वा कामं य ापी छिस तत्कुरु ॥१९॥
सैवमु ा वरारोहा ोीिडतेव मनिःवनी ।
िवसंज्ञेव च दःखे
ु न तःथौ ःथाणुिरवाचला ॥२०॥
संरम्भामषर्ताॆाक्षी ःफुरमाणो संपुटा ।
कटाक्षैिनर्दर्हन्तीव ितयर्माजानमैक्षत ॥२१॥
आकारं गूहमाना च मन्युनािभसमीिरता ।
तपसा संभत
ृ ं तेजो धारयामास वै तदा ॥२२॥
सा मुहू तर्िमव यात्वा दःखामषर्
ु समिन्वता ।
भतार्रमिभसंूेआय बु ा वचनमॄवीत ् ॥२३॥
जानन्निप महाराज कःमादे वं ूभाषसे ।
न जानामीित िनःसङ्गं यथान्यः ूाकृ तःतथा ॥२४॥
अऽ ते दयं वेद सत्यःयैवानृतःय च ।
क याण बत साक्षी त्वं मात्मानमवमन्यथाः ॥२५॥
योऽन्यथा सन्तमात्मानमन्यथा ूितप ते ।
िकं तेन न कृ तं पापं चोरे णात्मापहािरणा ॥२६॥
एकोऽहमःमीित च मन्यसे त्वं न छयं वेित्स मुिनं पुराणम ् ।
यो वेिदता कमर्णः पापकःय तःयािन्तके त्वं वृिजनं करोिष ॥२७॥

www.swargarohan.org
Mahabharata - 176 - Adi Parva

मन्यते पापकं कृ त्वा न कि ेि मािमित ।


िवदिन्त चैनं दे वा ःव व
ै ान्तरपूरुषः ॥२८॥
आिदत्यचन्िाविनलानलौ च ौभूिर् मरापो दयं यम ।
अह रािऽ उभे च सं ये धमर् जानाित नरःय वृ म ् ॥२९॥
यमो वैवःवतःतःय िनयार्तयित दंकृ
ु तम ् ।
िद िःथतः कमर्साक्षी क्षेऽज्ञो यःय तुंयित ॥३०॥
न तु तुंयित यःयैष पुरुषःय दरात्मनः
ु ।
तं यमः पापकमार्णं िनयार्तयित दंकृ
ु तम ् ॥३१॥
अवमन्यात्मनात्मानमन्यथा ूितप ते ।
दे वा न तःय ौेयांसो यःयात्मािप न कारणम ् ॥३२॥
ःवयं ूा ेित मामेवं मावमंःथाः पितोताम ् ।
अ यार्हा नाचर्यिस मां ःवयं भायार्मप
ु िःथताम ् ॥३३॥
िकमथ मां ूाकृ तवदपूे
ु क्षिस संसिद ।
न ख वहिमदं शून्ये रौिम िकं न शृणोिष मे ॥३४॥
यिद मे याचमानाया वचनं न किरंयिस ।
दःषन्त
ु शतधा मूधार् ततःतेऽ फिलंयित ॥३५॥
भाया पितः संूिवँय स यःमाज्जायते पुनः ।
जायाया इित जायात्वं पुराणाः कवयो िवदःु ॥३६॥
यदागमवतः पुंसःतदपत्यं ूजायते ।
त ारयित संतत्या पूवू
र् ेतािन्पतामहान ् ॥३७॥
पुन्नाम्नो नरका ःमाित्पतरं ऽायते सुतः ।
तःमात्पुऽ इित ूो ः ःवयमेव ःवयम्भुवा ॥३८॥
सा भायार् या गृहे दक्षा सा भायार् या ूजावती ।
सा भायार् या पितूाणा सा भायार् या पितोता ॥३९॥
अध भायार् मनुंयःय भायार् ौे तमः सखा ।
भायार् मूलं िऽवगर्ःय भायार् िमऽं मिरंयतः ॥४०॥
भायार्वन्तः िबयावन्तः सभायार् गृहमेिधनः ।
भायार्वन्तः ूमोदन्ते भायार्वन्तः िौयािन्वताः ॥४१॥
सखायः ूिविव े षु भवन्त्येताः िूयंवदाः ।
िपतरो धमर्कायषु भवन्त्यातर्ःय मातरः ॥४२॥
कान्तारे ंविप िवौामो नरःया विनकःय वै ।
यः सदारः स िव ाःयःतःमा ाराः परा गितः ॥४३॥

www.swargarohan.org
Mahabharata - 177 - Adi Parva

संसरन्तमिप ूेतं िवषमेंवेकपाितनम ् ।


भायवान्वेित भतार्रं सततं या पितोता ॥४४॥
ूथमं संिःथता भायार् पितं ूेत्य ूतीक्षते ।
पूव मृतं च भतार्रं प ात्सा व्यनुग छित ॥४५॥
एतःमात्कारणािाजन्पािणमहणिमंयते ।
यदाप्नोित पितभार्यार्िमह लोके परऽ च ॥४६॥
आत्मात्मनैव जिनतः पुऽ इत्यु यते बुधःै ।
तःमा ाया नरः पँयेन्मातृवत्पुऽमातरम ् ॥४७॥
भायार्यां जिनतं पुऽमादश ःविमवाननम ् ।
ादते जिनता ूेंक्य ःवग ूाप्येव पुण्यकृ त ् ॥४८॥
द माना मनोदःखै
ु व्यार्िधिभ ातुरा नराः ।
ादन्ते ःवेषु दारे षु घमार्तार्ः सिललेिंवव ॥४९॥
सुसरं धोऽिप रामाणां न ॄूयादिूयं बुधः ।
रितं ूीितं च धम च ताःवाय मवेआय च ॥५०॥
आत्मनो जन्मनः क्षेऽं पुण्यं रामाः सनातनम ् ।
ऋषीणामिप का शि ः ॐ ुं रामामृते ूजाः ॥५१॥
पिरपत्य यदा सूनुधरर् णीरे णग
ु िु ण्ठतः ।
िपतुराि ंयतेऽङ्गािन िकिमवाःत्यिधकं ततः ॥५२॥
स त्वं ःवयमनुूा ं सािभलाषिममं सुतम ् ।
ूेक्षमाणं च काक्षेण िकमथर्मवमन्यसे ॥५३॥
अण्डािन िबॅित ःवािन न िभन्दिन्त िपपीिलकाः ।
न भरे थाः कथं नु त्वं धमर्ज्ञः सन्ःवमात्मजम ् ॥५४॥
न वाससां न रामाणां नापां ःपशर्ःतथा सुखः ।
िशशोरािलङ्ग्यमानःय ःपशर्ः सूनोयर्था सुखः ॥५५॥
ॄा णो ि पदां ौे ो गौवर्िर ा चतुंपदाम ् ।
गुरुगर्र यसां ौे ः पुऽः ःपशर्वतां वरः ॥५६॥
ःपृशतु त्वां समाि ंय पुऽोऽयं िूयदशर्नः ।
पुऽःपशार्त्सुखतरः ःपश लोके न िव ते ॥५७॥
िऽषु वषषु पूणषु ूजाताहमिरं दम ।
इमं कुमारं राजेन्ि तव शोकूणाशनम ् ॥५८॥
आहतार् वािजमेधःय शतसं यःय पौरव ।
इित वागन्तिरक्षे मां सूतकेऽ यवदत्पुरा ॥५९॥

www.swargarohan.org
Mahabharata - 178 - Adi Parva

ननु नामाङ्कमारोप्य ःनेहा मामान्तरं गताः ।


मूि नर् पुऽानुपायाय ूितनन्दिन्त मानवाः ॥६०॥
वेदेंविप वदन्तीमं मन्ऽवादं ि जातयः ।
जातकमर्िण पुऽाणां तवािप िविदतं तथा ॥६१॥
अङ्गादङ्गात्संभविस दयादिभजायसे ।
आत्मा वै पुऽनामािस स जीव शरदः शतम ् ॥६२॥
पोषो िह त्वदधीनो मे संतानमिप चाक्षयम ् ।
तःमा वं जीव मे वत्स सुसख
ु ी शरदां शतम ् ॥६३॥
त्वदङ्गे यः ूसूतोऽयं पुरुषात्पुरुषोऽपरः ।
सरसीवामलेऽऽत्मानं ि तीयं पँय मे सुतम ् ॥६४॥
यथा ाहवनीयोऽिग्नगार्हर्पत्यात्ूणीयते ।
तथा त्व ः ूसूतोऽयं त्वमेकः सिन् धा कृ तः ॥६५॥
मृगापकृ ेन िह ते मृगयां पिरधावता ।
अहमासािदता राजन्कुमार िपतुराौमे ॥६६॥
उवर्शी पूविर् चि सहजन्या च मेनका ।
िव ाची च घृताची च षडे वाप्सरसां वराः ॥६७॥
तासां मां मेनका नाम ॄ योिनवर्राप्सराः ।
िदवः संूाप्य जगतीं िव ािमऽादजीजनत ् ॥६८॥
सा मां िहमवतः पृ े सुषुवे मेनकाप्सराः ।
अवक यर् च मां याता परात्मजिमवासती ॥६९॥
िकं नु कमार्शुभं पूव कृ तवत्यिःम जन्मिन ।
यदहं बान्धवैःत्य ा बा ये संूित च त्वया ॥७०॥
कामं त्वया पिरत्य ा गिमंयाम्यहमाौमम ् ।
इमं तु बालं संत्य ुं नाहर् ःयात्मजमात्मना ॥७१॥
दःषन्त
ु उवाच
न पुऽमिभजानािम त्विय जातं शकुन्तले ।
असत्यवचना नायर्ः कःते ौ ाःयते वचः ॥७२॥
मेनका िनरनुबोशा बन्धक जननी तव ।
यया िहमवतः पृ े िनमार् येव ूवेिरता ॥७३॥
स चािप िनरनुबोशः क्षऽयोिनः िपता तव ।
िव ािमऽो ॄा णत्वे लु धः कामपरायणः ॥७४॥
मेनकाप्सरसां ौे ा महष णां च ते िपता ।

www.swargarohan.org
Mahabharata - 179 - Adi Parva

तयोरपत्यं कःमा वं पुं लीवािभधाःयिस ॥७५॥


अौ े यिमदं वाक्यं कथयन्ती न लज्जसे ।
िवशेषतो मत्सकाशे द ु तापिस गम्यताम ् ॥७६॥
क्व महिषर्ः सदै वोमः साप्सरा क्व च मेनका ।
क्व च त्वमेवं कृ पणा तापसीवेषधािरणी ॥७७॥
अितकाय पुऽःते बालोऽिप बलवानयम ् ।
कथम पेन कालेन शालःकन्ध इवो तः ॥७८॥
सुिनकृ ा च योिनःते पुं ली ूितभािस मे ।
यदृ छया कामरागाज्जाता मेनकया िस ॥७९॥
सवर्मेतत्परोक्षं मे य वं वदिस तापिस ।
नाहं त्वामिभजानािम यथे ं गम्यतां त्वया ॥८०॥
* * *
६९. शकुन्तलोवाच
राजन्सषर्पमाऽािण परि छिािण पँयिस ।
आत्मनो िब वमाऽािण पँयन्निप न पँयिस ॥०१॥
मेनका िऽदशेंवेव िऽदशा ानु मेनकाम ् ।
ममैवोिि यते जन्म दःषन्त
ु तव जन्मतः ॥०२॥
िक्षतावटिस राजंःत्वमन्तिरक्षे चराम्यहम ् ।
आवयोरन्तरं पँय मेरुसषर्पयोिरव ॥०३॥
महे न्िःय कुबेरःय यमःय वरुणःय च ।
भवनान्यनुसय
ं ािम ूभावं पँय मे नृप ॥०४॥
सत्य ािप ूवादोऽयं यं ूवआयािम तेऽनघ ।
िनदशर्नाथ न े षा त्वा क्षन्तुमहर् िस ॥०५॥
िव पो यावदादश नात्मनः पँयते मुखम ् ।
मन्यते तावदात्मानमन्ये यो पव रम ् ॥०६॥
यदा तु मुखमादश िवकृ तं सोऽिभवीक्षते ।
तदे तरं िवजानाित आत्मानं नेतरं जनम ् ॥०७॥
अतीव पसंपन्नो न िकंिचदवमन्यते ।
अतीव ज पन्दवार्
ु चो भवतीह िवहे ठकः ॥०८॥
मूख िह ज पतां पुंसां ौुत्वा वाचः शुभाशुभाः ।
अशुभं वाक्यमाद े पुर षिमव सूकरः ॥०९॥
ूाज्ञःतु ज पतां पुंसां ौुत्वा वाचः शुभाशुभाः ।

www.swargarohan.org
Mahabharata - 180 - Adi Parva

गुणव ाक्यमाद े हं सः क्षीरिमवाम्भसः ॥१०॥


अन्यान्पिरवदन्साधुयथ
र् ा िह पिरतप्यते ।
तथा पिरवदन्नन्यांःतु ो भवित दजर्
ु नः ॥११॥
अिभवा यथा वृ ान्सन्तो ग छिन्त िनवृिर् तम ् ।
एवं सज्जनमाबुँय मूख भवित िनवृत
र् ः ॥१२॥
सुखं जीवन्त्यदोषज्ञा मूखार् दोषानुदिशर्नः ।
यऽ वा याः परै ः सन्तः परानाहःतथािवधान
ु ् ॥१३॥
अतो हाःयतरं लोके िकंिचदन्यन्न िव ते ।
यऽ दजर्
ु न इत्याह दजर्
ु नः सज्जनं ःवयम ् ॥१४॥
सत्यधमर् युतात्पुंसः बु ादाशीिवषािदव ।
अनािःतकोऽप्युि जते जनः िकं पुनरािःतकः ॥१५॥
ःवयमुत्पा वै पुऽं सदृशं योऽवमन्यते ।
तःय दे वाः िौयं निन्त न च लोकानुपा ुते ॥१६॥
कुलवंशूित ां िह िपतरः पुऽमॄुवन ् ।
उ मं सवर्धमार्णां तःमात्पुऽं न संत्यजेत ् ॥१७॥
ःवप ीूभवान्प च ल धान्ब तािन्वविधर्तान ् ।
कृ तानन्यासु चोत्पन्नान्पुऽान्वै मनुरॄवीत ् ॥१८॥
धमर्क त्यार्वहा नॄणां मनसः ूीितवधर्नाः ।
ऽायन्ते नरकाज्जाताः पुऽा धमर्प्लवाः िपतॄन ् ॥१९॥
स त्वं नृपितशादर् ल
ू न पुऽं त्य ु महर् िस ।
आत्मानं सत्यधम च पालयानो मह पते ।
नरे न्ििसंह कपटं न वोढंु त्विमहाहर् िस ॥२०॥
वरं कूपशता ापी वरं वापीशतात्बतुः ।
वरं बतुशतात्पुऽः सत्यं पुऽशता रम ् ॥२१॥
अ मेधसहॐं च सत्यं च तुलया धृतम ् ।
अ मेधसहॐाि सत्यमेव िविशंयते ॥२२॥
सवर्वेदािधगमनं सवर्तीथार्वगाहनम ् ।
सत्यं च वदतो राजन्समं वा ःयान्न वा समम ् ॥२३॥
नािःत सत्यात्परो धम न सत्याि ते परम ् ।
न िह तीोतरं िकंिचदनृतािदह िव ते ॥२४॥
राजन्सत्यं परं ॄ सत्यं च समयः परः ।
मा त्याक्षीः समयं राजन्सत्यं संगतमःतु ते ॥२५॥

www.swargarohan.org
Mahabharata - 181 - Adi Parva

अनृते चेत्ूसङ्गःते ौ धािस न चेत्ःवयम ् ।


आत्मनो हन्त ग छािम त्वादृशे नािःत संगतम ् ॥२६॥
ऋतेऽिप त्विय दःषन्त
ु शैलराजावतंसकाम ् ।
चतुरन्तािममामुव पुऽो मे पालियंयित ॥२७॥
वैशंपायन उवाच
एतावदक्त्वा
ु वचनं ूाित त शकुन्तला ।
अथान्तिरक्षे दःषन्तं
ु वागुवाचाशर िरणी ।
ऋित्वक्पुरोिहताचायमर्िन्ऽिभ ावृतं तदा ॥२८॥
भ ा माता िपतुः पुऽो येन जातः स एव सः ।
भरःव पुऽं दःषन्त
ु मावमंःथाः शकुन्तलाम ् ॥२९॥
रे तोधाः पुऽ उन्नयित नरदे व यमक्षयात ् ।
त्वं चाःय धाता गभर्ःय सत्यमाह शकुन्तला ॥३०॥
जाया जनयते पुऽमात्मनोऽङ्गं ि धा कृ तम ् ।
तःमा रःव दःषन्त
ु पुऽं शाकुन्तलं नृप ॥३१॥
अभूितरे षा कःत्यज्याज्जीव जीवन्तमात्मजम ् ।
शाकुन्तलं महात्मानं दौःषिन्तं भर पौरव ॥३२॥
भतर्व्योऽयं त्वया यःमादःमाकं वचनादिप ।
तःमा वत्वयं नाम्ना भरतो नाम ते सुतः ॥३३॥
त त्वा पौरवो राजा व्या तं वै िदवौकसाम ् ।
पुरोिहतममात्यां संू ोऽॄवीिददम ् ॥३४॥
शृण्वन्त्वेत वन्तोऽःय दे वदतःय
ू भािषतम ् ।
अहमप्येवमेवन
ै ं जानािम ःवयमात्मजम ् ॥३५॥
य हं वचनादे व गृ यािमममात्मजम ् ।
भवेि शङ्का लोकःय नैवं शु ो भवेदयम ् ॥३६॥
तं िवशो य तदा राजा दे वदते
ू न भारत ।
ः ूमुिदत ािप ूितजमाह तं सुतम ् ॥३७॥
मूि नर् चैनमुपायाय सःनेहं पिरषःवजे ।
सभाज्यमानो िवूै ःतूयमान बिन्दिभः ।
स मुदं परमां लेभे पुऽसंःपशर्जां नृपः ॥३८॥
तां चैव भाया धमर्ज्ञः पूजयामास धमर्तः ।
अॄवी चैव तां राजा सान्त्वपूविर् मदं वचः ॥३९॥
कृ तो लोकपरोक्षोऽयं संबन्धो वै त्वया सह ।

www.swargarohan.org
Mahabharata - 182 - Adi Parva

तःमादे तन्मया दे िव त्व छु यथ िवचािरतम ् ॥४०॥


मन्यते चैव लोकःते ीभावान्मिय संगतम ् ।
पुऽ ायं वृतो राज्ये मया तःमाि चािरतम ् ॥४१॥
य च कोिपतयात्यथ त्वयो ोऽःम्यिूयं िूये ।
ूणियन्या िवशालािक्ष तत्क्षान्तं ते मया शुभे ॥४२॥
तामेवमुक्त्वा राजिषर्दर्ःु षन्तो मिहषीं िूयाम ् ।
वासोिभरन्नपानै पूजयामास भारत ॥४३॥
दःषन्त
ु ततो राजा पुऽं शाकुन्तलं तदा ।
भरतं नामतः कृ त्वा यौवराज्येऽ यषेचयत ् ॥४४॥
तःय तत्ूिथतं चबं ूावतर्त महात्मनः ।
भाःवरं िदव्यमिजतं लोकसंनादनं महत ् ॥४५॥
स िविजत्य मह पालां कार वशवितर्नः ।
चचार च सतां धम ूाप चानु मं यशः ॥४६॥
स राजा चबवत्यार्सीत्सावर्भौमः ूतापवान ् ।
ईजे च बहिभयर्
ु ज्ञय
ै थ
र् ा शबो मरुत्पितः ॥४७॥
याजयामास तं कण्वो दक्षव िरदिक्षणम
ू ् ।
ौीमान्गोिवततं नाम वािजमेधमवाप सः ।
यिःमन्सहॐं प ानां कण्वाय भरतो ददौ ॥४८॥
भरता ारती क ितर्यनेदं भारतं कुलम ् ।
अपरे ये च पूव च भारता इित िवौुताः ॥४९॥
भरतःयान्ववाये िह दे वक पा महौजसः ।
बभूवुॄर् क पा बहवो राजस माः ॥५०॥
येषामपिरमेयािन नामधेयािन सवर्शः ।
तेषां तु ते यथामु यं क तर्ियंयािम भारत ।
महाभागान्दे वक पान्सत्याजर्वपरायणान ् ॥५१॥
* * *
७०. वैशंपायन उवाच
ूजापतेःतु दक्षःय मनोववःवतःय च ।
भरतःय कुरोः पूरोरजमीढःय चान्वये ॥०१॥
यादवानािममं वंशं पौरवाणां च सवर्शः ।
तथैव भारतानां च पुण्यं ःवःत्ययनं महत ् ।
धन्यं यशःयमायुंयं क तर्ियंयािम तेऽनघ ॥०२॥

www.swargarohan.org
Mahabharata - 183 - Adi Parva

तेजोिभरुिदताः सव महिषर्समतेजसः ।
दश ूचेतसः पुऽाः सन्तः पूवज
र् नाः ःमृताः ।
मेघजेनािग्नना ये ते पूव दग्धा महौजसः ॥०३॥
ते यः ूाचेतसो जज्ञे दक्षो दक्षािदमाः ूजाः ।
संभत
ू ाः पुरुषव्याय स िह लोकिपतामहः ॥०४॥
वीिरण्या सह संगम्य दक्षः ूाचेतसो मुिनः ।
आत्मतु यानजनयत्सहॐं संिशतोतान ् ॥०५॥
सहॐसं यान्सिमतान्सुतान्दक्षःय नारदः ।
मोक्षम यापयामास सां यज्ञानमनु मम ् ॥०६॥
ततः प चाशतं कन्याः पुिऽका अिभसंदधे ।
ूजापितः ूजा दक्षः िससृक्षज
ु न
र् मेजय ॥०७॥
ददौ स दश धमार्य कँयपाय ऽयोदश ।
कालःय नयने यु ाः स िवंशितिमन्दवे ॥०८॥
ऽयोदशानां प ीनां या तु दाक्षायणी वरा ।
मार चः कँयपःतःयामािदत्यान्समजीजनत ् ।
इन्िाद न्वीयर्सप
ं न्नािन्ववःवन्तमथािप च ॥०९॥
िववःवतः सुतो जज्ञे यमो वैवःवतः ूभुः ।
मातर्ण्ड यमःयािप पुऽो राजन्नजायत ॥१०॥
मातर्ण्डःय मनुध मानजायत सुतः ूभुः ।
मनोवशो मानवानां ततोऽयं ूिथतोऽभवत ् ।
ॄ क्षऽादयःतःमान्मनोजार्ताःतु मानवाः ॥११॥
तऽाभव दा राजन्ॄ क्षऽेण संगतम ् ।
ॄा णा मानवाःतेषां साङ्गं वेदमद धरन ् ॥१२॥
वेनं धृंणुं निरंयन्तं नाभागेआवाकुमेव च ।
क षमथ शयार्ितं तथैवाऽा मीिमलाम ् ॥१३॥
पृषीनवमानाहःु क्षऽधमर्परायणान ् ।
नाभागािर दशमान्मनोः पुऽान्महाबलान ् ॥१४॥
प चाशतं मनोः पुऽाःतथैवान्येऽभविन्क्षतौ ।
अन्योन्यभेदा े सव िवनेशिु रित नः ौुतम ् ॥१५॥
पु रवाःततो िव ािनलायां समप त ।
सा वै तःयाभवन्माता िपता चेित िह नः ौुतम ् ॥१६॥
ऽयोदश समुिःय पान न्पु रवाः ।

www.swargarohan.org
Mahabharata - 184 - Adi Parva

अमानुषैवत
र्ृ ः स वैमार्नुषः सन्महायशाः ॥१७॥
िवूैः स िवमहं चबे वीय न्म ः पु रवाः ।
जहार च स िवूाणां र ान्युत्बोशतामिप ॥१८॥
सनत्कुमारःतं राजन्ॄ लोकादपे
ु त्य ह ।
अनुदशर्यां तत बे ूत्यगृ ान्न चाप्यसौ ॥१९॥
ततो महिषर्िभः बु ै ः श ः स ो व्यनँयत ।
लोभािन्वतो मदबलान्न संज्ञो नरािधपः ॥२०॥
स िह गन्धवर्लोकःथ उवर्ँया सिहतो िवरा ।
आिननाय िबयाथऽग्नीन्यथावि िहतांि धा ॥२१॥
ष पुऽा जिज्ञरे ऽथैलादायुध मानमावसुः ।
दृढायु वनायु ौुतायु ोवर्शीसुताः ॥२२॥
नहषं
ु वृ शमार्णं रिजं रम्भमनेनसम ् ।
ःवभार्नवीसुतानेतानायोः पुऽान्ूचक्षते ॥२३॥
आयुषो नहषः
ु पुऽो धीमान्सत्यपराबमः ।
राज्यं शशास सुमह मण पृिथवीपितः ॥२४॥
िपतॄन्दे वानृषीिन्वूान्गन्धव रगराक्षसान ् ।
नहषः
ु पालयामास ॄ क्षऽमथो िवशः ॥२५॥
स हत्वा दःयुसघ
ं ातानृषीन्करमदापयत ् ।
पशुव चैव तान्पृ े वाहयामास वीयर्वान ् ॥२६॥
कारयामास चेन्ित्वमिभभूय िदवौकसः ।
तेजसा तपसा चैव िवबमेणौजसा तथा ॥२७॥
यितं ययाितं संयाितमायाितं पा चमु वम ् ।
नहषो
ु जनयामास ष पुऽािन्ूयवासिस ॥२८॥
ययाितनार्हु षः सॆाडासीत्सत्यपराबमः ।
स पालयामास मह मीजे च िविवधैः सवैः ॥२९॥
अितशक्त्या िपतॄनचर्न्दे वां ूयतः सदा ।
अन्वगृ ात्ूजाः सवार् ययाितरपरािजतः ॥३०॥
तःय पुऽा महे ंवासाः सवः समुिदता गुणःै ।
दे वयान्यां महाराज शिमर् ायां च जिज्ञरे ॥३१॥
दे वयान्यामजायेतां यदःतु
ु वसर् रु े व च ।
ि ु ु ानु पूरु शिमर् ायां ूजिज्ञरे ॥३२॥
स शा तीः समा राजन्ूजा धमण पालयन ् ।

www.swargarohan.org
Mahabharata - 185 - Adi Parva

जरामाछर् न्महाघोरां नाहषो


ु पनािशनीम ् ॥३३॥
जरािभभूतः पुऽान्स राजा वचनमॄवीत ् ।
यदं ु पूरुं तुवस
र् ुं च ि ु ुं चानुं च भारत ॥३४॥
यौवनेन चरन्कामान्युवा युवितिभः सह ।
िवहतुम
र् हिम छािम सा ं कुरुत पुऽकाः ॥३५॥
तं पुऽो दे वयानेयः पूवज
र् ो यदरॄवीत
ु ् ।
िकं काय भवतः कायर्मःमािभय वनेन च ॥३६॥
ययाितरॄवी ं वै जरा मे ूितगृ ताम ् ।
यौवनेन त्वद येन चरे यं िवषयानहम ् ॥३७॥
यजतो द घर्सऽैम शापा चोशनसो मुनेः ।
कामाथर्ः पिरह णो मे तप्येऽहं तेन पुऽकाः ॥३८॥
मामकेन शर रे ण राज्यमेकः ूशाःतु वः ।
अहं तन्वािभनवया युवा कामानवाप्नुयाम ् ॥३९॥
न ते तःय ूत्यगृ न्यदूभृ
ु तयो जराम ् ।
तमॄवी तः पूरुः कनीयान्सत्यिवबमः ॥४०॥
राजं रािभनवया तन्वा यौवनगोचरः ।
अहं जरां समाःथाय राज्ये ःथाःयािम तेऽऽज्ञया ॥४१॥
एवमु ः स राजिषर्ःतपोवीयर्समाौयात ् ।
संचारयामास जरां तदा पुऽे महात्मिन ॥४२॥
पौरवेणाथ वयसा राजा यौवनमािःथतः ।
यायातेनािप वयसा राज्यं पूरुरकारयत ् ॥४३॥
ततो वषर्सहॐान्ते ययाितरपरािजतः ।
अतृ एव कामानां पूरुं पुऽमुवाच ह ॥४४॥
त्वया दायादवानिःम त्वं मे वंशकरः सुतः ।
पौरवो वंश इित ते याितं लोके गिमंयित ॥४५॥
ततः स नृपशादर् ल
ू ः पूरुं राज्येऽिभिष य च ।
कालेन महता प ात्कालधमर्मप
ु ेियवान ् ॥४६॥
* * *
७१. जनमेजय उवाच
ययाितः पूवक
र् ोऽःमाकं दशमो यः ूजापतेः ।
कथं स शुबतनयां लेभे परमदलर्
ु भाम ् ॥०१॥
एतिद छाम्यहं ौोतुं िवःतरे ण ि जो म ।

www.swargarohan.org
Mahabharata - 186 - Adi Parva

आनुपूव्यार् च मे शंस पूरोवशकरान्पृथक् ॥०२॥


वैशंपायन उवाच
ययाितरासीिाजिषर्दवराजसम िु तः ।
तं शुबवृषपवार्णौ वोाते वै यथा पुरा ॥०३॥
त ेऽहं संूवआयािम पृ छतो जनमेजय ।
दे वयान्या संयोगं ययातेनार्हु षःय च ॥०४॥
सुराणामसुराणां च समजायत वै िमथः ।
ऐ य ूित संघषर् ल
ै ोक्ये सचराचरे ॥०५॥
िजगीषया ततो दे वा विोरे ऽऽिङ्गरसं मुिनम ् ।
पौरोिहत्येन याज्याथ काव्यं तूशनसं परे ।
ॄा णौ तावुभौ िनत्यमन्योन्यःपिधर्नौ भृशम ् ॥०६॥
तऽ दे वा िनज नुयार्न्दानवान्युिध संगतान ् ।
तान्पुनज वयामास काव्यो िव ाबलाौयात ् ।
ततःते पुनरुत्थाय योधयां चिबरे सुरान ् ॥०७॥
असुराःतु िनज नुयार्न्सुरान्समरमूधिर् न ।
न तान्संजीवयामास बृहःपितरुदारधीः ॥०८॥
न िह वेद स तां िव ां यां काव्यो वेद वीयर्वान ् ।
संजीवनीं ततो दे वा िवषादमगमन्परम ् ॥०९॥
ते तु दे वा भयोि ग्नाः काव्यादशनसःतदा
ु ।
ऊचुः कचमुपागम्य ज्ये ं पुऽं बृहःपतेः ॥१०॥
भजमानान्भजःवाःमान्कुरु नः सा मु मम ् ।
यासौ िव ा िनवसित ॄा णेऽिमततेजिस ।
शुबे तामाहर िक्षूं भागभाङ्नो भिवंयिस ॥११॥
वृषपवर्समीपे स शक्यो ि ुं त्वया ि जः ।
रक्षते दानवांःतऽ न स रक्षत्यदानवान ् ॥१२॥
तमाराधियतुं श ो भवान्पूवव
र् याः किवम ् ।
दे वयानीं च दियतां सुतां तःय महात्मनः ॥१३॥
त्वमाराधियतुं श ो नान्यः क न िव ते ।
शीलदािक्षण्यमाधुयराचारे ण दमेन च ।
दे वयान्यां िह तु ायां िव ां तां ूाप्ःयिस ीुवम ् ॥१४॥
तथेत्युक्त्वा ततः ूाया हःपितसु
ृ तः कचः ।
तदािभपूिजतो दे वैः समीपं वृषपवर्णः ॥१५॥

www.swargarohan.org
Mahabharata - 187 - Adi Parva

स गत्वा त्विरतो राजन्दे वैः संूेिषतः कचः ।


असुरेन्िपुरे शुबं दृं वा वाक्यमुवाच ह ॥१६॥
ऋषेरिङ्गरसः पौऽं पुऽं साक्षा हःपते
ृ ः ।
नाम्ना कच इित यातं िशंयं गृ ातु मां भवान ् ॥१७॥
ॄ चय चिरंयािम त्व यहं परमं गुरौ ।
अनुमन्यःव मां ॄ न्सहॐं पिरवत्सरान ् ॥१८॥
शुब उवाच
कच सुःवागतं तेऽःतु ूितगृ ािम ते वचः ।
अचर्ियंयेऽहम य त्वामिचर्तोऽःतु बृहःपितः ॥१९॥
वैशंपायन उवाच
कचःतु तं तथेत्युक्त्वा ूितजमाह त ोतम ् ।
आिद ं किवपुऽेण शुबेणोशनसा ःवयम ् ॥२०॥
ोतःय ोतकालं स यथो ं ूत्यगृ त ।
आराधयन्नुपा यायं दे वयानीं च भारत ॥२१॥
िनत्यमाराधियंयंःतां युवा यौवनगोऽऽमुखे ।
गायन्नृत्यन्वादयं दे वयानीमतोषयत ् ॥२२॥
संशीलयन्दे वयानीं कन्यां संूा यौवनाम ् ।
पुंपैः फलैः ूेषणै तोषयामास भारत ॥२३॥
दे वयान्यिप तं िवूं िनयमोतचािरणम ् ।
अनुगायमाना ललना रहः पयर्चर दा ॥२४॥
प च वषर्शतान्येवं कचःय चरतो ोतम ् ।
तऽातीयुरथो बु वा दानवाःतं ततः कचम ् ॥२५॥
गा रक्षन्तं वने दृं वा रहःयेकममिषर्ताः ।
ज नुबह
र्ृ ःपते षाि ारक्षाथर्मेव च ।
हत्वा शालावृके य ूाय छं िःतलशः कृ तम ् ॥२६॥
ततो गावो िनवृ ाःता अगोपाः ःवं िनवेशनम ् ।
ता दृं वा रिहता गाःतु कचेना यागता वनात ् ।
उवाच वचनं काले दे वयान्यथ भारत ॥२७॥
अहतं
ु चािग्नहोऽं ते सूयर् ाःतं गतः ूभो ।
अगोपा ागता गावः कचःतात न दृँयते ॥२८॥
व्य ं हतो मृतो वािप कचःतात भिवंयित ।
तं िवना न च जीवेयं कचं सत्यं ॄवीिम ते ॥२९॥

www.swargarohan.org
Mahabharata - 188 - Adi Parva

शुब उवाच
अयमेह ित श दे न मृतं संजीवयाम्यहम ् ॥३०॥
वैशंपायन उवाच
ततः संजीवनीं िव ां ूयुज्य कचमा यत ् ।
आहतः
ू ूादरभवत्कचोऽिर
ु ोऽथ िव या ।
हतोऽहिमित चाच यौ पृ ो ॄा णकन्यया ॥३१॥
स पुनदवयान्यो ः पुंपाहारो यदृ छया ।
वनं ययौ ततो िवूो ददृशुदार्नवा तम ् ॥३२॥
ततो ि तीयं हत्वा तं दग् वा कृ त्वा च चूणश
र् ः ।
ूाय छन्ॄा णायैव सुरायामसुराःतदा ॥३३॥
दे वयान्यथ भूयोऽिप वाक्यं िपतरमॄवीत ् ।
पुंपाहारः ूेषणकृ त्कचःतात न दृँयते ॥३४॥
शुब उवाच
बृहःपतेः सुतः पुिऽ कचः ूेतगितं गतः ।
िव या जीिवतोऽप्येवं हन्यते करवािण िकम ् ॥३५॥
मैवं शुचो मा रुद दे वयािन न त्वादृशी मत्यर्मनुूशोचेत ् ।
सुरा िव े च जग च सवर्मप
ु िःथतां वैकृितमानमिन्त ॥३६॥
दे वयान्युवाच
यःयािङ्गरा वृ तमः िपतामहो बृहःपित ािप िपता तपोधनः ।
ऋषेः पुऽं तमथो वािप पौऽं कथं न शोचेयमहं न रु ाम ् ॥३७॥
स ॄ चार च तपोधन सदोित्थतः कमर्सु चैव दक्षः ।
कचःय माग ूितपत्ःये न भोआये िूयो िह मे तात कचोऽिभ पः ॥३८॥
शुब उवाच
असंशयं मामसुरा ि षिन्त ये मे िशंयं नागसं सूदयिन्त ।
अॄा णं कतुिर् म छिन्त रौिाःते मां यथा ूःतुतं दानवैिहर् ।
अप्यःय पापःय भवेिदहान्तः कं ॄ हत्या न दहे दपीन्िम ् ॥३९॥
वैशंपायन उवाच
संचोिदतो दे वयान्या महिषर्ः पुनरा यत ् ।
संरम्भेणव
ै काव्यो िह बृहःपितसुतं कचम ् ॥४०॥
गुरोभ तो िव या चोपहतः
ू शनैवार्चं जठरे व्याजहार ।
तमॄवीत्केन पथोपनीतो ममोदरे ित िस ॄूिह िवू ॥४१॥
कच उवाच

www.swargarohan.org
Mahabharata - 189 - Adi Parva

भवत्ूसादान्न जहाित मां ःमृितः ःमरे च सव य च यथा च वृ म ् ।


न त्वेवं ःया पसो व्ययो मे ततः क्लेशं घोरिममं सहािम ॥४२॥
असुरैः सुरायां भवतोऽिःम द ो हत्वा दग् वा चूणिर् यत्वा च काव्य ।
ॄा ं मायामासुर चैव माया त्विय िःथते कथमेवाितवतत ् ॥४३॥
शुब उवाच
िकं ते िूयं करवाण्य वत्से वधेन मे जीिवतं ःयात्कचःय ।
नान्यऽ कुक्षेमम
र् भेदनेन दृँयेत्कचो म तो दे वयािन ॥४४॥
दे वयान्युवाच
ौ मां शोकाविग्नक पौ दहे तां कचःय नाशःतव चैवोपघातः ।
कचःय नाशे मम नािःत शमर् तवोपघाते जीिवतुं नािःम श ा ॥४५॥
शुब उवाच
संिस पोऽिस बृहःपतेः सुत य वां भ ं भजते दे वयानी ।
िव ािममां ूाप्नुिह जीवनीं त्वं न चेिदन्िः कच पी त्वम ॥४६॥
न िनवतत्पुनज वन्कि दन्यो ममोदरात ् ।
ॄा णं वजर्ियत्वैकं तःमाि ामवाप्नुिह ॥४७॥
पुऽो भूत्वा भावय भािवतो मामःमा े हादपिनंबम्य
ु तात ।
समीक्षेथा धमर्वतीमवेक्षां गुरोः सकाशात्ूाप्य िव ां सिव ः ॥४८॥
वैशंपायन उवाच
गुरोः सकाशात्समवाप्य िव ां िभ वा कुिक्षं िनिवर्चबाम िवूः ।
कचोऽिभ पो दिक्षणं ॄा णःय शुक्लात्यये पौणर्माःयािमवेन्दःु ॥४९॥
दृं वा च तं पिततं ॄ रािशमुत्थापयामास मृतं कचोऽिप ।
िव ां िस ां तामवाप्यािभवा ततः कचःतं गुरुिमत्युवाच ॥५०॥
ऋतःय दातारमनु मःय िनिधं िनधीनां चतुरन्वयानाम ् ।
ये नािियन्ते गुरुमचर्नीयं पापाँ लोकांःते ोजन्त्यूित ान ् ॥५१॥
वैशंपायन उवाच
सुरापाना चनां ूापियत्वा संज्ञानाशं चैव तथाितघोरम ् ।
दृं वा कचं चािप तथािभ पं पीतं तदा सुरया मोिहतेन ॥५२॥
समन्युरुत्थाय महानुभावःतदोशना िवूिहतं िचक षुःर् ।
काव्यः ःवयं वाक्यिमदं जगाद सुरापानं ूित वै जातशङ्कः ॥५३॥
यो ॄा णोऽ ूभृतीह कि न्मोहात्सुरां पाःयित मन्दबुि ः ।
अपेतधम ॄ हा चैव स ःयादिःमँ लोके गिहर् तः ःयात्परे च ॥५४॥
मया चेमां िवूधम ि सीमां मयार्दां वै ःथािपतां सवर्लोके ।

www.swargarohan.org
Mahabharata - 190 - Adi Parva

सन्तो िवूाः शुौव


ु ांसो गु णां दे वा लोका ोपशृण्वन्तु सव ॥५५॥
इतीदमुक्त्वा स महानुभावःतपोिनधीनां िनिधरूमेयः ।
तान्दानवान्दै विवमूढबु िनदं समाहय
ू वचोऽ युवाच ॥५६॥
आचक्षे वो दानवा बािलशाः ःथ िस ः कचो वत्ःयित मत्सकाशे ।
संजीवनीं ूाप्य िव ां महाथा तु यूभावो ॄ णा ॄ भूतः ॥५७॥
गुरोरुंय सकाशे तु दश वषर्शतािन सः ।
अनुज्ञातः कचो गन्तुिमयेष िऽदशालयम ् ॥५८॥
* * *
७२. वैशंपायन उवाच
समावृ ोतं तं तु िवसृ ं गुरुणा तदा ।
ूिःथतं िऽदशावासं दे वयान्यॄवीिददम ् ॥०१॥
ऋषेरिङ्गरसः पौऽ वृ ेनािभजनेन च ।
ॅाजसे िव या चैव तपसा च दमेन च ॥०२॥
ऋिषयर्थािङ्गरा मान्यः िपतुमम
र् महायशाः ।
तथा मान्य पूज्य भूयो मम बृहःपितः ॥०३॥
एवं ज्ञात्वा िवजानीिह य ॄवीिम तपोधन ।
ोतःथे िनयमोपेते यथा वतार्म्यहं त्विय ॥०४॥
स समावृ िव ो मां भ ां भिजतुमहर् िस ।
गृहाण पािणं िविधवन्मम मन्ऽपुरःकृ तम ् ॥०५॥
कच उवाच
पूज्यो मान्य भगवान्यथा तव िपता मम ।
तथा त्वमनव ािङ्ग पूजनीयतरा मम ॥०६॥
आत्मूाणैः िूयतमा भागर्वःय महात्मनः ।
त्वं भिे धमर्तः पूज्या गुरुपुऽी सदा मम ॥०७॥
यथा मम गुरुिनर्त्यं मान्यः शुबः िपता तव ।
दे वयािन तथैव त्वं नैवं मां व ु महर् िस ॥०८॥
दे वयान्युवाच
गुरुपुऽःय पुऽो वै न तु त्वमिस मे िपतुः ।
तःमान्मान्य पूज्य ममािप त्वं ि जो म ॥०९॥
असुरैहर्न्यमाने च कच त्विय पुनः पुनः ।
तदा ूभृित या ूीितःतां त्वमेव ःमरःव मे ॥१०॥
सौहाद चानुरागे च वेत्थ मे भि मु माम ् ।

www.swargarohan.org
Mahabharata - 191 - Adi Parva

न मामहर् िस धमर्ज्ञ त्य ुं भ ामनागसम ् ॥११॥


कच उवाच
अिनयोज्ये िनयोगे मां िनयुनिक्ष शुभोते ।
ूसीद सुॅु त्वं म ं गुरोगुरु
र् तर शुभे ॥१२॥
यऽोिषतं िवशालािक्ष त्वया चन्ििनभानने ।
तऽाहमुिषतो भिे कुक्षौ काव्यःय भािमिन ॥१३॥
भिगनी धमर्तो मे त्वं मैवं वोचः शुभानने ।
सुखमःम्युिषतो भिे न मन्युिवर् ते मम ॥१४॥
आपृ छे त्वां गिमंयािम िशवमाशंस मे पिथ ।
अिवरोधेन धमर्ःय ःमतर्व्योऽिःम कथान्तरे ।
अूम ोित्थता िनत्यमाराधय गुरुं मम ॥१५॥
दे वयान्युवाच
यिद मां धमर्कामाथ ूत्या याःयिस चोिदतः ।
ततः कच न ते िव ा िसि मेषा गिमंयित ॥१६॥
कच उवाच
गुरुपुऽीित कृ त्वाहं ूत्याचक्षे न दोषतः ।
गुरुणा चा यनुज्ञातः काममेवं शपःव माम ् ॥१७॥
आष धम ॄुवाणोऽहं दे वयािन यथा त्वया ।
श ो नाह ऽिःम शापःय कामतोऽ न धमर्तः ॥१८॥
तःमा वत्या यः कामो न तथा स भिवंयित ।
ऋिषपुऽो न ते कि ज्जातु पािणं मह ंयित ॥१९॥
फिलंयित न ते िव ा य वं मामात्थ त था ।
अ यापियंयािम तु यं तःय िव ा फिलंयित ॥२०॥
वैशंपायन उवाच
एवमुक्त्वा ि जौे ो दे वयानीं कचःतदा ।
िऽदशेशालयं शीयं जगाम ि जस मः ॥२१॥
तमागतमिभूेआय दे वा इन्िपुरोगमाः ।
बृहःपितं सभाज्येदं कचमाहमु
ु दर् ािन्वताः ॥२२॥
य वमःमि तं कमर् चकथर् परमा तम
ु ् ।
न ते यशः ूणिशता भागभाङ्नो भिवंयिस ॥२३॥
* * *
७३. वैशंपायन उवाच

www.swargarohan.org
Mahabharata - 192 - Adi Parva

कृ तिव े कचे ूा े पा िदवौकसः ।


कचादधीत्य तां िव ां कृ ताथार् भरतषर्भ ॥०१॥
सवर् एव समागम्य शतबतुमथाॄुवन ् ।
कालःते िवबमःया जिह शऽून्पुरंदर ॥०२॥
एवमु ःतु सिहतैि दशैमघ
र् वांःतदा ।
तथेत्युक्त्वोपचबाम सोऽपँयत वने ि यः ॥०३॥
ब डन्तीनां तु कन्यानां वने चैऽरथोपमे ।
वायुभत
ू ः स व ािण सवार्ण्येव व्यिमौयत ् ॥०४॥
ततो जलात्समु ीयर् कन्याःताः सिहताःतदा ।
व ािण जगृहु ःतािन यथासन्नान्यनेकशः ॥०५॥
तऽ वासो दे वयान्याः शिमर् ा जगृहे तदा ।
व्यितिमौमजानन्ती दिहता
ु वृषपवर्णः ॥०६॥
ततःतयोिमर्थःतऽ िवरोधः समजायत ।
दे वयान्या राजेन्ि शिमर् ाया तत्कृ ते ॥०७॥
दे वयान्युवाच
कःमा ृ ािस मे व ं िशंया भूत्वा ममासुिर ।
समुदाचारह नाया न ते ौेयो भिवंयित ॥०८॥
शिमर् ोवाच
आसीनं च शयानं च िपता ते िपतरं मम ।
ःतौित वन्दित चाभीआणं नीचैः िःथत्वा िवनीतवत ् ॥०९॥
याचतःत्वं िह दिहता
ु ःतुवतः ूितगृ तः ।
सुताहं ःतूयमानःय ददतोऽूितगृ तः ॥१०॥
अनायुधा सायुधाया िर ा क्षु यिस िभक्षुिक ।
लप्ःयसे ूितयो ारं न िह त्वां गणयाम्यहम ् ॥११॥
वैशंपायन उवाच
समु लयं दे वयानीं गतां स ां च वासिस ।
शिमर् ा ूािक्षपत्कूपे ततः ःवपुरमाोजत ् ॥१२॥
हतेयिमित िवज्ञाय शिमर् ा पापिन या ।
अनवेआय ययौ वेँम बोधवेगपरायणा ॥१३॥
अथ तं दे शम यागा याितनर्हु षात्मजः ।
ौान्तयुग्यः ौान्तहयो मृगिलप्सुः िपपािसतः ॥१४॥
स नाहषः
ु ूेक्षमाण उदपानं गतोदकम ् ।

www.swargarohan.org
Mahabharata - 193 - Adi Parva

ददशर् कन्यां तां तऽ द ामिग्निशखािमव ॥१५॥


तामपृ छत्स दृं वैव कन्याममरविणर्नीम ् ।
सान्त्वियत्वा नृपौे ः साम्ना परमव गुना ॥१६॥
का त्वं ताॆनखी ँयामा सुम ृ मिणकुण्डला ।
दघ यायिस चात्यथ कःमा विसिष चातुरा ॥१७॥
कथं च पितताःयिःमन्कूपे वीरु ण
ृ ावृते ।
दिहता
ु चैव कःय त्वं वद सव सुम यमे ॥१८॥
दे वयान्युवाच
योऽसौ दे वैहर्तान्दै त्यानुत्थापयित िव या ।
तःय शुबःय कन्याहं स मां नूनं न बु यते ॥१९॥
एष मे दिक्षणो राजन्पािणःताॆनखाङ्गुिलः ।
समु र गृह त्वा मां कुलीनःत्वं िह मे मतः ॥२०॥
जानािम िह त्वां संशान्तं वीयर्वन्तं यशिःवनम ् ।
तःमान्मां पिततामःमात्कूपाद ु तुम
र् हर् िस ॥२१॥
वैशंपायन उवाच
तामथ ॄा णीं ीं च िवज्ञाय नहषात्मजः
ु ।
गृह त्वा दिक्षणे पाणावुज्जहार ततोऽवटात ् ॥२२॥
उ त्य
ृ चैनां तरसा तःमात्कूपान्नरािधपः ।
आमन्ऽियत्वा सुौोणीं ययाितः ःवपुरं ययौ ॥२३॥
दे वयान्युवाच
त्विरतं घूिणर्के ग छ सवर्माचआव मे िपतुः ।
नेदानीं िह ूवेक्यािम नगरं वृषपवर्णः ॥२४॥
वैशंपायन उवाच
सा तु वै त्विरतं गत्वा घूिणर्कासुरमिन्दरम ् ।
दृं वा काव्यमुवाचेदं संॅमािव चेतना ॥२५॥
आचक्षे ते महाूाज्ञ दे वयानी वने हता ।
शिमर् या महाभाग दिहऽा
ु वृषपवर्णः ॥२६॥
ौुत्वा दिहतरं
ु काव्यःतऽ शिमर् या हताम ् ।
त्वरया िनयर्यौ दःखान्मागर्
ु माणः सुतां वने ॥२७॥
दृं वा दिहतरं
ु काव्यो दे वयानीं ततो वने ।
बाहु यां संपिरंवज्य दःिखतो
ु वाक्यमॄवीत ् ॥२८॥
आत्मदोषैिनर्य छिन्त सव दःखसु
ु खे जनाः ।

www.swargarohan.org
Mahabharata - 194 - Adi Parva

मन्ये द ु िरतं तेऽिःत यःयेयं िनंकृ ितः कृ ता ॥२९॥


दे वयान्युवाच
िनंकृ ितमऽःतु वा माःतु शृणंु वाविहतो मम ।
शिमर् या यद ु ािःम दिहऽा
ु वृषपवर्णः ।
सत्यं िकलैतत्सा ूाह दै त्यानामिस गायनः ॥३०॥
एवं िह मे कथयित शिमर् ा वाषर्पवर्णी ।
वचनं तीआणपरुषं बोधर े क्षणा भृशम ् ॥३१॥
ःतुवतो दिहता
ु िह त्वं याचतः ूितगृ तः ।
सुताहं ःतूयमानःय ददतोऽूितगृ तः ॥३२॥
इित मामाह शिमर् ा दिहता
ु वृषपवर्णः ।
बोधसंर नयना दपर्पूणार् पुनः पुनः ॥३३॥
य हं ःतुवतःतात दिहता
ु ूितगृ तः ।
ूसादियंये शिमर् ािमत्यु ा िह सखी मया ॥३४॥
शुब उवाच
ःतुवतो दिहता
ु न त्वं भिे न ूितगृ तः ।
अःतोतुः ःतूयमानःय दिहता
ु दे वयान्यिस ॥३५॥
वृषपवव त ेद शबो राजा च नाहषः
ु ।
अिचन्त्यं ॄ िन र् न् मै रं िह बलं मम ॥३६॥
* * *
७४. शुब उवाच
यः परे षां नरो िनत्यमितवादांिःतितक्षित ।
दे वयािन िवजानीिह तेन सवर्िमदं िजतम ् ॥०१॥
यः समुत्पिततं बोधं िनगृ ाित हयं यथा ।
स यन्तेत्यु यते सि नर् यो रिँमषु लम्बते ॥०२॥
यः समुत्पिततं बोधमबोधेन िनरःयित ।
दे वयािन िवजानीिह तेन सवर्िमदं िजतम ् ॥०३॥
यः समुत्पिततं बोधं क्षमयेह िनरःयित ।
यथोरगःत्वचं जीणा स वै पुरुष उ यते ॥०४॥
यः संधारयते मन्युं योऽितवादांिःतितक्षित ।
य त ो न तपित दृढं सोऽथर्ःय भाजनम ् ॥०५॥
यो यजेदपिरौान्तो मािस मािस शतं समाः ।
न बु ये सवर्ःय तयोरबोधनोऽिधकः ॥०६॥

www.swargarohan.org
Mahabharata - 195 - Adi Parva

यत्कुमाराः कुमायर् वैरं कुयुरर् चेतसः ।


न तत्ूाज्ञोऽनुकुव त िवदःते
ु न बलाबलम ् ॥०७॥
दे वयान्युवाच
वेदाहं तात बालािप धमार्णां यिदहान्तरम ् ।
अबोधे चाितवादे च वेद चािप बलाबलम ् ॥०८॥
िशंयःयािशंयवृ ेिहर् न क्षन्तव्यं बुभष
ू ता ।
तःमात्संक णर्व ृ ेषु वासो मम न रोचते ॥०९॥
पुमांसो ये िह िनन्दिन्त वृ ेनािभजनेन च ।
न तेषु िनवसेत्ूाज्ञः ौेयोथ पापबुि षु ॥१०॥
ये त्वेनमिभजानिन्त वृ ेनािभजनेन च ।
तेषु साधुषु वःतव्यं स वासः ौे उ यते ॥११॥
वाग्दरु
ु ं महाघोरं दिहतु
ु वष र्ृ पवर्णः ।
न तो दंकरतरं
ु मन्ये लोकेंविप िऽषु ।
यः सप िौयं द ां ह नौीः पयुप
र् ासते ॥१२॥
* * *
७५. वैशंपायन उवाच
ततः काव्यो भृगौ
ु े ः समन्युरुपगम्य ह ।
वृषपवार्णमासीनिमत्युवाचािवचारयन ् ॥०१॥
नाधमर् िरतो राजन्स ः फलित गौिरव ।
पुऽेषु वा न ष
ृ ु वा न चेदात्मिन पँयित ।
फलत्येव ीुवं पापं गुरुभु िमवोदरे ॥०२॥
यदघातयथा िवूं कचमािङ्गरसं तदा ।
अपापशीलं धमर्ज्ञं शुौष
ू ुं म हेृ रतम ् ॥०३॥
वधादनहर् तःतःय वधा च दिहतु
ु मम र् ।
वृषपवर्िन्नबोधेदं त्यआयािम त्वां सबान्धवम ् ।
ःथातुं त्वि षये राजन्न शआयािम त्वया सह ॥०४॥
अहो मामिभजानािस दै त्य िम याूलािपनम ् ।
यथेममात्मनो दोषं न िनय छःयुपेक्षसे ॥०५॥
वृषपव वाच
नाधम न मृषावादं त्विय जानािम भागर्व ।
त्विय धमर् सत्यं च तत्ूसीदतु नो भवान ् ॥०६॥
य ःमानपहाय त्विमतो ग छिस भागर्व ।

www.swargarohan.org
Mahabharata - 196 - Adi Parva

समुिं संूवेआयामो नान्यदिःत परायणम ् ॥०७॥


शुब उवाच
समुिं ूिवश वं वा िदशो वा िवतासुराः ।
दिहतु
ु नार्िूयं सोढंु श ोऽहं दियता िह मे ॥०८॥
ूसा तां दे वयानी जीिवतं ऽ मे िःथतम ् ।
योगक्षेमकरःतेऽहिमन्िःयेव बृहःपितः ॥०९॥
वृषपव वाच
यित्कंिचदसुरेन्िाणां िव ते वसु भागर्व ।
भुिव हिःतगवा ं वा तःय त्वं मम चे रः ॥१०॥
शुब उवाच
यित्कंिचदिःत ििवणं दै त्येन्िाणां महासुर ।
तःये रोऽिःम यिद ते दे वयानी ूसा ताम ् ॥११॥
दे वयान्युवाच
यिद त्वमी रःतात राज्ञो िव ःय भागर्व ।
नािभजानािम त ेऽहं राजा तु वदतु ःवयम ् ॥१२॥
वृषपव वाच
यं काममिभकामािस दे वयािन शुिचिःमते ।
त ेऽहं संूदाःयािम यिद चेदिप दलर्
ु भम ् ॥१३॥
दे वयान्युवाच
दासीं कन्यासहॐेण शिमर् ामिभकामये ।
अनु मां तऽ ग छे त्सा यऽ दाःयित मे िपता ॥१४॥
वृषपव वाच
उि हे संमह िऽ शिमर् ां शीयमानय ।
यं च कामयते कामं दे वयानी करोतु तम ् ॥१५॥
वैशंपायन उवाच
ततो धाऽी तऽ गत्वा शिमर् ां वाक्यमॄवीत ् ।
उि भिे शिमर् े ज्ञातीनां सुखमावह ॥१६॥
त्यजित ॄा णः िशंयान्दे वयान्या ूचोिदतः ।
सा यं कामयते कामं स काय ऽ त्वयानघे ॥१७॥
शिमर् ोवाच
सा यं कामयते कामं करवाण्यहम तम ् ।
मा ु
त्वेवापगम छबो दे वयानी च मत्कृ ते ॥१८॥

www.swargarohan.org
Mahabharata - 197 - Adi Parva

वैशंपायन उवाच
ततः कन्यासहॐेण वृता िशिबकया तदा ।
िपतुिनर्योगा विरता िन बाम पुरो मात ् ॥१९॥
शिमर् ोवाच
अहं कन्यासहॐेण दासी ते पिरचािरका ।
अनु त्वां तऽ याःयािम यऽ दाःयित ते िपता ॥२०॥
दे वयान्युवाच
ःतुवतो दिहता
ु तेऽहं बिन्दनः ूितगृ तः ।
ःतूयमानःय दिहता
ु कथं दासी भिवंयिस ॥२१॥
शिमर् ोवाच
येन केनिचदातार्नां ज्ञातीनां सुखमावहे त ् ।
अतःत्वामनुयाःयािम यऽ दाःयित ते िपता ॥२२॥
वैशंपायन उवाच
ूितौुते दासभावे दिहऽा
ु वृषपवर्णः ।
दे वयानी नृपौे िपतरं वाक्यमॄवीत ् ॥२३॥
ूिवशािम पुरं तात तु ािःम ि जस म ।
अमोघं तव िवज्ञानमिःत िव ाबलं च ते ॥२४॥
एवमु ो दिहऽा
ु स ि जौे ो महायशाः ।
ूिववेश पुरं ः पूिजतः सवर्दानवैः ॥२५॥
* * *
७६. वैशंपायन उवाच
अथ द घर्ःय कालःय दे वयानी नृपो म ।
वनं तदे व िनयार्ता ब डाथ वरविणर्नी ॥०१॥
तेन दासीसहॐेण साध शिमर् या तदा ।
तमेव दे शं संूा ा यथाकामं चचार सा ।
तािभः सखीिभः सिहता सवार्िभमुिर् दता भृशम ् ॥०२॥
ब डन्त्योऽिभरताः सवार्ः िपबन्त्यो मधुमाधवीम ् ।
खादन्त्यो िविवधान्भआयािन्वदशन्त्यः फलािन च ॥०३॥
पुन नाहषो
ु राजा मृगिलप्सुयदृ
र् छया ।
तमेव दे शं संूा ो जलाथ ौमकिशर्तः ॥०४॥
ददृशे दे वयानीं च शिमर् ां ता योिषतः ।
िपबन्तीलर्लमाना िदव्याभरणभूिषताः ॥०५॥

www.swargarohan.org
Mahabharata - 198 - Adi Parva

उपिव ां च ददृशे दे वयानीं शुिचिःमताम ् ।


पेणाूितमां तासां ीणां म ये वराङ्गनाम ् ।
शिमर् या सेव्यमानां पादसंवाहनािदिभः ॥०६॥
ययाितरुवाच
ा यां कन्यासहॐा यां े कन्ये पिरवािरते ।
गोऽे च नामनी चैव योः पृ छािम वामहम ् ॥०७॥
दे वयान्युवाच
आ याःयाम्यहमादत्ःव वचनं मे नरािधप ।
शुबो नामासुरगुरुः सुतां जानीिह तःय माम ् ॥०८॥
इयं च मे सखी दासी यऽाहं तऽ गािमनी ।
दिहता
ु दानवेन्िःय शिमर् ा वृषपवर्णः ॥०९॥
ययाितरुवाच
कथं नु ते सखी दासी कन्येयं वरविणर्नी ।
असुरेन्िसुता सुॅु परं कौतूहलं िह मे ॥१०॥
दे वयान्युवाच
सवर् एव नरव्याय िवधानमनुवतर्ते ।
िवधानिविहतं मत्वा मा िविचऽाः कथाः कृ थाः ॥११॥
राजविपवे
ू षौ ते ॄा ं वाचं िबभिषर् च ।
िकंनामा त्वं कुत ािस कःय पुऽ शंस मे ॥१२॥
ययाितरुवाच
ॄ चयण कृ त्ःनो मे वेदः ौुितपथं गतः ।
राजाहं राजपुऽ ययाितिरित िवौुतः ॥१३॥
दे वयान्युवाच
केनाःयथन नृपते इमं दे शमुपागतः ।
िजघृक्षव
ु ार्िरजं िकंिचदथ वा मृगिलप्सया ॥१४॥
ययाितरुवाच
मृगिलप्सुरहं भिे पानीयाथर्मप
ु ागतः ।
बहु चाप्यनुयु ोऽिःम तन्मानुज्ञातुमहर् िस ॥१५॥
दे वयान्युवाच
ा यां कन्यासहॐा यां दाःया शिमर् या सह ।
त्वदधीनािःम भिं ते सखा भतार् च मे भव ॥१६॥
ययाितरुवाच

www.swargarohan.org
Mahabharata - 199 - Adi Parva

िव यौशनिस भिं ते न त्वामह ऽिःम भािमिन ।


अिववा ा िह राजानो दे वयािन िपतुःतव ॥१७॥
दे वयान्युवाच
संस ृ ं ॄ णा क्षऽं क्षऽं च ॄ संिहतम ् ।
ऋिष ऋिषपुऽ नाहषाङ्ग
ु वहःव माम ् ॥१८॥
ययाितरुवाच
एकदे हो वा वणार् त्वारोऽिप वराङ्गने ।
पृथग्धमार्ः पृथक्शौचाःतेषां तु ॄा णो वरः ॥१९॥
दे वयान्युवाच
पािणधम नाहषायं
ु न पुिम्भः सेिवतः पुरा ।
तं मे त्वममह रमे वृणोिम त्वामहं ततः ॥२०॥
कथं नु मे मनिःवन्याः पािणमन्यः पुमान्ःपृशेत ् ।
गृह तमृिषपुऽेण ःवयं वाप्यृिषणा त्वया ॥२१॥
ययाितरुवाच
बु ादाशीिवषात्सपार्ज्ज्वलनात्सवर्तोमुखात ् ।
दराधषर्
ु तरो िवूः पुरुषेण िवजानता ॥२२॥
दे वयान्युवाच
कथमाशीिवषात्सपार्ज्ज्वलनात्सवर्तोमुखात ् ।
दराधषर्
ु तरो िवू इत्यात्थ पुरुषषर्भ ॥२३॥
ययाितरुवाच
एकमाशीिवषो हिन्त श ेणक
ै व यते ।
हिन्त िवूः सरा ािण पुराण्यिप िह कोिपतः ॥२४॥
दराधषर्
ु तरो िवूःतःमा रु मतो मम ।
अतोऽद ां च िपऽा त्वां भिे न िववहाम्यहम ् ॥२५॥
दे वयान्युवाच
द ां वहःव िपऽा मां त्वं िह राजन्वृतो मया ।
अयाचतो भयं नािःत द ां च ूितगृ तः ॥२६॥
वैशंपायन उवाच
त्विरतं दे वयान्याथ ूेिषतं िपतुरात्मनः ।
ौुत्वैव च स राजानं दशर्यामास भागर्वः ॥२७॥
दृं वैव चागतं शुबं ययाितः पृिथवीपितः ।
ववन्दे ॄा णं काव्यं ूा जिलः ूणतः िःथतः ॥२८॥

www.swargarohan.org
Mahabharata - 200 - Adi Parva

दे वयान्युवाच
राजायं नाहषःतात
ु दग
ु मे पािणममह त ् ।
नमःते दे िह मामःमै नान्यं लोके पितं वृणे ॥२९॥
शुब उवाच
वृतोऽनया पितव र सुतया त्वं ममे या ।
गृहाणेमां मया द ां मिहषीं नहषात्मज
ु ॥३०॥
ययाितरुवाच
अधम न ःपृशेदेवं महान्मािमह भागर्व ।
वणर्सक
ं रजो ॄ िन्नित त्वां ूवृणोम्यहम ् ॥३१॥
शुब उवाच
अधमार् वां िवमु चािम वरयःव यथेिप्षतम ् ।
अिःमिन्ववाहे मा ग्लासीरहं पापं नुदािम ते ॥३२॥
वहःव भाया धमण दे वयानीं सुम यमाम ् ।
अनया सह संूीितमतुलां समवाप्ःयिस ॥३३॥
इयं चािप कुमार ते शिमर् ा वाषर्पवर्णी ।
संपूज्या सततं राजन्मा चैनां शयने येः ॥३४॥
वैशंपायन उवाच
एवमु ो ययाितःतु शुबं कृ त्वा ूदिक्षणम ् ।
जगाम ःवपुरं ो अनुज्ञातो महात्मना ॥३५॥
* * *
७७. वैशंपायन उवाच
ययाितः ःवपुरं ूाप्य महे न्िपुरसंिनभम ् ।
ूिवँयान्तःपुरं तऽ दे वयानीं न्यवेशयत ् ॥०१॥
दे वयान्या ानुमते तां सुतां वृषपवर्णः ।
अशोकविनका याशे गृहं कृ त्वा न्यवेशयत ् ॥०२॥
वृतां दासीसहॐेण शिमर् ामासुरायणीम ् ।
वासोिभरन्नपानै संिवभज्य सुसत्कृ ताम ् ॥०३॥
दे वयान्या तु सिहतः स नृपो नहषात्मजः
ु ।
िवजहार बहन
ू दान्दे ववन्मुिदतो भृशम ् ॥०४॥
ऋतुकाले तु संूा े दे वयानी वराङ्गना ।
लेभे गभ ूथमतः कुमारं च व्यजायत ॥०५॥
गते वषर्सहॐे तु शिमर् ा वाषर्पवर्णी ।

www.swargarohan.org
Mahabharata - 201 - Adi Parva

ददशर् यौवनं ूा ा ऋतुं सा चान्विचन्तयत ् ॥०६॥


ऋतुकाल संूा ो न च मेऽिःत पितवृत
र् ः ।
िकं ूा ं िकं नु कतर्व्यं िकं वा कृ त्वा कृ तं भवेत ् ॥०७॥
दे वयानी ूजातासौ वृथाहं ूा यौवना ।
यथा तया वृतो भतार् तथैवाहं वृणोिम तम ् ॥०८॥
राज्ञा पुऽफलं दे यिमित मे िनि ता मितः ।
अपीदानीं स धमार्त्मा इयान्मे दशर्नं रहः ॥०९॥
अथ िनंबम्य राजासौ तिःमन्काले यदृ छया ।
अशोकविनका याशे शिमर् ां ूाप्य िवि तः ॥१०॥
तमेकं रिहते दृं वा शिमर् ा चारुहािसनी ।
ूत्यु म्या जिलं कृ त्वा राजानं वाक्यमॄवीत ् ॥११॥
सोमःयेन्िःय िवंणोवार् यमःय वरुणःय वा ।
तव वा नाहष
ु कुले कः ि यं ःू ु महर् ित ॥१२॥
पािभजनशीलैिहर् त्वं राजन्वेत्थ मां सदा ।
सा त्वां याचे ूसा ाहमृतुं दे िह नरािधप ॥१३॥
ययाितरुवाच
वेि त्वां शीलसंपन्नां दै त्यकन्यामिनिन्दताम ् ।
पे च ते न पँयािम सू यममिप िनिन्दतम ् ॥१४॥
अॄवीदशना
ु काव्यो दे वयानीं यदावहम ् ।
नेयमा ियतव्या ते शयने वाषर्पवर्णी ॥१५॥
शिमर् ोवाच
न नमर्यु ं वचनं िहनिःत न ीषु राजन्न िववाहकाले ।
ूाणात्यये सवर्धनापहारे प चानृतान्याहरपातकािन
ु ॥१६॥
पृ ं तु साआये ूवदन्तमन्यथा वदिन्त िम योपिहतं नरे न्ि ।
एकाथर्तायां तु समािहतायां िम या वदन्तमनृतं िहनिःत ॥१७॥
ययाितरुवाच
राजा ूमाणं भूतानां स नँयेत मृषा वदन ् ।
अथर्कृ लमिप ूाप्य न िम या कतुम
र् त्
ु सहे ॥१८॥
शिमर् ोवाच
समावेतौ मतौ राजन्पितः स या यः पितः ।
समं िववाहिमत्याहःु स या मेऽिस पितवृत
र् ः ॥१९॥
ययाितरुवाच

www.swargarohan.org
Mahabharata - 202 - Adi Parva

दातव्यं याचमाने य इित मे ोतमािहतम ् ।


त्वं च याचिस मां कामं ॄूिह िकं करवािण ते ॥२०॥
शिमर् ोवाच
अधमार्त्ऽािह मां राजन्धम च ूितपादय ।
त्व ोऽपत्यवती लोके चरे यं धमर्मु मम ् ॥२१॥
ऽय एवाधना राजन्भायार् दासःतथा सुतः ।
य े समिधग छिन्त यःय ते तःय त नम ् ॥२२॥
दे वयान्या भुिजंयािःम वँया च तव भागर्वी ।
सा चाहं च त्वया राजन्भरणीये भजःव माम ् ॥२३॥
वैशंपायन उवाच
एवमु ःतु राजा स त यिमत्येव जिज्ञवान ् ।
पूजयामास शिमर् ां धम च ूत्यपादयत ् ॥२४॥
समागम्य च शिमर् ां यथाकाममवाप्य च ।
अन्योन्यमिभसंपूज्य जग्मतुःतौ यथागतम ् ॥२५॥
तिःमन्समागमे सुॅःू शिमर् ा चारुहािसनी ।
लेभे गभ ूथमतःतःमान्नृपितस मात ् ॥२६॥
ूजज्ञे च ततः काले राजुाजीवलोचना ।
कुमारं दे वगभार्भं राजीविनभलोचनम ् ॥२७॥
* * *
७८. वैशंपायन उवाच
ौुत्वा कुमारं जातं तु दे वयानी शुिचिःमता ।
िचन्तयामास दःखातार्
ु शिमर् ां ूित भारत ॥०१॥
अिभगम्य च शिमर् ां दे वयान्यॄवीिददम ् ।
िकिमदं वृिजनं सुॅु कृ तं ते कामलु धया ॥०२॥
शिमर् ोवाच
ऋिषर यागतः कि मार्त्मा वेदपारगः ।
स मया वरदः कामं यािचतो धमर्सिं हतम ् ॥०३॥
नाहमन्यायतः काममाचरािम शुिचिःमते ।
तःमादृषेमम
र् ापत्यिमित सत्यं ॄवीिम ते ॥०४॥
दे वयान्युवाच
शोभनं भीरु सत्यं चेदथ स ज्ञायते ि जः ।
गोऽनामािभजनतो वे िु म छािम तं ि जम ् ॥०५॥

www.swargarohan.org
Mahabharata - 203 - Adi Parva

शिमर् ोवाच
ओजसा तेजसा चैव द प्यमानं रिवं यथा ।
तं दृं वा मम संू ु ं ु
शि नार्सी छिचिःमते ॥०६॥
दे वयान्युवाच
य ेतदे वं शिमर् े न मन्युिवर् ते मम ।
अपत्यं यिद ते ल धं ज्ये ा ले ा च वै ि जात ् ॥०७॥
वैशंपायन उवाच
अन्योन्यमेवमुक्त्वा च संूहःय च ते िमथः ।
जगाम भागर्वी वेँम त यिमत्येव जज्ञुषी ॥०८॥
ययाितदवयान्यां तु पुऽावजनयन्नृपः ।
यदं ु च तुवस
र् ुं चैव शबिवंणू इवापरौ ॥०९॥
तःमादे व तु राजषः शिमर् ा वाषर्पवर्णी ।
ि ु ुं चानुं च पूरुं च ऽीन्कुमारानजीजनत ् ॥१०॥
ततः काले तु किःमंि े वयानी शुिचिःमता ।
ययाितसिहता राजिन्नजर्गाम महावनम ् ॥११॥
ददशर् च तदा तऽ कुमारान्दे व िपणः ।
ब डमानान्सुिवौ धािन्विःमता चेदमॄवीत ् ॥१२॥
कःयैते दारका राजन्दे वपुऽोपमाः शुभाः ।
वचर्सा पत व
ै सदृशा मे मताःतव ॥१३॥
एवं पृं वा तु राजानं कुमारान्पयर्प ृ छत ।
िकंनामधेयगोऽो वः पुऽका ॄा णः िपता ।
िवॄूत मे यथात यं ौोतुिम छािम तं हम ् ॥१४॥
तेऽदशर्यन्ूदे िशन्या तमेव नृपस मम ् ।
शिमर् ां मातरं चैव तःयाच यु दारकाः ॥१५॥
इत्युक्त्वा सिहताःते तु राजानमुपचबमुः ।
ना यनन्दत ताुाजा दे वयान्याःतदािन्तके ।
रुदन्तःतेऽथ शिमर् ाम ययुबार्लकाःततः ॥१६॥
दृं वा तु तेषां बालानां ूणयं पािथर्वं ूित ।
बु वा च त वतो दे वी शिमर् ािमदमॄवीत ् ॥१७॥
मदधीना सती कःमादकाष िवर्िूयं मम ।
तमेवासुरधम त्वमािःथता न िबभेिष िकम ् ॥१८॥
शिमर् ोवाच

www.swargarohan.org
Mahabharata - 204 - Adi Parva

यद ु मृिषिरत्येव तत्सत्यं चारुहािसिन ।


न्यायतो धमर्त व
ै चरन्ती न िबभेिम ते ॥१९॥
यदा त्वया वृतो राजा वृत एव तदा मया ।
सखीभतार् िह धमण भतार् भवित शोभने ॥२०॥
पूज्यािस मम मान्या च ज्ये ा ौे ा च ॄा णी ।
त्व ोऽिप मे पूज्यतमो राजिषर्ः िकं न वेत्थ तत ् ॥२१॥
वैशंपायन उवाच
ौुत्वा तःयाःततो वाक्यं दे वयान्यॄवीिददम ् ।
राजन्ना ेह वत्ःयािम िविूयं मे कृ तं त्वया ॥२२॥
सहसोत्पिततां ँयामां दृं वा तां साौुलोचनाम ् ।
त्विरतं सकाशं काव्यःय ूिःथतां व्यिथतःतदा ॥२३॥
अनुवोाज संॅान्तः पृ तः सान्त्वयन्नृपः ।
न्यवतर्त न चैव ःम बोधसंर लोचना ॥२४॥
अिवॄुवन्ती िकंिच ु राजानं चारुलोचना ।
अिचरािदव संूा ा काव्यःयोशनसोऽिन्तकम ् ॥२५॥
सा तु दृं वैव िपतरमिभवा ामतः िःथता ।
अनन्तरं ययाितःतु पूजयामास भागर्वम ् ॥२६॥
दे वयान्युवाच
अधमण िजतो धमर्ः ूवृ मधरो रम ् ।
शिमर् याितवृ ािःम दिहऽा
ु वृषपवर्णः ॥२७॥
ऽयोऽःयां जिनताः पुऽा राज्ञानेन ययाितना ।
दभर्
ु गाया मम ौ तु पुऽौ तात ॄवीिम ते ॥२८॥
धमर्ज्ञ इित िव यात एष राजा भृगू ह ।
अितबान्त मयार्दां काव्यैतत्कथयािम ते ॥२९॥
शुब उवाच
धमर्ज्ञः सन्महाराज योऽधमर्मकृ थाः िूयम ् ।
तःमाज्जरा त्वामिचरा षर्ियंयित दजर्
ु या ॥३०॥
ययाितरुवाच
ऋतुं वै याचमानाया भगवन्नान्यचेतसा ।
दिहतु
ु दार्नवेन्िःय धम्यर्मेतत्कृ तं मया ॥३१॥
ऋतुं वै याचमानाया न ददाित पुमान्वृतः ।
ॅूणहे त्यु यते ॄ न्स इह ॄ वािदिभः ॥३२॥

www.swargarohan.org
Mahabharata - 205 - Adi Parva

अिभकामां ि यं यःतु गम्यां रहिस यािचतः ।


नोपैित स च धमषु ॅूणहे त्यु यते बुधैः ॥३३॥
इत्येतािन समीआयाहं कारणािन भृगू ह ।
अधमर्भयसंिवग्नः शिमर् ामुपजिग्मवान ् ॥३४॥
शुब उवाच
नन्वहं ूत्यवेआयःते मदधीनोऽिस पािथर्व ।
िम याचारःय धमषु चौय भवित नाहष
ु ॥३५॥
वैशंपायन उवाच
बु े नोशनसा श ो ययाितनार्हु षःतदा ।
पूव वयः पिरत्यज्य जरां स ोऽन्वप त ॥३६॥
ययाितरुवाच
अतृ ो यौवनःयाहं दे वयान्यां भृगू ह ।
ूसादं कुरु मे ॄ जरे यं मा िवशेत माम ् ॥३७॥
शुब उवाच
नाहं मृषा ॄवीम्येतज्जरां ूा ोऽिस भूिमप ।
जरां त्वेतां त्वमन्यःमै संबामय यद छिस ॥३८॥
ययाितरुवाच
राज्यभाक्स भवे ॄ न्पुण्यभाक्क ितर्भा था ।
यो मे द ा यः पुऽःत वाननुमन्यताम ् ॥३९॥
शुब उवाच
संबामियंयिस जरां यथे ं नहषात्मज
ु ।
मामनु याय भावेन न च पापमवाप्ःयिस ॥४०॥
वयो दाःयित ते पुऽो यः स राजा भिवंयित ।
आयुंमान्क ितर्मां व
ै ब पत्यःतथैव च ॥४१॥
* * *
७९. वैशंपायन उवाच
जरां ूाप्य ययाितःतु ःवपुरं ूाप्य चैव ह ।
पुऽं ज्ये ं विर ं च यदिमत्यॄवी
ु चः ॥०१॥
जरा वली च मां तात पिलतािन च पयर्गःु ।
काव्यःयोशनसः शापान्न च तृ ोऽिःम यौवने ॥०२॥
त्वं यदो ूितप ःव पाप्मानं जरया सह ।
यौवनेन त्वद येन चरे यं िवषयानहम ् ॥०३॥

www.swargarohan.org
Mahabharata - 206 - Adi Parva

पूण वषर्सहॐे तु पुनःते यौवनं त्वहम ् ।


द वा ःवं ूितपत्ःयािम पाप्मानं जरया सह ॥०४॥
यदरुवाच

िसतँमौुिशरा द नो जरया िशिथलीकृ तः ।
वलीसंततगाऽ ददर्ु श दबर्
ु लः कृ शः ॥०५॥
अश ः कायर्करणे पिरभूतः स यौवनैः ।
सहोपजीिविभ व
ै तां जरां नािभकामये ॥०६॥
ययाितरुवाच
य वं मे दयाज्जातो वयः ःवं न ूय छिस ।
तःमादराज्यभा ात ूजा ते वै भिवंयित ॥०७॥
तुवस
र् ो ूितप ःव पाप्मानं जरया सह ।
यौवनेन चरे यं वै िवषयांःतव पुऽक ॥०८॥
पूण वषर्सहॐे तु पुनदार्ःयािम यौवनम ् ।
ःवं चैव ूितपत्ःयािम पाप्मानं जरया सह ॥०९॥
तुवस
र् रु
ु वाच
न कामये जरां तात कामभोगूणािशनीम ् ।
बल पान्तकरणीं बुि ूाणिवनािशनीम ् ॥१०॥
ययाितरुवाच
य वं मे दयाज्जातो वयः ःवं न ूय छिस ।
तःमात्ूजा समु छे दं तुवस
र् ो तव याःयित ॥११॥
संक णार्चारधमषु ूितलोमचरे षु च ।
िपिशतािशषु चान्त्येषु मूढ राजा भिवंयिस ॥१२॥
गुरुदारूस े षु ितयर्ग्योिनगतेषु च ।
पशुधिमर्षु पापेषु म्ले छे षु ूभिवंयिस ॥१३॥
वैशंपायन उवाच
एवं स तुवस
र् ुं श वा ययाितः सुतमात्मनः ।
शिमर् ायाः सुतं ि ु िु मदं वचनमॄवीत ् ॥१४॥
िु ो त्वं ूितप ःव वणर् पिवनािशनीम ् ।
जरां वषर्सहॐं मे यौवनं ःवं ददःव च ॥१५॥
पूण वषर्सहॐे तु ूितदाःयािम यौवनम ् ।
ःवं चादाःयािम भूयोऽहं पाप्मानं जरया सह ॥१६॥
ि ु रु
ु वाच

www.swargarohan.org
Mahabharata - 207 - Adi Parva

न गजं न रथं ना ं जीण भुङ् े न च ि यम ् ।


वाग्भङ्ग ाःय भवित तज्जरां नािभकामये ॥१७॥
ययाितरुवाच
य वं मे दयाज्जातो वयः ःवं न ूय छिस ।
तःमा ि ु ो िूयः कामो न ते संपत्ःयते क्विचत ् ॥१८॥
उडु पप्लवसंतारो यऽ िनत्यं भिवंयित ।
अराजा भोजश दं त्वं तऽावाप्ःयिस सान्वयः ॥१९॥
अनो त्वं ूितप ःव पाप्मानं जरया सह ।
एकं वषर्सहॐं तु चरे यं यौवनेन ते ॥२०॥
अनुरुवाच
जीणर्ः िशशुवदाद ेऽकालेऽन्नमशुिचयर्था ।
न जुहोित च कालेऽिग्नं तां जरां नािभकामये ॥२१॥
ययाितरुवाच
य वं मे दयाज्जातो वयः ःवं न ूय छिस ।
जरादोषःत्वयो ोऽयं तःमा वं ूितपत्ःयसे ॥२२॥
ूजा यौवनूा ा िवनिशंयन्त्यनो तव ।
अिग्नूःकन्दनपरःत्वं चाप्येवं भिवंयिस ॥२३॥
पूरो त्वं मे िूयः पुऽःत्वं वर यान्भिवंयिस ।
जरा वली च मे तात पिलतािन च पयर्गःु ।
काव्यःयोशनसः शापान्न च तृ ोऽिःम यौवने ॥२४॥
पूरो त्वं ूितप ःव पाप्मानं जरया सह ।
कंिचत्कालं चरे यं वै िवषयान्वयसा तव ॥२५॥
पूण वषर्सहॐे तु ूितदाःयािम यौवनम ् ।
ःवं चैव ूितपत्ःयािम पाप्मानं जरया सह ॥२६॥
वैशंपायन उवाच
एवमु ः ूत्युवाच पूरुः िपतरम जसा ।
यथात्थ मां महाराज तत्किरंयािम ते वचः ॥२७॥
ूितपत्ःयािम ते राजन्पाप्मानं जरया सह ।
गृहाण यौवनं म र कामान्यथेिप्सतान ् ॥२८॥
जरयाहं ूित छन्नो वयो पधरःतव ।
यौवनं भवते द वा चिरंयािम यथात्थ माम ् ॥२९॥
ययाितरुवाच

www.swargarohan.org
Mahabharata - 208 - Adi Parva

पूरो ूीतोऽिःम ते वत्स ूीत ेदं ददािम ते ।


सवर्कामसमृ ा ते ूजा राज्ये भिवंयित ॥३०॥
* * *
८०. वैशंपायन उवाच
पौरवेणाथ वयसा ययाितनर्हु षात्मजः ।
ूीितयु ो नृपौे चार िवषयािन्ूयान ् ॥०१॥
यथाकामं यथोत्साहं यथाकालं यथासुखम ् ।
धमार्िवरु ाुाजेन्िो यथाहर् ित स एव िह ॥०२॥
दे वानतपर्य ज्ञैः ौा ै ःत ित्पतॄनिप ।
द नाननुमहै िर ःै कामै ि जस मान ् ॥०३॥
अितथीनन्नपानै िवश पिरपालनैः ।
आनृशंःयेन शूिां दःयून्संिनमहे ण च ॥०४॥
धमण च ूजाः सवार् यथावदनुर जयन ् ।
ययाितः पालयामास साक्षािदन्ि इवापरः ॥०५॥
स राजा िसंहिवबान्तो युवा िवषयगोचरः ।
अिवरोधेन धमर्ःय चचार सुखमु मम ् ॥०६॥
स संूाप्य शुभान्कामांःतृ ः िखन्न पािथर्वः ।
कालं वषर्सहॐान्तं सःमार मनुजािधपः ॥०७॥
पिरसं याय कालज्ञः कलाः का ा वीयर्वान ् ।
पूण मत्वा ततः कालं पूरुं पुऽमुवाच ह ॥०८॥
यथाकामं यथोत्साहं यथाकालमिरं दम ।
सेिवता िवषयाः पुऽ यौवनेन मया तव ॥०९॥
पूरो ूीतोऽिःम भिं ते गृहाणेदं ःवयौवनम ् ।
राज्यं चैव गृहाणेदं त्वं िह मे िूयकृ त्सुतः ॥१०॥
ूितपेदे जरां राजा ययाितनार्हु षःतदा ।
यौवनं ूितपेदे च पूरुः ःवं पुनरात्मनः ॥११॥
अिभषे ु कामं नृपितं पूरुं पुऽं कनीयसम ् ।
ॄा णूमुखा वणार् इदं वचनमॄुवन ् ॥१२॥
कथं शुबःय न ारं दे वयान्याः सुतं ूभो ।
ज्ये ं यदमितबम्य
ु राज्यं पूरोः ूदाःयिस ॥१३॥
यदज्य
ु ःतव सुतो जातःतमनु तुवस
र् ःु ।
शिमर् ायाः सुतो िु ः
ु ततोऽनुः पूरुरे व च ॥१४॥

www.swargarohan.org
Mahabharata - 209 - Adi Parva

कथं ज्ये ानितबम्य कनीयाुाज्यमहर् ित ।


एतत्संबोधयामःत्वां धम त्वमनुपालय ॥१५॥
ययाितरुवाच
ॄा णूमुखा वणार्ः सव शृण्वन्तु मे वचः ।
ज्ये ं ूित यथा राज्यं न दे यं मे कथंचन ॥१६॥
मम ज्ये ेन यदना
ु िनयोगो नानुपािलतः ।
ूितकूलः िपतुयर् न स पुऽः सतां मतः ॥१७॥
मातािपऽोवर्चनकृ ि तः प य यः सुतः ।
स पुऽः पुऽव वतर्ते िपतृमातृषु ॥१८॥
यदनाहमवज्ञातःतथा
ु तुवस
र् न
ु ािप च ।
िु न
ु ा चानुना चैव म यवज्ञा कृ ता भृशम ् ॥१९॥
पूरुणा मे कृ तं वाक्यं मािनत िवशेषतः ।
कनीयान्मम दायादो जरा येन धृता मम ।
मम कामः स च कृ तः पूरुणा पुऽ िपणा ॥२०॥
शुबेण च वरो द ः काव्येनोशनसा ःवयम ् ।
पुऽो यःत्वानुवतत स राजा पृिथवीपितः ।
भवतोऽनुनयाम्येवं पू राज्येऽिभिष यताम ् ॥२१॥
ूकृ तय ऊचुः
यः पुऽो गुणसंपन्नो मातािपऽोिहर् तः सदा ।
सवर्महर् ित क याणं कनीयानिप स ूभो ॥२२॥
अहर् ः पूरुिरदं राज्यं यः सुतः िूयकृ व ।
वरदानेन शुबःय न शक्यं व ु मु रम ् ॥२३॥
वैशंपायन उवाच
पौरजानपदै ःतु िै रत्यु ो नाहषःतदा
ु ।
अ यिष च तः पूरुं राज्ये ःवे सुतमात्मजम ् ॥२४॥
द वा च पूरवे राज्यं वनवासाय द िक्षतः ।
पुरात्स िनयर्यौ राजा ॄा णैःतापसैः सह ॥२५॥
यदोःतु यादवा जाताःतुवस
र् ोयर्वनाः सुताः ।
ि ु ोरिप सुता भोजा अनोःतु म्ले छजातयः ॥२६॥
पूरोःतु पौरवो वंशो यऽ जातोऽिस पािथर्व ।
इदं वषर्सहॐाय राज्यं कारियतुं वशी ॥२७॥
* * *

www.swargarohan.org
Mahabharata - 210 - Adi Parva

८१. वैशंपायन उवाच


एवं स नाहषो
ु राजा ययाितः पुऽमीिप्सतम ् ।
राज्येऽिभिष य मुिदतो वानूःथोऽभवन्मुिनः ॥०१॥
उिषत्वा च वने वासं ॄा णैः सह संिौतः ।
फलमूलाशनो दान्तो यथा ःवगर्िमतो गतः ॥०२॥
स गतः सुरवासं तं िनवसन्मुिदतः सुखम ् ।
कालःय नाितमहतः पुनः शबेण पािततः ॥०३॥
िनपतन्ू युतः ःवगार्दूा ो मेिदनीतलम ् ।
िःथत आसीदन्तिरक्षे स तदे ित ौुतं मया ॥०४॥
तत एव पुन ािप गतः ःवगर्िमित ौुितः ।
राज्ञा वसुमता साधर्म केन च वीयर्वान ् ।
ूतदर् नेन िशिबना समेत्य िकल संसिद ॥०५॥
जनमेजय उवाच
कमर्णा केन स िदवं पुनः ूा ो मह पितः ।
सवर्मेतदशेषेण ौोतुिम छािम त वतः ।
क यमानं त्वया िवू िवूिषर्गणसंिनधौ ॥०६॥
दे वराजसमो ासी याितः पृिथवीपितः ।
वधर्नः कुरुवंशःय िवभावसुसम िु तः ॥०७॥
तःय िवःतीणर्यशसः सत्यक तमर्हात्मनः ।
चिरतं ौोतुिम छािम िदिव चेह च सवर्शः ॥०८॥
वैशंपायन उवाच
हन्त ते कथियंयािम ययातेरु रां कथाम ् ।
िदिव चेह च पुण्याथा सवर्पापूणािशनीम ् ॥०९॥
ययाितनार्हु षो राजा पूरुं पुऽं कनीयसम ् ।
राज्येऽिभिष य मुिदतः ूवोाज वनं तदा ॥१०॥
अन्तेषु स िविनिक्षप्य पुऽान्यदपु
ु रोगमान ् ।
फलमूलाशनो राजा वने संन्यवसि चरम ् ॥११॥
संिशतात्मा िजतबोधःतपर्यिन्पतृदेवताः ।
अग्नीं िविधवज्जु न्वानूःथिवधानतः ॥१२॥
अितथीन्पूजयामास वन्येन हिवषा िवभुः ।
िशलो छवृि माःथाय शेषान्नकृ तभोजनः ॥१३॥
पूण वषर्सहॐं स एवंविृ रभून्नृपः ।

www.swargarohan.org
Mahabharata - 211 - Adi Parva

अ भक्षः शरदि श
ं दासीिन्नयतवा नाः ॥१४॥
तत वायुभक्षोऽभूत्संवत्सरमतिन्ितः ।
प चािग्नम ये च तपःतेपे संवत्सरं नृपः ॥१५॥
एकपादिःथत ासीत्षण्मासानिनलाशनः ।
पुण्यक ितर्ःततः ःवग जगामावृत्य रोदसी ॥१६॥
* * *
८२. वैशंपायन उवाच
ःवगर्तः स तु राजेन्िो िनवसन्दे वस िन ।
पूिजति दशैः सा यैमरु
र् ि वर्सिु भःतथा ॥०१॥
दे वलोका ॄ लोकं संचरन्पुण्यकृ शी ।
अवसत्पृिथवीपालो द घर्कालिमित ौुितः ॥०२॥
स कदािचन्नृपौे ो ययाितः शबमागमत ् ।
कथान्ते तऽ शबेण पृ ः स पृिथवीपितः ॥०३॥
शब उवाच
यदा स पूरुःतव पेण राज जरां गृह त्वा ूचचार भूमौ ।
तदा राज्यं संूदायैव तःमै त्वया िकमु ः कथयेह सत्यम ् ॥०४॥
ययाितरुवाच
गङ्गायमुनयोमर् ये कृ त्ःनोऽयं िवषयःतव ।
म ये पृिथव्याःत्वं राजा ॅातरोऽन्त्यािधपाःतव ॥०५॥
अबोधनः बोधने यो िविश ःतथा ितितक्षुरितितक्षोिवर्िश ः ।
अमानुषे यो मानुषा ूधाना िव ांःतथैवािवदषः
ु ूधानः ॥०६॥
आबुँयमानो नाबोशेन्मन्युरेव ितितक्षतः ।
आबो ारं िनदर् हित सुकृतं चाःय िवन्दित ॥०७॥
नारुं तुदः ःयान्न नृशस
ं वाद न ह नतः परम यादद त ।
ययाःय वाचा पर उि जेत न तां वदे िशतीं
ु पापलोक्याम ् ॥०८॥
अरुं तुदं पुरुषं क्षवाचं वाक्कण्टकैिवर्तुदन्तं मनुंयान ् ।
िव ादलआमीकतमं जनानां मुखे िनब ां िनरितं
ृ वहन्तम ् ॥०९॥
सि ः पुरःतादिभपूिजतः ःयात्सि ःतथा पृ तो रिक्षतः ःयात ् ।
सदासतामितवादांिःतितक्षेत्सतां वृ ं चादद तायर्व ृ ः ॥१०॥
वाक्सायका वदनािन्नंपतिन्त यैराहतः शोचित रा यहािन ।
परःय वा ममर्सु ये पतिन्त तान्पिण्डतो नावसृजेत्परे षु ॥११॥
न ह दृशं संवननं िऽषु लोकेषु िव ते ।

www.swargarohan.org
Mahabharata - 212 - Adi Parva

यथा मैऽी च भूतेषु दानं च मधुरा च वाक् ॥१२॥


तःमात्सान्त्वं सदा वा यं न वा यं परुषं क्विचत ् ।
पूज्यान्संपूजये ान्न च याचेत्कदाचन ॥१३॥
* * *
८३. इन्ि उवाच
सवार्िण कमार्िण समाप्य राजन्गृहान्पिरत्यज्य वनं गतोऽिस ।
त वां पृ छािम नहषःय
ु पुऽ केनािस तु यःतपसा ययाते ॥०१॥
ययाितरुवाच
नाहं दे वमनुंयेषु न गन्धवर्महिषर्षु ।
आत्मनःतपसा तु यं कंिचत्पँयािम वासव ॥०२॥
इन्ि उवाच
यदावमंःथाः सदृशः ौेयस पापीयस ािविदतूभावः ।
तःमा लोका अन्तवन्तःतवेमे क्षीणे पुण्ये पितताःय राजन ् ॥०३॥
ययाितरुवाच
सुरिषर्गन्धवर्नरावमानात्क्षयं गता मे यिद शब लोकाः ।
इ छे यं वै सुरलोकाि ह नः सतां म ये पिततुं दे वराज ॥०४॥
इन्ि उवाच
सतां सकाशे पिततािस राजं युतः ूित ां यऽ ल धािस भूयः ।
एवं िविदत्वा तु पुनयर्याते न तेऽवमान्याः सदृशः ौेयस ॥०५॥
वैशंपायन उवाच
ततः ूहायामरराजजु ान्पुण्याँ लोकान्पतमानं ययाितम ् ।
संूेआय राजिषर्वरोऽ कःतमुवाच स मर्िवधानगो ा ॥०६॥
कःत्वं युवा वासवतु य पः ःवतेजसा द प्यमानो यथािग्नः ।
पतःयुद णार्म्बुधरान्धकारात्खात्खेचराणां ूवरो यथाकर्ः ॥०७॥
दृं वा च त्वां सूयप
र् थात्पतन्तं वै ानराकर् िु तमूमेयम ् ।
िकं नु िःवदे तत्पततीित सव िवतकर्यन्तः पिरमोिहताः ःमः ॥०८॥
दृं वा च त्वां िवि तं दे वमाग शबाकर्िवंणुूितमूभावम ् ।
अ यु ताःत्वां वयम सव त वं पाते तव िजज्ञासमानाः ॥०९॥
न चािप त्वां धृंणुमः ू ु ममे न च त्वमःमान्पृ छिस ये वयं ःमः ।
त वां पृ छामः ःपृहणीय पं कःय त्वं वा िकंिनिम ं त्वमागाः ॥१०॥
भयं तु ते व्येतु िवषादमोहौ त्यजाशु दे वेन्िसमान प ।
त्वां वतर्मानं िह सतां सकाशे नालं ूसोढंु बलहािप शबः ॥११॥

www.swargarohan.org
Mahabharata - 213 - Adi Parva

सन्तः ूित ा िह सुख युतानां सतां सदै वामरराजक प ।


ते संगताः ःथावरजङ्गमेशाः ूिति तःत्वं सदृशेषु सत्सु ॥१२॥
ूभुरिग्नः ूतपने भूिमरावपने ूभुः ।
ूभुः सूयःर् ूकािशत्वे सतां चा यागतः ूभुः ॥१३॥
* * *
८४. ययाितरुवाच
अहं ययाितनर्हु षःय पुऽः पूरोः िपता सवर्भत
ू ावमानात ् ।
ूॅंिशतः सुरिस िषर्लोकात्पिर युतः ूपताम्य पपुण्यः ॥०१॥
अहं िह पूव वयसा भव यःतेनािभवादं भवतां न ूयु जे ।
यो िव या तपसा जन्मना वा वृ ः स पूज्यो भवित ि जानाम ् ॥०२॥
अ क उवाच
अवाद े यसा यः स वृ इित राजन्ना यवदः कथंिचत ् ।
यो वै िव ान्वयसा सन्ःम वृ ः स एव पूज्यो भवित ि जानाम ् ॥०३॥
ययाितरुवाच
ूितकूलं कमर्णां पापमाहःत
ु तर्तेऽूवणे पापलोक्यम ् ।
सन्तोऽसतां नानुवतर्िन्त चैत था आत्मैषामनुकूलवाद ॥०४॥
अभू नं मे िवपुलं मह ै िवचे मानो नािधगन्ता तदिःम ।
एवं ूधायार्त्मिहते िनिव ो यो वतर्ते स िवजानाित जीवन ् ॥०५॥
नानाभावा बहवो जीवलोके दै वाधीना न चे ािधकाराः ।
त त्ूाप्य न िवहन्येत धीरो िद ं बलीय इित मत्वात्मबु या ॥०६॥
सुखं िह जन्तुयिर् द वािप दःखं
ु दै वाधीनं िवन्दित नात्मशक्त्या ।
तःमाि ं बलवन्मन्यमानो न संज्वरे न्नािप ंयेत्कदािचत ् ॥०७॥
दःखे
ु न तप्येन्न सुखेन ंयेत्समेन वतत सदै व धीरः ।
िद ं बलीय इित मन्यमानो न संज्वरे न्नािप ंयेत्कदािचत ् ॥०८॥
भये न मु ाम्य काहं कदा िचत्संतापो मे मानसो नािःत कि त ् ।
धाता यथा मां िवदधाित लोके ीुवं तथाहं भिवतेित मत्वा ॥०९॥
संःवेदजा अण्डजा उि दा सर सृपाः कृ मयोऽथाप्सु मत्ःयाः ।
तथाँमानःतृणका ं च सव िद क्षये ःवां ूकृ ितं भजन्ते ॥१०॥
अिनत्यतां सुखदःखःय
ु बु वा कःमात्संतापम काहं भजेयम ् ।
िकं कुया वै िकं च कृ त्वा न तप्ये तःमात्संतापं वजर्याम्यूम ः ॥११॥
अ क उवाच
ये ये लोकाः पािथर्वेन्ि ूधानाःत्वया भु ा यं च कालं यथा च ।

www.swargarohan.org
Mahabharata - 214 - Adi Parva

तन्मे राजन्ॄूिह सव यथावत्क्षेऽज्ञव ाषसे त्वं िह धमार्न ् ॥१२॥


ययाितरुवाच
राजाहमासिमह सावर्भौमःततो लोकान्महतो अजयं वै ।
तऽावसं वषर्सहॐमाऽं ततो लोकं परमःम्य युपेतः ॥१३॥
ततः पुर ं पुरुहतःय
ू रम्यां सहॐ ारां शतयोजनायताम ् ।
अ यावसं वषर्सहॐमाऽं ततो लोकं परमःम्य युपेतः ॥१४॥
ततो िदव्यमजरं ूाप्य लोकं ूजापतेल कपतेदर्रु ापम ् ।
तऽावसं वषर्सहॐमाऽं ततो लोकं परमःम्य युपेतः ॥१५॥
दे वःय दे वःय िनवेशने च िविजत्य लोकानवसं यथे म ् ।
संपूज्यमानि दशैः समःतैःतु यूभाव िु तर राणाम ् ॥१६॥
तथावसं नन्दने काम पी संवत्सराणामयुतं शतानाम ् ।
सहाप्सरोिभिवर्हरन्पुण्यगन्धान्पँयन्नगान्पुिंपतां ारु पान ् ॥१७॥
तऽःथं मां दे वसुखेषु स ं कालेऽतीते महित ततोऽितमाऽम ् ।
दतो
ू दे वानामॄवीदम
ु पो वंसेत्यु चैि ः प्लुतेन ःवरे ण ॥१८॥
एतावन्मे िविदतं राजिसंह ततो ॅ ोऽहं नन्दनात्क्षीणपुण्यः ।
वाचोऽौौषं चान्तिरक्षे सुराणामनुबोशा छोचतां मानवेन्ि ॥१९॥
अहो क ं क्षीणपुण्यो ययाितः पतत्यसौ पुण्यकृ त्पुण्यक ितर्ः ।
तानॄुवं पतमानःततोऽहं सतां म ये िनपतेयं कथं नु ॥२०॥
तैरा याता भवतां यज्ञभूिमः समीआय चैनां त्विरतमुपागतोऽिःम ।
हिवगर्न्धं दे िशकं यज्ञभूमेधम
ूर् ापाङ्गं ूितगृ ूतीतः ॥२१॥
* * *
८५. अ क उवाच
यदावसो नन्दने काम पी संवत्सराणामयुतं शतानाम ् ।
िकं कारणं कातर्युगूधान िहत्वा त वं वसुधामन्वप ः ॥०१॥
ययाितरुवाच
ज्ञाितः सु त्ःवजनो यो यथेह क्षीणे िव े त्यज्यते मानवैिहर् ।
तथा तऽ क्षीणपुण्यं मनुंयं त्यजिन्त स ः से रा दे वसंघाः ॥०२॥
अ क उवाच
कथं तिःमन्क्षीणपुण्या भविन्त संमु ते मेऽऽ मनोऽितमाऽम ् ।
िकंिविश ाः कःय धामोपयािन्त त ै ॄूिह क्षेऽिव वं मतो मे ॥०३॥
ययाितरुवाच
इमं भौमं नरकं ते पतिन्त लालप्यमाना नरदे व सव ।

www.swargarohan.org
Mahabharata - 215 - Adi Parva

ते कङ्कगोमायुबलाशनाथ क्षीणा िववृि ं बहधा


ु ोजिन्त ॥०४॥
तःमादे त जर्नीयं नरे ण दु ं लोके गहर् णीयं च कमर् ।
आ यातं ते पािथर्व सवर्मेत य
ू ेदानीं वद िकं ते वदािम ॥०५॥
अ क उवाच
यदा तु तािन्वतुदन्ते वयांिस तथा गृीाः िशितकण्ठाः पतंगाः ।
कथं भविन्त कथमाभविन्त न भौममन्यं नरकं शृणोिम ॥०६॥
ययाितरुवाच
ऊ व दे हात्कमर्णो जृम्भमाणा व्य ं पृिथव्यामनुसच
ं रिन्त ।
इमं भौमं नरकं ते पतिन्त नावेक्षन्ते वषर्पूगाननेकान ् ॥०७॥
षि ं सहॐािण पतिन्त व्योिम्न तथा अशीितं पिरवत्सरािण ।
तान्वै तुदिन्त ूपततः ूपातं भीमा भौमा राक्षसाःतीआणदं ाः ॥०८॥
अ क उवाच
यदे नसःते पततःतुदिन्त भीमा भौमा राक्षसाःतीआणदं ाः ।
कथं भविन्त कथमाभविन्त कथंभत
ू ा गभर्भत
ू ा भविन्त ॥०९॥
ययाितरुवाच
अॐं रे तः पुंपफलानुप ृ मन्वेित त ै पुरुषेण सृ म ् ।
स वै तःया रज आप ते वै स गभर्भत
ू ः समुपैित तऽ ॥१०॥
वनःपतीं ौषधी ािवशिन्त अपो वायुं पृिथवीं चान्तिरक्षम ् ।
चतुंपदं ि पदं चािप सवर्मेवंभत
ू ा गभर्भत
ू ा भविन्त ॥११॥
अ क उवाच
अन्य पुिवर्दधातीह गभर् उताहो िःवत्ःवेन कामेन याित ।
आप मानो नरयोिनमेतामाचआव मे संशयात्ूॄवीिम ॥१२॥
शर रदे हािदसमु लयं च चक्षुःौोऽे लभते केन संज्ञाम ् ।
एत वं सवर्माचआव पृ ः क्षेऽज्ञं त्वां तात मन्याम सव ॥१३॥
ययाितरुवाच
वायुः समुत्कषर्ित गभर्योिनमृतौ रे तः पुंपरसानुप ृ म ् ।
स तऽ तन्माऽकृ तािधकारः बमेण संवधर्यतीह गभर्म ् ॥१४॥
स जायमानो िवगृह तगाऽः ष ज्ञानिन ायतनो मनुंयः ।
स ौोऽा यां वेदयतीह श दं सव पं पँयित चक्षुषा च ॥१५॥
याणेन गन्धं िज याथो रसं च त्वचा ःपश मनसा वेद भावम ् ।
इत्य केहोपिचितं च िवि महात्मनः ूाणभृतः शर रे ॥१६॥
अ क उवाच

www.swargarohan.org
Mahabharata - 216 - Adi Parva

यः संिःथतः पुरुषो द ते वा िनखन्यते वािप िनघृंयते वा ।


अभावभूतः स िवनाशमेत्य केनात्मानं चेतयते पुरःतात ् ॥१७॥
ययाितरुवाच
िहत्वा सोऽसून्सु विन्न िनत्वा पुरोधाय सुकृतं दंकृ
ु तं च ।
अन्यां योिनं पवनामानुसार िहत्वा दे हं भजते राजिसंह ॥१८॥
पुण्यां योिनं पुण्यकृ तो ोजिन्त पापां योिनं पापकृ तो ोजिन्त ।
क टाः पतंगा भविन्त पापा न मे िववक्षािःत महानुभाव ॥१९॥
चतुंपदा ि पदाः ष पदा तथाभूता गभर्भत
ू ा भविन्त ।
आ यातमेतिन्निखलेन सव भूयःतु िकं पृ छिस राजिसंह ॥२०॥
अ क उवाच
िकं िःवत्कृ त्वा लभते तात लोकान्मत्यर्ः ौे ांःतपसा िव या वा ।
तन्मे पृ ः शंस सव ु
यथाव छभाँ लोकान्येन ग छे त्बमेण ॥२१॥
ययाितरुवाच
तप दानं च शमो दम ॑ राजर्वं सवर्भत
ू ानुकम्पा ।
नँयिन्त मानेन तमोऽिभभूताः पुंसः सदै वेित वदिन्त सन्तः ॥२२॥
अधीयानः पिण्डतं मन्यमानो यो िव या हिन्त यशः परे षाम ् ।
तःयान्तवन्त भविन्त लोका न चाःय त ॄ फलं ददाित ॥२३॥
चत्वािर कमार्ण्यभयंकरािण भयं ूय छन्त्ययथाकृ तािन ।
मानािग्नहोऽमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥२४॥
न मान्यमानो मुदमादद त न संतापं ूाप्नुया चावमानात ् ।
सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुि ं लभन्ते ॥२५॥
इित द ािदित यजेिदत्यधीयीत मे ोतम ् ।
इत्यिःमन्नभयान्याहःतािन
ु वज्यार्िन िनत्यशः ॥२६॥
येनाौयं वेदयन्ते पुराणं मनीिषणो मानसमानभ म ् ।
तिन्नःौेयःतैजसं पमेत्य परां शािन्तं ूाप्नुयःु ूेत्य चेह ॥२७॥
* * *
८६. अ क उवाच
चरन्गृहःथः कथमेित दे वान्कथं िभक्षुः कथमाचायर्कमार् ।
वानूःथः सत्पथे संिनिव ो बहन्यिःमन्सं
ू ूित वेदयिन्त ॥०१॥
ययाितरुवाच
आहता
ू यायी गुरुकमर्ःवचो ः पूव त्थायी चरमं चोपशायी ।
मृददार्
ु न्तो धृितमानूम ः ःवा यायशीलः िस यित ॄ चार ॥०२॥

www.swargarohan.org
Mahabharata - 217 - Adi Parva

धमार्गतं ूाप्य धनं यजेत द ात्सदै वाितथीन्भोजये च ।


अनाददान परै रद ं सैषा गृहःथोपिनषत्पुराणी ॥०३॥
ःववीयर्जीवी वृिजनािन्नवृ ो दाता परे यो न परोपतापी ।
तादृ ुिनः िसि मुपैित मु यां वसन्नरण्ये िनयताहारचे ः ॥०४॥
अिश पजीवी नगृह िनत्यं िजतेिन्ियः सवर्तो िवूमु ः ।
अनोकसार लघुर पचार रन्दे शानेकचरः स िभक्षुः ॥०५॥
रा या यया चािभिजता लोका भविन्त कामा िविजताः सुखा ।
तामेव रािऽं ूयतेत िव ानरण्यसंःथो भिवतुं यतात्मा ॥०६॥
दशैव पूवार्न्दश चापरांःतु ज्ञातीन्सहात्मानमथैकिवंशम ् ।
अरण्यवासी सुकृते दधाित िवमु यारण्ये ःवशर रधातून ् ॥०७॥
अ क उवाच
कित िःवदे व मुनयो मौनािन कित चाप्युत ।
भवन्तीित तदाचआव ौोतुिम छामहे वयम ् ॥०८॥
ययाितरुवाच
अरण्ये वसतो यःय मामो भवित पृ तः ।
मामे वा वसतोऽरण्यं स मुिनः ःयाज्जनािधप ॥०९॥
अ क उवाच
कथं िःव सतोऽरण्ये मामो भवित पृ तः ।
मामे वा वसतोऽरण्यं कथं भवित पृ तः ॥१०॥
ययाितरुवाच
न माम्यमुपयु जीत य आरण्यो मुिनभर्वेत ् ।
तथाःय वसतोऽरण्ये मामो भवित पृ तः ॥११॥
अनिग्नरिनकेत अगोऽचरणो मुिनः ।
कौपीना छादनं याव ाविद छे च चीवरम ् ॥१२॥
यावत्ूाणािभसंधानं ताविद छे च भोजनम ् ।
तथाःय वसतो मामेऽरण्यं भवित पृ तः ॥१३॥
यःतु कामान्पिरत्यज्य त्य कमार् िजतेिन्ियः ।
आित ेत मुिनम नं स लोके िसि माप्नुयात ् ॥१४॥
धौतदन्तं कृ नखं सदा ःनातमलंकृतम ् ।
अिसतं िसतकमर्ःथं कःतं नािचर्तुमहर् ित ॥१५॥
तपसा किशर्तः क्षामः क्षीणमांसािःथशोिणतः ।
यदा भवित िन र् न् ो मुिनम नं समािःथतः ।

www.swargarohan.org
Mahabharata - 218 - Adi Parva

अथ लोकिममं िजत्वा लोकं िवजयते परम ् ॥१६॥


आःयेन तु यदाहारं गोवन्मृगयते मुिनः ।
अथाःय लोकः पूव यः सोऽमृतत्वाय क पते ॥१७॥
* * *
८७. अ क उवाच
कतरःत्वेतयोः पूव दे वानामेित सात्म्यताम ् ।
उभयोधार्वतो राजन्सूयार्चन्िमसोिरव ॥०१॥
ययाितरुवाच
अिनकेतो गृहःथेषु कामवृ ेषु संयतः ।
माम एव वसिन्भक्षुःतयोः पूवत
र् रं गतः ॥०२॥
अूाप्य द घर्मायुःतु यः ूा ो िवकृ ितं चरे त ् ।
तप्येत यिद तत्कृ त्वा चरे त्सोऽन्य तःतपः ॥०३॥
य ै नृशंसं तदप यमाहयर्
ु ः सेवते धमर्मनथर्बुि ः ।
अःवोऽप्यनीश तथैव राजंःतदाजर्वं स समािधःतदायर्म ् ॥०४॥
अ क उवाच
केनािस दतः
ू ूिहतोऽ राजन्युवा ॐग्वी दशर्नीयः सुवचार्ः ।
कुत आगतः कतरःयां िदिश त्वमुताहो िःवत्पािथर्वं ःथानमिःत ॥०५॥
ययाितरुवाच
इमं भौमं नरकं क्षीणपुण्यः ूवे ु मव
ु गगनाि ूक णर्ः ।
उक्त्वाहं वः ूपितंयाम्यनन्तरं त्वरिन्त मां ॄा णा लोकपालाः ॥०६॥
सतां सकाशे तु वृतः ूपातःते संगता गुणवन्त सव ।
शबा च ल धो िह वरो मयैष पितंयता भूिमतले नरे न्ि ॥०७॥
अ क उवाच
पृ छािम त्वां मा ूपत ूपातं यिद लोकाः पािथर्व सिन्त मेऽऽ ।
य न्तिरक्षे यिद वा िदिव िौताः क्षेऽज्ञं त्वां तःय धमर्ःय मन्ये ॥०८॥
ययाितरुवाच
यावत्पृिथव्यां िविहतं गवा ं सहारण्यैः पशुिभः पवर्तै ।
ताव लोका िदिव ते संिःथता वै तथा िवजानीिह नरे न्ििसंह ॥०९॥
अ क उवाच
तांःते ददािम मा ूपत ूपातं ये मे लोका िदिव राजेन्ि सिन्त ।
य न्तिरक्षे यिद वा िदिव िौताःतानाबम िक्षूमिमऽसाह ॥१०॥
ययाितरुवाच

www.swargarohan.org
Mahabharata - 219 - Adi Parva

नाःमि धोऽॄा णो ॄ िव च ूितमहे वतर्ते राजमु य ।


यथा ूदे यं सततं ि जे यःतथाददं पूवम
र् हं नरे न्ि ॥११॥
नाॄा णः कृ पणो जातु जीवे ा चािप ःया ॄा णी वीरप ी ।
सोऽहं यदै वाकृ तपूव चरे यं िविवत्समानः िकमु तऽ साधु ॥१२॥
ूतदर् न उवाच
पृ छािम त्वां ःपृहणीय प ूतदर् नोऽहं यिद मे सिन्त लोकाः ।
य न्तिरक्षे यिद वा िदिव िौताः क्षेऽज्ञं त्वां तःय धमर्ःय मन्ये ॥१३॥
ययाितरुवाच
सिन्त लोका बहवःते नरे न्ि अप्येकैकः स स ाप्यहािन ।
मधु युतो घृतपृ ा िवशोकाःते नान्तवन्तः ूितपालयिन्त ॥१४॥
ूतदर् न उवाच
तांःते ददािम मा ूपत ूपातं ये मे लोकाःतव ते वै भवन्तु ।
य न्तिरक्षे यिद वा िदिव िौताःतानाबम िक्षूमपेतमोहः ॥१५॥
ययाितरुवाच
न तु यतेजाः सुकृतं कामयेत योगक्षेमं पािथर्व पािथर्वः सन ् ।
दै वादे शादापदं ूाप्य िव ां रे न्नृशंसं न िह जातु राजा ॥१६॥
धम्य माग चेतयानो यशःयं कुयार्न्नृपो धमर्मवेक्षमाणः ।
न मि धो धमर्बुि ः ूजानन्कुयार्देवं कृ पणं मां यथात्थ ॥१७॥
कुयार्मपूव न कृ तं यदन्यैिवर्िवत्समानः िकमु तऽ साधु ।
ॄुवाणमेवं नृपितं ययाितं नृपो मो वसुमनाॄवी म ् ॥१८॥
* * *
८८. वसुमना उवाच
पृ छािम त्वां वसुमना रौशदि यर् िःत लोको िदिव म ं नरे न्ि ।
य न्तिरक्षे ूिथतो महात्मन्क्षेऽज्ञं त्वां तःय धमर्ःय मन्ये ॥०१॥
ययाितरुवाच
यदन्तिरक्षं पृिथवी िदश य ेजसा तपते भानुमां ।
लोकाःतावन्तो िदिव संिःथता वै ते नान्तवन्तः ूितपालयिन्त ॥०२॥
वसुमना उवाच
तांःते ददािम पत मा ूपातं ये मे लोकाःतव ते वै भवन्तु ।
ब णींवैनांःतृणकेनािप राजन्ूितमहःते यिद सम्यक्ूद ु ः ॥०३॥
ययाितरुवाच
न िम याहं िवबयं वै ःमरािम वृथा गृह तं िशशुका छङ्कमानः ।

www.swargarohan.org
Mahabharata - 220 - Adi Parva

कुया न चैवाकृ तपूवम


र् न्यैिवर्िवत्समानः िकमु तऽ साधु ॥०४॥
वसुमना उवाच
तांःत्वं लोकान्ूितप ःव राजन्मया द ान्यिद ने ः बयःते ।
अहं न तान्वै ूितगन्ता नरे न्ि सव लोकाःतव ते वै भवन्तु ॥०५॥
िशिबरुवाच
पृ छािम त्वां िशिबरौशीनरोऽहं ममािप लोका यिद सन्तीह तात ।
य न्तिरक्षे यिद वा िदिव िौताः क्षेऽज्ञं त्वां तःय धमर्ःय मन्ये ॥०६॥
ययाितरुवाच
न त्वं वाचा दयेनािप िव न्पर प्समानान्नावमंःथा नरे न्ि ।
तेनानन्ता िदिव लोकाः िौताःते िव ि
ु पाः
ू ःवनवन्तो महान्तः ॥०७॥
िशिबरुवाच
तांःत्वं लोकान्ूितप ःव राजन्मया द ान्यिद ने ः बयःते ।
न चाहं तान्ूितपत्ःयेह द वा यऽ गत्वा त्वमुपाःसे ह लोकान ् ॥०८॥
ययाितरुवाच
यथा त्विमन्िूितमूभावःते चाप्यनन्ता नरदे व लोकाः ।
तथा लोके न रमेऽन्यद े तःमाि छबे नािभनन्दािम दायम ् ॥०९॥
अ क उवाच
न चेदेकैकशो राजँ लोकान्नः ूितनन्दिस ।
सव ूदाय भवते गन्तारो नरकं वयम ् ॥१०॥
ययाितरुवाच
यदहार्य दद वं तत्सन्तः सत्यानृशंःयतः ।
अहं तु नािभधृंणोिम यत्कृ तं न मया पुरा ॥११॥
अ क उवाच
कःयैते ूितदृँयन्ते रथाः प च िहरण्मयाः ।
उ चैः सन्तः ूकाशन्ते ज्वलन्तोऽिग्निशखा इव ॥१२॥
ययाितरुवाच
युंमानेते िह वआयिन्त रथाः प च िहरण्मयाः ।
उ चैः सन्तः ूकाशन्ते ज्वलन्तोऽिग्निशखा इव ॥१३॥
अ क उवाच
आित ःव रथं राजिन्वबमःव िवहायसा ।
वयमप्यनुयाःयामो यदा कालो भिवंयित ॥१४॥
ययाितरुवाच

www.swargarohan.org
Mahabharata - 221 - Adi Parva

सविरदानीं गन्तव्यं सहःवगर्िजतो वयम ् ।


एष नो िवरजाः पन्था दृँयते दे वस नः ॥१५॥
वैशंपायन उवाच
तेऽिधरु रथान्सव ूयाता नृपस माः ।
आबमन्तो िदवं भािभधर्मणावृत्य रोदसी ॥१६॥
अ क उवाच
अहं मन्ये पूवम
र् ेकोऽिःम गन्ता सखा चेन्िः सवर्था मे महात्मा ।
कःमादे वं िशिबरौशीनरोऽयमेकोऽत्यगात्सवर्वेगेन वाहान ् ॥१७॥
ययाितरुवाच
अददा े वयानाय यावि मिवन्दत ।
उशीनरःय पुऽोऽयं तःमा ले ो िह नः िशिबः ॥१८॥
दानं तपः सत्यमथािप धम ॑ः ौीः क्षमा सौम्य तथा ितितक्षा ।
राजन्नेतान्यूितमःय राज्ञः िशबेः िःथतान्यनृशंसःय बु या ।
एवंव ृ ो ॑ िनषेध यःमा ःमाि छिबरत्यगा ै रथेन ॥१९॥
वैशंपायन उवाच
अथा कः पुनरे वान्वपृ छन्मातामहं कौतुकािदन्िक पम ् ।
पृ छािम त्वां नृपते ॄूिह सत्यं कुत कःयािस सुत कःय ।
कृ तं त्वया यि न तःय कतार् लोके त्वदन्यः क्षिऽयो ॄा णो वा ॥२०॥
ययाितरुवाच
ययाितरिःम नहषःय
ु पुऽः पूरोः िपता सावर्भौमिःत्वहासम ् ।
गु मथ मामके यो ॄवीिम मातामहोऽहं भवतां ूकाशः ॥२१॥
सवार्िममां पृिथवीं िनिजर्गाय ूःथे ब वा ददं ॄा णे यः ।
मे यान ानेकशफान्सु पांःतदा दे वाः पुण्यभाजो भविन्त ॥२२॥
अदामहं पृिथवीं ॄा णे यः पूणार्िममामिखलां वाहनःय ।
गोिभः सुवणन धनै मु यैःतऽासन्गाः शतमबुद
र् ािन ॥२३॥
सत्येन मे ौ वसुध
ं रा च तथैवािग्नज्वर्लते मानुषेषु ।
न मे वृथा व्या तमेव वाक्यं सत्यं िह सन्तः ूितपूजयिन्त ।
सव च दे वा मुनय लोकाः सत्येन पूज्या इित मे मनोगतम ् ॥२४॥
यो नः ःवगर्िजतः सवार्न्यथावृ ं िनवेदयेत ् ।
अनसूयुि र् जामे यः स लभेन्नः सलोकताम ् ॥२५॥
वैशंपायन उवाच
एवं राजा स महात्मा तीव ःवैद िहऽैःतािरतोऽिमऽसाहः ।

www.swargarohan.org
Mahabharata - 222 - Adi Parva

त्यक्त्वा मह ं परमोदारकमार् ःवग गतः कमर्िभव्यार्प्य पृ वीम ् ॥२६॥


* * *
८९. जनमेजय उवाच
भगव ौोतुिम छािम पूरोवशकरान्नृपान ् ।
य यार् यादृशा व
ै यावन्तो यत्पराबमाः ॥०१॥
न िःम शीलह नो वा िनव य वा नरािधपः ।
ूजािवरिहतो वािप भूतपूवःर् कदाचन ॥०२॥
तेषां ूिथतवृ ानां राज्ञां िवज्ञानशािलनाम ् ।
चिरतं ौोतुिम छािम िवःतरे ण तपोधन ॥०३॥
वैशंपायन उवाच
हन्त ते कथियंयािम यन्मां त्वं पिरपृ छिस ।
पूरोवशधरान्वीरा शबूितमतेजसः ॥०४॥
ूवीरे ररौिा ा यः पुऽा महारथाः ।
पूरोः पौं यामजायन्त ूवीरःतऽ वंशकृ त ् ॥०५॥

मनःयुरभव ःमा छरः ँयेनीसुतः ूभुः ।
पृिथव्या तुरन्ताया गो ा राजीवलोचनः ॥०६॥
सुॅःू संहननो वाग्मी सौवीर तनया यः ।
मनःयोरभवन्पुऽाः शूराः सव महारथाः ॥०७॥
रौिा ःय महे ंवासा दशाप्सरिस सूनवः ।
यज्वानो जिज्ञरे शूराः ूजावन्तो बहौु
ु ताः ।
सव सवार् िव ांसः सव धमर्परायणाः ॥०८॥
ऋचेपुरथ कक्षेपुः कृ कणेपु वीयर्वान ् ।
ःथिण्डलेपुवन
र् ेपु ःथलेपु महारथः ॥०९॥
तेजेपुबल
र् वान्धीमान्सत्येपु ेन्ििवबमः ।
धमपुः संनतेपु दशमो दे विवबमः ।
अनाधृि सुताःतात राजसूया मेिधनः ॥१०॥
मितनारःततो राजा िव ां चपुतोऽभवत ् ।
मितनारसुता राजं त्वारोऽिमतिवबमाः ।
तंसम
ु ह
र् ानितरथो ि ु ु ाूितम िु तः ॥११॥
तेषां तंसम
ु ह
र् ावीयर्ः पौरवं वंशमु हन ् ।
आजहार यशो द ं िजगाय च वसुध
ं राम ् ॥१२॥
इिलनं तु सुतं तंसज
ु न
र् यामास वीयर्वान ् ।

www.swargarohan.org
Mahabharata - 223 - Adi Parva

सोऽिप कृ त्ःनािममां भूिमं िविजग्ये जयतां वरः ॥१३॥


रथंतया सुतान्प च प चभूतोपमांःततः ।
इिलनो जनयामास दःषन्तूभृ
ु तीन्नृप ॥१४॥
दःषन्तं
ु शूरभीमौ च ूपूव वसुमेव च ।
तेषां ज्ये ोऽभविाजा दःषन्तो
ु जनमेजय ॥१५॥
दःषन्ता
ु रतो जज्ञे िव ा शाकुन्तलो नृपः ।
तःमा रतवंशःय िवूतःथे मह शः ॥१६॥
भरतिःतसृषु ीषु नव पुऽानजीजनत ् ।
ना यनन्दन्त ताुाजा नानु पा ममेत्युत ॥१७॥
ततो महि ः बतुिभर जानो भरतःतदा ।
लेभे पुऽं भर ाजा मन्यु
ु ं नाम भारत ॥१८॥
ततः पुिऽणमात्मानं ज्ञात्वा पौरवनन्दनः ।
भुमन्युं भरतौे यौवराज्येऽ यषेचयत ् ॥१९॥
ततःतःय मह न्िःय िवतथः पुऽकोऽभवत ् ।
ततः स िवतथो नाम भुमन्योरभवत्सुतः ॥२०॥
सुहोऽ सुहोता च सुहिवः सुयजुःतथा ।
पुंकिरण्यामृचीकःय भुमन्योरभवन्सुताः ॥२१॥
तेषां ज्ये ः सुहोऽःतु राज्यमाप मह िक्षताम ् ।
राजसूया मेधा ःै सोऽयज हिभः
ु सवैः ॥२२॥
सुहोऽः पृिथवीं सवा बुभज
ु े सागराम्बराम ् ।
पूणा हिःतगवा ःय बहर
ु समाकुलाम ् ॥२३॥
ममज्जेव मह तःय भूिरभारावपीिडता ।
हःत्य रथसंपूणार् मनुंयकिलला भृशम ् ॥२४॥
सुहोऽे राजिन तदा धमर्तः शासित ूजाः ।
चैत्ययूपािङ्कता चासी िमः
ू शतसहॐशः ।
ूवृ जनसःया च सहदे वा व्यरोचत ॥२५॥
ऐआवाक जनयामास सुहोऽात्पृिथवीपतेः ।
अजमीढं सुमीढं च पुरुमीढं च भारत ॥२६॥
अजमीढो वरःतेषां तिःमन्वंशः ूिति तः ।
ष पुऽान्सोऽप्यजनयि सृषु ीषु भारत ॥२७॥
ऋक्षं धूिमन्यथो नीली दःषन्तपरमे
ु ि नौ ।
केिशन्यजनयज्ज ु मुभौ च जन िपणौ ॥२८॥

www.swargarohan.org
Mahabharata - 224 - Adi Parva

तथेमे सवर्पा चाला दःषन्तपरमे


ु ि नोः ।
अन्वयाः कुिशका राज ज ोरिमततेजसः ॥२९॥
जन िपणयोज्य मृक्षमाहजर्
ु नािधपम ् ।
ऋक्षात्संवरणो जज्ञे राजन्वंशकरःतव ॥३०॥
आक्ष संवरणे राजन्ूशासित वसुध
ं राम ् ।
संक्षयः सुमहानासीत्ूजानािमित शुौम
ु ः ॥३१॥
व्यशीयर्त ततो रा ं क्षयैनार्नािवधैःतथा ।
क्षुन्मृत्यु यामनावृं या व्यािधिभ समाहतम ् ।
अ य नन्भारतां व
ै सप ानां बलािन च ॥३२॥
चालयन्वसुधां चैव बलेन चतुरिङ्गणा ।
अ यया ं च पा चा यो िविजत्य तरसा मह म ् ।
अक्षौिहणीिभदर् शिभः स एनं समरे ऽजयत ् ॥३३॥
ततः सदारः सामात्यः सपुऽः ससु ज्जनः ।
राजा संवरणःतःमात्पलायत महाभयात ् ॥३४॥
िसन्धोनर्दःय महतो िनकु जे न्यवस दा ।
नद िवषयपयर्न्ते पवर्तःय समीपतः ।
तऽावसन्बहन्कालान्भारता
ू दगर्
ु मािौताः ॥३५॥
तेषां िनवसतां तऽ सहॐं पिरवत्सरान ् ।
अथा यग छ रतान्विस ो भगवानृिषः ॥३६॥
तमागतं ूय ेन ूत्यु म्यािभवा च ।
अ यर्म याहरं ःतःमै ते सव भारताःतदा ।
िनवे सवर्मष
ृ ये सत्कारे ण सुवचर्से ॥३७॥
तं समाम मीमु ं राजा वोे ःवयं तदा ।
पुरोिहतो भवान्नोऽःतु राज्याय ूयतामहे ।
ओिमत्येवं विस ोऽिप भारतान्ूत्यप त ॥३८॥
अथा यिष चत्साॆाज्ये सवर्क्षऽःय पौरवम ् ।
िवषाणभूतं सवर्ःयां पृिथव्यािमित नः ौुतम ् ॥३९॥
भरता युिषतं पूव सोऽ यित त्पुरो मम ् ।
पुनबर्िलभृत व
ै चबे सवर्मह िक्षतः ॥४०॥
ततः स पृिथवीं ूाप्य पुनर जे महाबलः ।
आजमीढो महायज्ञैबह
र् ु िभभूिर् रदिक्षणैः ॥४१॥
ततः संवरणात्सौर सुषुवे तपती कुरुम ् ।

www.swargarohan.org
Mahabharata - 225 - Adi Parva

राजत्वे तं ूजाः सवार् धमर्ज्ञ इित विोरे ॥४२॥


तःय नाम्नािभिव यातं पृिथव्यां कुरुजाङ्गलम ् ।
कुरुक्षेऽं स तपसा पुण्यं चबे महातपाः ॥४३॥
अ वन्तमिभंवन्तं तथा िचऽरथं मुिनम ् ।
जनमेजयं च िव यातं पुऽां ाःयानुशुौम
ु ः ।
प चैतान्वािहनी पुऽान्व्यजायत मनिःवनी ॥४४॥
अिभंवतः पिरिक्ष ु शबला वीयर्वान ् ।
अिभराजो िवराज श मल महाबलः ॥४५॥
उ चैःौवा भिकारो िजतािर ा मः ःमृतः ।
एतेषामन्ववाये तु याताःते कमर्जग
ै ण
ुर् ःै ॥४६॥
जनमेजयादयः स तथैवान्ये महाबलाः ।
पिरिक्षतोऽभवन्पुऽाः सव धमार्थक
र् ोिवदाः ॥४७॥
कक्षसेनोमसेनौ च िचऽसेन वीयर्वान ् ।
इन्िसेनः सुषेण भीमसेन नामतः ॥४८॥
जनमेजयःय तनया भुिव याता महाबलाः ।
धृतरा ः ूथमजः पाण्डु बार् क एव च ॥४९॥
िनषध महातेजाःतथा जाम्बूनदो बली ।
कुण्डोदरः पदाित वसाित ा मः ःमृतः ।
सव धमार्थक
र् ु शलाः सव भूतिहते रताः ॥५०॥
धृतरा ोऽथ राजासी ःय पुऽोऽथ कुिण्डकः ।
हःती िवतकर्ः बाथ कुण्डल ािप प चमः ।
हिवःौवाःतथेन्िाभः सुमन्यु ापरािजतः ॥५१॥
ूतीपःय ऽयः पुऽा जिज्ञरे भरतषर्भ ।
दे वािपः शंतनु व
ै बा क महारथः ॥५२॥
दे वािपःतु ूवोाज तेषां धमर्पर प्सया ।
शंतनु मह ं लेभे बा क महारथः ॥५३॥
भरतःयान्वये जाताः स ववन्तो महारथाः ।
दे विषर्क पा नृपते बहवो राजस माः ॥५४॥
एवंिवधा ाप्यपरे दे वक पा महारथाः ।
जाता मनोरन्ववाये ऐलवंशिववधर्नाः ॥५५॥
* * *
९०. जनमेजय उवाच

www.swargarohan.org
Mahabharata - 226 - Adi Parva

ौुतःत्व ो मया िवू पूवषां संभवो महान ् ।


उदारा ािप वंशेऽिःमुाजानो मे पिरौुताः ॥०१॥
िकं तु ल वथर्सय
ं ु ं िूया यानं न मामित ।
ूीणात्यतो भवान्भूयो िवःतरे ण ॄवीतु मे ॥०२॥
एतामेव कथां िदव्यामा ूजापिततो मनोः ।
तेषामाजननं पुण्यं कःय न ूीितमावहे त ् ॥०३॥
स मर्गण
ु माहात्म्यैरिभविधर्तमु मम ् ।
िव य लोकां ीनेषां यशः ःफ तमविःथतम ् ॥०४॥
गुणूभाववीय जःस वोत्साहवतामहम ् ।
न तृप्यािम कथां शृण्वन्नमृताःवादसंिमताम ् ॥०५॥
वैशंपायन उवाच
शृणु राजन्पुरा सम्य या ै पायना तम ् ।
ूो यमानिमदं कृ त्ःनं ःववंशजननं शुभम ् ॥०६॥
दक्षःयािदितः । अिदतेिवर्वःवान ् । िववःवतो मनुः ।
मनोिरला । इलायाः पु रवाः । पु रवस आयुः ।
आयुषो नहषः
ु । नहषःय
ु ययाितः ॥०७॥
ययाते भाय बभूवतुः ।
उशनसो दिहता
ु दे वयानी वृषपवर्ण दिहता
ु शिमर् ा नाम ।
अऽानुवंशो भवित ॥०८॥
यदं ु च तुवस
र् ुं चैव दे वयानी व्यजायत ।
ि ु ुं चानुं च पूरुं च शिमर् ा वाषर्पवर्णी ॥०९॥
तऽ यदोयार्दवाः । पूरोः पौरवाः ॥१०॥
पूरोभार्यार् कौस या नाम । तःयामःय जज्ञे जनमेजयो नाम ।
य ीन मेधानाजहार । िव िजता चें वा वनं ूिववेश ॥११॥
जनमेजयः ख वनन्तां नामोपयेमे माधवीम ् ।
तःयामःय जज्ञे ूािचन्वान ् ।
यः ूाचीं िदशं िजगाय यावत्सूय दयात ् ।
ततःतःय ूािचन्वत्वम ् ॥१२॥
ूािचन्वान्ख वँमक मुपयेमे ।
तःयामःय जज्ञे संयाितः ॥१३॥
संयाितः खलु दृष तो दिहतरं
ु वराङ्गीं नामोपयेमे ।
तःयामःय जज्ञे अहं पाितः ॥१४॥

www.swargarohan.org
Mahabharata - 227 - Adi Parva

अहं पाितःतु खलु कृ तवीयर्दिहतरमु


ु पयेमे भानुमतीं नाम ।
तःयामःय जज्ञे सावर्भौमः ॥१५॥
सावर्भौमः खलु िजत्वाजहार कैकेयीं सुनन्दां नाम ।
तःयामःय जज्ञे जयत्सेनः ॥१६॥
जयत्सेनः खलु वैदभ मुपयेमे सुषुवां नाम ।
तःयामःय जज्ञे अराचीनः ॥१७॥
अराचीनोऽिप वैदभ मेवापरामुपयेमे मयार्दां नाम ।
तःयामःय जज्ञे महाभौमः ॥१८॥
महाभौमः खलु ूासेनिजतीमुपयेमे सुयज्ञां नाम ।
तःयामःय जज्ञे अयुतनायी ।
यः पुरुषमेधानामयुतमानयत ् । तदःयायुतनाियत्वम ् ॥१९॥
अयुतनायी खलु पृथुौवसो दिहतरमु
ु पयेमे भासां नाम ।
तःयामःय जज्ञे अबोधनः ॥२०॥
अबोधनः खलु कािलङ्गीं करण्डु ं नामोपयेमे ।
तःयामःय जज्ञे दे वाितिथः ॥२१॥
दे वाितिथः खलु वैदेह मुपयेमे मयार्दां नाम ।
तःयामःय जज्ञे ऋचः ॥२२॥
ऋचः ख वाङ्गेयीमुपयेमे सुदेवां नाम ।
तःयां पुऽमजनयदृक्षम ् ॥२३॥
ऋक्षः खलु तक्षकदिहतरमु
ु पयेमे ज्वालां नाम ।
तःयां पुऽं मितनारं नामोत्पादयामास ॥२४॥
मितनारः खलु सरःवत्यां ादशवािषर्कं सऽमाजहार ॥२५॥
िनवृ े च सऽे सरःवत्यिभगम्य तं भतार्रं वरयामास ।
तःयां पुऽमजनय स
ं ुं नाम ॥२६॥
अऽानुवंशो भवित ॥२७॥
तंसुं सरःवती पुऽं मितनारादजीजनत ् ।
इिलनं जनयामास कािलन् ां तंसरु ात्मजम ् ॥२८॥
इिलनःतु रथंतया दःुषन्ता ान्प च पुऽानजनयत ् ।
दःषन्तः
ु खलु िव ािमऽदिहतरं
ु शकुन्तलां नामोपयेमे ॥३०॥
तःयामःय जज्ञे भरतः ।
तऽ ोकौ भवतः ॥३०॥
माता भ ा िपतुः पुऽो येन जातः स एव सः ।

www.swargarohan.org
Mahabharata - 228 - Adi Parva

भरःव पुऽं दःषन्त


ु मावमंःथाः शकुन्तलाम ् ॥३१॥
रे तोधाः पुऽ उन्नयित नरदे व यमक्षयात ् ।
त्वं चाःय धाता गभर्ःय सत्यमाह शकुन्तला ॥३२॥
ततोऽःय भरतत्वम ् ॥३३॥
भरतः खलु काशेयीमुपयेमे सावर्सेनीं सुनन्दां नाम ।
तःयामःय जज्ञे भुमन्युः ॥३४॥
भुमन्युः खलु दाशाह मुपयेमे जयां नाम ।
तःयामःय जज्ञे सुहोऽः ॥३५॥
सुहोऽः खि वआवाकुकन्यामुपयेमे सुवणा नाम ।
तःयामःय जज्ञे हःती ।
य इदं हािःतनपुरं मापयामास ।
एतदःय हािःतनपुरत्वम ् ॥३६॥
हःती खलु ऽैगत मुपयेमे यशोधरां नाम ।
तःयामःय जज्ञे िवकुण्ठनः ॥३७॥
िवकुण्ठनः खलु दाशाह मुपयेमे सुदेवां नाम ।
तःयामःय जज्ञेऽजमीढः ॥३८॥
अजमीढःय चतुिवशं पुऽशतं बभूव कैके यां
नागायां गान्धाया िवमलायामृक्षायां चेित ।
पृथक्पृथग्वंशकरा नृपतयः ।
तऽ वंशकरः संवरणः ॥३९॥
संवरणः खलु वैवःवतीं तपतीं नामोपयेमे ।
तःयामःय जज्ञे कुरुः ॥४०॥
कुरुः खलु दाशाह मुपयेमे शुभाङ्गीं नाम ।
तःयामःय जज्ञे िवडू रथः ॥४१॥
िवडू रथःतु मागधीमुपयेमे संिूयां नाम ।
तःयामःय जज्ञेऽरुग्वान्नाम ॥४२॥
अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम ।
तःयामःय जज्ञे पिरिक्षत ् ॥४३॥
पिरिक्षत्खलु बाहदामु
ु पयेमे सुयशां नाम ।
तःयामःय जज्ञे भीमसेनः ॥४४॥
भीमसेनः खलु कैकेयीमुपयेमे सुकुमार ं नाम ।
तःयामःय जज्ञे पयर्ौवाः ।

www.swargarohan.org
Mahabharata - 229 - Adi Parva

यमाहःु ूतीपं नाम ॥४५॥


ूतीपः खलु शै यामुपयेमे सुनन्दां नाम ।
तःयां पुऽानुत्पादयामास दे वािपं शंतनुं बा कं चेित ॥४६॥
दे वािपः खलु बाल एवारण्यं ूिववेश ।
शंतनुःतु मह पालोऽभवत ् । अऽानुवंशो भवित ॥४७॥
यं यं करा यां ःपृशित जीण स सुखम त
ु े ।
पुनयुव
र् ा च भवित तःमा ं शंतनुं िवदःु ॥४८॥
तदःय शंतनुत्वम ् ॥४९॥
शंतनुः खलु गङ्गां भागीरथीमुपयेमे ।
तःयामःय जज्ञे दे वोतः । यमाहभ
ु ंम इित ॥५०॥
भींमः खलु िपतुः िूयिचक षर्या सत्यवतीमुदवहन्मातरम ् ।
ु न्धकालीित
यामाहगर् ॥५१॥
तःयां कानीनो गभर्ः पराशरा ै पायनः ।
तःयामेव शंतनो पुऽौ बभूवतुः ।
िचऽाङ्गदो िविचऽवीयर् ॥५२॥
तयोरूा यौवन एव िचऽाङ्गदो गन्धवण हतः ।
िविचऽवीयर्ःतु राजा समभवत ् ॥५३॥
िविचऽवीयर्ः खलु कौस यात्मजेऽिम्बकाम्बािलके
कािशराजदिह
ु तरावुपयेमे ॥५४॥
िविचऽवीयर्ःत्वनपत्य एव िवदे हत्वं ूा ः ॥५५॥
ततः सत्यवती िचन्तयामास ।
दौःषन्तो वंश उि छ ते इित ॥५६॥
सा ै पायनमृिषं िचन्तयामास ॥५७॥
स तःयाः पुरतः िःथतः िकं करवाणीित ॥५८॥
सा तमुवाच ।
ॅाता तवानपत्य एव ःवयार्तो िविचऽवीयर्ः ।
सा वपत्यं तःयोत्पादयेित ॥५९॥
स परिमत्युक्त्वा ऽीन्पुऽानुत्पादयामास
धृतरा ं पाण्डु ं िवदरंु चेित ॥६०॥
तऽ धृतरा ःय राज्ञः पुऽशतं बभूव
गान्धाया वरदाना ै पायनःय ॥६१॥
तेषां धृतरा ःय पुऽाणां चत्वारः ूधाना

www.swargarohan.org
Mahabharata - 230 - Adi Parva

बभूवुदर्य
ु धनो दःशा
ु सनो िवकणर्ि ऽसेन इित ॥६२॥
पाण्डोःतु े भाय बभूवतुः कुन्ती माि चेत्युभे ीर े ॥६३॥
अथ पाण्डु मृग
र् यां चरन्मैथुनगतमृिषमपँयन्मृग्यां वतर्मानम ् ।
तथैवाप्लुतमनासािदतकामरसमतृ ं बाणेनािभजघान ॥६४॥
स बाणिव उवाच पाण्डु म ् ।
चरता धमर्िममं येन त्वयािभज्ञेन
कामरसःयाहमनवा कामरसोऽिभहतःतःमा वमप्येतामवःथामासा ान
वा कामरसः प चत्वमाप्ःयिस िक्षूमेवेित ॥६५॥
स िववणर् पः पाण्डु ः शापं पिरहरमाणो नोपासपर्त भाय ॥६६॥
वाक्यं चोवाच । ःवचाप यािददं ूा वानहम ् ।
शृणोिम च नानपत्यःय लोका सन्तीित ॥६७॥
सा त्वं मदथ पुऽानुत्पादयेित कुन्तीमुवाच ॥६८॥
सा तऽ पुऽानुत्पादयामास धमार् िु धि रं
मारुता मसेनं शबादजुन
र् िमित ॥६९॥
स तां पः पाण्डु रुवाच । इयं ते सप यनपत्या ।
सा वःयामपत्यमुत्पा तािमित ॥७०॥
स एवमिःत्वत्यु ः कुन्त्या ॥७१॥
ततो मा यामि यां नकुलसहदे वावुत्पािदतौ ॥७२॥
माि ं ख वलंकृतां दृं वा पाण्डु भार्वं चबे ॥७३॥
स तां ःपृं वैव िवदे हत्वं ूा ः ॥७४॥
तऽैनं िचताःथं माि समन्वारुरोह ॥७५॥
उवाच कुन्तीम ् । यमयोरायर्याूम या भिवतव्यिमित ॥७६॥
ततःते प च पाण्डवाः कुन्त्या सिहता हािःतनपुरमानीय
तापसैभ ंमःय िवदरःय
ु च िनवेिदताः ॥७७॥
ृ े दग्धुं समार धा न शिकता िवदरमिन्ऽते
तऽािप जतुगह ु न ॥७८॥
तत िहिडम्बमन्तरा हत्वा एकचबां गताः ॥७९॥
तःयामप्येकचबायां बकं नाम राक्षसं
हत्वा पा चालनगरमिभगताः ॥८०॥
तःमा िौपद ं भायार्मिवन्दन्ःविवषयं चाजग्मुः कुशिलनः ॥८१॥
पुऽां ोत्पादयामासुः । ूितिवन् यं युिधि रः ।
सुतसोमं वृकोदरः । ौुतक ितर्मजुन
र् ः ।
शतानीकं नकुलः । ौुतकमार्णं सहदे व इित ॥८२॥

www.swargarohan.org
Mahabharata - 231 - Adi Parva

युिधि रःतु गोवासनःय शै यःय दे िवकां नाम कन्यां ःवयंवरे लेभे ।


तःयां पुऽं जनयामास यौधेयं नाम ॥८३॥
भीमसेनोऽिप काँयां बलधरां नामोपयेमे वीयर्शु काम ् ।
तःयां पुऽं सवर्गं नामोत्पादयामास ॥८४॥
अजुन
र् ः खलु ारवतीं गत्वा भिगनीं
वासुदेवःय सुभिां नाम भायार्मद
ु वहत ् ।
तःयां पुऽमिभमन्युं नाम जनयामास ॥८५॥
नकुलःतु चै ां करे णव
ु तीं नाम भायार्मद
ु वहत ् ।
तःयां पुऽं िनरिमऽं नामाजनयत ् ॥८६॥
सहदे वोऽिप माि मेव ःवयंवरे िवजयां नामोपयेमे ।
तःयां पुऽमजनयत्सुहोऽं नाम ॥८७॥
भीमसेनःतु पूवम
र् ेव िहिडम्बायां राक्षःयां
घटोत्कचं नाम पुऽं जनयामास ॥८८॥
इत्येते एकादश पाण्डवानां पुऽाः ॥८९॥
िवराटःय दिहतरमु
ु रां नामािभमन्युरुपयेमे ।
तःयामःय परासुगभ
र् ऽजायत ॥९०॥
तमुत्सङ्गेन ूितजमाह पृथा िनयोगात्पुरुषो मःय वासुदेवःय ।
षाण्मािसकं गभर्महमेनं जीवियंयामीित ॥९१॥
संजीवियत्वा चैनमुवाच ।
पिरक्षीणे कुले जातो भवत्वयं पिरिक्षन्नामेित ॥९२॥
पिरिक्ष ु खलु मािवतीं नामोपयेमे ।
तःयामःय जनमेजयः ॥९३॥
जनमेजया ु वपु मायां ौ पुऽौ शतानीकः शङ्कु ॥९४॥
शतानीकःतु खलु वैदेह मुपयेमे ।
तःयामःय जज्ञे पुऽोऽ मेधद ः ॥९५॥
इत्येष पूरोवशःतु पाण्डवानां च क ितर्तः ।
पूरोवशिममं ौुत्वा सवर्पापैः ूमु यते ॥९६॥
* * *
९१. वैशंपायन उवाच
इआवाकुवंशूभवो राजासीत्पृिथवीपितः ।
महािभष इित यातः सत्यवाक्सत्यिवबमः ॥०१॥
सोऽ मेधसहॐेण वाजपेयशतेन च ।

www.swargarohan.org
Mahabharata - 232 - Adi Parva

तोषयामास दे वेन्िं ःवग लेभे ततः ूभुः ॥०२॥


ततः कदािच ॄ ाणमुपासां चिबरे सुराः ।
तऽ राजषर्यो आसन्स च राजा महािभषः ॥०३॥
अथ गङ्गा सिर ले ा समुपायाित्पतामहम ् ।
तःया वासः समु तं
ू मारुतेन शिशूभम ् ॥०४॥
ततोऽभवन्सुरगणाः सहसावा ुखाःतदा ।
महािभषःतु राजिषर्रशङ्को दृ वान्नद म ् ॥०५॥
अप यातो भगवता ॄ णा स महािभषः ।
उ जातो मत्यषु पुनल कानवाप्ःयिस ॥०६॥
स िचन्तियत्वा नृपितनृप
र् ान्सवाःतपोधनान ् ।
ूतीपं रोचयामास िपतरं भूिरवचर्सम ् ॥०७॥
महािभषं तु तं दृं वा नद धैयार् युतं नृपम ् ।
तमेव मनसा यायमुपावतर्त्सिर रा ॥०८॥
सा तु िव वःतवपुषः कँमलािभहतौजसः ।
ददशर् पिथ ग छन्ती वसून्दे वािन्दवौकसः ॥०९॥
तथा पां तान्दृं वा पू छ सिरतां वरा ।
िकिमदं न पाः ःथ कि चत्क्षेमं िदवौकसाम ् ॥१०॥
तामूचुवस
र् वो दे वाः श ाः ःमो वै महानिद ।
अ पेऽपराधे संरम्भा िस ेन महात्मना ॥११॥
िवमूढा िह वयं सव ू छन्नमृिषस मम ् ।
सं यां विस मासीनं तमत्यिभसृताः पुरा ॥१२॥
तेन कोपा यं श ा योनौ संभवतेित ह ।
न शक्यमन्यथा कतु यद ु ं ॄ वािदना ॥१३॥
त्वं तःमान्मानुषी भूत्वा सूंव पुऽान्वसून्भुिव ।
न मानुषीणां जठरं ूिवशेमाशुभं वयम ् ॥१४॥
इत्यु ा तान्वसून्गङ्गा तथेत्युक्त्वाॄवीिददम ् ।
मत्यषु पुरुषौे ः को वः कतार् भिवंयित ॥१५॥
वसव ऊचुः
ूतीपःय सुतो राजा शंतनुनार्म धािमर्कः ।
भिवता मानुषे लोके स नः कतार् भिवंयित ॥१६॥
गङ्गोवाच
ममाप्येवं मतं दे वा यथावदत मानघाः ।

www.swargarohan.org
Mahabharata - 233 - Adi Parva

िूयं तःय किरंयािम युंमाकं चैतद िप्सतम ् ॥१७॥


वसव ऊचुः
जातान्कुमारान्ःवानप्सु ूक्षे ुं वै त्वमहर् िस ।
यथा निचरकालं नो िनंकृ ितः ःयाित्ऽलोकगे ॥१८॥
गङ्गोवाच
एवमेतत्किरंयािम पुऽःतःय िवधीयताम ् ।
नाःय मोघः संगमः ःयात्पुऽहे तोमर्या सह ॥१९॥
वसव ऊचुः
तुर याध ूदाःयामो वीयर्ःयैकैकशो वयम ् ।
तेन वीयण पुऽःते भिवता तःय चेिप्सतः ॥२०॥
न संपत्ःयित मत्यषु पुनःतःय तु संतितः ।
तःमादपुऽः पुऽःते भिवंयित स वीयर्वान ् ॥२१॥
वैशंपायन उवाच
एवं ते समयं कृ त्वा गङ्गया वसवः सह ।
जग्मुः ू मनसो यथासंक पम जसा ॥२२॥
* * *
९२. वैशंपायन उवाच
ततः ूतीपो राजा स सवर्भूतिहते रतः ।
िनषसाद समा ब गर्ङ्गातीरगतो जपन ् ॥०१॥
तःय पगुणोपेता गङ्गा ौीिरव िपणी ।
उ ीयर् सिलला ःमा लोभनीयतमाकृ ितः ॥०२॥
अधीयानःय राजषिदर् व्य पा मनिःवनी ।
दिक्षणं शालसंकाशमूरुं भेजे शुभानना ॥०३॥
ूतीपःतु मह पालःतामुवाच मनिःवनीम ् ।
करवािण िकं ते क यािण िूयं य ेऽिभकािङ्क्षतम ् ॥०४॥
युवाच
त्वामहं कामये राजन्कुरुौे भजःव माम ् ।
त्यागः कामवतीनां िह ीणां सि िवर्गिहर् तः ॥०५॥
ूतीप उवाच
नाहं परि यं कामा छे यं वरविणर्िन ।
न चासवणा क यािण धम्य ति ि मे ोतम ् ॥०६॥
युवाच

www.swargarohan.org
Mahabharata - 234 - Adi Parva

नाौेयःयिःम नागम्या न व व्या च किहर् िचत ् ।


भज मां भजमानां त्वं राजन्कन्यां वरि यम ् ॥०७॥
ूतीप उवाच
मयाितवृ मेत े यन्मां चोदयिस िूयम ् ।
अन्यथा ूितपन्नं मां नाशये मर्िवप्लवः ॥०८॥
ूाप्य दिक्षणमूरुं मे त्वमाि ा वराङ्गने ।
अपत्यानां ःनुषाणां च भीरु िव येतदासनम ् ॥०९॥
सव्यतः कािमनीभागःत्वया स च िवविजर्तः ।
तःमादहं नाचिरंये त्विय कामं वराङ्गने ॥१०॥
ःनुषा मे भव क यािण पुऽाथ त्वां वृणोम्यहम ् ।
ःनुषापक्षं िह वामोरु त्वमागम्य समािौता ॥११॥
युवाच
एवमप्यःतु धमर्ज्ञ संयुज्येयं सुतेन ते ।
त्व क्त्यैव भिजंयािम ू यातं भारतं कुलम ् ॥१२॥
पृिथव्यां पािथर्वा ये च तेषां यूयं परायणम ् ।
गुणा न िह मया शक्या व ुं वषर्शतैरिप ।
कुलःय ये वः ूिःथताःतत्साधुत्वमनु मम ् ॥१३॥
स मे नािभजनज्ञः ःयादाचरे यं च यि भो ।
तत्सवर्मेव पुऽःते न मीमांसेत किहर् िचत ् ॥१४॥
एवं वसन्ती पुऽे ते वधर्ियंयाम्यहं िूयम ् ।
पुऽैः पुण्यैः िूयै ािप ःवग ूाप्ःयित ते सुतः ॥१५॥
वैशंपायन उवाच
तथेत्युक्त्वा तु सा राजंःतऽैवान्तरधीयत ।
पुऽजन्म ूतीक्षंःतु स राजा तदधारयत ् ॥१६॥
एतिःमन्नेव काले तु ूतीपः क्षिऽयषर्भः ।
तपःतेपे सुतःयाथ सभायर्ः कुरुनन्दन ॥१७॥
तयोः समभवत्पुऽो वृ योः स महािभषः ।
शान्तःय जज्ञे संतानःतःमादासीत्स शंतनुः ॥१८॥
संःमरं ाक्षयाँ लोकािन्विजतान्ःवेन कमर्णा ।
पुण्यकमर्कृदे वासी छं तनुः कुरुस म ॥१९॥
ूतीपः शंतनुं पुऽं यौवनःथं ततोऽन्वशात ् ।
पुरा मां ी सम यागा छं तनो भूतये तव ॥२०॥

www.swargarohan.org
Mahabharata - 235 - Adi Parva

त्वामाोजे िद रहः सा पुऽ वरविणर्नी ।


कामयानािभ पा या िदव्या ी पुऽकाम्यया ।
सा त्वया नानुयो व्या कािस कःयािस वाङ्गने ॥२१॥
य च कुयार्न्न तत्काय ू व्या सा त्वयानघ ।
मिन्नयोगा जन्तीं तां भजेथा इत्युवाच तम ् ॥२२॥
एवं संिदँय तनयं ूतीपः शंतनुं तदा ।
ःवे च राज्येऽिभिष यैनं वनं राजा िववेश ह ॥२३॥
स राजा शंतनुध मान् यातः पृ व्यां धनुधरर् ः ।
बभूव मृगयाशीलः सततं वनगोचरः ॥२४॥
स मृगान्मिहषां व
ै िविन नुाजस मः ।
गङ्गामनुचचारै कः िस चारणसेिवताम ् ॥२५॥
स कदािचन्महाराज ददशर् परमि यम ् ।
जाज्व यमानां वपुषा साक्षात्प ािमव िौयम ् ॥२६॥
सवार्नव ां सुदतीं िदव्याभरणभूिषताम ् ।
सूआमाम्बरधरामेकां प ोदरसमूभाम ् ॥२७॥
तां दृं वा रोमाभूि िःमतो पसंपदा ।
िपबिन्नव च नेऽा यां नातृप्यत नरािधपः ॥२८॥
सा च दृं वैव राजानं िवचरन्तं महा िु तम ् ।
ःनेहादागतसौहादार् नातृप्यत िवलािसनी ॥२९॥
तामुवाच ततो राजा सान्त्वय आणया िगरा ।
दे वी वा दानवी वा त्वं गन्धव यिद वाप्सराः ॥३०॥
यक्षी वा पन्नगी वािप मानुषी वा सुम यमे ।
या वा त्वं सुरगभार्भे भायार् मे भव शोभने ॥३१॥
एत त्वा वचो राज्ञः सिःमतं मृद ु व गु च ।
वसूनां समयं ःमृत्वा अ यग छदिनिन्दता ॥३२॥
उवाच चैव राज्ञः सा ादयन्ती मनो िगरा ।
भिवंयािम मह पाल मिहषी ते वशानुगा ॥३३॥
य ु कुयार्महं राज शुभं वा यिद वाशुभम ् ।
न त ारियतव्यािःम न व व्या तथािूयम ् ॥३४॥
एवं िह वतर्मानेऽहं त्विय वत्ःयािम पािथर्व ।
वािरता िविूयं चो ा त्यजेयं त्वामसंशयम ् ॥३५॥
तथेित राज्ञा सा तू ा तदा भरतस म ।

www.swargarohan.org
Mahabharata - 236 - Adi Parva

ूहषर्मतुलं लेभे ूाप्य तं पािथर्वो मम ् ॥३६॥


आसा शंतनुःतां च बुभज
ु े कामतो वशी ।
न ू व्येित मन्वानो न स तां िकंिचदिचवान
ू ् ॥३७॥
स तःयाः शीलवृ ेन पौदायर्गण
ु ेन च ।
उपचारे ण च रहःतुतोष जगतीपितः ॥३८॥
िदव्य पा िह सा दे वी गङ्गा िऽपथगा नद ।
मानुषं िवमहं ौीमत्कृ त्वा सा वरविणर्नी ॥३९॥
भाग्योपनतकामःय भायवोपिःथताभवत ् ।
शंतनो राजिसंहःय दे वराजसम त
ु ेः ॥४०॥
संभोगःनेहचातुयहार्वलाःयैमन
र् ोहरै ः ।
राजानं रमयामास यथा रे मे तथैव सः ॥४१॥
स राजा रितस त्वाद ु म ीगुणै र् तः ।
संवत्सरानृतन्
ू मासान्न बुबोध बहन्गतान
ू ् ॥४२॥
रममाणःतया साध यथाकामं जने रः ।
अ ावजनयत्पुऽांःतःयाममरविणर्नः ॥४३॥
जातं जातं च सा पुऽं िक्षपत्यम्भिस भारत ।
ूीणािम त्वाहिमत्युक्त्वा गङ्गाॐोतःयमज्जयत ् ॥४४॥
तःय तन्न िूयं राज्ञः शंतनोरभव दा ।
न च तां िकंचनोवाच त्यागा तो मह पितः ॥४५॥
अथ ताम मे पुऽे जाते ूहिसतािमव ।
उवाच राजा दःखातर्
ु ः पर प्सन्पुऽमात्मनः ॥४६॥
मा वधीः कािस कःयािस िकं िहं सिस सुतािनित ।
पुऽि न सुमहत्पापं मा ूापिःत गिहर् ते ॥४७॥
युवाच
पुऽकाम न ते हिन्म पुऽं पुऽवतां वर ।
जीणर्ःतु मम वासोऽयं यथा स समयः कृ तः ॥४८॥
अहं गङ्गा ज ु सुता महिषर्गणसेिवता ।
दे वकायार्थिर् स यथर्मिु षटाहं त्वया सह ॥४९॥
अ ेमे वसवो दे वा महाभागा महौजसः ।
विस शापदोषेण मानुषत्वमुपागताः ॥५०॥
तेषां जनियता नान्यःत्वदृते भुिव िव ते ।
मि धा मानुषी धाऽी न चैवाःतीह काचन ॥५१॥

www.swargarohan.org
Mahabharata - 237 - Adi Parva

तःमा ज्जननीहे तोमार्नुषत्वमुपागता ।


जनियत्वा वसून ौ िजता लोकाःत्वयाक्षयाः ॥५२॥
दे वानां समयःत्वेष वसूनां संौत
ु ो मया ।
जातं जातं मोक्षियंये जन्मतो मानुषािदित ॥५३॥
त े शापाि िनमुर् ा आपवःय महात्मनः ।
ःविःत तेऽःतु गिमंयािम पुऽं पािह महाोतम ् ॥५४॥
एष पयार्यवासो मे वसूनां संिनधौ कृ तः ।
मत्ूसूतं िवजानीिह गङ्गाद िममं सुतम ् ॥५५॥
* * *
९३. शंतनुरुवाच
आपवो नाम को न्वेष वसूनां िकं च दंकृ
ु तम ् ।
यःयािभशापा े सव मानुषीं तनुमागताः ॥०१॥
अनेन च कुमारे ण गङ्गाद ेन िकं कृ तम ् ।
यःय चैव कृ तेनायं मानुषेषु िनवत्ःयित ॥०२॥
ईशानाः सवर्लोकःय वसवःते च वै कथम ् ।
मानुषेषूदप न्त तन्ममाचआव जा िव ॥०३॥
वैशंपायन उवाच
सैवमु ा ततो गङ्गा राजानिमदमॄवीत ् ।
भतार्रं जा वी दे वी शंतनुं पुरुषषर्भम ् ॥०४॥
यं लेभे वरुणः पुऽं पुरा भरतस म ।
विस ो नाम स मुिनः यात आपव इत्युत ॥०५॥
तःयाौमपदं पुण्यं मृगपिक्षगणािन्वतम ् ।
मेरोः पा नगेन्िःय सवर्तक
ुर् ु सुमावृतम ् ॥०६॥
स वारुिणःतपःतेपे तिःमन्भरतस म ।
वने पुण्यकृ तां ौे ः ःवादमू
ु लफलोदके ॥०७॥
दक्षःय दिहता
ु या तु सुरभीत्यितगिवर्ता ।
गां ूजाता तु सा दे वी कँयपा रतषर्भ ॥०८॥
अनुमहाथ जगतः सवर्कामदघां
ु वराम ् ।
तां लेभे गां तु धमार्त्मा होमधेनुं स वारुिणः ॥०९॥
सा तिःमंःतापसारण्ये वसन्ती मुिनसेिवते ।
चचार रम्ये धम्य च गौरपेतभया तदा ॥१०॥
अथ त नमाजग्मुः कदािच रतषर्भ ।

www.swargarohan.org
Mahabharata - 238 - Adi Parva

पृ वा ा वसवः सव दे वदे विषर्सेिवतम ् ॥११॥


ते सदारा वनं त च व्यचरन्त समन्ततः ।
रे िमरे रमणीयेषु पवर्तेषु वनेषु च ॥१२॥
तऽैकःय तु भायार् वै वसोवार्सविवबम ।
सा चरन्ती वने तिःमन्गां ददशर् सुम यमा ।
या सा विस ःय मुनेः सवर्कामधुगु मा ॥१३॥
सा िवःमयसमािव ा शीलििवणसंपदा ।
िदवे वै दशर्यामास तां गां गोवृषभेक्षण ॥१४॥
ःवापीनां च सुदोग्ीीं च सुवालिधमुखां शुभाम ् ।
उपपन्नां गुणःै सवः शीलेनानु मेन च ॥१५॥
ु समायु ां
एवंगण वसवे वसुनिन्दनी ।
दशर्यामास राजेन्ि पुरा पौरवनन्दन ॥१६॥
ौःतदा तां तु दृं वैव गां गजेन्िे न्ििवबम ।
उवाच राजंःतां दे वीं तःया पगुणान्वदन ् ॥१७॥
एषा गौरु मा दे िव वारुणेरिसतेक्षणे ।
ऋषेःतःय वरारोहे यःयेदं वनमु मम ् ॥१८॥
अःयाः क्षीरं िपबेन्मत्यर्ः ःवाद ु यो वै सुम यमे ।
दश वषर्सहॐािण स जीवेित्ःथरयौवनः ॥१९॥
एत त्वा तु सा दे वी नृपो म सुम यमा ।
तमुवाचानव ाङ्गी भतार्रं द तेजसम ् ॥२०॥
अिःत मे मानुषे लोके नरदे वात्मजा सखी ।
नाम्ना िजनवती नाम पयौवनशािलनी ॥२१॥
उशीनरःय राजषः सत्यसंधःय धीमतः ।
दिहता
ु ूिथता लोके मानुषे पसंपदा ॥२२॥
तःया हे तोमर्हाभाग सवत्सां गां ममेिप्सताम ् ।
आनयःवामरौे त्विरतं पुण्यवधर्न ॥२३॥
यावदःयाः पयः पीत्वा सा सखी मम मानद ।
मानुषेषु भवत्वेका जरारोगिवविजर्ता ॥२४॥
एतन्मम महाभाग कतुम
र् हर् ःयिनिन्दत ।
िूयं िूयतरं ःमान्नािःत मेऽन्यत्कथंचन ॥२५॥
एत त्वा वचःतःया दे व्याः िूयिचक षर्या ।
पृ वा ॅ
ै ार्तिृ भः साध ौःतदा तां जहार गाम ् ॥२६॥

www.swargarohan.org
Mahabharata - 239 - Adi Parva

तया कमलपऽाआया िनयु ो ौःतदा नृप ।


ऋषेःतःय तपःतीों न शशाक िनर िक्षतुम ् ।
ता गौः सा तदा तेन ूपातःतु न तिकर्तः ॥२७॥
अथाौमपदं ूा ः फलान्यादाय वारुिणः ।
न चापँयत गां तऽ सवत्सां काननो मे ॥२८॥
ततः स मृगयामास वने तिःमंःतपोधनः ।
ना यग छ च मृगयंःतां गां मुिनरुदारधीः ॥२९॥
ज्ञात्वा तथापनीतां तां वसुिभिदर् व्यदशर्नः ।
ययौ बोधवशं स ः शशाप च वसूः
ं तदा ॥३०॥
यःमान्मे वसवो ज॑गा
ु वै दोग्ीीं सुवालिधम ् ।
तःमात्सव जिनंयिन्त मानुषेषु न संशयः ॥३१॥
एवं शशाप भगवान्वसूः
ं तान्मुिनस मः ।
वशं कोपःय संूा आपवो भरतषर्भ ॥३२॥
श वा च तान्महाभागःतपःयेव मनो दधे ।
एवं स श वाुाजन्वसून ौ तपोधनः ।
महाूभावो ॄ िषर्दवाुोषसमिन्वतः ॥३३॥
अथाौमपदं ूाप्य तं ःम भूयो महात्मनः ।
श ाः ःम इित जानन्त ऋिषं तमुपचबमुः ॥३४॥
ूसादयन्तःतमृिषं वसवः पािथर्वषर्भ ।
न लेिभरे च तःमा े ूसादमृिषस मात ् ।
आपवात्पुरुषव्याय सवर्धमर्िवशारदात ् ॥३५॥
उवाच च स धमार्त्मा स यूयं धरादयः ।
अनु संवत्सरा छापमोक्षं वै समवाप्ःयथ ॥३६॥
अयं तु यत्कृ ते यूयं मया श ाः स वत्ःयित ।
ौःतदा मानुषे लोके द घर्कालं ःवकमर्णा ॥३७॥
नानृतं ति चक षार्िम युंमान्बु ो यदॄुवम ् ।
न ूजाःयित चाप्येष मानुषेषु महामनाः ॥३८॥
भिवंयित च धमार्त्मा सवर्शा िवशारदः ।
िपतुः िूयिहते यु ः ीभोगान्वजर्ियंयित ।
एवमुक्त्वा वसून्सवार् जगाम भगवानृिषः ॥३९॥
ततो मामुपजग्मुःते समःता वसवःतदा ।
अयाचन्त च मां राजन्वरं स च मया कृ तः ।

www.swargarohan.org
Mahabharata - 240 - Adi Parva

जाता जातान्ूिक्षपाःमान्ःवयं गङ्गे त्वमम्भिस ॥४०॥


एवं तेषामहं सम्यक्श ानां राजस म ।
मोक्षाथ मानुषा लोका थावत्कृ तवत्यहम ् ॥४१॥
अयं शापादृषेःतःय एक एव नृपो म ।
ौ राजन्मानुषे लोके िचरं वत्ःयित भारत ॥४२॥
एतदा याय सा दे वी तऽैवान्तरधीयत ।
आदाय च कुमारं तं जगामाथ यथेिप्सतम ् ॥४३॥
स तु दे वोतो नाम गाङ्गेय इित चाभवत ् ।
ि नामा शंतनोः पुऽः शंतनोरिधको गुणःै ॥४४॥
शंतनु ािप शोकात जगाम ःवपुरं ततः ।
तःयाहं क तर्ियंयािम शंतनोरिमतान्गुणान ् ॥४५॥
महाभाग्यं च नृपतेभार्रतःय यशिःवनः ।
यःयेितहासो िु तमान्महाभारतमु यते ॥४६॥
* * *
९४. वैशंपायन उवाच
स एवं शंतनुध मान्दे वराजिषर्सत्कृ तः ।
धमार्त्मा सवर्लोकेषु सत्यवािगित िवौुतः ॥०१॥
दमो दानं क्षमा बुि ॑ धृिर् तःतेज उ मम ् ।
िनत्यान्यासन्महास वे शंतनौ पुरुषषर्भे ॥०२॥
एवं स गुणसंपन्नो धमार्थक
र् ु शलो नृपः ।
आसी रतवंशःय गो ा साधुजनःय च ॥०३॥
कम्बुमीवः पृथुव्यंसो म वारणिवबमः ।
धमर् एव परः कामादथार् चेित व्यविःथतः ॥०४॥
एतान्यासन्महास वे शंतनौ भरतषर्भ ।
न चाःय सदृशः कि त्क्षिऽयो धमर्तोऽभवत ् ॥०५॥
वतर्मानं िह धम ःवे सवर्धमर्िवदां वरम ् ।
तं मह पा मह पालं राजराज्येऽ यषेचयन ् ॥०६॥
वीतशोकभयाबाधाः सुखःवप्निवबोधनाः ।
ूित भारतगो ारं समप न्त भूिमपाः ॥०७॥
शंतनुूमुखैगुर् े लोके नृपितिभःतदा ।
िनयमात्सवर्वणार्नां ॄ ो रमवतर्त ॥०८॥
ॄ पयर्चरत्क्षऽं िवशः क्षऽमनुोताः ।

www.swargarohan.org
Mahabharata - 241 - Adi Parva

ॄ क्षऽानुर ा शूिाः पयर्चरिन्वशः ॥०९॥


स हािःतनपुरे रम्ये कु णां पुटभेदने ।
वसन्सागरपयर्न्तामन्वशा ै वसुध
ं राम ् ॥१०॥
स दे वराजसदृशो धमर्ज्ञः सत्यवागृजःु ।
दानधमर्तपोयोगाि लया परमया युतः ॥११॥
अराग े षसंयु ः सोमवित्ूयदशर्नः ।
तेजसा सूयस
र् क
ं ाशो वायुवेगसमो जवे ।
अन्तकूितमः कोपे क्षमया पृिथवीसमः ॥१२॥
वधः पशुवराहाणां तथैव मृगपिक्षणाम ् ।
शंतनौ पृिथवीपाले नावतर्त वृथा नृप ॥१३॥
धमर्ॄ ो रे राज्ये शंतनुिवर्नयात्मवान ् ।
समं शशास भूतािन कामरागिवविजर्तः ॥१४॥
दे विषर्िपतृयज्ञाथर्मार यन्त तदा िबयाः ।
न चाधमण केषांिचत्ूािणनामभव धः ॥१५॥
असुखानामनाथानां ितयर्ग्योिनषु वतर्ताम ् ।
स एव राजा भूतानां सवषामभवित्पता ॥१६॥
तिःमन्कुरुपितौे े राजराजे रे सित ।
िौता वागभवत्सत्यं दानधमार्िौतं मनः ॥१७॥
स समाः षोडशा ौ च चतॐोऽ ौ तथापराः ।
रितमूाप्नुवन् ीषु बभूव वनगोचरः ॥१८॥
तथा पःतथाचारःतथावृ ःतथाौुतः ।
गाङ्गेयःतःय पुऽोऽभून्नाम्ना दे वोतो वसुः ॥१९॥
सवार् ेषु स िनंणातः पािथर्वेिंवतरे षु च ।
महाबलो महास वो महावीय महारथः ॥२०॥
स कदािचन्मृगं िव वा गङ्गामनुसरन्नद म ् ।
भागीरथीम पजलां शंतनुदृर् वान्नृपः ॥२१॥
तां दृं वा िचन्तयामास शंतनुः पुरुषषर्भः ।
ःयन्दते िकं िन्वयं ना सिर ले ा यथा पुरा ॥२२॥
ततो िनिम मिन्व छन्ददशर् स महामनाः ।
कुमारं पसंपन्नं बृहन्तं चारुदशर्नम ् ॥२३॥
िदव्यम ं िवकुवार्णं यथा दे वं पुरंदरम ् ।
कृ त्ःनां गङ्गां समावृत्य शरै ःतीआणैरविःथतम ् ॥२४॥

www.swargarohan.org
Mahabharata - 242 - Adi Parva

तां शरै रावृतां दृं वा नद ं गङ्गां तदिन्तके ।


अभवि िःमतो राजा कमर् दृं वाितमानुषम ् ॥२५॥
जातमाऽं पुरा दृ ं तं पुऽं शंतनुःतदा ।
नोपलेभे ःमृितं धीमानिभज्ञातुं तमात्मजम ् ॥२६॥
स तु तं िपतरं दृं वा मोहयामास मायया ।
संमो तु ततः िक्षूं तऽैवान्तरधीयत ॥२७॥
तद तं
ु तदा दृं वा तऽ राजा स शंतनुः ।
शङ्कमानः सुतं गङ्गामॄवी शर्येित ह ॥२८॥
दशर्यामास तं गङ्गा िबॅती पमु मम ् ।
गृह त्वा दिक्षणे पाणौ तं कुमारमलंकृतम ् ॥२९॥
अलंकृतामाभरणैररजोम्बरधािरणीम ् ।
दृ पूवार्मिप सतीं ना यजानात्स शंतनुः ॥३०॥
गङ्गोवाच
यं पुऽम मं राजंःत्वं पुरा म यजाियथाः ।
स तेऽयं पुरुषव्याय नयःवैनं गृहािन्तकम ् ॥३१॥
वेदानिधजगे साङ्गान्विस ादे व वीयर्वान ् ।
कृ ता ः परमेंवासो दे वराजसमो युिध ॥३२॥
सुराणां संमतो िनत्यमसुराणां च भारत ।
उशना वेद य छा मयं त ेद सवर्शः ॥३३॥
तथैवािङ्गरसः पुऽः सुरासुरनमःकृ तः ।
य ेद शा ं त चािप कृ त्ःनमिःमन्ूिति तम ् ।
तव पुऽे महाबाहौ साङ्गोपाङ्गं महात्मिन ॥३४॥
ऋिषः परै रनाधृंयो जामदग्न्यः ूतापवान ् ।
यद ं वेद राम तदप्यिःमन्ूिति तम ् ॥३५॥
महे ंवासिममं राजुाजधमार्थक
र् ोिवदम ् ।
मया द ं िनजं पुऽं वीरं वीर गृहान्नय ॥३६॥
वैशंपायन उवाच
तयैवं समनुज्ञातः पुऽमादाय शंतनुः ।
ॅाजमानं यथािदत्यमाययौ ःवपुरं ूित ॥३७॥
पौरवः ःवपुरं गत्वा पुरंदरपुरोपमम ् ।
सवर्कामसमृ ाथ मेने आत्मानमात्मना ।
पौरवेषु ततः पुऽं यौवराज्येऽ यषेचयत ् ॥३८॥

www.swargarohan.org
Mahabharata - 243 - Adi Parva

पौरवा शंतनोः पुऽः िपतरं च महायशाः ।


रा ं च र जयामास वृ ेन भरतषर्भ ॥३९॥
स तथा सह पुऽेण रममाणो मह पितः ।
वतर्यामास वषार्िण चत्वायर्िमतिवबमः ॥४०॥
स कदािच नं यातो यमुनामिभतो नद म ् ।
मह पितरिनदँयमािजय न्धमु मम ् ॥४१॥
तःय ूभवमिन्व छिन्वचचार समन्ततः ।
स ददशर् तदा कन्यां दाशानां दे व िपणीम ् ॥४२॥
तामपृ छत्स दृं वैव कन्यामिसतलोचनाम ् ।
कःय त्वमिस का चािस िकं च भीरु िचक षर्िस ॥४३॥
साॄवी ाशकन्यािःम धमार्थ वाहये तर म ् ।
िपतुिनर्योगा िं ते दाशराज्ञो महात्मनः ॥४४॥
पमाधुयग
र् न्धैःतां संयु ां दे व िपणीम ् ।
समीआय राजा दाशेयीं कामयामास शंतनुः ॥४५॥
स गत्वा िपतरं तःया वरयामास तां तदा ।
पयर्प ृ छ तःतःयाः िपतरं चात्मकारणात ् ॥४६॥
स च तं ूत्युवाचेदं दाशराजो मह पितम ् ।
जातमाऽैव मे दे या वराय वरविणर्नी ।
िद कामःतु मे कि ं िनबोध जने र ॥४७॥
यद मां धमर्प ीं त्वं म ः ूाथर्यसेऽनघ ।
सत्यवागिस सत्येन समयं कुरु मे ततः ॥४८॥
समयेन ूद ां ते कन्यामहिममां नृप ।
न िह मे त्वत्समः कि रो जातु भिवंयित ॥४९॥
शंतनुरुवाच
ौुत्वा तव वरं दाश व्यवःयेयमहं न वा ।
दातव्यं चेत्ूदाःयािम न त्वदे यं कथंचन ॥५०॥
दाश उवाच
अःयां जायेत यः पुऽः स राजा पृिथवीपितः ।
त्वद ू वर्मिभषे व्यो नान्यः क न पािथर्व ॥५१॥
वैशंपायन उवाच
नाकामयत तं दातुं वरं दाशाय शंतनुः ।
शर रजेन तीोेण द मानोऽिप भारत ॥५२॥

www.swargarohan.org
Mahabharata - 244 - Adi Parva

स िचन्तयन्नेव तदा दाशकन्यां मह पितः ।


ूत्यया ािःतनपुरं शोकोपहतचेतनः ॥५३॥
ततः कदािच छोचन्तं शंतनुं यानमािःथतम ् ।
पुऽो दे वोतोऽ येत्य िपतरं वाक्यमॄवीत ् ॥५४॥
सवर्तो भवतः क्षेमं िवधेयाः सवर्पािथर्वाः ।
तित्कमथर्िमहाभीआणं पिरशोचिस दःिखतः
ु ।
यायिन्नव च िकं राजन्नािभभाषिस िकंचन ॥५५॥
एवमु ः स पुऽेण शंतनुः ूत्यभाषत ।
असंशयं यानपरं यथा मात्थ तथाःम्युत ॥५६॥
अपत्यं नःत्वमेवैकः कुले महित भारत ।
अिनत्यता च मत्यार्नामतः शोचािम पुऽक ॥५७॥
कथंिच व गाङ्गेय िवप ौ नािःत नः कुलम ् ।
असंशयं त्वमेवक
ै ः शतादिप वरः सुतः ॥५८॥
न चाप्यहं वृथा भूयो दारान्कतुिर् महोत्सहे ।
संतानःयािवनाशाय कामये भिमःतु ते ।
अनपत्यतैकपुऽत्विमत्याहधर्
ु मवर् ािदनः ॥५९॥
अिग्नहोऽं ऽयो वेदा यज्ञा सहदिक्षणाः ।
सवार्ण्येतान्यपत्यःय कलां नाहर् िन्त षोडशीम ् ॥६०॥
एवमेव मनुंयेषु ःया च सवर्ूजाःविप ।
यदपत्यं महाूाज्ञ तऽ मे नािःत संशयः ।
एषा ऽयी पुराणानामु मानां च शा ती ॥६१॥
त्वं च शूरः सदामष श िनत्य भारत ।
नान्यऽ श ा ःमा े िनधनं िव तेऽनघ ॥६२॥
सोऽिःम संशयमापन्नःत्विय शान्ते कथं भवेत ् ।
इित ते कारणं तात दःखःयो
ु मशेषतः ॥६३॥
ततःतत्कारणं ज्ञात्वा कृ त्ःनं चैवमशेषतः ।
दे वोतो महाबुि ः ूययावनुिचन्तयन ् ॥६४॥
अ यग छ दै वाशु वृ ामात्यं िपतुिहर् तम ् ।
तमपृ छ दा येत्य िपतुःत छोककारणम ् ॥६५॥
तःमै स कुरुमु याय यथावत्पिरपृ छते ।
वरं शशंस कन्यां तामुि ँय भरतषर्भ ॥६६॥
ततो दे वोतो वृ ै ः क्षिऽयैः सिहतःतदा ।

www.swargarohan.org
Mahabharata - 245 - Adi Parva

अिभगम्य दाशराजानं कन्यां वोे िपतुः ःवयम ् ॥६७॥


तं दाशः ूितजमाह िविधवत्ूितपूज्य च ।
अॄवी चैनमासीनं राजसंसिद भारत ॥६८॥
त्वमेव नाथः पयार् ः शंतनोः पुरुषषर्भ ।
पुऽः पुऽवतां ौे ः िकं नु वआयािम ते वचः ॥६९॥
को िह संबन्धकं ा यमीिप्सतं यौनमीदृशम ् ।
अितबामन्न तप्येत साक्षादिप शतबतुः ॥७०॥
अपत्यं चैतदायर्ःय यो युंमाकं समो गुणःै ।
यःय शुबात्सत्यवती ूादभू
ु तर् ा यशिःवनी ॥७१॥
तेन मे बहशःतात
ु िपता ते पिरक ितर्तः ।
अहर् ः सत्यवतीं वोढंु सवर्राजसु भारत ॥७२॥
अिसतो िप दे विषर्ः ूत्या यातः पुरा मया ।
सत्यवत्या भृशं थ स आसीदृिषस मः ॥७३॥
कन्यािपतृत्वाित्कंिच ु वआयािम भरतषर्भ ।
बलवत्सप तामऽ दोषं पँयािम केवलम ् ॥७४॥
यःय िह त्वं सप ः ःया गन्धवर्ःयासुरःय वा ।
न स जातु सुखं जीवे विय बु े परं तप ॥७५॥
एतावानऽ दोषो िह नान्यः क न पािथर्व ।
एतज्जानीिह भिं ते दानादाने परं तप ॥७६॥
एवमु ःतु गाङ्गेयःत ु ं ूत्यभाषत ।
शृण्वतां भूिमपालानां िपतुरथार्य भारत ॥७७॥
इदं मे मतमादत्ःव सत्यं सत्यवतां वर ।
नैव जातो न वाजात ईदृशं व ु मुत्सहे त ् ॥७८॥
एवमेतत्किरंयािम यथा त्वमनुभाषसे ।
योऽःयां जिनंयते पुऽः स नो राजा भिवंयित ॥७९॥
इत्यु ः पुनरे वाथ तं दाशः ूत्यभाषत ।
िचक षुद
र् र् ंु करं कमर् राज्याथ भरतषर्भ ॥८०॥
त्वमेव नाथः पयार् ः शंतनोरिमत त
ु ेः ।
कन्याया व
ै धमार्त्मन्ूभुदार्नाय चे रः ॥८१॥
इदं तु वचनं सौम्य काय चैव िनबोध मे ।
कौमािरकाणां शीलेन वआयाम्यहमिरं दम ॥८२॥
य वया सत्यवत्यथ सत्यधमर्परायण ।

www.swargarohan.org
Mahabharata - 246 - Adi Parva

राजम ये ूितज्ञातमनु पं तवैव तत ् ॥८३॥


नान्यथा तन्महाबाहो संशयोऽऽ न क न ।
तवापत्यं भवे ु तऽ नः संशयो महान ् ॥८४॥
तःय तन्मतमाज्ञाय सत्यधमर्परायणः ।
ूत्यजाना दा राजिन्पतुः िूयिचक षर्या ॥८५॥
दे वोत उवाच
दाशराज िनबोधेदं वचनं मे नृपो म ।
शृण्वतां भूिमपालानां य ॄवीिम िपतुः कृ ते ॥८६॥
राज्यं तावत्पूवम
र् ेव मया त्य ं नरािधप ।
अपत्यहे तोरिप च करोम्येष िविन यम ् ॥८७॥
अ ूभृित मे दाश ॄ चय भिवंयित ।
अपुऽःयािप मे लोका भिवंयन्त्यक्षया िदिव ॥८८॥
वैशंपायन उवाच
तःय त चनं ौुत्वा संू तनूरुहः ।
ददानीत्येव तं दाशो धमार्त्मा ूत्यभाषत ॥८९॥
ततोऽन्तिरक्षेऽप्सरसो दे वाः सिषर्गणाःतथा ।
अ यवषर्न्त कुसुमभ
ै ंमोऽयिमित चाॄुवन ् ॥९०॥
ततः स िपतुरथार्य तामुवाच यशिःवनीम ् ।
अिधरोह रथं मातगर् छावः ःवगृहािनित ॥९१॥
एवमुक्त्वा तु भींमःतां रथमारोप्य भािमनीम ् ।
आगम्य हािःतनपुरं शंतनोः संन्यवेदयत ् ॥९२॥
तःय त ंकरं
ु कमर् ूशशंसन
ु रर् ािधपाः ।
समेता पृथक्चैव भींमोऽयिमित चाॄुवन ् ॥९३॥
त ंृ वा दंकरं
ु कमर् कृ तं भींमेण शंतनुः ।
ःव छन्दमरणं तःमै ददौ तु ः िपता ःवयम ् ॥९४॥
* * *
९५. वैशंपायन उवाच
ततो िववाहे िनवृर् े स राजा शंतनुनप
र्ृ ः ।
तां कन्यां पसंपन्नां ःवगृहे संन्यवेशयत ् ॥०१॥
ततः शांतनवो धीमान्सत्यवत्यामजायत ।
वीरि ऽाङ्गदो नाम वीयण मनुजानित ॥०२॥
अथापरं महे ंवासं सत्यवत्यां पुनः ूभुः ।

www.swargarohan.org
Mahabharata - 247 - Adi Parva

िविचऽवीय राजानं जनयामास वीयर्वान ् ॥०३॥


अूा वित तिःमं यौवनं भरतषर्भ ।
स राजा शंतनुध मान्कालधमर्मप
ु ेियवान ् ॥०४॥
ःवगर्ते शंतनौ भींमि ऽाङ्गदमिरं दमम ् ।
ःथापयामास वै राज्ये सत्यवत्या मते िःथतः ॥०५॥
स तु िचऽाङ्गदः शौयार्त्सवाि क्षेप पािथर्वान ् ।
मनुंयं न िह मेने स कंिचत्सदृशमात्मनः ॥०६॥
तं िक्षपन्तं सुरां व
ै मनुंयानसुरांःतथा ।
गन्धवर्राजो बलवांःतु यनामा यया दा ।
तेनाःय सुमह ु ं कुरुक्षेऽे बभूव ह ॥०७॥
तयोबर्लवतोःतऽ गन्धवर्कुरुमु ययोः ।
न ाःतीरे िहरण्वत्याः समािःतॐोऽभविणः ॥०८॥
तिःमिन्वमद तुमल
ु े श वृि समाकुले ।
मायािधकोऽवधी रं गन्धवर्ः कुरुस मम ् ॥०९॥
िचऽाङ्गदं कुरुौे ं िविचऽशरकामुक
र् म ् ।
अन्ताय कृ त्वा गन्धव िदवमाचबमे ततः ॥१०॥
तिःमन्नृपितशादर् ल
ू े िनहते भूिरवचर्िस ।
भींमः शांतनवो राजन्ूेतकायार्ण्यकारयत ् ॥११॥
िविचऽवीय च तदा बालमूा यौवनम ् ।
कुरुराज्ये महाबाहर
ु यिष चदनन्तरम ् ॥१२॥
िविचऽवीयर्ःतु तदा भींमःय वचने िःथतः ।
अन्वशासन्महाराज िपतृपैतामहं पदम ् ॥१३॥
स धमर्शा कुशलो भींमं शांतनवं नृपः ।
पूजयामास धमण स चैनं ूत्यपालयत ् ॥१४॥
* * *
९६. वैशंपायन उवाच
हते िचऽाङ्गदे भींमो बाले ॅातिर चानघ ।
पालयामास तिाज्यं सत्यवत्या मते िःथतः ॥०१॥
संूा यौवनं पँयन्ॅातरं धीमतां वरम ् ।
भींमो िविचऽवीयर्ःय िववाहायाकरोन्मितम ् ॥०२॥
अथ कािशपतेभ ंमः कन्यािःतॐोऽप्सरःसमाः ।
शुौाव सिहता राजन्वृण्वतीव ःवयं वरम ् ॥०३॥

www.swargarohan.org
Mahabharata - 248 - Adi Parva

ततः स रिथनां ौे ो रथेनैकेन वमर्भत


ृ ् ।
जगामानुमते मातुः पुर ं वाराणसीं ूित ॥०४॥
तऽ राज्ञः समुिदतान्सवर्तः समुपागतान ् ।
ददशर् कन्याःता ैव भींमः शंतनुनन्दनः ॥०५॥
क त्यर्मानेषु राज्ञां तु नामःवथ सहॐशः ।
भींमः ःवयं तदा राजन्वरयामास ताः ूभुः ॥०६॥
उवाच च मह पालाुाज जलदिनःःवनः ।
रथमारोप्य ताः कन्या भींमः ूहरतां वरः ॥०७॥
आहय
ू दानं कन्यानां गुणव यः ःमृतं बुधैः ।
अलंकृत्य यथाशि ूदाय च धनान्यिप ॥०८॥
ूय छन्त्यपरे कन्यां िमथुनेन गवामिप ।
िव ेन किथतेनान्ये बलेनान्येऽनुमान्य च ॥०९॥
ूम ामुपयान्त्यन्ये ःवयमन्ये च िवन्दते ।
अ मं तमथो िव िववाहं किविभः ःमृतम ् ॥१०॥
ःवयंवरं तु राजन्याः ूशंसन्त्युपयािन्त च ।
ूम य तु तामाहज्यार्
ु यसीं धमर्वािदनः ॥११॥
ता इमाः पृिथवीपाला िजह षार्िम बलािदतः ।
ते यत वं परं शक्त्या िवजयायेतराय वा ।
िःथतोऽहं पृिथवीपाला यु ाय कृ तिन यः ॥१२॥
एवमुक्त्वा मह पालान्कािशराजं च वीयर्वान ् ।
सवार्ः कन्याः स कौरव्यो रथमारोपयत्ःवकम ् ।
आमन् य च स तान्ूाया छ यं कन्याः ूगृ ताः ॥१३॥
ततःते पािथर्वाः सव समुत्पेतुरमिषर्ताः ।
संःपृशन्तः ःवकान्बाहन्दशन्तो
ू दशन छदान ् ॥१४॥
तेषामाभरणान्याशु त्विरतानां िवमु चताम ् ।
आमु चतां च वमार्िण संॅमः सुमहानभूत ् ॥१५॥
ताराणािमव संपातो बभूव जनमेजय ।
भूषणानां च शुॅाणां कवचानां च सवर्शः ॥१६॥
सवमर्िभभूष
र् णैःते िाग्ॅाजि िरतःततः ।
सबोधामषर्िज ॅूसकषायदृशःतथा ॥१७॥
सूतोप ाुुिचरान्सद ो तधूगत
र् ान ् ।
रथानाःथाय ते वीराः सवर्ूहरणािन्वताः ।

www.swargarohan.org
Mahabharata - 249 - Adi Parva

ूयान्तमेकं कौरव्यमनुसॐुरुदायुधाः ॥१८॥


ततः समभव ु ं तेषां तःय च भारत ।
एकःय च बहनां
ू च तुमल
ु ं लोमहषर्णम ् ॥१९॥
ते ित्वषून्दशसाहॐांःतःमै युगपदािक्षपन ् ।
अूा ां व
ै तानाशु भींमः सवाःतदाि छनत ् ॥२०॥
ततःते पािथर्वाः सव सवर्तः पिरवारयन ् ।
ववषुःर् शरवषण वषणेवाििमम्बुदाः ॥२१॥
स त ाणमयं वष शरै रावायर् सवर्तः ।
ततः सवार्न्मह पालान्ूत्यिव यित्ऽिभि िभः ॥२२॥
तःयाित पुरुषानन्याँ लाघवं रथचािरणः ।
रक्षणं चात्मनः सं ये शऽवोऽप्य यपूजयन ् ॥२३॥
तािन्विनिजर्त्य तु रणे सवर्श िवशारदः ।
कन्यािभः सिहतः ूाया ारतो भारतान्ूित ॥२४॥
ततःतं पृ तो राज शा वराजो महारथः ।
अ याहनदमेयात्मा भींमं शांतनवं रणे ॥२५॥
वारणं जघने िन नन्दन्ता यामपरो यथा ।
वािशतामनुसू
ं ा ो यूथपो बिलनां वरः ॥२६॥
ीकाम ित ित ेित भींममाह स पािथर्वः ।
शा वराजो महाबाहरमषणािभचोिदतः
ु ॥२७॥
ततः स पुरुषव्यायो भींमः परबलादर् नः ।
त ाक्याकुिलतः बोधाि धूमोऽिग्निरव ज्वलन ् ॥२८॥
क्षऽधम समाःथाय व्यपेतभयसंॅमः ।
िनवतर्यामास रथं शा वं ूित महारथः ॥२९॥
िनवतर्मानं तं दृं वा राजानः सवर् एव ते ।
ूेक्षकाः समप न्त भींमशा वसमागमे ॥३०॥
तौ वृषािवव नदर् न्तौ बिलनौ वािशतान्तरे ।
अन्योन्यमिभवततां बलिवबमशािलनौ ॥३१॥
ततो भींमं शांतनवं शरै ः शतसहॐशः ।
शा वराजो नरौे ः समवािकरदाशुगःै ॥३२॥
पूवम
र् यिदर् तं दृं वा भींमं शा वेन ते नृपाः ।
िविःमताः समप न्त साधु साि वित चाॄुवन ् ॥३३॥
लाघवं तःय ते दृं वा संयुगे सवर्पािथर्वाः ।

www.swargarohan.org
Mahabharata - 250 - Adi Parva

अपूजयन्त सं ा वािग्भः शा वं नरािधपाः ॥३४॥


क्षिऽयाणां तदा वाचः ौुत्वा परपुरंजयः ।
बु ः शांतनवो भींमिःत ित ेत्यभाषत ॥३५॥
सारिथं चाॄवीत्बु ो यािह यऽैष पािथर्वः ।
यावदे नं िनहन्म्य भुजग
ं िमव पिक्षरा ॥३६॥
ततोऽ ं वारुणं सम्यग्योजयामास कौरवः ।
तेना ां तुरोऽमृ ा छा वराज्ञो नरािधप ॥३७॥
अ रै ािण संवायर् शा वराज्ञः स कौरवः ।
भींमो नृपितशादर् ल
ू न्यवधी ःय सारिथम ् ।
अ ेण चाप्यथैकेन न्यवधी रु गो मान ् ॥३८॥
कन्याहे तोनर्रौे भींमः शांतनवःतदा ।
िजत्वा िवसजर्यामास जीवन्तं नृपस मम ् ।
ततः शा वः ःवनगरं ूययौ भरतषर्भ ॥३९॥
राजानो ये च तऽासन्ःवयंवरिददृक्षवः ।
ःवान्येव तेऽिप रा ािण जग्मुः परपुरंजय ॥४०॥
एवं िविजत्य ताः कन्या भींमः ूहरतां वरः ।
ूययौ हािःतनपुरं यऽ राजा स कौरवः ॥४१॥
सोऽिचरे णव
ै कालेन अत्यबामन्नरािधप ।
वनािन सिरत व
ै शैलां िविवधिमान
ु ् ॥४२॥
अक्षतः क्षपियत्वार न्सं येऽसं येयिवबमः ।
आनयामास काँयःय सुताः सागरगासुतः ॥४३॥
ःनुषा इव स धमार्त्मा भिगन्य इव चानुजाः ।
यथा दिहतर
ु व
ै ूितगृ ययौ कु न ् ॥४४॥
ताः सवार् गुणसंपन्ना ॅाता ॅाऽे यवीयसे ।
भींमो िविचऽवीयार्य ूददौ िवबमा ताः ॥४५॥
सतां धमण धमर्ज्ञः कृ त्वा कमार्ितमानुषम ् ।
ॅातुिवर्िचऽवीयर्ःय िववाहायोपचबमे ।
सत्यवत्या सह िमथः कृ त्वा िन यमात्मवान ् ॥४६॥
िववाहं कारियंयन्तं भींमं कािशपतेः सुता ।
ज्ये ा तासािमदं वाक्यमॄवी सती तदा ॥४७॥
मया सौभपितः पूव मनसािभवृतः पितः ।
तेन चािःम वृता पूवम
र् ेष काम मे िपतुः ॥४८॥

www.swargarohan.org
Mahabharata - 251 - Adi Parva

मया वरियतव्योऽभू छा वःतिःमन्ःवयंवरे ।


एति ज्ञाय धमर्ज्ञ ततःत्वं धमर्माचर ॥४९॥
एवमु ःतया भींमः कन्यया िवूसंसिद ।
िचन्ताम यगम रो यु ां तःयैव कमर्णः ॥५०॥
स िविनि त्य धमर्ज्ञो ॄा णैवदपारगैः ।
अनुजज्ञे तदा ज्ये ामम्बां कािशपतेः सुताम ् ॥५१॥
अिम्बकाम्बािलके भाय ूादा ॅाऽे यवीयसे ।
भींमो िविचऽवीयार्य िविधदृ ेन कमर्णा ॥५२॥
तयोः पािणं गृह त्वा स पयौवनदिपर्तः ।
िविचऽवीय धमार्त्मा कामात्मा समप त ॥५३॥
ते चािप बृहती ँयामे नीलकुि चतमूधज
र् े ।
र तुङ्गनखोपेते पीनौोिणपयोधरे ॥५४॥
आत्मनः ूित पोऽसौ ल धः पितिरित िःथते ।
िविचऽवीय क याणं पूजयामासतुःतु ते ॥५५॥
स चाि पसदृशो दे वस वपराबमः ।
सवार्सामेव नार णां िच ूमथनोऽभवत ् ॥५६॥
ता यां सह समाः स िवहरन्पृिथवीपितः ।
िविचऽवीयर्ःतरुणो यआमाणं समप त ॥५७॥
सु दां यतमानानामा ःै सह िचिकत्सकैः ।
जगामाःतिमवािदत्यः कौरव्यो यमसादनम ् ॥५८॥
ूेतकायार्िण सवार्िण तःय सम्यगकारयत ् ।
राज्ञो िविचऽवीयर्ःय सत्यवत्या मते िःथतः ।
ऋित्विग्भः सिहतो भींमः सव कुरुपुंगवैः ॥५९॥
* * *
९७. वैशंपायन उवाच
ततः सत्यवती द ना कृ पणा पुऽगृि नी ।
पुऽःय कृ त्वा कायार्िण ःनुषा यां सह भारत ॥०१॥
धम च िपतृवंशं च मातृवंशं च मािननी ।
ूसमीआय महाभागा गाङ्गेयं वाक्यमॄवीत ् ॥०२॥
शंतनोधर्मिर् नत्यःय कौरव्यःय यशिःवनः ।
त्विय िपण्ड क ितर् संतानं च ूिति तम ् ॥०३॥
यथा कमर् शुभं कृ त्वा ःवग पगमनं ीुवम ् ।

www.swargarohan.org
Mahabharata - 252 - Adi Parva

यथा चायुीव
ुर् ं सत्ये त्विय धमर्ःतथा ीुवः ॥०४॥
वेत्थ धमा धमर्ज्ञ समासेनेतरे ण च ।
िविवधाःत्वं ौुतीवत्थ वेत्थ वेदां सवर्शः ॥०५॥
व्यवःथानं च ते धम कुलाचारं च लक्षये ।
ूितपि ं च कृ ले षु शुबािङ्गरसयोिरव ॥०६॥
तःमात्सुभश
ृ मा ःय त्विय धमर्भत
ृ ां वर ।
काय त्वां िविनयोआयािम त त्वा कतुम
र् हर् िस ॥०७॥
मम पुऽःतव ॅाता वीयर्वान्सुिूय ते ।
बाल एव गतः ःवगर्मपुऽः पुरुषषर्भ ॥०८॥
इमे मिहंयौ ॅातुःते कािशराजसुते शुभे ।
पयौवनसंपन्ने पुऽकामे च भारत ॥०९॥
तयोरुत्पादयापत्यं संतानाय कुलःय नः ।
मिन्नयोगान्महाभाग धम कतुिर् महाहर् िस ॥१०॥
राज्ये चैवािभिष यःव भारताननुशािध च ।
दारां कुरु धमण मा िनमज्जीः िपतामहान ् ॥११॥
तथो यमानो माऽा च सु ि परं तपः ।
ूत्युवाच स धमार्त्मा धम्यर्मेवो रं वचः ॥१२॥
असंशयं परो धमर्ःत्वया मातरुदा तः ।
त्वमपत्यं ूित च मे ूितज्ञां वेत्थ वै पराम ् ॥१३॥
जानािस च यथावृ ं शु कहे तोःत्वदन्तरे ।
स सत्यवित सत्यं ते ूितजानाम्यहं पुनः ॥१४॥
पिरत्यजेयं ऽैलोक्यं राज्यं दे वेषु वा पुनः ।
य ाप्यिधकमेता यां न तु सत्यं कथंचन ॥१५॥
त्यजे च पृिथवी गन्धमाप रसमात्मनः ।
ज्योितःतथा त्यजेिपं
ू वायुः ःपशर्गण
ु ं त्यजेत ् ॥१६॥
ूभां समुत्सृजेदक धूमकेतुःतथोंणताम ् ।
त्यजे छ दं तथाकाशः सोमः शीतांशुतां त्यजेत ् ॥१७॥
िवबमं वृऽहा ज ा म ज ा च धमर्रा ।
न त्वहं सत्यमुत्ॐ ु ं व्यवसेयं कथंचन ॥१८॥
एवमु ा तु पुऽेण भूिरििवणतेजसा ।
माता सत्यवती भींममुवाच तदनन्तरम ् ॥१९॥
जानािम ते िःथितं सत्ये परां सत्यपराबम ।

www.swargarohan.org
Mahabharata - 253 - Adi Parva

इ छन्सृजेथा ी लोकानन्यांःत्वं ःवेन तेजसा ॥२०॥


जानािम चैव सत्यं तन्मदथ यदभाषथाः ।
आप मर्मवेक्षःव वह पैतामह ं धुरम ् ॥२१॥
यथा ते कुलतन्तु धमर् न पराभवेत ् ।
सु द ू ंयेरंःतथा कुरु परं तप ॥२२॥
लालप्यमानां तामेवं कृ पणां पुऽगृि नीम ् ।
धमार्दपेतं ॄुवतीं भींमो भूयोऽॄवीिददम ् ॥२३॥
रािज्ञ धमार्नवेक्षःव मा नः सवार्न्व्यनीनशः ।
सत्या युितः क्षिऽयःय न धमषु ूशःयते ॥२४॥
शंतनोरिप संतानं यथा ःयादक्षयं भुिव ।
त े धम ूवआयािम क्षाऽं रािज्ञ सनातनम ् ॥२५॥
ौुत्वा तं ूितप ेथाः ूाज्ञैः सह पुरोिहतैः ।
आप मार्थक
र् ु शलैल कतन्ऽमवेआय च ॥२६॥
* * *
९८. भींम उवाच
जामदग्न्येन रामेण िपतुवध
र् ममृंयता ।
बु े न च महाभागे है हयािधपितहर् तः ।
शतािन दश बाहनां
ू िनकृ ान्यजुन
र् ःय वै ॥०१॥
पुन धनुरादाय महा ािण ूमु चता ।
िनदर् ग्धं क्षऽमसकृ िथेन जयता मह म ् ॥०२॥
एवमु चावचैर भ
ै ार्गव
र् ेण महात्मना ।
िऽःस कृ त्वः पृिथवी कृ ता िनःक्षिऽया पुरा ॥०३॥
ततः संभय
ू सवार्िभः क्षिऽयािभः समन्ततः ।
उत्पािदतान्यपत्यािन ॄा णैिनर्यतात्मिभः ॥०४॥
पािणमाहःय तनय इित वेदेषु िनि तम ् ।
धम मनिस संःथाप्य ॄा णांःताः सम ययुः ।
लोकेऽप्याचिरतो दृ ः क्षिऽयाणां पुनभर्वः ॥०५॥
अथोत य इित यात आसी मानृिषः पुरा ।
ममता नाम तःयासी ायार् परमसंमता ॥०६॥
उत यःय यवीयांःतु पुरोधाि िदवौकसाम ् ।
बृहःपितबृह
र् ेजा ममतां सोऽन्वप त ॥०७॥
उवाच ममता तं तु दे वरं वदतां वरम ् ।

www.swargarohan.org
Mahabharata - 254 - Adi Parva

अन्तवर् ी अहं ॅाऽा ज्ये ेनारम्यतािमित ॥०८॥


अयं च मे महाभाग कुक्षावेव बृहःपते ।
औत यो वेदमऽैव षडङ्गं ूत्यधीयत ॥०९॥
अमोघरे ताःत्वं चािप नूनं भिवतुमहर् िस ।
तःमादे वंगतेऽ त्वमुपारिमतुमहर् िस ॥१०॥
एवमु ःतया सम्यग्बृह ेजा बृहःपितः ।
कामात्मानं तदात्मानं न शशाक िनयि छतुम ् ॥११॥
संबभूव ततः कामी तया साधर्मकामया ।
उत्सृजन्तं तु तं रे तः स गभर्ःथोऽ यभाषत ॥१२॥
भोःतात कन्यस वदे योनार्ःत्यऽ संभवः ।
अमोघशुब भवान्पूव चाहिमहागतः ॥१३॥
शशाप तं ततः बु एवमु ो बृहःपितः ।
उत यपुऽं गभर्ःथं िनभर्त्ःयर् भगवानृिषः ॥१४॥
यःमा वमीदृशे काले सवर्भत
ू ेिप्सते सित ।
एवमात्थ वचःतःमा मो दघ ूवेआयिस ॥१५॥
स वै द घर्तमा नाम शापादृिषरजायत ।
बृहःपतेबह
र्ृ त्क तबृह
र् ःपितिरवौजसा ॥१६॥
स पुऽा जनयामास गौतमाद न्महायशाः ।
ऋषेरुत यःय तदा संतानकुलवृ ये ॥१७॥
लोभमोहािभभूताःते पुऽाःतं गौतमादयः ।
का े समु े ूिक्षप्य गङ्गायां समवासृजन ् ॥१८॥
न ःयादन्ध वृ भतर्व्योऽयिमित ःम ते ।
िचन्तियत्वा ततः बूराः ूितजग्मुरथो गृहान ् ॥१९॥
सोऽनुॐोतःतदा राजन्प्लवमान ऋिषःततः ।
जगाम सुबहन्दे
ू शानन्धःतेनोडु पेन ह ॥२०॥
तं तु राजा बिलनार्म सवर्धमर्िवशारदः ।
अपँयन्मज्जनगतः ॐोतसा याशमागतम ् ॥२१॥
जमाह चैनं धमार्त्मा बिलः सत्यपराबमः ।
ज्ञात्वा चैनं स वोेऽथ पुऽाथ मनुजषर्भ ॥२२॥
संतानाथ महाभाग भायार्सु मम मानद ।
पुऽान्धमार्थक
र् ु शलानुत्पादियतुमहर् िस ॥२३॥
एवमु ः स तेजःवी तं तथेत्यु वानृिषः ।

www.swargarohan.org
Mahabharata - 255 - Adi Parva

तःमै स राजा ःवां भाया सुदेंणां ूािहणो दा ॥२४॥


अन्धं वृ ं च तं मत्वा न सा दे वी जगाम ह ।
ःवां तु धाऽेियकां तःमै वृ ाय ूािहणो दा ॥२५॥
तःयां काक्षीवदाद न्स शूियोनावृिषवर्शी ।
जनयामास धमार्त्मा पुऽानेकादशैव तु ॥२६॥
काक्षीवदाद न्पुऽांःतान्दृं वा सवार्नधीयतः ।
उवाच तमृिषं राजा ममैत इित वीयर्वान ् ॥२७॥
नेत्युवाच महिषर्ःतं ममैवैत इित ॄुवन ् ।
शूियोनौ मया ह मे जाताः काक्षीवदादयः ॥२८॥
अन्धं वृ ं च मां मत्वा सुदेंणा मिहषी तव ।
अवमन्य ददौ मूढा शूिां धाऽेियकां िह मे ॥२९॥
ततः ूसादयामास पुनःतमृिषस मम ् ।
बिलः सुदेंणां भाया च तःमै तां ूािहणोत्पुनः ॥३०॥
तां स द घर्तमाङ्गेषु ःपृं वा दे वीमथाॄवीत ् ।
भिवंयित कुमारःते तेजःवी सत्यवािगित ॥३१॥
तऽाङ्गो नाम राजिषर्ः सुदेंणायामजायत ।
एवमन्ये महे ंवासा ॄा णैः क्षिऽया भुिव ॥३२॥
जाताः परमधमर्ज्ञा वीयर्वन्तो महाबलाः ।
एत त्वा त्वमप्यऽ मातः कुरु यथेिप्सतम ् ॥३३॥
* * *
९९. भींम उवाच
पुनभर्रतवंशःय हे तुं संतानवृ ये ।
वआयािम िनयतं मातःतन्मे िनगदतः शृणु ॥०१॥
ॄा णो गुणवान्कि नेनोपिनमन् यताम ् ।
िविचऽवीयर्क्षेऽेषु यः समुत्पादयेत्ूजाः ॥०२॥
वैशंपायन उवाच
ततः सत्यवती भींमं वाचा संसज्जमानया ।
िवहसन्तीव सोीडिमदं वचनमॄवीत ् ॥०३॥
सत्यमेतन्महाबाहो यथा वदिस भारत ।
िव ासा े ूवआयािम संतानाय कुलःय च ।
न ते शक्यमना यातुमाप यं तथािवधा ॥०४॥
त्वमेव नः कुले धमर्ःत्वं सत्यं त्वं परा गितः ।

www.swargarohan.org
Mahabharata - 256 - Adi Parva

तःमािन्नशम्य वाक्यं मे कुरुंव यदनन्तरम ् ॥०५॥


धमर्यु ःय धमार्त्मिन्पतुरासी र मम ।
सा कदािचदहं तऽ गता ूथमयौवने ॥०६॥
अथ धमर्भत
ृ ां ौे ः परमिषर्ः पराशरः ।
आजगाम तर ं धीमांःतिरंयन्यमुनां नद म ् ॥०७॥
स तायर्माणो यमुनां मामुपेत्याॄवी दा ।
सान्त्वपूव मुिनौे ः कामात मधुरं बहु ॥०८॥
तमहं शापभीता च िपतुभ ता च भारत ।
वरै रसुलभैरु ा न ूत्या यातुमत्
ु सहे ॥०९॥
अिभभूय स मां बालां तेजसा वशमानयत ् ।
तमसा लोकमावृत्य नौगतामेव भारत ॥१०॥
मत्ःयगन्धो महानासीत्पुरा मम जुगिु प्सतः ।
तमपाःय शुभं गन्धिममं ूादात्स मे मुिनः ॥११॥
ततो मामाह स मुिनगर्भम
र् त्
ु सृज्य मामकम ् ।
पेऽःया एव सिरतः कन्यैव त्वं भिवंयिस ॥१२॥
पाराशय महायोगी स बभूव महानृिषः ।
कन्यापुऽो मम पुरा ै पायन इित ःमृतः ॥१३॥
यो व्यःय वेदां तुरःतपसा भगवानृिषः ।
लोके व्यासत्वमापेदे कांण्यार्त्कृ ंणत्वमेव च ॥१४॥
सत्यवाद शमपरःतपःवी दग्धिकि बषः ।
स िनयु ो मया व्य ं त्वया च अिमत त
ु े ।
ॅातुः क्षेऽेषु क याणमपत्यं जनियंयित ॥१५॥
स िह मामु वांःतऽ ःमरे ः कृ त्येषु मािमित ।
तं ःमिरंये महाबाहो यिद भींम त्विम छिस ॥१६॥
तव नुमते भींम िनयतं स महातपाः ।
िविचऽवीयर्क्षेऽेषु पुऽानुत्पादियंयित ॥१७॥
महषः क तर्ने तःय भींमः ूा जिलरॄवीत ् ।
धमर्मथ च कामं च ऽीनेतान्योऽनुपँयित ॥१८॥
अथर्मथार्नुबन्धं च धम धमार्नुबन्धनम ् ।
कामं कामानुबन्धं च िवपर तान्पृथक्पृथक् ।
यो िविचन्त्य िधया सम्यग्व्यवःयित स बुि मान ् ॥१९॥
तिददं धमर्यु ं च िहतं चैव कुलःय नः ।

www.swargarohan.org
Mahabharata - 257 - Adi Parva

उ ं भवत्या य ले यः परमं रोचते मम ॥२०॥


ततःतिःमन्ूितज्ञाते भींमेण कुरुनन्दन ।
कृ ंण ै पायनं काली िचन्तयामास वै मुिनम ् ॥२१॥
स वेदािन्वॄुवन्धीमान्मातुिवर्ज्ञाय िचिन्ततम ् ।
ूादबर्
ु भवू ािविदतः क्षणेन कुरुनन्दन ॥२२॥
तःमै पूजां तदा द वा सुताय िविधपूवक
र् म ् ।
पिरंवज्य च बाहु यां ूःनवैरिभिष य च ।
मुमोच बांपं दाशेयी पुऽं दृं वा िचरःय तम ् ॥२३॥
तामि ः पिरिष याता महिषर्रिभवा च ।
मातरं पूवज
र् ः पुऽो व्यासो वचनमॄवीत ् ॥२४॥
भवत्या यदिभूेतं तदहं कतुम
र् ागतः ।
शािध मां धमर्त वज्ञे करवािण िूयं तव ॥२५॥
तःमै पूजां ततोऽकाष त्पुरोधाः परमषर्ये ।
स च तां ूितजमाह िविधवन्मन्ऽपूवक
र् म ् ॥२६॥
तमासनगतं माता पृं वा कुशलमव्ययम ् ।
सत्यवत्यिभवीआयैनमुवाचेदमनन्तरम ् ॥२७॥
मातािपऽोः ूजायन्ते पुऽाः साधारणाः कवे ।
तेषां िपता यथा ःवामी तथा माता न संशयः ॥२८॥
िवधातृिविहतः स त्वं यथा मे ूथमः सुतः ।
िविचऽवीय ॄ ष तथा मेऽवरजः सुतः ॥२९॥
यथैव िपतृतो भींमःतथा त्वमिप मातृतः ।
ॅाता िविचऽवीयर्ःय यथा वा पुऽ मन्यसे ॥३०॥
अयं शांतनवः सत्यं पालयन्सत्यिवबमः ।
बुि ं न कुरुतेऽपत्ये तथा राज्यानुशासने ॥३१॥
स त्वं व्यपेक्षया ॅातुः संतानाय कुलःय च ।
भींमःय चाःय वचनािन्नयोगा च ममानघ ॥३२॥
अनुबोशा च भूतानां सवषां रक्षणाय च ।
आनृशंःयेन य ॄूयां त त्वा कतुम
र् हर् िस ॥३३॥
यवीयसःतव ॅातुभार्य सुरसुतोपमे ।
पयौवनसंपन्ने पुऽकामे च धमर्तः ॥३४॥
तयोरुत्पादयापत्यं समथ िस पुऽक ।
अनु पं कुलःयाःय संतत्याः ूसवःय च ॥३५॥

www.swargarohan.org
Mahabharata - 258 - Adi Parva

व्यास उवाच
वेत्थ धम सत्यवित परं चापरमेव च ।
यथा च तव धमर्ज्ञे धम ूिणिहता मितः ॥३६॥
तःमादहं त्विन्नयोगा मर्मिु ँय कारणम ् ।
ईिप्सतं ते किरंयािम दृ ं ेतत्पुरातनम ् ॥३७॥
ॅातुः पुऽान्ूदाःयािम िमऽावरुणयोः समान ् ।
ोतं चरे तां ते दे व्यौ िनिदर् िमह यन्मया ॥३८॥
संवत्सरं यथान्यायं ततः शु े भिवंयतः ।
न िह मामोतोपेता उपेयात्कािचदङ्गना ॥३९॥
सत्यवत्युवाच
यथा स ः ूप ेत दे वी गभ तथा कुरु ।
अराजकेषु रा ेषु नािःत वृि नर् दे वताः ॥४०॥
कथमराजकं रा ं शक्यं धारियतुं ूभो ।
तःमा भ समाधत्ःव भींमःतं वधर्ियंयित ॥४१॥
व्यास उवाच
यिद पुऽः ूदातव्यो मया िक्षूमकािलकम ् ।
िव पतां मे सहतामेतदःयाः परं ोतम ् ॥४२॥
यिद मे सहते गन्धं पं वेषं तथा वपुः ।
अ व
ै गभ कौस या िविश ं ूितप ताम ् ॥४३॥
वैशंपायन उवाच
समागमनमाकाङ्क्षिन्नित सोऽन्तिहर् तो मुिनः ।
ततोऽिभगम्य सा दे वी ःनुषां रहिस संगताम ् ।
धम्यर्मथर्समायु मुवाच वचनं िहतम ् ॥४४॥
कौस ये धमर्तन्ऽं य ॄवीिम त्वां िनबोध मे ।
भरतानां समु छे दो व्य ं म ाग्यसंक्षयात ् ॥४५॥
व्यिथतां मां च संूेआय िपतृवंशं च पीिडतम ् ।
भींमो बुि मदान्मेऽऽ धमर्ःय च िववृ ये ॥४६॥
सा च बुि ःतवाधीना पुिऽ ज्ञातं मयेित ह ।
न ं च भारतं वंशं पुनरे व समु र ॥४७॥
पुऽं जनय सुौोिण दे वराजसमूभम ् ।
स िह राज्यधुरं गुव मु आयित कुलःय नः ॥४८॥
सा धमर्तोऽनुनीयैनां कथंिच मर्चािरणीम ् ।

www.swargarohan.org
Mahabharata - 259 - Adi Parva

भोजयामास िवूां दे वष नितथींःतथा ॥४९॥


* * *
१००. वैशंपायन उवाच
ततः सत्यवती काले वधूं ःनातामृतौ तदा ।
संवेशयन्ती शयने शनकैवार्क्यमॄवीत ् ॥०१॥
कौस ये दे वरःतेऽिःत सोऽ त्वानुूवेआयित ।
अूम ा ूतीक्षैनं िनशीथे आगिमंयित ॥०२॥
वाःत चनं ौुत्वा शयाना शयने शुभे ।
सािचन्तय दा भींममन्यां कुरुपुंगवान ् ॥०३॥
ततोऽिम्बकायां ूथमं िनयु ः सत्यवागृिषः ।
द प्यमानेषु द पेषु शयनं ूिववेश ह ॥०४॥
तःय कृ ंणःय किपला जटा द े च लोचने ।
बॅूिण चैव ँमौूिण दृं वा दे वी न्यमीलयत ् ॥०५॥
संबभूव तया राऽौ मातुः िूयिचक षर्या ।
भयात्कािशसुता तं तु नाशक्नोदिभवीिक्षतुम ् ॥०६॥
ततो िनंबान्तमासा माता पुऽमथाॄवीत ् ।
अप्यःयां गुणवान्पुऽ राजपुऽो भिवंयित ॥०७॥
िनशम्य त चो मातुव्यार्सः परमबुि मान ् ।
ूोवाचातीिन्ियज्ञानो िविधना संूचोिदतः ॥०८॥
नागायुतसमूाणो िव ाुाजिषर्स मः ।
महाभागो महावीय महाबुि भर्िवंयित ॥०९॥
तःय चािप शतं पुऽा भिवंयिन्त महाबलाः ।
िकं तु मातुः स वैगण्
ु यादन्ध एव भिवंयित ॥१०॥
तःय त चनं ौुत्वा माता पुऽमथाॄवीत ् ।
नान्धः कु णां नृपितरनु पःतपोधन ॥११॥
ज्ञाितवंशःय गो ारं िपतॄणां वंशवधर्नम ् ।
ि तीयं कुरुवंशःय राजानं दातुमहर् िस ॥१२॥
स तथेित ूितज्ञाय िन बाम महातपाः ।
सािप कालेन कौस या सुषुवेऽन्धं तमात्मजम ् ॥१३॥
पुनरे व तु सा दे वी पिरभांय ःनुषां ततः ।
ऋिषमावाहयत्सत्या यथापूवम
र् िनिन्दता ॥१४॥
ततःतेनैव िविधना महिषर्ःतामप त ।

www.swargarohan.org
Mahabharata - 260 - Adi Parva

अम्बािलकामथा यागादृिषं दृं वा च सािप तम ् ।


िवषण्णा पाण्डु संकाशा समप त भारत ॥१५॥
तां भीतां पाण्डु संकाशां िवषण्णां ूेआय पािथर्व ।
व्यासः सत्यवतीपुऽ इदं वचनमॄवीत ् ॥१६॥
यःमात्पाण्डु त्वमापन्ना िव पं ूेआय मामिप ।
तःमादे ष सुतःतु यं पाण्डु रे व भिवंयित ॥१७॥
नाम चाःय तदे वेह भिवंयित शुभानने ।
इत्युक्त्वा स िनराबाम गवानृिषस मः ॥१८॥
ततो िनंबान्तमालोक्य सत्या पुऽमभाषत ।
शशंस स पुनमार्ऽे तःय बालःय पाण्डु ताम ् ॥१९॥
तं माता पुनरे वान्यमेकं पुऽमयाचत ।
तथेित च महिषर्ःतां मातरं ूत्यभाषत ॥२०॥
ततः कुमारं सा दे वी ूा कालमजीजनत ् ।
पाण्डु ं लक्षणसंपन्नं द प्यमानिमव िौया ।
तःय पुऽा महे ंवासा जिज्ञरे प च पाण्डवाः ॥२१॥
ऋतुकाले ततो ज्ये ां वधूं तःमै न्ययोजयत ् ।
सा तु पं च गन्धं च महषः ूिविचन्त्य तम ् ।
नाकरो चनं दे व्या भयात्सुरसुतोपमा ॥२२॥
ततः ःवैभष
ूर् णैदार्सीं भूषियत्वाप्सरोपमाम ् ।
ूेषयामास कृ ंणाय ततः कािशपतेः सुता ॥२३॥
दासी ऋिषमनुूा ं ूत्यु म्यािभवा च ।
संिववेशा यनुज्ञाता सत्कृ त्योपचचार ह ॥२४॥
कामोपभोगेन तु स तःयां तुि मगादृिषः ।
तया सहोिषतो रािऽं महिषर्ः ूीयमाणया ॥२५॥
उि न्नॄवीदे नामभुिजंया भिवंयिस ।
अयं च ते शुभे गभर्ः ौीमानुदरमागतः ।
धमार्त्मा भिवता लोके सवर्बुि मतां वरः ॥२६॥
स जज्ञे िवदरो
ु नाम कृ ंण ै पायनात्मजः ।
धृतरा ःय च ॅाता पाण्डो ािमतबुि मान ् ॥२७॥
धम िवदरु पेण शापा ःय महात्मनः ।
माण्डव्यःयाथर्त वज्ञः कामबोधिवविजर्तः ॥२८॥
स धमर्ःयानृणो भूत्वा पुनमार्ऽा समेत्य च ।

www.swargarohan.org
Mahabharata - 261 - Adi Parva

तःयै गभ समावे तऽैवान्तरधीयत ॥२९॥


एवं िविचऽवीयर्ःय क्षेऽे ै पायनादिप ।
जिज्ञरे दे वगभार्भाः कुरुवंशिववधर्नाः ॥३०॥
* * *
१०१. जनमेजय उवाच
िकं कृ तं कमर् धमण येन शापमुपेियवान ् ।
कःय शापा च ॄ ष शूियोनावजायत ॥०१॥
वैशप
ं ायन उवाच
बभूव ॄा णः कि न्माण्डव्य इित िवौुतः ।
धृितमान्सवर्धमर्ज्ञः सत्ये तपिस च िःथतः ॥०२॥
स आौमपद ािर वृक्षमूले महातपाः ।
ऊ वर्बाहमर्
ु हायोगी तःथौ मौनोतािन्वतः ॥०३॥
तःय कालेन महता तिःमंःतपिस ित तः ।
तमाौमपदं ूा ा दःयवो लोप्ऽहािरणः ।
अनुसायर्माणा बहभी
ु रिक्षिभभर्रतषर्भ ॥०४॥
ते तःयावसथे लोप्ऽं िनदधुः कुरुस म ।
िनधाय च भया लीनाःतऽैवान्वागते बले ॥०५॥
तेषु लीनेंवथो शीयं ततःतििक्षणां बलम ् ।
आजगाम ततोऽपँयंःतमृिषं तःकरानुगाः ॥०६॥
तमपृ छं ःततो राजंःतथावृ ं तपोधनम ् ।
कतरे ण पथा याता दःयवो ि जस म ।
तेन ग छामहे ॄ न्पथा शीयतरं वयम ् ॥०७॥
तथा तु रिक्षणां तेषां ॄुवतां स तपोधनः ।
न िकंिच चनं राजन्नवदत्सा वसाधु वा ॥०८॥
ततःते राजपुरुषा िविचन्वानाःतदाौमम ् ।
ददृशुःतऽ संलीनांःतां ोरान्िव्यमेव च ॥०९॥
ततः शङ्का समभवििक्षणां तं मुिनं ूित ।
संयम्यैनं ततो राज्ञे दःयूं व
ै न्यवेदयन ् ॥१०॥
तं राजा सह तै ोरै रन्वशा यतािमित ।
स व यघातैरज्ञातः शूले ूोतो महातपाः ॥११॥
ततःते शूलमारोप्य तं मुिनं रिक्षणःतदा ।
ूितजग्मुमह
र् पालं धनान्यादाय तान्यथ ॥१२॥

www.swargarohan.org
Mahabharata - 262 - Adi Parva

शूलःथः स तु धमार्त्मा कालेन महता ततः ।


िनराहारोऽिप िवूिषर्मरर् णं ना युपागमत ् ।
धारयामास च ूाणानृषीं समुपानयत ् ॥१३॥
शूलामे तप्यमानेन तपःतेन महात्मना ।
संतापं परमं जग्मुमन
ुर् योऽथ परं तप ॥१४॥
ते राऽौ शकुना भूत्वा संन्यवतर्न्त सवर्तः ।
दशर्यन्तो यथाशि तमपृ छिन् जो मम ् ।
ौोतुिम छामहे ॄ िन्कं पापं कृ तवानिस ॥१५॥
ततः स मुिनशादर् ल
ू ःतानुवाच तपोधनान ् ।
दोषतः कं गिमंयािम न िह मेऽन्योऽपरा यित ॥१६॥
राजा च तमृिषं ौुत्वा िनंबम्य सह मिन्ऽिभः ।
ूसादयामास तदा शूलःथमृिषस मम ् ॥१७॥
यन्मयापकृ तं मोहादज्ञानादृिषस म ।
ूसादये त्वां तऽाहं न मे त्वं बो महर्
ु िस ॥१८॥
एवमु ःततो राज्ञा ूसादमकरोन्मुिनः ।
कृ तूसादो राजा तं ततः समवतारयत ् ॥१९॥
अवतायर् च शूलामा ू
छलं िन कषर् ह ।
अशक्नुवं िनंब ु ं शूलं मूले स िचि छदे ॥२०॥
स तथान्तगर्तेनैव शूलेन व्यचरन्मुिनः ।
स तेन तपसा लोकािन्विजग्ये दलर्
ु भान्परै ः ।
अणीमाण्डव्य इित च ततो लोकेषु क यते ॥२१॥
स गत्वा सदनं िवूो धमर्ःय परमाथर्िवत ् ।
आसनःथं ततो धम दृं वोपालभत ूभुः ॥२२॥
िकं नु त ंकृ
ु तं कमर् मया कृ तमजानता ।
यःयेयं फलिनवृिर् र दृँयासािदता मया ।
शीयमाचआव मे त वं पँय मे तपसो बलम ् ॥२३॥
धमर् उवाच
पतंगकानां पु छे षु त्वयेषीका ूवेिशता ।
कमर्णःतःय ते ूा ं फलमेत पोधन ॥२४॥
अणीमाण्डव्य उवाच
अ पेऽपराधे िवपुलो मम दण्डःत्वया कृ तः ।
शूियोनावतो धमर् मानुषः संभिवंयिस ॥२५॥

www.swargarohan.org
Mahabharata - 263 - Adi Parva

मयार्दां ःथापयाम्य लोके धमर्फलोदयाम ् ।


आ चतुदर्शमा षार्न्न भिवंयित पातकम ् ।
परे ण कुवर्तामेवं दोष एव भिवंयित ॥२६॥
वैशंपायन उवाच
एतेन त्वपराधेन शापा ःय महात्मनः ।
धम िवदरु पेण शूियोनावजायत ॥२७॥
धम चाथ च कुशलो लोभबोधिवविजर्तः ।
द घर्दश शमपरः कु णां च िहते रतः ॥२८॥
* * *
१०२. वैशंपायन उवाच
तेषु िऽषु कुमारे षु जातेषु कुरुजाङ्गलम ् ।
कुरवोऽथ कुरुक्षेऽं ऽयमेतदवधर्त ॥०१॥
ऊ वर्सःयाभव िमः
ू सःयािन फलविन्त च ।
यथतुव
र् ष पजर्न्यो बहपु
ु ंपफला िमाः
ु ॥०२॥
वाहनािन ू ािन मुिदता मृगपिक्षणः ।
गन्धविन्त च मा यािन रसविन्त फलािन च ॥०३॥
विणिग्भ ावक यर्न्त नगराण्यथ िशि पिभः ।
शूरा कृ तिव ा सन्त सुिखनोऽभवन ् ॥०४॥
नाभवन्दःयवः केिचन्नाधमर्रुचयो जनाः ।
ूदे शेंविप रा ाणां कृ तं युगमवतर्त ॥०५॥
दानिबयाधमर्शीला यज्ञोतपरायणाः ।
अन्योन्यूीितसंयु ा व्यवधर्न्त ूजाःतदा ॥०६॥
मानबोधिवह ना जना लोभिवविजर्ताः ।
अन्योन्यम यवधर्न्त धम रमवतर्त ॥०७॥
तन्महोदिधवत्पूण नगरं वै व्यरोचत ।
ारतोरणिनयूह
र् ै युर् मॅचयोपमैः ।
ूासादशतसंबाधं महे न्िपुरसंिनभम ् ॥०८॥
नद षु वनखण्डे षु वापीप वलसानुषु ।
काननेषु च रम्येषु िवज॑मु
ु िर् दता जनाः ॥०९॥
उ रै ः कुरुिभः साध दिक्षणाः कुरवःतदा ।
िवःपधर्माना व्यचरं ःतथा िस िषर्चारणैः ।
नाभवत्कृ पणः कि न्नाभविन्वधवाः ि यः ॥१०॥

www.swargarohan.org
Mahabharata - 264 - Adi Parva

तिःम जनपदे रम्ये बहवः कुरुिभः कृ ताः ।


कूपारामसभावाप्यो ॄा णावसथाःतथा ।
भींमेण शा तो राजन्सवर्तः पिररिक्षते ॥११॥
बभूव रमणीय चैत्ययूपशतािङ्कतः ।
स दे शः पररा ािण ूितगृ ािभविधर्तः ।
भींमेण िविहतं रा े धमर्चबमवतर्त ॥१२॥
िबयमाणेषु कृ त्येषु कुमाराणां महात्मनाम ् ।
पौरजानपदाः सव बभूवुः सततोत्सवाः ॥१३॥
गृहेषु कुरुमु यानां पौराणां च नरािधप ।
द यतां भुज्यतां चेित वाचोऽौूयन्त सवर्शः ॥१४॥
धृतरा पाण्डु िवदरु महामितः ।
जन्मूभृित भींमेण पुऽवत्पिरपािलताः ॥१५॥
संःकारै ः संःकृ ताःते तु ोता ययनसंयुताः ।
ौमव्यायामकुशलाः समप न्त यौवनम ् ॥१६॥
धनुवदे ऽ पृ े च गदायु े ऽिसचमर्िण ।
तथैव गजिशक्षायां नीितशा े च पारगाः ॥१७॥
इितहासपुराणेषु नानािशक्षासु चािभभो ।
वेदवेदाङ्गत वज्ञाः सवर्ऽ कृ तिनौमाः ॥१८॥
पाण्डु धर्नुिष िवबान्तो नरे योऽ यिधकोऽभवत ् ।
अत्यन्यान्बलवानासी तरा
ृ ो मह पितः ॥१९॥
िऽषु लोकेषु न त्वासीत्कि ि दरसं
ु िमतः ।
धमर्िनत्यःततो राजन्धम च परमं गतः ॥२०॥
ून ं शंतनोवशं समीआय पुनरु तम
ृ ् ।
ततो िनवर्चनं लोके सवर्रा ेंववतर्त ॥२१॥
वीरसूनां कािशसुते दे शानां कुरुजाङ्गलम ् ।
सवर्धमर्िवदां भींमः पुराणां गजसा यम ् ॥२२॥
धृतरा ःत्वचक्षुं वािाज्यं न ूत्यप त ।
करणत्वा च िवदरः
ु पाण्डु रासीन्मह पितः ॥२३॥
* * *
१०३. भींम उवाच
गुणःै समुिदतं सम्यिगदं नः ूिथतं कुलम ् ।
अत्यन्यान्पृिथवीपालान्पृिथव्यामिधराज्यभाक् ॥०१॥

www.swargarohan.org
Mahabharata - 265 - Adi Parva

रिक्षतं राजिभः पूवधर्मिर् वि मर्हात्मिभः ।


नोत्सादमगम चेदं कदािचिदह नः कुलम ् ॥०२॥
मया च सत्यवत्या च कृ ंणेन च महात्मना ।
समवःथािपतं भूयो युंमासु कुलतन्तुषु ॥०३॥
वधर्ते तिददं पुऽ कुलं सागरव था ।
तथा मया िवधातव्यं त्वया चैव िवशेषतः ॥०४॥
ौूयते यादवी कन्या अनु पा कुलःय नः ।
सुबलःयात्मजा चैव तथा मिे रःय च ॥०५॥
कुलीना पवत्य नाथवत्य सवर्शः ।
उिचता व
ै संबन्धे तेऽःमाकं क्षिऽयषर्भाः ॥०६॥
मन्ये वरियतव्याःता इत्यहं धीमतां वर ।
संतानाथ कुलःयाःय य ा िवदरु मन्यसे ॥०७॥
िवदरु उवाच
भवािन्पता भवान्माता भवान्नः परमो गुरुः ।
तःमात्ःवयं कुलःयाःय िवचायर् कुरु यि तम ् ॥०८॥
वैशंपायन उवाच
अथ शुौाव िवूे यो गान्धार ं सुबलात्मजाम ् ।
आरा य वरदं दे वं भगनेऽहरं हरम ् ।
गान्धार िकल पुऽाणां शतं लेभे वरं शुभा ॥०९॥
इित ौुत्वा च त वेन भींमः कुरुिपतामहः ।
ततो गान्धारराजःय ूेषयामास भारत ॥१०॥
अचक्षुिरित तऽासीत्सुबलःय िवचारणा ।
कुलं याितं च वृ ं च बु या तु ूसमीआय सः ।
ददौ तां धृतरा ाय गान्धार ं धमर्चािरणीम ् ॥११॥
गान्धार त्विप शुौाव धृतरा मचक्षुषम ् ।
आत्मानं िदित्सतं चाःमै िपऽा माऽा च भारत ॥१२॥
ततः सा प टमादाय कृ त्वा बहगु
ु णं शुभा ।
बबन्ध नेऽे ःवे राजन्पितोतपरायणा ।
नात्य ीयां पितमहिमत्येवं कृ तिन या ॥१३॥
ततो गान्धारराजःय पुऽः शकुिनर ययात ् ।
ःवसारं परया लआम्या यु ामादाय कौरवान ् ॥१४॥
द वा स भिगनीं वीरो यथाह च पिर छदम ् ।

www.swargarohan.org
Mahabharata - 266 - Adi Parva

पुनरायात्ःवनगरं भींमेण ूितपूिजतः ॥१५॥


गान्धायर्िप वरारोहा शीलाचारिवचेि तैः ।
तुि ं कु णां सवषां जनयामास भारत ॥१६॥
वृ ेनारा य तान्सवार्न्पितोतपरायणा ।
वाचािप पुरुषानन्यान्सुोता नान्वक तर्यत ् ॥१७॥
* * *
१०४. वैशंपायन उवाच
शूरो नाम यदौे
ु ो वसुदेविपताभवत ् ।
तःय कन्या पृथा नाम पेणासदृशी भुिव ॥०१॥
पैतंृ वसेयाय स तामनपत्याय वीयर्वान ् ।
अ यममे ूितज्ञाय ःवःयापत्यःय वीयर्वान ् ॥०२॥
अमजातेित तां कन्याम यानुमहकािङ्क्षणे ।
ूददौ कुिन्तभोजाय सखा स ये महात्मने ॥०३॥
सा िनयु ा िपतुगहे दे वताितिथपूजने ।
उमं पयर्चर ोरं ॄा णं संिशतोतम ् ॥०४॥
िनगूढिन यं धम यं तं दवार्
ु ससं िवदःु ।
तमुमं संिशतात्मानं सवर्य ैरतोषयत ् ॥०५॥
तःयै स ूददौ मन्ऽमाप मार्न्ववेक्षया ।
अिभचारािभसंयु मॄवी चैव तां मुिनः ॥०६॥
यं यं दे वं त्वमेतेन मन्ऽेणावाहियंयिस ।
तःय तःय ूसादे न पुऽःतव भिवंयित ॥०७॥
तथो ा सा तु िवूेण तेन कौतूहला दा ।
कन्या सती दे वमकर्माजुहाव यशिःवनी ॥०८॥
सा ददशर् तमायान्तं भाःकरं लोकभावनम ् ।
िविःमता चानव ाङ्गी दृं वा तन्महद तम
ु ् ॥०९॥
ूकाशकमार् तपनःतःयां गभ दधौ ततः ।
अजीजन तो वीरं सवर्श भृतां वरम ् ।
आमु कवचः ौीमान्दे वगभर्ः िौयावृतः ॥१०॥
सहजं कवचं िबॅत्कुण्डलो ोितताननः ।
अजायत सुतः कणर्ः सवर्लोकेषु िवौुतः ॥११॥
ूादा च तःयाः कन्यात्वं पुनः स परम िु तः ।
द वा च ददतां ौे ो िदवमाचबमे ततः ॥१२॥

www.swargarohan.org
Mahabharata - 267 - Adi Parva

गूहमानापचारं तं बन्धुपक्षभया दा ।
उत्ससजर् जले कुन्ती तं कुमारं सलक्षणम ् ॥१३॥
तमुत्सृ ं तदा गभ राधाभतार् महायशाः ।
पुऽत्वे क पयामास सभायर्ः सूतनन्दनः ॥१४॥
नामधेयं च चबाते तःय बालःय तावुभौ ।
वसुना सह जातोऽयं वसुषेणो भवित्वित ॥१५॥
स वधर्मानो बलवान्सवार् ेषू तोऽभवत ् ।
आ पृ तापादािदत्यमुपतःथे स वीयर्वान ् ॥१६॥
यिःमन्काले जपन्नाःते स वीरः सत्यसंगरः ।
नादे यं ॄा णेंवासी िःमन्काले महात्मनः ॥१७॥
तिमन्िो ॄा णो भूत्वा िभक्षाथ भूतभावनः ।
कुण्डले ूाथर्यामास कवचं च महा िु तः ॥१८॥
उत्कृ त्य िवमनाः ःवाङ्गात्कवचं रुिधरॐवम ् ।
कणर्ःतु कुण्डले िछ वा ूाय छत्स कृ ता जिलः ॥१९॥
शि ं तःमै ददौ शबः िविःमतो वाक्यमॄवीत ् ।
दे वासुरमनुंयाणां गन्धव रगरक्षसाम ् ।
यःमै क्षेप्ःयिस रु ः सन्सोऽनया न भिवंयित ॥२०॥
पुरा नाम तु तःयासी सुषेण इित ौुतम ् ।
ततो वैकतर्नः कणर्ः कमर्णा तेन सोऽभवत ् ॥२१॥
* * *
१०५. वैशंपायन उवाच
पस वगुणोपेता धमार्रामा महाोता ।
दिहता
ु कुिन्तभोजःय कृ ते िपऽा ःवयंवरे ॥०१॥
िसंहदं ं गजःकन्धमृषभाक्षं महाबलम ् ।
भूिमपालसहॐाणां म ये पाण्डु मिवन्दत ॥०२॥
स तया कुिन्तभोजःय दिहऽा
ु कुरुनन्दनः ।
युयुजेऽिमतसौभाग्यः पौलोम्या मघवािनव ॥०३॥
यात्वा दे वोतेनािप मिाणां पुटभेदनम ् ।
िवौुता िऽषु लोकेषु माि मिपतेः सुता ॥०४॥
सवर्राजसु िव याता पेणासदृशी भुिव ।
पाण्डोरथ पिरब ता धनेन महता तदा ।
िववाहं कारयामास भींमः पाण्डोमर्हात्मनः ॥०५॥

www.swargarohan.org
Mahabharata - 268 - Adi Parva

िसंहोरःकं गजःकन्धमृषभाक्षं मनिःवनम ् ।


पाण्डु ं दृं वा नरव्यायं व्यःमयन्त नरा भुिव ॥०६॥
कृ तो ाहःततः पाण्डु बर्लोत्साहसमिन्वतः ।
िजगीषमाणो वसुधां ययौ शऽूननेकशः ॥०७॥
पूवम
र् ागःकृ तो गत्वा दशाणार्ः समरे िजताः ।
पाण्डु ना नरिसंहेन कौरवाणां यशोभृता ॥०८॥
ततः सेनामुपादाय पाण्डु नार्नािवध वजाम ् ।
ूभूतहःत्य रथां पदाितगणसंकुलाम ् ॥०९॥
आगःकृ त्सवर्वीराणां वैर सवर्मह भृताम ् ।
गो ा मगधरा ःय दाव राजगृहे हतः ॥१०॥
ततः कोशं समादाय वाहनािन बलािन च ।
पाण्डु ना िमिथलां गत्वा िवदे हाः समरे िजताः ॥११॥
तथा कािशषु सु ेषु पुण्से षु भरतषर्भ ।
ःवबाहबलवीयण
ु कु णामकरो शः ॥१२॥
तं शरौघमहाज्वालम ािचर्षमिरं दमम ् ।
पाण्डु पावकमासा व्यद न्त नरािधपाः ॥१३॥
ते ससेनाः ससेनेन िव वंिसतबला नृपाः ।
पाण्डु ना वशगाः कृ त्वा करकमर्सु योिजताः ॥१४॥
तेन ते िनिजर्ताः सव पृिथव्यां सवर्पािथर्वाः ।
तमेकं मेिनरे शूरं दे वेिंवव पुरंदरम ् ॥१५॥
तं कृ ता जलयः सव ूणता वसुधािधपाः ।
उपाजग्मुधन
र् ं गृ र ािन िविवधािन च ॥१६॥
मिणमु ाूवालं च सुवण रजतं तथा ।
गोर ान्य र ािन रथर ािन कु जरान ् ॥१७॥
खरो मिहषां व
ै य च िकंिचदजािवकम ् ।
तत्सव ूितजमाह राजा नागपुरािधपः ॥१८॥
तदादाय ययौ पाण्डु ः पुनमुिर् दतवाहनः ।
हषर्ियंयन्ःवरा ािण पुरं च गजसा यम ् ॥१९॥
शंतनो राजिसंहःय भरतःय च धीमतः ।
ून ः क ितर्जः श दः पाण्डु ना पुनरु तः
ृ ॥२०॥
ये पुरा कुरुरा ािण ज॑ःु कुरुधनािन च ।
ते नागपुरिसंहेन पाण्डु ना करदाः कृ ताः ॥२१॥

www.swargarohan.org
Mahabharata - 269 - Adi Parva

इत्यभाषन्त राजानो राजामात्या संगताः ।


ूतीतमनसो ाः पौरजानपदै ः सह ॥२२॥
ूत्यु युःतं संूा ं सव भींमपुरोगमाः ।
ते नदरिमवा
ू वानं गत्वा नागपुरालयाः ।
आवृतं ददृशुल कं ा बहिवधै
ु जन
र् ःै ॥२३॥
नानायानसमानीतै र ैरु चावचैःतथा ।
हःत्य रथर ै गोिभरु रै थािवकैः ।
नान्तं ददृशुरासा भींमेण सह कौरवाः ॥२४॥
सोऽिभवा िपतुः पादौ कौस यानन्दवधर्नः ।
यथाह मानयामास पौरजानपदानिप ॥२५॥
ूमृ पररा ािण कृ ताथ पुनरागतम ् ।
पुऽमासा भींमःतु हषार्दौूण्यवतर्यत ् ॥२६॥
स तूयश
र् तसंघानां भेर णां च महाःवनैः ।
हषर्यन्सवर्शः पौरािन्ववेश गजसा यम ् ॥२७॥
* * *
१०६. वैशंपायन उवाच
धृतरा ा यनुज्ञातः ःवबाहिविजतं
ु धनम ् ।
भींमाय सत्यवत्यै च माऽे चोपजहार सः ॥०१॥
िवदराय
ु च वै पाण्डु ः ूेषयामास त नम ् ।
सु द ािप धमार्त्मा धनेन समतपर्यत ् ॥०२॥
ततः सत्यवतीं भींमः कौस यां च यशिःवनीम ् ।
शुभःै पाण्डु िजतै र ैःतोषयामास भारत ॥०३॥
ननन्द माता कौस या तमूितमतेजसम ् ।
जयन्तिमव पौलोमी पिरंवज्य नरषर्भम ् ॥०४॥
तःय वीरःय िवबान्तैः सहॐशतदिक्षणैः ।
अ मेधशतैर जे धृतरा ो महामखैः ॥०५॥
संूयु कुन्त्या च मा या च भरतषर्भ ।
िजततन्ि ःतदा पाण्डु बर्भव
ू वनगोचरः ॥०६॥
िहत्वा ूासादिनलयं शुभािन शयनािन च ।
अरण्यिनत्यः सततं बभूव मृगयापरः ॥०७॥
स चरन्दिक्षणं पा रम्यं िहमवतो िगरे ः ।
उवास िगिरपृ ेषु महाशालवनेषु च ॥०८॥

www.swargarohan.org
Mahabharata - 270 - Adi Parva

रराज कुन्त्या मा या च पाण्डु ः सह वने वसन ् ।


करे ण्वोिरव म यःथः ौीमान्पौरं दरो गजः ॥०९॥
भारतं सह भायार् यां बाणख गधनुधरर् म ् ।
िविचऽकवचं वीरं परमा िवदं नृपम ् ।
दे वोऽयिमत्यमन्यन्त चरन्तं वनवािसनः ॥१०॥
तःय कामां भोगां नरा िनत्यमतिन्िताः ।
ु नान्तेषु
उपज॑वर् धृतरा ेण चोिदताः ॥११॥
अथ पारशवीं कन्यां दे वकःय मह पतेः ।
पयौवनसंपन्नां स शुौावापगासुतः ॥१२॥
ततःतु वरियत्वा तामाना य पुरुषषर्भः ।
िववाहं कारयामास िवदरःय
ु महामतेः ॥१३॥
तःयां चोत्पादयामास िवदरः
ु कुरुनन्दनः ।
पुऽािन्वनयसंपन्नानात्मनः सदृशान्गुणःै ॥१४॥
* * *
१०७. वैशंपायन उवाच
ततः पुऽशतं जज्ञे गान्धाया जनमेजय ।
धृतरा ःय वैँयायामेक ािप शतात्परः ॥०१॥
पाण्डोः कुन्त्यां च मा यां च प च पुऽा महारथाः ।
दे वे यः समप न्त संतानाय कुलःय वै ॥०२॥
जनमेजय उवाच
कथं पुऽशतं जज्ञे गान्धाया ि जस म ।
िकयता चैव कालेन तेषामायु िकं परम ् ॥०३॥
कथं चैकः स वैँयायां धृतरा सुतोऽभवत ् ।
कथं च सदृशीं भाया गान्धार ं धमर्चािरणीम ् ।
आनुकू ये वतर्मानां धृतरा ोऽत्यवतर्त ॥०४॥
कथं च श ःय सतः पाण्डोःतेन महात्मना ।
समुत्पन्ना दै वते यः प च पुऽा महारथाः ॥०५॥
एति न्यथावृ ं िवःतरे ण तपोधन ।
कथयःव न मे तृि ः क यमानेषु बन्धुषु ॥०६॥
वैशंपायन उवाच
क्षु लमािभपिरग्लानं ै पायनमुपिःथतम ् ।
तोषयामास गान्धार व्यासःतःयै वरं ददौ ॥०७॥

www.swargarohan.org
Mahabharata - 271 - Adi Parva

सा वोे सदृशं भतुःर् पुऽाणां शतमात्मनः ।


ततः कालेन सा गभ धृतरा ादथामह त ् ॥०८॥
संवत्सर यं तं तु गान्धार गभर्मािहतम ् ।
अूजा धारयामास ततःतां दःखमािवशत
ु ् ॥०९॥
ौुत्वा कुन्तीसुतं जातं बालाकर्समतेजसम ् ।
उदरःयात्मनः ःथैयम
र् प
ु ल यान्विचन्तयत ् ॥१०॥
अज्ञातं धृतरा ःय य ेन महता ततः ।
सोदरं पातयामास गान्धार दःखमू
ु ि छर् ता ॥११॥
ततो जज्ञे मांसपेशी लोहा ीलेव संहता ।
ि वषर्सभ
ं त
ृ ां कुक्षौ तामुत्ॐ ु ं ूचबमे ॥१२॥
अथ ै पायनो ज्ञात्वा त्विरतः समुपागमत ् ।
तां स मांसमयीं पेशीं ददशर् जपतां वरः ॥१३॥
ततोऽॄवीत्सौबलेयीं िकिमदं ते िचक िषर्तम ् ।
सा चात्मनो मतं सत्यं शशंस परमषर्ये ॥१४॥
ज्ये ं कुन्तीसुतं जातं ौुत्वा रिवसमूभम ् ।
दःखे
ु न परमेणेदमुदरं पािततं मया ॥१५॥
शतं च िकल पुऽाणां िवतीण मे त्वया पुरा ।
इयं च मे मांसपेशी जाता पुऽशताय वै ॥१६॥
व्यास उवाच
एवमेतत्सौबलेिय नैतज्जात्वन्यथा भवेत ् ।
िवतथं नो पूव मे ःवैरेंविप कुतोऽन्यथा ॥१७॥
घृतपूण कुण्डशतं िक्षूमेव िवधीयताम ् ।
शीतािभरि र ीलािममां च पिरिष चत ॥१८॥
वैशंपायन उवाच
सा िस यमाना अ ीला अभव छतधा तदा ।
अङ्गु पवर्माऽाणां गभार्णां पृथगेव तु ॥१९॥
एकािधकशतं पूण यथायोगं िवशां पते ।
मांसपेँयाःतदा राजन्बमशः कालपयर्यात ् ॥२०॥
ततःतांःतेषु कुण्डे षु गभार्नवदधे तदा ।
ःवनुगु ेषु दे शेषु रक्षां च व्यदधा तः ॥२१॥
शशास चैव भगवान्कालेनैतावता पुनः ।
िवघ टनीयान्येतािन कुण्डानीित ःम सौबलीम ् ॥२२॥

www.swargarohan.org
Mahabharata - 272 - Adi Parva

इत्युक्त्वा भगवान्व्यासःतथा ूितिवधाय च ।


जगाम तपसे धीमािन्हमवन्तं िशलो चयम ् ॥२३॥
जज्ञे बमेण चैतेन तेषां दय
ु धनो नृपः ।
जन्मतःतु ूमाणेन ज्ये ो राजा युिधि रः ॥२४॥
जातमाऽे सुते तिःमन्धृतरा ोऽॄवीिददम ् ।
समानीय बहिन्वूान्भींमं
ू िवदरमे
ु व च ॥२५॥
युिधि रो राजपुऽो ज्ये ो नः कुलवधर्नः ।
ूा ः ःवगुणतो राज्यं न तिःमन्वा यमिःत नः ॥२६॥
अयं त्वनन्तरःतःमादिप राजा भिवंयित ।
एति ॄूत मे सत्यं यदऽ भिवता ीुवम ् ॥२७॥
वाक्यःयैतःय िनधने िदक्षु सवार्सु भारत ।
बव्यादाः ूाणदन्घोराः िशवा ािशवशंिसनः ॥२८॥
लक्षियत्वा िनिम ािन तािन घोरािण सवर्शः ।
तेऽॄुवन्ॄा णा राजिन्वदरु महामितः ॥२९॥
व्य ं कुलान्तकरणो भिवतैष सुतःतव ।
तःय शािन्तः पिरत्यागे पुं या त्वपनयो महान ् ॥३०॥
शतमेकोनमप्यःतु पुऽाणां ते मह पते ।
एकेन कुरु वै क्षेमं लोकःय च कुलःय च ॥३१॥
त्यजेदेकं कुलःयाथ मामःयाथ कुलं त्यजेत ् ।
मामं जनपदःयाथ आत्माथ पृिथवीं त्यजेत ् ॥३२॥
स तथा िवदरेु णो ःतै सवि र् जो मैः ।
न चकार तथा राजा पुऽःनेहसमिन्वतः ॥३३॥
ततः पुऽशतं सव धृतरा ःय पािथर्व ।
मासमाऽेण संजज्ञे कन्या चैका शतािधका ॥३४॥
गान्धाया िक्लँयमानायामुदरे ण िववधर्ता ।
धृतरा ं महाबाहंु वैँया पयर्चरित्कल ॥३५॥
तिःमन्संवत्सरे राजन्धृतरा ान्महायशाः ।
जज्ञे धीमांःततःतःयां युयुत्सुः करणो नृप ॥३६॥
एवं पुऽशतं जज्ञे धृतरा ःय धीमतः ।
महारथानां वीराणां कन्या चैकाथ दःशला
ु ॥३७॥
* * *
१०८. जनमेजय उवाच

www.swargarohan.org
Mahabharata - 273 - Adi Parva

ज्ये ानुज्ये तां तेषां नामधेयािन चािभभो ।


धृतरा ःय पुऽाणामानुपूव्यण क तर्य ॥०१॥
वैशंपायन उवाच
दय
ु धनो युयुत्सु राजन्दःशासनःतथा
ु ।
दःसहो
ु दःशल
ु व
ै जलसंधः समः सहः ॥०२॥
िवन्दानुिवन्दौ दधर्
ु षःर् सुबाहदर्
ु ंु ूधषर्णः ।
ु षण
दमर् र् ो दमु
ु खर् दंकणर्
ु ः कणर् एव च ॥०३॥
िविवंशितिवर्कणर् जलसंधः सुलोचनः ।
िचऽोपिचऽौ िचऽाक्ष ारुिचऽः शरासनः ॥०४॥
दमर्
ु दो दंूगाह
ु िविवत्सुिवर्कटः समः ।
ऊणर्नाभः सुनाभ तथा नन्दोपनन्दकौ ॥०५॥
सेनापितः सुषेण कुण्डोदरमहोदरौ ।
िचऽबाणि ऽवमार् सुवमार् दिवर्
ु मोचनः ॥०६॥
अयोबाहमर्
ु हाबाहिु ऽाङ्गि ऽकुण्डलः ।
भीमवेगो भीमबलो बलाक बलवधर्नः ॥०७॥
उमायुधो भीमकमार् कनकायुदृर्ढायुधः ।
दृढवमार् दृढक्षऽः सोमक ितर्रनूदरः ॥०८॥
दृढसंधो जरासंधः सत्यसंधः सदःसुवाक् ।
उमौवा अ सेनः सेनानीदर् ंु पराजयः ॥०९॥
अपरािजतः पिण्डतको िवशालाक्षो दरावरः
ु ।
दृढहःतः सुहःत वातवेगसुवचर्सौ ॥१०॥
आिदत्यकेतुबर् ाशी नागदन्तोमयाियनौ ।
कवची िनषङ्गी पाशी च दण्डधारो धनुमह
र् ः ॥११॥
उमो भीमरथो वीरो वीरबाहरलोलु
ु पः ।
अभयो रौिकमार् च तथा दृढरथ यः ॥१२॥
अनाधृंयः कुण्डभेद िवरावी द घर्लोचनः ।
द घर्बाहमर्
ु हाबाहव्यू
ु ढ र् ोरुः कनक वजः ॥१३॥
कुण्डाशी िवरजा व
ै दःशला
ु च शतािधका ।
एतदे कशतं राजन्कन्या चैका ूक ितर्ता ॥१४॥
नामधेयानुपव्ू यण िवि जन्मबमं नृप ।
सव त्वितरथाः शूराः सव यु िवशारदाः ॥१५॥
सव वेदिवद व
ै राजशा ेषु कोिवदाः ।

www.swargarohan.org
Mahabharata - 274 - Adi Parva

सव संसगर्िव ासु िव ािभजनशोिभनः ॥१६॥


सवषामनु पा कृ ता दारा मह पते ।
धृतरा ेण समये समीआय िविधव दा ॥१७॥
दःशलां
ु समये राजा िसन्धुराजाय भारत ।
जयिथाय ूददौ सौबलानुमते तदा ॥१८॥
* * *
१०९. जनमेजय उवाच
किथतो धातर्रा ाणामाषर्ः संभव उ मः ।
अमानुषो मानुषाणां भवता ॄ िव म ॥०१॥
नामधेयािन चाप्येषां क यमानािन भागशः ।
त्व ः ौुतािन मे ॄ न्पाण्डवानां तु क तर्य ॥०२॥
ते िह सव महात्मानो दे वराजपराबमाः ।
त्वयैवांशावतरणे दे वभागाः ूक ितर्ताः ॥०३॥
तःमािद छाम्यहं ौोतुमितमानुषकमर्णाम ् ।
तेषामाजननं सव वैशंपायन क तर्य ॥०४॥
वैशंपायन उवाच
राजा पाण्डु मर्हारण्ये मृगव्यालिनषेिवते ।
वने मैथुनकालःथं ददशर् मृगयूथपम ् ॥०५॥
ततःतां च मृगीं तं च रुक्मपुङ्खैः सुपिऽिभः ।
िनिबर्भेद शरै ःतीआणैः पाण्डु ः प चिभराशुगःै ॥०६॥
स च राजन्महातेजा ऋिषपुऽःतपोधनः ।
भायर्या सह तेजःवी मृग पेण संगतः ॥०७॥
संस ःतु तया मृग्या मानुषीमीरयिन्गरम ् ।
क्षणेन पिततो भूमौ िवललापाकुलेिन्ियः ॥०८॥
मृग उवाच
काममन्युपर तािप बु यङ्गरिहतािप च ।
वजर्यिन्त नृशंसािन पापेंविभरता नराः ॥०९॥
न िविधं मसते ूज्ञा ूज्ञां तु मसते िविधः ।
िविधपयार्गतानथार्न्ूज्ञा न ूितप ते ॥१०॥
श मार्त्मनां मु ये कुले जातःय भारत ।
कामलोभािभभूतःय कथं ते चिलता मितः ॥११॥
पाण्डु रुवाच

www.swargarohan.org
Mahabharata - 275 - Adi Parva

शऽूणां या वधे वृि ः सा मृगाणां वधे ःमृता ।


राज्ञां मृग न मां मोहा वं गहर् ियतुमहर् िस ॥१२॥
अ छ नामायया च मृगाणां वध इंयते ।
स एव धम राज्ञां तु ति ािन्कं नु गहर् से ॥१३॥
अगःत्यः सऽमासीन चार मृगयामृिषः ।
आरण्यान्सवर्दैवत्यान्मृगान्ूोआय महावने ॥१४॥
ूमाणदृ धमण कथमःमािन्वगहर् से ।
अगःत्यःयािभचारे ण युंमाकं वै वपा हता
ु ॥१५॥
मृग उवाच
न िरपून्वै समुि ँय िवमु चिन्त पुरा शरान ् ।
रन्ी एषां िवशेषेण वधकालः ूशःयते ॥१६॥
पाण्डु रुवाच
ूम मूम ं वा िववृतं निन्त चौजसा ।
उपायैिरषुिभःतीआणैः कःमान्मृग िवगहर् से ॥१७॥
मृग उवाच
नाहं नन्तं मृगाुाजिन्वगह आत्मकारणात ् ।
मैथुनं तु ूतीआयं मे ःया वयेहानृशंसतः ॥१८॥
सवर्भत
ू िहते काले सवर्भत
ू ेिप्सते तथा ।
को िह िव ान्मृगं हन्या चरन्तं मैथुनं वने ।
पुरुषाथर्फलं कान्तं य वया िवतथं कृ तम ् ॥१९॥
पौरवाणामृषीणां च तेषामिक्ल कमर्णाम ् ।
वंशे जातःय कौरव्य नानु पिमदं तव ॥२०॥
नृशंसं कमर् सुमहत्सवर्लोकिवगिहर् तम ् ।
अःवग्यर्मयशःयं च अधिमर् ं च भारत ॥२१॥
ीभोगानां िवशेषज्ञः शा धमार्थत
र् विवत ् ।
नाहर् ःत्वं सुरसंकाश कतुम
र् ःवग्यर्मीदृशम ् ॥२२॥
त्वया नृशंसकतार्रः पापाचारा मानवाः ।
िनमा ाः पािथर्वौे िऽवगर्पिरविजर्ताः ॥२३॥
िकं कृ तं ते नरौे िन नतो मामनागसम ् ।
मुिनं मूलफलाहारं मृगवेषधरं नृप ।
वसमानमरण्येषु िनत्यं शमपरायणम ् ॥२४॥
त्वयाहं िहं िसतो यःमा ःमा वामप्यसंशयम ् ।

www.swargarohan.org
Mahabharata - 276 - Adi Parva

योनृश
र् ंसकतार्रमवशं काममोिहतम ् ।
जीिवतान्तकरो भाव एवमेवागिमंयित ॥२५॥
अहं िह िकंदमो नाम तपसाूितमो मुिनः ।
व्यपऽपन्मनुंयाणां मृग्यां मैथुनमाचरम ् ॥२६॥
मृगो भूत्वा मृगःै साध चरािम गहने वने ।
न तु ते ॄ हत्येयं भिवंयत्यिवजानतः ।
मृग पधरं हत्वा मामेवं काममोिहतम ् ॥२७॥
अःय तु त्वं फलं मूढ ूाप्ःयसीदृशमेव िह ।
िूयया सह संवासं ूाप्य कामिवमोिहतः ।
त्वमप्यःयामवःथायां ूेतलोकं गिमंयिस ॥२८॥
अन्तकाले च संवासं यया गन्तािस कान्तया ।
ूेतराजवशं ूा ं सवर्भत
ू दरु त्ययम ् ।
भक्त्या मितमतां ौे सैव त्वामनुयाःयित ॥२९॥
वतर्मानः सुखे दःखं
ु यथाहं ूािपतःत्वया ।
तथा सुखं त्वां संूा ं दःखम
ु यागिमंयित ॥३०॥
वैशंपायन उवाच
एवमुक्त्वा सुदःखात
ु जीिवतात्स व्ययुज्यत ।
मृगः पाण्डु शोकातर्ः क्षणेन समप त ॥३१॥
* * *
११०. वैशंपायन उवाच
तं व्यतीतमितबम्य राजा ःविमव बान्धवम ् ।
सभायर्ः शोकदःखातर्
ु ः पयर्देवयदातुरः ॥०१॥
पाण्डु रुवाच
सतामिप कुले जाताः कमर्णा बत दगर्
ु ितम ् ।
ूाप्नुवन्त्यकृ तात्मानः कामजालिवमोिहताः ॥०२॥
श मार्त्मना जातो बाल एव िपता मम ।
जीिवतान्तमनुूा ः कामात्मैवेित नः ौुतम ् ॥०३॥
तःय कामात्मनः क्षेऽे राज्ञः संयतवागृिषः ।
कृ ंण ै पायनः साक्षा गवान्मामजीजनत ् ॥०४॥
तःया व्यसने बुि ः संजातेयं ममाधमा ।
त्य ःय दे वैरनयान्मृगयायां दरात्मनः
ु ॥०५॥
मोक्षमेव व्यवःयािम बन्धो िह व्यसनं महत ् ।

www.swargarohan.org
Mahabharata - 277 - Adi Parva

सुविृ मनुवितर्ंये तामहं िपतुरव्ययाम ् ।


अतीव तपसात्मानं योजियंयाम्यसंशयम ् ॥०६॥
तःमादे कोऽहमेकाहमेकैकिःमन्वनःपतौ ।
चरन्भैक्षं मुिनमुण्
र् ड िरंयािम मह िममाम ् ॥०७॥
पांसन
ु ा समव छन्नः शून्यागारूितौयः ।
वृक्षमूलिनकेतो वा त्य सवर्िूयािूयः ॥०८॥
न शोचन्न ू ंयं तु यिनन्दात्मसंःतुितः ।
िनराशीिनर्नम
र् ःकारो िन र् न् ो िनंपिरमहः ॥०९॥
न चाप्यवहसन्कंिचन्न कुवर्न्ॅुकुट ं क्विचत ् ।
ूसन्नवदनो िनत्यं सवर्भत
ू िहते रतः ॥१०॥
जङ्गमाजङ्गमं सवर्मिविहं सं तुिवर्धम ् ।
ःवासु ूजािःवव सदा समः ूाणभृतां ूित ॥११॥
एककालं चरन्भैक्षं कुलािन े च प च च ।
असंभवे वा भैक्षःय चरन्ननशनान्यिप ॥१२॥
अ पम पं यथाभोज्यं पूवल
र् ाभेन जातु िचत ् ।
िनत्यं नाितचरँ लाभे अलाभे स पूरयन ् ॥१३॥
वाःयैकं तक्षतो बाहंु चन्दनेनैकमुक्षतः ।
नाक याणं न क याणं ू यायन्नुभयोःतयोः ॥१४॥
न िजजीिवषुवित्कंिचन्न मुमष
ू व
ुर् दाचरन ् ।
मरणं जीिवतं चैव नािभनन्दन्न च ि षन ् ॥१५॥
याः काि ज्जीवता शक्याः कतुम
र् युदयिबयाः ।
ताः सवार्ः समितबम्य िनमेषािदंवविःथतः ॥१६॥
तासु सवार्ःववःथासु त्य सविन्ियिबयः ।
संपिरत्य धमार्त्मा सुिनिणर् ात्मक मषः ॥१७॥
िनमुर् ः सवर्पापे यो व्यतीतः सवर्वागुराः ।
न वशे कःयिचि न्सधमार् मातिर नः ॥१८॥
एतया सततं वृ या चरन्नेवंूकारया ।
दे हं संधारियंयािम िनभर्यं मागर्मािःथतः ॥१९॥
नाहं ाचिरते माग अवीयर्कृपणोिचते ।
ःवधमार्त्सततापेते रमेयं वीयर्विजर्तः ॥२०॥
सत्कृ तोऽस ृ तो वािप योऽन्यां कृ पणचक्षुषा ।
उपैित वृि ं कामात्मा स शुनां वतर्ते पिथ ॥२१॥

www.swargarohan.org
Mahabharata - 278 - Adi Parva

वैशंपायन उवाच
एवमुक्त्वा सुदःखात
ु िनः ासपरमो नृपः ।
अवेक्षमाणः कुन्तीं च माि ं च समभाषत ॥२२॥
कौस या िवदरः
ु क्ष ा राजा च सह बन्धुिभः ।
आयार् सत्यवती भींमःते च राजपुरोिहताः ॥२३॥
ॄा णा महात्मानः सोमपाः संिशतोताः ।
पौरवृ ा ये तऽ िनवसन्त्यःमदाौयाः ।
ूसा सव व व्याः पाण्डु ः ूोिजतो वनम ् ॥२४॥
िनशम्य वचनं भतुव
र् न
र् वासे धृतात्मनः ।
तत्समं वचनं कुन्ती माि च समभाषताम ् ॥२५॥
अन्येऽिप ाौमाः सिन्त ये शक्या भरतषर्भ ।
आवा यां धमर्प ी यां सह त वा तपो महत ् ।
त्वमेव भिवता साथर्ः ःवगर्ःयािप न संशयः ॥२६॥
ूिणधायेिन्ियमामं भतृल
र् ोकपरायणे ।
त्य कामसुखे ावां तप्ःयावो िवपुलं तपः ॥२७॥
यिद आवां महाूाज्ञ त्यआयिस त्वं िवशां पते ।
अ व
ै ावां ूहाःयावो जीितवं नाऽ संशयः ॥२८॥
पाण्डु रुवाच
यिद व्यविसतं ेत व
ु योधर्मस
र् िं हतम ् ।
ःववृि मनुवितर्ंये तामहं िपतुरव्ययाम ् ॥२९॥
त्य माम्यसुखाचारःतप्यमानो मह पः ।
व कली फलमूलाशी चिरंयािम महावने ॥३०॥
अिग्नं जु न्नुभौ कालावुभौ कालावुपःपृशन ् ।
कृ शः पिरिमताहार ीरचमर्जटाधरः ॥३१॥
शीतवातातपसहः क्षुित्पपासाौमािन्वतः ।
तपसा द ु रे णेदं शर रमुपशोषयन ् ॥३२॥
एकान्तशीली िवमृशन्पक्वापक्वेन वतर्यन ् ।
िपतॄन्दे वां वन्येन वािग्भरि तपर्यन ् ॥३३॥
वानूःथजनःयािप दशर्नं कुलवािसनाम ् ।
नािूयाण्याचर जातु िकं पुनमार्मवािसनाम ् ॥३४॥
एवमारण्यशा ाणामुममुमतरं िविधम ् ।
काङ्क्षमाणोऽहमािसंये दे हःयाःय समापनात ् ॥३५॥

www.swargarohan.org
Mahabharata - 279 - Adi Parva

वैशंपायन उवाच
इत्येवमुक्त्वा भाय ते राजा कौरववंशजः ।
तत ड
ू ामिणं िनंकमङ्गदे कुण्डलािन च ।
वासांिस च महाहार्िण ीणामाभरणािन च ॥३६॥
ूदाय सव िवूे यः पाण्डु ः पुनरभाषत ।
गत्वा नागपुरं वा यं पाण्डु ः ूोिजतो वनम ् ॥३७॥
अथ कामं सुखं चैव रितं च परमाित्मकाम ् ।
ूतःथे सवर्मत्
ु सृज्य सभायर्ः कुरुपुंगवः ॥३८॥
ततःतःयानुयाऽािण ते चैव पिरचारकाः ।
ौुत्वा भरतिसंहःय िविवधाः करुणा िगरः ।
भीममातर्ःवरं कृ त्वा हाहे ित पिरचुबुशुः ॥३९॥
उंणमौु िवमु चन्तःतं िवहाय मह पितम ् ।
ययुनार्गपुरं तूण सवर्मादाय त चः ॥४०॥
ौुत्वा च ते यःतत्सव यथावृ ं महावने ।
धृतरा ो नरौे ः पाण्डु मेवान्वशोचत ॥४१॥
राजपुऽःतु कौरव्यः पाण्डु मूल
र् फलाशनः ।
जगाम सह भायार् यां ततो नागसभं िगिरम ् ॥४२॥
स चैऽरथमासा वािरषेणमतीत्य च ।
िहमवन्तमितबम्य ूययौ गन्धमादनम ् ॥४३॥
रआयमाणो महाभूतैः िस ै परमिषर्िभः ।
उवास स तदा राजा समेषु िवषमेषु च ॥४४॥
इन्ि म्
ु नसरः ूाप्य हं सकूटमतीत्य च ।
शतशृङ्गे महाराज तापसः समप त ॥४५॥
* * *
१११. वैशंपायन उवाच
तऽािप तपिस ौे े वतर्मानः स वीयर्वान ् ।
िस चारणसंघानां बभूव िूयदशर्नः ॥०१॥
शुौष
ू ुरनहं वाद संयतात्मा िजतेिन्ियः ।
ःवग गन्तुं पराबान्तः ःवेन वीयण भारत ॥०२॥
केषांिचदभव ॅाता केषांिचदभवत्सखा ।
ऋषयःत्वपरे चैनं पुऽवत्पयर्पालयन ् ॥०३॥
स तु कालेन महता ूाप्य िनंक मषं तपः ।

www.swargarohan.org
Mahabharata - 280 - Adi Parva

ॄ िषर्सदृशः पाण्डु बर्भव


ू भरतषर्भ ॥०४॥
ःवगर्पारं िततीषर्न्स शतशृङ्गादद
ु ुखः ।
ूतःथे सह प ी यामॄुवंःतऽ तापसाः ।
उपयुप
र् िर ग छन्तः शैलराजमुद ुखाः ॥०५॥
दृ वन्तो िगरे रःय दगार्
ु न्दे शान्बहन्वयम
ू ् ।
आब डभूतान्दे वानां गन्धवार्प्सरसां तथा ॥०६॥
उ ानािन कुबेरःय समािन िवषमािण च ।
महानद िनतम्बां दगा
ु िगिरग रान ् ॥०७॥
सिन्त िनत्यिहमा दे शा िनवृक्ष
र् मृगपिक्षणः ।
सिन्त केिचन्महावषार् दगार्
ु ः केिच रासदाः
ु ॥०८॥
अितबामेन्न पक्षी यान्कुत एवेतरे मृगाः ।
वायुरेकोऽितगा ऽ िस ा परमषर्यः ॥०९॥
ग छन्त्यौ शैलराजेऽिःमुाजपु यौ कथं ित्वमे ।
न सीदे तामदःखाह
ु मा गमो भरतषर्भ ॥१०॥
पाण्डु रुवाच
अूजःय महाभागा न ारं पिरचक्षते ।
ःवग तेनािभत ोऽहमूजःत ॄवीिम वः ॥११॥
ऋणै तुिभर्ः संयु ा जायन्ते मनुजा भुिव ।
िपतृदेविषर्मनुजदे यैः शतसहॐशः ॥१२॥
एतािन तु यथाकालं यो न बु यित मानवः ।
न तःय लोकाः सन्तीित धमर्िवि ः ूिति तम ् ॥१३॥
यज्ञै दे वान्ूीणाित ःवा यायतपसा मुनीन ् ।
पुऽैः ौा ै ः िपतॄं ािप आनृशंःयेन मानवान ् ॥१४॥
ऋिषदे वमनुंयाणां पिरमु ोऽिःम धमर्तः ।
िप यादृणादिनमुर् ःतेन तप्ये तपोधनाः ॥१५॥
दे हनाशे ीुवो नाशः िपतॄणामेष िन यः ।
इह तःमात्ूजाहे तोः ूजायन्ते नरो माः ॥१६॥
यथैवाहं िपतुः क्षेऽे सृ ःतेन महात्मना ।
तथैवािःमन्मम क्षेऽे कथं वै संभवेत्ूजा ॥१७॥
तापसा ऊचुः
अिःत वै तव धमार्त्मिन्व दे वोपमं शुभम ् ।
अपत्यमनघं राजन्वयं िदव्येन चक्षुषा ॥१८॥

www.swargarohan.org
Mahabharata - 281 - Adi Parva

दै विद ं नरव्याय कमर्णेहोपपादय ।


अिक्ल ं फलमव्यमो िवन्दते बुि मान्नरः ॥१९॥
तिःमन्दृ े फले तात ूय ं कतुम
र् हर् िस ।
अपत्यं गुणसंपन्नं ल वा ूीितमवाप्ःयिस ॥२०॥
वैशंपायन उवाच
त त्वा तापसवचः पाण्डु ि न्तापरोऽभवत ् ।
आत्मनो मृगशापेन जानन्नुपहतां िबयाम ् ॥२१॥
सोऽॄवीि जने कुन्तीं धमर्प ीं यशिःवनीम ् ।
अपत्योत्पादने योगमापिद ूसमथर्यन ् ॥२२॥
अपत्यं नाम लोकेषु ूित ा धमर्सिं हता ।
इित कुिन्त िवदध
ु राः शा तं धमर्मािदतः ॥२३॥
इ ं द ं तपःत ं िनयम ःवनुि तः ।
सवर्मेवानपत्यःय न पावनिमहो यते ॥२४॥
सोऽहमेवं िविदत्वैतत्ूपँयािम शुिचिःमते ।
अनपत्यः शुभाँ लोकान्नावाप्ःयामीित िचन्तयन ् ॥२५॥
मृगािभशापान्न ं मे ूजनं कृ तात्मनः ।
नृशंसकािरणो भीरु यथैवोपहतं तथा ॥२६॥
इमे वै बन्धुदायादाः ष पुऽा धमर्दशर्ने ।
षडे वाबन्धुदायादाः पुऽाःता शृणु मे पृथे ॥२७॥
ःवयंजातः ूणीत पिरब त यः सुतः ।
पौनभर्व कानीनः ःवैिरण्यां य जायते ॥२८॥
द ः ब तः कृ िऽम उपग छे त्ःवयं च यः ।
सहोढो जातरे ता ह नयोिनधृत यः ॥२९॥
पूवप
र् ूवत
र् माभावे मत्वा िलप्सेत वै सुतम ् ।
उ मादवराः पुंसः काङ्क्षन्ते पुऽमापिद ॥३०॥
अपत्यं धमर्फलदं ौे ं िवन्दिन्त साधवः ।
आत्मशुबादिप पृथे मनुः ःवायम्भुवोऽॄवीत ् ॥३१॥
तःमात्ूहे ंयाम्य त्वां ह नः ूजननात्ःवयम ् ।
सदृशा ले यसो वा त्वं िव यपत्यं यशिःविन ॥३२॥
शृणु कुिन्त कथां चेमां शारदण्डायनीं ूित ।
या वीरप ी गुरुिभिनर्यु ापत्यजन्मिन ॥३३॥
पुंपेण ूयता ःनाता िनिश कुिन्त चतुंपथे ।

www.swargarohan.org
Mahabharata - 282 - Adi Parva

वरियत्वा ि जं िस ं हत्वा
ु पुंसवनेऽनलम ् ॥३४॥
कमर्ण्यविसते तिःमन्सा तेनैव सहावसत ् ।
तऽ ऽी जनयामास दजर्
ु याद न्महारथान ् ॥३५॥
तथा त्वमिप क यािण ॄा णा पसािधकात ् ।
मिन्नयोगा त िक्षूमपत्योत्पादनं ूित ॥३६॥
* * *
११२. वैशंपायन उवाच
एवमु ा महाराज कुन्ती पाण्डु मभाषत ।
कु णामृषभं वीरं तदा भूिमपितं पितम ् ॥०१॥
न मामहर् िस धमर्ज्ञ व ु मेवं कथंचन ।
धमर्प ीमिभरतां त्विय राजीवलोचन ॥०२॥
त्वमेव तु महाबाहो म यपत्यािन भारत ।
वीर वीय पपन्नािन धमर्तो जनियंयिस ॥०३॥
ःवग मनुजशादर् ल
ू ग छे यं सिहता त्वया ।
अपत्याय च मां ग छ त्वमेव कुरुनन्दन ॥०४॥
न हं मनसाप्यन्यं ग छे यं त्वदृते नरम ् ।
त्व ः ूितिविश कोऽन्योऽिःत भुिव मानवः ॥०५॥
इमां च ताव म्या त्वं पौराणीं शृणु मे कथाम ् ।
पिरौुतां िवशालाक्ष क तर्ियंयािम यामहम ् ॥०६॥
व्युिषता इित यातो बभूव िकल पािथर्वः ।
पुरा परमधिमर् ः पूरोवशिववधर्नः ॥०७॥
तिःमं यजमाने वै धमार्त्मिन महात्मिन ।
उपागमंःततो दे वाः सेन्िाः सह महिषर्िभः ॥०८॥
अमा िदन्िः सोमेन दिक्षणािभि र् जातयः ।
व्युिषता ःय राजषःततो यज्ञे महात्मनः ॥०९॥
व्युिषता ःततो राजन्नित मत्यार्न्व्यरोचत ।
सवर्भत
ू ान्यित यथा तपनः िशिशरात्यये ॥१०॥
स िविजत्य गृह त्वा च नृपतीुाजस मः ।
ूा यानुद यान्म यां दिक्षणात्यानकालयत ् ॥११॥
अ मेधे महायज्ञे व्युिषता ः ूतापवान ् ।
बभूव स िह राजेन्िो दशनागबलािन्वतः ॥१२॥
अप्यऽ गाथां गायिन्त ये पुराणिवदो जनाः ।

www.swargarohan.org
Mahabharata - 283 - Adi Parva

व्युिषता ः समुिान्तां िविजत्येमां वसुध


ं राम ् ।
अपालयत्सवर्वणार्िन्पता पुऽािनवौरसान ् ॥१३॥
यजमानो महायज्ञैॄार् णे यो ददौ धनम ् ।
अनन्तर ान्यादाय आजहार महाबतून ् ।
सुषाव च बहन्सोमान्सोमसं
ू ःथाःततान च ॥१४॥
आसीत्काक्षीवती चाःय भायार् परमसंमता ।
भिा नाम मनुंयेन्ि पेणासदृशी भुिव ॥१५॥
कामयामासतुःतौ तु परःपरिमित ौुितः ।
स तःयां कामसंम ो यआमाणं समप त ॥१६॥
तेनािचरे ण कालेन जगामाःतिमवांशुमान ् ।
तिःमन्ूेते मनुंयेन्िे भायार्ःय भृशदःिखता
ु ॥१७॥
अपुऽा पुरुषव्याय िवललापेित नः ौुतम ् ।
भिा परमदःखातार्
ु तिन्नबोध नरािधप ॥१८॥
नार परमधमर्ज्ञ सवार् पुऽिवनाकृ ता ।
पितं िवना जीवित या न सा जीवित दःिखता
ु ॥१९॥
पितं िवना मृतं ौेयो नायार्ः क्षिऽयपुंगव ।
त्व ितं गन्तुिम छािम ूसीदःव नयःव माम ् ॥२०॥
त्वया ह ना क्षणमिप नाहं जीिवतुमत्
ु सहे ।
ूसादं कुरु मे राजिन्नतःतूण नयःव माम ् ॥२१॥
पृ तोऽनुगिमंयािम समेषु िवषमेषु च ।
त्वामहं नरशादर् ल
ू ग छन्तमिनवितर्नम ् ॥२२॥
छायेवानपगा राजन्सततं वशवितर्नी ।
भिवंयािम नरव्याय िनत्यं िूयिहते रता ॥२३॥
अ ूभृित मां राजन्क ा दयशोषणाः ।
आधयोऽिभभिवंयिन्त त्वदृते पुंकरे क्षण ॥२४॥
अभाग्यया मया नूनं िवयु ाः सहचािरणः ।
संयोगा िवूयु ा वा पूवद
र् े हेषु पािथर्व ॥२५॥
तिददं कमर्िभः पापैः पूवद
र् े हेषु संिचतम ् ।
दःखं
ु मामनुसू
ं ा ं राजंःत्वि ूयोगजम ् ॥२६॥
अ ूभृत्यहं राजन्कुशूःतरशाियनी ।
भिवंयाम्यसुखािव ा त्व शर्नपरायणा ॥२७॥
दशर्यःव नरव्याय साधु मामसुखािन्वताम ् ।

www.swargarohan.org
Mahabharata - 284 - Adi Parva

द नामनाथां कृ पणां िवलपन्तीं नरे र ॥२८॥


एवं बहिवधं
ु तःयां िवलपन्त्यां पुनः पुनः ।
तं शवं संपिरंवज्य वािक्कलान्तिहर् ताॄवीत ् ॥२९॥
उि भिे ग छ त्वं ददानीह वरं तव ।
जनियंयाम्यपत्यािन त्व यहं चारुहािसिन ॥३०॥
आत्मीये च वरारोहे शयनीये चतुदर्शीम ् ।
अ मीं वा ऋतुःनाता संिवशेथा मया सह ॥३१॥
एवमु ा तु सा दे वी तथा चबे पितोता ।
यथो मेव त ाक्यं भिा पुऽािथर्नी तदा ॥३२॥
सा तेन सुषुवे दे वी शवेन मनुजािधप ।
ऽी शा वां तुरो मिान्सुतान्भरतस म ॥३३॥
तथा त्वमिप म येव मनसा भरतषर्भ ।
श ो जनियतुं पुऽांःतपोयोगबलान्वयात ् ॥३४॥
* * *
११३. वैशंपायन उवाच
एवमु ःतया राजा तां दे वीं पुनरॄवीत ् ।
धमर्िव मर्सय
ं ु िमदं वचनमु मम ् ॥०१॥
एवमेतत्पुरा कुिन्त व्युिषता कार ह ।
यथा त्वयो ं क यािण स ासीदमरोपमः ॥०२॥
अथ ित्वमं ूवआयािम धम त्वेतं िनबोध मे ।
पुराणमृिषिभदृर् ं धमर्िवि मर्हात्मिभः ॥०३॥
अनावृताः िकल पुरा ि य आसन्वरानने ।
कामचारिवहािरण्यः ःवतन्ऽा ारुलोचने ॥०४॥
तासां व्यु चरमाणानां कौमारात्सुभगे पतीन ् ।
नाधम ऽभू रारोहे स िह धमर्ः पुराभवत ् ॥०५॥
तं चैव धम पौराणं ितयर्ग्योिनगताः ूजाः ।
अ ाप्यनुिवधीयन्ते काम े षिवविजर्ताः ।
पुराणदृ ो धम ऽयं पूज्यते च महिषर्िभः ॥०६॥
उ रे षु च रम्भोरु कुरुंव ािप वतर्ते ।
ीणामनुमहकरः स िह धमर्ः सनातनः ॥०७॥
अिःमंःतु लोके निचरान्मयार्देयं शुिचिःमते ।
ःथािपता येन यःमा च तन्मे िवःतरतः शृणु ॥०८॥

www.swargarohan.org
Mahabharata - 285 - Adi Parva

बभूवो ालको नाम महिषर्िरित नः ौुतम ् ।


ेतकेतुिरित यातः पुऽःतःयाभवन्मुिनः ॥०९॥
मयार्देयं कृ ता तेन मानुषेिंवित नः ौुतम ् ।
कोपात्कमलपऽािक्ष यदथ तिन्नबोध मे ॥१०॥
ेतकेतोः िकल पुरा समक्षं मातरं िपतुः ।
जमाह ॄा णः पाणौ ग छाव इित चाॄवीत ् ॥११॥
ऋिषपुऽःततः कोपं चकारामिषर्तःतदा ।
मातरं तां तथा दृं वा नीयमानां बलािदव ॥१२॥
बु ं तं तु िपता दृं वा ेतकेतुमव
ु ाच ह ।
मा तात कोपं काष ःत्वमेष धमर्ः सनातनः ॥१३॥
अनावृता िह सवषां वणार्नामङ्गना भुिव ।
यथा गावः िःथताःतात ःवे ःवे वण तथा ूजाः ॥१४॥
ऋिषपुऽोऽथ तं धम ेतकेतुनर् चक्षमे ।
चकार चैव मयार्दािममां ीपुंसयोभुिर् व ॥१५॥
मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु ।
तदा ूभृित मयार्दा िःथतेयिमित नः ौुतम ् ॥१६॥
व्यु चरन्त्याः पितं नायार् अ ूभृित पातकम ् ।
ॅूणहत्याकृ तं पापं भिवंयत्यसुखावहम ् ॥१७॥
भाया तथा व्यु चरतः कौमार ं ॄ चािरणीम ् ।
पितोतामेतदे व भिवता पातकं भुिव ॥१८॥
पत्या िनयु ा या चैव प यपत्याथर्मेव च ।
न किरंयित तःया भिवंयत्येतदे व िह ॥१९॥
इित तेन पुरा भीरु मयार्दा ःथािपता बलात ् ।
उ ालकःय पुऽेण धम्यार् वै ेतकेतुना ॥२०॥
सौदासेन च रम्भोरु िनयु ापत्यजन्मिन ।
मदयन्ती जगामिष विस िमित नः ौुतम ् ॥२१॥
तःमा लेभे च सा पुऽमँमकं नाम भािमनी ।
भायार् क माषपादःय भतुःर् िूयिचक षर्या ॥२२॥
अःमाकमिप ते जन्म िविदतं कमलेक्षणे ।
कृ ंण ै पायना रु कु णां वंशवृ ये ॥२३॥
अत एतािन सवार्िण कारणािन समीआय वै ।
ममैत चनं धम्य कतुम
र् हर् ःयिनिन्दते ॥२४॥

www.swargarohan.org
Mahabharata - 286 - Adi Parva

ऋतावृतौ राजपुिऽ ि या भतार् यतोते ।


नाितवतर्व्य इत्येवं धम धमर्िवदो िवदःु ॥२५॥
शेषेंवन्येषु कालेषु ःवातन् यं ी िकलाहर् ित ।
धमर्मेतं जनाः सन्तः पुराणं पिरचक्षते ॥२६॥
भतार् भाया राजपुिऽ धम्य वाधम्यर्मेव वा ।
य ॄूया था कायर्िमित धमर्िवदो िवदःु ॥२७॥
िवशेषतः पुऽगृ ह नः ूजननात्ःवयम ् ।
यथाहमनव ािङ्ग पुऽदशर्नलालसः ॥२८॥
तथा र ाङ्गुिलतलः प पऽिनभः शुभे ।
ूसादाथ मया तेऽयं िशरःय यु तोऽ जिलः ॥२९॥
मिन्नयोगात्सुकेशान्ते ि जातेःतपसािधकात ् ।
पुऽान्गुणसमायु ानुत्पादियतुमहर् िस ।
त्वत्कृ तेऽहं पृथुौोिण ग छे यं पुिऽणां गितम ् ॥३०॥
एवमु ा ततः कुन्ती पाण्डु ं परपुरंजयम ् ।
ूत्युवाच वरारोहा भतुःर् िूयिहते रता ॥३१॥
िपतृवेँमन्यहं बाला िनयु ाितिथपूजने ।
उमं पयर्चरं तऽ ॄा णं संिशतोतम ् ॥३२॥
िनगूढिन यं धम यं तं दवार्
ु ससं िवदःु ।
तमहं संिशतात्मानं सवर्य ैरतोषयम ् ॥३३॥
स मेऽिभचारसंयु माच भगवान्वरम ् ।
मन्ऽमामं च मे ूादादॄवी चैव मािमदम ् ॥३४॥
यं यं दे वं त्वमेतेन मन्ऽेणावाहियंयिस ।
अकामो वा सकामो वा स ते वशमुपैंयित ॥३५॥
इत्यु ाहं तदा तेन िपतृवेँमिन भारत ।
ॄा णेन वचःत यं तःय कालोऽयमागतः ॥३६॥
अनुज्ञाता त्वया दे वमा येयमहं नृप ।
तेन मन्ऽेण राजष यथा ःयान्नौ ूजा िवभो ॥३७॥
आवाहयािम कं दे वं ॄूिह त विवदां वर ।
त्व ोऽनुज्ञाूतीक्षां मां िव यिःमन्कमर्िण िःथताम ् ॥३८॥
पाण्डु रुवाच
अ व
ै त्वं वरारोहे ूयतःव यथािविध ।
धमर्मावाहय शुभे स िह दे वेषु पुण्यभाक् ॥३९॥

www.swargarohan.org
Mahabharata - 287 - Adi Parva

अधमण न नो धमर्ः संयुज्येत कथंचन ।


लोक ायं वरारोहे धम ऽयिमित मंःयते ॥४०॥
धािमर्क कु णां स भिवंयित न संशयः ।
द ःयािप च धमण नाधम रं ःयते मनः ॥४१॥
तःमा म पुरःकृ त्य िनयता त्वं शुिचिःमते ।
उपचारािभचारा यां धमर्माराधयःव वै ॥४२॥
वैशंपायन उवाच
सा तथो ा तथेत्युक्त्वा तेन भऽार् वराङ्गना ।
अिभवा ा यनुज्ञाता ूदिक्षणमवतर्त ॥४३॥
* * *
११४. वैशंपायन उवाच
संवत्सरािहते गभ गान्धायार् जनमेजय ।
आ यामास वै कुन्ती गभार्थ धमर्म युतम ् ॥०१॥
सा बिलं त्विरता दे वी धमार्योपजहार ह ।
जजाप जप्यं िविधव ं दवार्
ु ससा पुरा ॥०२॥
संगम्य सा तु धमण योगमूितर्धरे ण वै ।
लेभे पुऽं वरारोहा सवर्ूाणभृतां वरम ् ॥०३॥
ऐन्िे चन्िसमायु े मुहू तऽिभिजतेऽ मे ।
िदवा म यगते सूय ितथौ पुण्येऽिभपूिजते ॥०४॥
समृ यशसं कुन्ती सुषाव समये सुतम ् ।
जातमाऽे सुते तिःमन्वागुवाचाशर िरणी ॥०५॥
एष धमर्भत
ृ ां ौे ो भिवंयित न संशयः ।
युिधि र इित यातः पाण्डोः ूथमजः सुतः ॥०६॥
भिवता ूिथतो राजा िऽषु लोकेषु िवौुतः ।
यशसा तेजसा चैव वृ ेन च समिन्वतः ॥०७॥
धािमर्कं तं सुतं ल वा पाण्डु ःतां पुनरॄवीत ् ।
ूाहःु क्षऽं बलज्ये ं बलज्ये ं सुतं वृणु ॥०८॥
ततःतथो ा पत्या तु वायुमेवाजुहाव सा ।
तःमाज्जज्ञे महाबाहभ
ु मो भीमपराबमः ॥०९॥
तमप्यितबलं जातं वाग यवदद युतम ् ।
सवषां बिलनां ौे ो जातोऽयिमित भारत ॥१०॥
इदमत्य तं
ु चासीज्जातमाऽे वृकोदरे ।

www.swargarohan.org
Mahabharata - 288 - Adi Parva

यदङ्कात्पिततो मातुः िशलां गाऽैरचूणय


र् त ् ॥११॥
कुन्ती व्यायभयोि ग्ना सहसोत्पितता िकल ।
नान्वबु यत संसु मुत्सङ्गे ःवे वृकोदरम ् ॥१२॥
ततः स वळसंघातः कुमारोऽ यपति रौ ।
पतता तेन शतधा िशला गाऽैिवर्चूिणर्ता ।
तां िशलां चूिणर्तां दृं वा पाण्डु िवर्ःमयमागमत ् ॥१३॥
यिःमन्नहिन भीमःतु जज्ञे भरतस म ।
दय
ु धनोऽिप तऽैव ूजज्ञे वसुधािधप ॥१४॥
जाते वृकोदरे पाण्डु िरदं भूयोऽन्विचन्तयत ् ।
कथं नु मे वरः पुऽो लोकौे ो भवेिदित ॥१५॥
दै वे पुरुषकारे च लोकोऽयं िह ूिति तः ।
तऽ दै वं तु िविधना कालयु े न ल यते ॥१६॥
इन्िो िह राजा दे वानां ूधान इित नः ौुतम ् ।
अूमेयबलोत्साहो वीयर्वानिमत िु तः ॥१७॥
तं तोषियत्वा तपसा पुऽं लप्ःये महाबलम ् ।
यं दाःयित स मे पुऽं स वर यान्भिवंयित ।
कमर्णा मनसा वाचा तःमा प्ःये मह पः ॥१८॥
ततः पाण्डु मर्हातेजा मन्ऽियत्वा महिषर्िभः ।
िददे श कुन्त्याः कौरव्यो ोतं सांवत्सरं शुभम ् ॥१९॥
आत्मना च महाबाहरेु कपादिःथतोऽभवत ् ।
उमं स तप आतःथे परमेण समािधना ॥२०॥
आिरराधियषुदवं िऽदशानां तमी रम ् ।
सूयण सह धमार्त्मा पयर्वतर्त भारत ॥२१॥
तं तु कालेन महता वासवः ूत्यभाषत ।
पुऽं तव ूदाःयािम िऽषु लोकेषु िवौुतम ् ॥२२॥
दे वानां ॄा णानां च सु दां चाथर्साधकम ् ।
सुतं तेऽ यं ूदाःयािम सवार्िमऽिवनाशनम ् ॥२३॥
इत्यु ः कौरवो राजा वासवेन महात्मना ।
उवाच कुन्तीं धमार्त्मा दे वराजवचः ःमरन ् ॥२४॥
नीितमन्तं महात्मानमािदत्यसमतेजसम ् ।
दरा
ु धष िबयावन्तमतीवा तदशर्
ु नम ् ॥२५॥
पुऽं जनय सुौोिण धाम क्षिऽयतेजसाम ् ।

www.swargarohan.org
Mahabharata - 289 - Adi Parva

ल धः ूसादो दे वेन्िा मा य शुिचिःमते ॥२६॥


एवमु ा ततः शबमाजुहाव यशिःवनी ।
अथाजगाम दे वेन्िो जनयामास चाजुन
र् म ् ॥२७॥
जातमाऽे कुमारे तु वागुवाचाशर िरणी ।
महागम्भीरिनघ षा नभो नादयती तदा ॥२८॥
कातर्वीयर्समः कुिन्त िशिबतु यपराबमः ।
एष शब इवाजेयो यशःते ूथियंयित ॥२९॥
अिदत्या िवंणुना ूीितयर्थाभूदिभविधर्ता ।
तथा िवंणुसमः ूीितं वधर्ियंयित तेऽजुन
र् ः ॥३०॥
एष मिान्वशे कृ त्वा कु ं सह केकयैः ।
चेिदकािशक षां कुरुलआम सुधाःयित ॥३१॥
एतःय भुजवीयण खाण्डवे हव्यवाहनः ।
मेदसा सवर्भत
ू ानां तृि ं याःयित वै पराम ् ॥३२॥
मामणी मह पालानेष िजत्वा महाबलः ।
ॅातृिभः सिहतो वीर ीन्मेधानाहिरंयित ॥३३॥
जामदग्न्यसमः कुिन्त िवंणुतु यपराबमः ।
एष वीयर्वतां ौे ो भिवंयत्यपरािजतः ॥३४॥
तथा िदव्यािन चा ािण िनिखलान्याहिरंयित ।
िवून ां िौयं चायमाहतार् पुरुषषर्भः ॥३५॥
एतामत्य तां
ु वाचं कुन्तीपुऽःय सूतके ।
उ वान्वायुराकाशे कुन्ती शुौाव चाःय ताम ् ॥३६॥
वाचमु चािरतामु चैःतां िनशम्य तपिःवनाम ् ।
बभूव परमो हषर्ः शतशृङ्गिनवािसनाम ् ॥३७॥
तथा दे वऋषीणां च सेन्िाणां च िदवौकसाम ् ।
आकाशे दन्दभीनां
ु ु च बभूव तुमल
ु ः ःवनः ॥३८॥
उदित न्महाघोषः पुंपवृि िभरावृतः ।
समवेत्य च दे वानां गणाः पाथर्मपूजयन ् ॥३९॥
कािवेया वैनतेया गन्धवार्प्सरसःतथा ।
ूजानां पतयः सव स चैव महषर्यः ॥४०॥
भर ाजः कँयपो गौतम िव ािमऽो जमदिग्नवर्िस ः ।
य ोिदतो भाःकरे ऽभूत्ून े सोऽप्यऽािऽभर्गवानाजगाम ॥४१॥
मर िचरिङ्गरा व
ै पुलःत्यः पुलहः बतुः ।

www.swargarohan.org
Mahabharata - 290 - Adi Parva

दक्षः ूजापित व
ै गन्धवार्प्सरसःतथा ॥४२॥
िदव्यमा याम्बरधराः सवार्लक
ं ारभूिषताः ।
उपगायिन्त बीभत्सुमप
ु नृत्यिन्त चाप्सराः ।
गन्धवः सिहतः ौीमान्ूागायत च तुम्बुरुः ॥४३॥
भीमसेनोमसेनौ च ऊणार्युरनघःतथा ।
गोपितधृत
र् रा सूयव
र् चार् स मः ॥४४॥
युगपःतृणपः कािंणर्निर् न्दि ऽरथःतथा ।
ऽयोदशः शािलिशराः पजर्न्य चतुदर्शः ॥४५॥
किलः प चदश ाऽ नारद व
ै षोडशः ।
स ा बृह ा बृहकः कराल महायशाः ॥४६॥
ॄ चार बहगु
ु णः सुपणर् ेित िवौुतः ।
िव ावसुभम
ुर् न्यु सुचन्िो दशमःतथा ॥४७॥
गीतमाधुयस
र् प
ं न्नौ िव यातौ च हहाहह
ु ू ।
इत्येते दे वगन्धवार् जगुःतऽ नरषर्भम ् ॥४८॥
तथैवाप्सरसो ाः सवार्लक
ं ारभूिषताः ।
ननृतुव महाभागा जगु ायतलोचनाः ॥४९॥
अनूना चानव ा च िूयमु या गुणावरा ।
अििका च तथा साची िमौकेशी अलम्बुसा ॥५०॥
मर िचः िशचुका चैव िव त्
ु पणार् ितलो मा ।
अिग्नका लक्षणा क्षेमा दे वी रम्भा मनोरमा ॥५१॥
अिसता च सुबाहु सुिूया सुवपुःतथा ।
पुण्डर का सुगन्धा च सुरथा च ूमािथनी ॥५२॥
काम्या शार ती चैव ननृतः
ु तऽ संघशः ।
मेनका सहजन्या च पिणर्का पुि जकःथला ॥५३॥
बतुःथला घृताची च िव ाची पूविर् च यिप ।
उम्लोचेत्यिभिव याता ूम्लोचेित च ता दश ।
उवर्ँयेकादशीत्येता जगुरायतलोचनाः ॥५४॥
धातायर्मा च िमऽ वरुण ऽशो भगःतथा ।
इन्िो िववःवान्पूषा च त्व ा च सिवता तथा ॥५५॥
पजर्न्य व
ै िवंणु आिदत्याः पावकािचर्षः ।
मिहमानं पाण्डवःय वधर्यन्तोऽम्बरे िःथताः ॥५६॥
मृगव्याध शवर् िनरित
ृ महायशाः ।

www.swargarohan.org
Mahabharata - 291 - Adi Parva

अजैकपादिहबुर् न्यः िपनाक च परं तपः ॥५७॥


दहनोऽथे र व
ै कपाली च िवशां पते ।
ःथाणुभव
र् भगवाुुिाःतऽावतिःथरे ॥५८॥
अि नौ वसव ा ौ मरुत महाबलाः ।
िव ेदेवाःतथा सा याःतऽासन्पिरसंिःथताः ॥५९॥
कक टकोऽथ शेष वासुिक भुजंगमः ।
क छप ापकुण्ड तक्षक महोरगः ॥६०॥
आययुःतेजसा यु ा महाबोधा महाबलाः ।
एते चान्ये च बहवःतऽ नागा व्यविःथताः ॥६१॥
ताआयर् ािर नेिम गरुड ािसत वजः ।
अरुण ारुिण व
ै वैनतेया व्यविःथताः ॥६२॥
त ंृ वा महदा य िविःमता मुिनस माः ।
अिधकां ःम ततो वृि मवतर्न्पाण्डवान्ूित ॥६३॥
पाण्डु ःतु पुनरे वैनां पुऽलोभान्महायशाः ।
ूािहणो शर्नीयाङ्गीं कुन्ती त्वेनमथाॄवीत ् ॥६४॥
नात तुथ ूसवमापत्ःविप वदन्त्युत ।
अतः परं चािरणी ःयात्प चमे बन्धक भवेत ् ॥६५॥
स त्वं िव न्धमर्िममं बुि गम्यं कथं नु माम ् ।
अपत्याथ समुत्बम्य ूमादािदव भाषसे ॥६६॥
* * *
११५. वैशंपायन उवाच
कुन्तीपुऽेषु जातेषु धृतरा ात्मजेषु च ।
मिराजसुता पाण्डु ं रहो वचनमॄवीत ् ॥०१॥
न मेऽिःत त्विय संतापो िवगुणेऽिप परं तप ।
नावरत्वे वराहार्याः िःथत्वा चानघ िनत्यदा ॥०२॥
गान्धायार् व
ै नृपते जातं पुऽशतं तथा ।
ौुत्वा न मे तथा दःखमभवत्क
ु ु रुनन्दन ॥०३॥
इदं तु मे मह ःखं
ु तु यतायामपुऽता ।
िदं या ित्वदानीं भतुम
र् कुन्त्यामप्यिःत संतितः ॥०४॥
यिद त्वपत्यसंतानं कुिन्तराजसुता मिय ।
कुयार्दनुमहो मे ःया व चािप िहतं भवेत ् ॥०५॥
ःतम्भो िह मे सप ीत्वा ुं कुिन्तसुतां ूित ।

www.swargarohan.org
Mahabharata - 292 - Adi Parva

यिद तु त्वं ूसन्नो मे ःवयमेनां ूचोदय ॥०६॥


पाण्डु रुवाच
ममाप्येष सदा मािि थर्ः पिरवतर्ते ।
न तु त्वां ूसहे व ु िम ािन िववक्षया ॥०७॥
तव ित्वदं मतं ज्ञात्वा ूयितंयाम्यतः परम ् ।
मन्ये ीुवं मयो ा सा वचो मे ूितपत्ःयते ॥०८॥
वैशंपायन उवाच
ततः कुन्तीं पुनः पाण्डु िवर्िव इदमॄवीत ् ।
कुलःय मम संतानं लोकःय च कुरु िूयम ् ॥०९॥
मम चािपण्डनाशाय पूवषामिप चात्मनः ।
मित्ूयाथ च क यािण कुरु क याणमु मम ् ॥१०॥
यशसोऽथार्य चैव त्वं कुरु कमर् सुदंकरम
ु ् ।
ूाप्यािधपत्यिमन्िे ण यज्ञैिर ं यशोिथर्ना ॥११॥
तथा मन्ऽिवदो िवूाःतपःत वा सुदंकरम
ु ् ।
गु न युपग छिन्त यशसोऽथार्य भािमिन ॥१२॥
तथा राजषर्यः सव ॄा णा तपोधनाः ।
चबुरु चावचं कमर् यशसोऽथार्य दंकरम
ु ् ॥१३॥
सा त्वं माि ं प्लवेनेव तारयेमामिनिन्दते ।
अपत्यसंिवभागेन परां क ितर्मवाप्नुिह ॥१४॥
एवमु ाॄवीन्माि ं सकृ ि चन्तय दै वतम ् ।
तःमा े भिवतापत्यमनु पमसंशयम ् ॥१५॥
ततो माि िवचायव जगाम मनसाि नौ ।
तावागम्य सुतौ तःयां जनयामासतुयम
र् ौ ॥१६॥
नकुलं सहदे वं च पेणाूितमौ भुिव ।
तथैव ताविप यमौ वागुवाचाशर िरणी ॥१७॥
पस वगुणोपेतावेतावन्या जनानित ।
भासतःतेजसात्यथ पििवणसंपदा ॥१८॥
नामािन चिबरे तेषां शतशृङ्गिनवािसनः ।
भक्त्या च कमर्णा चैव तथाशीिभर्िवर्शां पते ॥१९॥
ज्ये ं युिधि रे त्याहभ
ु मसेनेित म यमम ् ।
अजुन
र् ेित तृतीयं च कुन्तीपुऽानक पयन ् ॥२०॥
पूवज
र् ं नकुलेत्येवं सहदे वेित चापरम ् ।

www.swargarohan.org
Mahabharata - 293 - Adi Parva

माि पुऽावकथयंःते िवूाः ूीतमानसाः ।


अनुसव
ं त्सरं जाता अिप ते कुरुस माः ॥२१॥
कुन्तीमथ पुनः पाण्डु मार् यथ समचोदयत ् ।
तमुवाच पृथा राजुहःयु ा सती सदा ॥२२॥
उ ा सकृ न् मेषा लेभे तेनािःम वि चता ।
िबभेम्यःयाः पिरभवान्नार णां गितर दृशी ॥२३॥
नाज्ञािसषमहं मूढा न् ा ाने फल यम ् ।
तःमान्नाहं िनयो व्या त्वयैषोऽःतु वरो मम ॥२४॥
एवं पाण्डोः सुताः प च दे वद ा महाबलाः ।
संभत
ू ाः क ितर्मन्तःते कुरुवंशिववधर्नाः ॥२५॥
शुभलक्षणसंपन्नाः सोमवित्ूयदशर्नाः ।
िसंहदपार् महे ंवासाः िसंहिवबान्तगािमनः ।
िसंहमीवा मनुंयेन्िा ववृधुदविवबमाः ॥२६॥
िववधर्मानाःते तऽ पुण्ये है मवते िगरौ ।
िवःमयं जनयामासुमह
र् ष णां समेयुषाम ् ॥२७॥
ते च प च शतं चैव कुरुवंशिववधर्नाः ।
सव ववृधुर पेन कालेनािप्ःवव नीरजाः ॥२८॥
* * *
११६. वैशंपायन उवाच
दशर्नीयांःततः पुऽान्पाण्डु ः प च महावने ।
तान्पँयन्पवर्ते रे मे ःवबाहबलपािलतान
ु ् ॥०१॥
सुपुिंपतवने काले कदािचन्मधुमाधवे ।
भूतसंमोहने राजा सभाय व्यचर नम ् ॥०२॥
पलाशैिःतलकै त
ू ै म्पकैः पािरभिकैः ।
अन्यै बहिभवृ
ु क्ष
र् ःै फलपुंपसमृि िभः ॥०३॥
जलःथानै िविवधैः पि नीिभ शोिभतम ् ।
पाण्डोवर्नं तु संूेआय ूजज्ञे िद मन्मथः ॥०४॥
ू मनसं तऽ िवहरन्तं यथामरम ् ।
तं मा यनुजगामैका वसनं िबॅती शुभम ् ॥०५॥
समीक्षमाणः स तु तां वयःःथां तनुवाससम ् ।
तःय कामः ूववृधे गहनेऽिग्निरवोित्थतः ॥०६॥
रहःयात्मसमां दृं वा राजा राजीवलोचनाम ् ।

www.swargarohan.org
Mahabharata - 294 - Adi Parva

न शशाक िनयन्तुं तं कामं कामबलात्कृ तः ॥०७॥


तत एनां बलािाजा िनजमाह रहोगताम ् ।
वायर्माणःतया दे व्या िवःफुरन्त्या यथाबलम ् ॥०८॥
स तु कामपर तात्मा तं शापं नान्वबु यत ।
माि ं मैथुनधमण ग छमानो बलािदव ॥०९॥
जीिवतान्ताय कौरव्यो मन्मथःय वशं गतः ।
शापजं भयमुत्सृज्य जगामैव बलाित्ूयाम ् ॥१०॥
तःय कामात्मनो बुि ः साक्षात्कालेन मोिहता ।
संूम येिन्ियमामं ून ा सह चेतसा ॥११॥
स तया सह संगम्य भायर्या कुरुनन्दन ।
पाण्डु ः परमधमार्त्मा युयुजे कालधमर्णा ॥१२॥
ततो माि समािलङ्ग्य राजानं गतचेतसम ् ।
मुमोच दःखजं
ु श दं पुनः पुनरतीव ह ॥१३॥
सह पुऽः
ै ततः कुन्ती माि पुऽौ च पाण्डवौ ।
आजग्मुः सिहताःतऽ यऽ राजा तथागतः ॥१४॥
ततो मा यॄवीिाजन्नातार् कुन्तीिमदं वचः ।
एकैव त्विमहाग छ ित न्त्वऽैव दारकाः ॥१५॥
त त्वा वचनं तःयाःतऽैवावायर् दारकान ् ।
हताहिमित िवबुँय सहसोपजगाम ह ॥१६॥
दृं वा पाण्डु ं च माि ं च शयानौ धरणीतले ।
कुन्ती शोकपर ताङ्गी िवललाप सुदःिखता
ु ॥१७॥
रआयमाणो मया िनत्यं वीरः सततमात्मवान ् ।
कथं त्वम यितबान्तः शापं जानन्वनौकसः ॥१८॥
ननु नाम त्वया मािि रिक्षतव्यो जनािधपः ।
सा कथं लोिभतवती िवजने त्वं नरािधपम ् ॥१९॥
कथं द नःय सततं त्वामासा रहोगताम ् ।
तं िविचन्तयतः शापं ूहषर्ः समजायत ॥२०॥
धन्या त्वमिस बा िक म ो भाग्यतरा तथा ।
दृ वत्यिस य क्ऽं ू ःय मह पतेः ॥२१॥
मा युवाच
िवलो यमानेन मया वायर्माणेन चासकृ त ् ।
आत्मा न वािरतोऽनेन सत्यं िद ं िचक षुण
र् ा ॥२२॥

www.swargarohan.org
Mahabharata - 295 - Adi Parva

कुन्त्युवाच
अहं ज्ये ा धमर्प ी ज्ये ं धमर्फलं मम ।
अवँयं भािवनो भावान्मा मां मािि िनवतर्य ॥२३॥
अन्वेंयामीह भतार्रमहं ूेतवशं गतम ् ।
उि त्वं िवसृज्यैनिममाुक्षःव दारकान ् ॥२४॥
मा युवाच
अहमेवानुयाःयािम भतार्रमपलाियनम ् ।
न िह तृ ािःम कामानां तज्ज्ये ा अनुमन्यताम ् ॥२५॥
मां चािभगम्य क्षीणोऽयं कामा रतस मः ।
तमुि छन् ामःय कामं कथं नु यमसादने ॥२६॥
न चाप्यहं वतर्यन्ती िनिवर्शेषं सुतेषु ते ।
वृि माय चिरंयािम ःपृशेदेनःतथा िह माम ् ॥२७॥
तःमान्मे सुतयोः कुिन्त वितर्तव्यं ःवपुऽवत ् ।
मां िह कामयमानोऽयं राजा ूेतवशं गतः ॥२८॥
राज्ञः शर रे ण सह ममापीदं कलेवरम ् ।
दग्धव्यं सुूित छन्नमेतदाय िूयं कुरु ॥२९॥
दारकेंवूम ा च भवेथा िहता मम ।
अतोऽन्यन्न ूपँयािम संदे व्यं िह िकंचन ॥३०॥
वैशंपायन उवाच
इत्युक्त्वा तं िचतािग्नःथं धमर्प ी नरषर्भम ् ।
मिराजात्मजा तूणमर् न्वारोह शिःवनी ॥३१॥
* * *
११७. वैशंपायन उवाच
पाण्डोरवभृथं कृ त्वा दे वक पा महषर्यः ।
ततो मन्ऽमकुवर्न्त ते समेत्य तपिःवनः ॥०१॥
िहत्वा राज्यं च रा ं च स महात्मा महातपाः ।
अिःमन्ःथाने तपःत ुं तापसा शरणं गतः ॥०२॥
स जातमाऽान्पुऽां दारां भवतािमह ।
ूदायोपिनिधं राजा पाण्डु ः ःवगर्िमतो गतः ॥०३॥
ते परःपरमामन् य सवर्भत
ू िहते रताः ।
पाण्डोः पुऽान्पुरःकृ त्य नगरं नागसा यम ् ॥०४॥
उदारमनसः िस ा गमने चिबरे मनः ।

www.swargarohan.org
Mahabharata - 296 - Adi Parva

भींमाय पाण्डवान्दातुं धृतरा ाय चैव िह ॥०५॥


तिःमन्नेव क्षणे सव तानादाय ूतिःथरे ।
पाण्डोदार्रां पुऽां शर रं चैव तापसाः ॥०६॥
सुिखनी सा पुरा भूत्वा सततं पुऽवत्सला ।
ूपन्ना द घर्म वानं संिक्ष ं तदमन्यत ॥०७॥
सा नद घण कालेन संूा ा कुरुजाङ्गलम ् ।
वधर्मानपुर ारमाससाद यशिःवनी ॥०८॥
तं चारणसहॐाणां मुनीनामागमं तदा ।
ौुत्वा नागपुरे नॄणां िवःमयः समजायत ॥०९॥
मुहू त िदत आिदत्ये सव धमर्पुरःकृ ताः ।
सदाराःतापसान्ि ु ं िनयर्युः पुरवािसनः ॥१०॥
ीसंघाः क्षऽसंघा यानसंघान्समािःथताः ।
ॄा णैः सह िनजर्ग्मुॄार् णानां च योिषतः ॥११॥
तथा िव शूिसंघानां महान्व्यितकरोऽभवत ् ।
न कि दकरोद ंयार्मभवन्धमर्बु यः ॥१२॥
तथा भींमः शांतनवः सोमद ोऽथ बाि कः ।
ूज्ञाचक्षु राजिषर्ः क्ष ा च िवदरः
ु ःवयम ् ॥१३॥
सा च सत्यवती दे वी कौस या च यशिःवनी ।
राजदारै ः पिरवृता गान्धार च िविनयर्यौ ॥१४॥
धृतरा ःय दायादा दय
ु धनपुरोगमाः ।
भूिषता भूषणैि ऽैः शतसं या िविनयर्युः ॥१५॥
तान्महिषर्गणान्सवार्ि शरोिभरिभवा च ।
उपोपिविवशुः सव कौरव्याः सपुरोिहताः ॥१६॥
तथैव िशरसा भूमाविभवा ूणम्य च ।
उपोपिविवशुः सव पौरजानपदा अिप ॥१७॥
तमकूजिमवाज्ञाय जनौघं सवर्शःतदा ।
भींमो राज्यं च रा ं च महिषर् यो न्यवेदयत ् ॥१८॥
तेषामथो वृ तमः ूत्युत्थाय जटािजनी ।
महिषर्मतमाज्ञाय महिषर्िरदमॄवीत ् ॥१९॥
यः स कौरव्यदायादः पाण्डु नार्म नरािधपः ।
कामभोगान्पिरत्यज्य शतशृङ्गिमतो गतः ॥२०॥
ॄ चयर्ोतःथःय तःय िदव्येन हे तुना ।

www.swargarohan.org
Mahabharata - 297 - Adi Parva

साक्षा मार्दयं पुऽःतःय जातो युिधि रः ॥२१॥


तथेमं बिलनां ौे ं तःय राज्ञो महात्मनः ।
मातिर ा ददौ पुऽं भीमं नाम महाबलम ् ॥२२॥
पुरुहतादयं
ू जज्ञे कुन्त्यां सत्यपराबमः ।
यःय क ितर्मह
र् े ंवासान्सवार्निभभिवंयित ॥२३॥
यौ तु माि महे ंवासावसूत कुरुस मौ ।
अि यां मनुजव्यायािवमौ ताविप ित तः ॥२४॥
चरता धमर्िनत्येन वनवासं यशिःवना ।
एष पैतामहो वंशः पाण्डु ना पुनरु तः
ृ ॥२५॥
पुऽाणां जन्म वृि ं च वैिदका ययनािन च ।
पँयतः सततं पाण्डोः श त्ूीितरवधर्त ॥२६॥
वतर्मानः सतां वृ े पुऽलाभमवाप्य च ।
िपतृलोकं गतः पाण्डु िरतः स दशेऽहिन ॥२७॥
तं िचतागतमाज्ञाय वै ानरमुखे हतम
ु ् ।
ूिव ा पावकं माि िहत्वा जीिवतमात्मनः ॥२८॥
सा गता सह तेनैव पितलोकमनुोता ।
तःयाःतःय च यत्काय िबयतां तदनन्तरम ् ॥२९॥
इमे तयोः शर रे े सुता ेमे तयोवर्राः ।
िबयािभरनुग ृ न्तां सह माऽा परं तपाः ॥३०॥
ूेतकाय च िनवृर् े िपतृमेधं महायशाः ।
लभतां सवर्धमर्ज्ञः पाण्डु ः कुरुकुलो हः ॥३१॥
एवमुक्त्वा कु न्सवार्न्कु णामेव पँयताम ् ।
क्षणेनान्तिहर् ताः सव चारणा गु कैः सह ॥३२॥
गन्धवर्नगराकारं तऽैवान्तिहर् तं पुनः ।
ऋिषिस गणं दृं वा िवःमयं ते परं ययुः ॥३३॥
* * *
११८. धृतरा उवाच
पाण्डोिवर्दरु सवार्िण ूेतकायार्िण कारय ।
राजविाजिसंहःय मा या व
ै िवशेषतः ॥०१॥
पशून्वासांिस र ािन धनािन िविवधािन च ।
पाण्डोः ूय छ मा या ये यो याव च वाि छतम ् ॥०२॥
यथा च कुन्ती सत्कारं कुयार्न्मा याःतथा कुरु ।

www.swargarohan.org
Mahabharata - 298 - Adi Parva

यथा न वायुनार्िदत्यः पँयेतां तां सुसव


ं त
ृ ाम ् ॥०३॥
न शो यः पाण्डु रनघः ूशःयः स नरािधपः ।
यःय प च सुता वीरा जाताः सुरसुतोपमाः ॥०४॥
वैशंपायन उवाच
िवदरःतं
ु तथेत्युक्त्वा भींमेण सह भारत ।
पाण्डु ं संःकारयामास दे शे परमसंवत
ृ े ॥०५॥
ततःतु नगरा ण
ू म
र् ाज्यहोमपुरःकृ ताः ।
िन र् ताः पावका द ाः पाण्डो राजपुरोिहतैः ॥०६॥
अथैनमातर्वैगन्
र् धैमार् यै िविवधैवरर् ै ः ।
िशिबकां समलंचबुवार्ससा छा सवर्शः ॥०७॥
तां तथा शोिभतां मा यैवार्सोिभ महाधनैः ।
अमात्या ज्ञातय व
ै सु द ोपतिःथरे ॥०८॥
नृिसंहं नरयु े न परमालंकृतेन तम ् ।
अवहन्यानमु येन सह मा या सुसव
ं त
ृ म् ॥०९॥
पाण्डु रे णातपऽेण चामरव्यजनेन च ।
सवर्वािदऽनादै समलंचिबरे ततः ॥१०॥
र ािन चाप्युपादाय बहिन
ू शतशो नराः ।
ूददःु काङ्क्षमाणे यः पाण्डोःतऽौ वर्देिहकम ् ॥११॥
अथ छऽािण शुॅािण पाण्डु रािण बृहिन्त च ।
आज॑ःु कौरवःयाथ वासांिस रुिचरािण च ॥१२॥
याजकैः शुक्लवासोिभहर्ू यमाना हताशनाः
ु ।
अग छन्नमतःतःय द प्यमानाः ःवलंकृताः ॥१३॥
ॄा णाः क्षिऽया वैँयाः शूिा व
ै सहॐशः ।
रुदन्तः शोकसंत ा अनुजग्मुनरर् ािधपम ् ॥१४॥
अयमःमानपाहाय दःखे
ु चाधाय शा ते ।
कृ त्वानाथान्परो नाथः क्व याःयित नरािधपः ॥१५॥
बोशन्तः पाण्डवाः सव भींमो िवदरु एव च ।
रमणीये वनो े शे गङ्गातीरे समे शुभे ॥१६॥
न्यासयामासुरथ तां िशिबकां सत्यवािदनः ।
सभायर्ःय नृिसंहःय पाण्डोरिक्ल कमर्णः ॥१७॥
ततःतःय शर रं तत्सवर्गन्धिनषेिवतम ् ।
शुिचकालीयकािदग्धं मु यःनानािधवािसतम ् ।

www.swargarohan.org
Mahabharata - 299 - Adi Parva

पयर्िष चज्जलेनाशु शातकुम्भमयैघट


र् ै ः ॥१८॥
चन्दनेन च मु येन शुक्लेन समलेपयन ् ।
कालागुरुिविमौेण तथा तुङ्गरसेन च ॥१९॥
अथैनं दे शजैः शुक्लैवार्सोिभः समयोजयन ् ।
आ छन्नः स तु वासोिभज विन्नव नरषर्भः ।
शुशुभे पुरुषव्यायो महाहर् शयनोिचतः ॥२०॥
याजकैर यनुज्ञातं ूेतकमर्िण िनि तैः ।
घृताविस ं राजानं सह मा या ःवलंकृतम ् ॥२१॥
तुङ्गप किमौेण चन्दनेन सुगिन्धना ।
अन्यै िविवधैगन्
र् धैरन पैः समदाहयन ् ॥२२॥
ततःतयोः शर रे ते दृं वा मोहवशं गता ।
हाहा पुऽेित कौस या पपात सहसा भुिव ॥२३॥
तां ूेआय पिततामाता पौरजानपदो जनः ।
रुरोद सःवनं सव राजभक्त्या कृ पािन्वतः ॥२४॥
क्लान्तानीवातर्नादे न सवार्िण च िवचुबुशुः ।
मानुषैः सह भूतािन ितयर्ग्योिनगतान्यिप ॥२५॥
तथा भींमः शांतनवो िवदरु महामितः ।
सवर्शः कौरवा व
ै ूाणदन्भृशदःिखताः
ु ॥२६॥
ततो भींमोऽथ िवदरो
ु राजा च सह बन्धुिभः ।
उदकं चिबरे तःय सवार् कुरुयोिषतः ॥२७॥
कृ तोदकांःतानादाय पाण्डवा शोककिशर्तान ् ।
सवार्ः ूकृ तयो राज शोचन्त्यः पयर्वारयन ् ॥२८॥
यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः ।
तथैव नागरा राजि शिँयरे ॄा णादयः ॥२९॥
तदनानन्दमःवःथमाकुमारम वत ् ।
बभूव पाण्डवैः साध नगरं ादश क्षपाः ॥३०॥
* * *
११९. वैशंपायन उवाच
ततः क्ष ा च राजा च भींम सह बन्धुिभः ।
ददःु ौा ं तदा पाण्डोः ःवधामृतमयं तदा ॥०१॥
कु ं िवूमु यां भोजियत्वा सहॐशः ।
र ौघािन् जमु ये यो द वा मामवरानिप ॥०२॥

www.swargarohan.org
Mahabharata - 300 - Adi Parva

कृ तशौचांःततःतांःतु पाण्डवान्भरतषर्भान ् ।
आदाय िविवशुः पौराः पुरं वारणसा यम ् ॥०३॥
सततं ःमान्वतप्यन्त तमेव भरतषर्भम ् ।
पौरजानपदाः सव मृतं ःविमव बान्धवम ् ॥०४॥
ौा ावसाने तु तदा दृं वा तं दःिखतं
ु जनम ् ।
संमढ
ू ां दःखशोकाता
ु व्यासो मातरमॄवीत ् ॥०५॥
अितबान्तसुखाः कालाः ूत्युपिःथतदारुणाः ।
ः ः पापीयिदवसाः पृिथवी गतयौवना ॥०६॥
बहमायासमाक
ु ण नानादोषसमाकुलः ।
लु धमर्िबयाचारो घोरः कालो भिवंयित ॥०७॥
ग छ त्वं त्यागमाःथाय यु ा वस तपोवने ।
मा िआयिस कुलःयाःय घोरं संक्षयमात्मनः ॥०८॥
तथेित समनुज्ञाय सा ूिवँयाॄवीत्ःनुषाम ् ।
अिम्बके तव पुऽःय दनर्
ु याित्कल भारताः ।
सानुबन्धा िवनङ्आयिन्त पौऽा व
ै े ित नः ौुतम ् ॥०९॥
तत्कौस यािममामाता पुऽशोकािभपीिडताम ् ।
वनमादाय भिं ते ग छावो यिद मन्यसे ॥१०॥
तथेत्यु े अिम्बकया भींममामन् य सुोता ।
वनं ययौ सत्यवती ःनुषा यां सह भारत ॥११॥
ताः सुघोरं तपः कृ त्वा दे व्यो भरतस म ।
दे हं त्यक्त्वा महाराज गितिम ां ययुःतदा ॥१२॥
अवाप्नुवन्त वेदो ान्संःकारान्पाण्डवाःतदा ।
अवधर्न्त च भोगांःते भु जानाः िपतृवेँमिन ॥१३॥
धातर्रा ै सिहताः ब डन्तः िपतृवेँमिन ।
बालब डासु सवार्सु िविश ाः पाण्डवाभवन ् ॥१४॥
जवे लआयािभहरणे भोज्ये पांसिु वकषर्णे ।
धातर्रा ान्भीमसेनः सवार्न्स पिरमदर् ित ॥१५॥
हषार्देतान्ब डमानान्गृ काकिनलीयने ।
िशरःसु च िनगृ न
ै ान्योधयामास पाण्डवः ॥१६॥
शतमेको रं तेषां कुमाराणां महौजसाम ् ।
एक एव िवमृ ाित नाितकृ ला कोदरः
ृ ॥१७॥
पादे षु च िनगृ न
ै ािन्विनहत्य बला ली ।

www.swargarohan.org
Mahabharata - 301 - Adi Parva

चकषर् बोशतो भूमौ घृ जानुिशरोिक्षकान ् ॥१८॥


दश बाला जले ब डन्भुजा यां पिरगृ सः ।
आःते ःम सिलले मग्नः ूमृतां िवमु चित ॥१९॥
फलािन वृक्षमारु ूिचन्विन्त च ते यदा ।
तदा पादूहारे ण भीमः कम्पयते िमम
ु ् ॥२०॥
ूहारवेगािभहता िमा
ु व्याघूिणर्ताःततः ।
सफलाः ूपतिन्त ःम ितं
ु ॐःताः कुमारकाः ॥२१॥
न ते िनयु े न जवे न योग्यासु कदाचन ।
कुमारा उ रं चबुः ःपधर्माना वृकोदरम ् ॥२२॥
एवं स धातर्रा ाणां ःपधर्मानो वृकोदरः ।
अिूयेऽित दत्यन्तं बा यान्न िोहचेतसा ॥२३॥
ततो बलमित यातं धातर्रा ः ूतापवान ् ।
भीमसेनःय तज्ज्ञात्वा द ु भावमदशर्यत ् ॥२४॥
तःय धमार्दपेतःय पापािन पिरपँयतः ।
मोहादै यर्लोभा च पापा मितरजायत ॥२५॥
अयं बलवतां ौे ः कुन्तीपुऽो वृकोदरः ।
म यमः पाण्डु पुऽाणां िनकृ त्या संिनहन्यताम ् ॥२६॥
अथ तःमादवरजं ज्ये ं चैव युिधि रम ् ।
ूस बन्धने ब वा ूशािसंये वसुध
ं राम ् ॥२७॥
एवं स िन यं पापः कृ त्वा दय
ु धनःतदा ।
िनत्यमेवान्तरूेक्षी भीमःयासीन्महात्मनः ॥२८॥
ततो जलिवहाराथ कारयामास भारत ।
चेलकम्बलवेँमािन िविचऽािण महािन्त च ॥२९॥
ूमाणको यामु े शं ःथलं िकंिचदपे
ु त्य च ।
ब डावसाने सव ते शुिचव ाः ःवलंकृताः ।
सवर्कामसमृ ं तदन्नं बुभिु जरे शनैः ॥३०॥
िदवसान्ते पिरौान्ता िव त्य च कु हाः ।
िवहारावसथेंवेव वीरा वासमरोचयन ् ॥३१॥
िखन्नःतु बलवान्भीमो व्यायामा यिधकःतदा ।
वाहियत्वा कुमारांःता जलब डागतािन्वभुः ।
ूमाणको यां वासाथ सुंवापारु तत्ःथलम ् ॥३२॥
शीतं वासं समासा ौान्तो मदिवमोिहतः ।

www.swargarohan.org
Mahabharata - 302 - Adi Parva

िन े ः पाण्डवो राजन्सुंवाप मृतक पवत ् ॥३३॥


ततो ब वा लतापाशैभ मं दय
ु धनः शनैः ।
गम्भीरं भीमवेगं च ःथलाज्जलमपातयत ् ॥३४॥
ततः ूबु ः कौन्तेयः सव संिछ बन्धनम ् ।
उदित ज्जला यो
ू भीमः ूहरतां वरः ॥३५॥
सु ं चािप पुनः सपःतीआणदं म
ै ह
र् ािवषैः ।
कुिपतैदशयामास सवंवेवाङ्गममर्सु ॥३६॥
दं ा दं ि णां तेषां ममर्ःविप िनपाितताः ।
त्वचं नैवाःय िबिभदःु सारत्वात्पृथव
ु क्षसः ॥३७॥
ूितबु ःतु भीमःतान्सवार्न्सपार्नपोथयत ् ।
सारिथं चाःय दियतमपहःतेन जि नवान ् ॥३८॥
भोजने भीमसेनःय पुनः ूाक्षेपयि षम ् ।
कालकूटं नवं तीआणं संभत
ृ ं लोमहषर्णम ् ॥३९॥
वैँयापुऽःतदाच पाथार्नां िहतकाम्यया ।
त चािप भुक्त्वाजरयदिवकारो वृकोदरः ॥४०॥
िवकारं न जनयत्सुतीआणमिप ति षम ् ।
भीमसंहननो भीमःतदप्यजरय तः ॥४१॥
एवं दय
ु धनः कणर्ः शकुिन ािप सौबलः ।
अनेकैर युपायैःताि जघांसिन्त ःम पाण्डवान ् ॥४२॥
पाण्डवा ािप तत्सव ूत्यजानन्निरं दमाः ।
उ ावनमकुवर्न्तो िवदरःय
ु मते िःथताः ॥४३॥
* * *
१२०. जनमेजय उवाच
कृ पःयािप महाॄ न्संभवं व ु महर् िस ।
शरःतम्भात्कथं जज्ञे कथं चा ाण्यवा वान ् ॥०१॥
वैशंपायन उवाच
महषग तमःयासी छर ान्नाम नामतः ।
पुऽः िकल महाराज जातः सह शरै िवर्भो ॥०२॥
न तःय वेदा ययने तथा बुि रजायत ।
यथाःय बुि रभव नुवदे परं तप ॥०३॥
अिधजग्मुयथ
र् ा वेदांःतपसा ॄ वािदनः ।
तथा स तपसोपेतः सवार्ण्य ाण्यवाप ह ॥०४॥

www.swargarohan.org
Mahabharata - 303 - Adi Parva

धनुवदपरत्वा च तपसा िवपुलेन च ।


भृशं संतापयामास दे वराजं स गौतमः ॥०५॥
ततो जालपद ं नाम दे वकन्यां सुरे रः ।
ूािहणो पसो िव नं कुरु तःयेित कौरव ॥०६॥
सािभगम्याौमपदं रमणीयं शर तः ।
धनुबार्णधरं बाला लोभयामास गौतमम ् ॥०७॥
तामेकवसनां दृं वा गौतमोऽप्सरसं वने ।
लोकेऽूितमसंःथानामुत्फु लनयनोऽभवत ् ॥०८॥
धनु िह शरा ाःय करा यां ूापतन्भुिव ।
वेपथु ाःय तां दृं वा शर रे समजायत ॥०९॥
स तु ज्ञानगर यःत्वा पस समन्वयात ् ।
अवतःथे महाूाज्ञो धैयण परमेण ह ॥१०॥
यःत्वःय सहसा राजिन्वकारः समप त ।
तेन सुॐाव रे तोऽःय स च तन्नावबु यत ॥११॥
स िवहायाौमं तं च तां चैवाप्सरसं मुिनः ।
जगाम रे तःत ःय शरःतम्बे पपात ह ॥१२॥
शरःतम्बे च पिततं ि धा तदभवन्नृप ।
तःयाथ िमथुनं जज्ञे गौतमःय शर तः ॥१३॥
मृगयां चरतो राज्ञः शंतनोःतु यदृ छया ।
कि त्सेनाचरोऽरण्ये िमथुनं तदपँयत ॥१४॥
धनु सशरं दृं वा तथा कृ ंणािजनािन च ।
व्यवःय ॄा णापत्यं धनुवदान्तगःय तत ् ।
स राज्ञे दशर्यामास िमथुनं सशरं तदा ॥१५॥
स तदादाय िमथुनं राजाथ कृ पयािन्वतः ।
आजगाम गृहानेव मम पुऽािवित ॄुवन ् ॥१६॥
ततः संवधर्यामास संःकारै ाप्ययोजयत ् ।
गौतमोऽिप तदापेत्य धनुवदपरोऽभवत ् ॥१७॥
कृ पया यन्मया बालािवमौ संविधर्तािवित ।
तःमा योनार्म चबे तदे व स मह पितः ॥१८॥
िनिहतौ गौतमःतऽ तपसा ताविवन्दत ।
आगम्य चाःमै गोऽािद सवर्मा यातवांःतदा ॥१९॥
चतुिवर्धं धनुवदम ािण िविवधािन च ।

www.swargarohan.org
Mahabharata - 304 - Adi Parva

िनिखलेनाःय तत्सव गु मा यातवांःतदा ।


सोऽिचरे णव
ै कालेन परमाचायर्तां गतः ॥२०॥
ततोऽिधजग्मुः सव ते धनुवदं महारथाः ।
धृतरा ात्मजा व
ै पाण्डवा महाबलाः ।
वृंणय नृपा ान्ये नानादे शसमागताः ॥२१॥
* * *
१२१. वैशंपायन उवाच
िवशेषाथ ततो भींमः पौऽाणां िवनयेप्सया ।
इंव ज्ञान्पयर्प ृ छदाचायार्न्वीयर्सम
ं तान ् ॥०१॥
ना पधीनार्महाभागःतथानाना कोिवदः ।
नादे वस वो िवनयेत्कु न े महाबलान ् ॥०२॥
महिषर्ःतु भर ाजो हिवधार्ने चरन्पुरा ।
ददशार्प्सरसं साक्षा ताचीमाप्लु
ृ तामृिषः ॥०३॥
तःया वायुः समु तो
ू वसनं व्यपकषर्त ।
ततोऽःय रे त ःकन्द तदृिषि ण आदधे ॥०४॥
तिःमन्समभव िोणः कलशे तःय धीमतः ।
अ यगी स वेदां वेदाङ्गािन च सवर्शः ॥०५॥
अिग्नवेँयं महाभागं भर ाजः ूतापवान ् ।
ूत्यपादयदाग्नेयम ं धमर्भत
ृ ां वरः ॥०६॥
अिग्न ु ज्जातः स मुिनःततो भरतस म ।
भार ाजं तदाग्नेयं महा ं ूत्यपादयत ् ॥०७॥
भर ाजसखा चासीत्पृषतो नाम पािथर्वः ।
तःयािप िपदो
ु नाम तदा समभवत्सुतः ॥०८॥
स िनत्यमाौमं गत्वा िोणेन सह पाषर्तः ।
िचब डा ययनं चैव चकार क्षिऽयषर्भः ॥०९॥
ततो व्यतीते पृषते स राजा िपदोऽभवत
ु ् ।
पा चालेषु महाबाहरु
ु रे षु नरे रः ॥१०॥
भर ाजोऽिप भगवानारुरोह िदवं तदा ।
ततः िपतृिनयु ात्मा पुऽलोभान्महायशाः ।
शार तीं ततो िोणः कृ पीं भायार्मिवन्दत ॥११॥
अिग्नहोऽे च धम च दमे च सततं रता ।
अलभ ौतमी पुऽम त्थामानमेव च ॥१२॥

www.swargarohan.org
Mahabharata - 305 - Adi Parva

स जातमाऽो व्यनद थैवो चैःौवा हयः ।


त त्वान्तिहर् तं भूतमन्तिरक्षःथमॄवीत ् ॥१३॥
अ ःयेवाःय यत्ःथाम नदतः ूिदशो गतम ् ।
अ त्थामैव बालोऽयं तःमान्नाम्ना भिवंयित ॥१४॥
सुतेन तेन सुूीतो भार ाजःततोऽभवत ् ।
तऽैव च वसन्धीमान्धनुवदपरोऽभवत ् ॥१५॥
स शुौाव महात्मानं जामदग्न्यं परं तपम ् ।
ॄा णे यःतदा राजिन्दत्सन्तं वसु सवर्शः ॥१६॥
वनं तु ूिःथतं रामं भार ाजःतदाॄवीत ् ।
आगतं िव कामं मां िवि िोणं ि जषर्भम ् ॥१७॥
राम उवाच
िहरण्यं मम य चान्य सु िकंचन िव ते ।
ॄा णे यो मया द ं सवर्मेव तपोधन ॥१८॥
तथैवेयं धरा दे वी सागरान्ता सप ना ।
कँयपाय मया द ा कृ त्ःना नगरमािलनी ॥१९॥
शर रमाऽमेवा मयेदमवशेिषतम ् ।
अ ािण च महाहार्िण श ािण िविवधािन च ।
वृणींव िकं ूय छािम तु यं िोण वदाशु तत ् ॥२०॥
िोण उवाच
अ ािण मे सममािण ससंहारािण भागर्व ।
सूयोगरहःयािन दातुमहर् ःयशेषतः ॥२१॥
वैशंपायन उवाच
तथेत्युक्त्वा ततःतःमै ूादाद ािण भागर्वः ।
सरहःयोतं चैव धनुवदमशेषतः ॥२२॥
ूितगृ तु तत्सव कृ ता ो ि जस मः ।
िूयं सखायं सुूीतो जगाम िपदं
ु ूित ॥२३॥
* * *
१२२. वैशंपायन उवाच
ततो िपदमासा
ु भार ाजः ूतापवान ् ।
अॄवीत्पाषर्तं राजन्सखायं िवि मािमित ॥०१॥
िपद
ु उवाच
अकृ तेयं तव ूज्ञा ॄ न्नाितसम जसी ।

www.swargarohan.org
Mahabharata - 306 - Adi Parva

यन्मां ॄवीिष ूसभं सखा तेऽहिमित ि ज ॥०२॥


न िह राज्ञामुद णार्नामेवं भूतैनरर् ै ः क्विचत ् ।
स यं भवित मन्दात्मि ौया ह नैधन
र् युतैः ॥०३॥
सौ दान्यिप जीयर्न्ते कालेन पिरजीयर्ताम ् ।
सौ दं मे त्वया ासीत्पूव साम यर्बन्धनम ् ॥०४॥
न स यमजरं लोके जातु दृँयेत किहर् िचत ् ।
कामो वैनं िवहरित बोध न
ै ं ूवृ ित ॥०५॥
मैवं जीणर्मप
ु ािस ाः स यं नवमुपाकुरु ।
आसीत्स यं ि जौे त्वया मेऽथर्िनबन्धनम ् ॥०६॥
न दिरिो वसुमतो नािव ािन्वदषः
ु सखा ।
शूरःय न सखा क्लीबः सिखपूव िकिमंयते ॥०७॥
ययोरे व समं िव ं ययोरे व समं कुलम ् ।
तयोः स यं िववाह न तु पु िवपु योः ॥०८॥
नाौोिऽयः ौोिऽयःय नारथी रिथनः सखा ।
नाराज्ञा संगतं राज्ञः सिखपूव िकिमंयते ॥०९॥
वैशंपायन उवाच
िपदे
ु नैवमु ःतु भार ाजः ूतापवान ् ।
मुहू त िचन्तयामास मन्युनािभपिरप्लुतः ॥१०॥
स िविनि त्य मनसा पा चालं ूित बुि मान ् ।
जगाम कुरुमु यानां नगरं नागसा यम ् ॥११॥
कुमाराःत्वथ िनंबम्य समेता गजसा यात ् ।
ब डन्तो वीटया तऽ वीराः पयर्चरन्मुदा ॥१२॥
पपात कूपे सा वीटा तेषां वै ब डतां तदा ।
न च ते ूत्यप न्त कमर् वीटोपल धये ॥१३॥
अथ िोणः कुमारांःतान्दृं वा कृ त्यवतःतदा ।
ूहःय मन्दं पैश याद यभाषत वीयर्वान ् ॥१४॥
अहो नु िधग्बलं क्षाऽं िधगेतां वः कृ ता ताम ् ।
भरतःयान्वये जाता ये वीटां नािधग छत ॥१५॥
एष मुि िरषीकाणां मया ेणािभमिन्ऽतः ।
अःय वीय िनर क्ष वं यदन्यःय न िव ते ॥१६॥
वेत्ःयामीषीकया वीटां तािमषीकामथान्यया ।
तामन्यया समायोगो वीटाया महणे मम ॥१७॥

www.swargarohan.org
Mahabharata - 307 - Adi Parva

तदपँयन्कुमाराःते िवःमयोत्फु ललोचनाः ।


अवेंक्य चो तां
ृ वीटां वीटावे ारमॄुवन ् ॥१८॥
अिभवादयामहे ॄ न्नैतदन्येषु िव ते ।
कोऽिस कं त्वािभजानीमो वयं िकं करवामहे ॥१९॥
िोण उवाच
आचक्ष वं च भींमाय पेण च गुणै माम ् ।
स एव सुमहाबुि ः सांूतं ूितपत्ःयते ॥२०॥
वैशंपायन उवाच
तथेत्युक्त्वा तु ते सव भींममूचुः िपतामहम ् ।
ॄा णःय वचःत यं त च कमर्िवशेषवत ् ॥२१॥
भींमः ौुत्वा कुमाराणां िोणं तं ूत्यजानत ।
यु पः स िह गुरुिरत्येवमनुिचन्त्य च ॥२२॥
अथैनमानीय तदा ःवयमेव सुसत्कृ तम ् ।
पिरपू छ िनपुणं भींमः श भृतां वरः ।
हे तुमागमने तःय िोणः सव न्यवेदयत ् ॥२३॥
महषरिग्नवेँयःय सकाशमहम युत ।
अ ाथर्मगमं पूव धनुवदिजघृक्षया ॥२४॥
ॄ चार िवनीतात्मा जिटलो बहलाः
ु समाः ।
अवसं तऽ सुिचरं धनुवदिचक षर्या ॥२५॥
पा चालराजपुऽःतु यज्ञसेनो महाबलः ।
मया सहाकरोि ां गुरोः ौाम्यन्समािहतः ॥२६॥
स मे तऽ सखा चासीदपकार
ु िूय मे ।
तेनाहं सह संगम्य रतवान्सुिचरं बत ।
बा यात्ूभृित कौरव्य सहा ययनमेव च ॥२७॥
स समासा मां तऽ िूयकार िूयंवदः ।
अॄवीिदित मां भींम वचनं ूीितवधर्नम ् ॥२८॥
अहं िूयतमः पुऽः िपतुि ण महात्मनः ।
अिभषेआयित मां राज्ये स पा चा यो यदा तदा ॥२९॥
त्व ोज्यं भिवता राज्यं सखे सत्येन ते शपे ।
मम भोगा िव ं च त्वदधीनं सुखािन च ॥३०॥
एवमु ः ूवोाज कृ ता ोऽहं धनेप्सया ।
अिभिष ं च ौुत्वैनं कृ ताथ ऽःमीित िचन्तयन ् ॥३१॥

www.swargarohan.org
Mahabharata - 308 - Adi Parva

िूयं सखायं सुूीतो राज्यःथं पुनराोजम ् ।


संःमरन्संगमं चैव वचनं चैव तःय तत ् ॥३२॥
ततो िपदमागम्य
ु सिखपूवम
र् हं ूभो ।
अॄुवं पुरुषव्याय सखायं िवि मािमित ॥३३॥
उपिःथतं तु िपदः
ु सिखव चािभसंगतम ् ।
स मां िनराकारिमव ूहसिन्नदमॄवीत ् ॥३४॥
अकृ तेयं तव ूज्ञा ॄ न्नाितसम जसी ।
यदात्थ मां त्वं ूसभं सखा तेऽहिमित ि ज ॥३५॥
न िह राज्ञामुद णार्नामेवंभत
ू ैनरर् ै ः क्विचत ् ।
स यं भवित मन्दात्मि ौया ह नैधन
र् युतैः ॥३६॥
नाौोिऽयः ौोिऽयःय नारथी रिथनः सखा ।
नाराजा पािथर्वःयािप सिखपूव िकिमंयते ॥३७॥
िपदे
ु नैवमु ोऽहं मन्युनािभपिरप्लुतः ।
अ याग छं कु न्भींम िशंयैरथ गुणािन्वतैः ॥३८॥
ूितजमाह तं भींमो गुरुं पाण्डु सुतैः सह ।
पौऽानादाय तान्सवार्न्वसूिन िविवधािन च ॥३९॥
िशंया इित ददौ राजन्िोणाय िविधपूवक
र् म ् ।
स च िशंयान्महे ंवासः ूितजमाह कौरवान ् ॥४०॥
ूितगृ च तान्सवार्न्िोणो वचनमॄवीत ् ।
रहःयेकः ूतीतात्मा कृ तोपसदनांःतदा ॥४१॥
काय मे कािङ्क्षतं िकंिच िद
ृ संपिरवतर्ते ।
कृ ता ः
ै तत्ूदे यं मे तदृतं वदतानघाः ॥४२॥
त त्वा कौरवेयाःते तूंणीमासिन्वशां पते ।
अजुन
र् ःतु ततः सव ूितजज्ञे परं तपः ॥४३॥
ततोऽजुन
र् ं मूि नर् तदा समायाय पुनः पुनः ।
ूीितपूव पिरंवज्य ूरुरोद मुदा तदा ॥४४॥
ततो िोणः पाण्डु पुऽान ािण िविवधािन च ।
माहयामास िदव्यािन मानुषािण च वीयर्वान ् ॥४५॥
राजपुऽाःतथैवान्ये समेत्य भरतषर्भ ।
अिभजग्मुःततो िोणम ाथ ि जस मम ् ।
वृंणय ान्धका व
ै नानादे ँया पािथर्वाः ॥४६॥
सूतपुऽ राधेयो गुरुं िोणिमया दा ।

www.swargarohan.org
Mahabharata - 309 - Adi Parva

ःपधर्मानःतु पाथन सूतपुऽोऽत्यमषर्णः ।


दय
ु धनमुपािौत्य पाण्डवानत्यमन्यत ॥४७॥
* * *
१२३. वैशंपायन उवाच
अजुन
र् ःतु परं य मातःथे गुरुपूजने ।
अ े च परमं योगं िूयो िोणःय चाभवत ् ॥०१॥
िोणेन तु तदाहय
ू रहःयु ोऽन्नसाधकः ।
अन्धकारे ऽजुन
र् ायान्नं न दे यं ते कथंचन ॥०२॥
ततः कदािच ु जाने ूववौ वायुरजुन
र् े ।
तेन तऽ ूद पः स द प्यमानो िनवािपतः ॥०३॥
भुङ् एवाजुन
र् ो भ ं न चाःयाःया व्यमु त ।
हःतःतेजिःवनो िनत्यमन्नमहणकारणात ् ।
तद यासकृ तं मत्वा राऽाव यःत पाण्डवः ॥०४॥
तःय ज्यातलिनघ षं िोणः शुौाव भारत ।
उपेत्य चैनमुत्थाय पिरंवज्येदमॄवीत ् ॥०५॥
ूयितंये तथा कतु यथा नान्यो धनुधरर् ः ।
त्वत्समो भिवता लोके सत्यमेत ॄवीिम ते ॥०६॥
ततो िोणोऽजुन
र् ं भूयो रथेषु च गजेषु च ।
अ े षु भूमाविप च रणिशक्षामिशक्षयत ् ॥०७॥
गदायु े ऽिसचयार्यां तोमरूासशि षु ।
िोणः संक णर्यु े षु िशक्षयामास पाण्डवम ् ॥०८॥
तःय तत्कौशलं दृं वा धनुवदिजघृक्षवः ।
राजानो राजपुऽा समाजग्मुः सहॐशः ॥०९॥
ततो िनषादराजःय िहरण्यधनुषः सुतः ।
एकलव्यो महाराज िोणम याजगाम ह ॥१०॥
न स तं ूितजमाह नैषािदिरित िचन्तयन ् ।
िशंयं धनुिष धमर्ज्ञःतेषामेवान्ववेक्षया ॥११॥
स तु िोणःय िशरसा पादौ गृ परं तपः ।
अरण्यमनुसू
ं ा ः कृ त्वा िोणं मह मयम ् ॥१२॥
तिःमन्नाचायर्विृ ं च परमामािःथतःतदा ।
इंव े योगमातःथे परं िनयममािःथतः ॥१३॥
परया ौ या यु ो योगेन परमेण च ।

www.swargarohan.org
Mahabharata - 310 - Adi Parva

िवमोक्षादानसंधाने लघुत्वं परमाप सः ॥१४॥


अथ िोणा यनुज्ञाताः कदािचत्कुरुपाण्डवाः ।
रथैिवर्िनयर्युः सव मृगयामिरमदर् नाः ॥१५॥
तऽोपकरणं गृ नरः कि दृ छया ।
राजन्ननुजगामैकः ानमादाय पाण्डवान ् ॥१६॥
तेषां िवचरतां तऽ त त्कमर् िचक षर्ताम ् ।
ा चरन्स वने मूढो नैषािदं ूित जिग्मवान ् ॥१७॥
स कृ ंणं मलिदग्धाङ्गं कृ ंणािजनधरं वने ।
नैषािदं ा समालआय भषंःतःथौ तदिन्तके ॥१८॥
तदा तःयाथ भषतः शुनः स शरान्मुखे ।
लाघवं दशर्यन्न े मुमोच युगप था ॥१९॥
स तु ा शरपूणार्ःयः पाण्डवानाजगाम ह ।
तं दृं वा पाण्डवा वीरा िवःमयं परमं ययुः ॥२०॥
लाघवं श दवेिधत्वं दृं वा तत्परमं तदा ।
ूेआय तं ोीिडता ासन्ूशशंसु सवर्शः ॥२१॥
तं ततोऽन्वेषमाणाःते वने वनिनवािसनम ् ।
ददृशुः पाण्डवा राजन्नःयन्तमिनशं शरान ् ॥२२॥
न चैनम यजानंःते तदा िवकृ तदशर्नम ् ।
अथैनं ु
पिरपू छः को भवान्कःय वेत्युत ॥२३॥
एकलव्य उवाच
िनषादािधपतेव रा िहरण्यधनुषः सुतम ् ।
िोणिशंयं च मां िव धनुवदकृ तौमम ् ॥२४॥
वैशंपायन उवाच
ते तमाज्ञाय त वेन पुनरागम्य पाण्डवाः ।
यथावृ ं च ते सव िोणायाच युर तम
ु ् ॥२५॥
कौन्तेयःत्वजुन
र् ो राजन्नेकलव्यमनुःमरन ् ।
रहो िोणं समागम्य ूणयािददमॄवीत ् ॥२६॥
नन्वहं पिरर यैकः ूीितपूविर् मदं वचः ।
भवतो ो न मे िशंयःत्वि िश ो भिवंयित ॥२७॥
अथ कःमान्मि िश ो लोकादिप च वीयर्वान ् ।
अःत्यन्यो भवतः िशंयो िनषादािधपतेः सुतः ॥२८॥
मुहू तर्िमव तं िोणि न्तियत्वा िविन यम ् ।

www.swargarohan.org
Mahabharata - 311 - Adi Parva

सव्यसािचनमादाय नैषािदं ूित जिग्मवान ् ॥२९॥


ददशर् मलिदग्धाङ्गं जिटलं चीरवाससम ् ।
एकलव्यं धनुंपािणमःयन्तमिनशं शरान ् ॥३०॥
एकलव्यःतु तं दृं वा िोणमायान्तमिन्तकात ् ।
अिभगम्योपसंग ृ जगाम िशरसा मह म ् ॥३१॥
पूजियत्वा ततो िोणं िविधवत्स िनषादजः ।
िनवे िशंयमात्मानं तःथौ ूा जिलरमतः ॥३२॥
ततो िोणोऽॄवीिाजन्नेकलव्यिमदं वचः ।
यिद िशंयोऽिस मे तूण वेतनं संूद यताम ् ॥३३॥
एकलव्यःतु त त्वा ूीयमाणोऽॄवीिददम ् ।
िकं ूय छािम भगवन्नाज्ञापयतु मां गुरुः ॥३४॥
न िह िकंिचददे यं मे गुरवे ॄ िव म ।
तमॄवी वयाङ्गु ो दिक्षणो द यतां मम ॥३५॥
एकलव्यःतु त त्वा वचो िोणःय दारुणम ् ।
ूितज्ञामात्मनो रक्षन्सत्ये च िनरतः सदा ॥३६॥
तथैव वदनःतथैवाद नमानसः ।
िछ वािवचायर् तं ूादा िोणायाङ्गु मात्मनः ॥३७॥
ततः परं तु नैषािदरङ्गुलीिभव्यर्कषर्त ।
न तथा स तु शीयोऽभू था पूव नरािधप ॥३८॥
ततोऽजुन
र् ः ूीतमना बभूव िवगतज्वरः ।
िोण सत्यवागासीन्नान्योऽ यभवदजुन
र् म ् ॥३९॥
िोणःय तु तदा िशंयौ गदायोग्यां िवशेषतः ।
दय
ु धन भीम कु णाम यग छताम ् ॥४०॥
अ त्थामा रहःयेषु सवंव यिधकोऽभवत ् ।
तथाित पुरुषानन्यान्त्सारुकौ यमजावुभौ ।
युिधि रो रथौे ः सवर्ऽ तु धनंजयः ॥४१॥
ूिथतः सागरान्तायां रथयूथपयूथपः ।
बुि योगबलोत्साहै ः सवार् ेषु च पाण्डवः ॥४२॥
अ े गुवन
र् ुरागे च िविश ोऽभवदजुन
र् ः ।
तु येंव ोपदे शेषु सौ वेन च वीयर्वान ् ।
एकः सवर्कुमाराणां बभूवाितरथोऽजुन
र् ः ॥४३॥
ूाणािधकं भीमसेनं कृ तिव ं धनंजयम ् ।

www.swargarohan.org
Mahabharata - 312 - Adi Parva

धातर्रा ा दरात्मानो
ु नामृंयन्त नरािधप ॥४४॥
तांःतु सवार्न्समानीय सवर्िव ासु िनि तान ् ।
िोणः ूहरणज्ञाने िजज्ञासुः पुरुषषर्भ ॥४५॥
कृ िऽमं भासमारोप्य वृक्षामे िशि पिभः कृ तम ् ।
अिवज्ञातं कुमाराणां लआयभूतमुपािदशत ् ॥४६॥
िोण उवाच
शीयं भवन्तः सव वै धनूंंयादाय सत्वराः ।
भासमेतं समुि ँय ित न्तां संिहतेषवः ॥४७॥
म ाक्यसमकालं च िशरोऽःय िविनपात्यताम ् ।
एकैकशो िनयोआयािम तथा कुरुत पुऽकाः ॥४८॥
वैशंपायन उवाच
ततो युिधि रं पूवम
र् व
ु ाचािङ्गरसां वरः ।
संधत्ःव बाणं दधर्
ु षर् म ाक्यान्ते िवमु च च ॥४९॥
ततो युिधि रः पूव धनुगर्ृ महारवम ् ।
तःथौ भासं समुि ँय गुरुवाक्यूचोिदतः ॥५०॥
ततो िवततधन्वानं िोणःतं कुरुनन्दनम ् ।
स मुहू तार्दवाचे
ु दं वचनं भरतषर्भ ॥५१॥
पँयःयेनं िमामःथं
ु भासं नरवरात्मज ।
पँयामीत्येवमाचाय ूत्युवाच युिधि रः ॥५२॥
स मुहू तार्िदव पुनि णःतं ूत्यभाषत ।
अथ वृक्षिममं मां वा ॅातॄन्वािप ूपँयिस ॥५३॥
तमुवाच स कौन्तेयः पँयाम्येनं वनःपितम ् ।
भवन्तं च तथा ॅातॄन्भासं चेित पुनः पुनः ॥५४॥
तमुवाचापसपित िोणोऽूीतमना इव ।
नैत छक्यं त्वया वे ं ु लआयिमत्येव कुत्सयन ् ॥५५॥
ततो दय
ु धनाद ंःतान्धातर्रा ान्महायशाः ।
तेनैव बमयोगेन िजज्ञासुः पयर्प ृ छत ॥५६॥
अन्यां िशंयान्भीमाद ुाज्ञ व
ै ान्यदे शजान ् ।
तथा च सव सव तत्पँयाम इित कुित्सताः ॥५७॥
ततो धनंजयं िोणः ःमयमानोऽ यभाषत ।
त्वयेदानीं ूहतर्व्यमेत लआयं िनशम्यताम ् ॥५८॥
म ाक्यसमकालं ते मो व्योऽऽ भवे छरः ।

www.swargarohan.org
Mahabharata - 313 - Adi Parva

िवतत्य कामुक
र् ं पुऽ ित तावन्मुहू तर्कम ् ॥५९॥
एवमु ः सव्यसाची मण्डलीकृ तकामुक
र् ः ।
तःथौ लआयं समुि ँय गुरुवाक्यूचोिदतः ॥६०॥
मुहू तार्िदव तं िोणःतथैव समभाषत ।
पँयःयेनं िःथतं भासं िमं
ु मामिप वेत्युत ॥६१॥
पँयाम्येनं भासिमित िोणं पाथ ऽ यभाषत ।
न तु वृक्षं भवन्तं वा पँयामीित च भारत ॥६२॥
ततः ूीतमना िोणो मुहू तार्िदव तं पुनः ।
ूत्यभाषत दधर्
ु षःर् पाण्डवानां रथषर्भम ् ॥६३॥
भासं पँयिस य े नं तथा ॄूिह पुनवर्चः ।
िशरः पँयािम भासःय न गाऽिमित सोऽॄवीत ् ॥६४॥
अजुन
र् ेनैवमु ःतु िोणो तनूरुहः ।
मु चःवेत्यॄवीत्पाथ स मुमोचािवचारयन ् ॥६५॥
ततःतःय नगःथःय क्षुरेण िनिशतेन ह ।
िशर उत्कृ त्य तरसा पातयामास पाण्डवः ॥६६॥
तिःमन्कमर्िण संिस े पयर् जत फ गुनम ् ।
मेने च िपदं
ु सं ये सानुबन्धं परािजतम ् ॥६७॥
कःयिच वथ कालःय सिशंयोऽिङ्गरसां वरः ।
जगाम गङ्गामिभतो मिज्जतुं भरतषर्भ ॥६८॥
अवगाढमथो िोणं सिलले सिललेचरः ।
माहो जमाह बलवा जङ्घान्ते कालचोिदतः ॥६९॥
स समथ ऽिप मोक्षाय िशंयान्सवार्नचोदयत ् ।
माहं हत्वा मोक्षय वं मािमित त्वरयिन्नव ॥७०॥
त ाक्यसमकालं तु बीभत्सुिनर्िशतैः शरै ः ।
आवापैः प चिभमार्हं मग्नमम्भःयताडयत ् ।
इतरे तु िवसंमढ
ू ाःतऽ तऽ ूपेिदरे ॥७१॥
तं च दृं वा िबयोपेतं िोणोऽमन्यत पाण्डवम ् ।
िविश ं सवर्िशंये यः ूीितमां ाभव दा ॥७२॥
स पाथर्बाणैबह
र् ु धा खण्डशः पिरकि पतः ।
माहः प चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ॥७३॥
अथाॄवीन्महात्मानं भार ाजो महारथम ् ।
गृहाणेदं महाबाहो िविश मितदधर्
ु रम ् ।

www.swargarohan.org
Mahabharata - 314 - Adi Parva

अ ं ॄ िशरो नाम सूयोगिनवतर्नम ् ॥७४॥


न च ते मानुषेंवेतत्ूयो व्यं कथंचन ।
जगि िनदर् हेदेतद पतेजिस पािततम ् ॥७५॥
असामान्यिमदं तात लोकेंव ं िनग ते ।
त ारयेथाः ूयतः शृणु चेदं वचो मम ॥७६॥
बाधेतामानुषः शऽुयद
र् ा त्वां वीर क न ।
त धाय ूयु जीथाःतदा िमदमाहवे ॥७७॥
तथेित तत्ूितौुत्य बीभत्सुः स कृ ता जिलः ।
जमाह परमा ं तदाह चैनं पुनगुरु
र् ः ।
भिवता त्वत्समो नान्यः पुमाँ लोके धनुधरर् ः ॥७८॥
* * *
१२४. वैशंपायन उवाच
कृ ता ान्धातर्रा ां पाण्डु पुऽां भारत ।
दृं वा िोणोऽॄवीिाजन्धृतरा ं जने रम ् ॥०१॥
कृ पःय सोमद ःय बा कःय च धीमतः ।
गाङ्गेयःय च सांिन ये व्यासःय िवदरःय
ु च ॥०२॥
राजन्संूा िव ाःते कुमराः कुरुस म ।
ते दशर्येयुः ःवां िशक्षां राजन्ननुमते तव ॥०३॥
ततोऽॄवीन्महाराजः ू ेनान्तरात्मना ।
भार ाज महत्कमर् कृ तं ते ि जस म ॥०४॥
यदा तु मन्यसे कालं यिःमन्दे शे यथा यथा ।
तथा तथा िवधानाय ःवयमाज्ञापयःव माम ् ॥०५॥
ःपृहयाम्य िनवदात्पुरुषाणां सचक्षुषाम ् ।
अ हे तोः पराबान्तान्ये मे िआयिन्त पुऽकान ् ॥०६॥
क्ष यर् रुराचाय
ु ॄवीित कुरु त था ।
न ह दृशं िूयं मन्ये भिवता धमर्वत्सल ॥०७॥
ततो राजानमामन् य िवदरानु
ु गतो बिहः ।
भार ाजो महाूाज्ञो मापयामास मेिदनीम ् ।
समामवृक्षां िनगुर् मामुदक्ूवणसंिःथताम ् ॥०८॥
तःयां भूमौ बिलं चबे ितथौ नक्षऽपूिजते ।
अवघु ं पुरे चािप तदथ वदतां वर ॥०९॥
रङ्गभूमौ सुिवपुलं शा दृ ं यथािविध ।

www.swargarohan.org
Mahabharata - 315 - Adi Parva

ूेक्षागारं सुिविहतं चबुःतऽ च िशि पनः ।


राज्ञः सवार्युधोपेतं ीणां चैव नरषर्भ ॥१०॥
म चां कारयामासुःतऽ जानपदा जनाः ।
िवपुलानु लयोपेताि शिबका महाधनाः ॥११॥
तिःमंःततोऽहिन ूा े राजा ससिचवःतदा ।
भींमं ूमुखतः कृ त्वा कृ पं चाचायर्स मम ् ॥१२॥
मु ाजालपिरिक्ष ं वैडूयर्मिणभूिषतम ् ।
शातकुम्भमयं िदव्यं ूेक्षागारमुपागमत ् ॥१३॥
गान्धार च महाभागा कुन्ती च जयतां वर ।
ि य सवार् या राज्ञः सूेंयाः सपिर छदाः ।
हषार्दारुरुहमर्
ु चान्मेरुं दे वि यो यथा ॥१४॥
ॄा णक्षिऽया ं च चातुवण्
र् य पुरा ितम
ु ् ।
दशर्नेप्सु सम यागात्कुमाराणां कृ ता ताम ् ॥१५॥
ूवािदतै वािदऽैजन
र् कौतूहलेन च ।
महाणर्व इव क्षु धः समाजः सोऽभव दा ॥१६॥
ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान ् ।
शुक्लकेशः िसतँमौुः शुक्लमा यानुलेपनः ॥१७॥
रङ्गम यं तदाचायर्ः सपुऽः ूिववेश ह ।
नभो जलधरै ह नं साङ्गारक इवांशुमान ् ॥१८॥
स यथासमयं चबे बिलं बलवतां वरः ।
ॄा णां ाऽ मन्ऽज्ञान्वाचयामास मङ्गलम ् ॥१९॥
अथ पुण्याहघोषःय पुण्यःय तदनन्तरम ् ।
िविवशुिवर्िवधं गृ श ोपकरणं नराः ॥२०॥
ततो ब तनुऽाणा ब कआया महाबलाः ।
ब तूणाः सधनुषो िविवशुभरर् तषर्भाः ॥२१॥
अनुज्ये ं च ते तऽ युिधि रपुरोगमाः ।
चबुर ं महावीयार्ः कुमाराः परमा तम
ु ् ॥२२॥
केिच छराक्षेपभयाि छरांःयवननािमरे ।
मनुजा धृ मपरे वीक्षां चबुः सिवःमयाः ॥२३॥
ते ःम लआयािण िविवधुबार्णन
ै ार्माङ्कशोिभतैः ।
िविवधैलार्घवोत्सृ रु
ै न्तो वािजिभिर् त
ु म् ॥२४॥
तत्कुमारबलं तऽ गृह तशरकामुक
र् म ् ।

www.swargarohan.org
Mahabharata - 316 - Adi Parva

गन्धवर्नगराकारं ूेआय ते िविःमताभवन ् ॥२५॥


सहसा चुबुशुःतऽ नराः शतसहॐशः ।
िवःमयोत्फु लनयनाः साधु साि वित भारत ॥२६॥
कृ त्वा धनुिष ते मागार्ुथचयार्सु चासकृ त ् ।
गजपृ ेऽ पृ े च िनयु े च महाबलाः ॥२७॥
गृह तख गचमार्णःततो भूयः ूहािरणः ।
त्सरुमागार्न्यथोि ां ेरुः सवार्सु भूिमषु ॥२८॥
लाघवं सौ वं शोभां िःथरत्वं दृढमुि ताम ् ।
ददृशुःतऽ सवषां ूयोगे ख गचमर्णाम ् ॥२९॥
अथ तौ िनत्यसं ौ सुयोधनवृकोदरौ ।
अवतीण गदाहःतावेकशृङ्गािववाचलौ ॥३०॥
ब कआयौ महाबाहू पौरुषे पयर्विःथतौ ।
बृंहन्तौ वािशताहे तोः समदािवव कु जरौ ॥३१॥
तौ ूदिक्षणसव्यािन मण्डलािन महाबलौ ।
चेरतुिनर्मल
र् गदौ समदािवव गोवृषौ ॥३२॥
िवदरो
ु धृतरा ाय गान्धाय पाण्डवारिणः ।
न्यवेदयेतां तत्सव कुमाराणां िवचेि तम ् ॥३३॥
* * *
१२५. वैशंपायन उवाच
कुरुराजे च रङ्गःथे भीमे च बिलनां वरे ।
पक्षपातकृ तःनेहः स ि धेवाभवज्जनः ॥०१॥
हा वीर कुरुराजेित हा भीमेित च नदर् ताम ् ।
पुरुषाणां सुिवपुलाः ूणादाः सहसोित्थताः ॥०२॥
ततः क्षु धाणर्विनभं रङ्गमालोक्य बुि मान ् ।
भार ाजः िूयं पुऽम त्थामानमॄवीत ् ॥०३॥
वारयैतौ महावीय कृ तयोग्यावुभाविप ।
मा भूिङ्गूकोपोऽयं भीमदय
ु धनो वः ॥०४॥
ततःतावु तगदौ गुरुपुऽेण वािरतौ ।
युगान्तािनलसंक्षु धौ महावेगािववाणर्वौ ॥०५॥
ततो रङ्गाङ्गणगतो िोणो वचनमॄवीत ् ।
िनवायर् वािदऽगणं महामेघिनभःवनम ् ॥०६॥
यो मे पुऽाित्ूयतरः सवार् िवदषां
ु वरः ।

www.swargarohan.org
Mahabharata - 317 - Adi Parva

ऐिन्ििरन्िानुजसमः स पाथ दृँयतािमित ॥०७॥


आचायर्वचनेनाथ कृ तःवःत्ययनो युवा ।
ब गोधाङ्गुिलऽाणः पूणत
र् ूणः सकामुक
र् ः ॥०८॥
का चनं कवचं िबॅत्ूत्यदृँयत फ गुनः ।
साकर्ः सेन्िायुधतिडत्ससं य इव तोयदः ॥०९॥
ततः सवर्ःय रङ्गःय समुित्प जोऽभवन्महान ् ।
ूावा न्त च वा ािन सशङ्खािन समन्ततः ॥१०॥
एष कुन्तीसुतः ौीमानेष पाण्डवम यमः ।
एष पुऽो महे न्िःय कु णामेष रिक्षता ॥११॥
एषोऽ िवदषां
ु ौे एष धमर्भत
ृ ां वरः ।
एष शीलवतां चािप शीलज्ञानिनिधः परः ॥१२॥
इत्येवमतुला वाचः शृण्वन्त्याः ूेक्षकेिरताः ।
कुन्त्याः ूःनवसंिमौैरॐैः िक्लन्नमुरोऽभवत ् ॥१३॥
तेन श दे न महता पूणौ
र् िु तरथाॄवीत ् ।
धृतरा ो नरौे ो िवदरंु मानसः ॥१४॥
क्ष ः क्षु धाणर्विनभः िकमेष सुमहाःवनः ।
सहसैवोित्थतो रङ्गे िभन्दिन्नव नभःतलम ् ॥१५॥
िवदरु उवाच
एष पाथ महाराज फ गुनः पाण्डु नन्दनः ।
अवतीणर्ः सकवचःतऽैष सुमहाःवनः ॥१६॥
धृतरा उवाच
धन्योऽःम्यनुगह
ृ तोऽिःम रिक्षतोऽिःम महामते ।
पृथारिणसमु तै
ू ि िभः पाण्डववि िभः ॥१७॥
वैशंपायन उवाच
तिःमन्समुिदते रङ्गे कथंिचत्पयर्विःथते ।
दशर्यामास बीभत्सुराचायार्द लाघवम ् ॥१८॥
आग्नेयेनासृज ि ं वारुणेनासृजत्पयः ।
वायव्येनासृज ायुं पाजर्न्येनासृज नान ् ॥१९॥
भौमेन ूािवश िमं
ू पावर्तेनासृजि र न ् ।
अन्तधार्नेन चा ेण पुनरन्तिहर् तोऽभवत ् ॥२०॥
क्षणात्ूांशुः क्षणा ीःवः क्षणा च रथधूगत
र् ः ।
क्षणेन रथम यःथः क्षणेनावापतन्मह म ् ॥२१॥

www.swargarohan.org
Mahabharata - 318 - Adi Parva

सुकुमारं च सूआमं च गुरुं चािप गुरुिूयः ।


सौ वेनािभसंयु ः सोऽिव यि िवधैः शरै ः ॥२२॥
ॅमत वराहःय लोहःय ूमुखे समम ् ।
प च बाणानसंस ान्स मुमोचैकबाणवत ् ॥२३॥
गव्ये िवषाणकोशे च चले रज्ज्ववलिम्बते ।
िनचखान महावीयर्ः सायकानेकिवंशितम ् ॥२४॥
इत्येवमािद सुमहत्ख गे धनुिष चाभवत ् ।
गदायां श कुशलो दशर्नािन व्यदशर्यत ् ॥२५॥
ततः समा भूिय े तिःमन्कमर्िण भारत ।
मन्द भूते समाजे च वािदऽःय च िनःवने ॥२६॥
ारदे शात्समु तो
ू माहात्म्य बलसूचकः ।
वळिनंपेषसदृशः शुौव
ु े भुजिनःवनः ॥२७॥
द यर्न्ते िकं नु िगरयः िकं िःव िमिवर्
ू द यर्ते ।
िकं िःवदापूयत
र् े व्योम जलभारघनैघन
र् ैः ॥२८॥
रङ्गःयैवं मितरभूत्क्षणेन वसुधािधप ।
ारं चािभमुखाः सव बभूवुः ूेक्षकाःतदा ॥२९॥
प चिभॅार्तिृ भः पाथि णः पिरवृतो बभौ ।
प चतारे ण संयु ः सािवऽेणेव चन्िमाः ॥३०॥
अ त्थाम्ना च सिहतं ॅातॄणां शतमूिजर्तम ् ।
दय
ु धनमिमऽ नमुित्थतं पयर्वारयत ् ॥३१॥
स तैःतदा ॅातृिभरु तायुधव
ै त
र्ृ ो गदापािणरविःथतैः िःथतः ।
बभौ यथा दानवसंक्षये पुरा पुरंदरो दे वगणैः समावृतः ॥३२॥
* * *
१२६. वैशंपायन उवाच
द ेऽवकाशे पुरुषैिवर्ःमयोत्फु ललोचनैः ।
िववेश रङ्गं िवःतीण कणर्ः परपुरंजयः ॥०१॥
सहजं कवचं िबॅत्कुण्डलो ोितताननः ।
सधनुबर् िनि श
ं ः पादचार व पवर्तः ॥०२॥
कन्यागभर्ः पृथुयशाः पृथायाः पृथल
ु ोचनः ।
तीआणांशोभार्ःकरःयांशः कण ऽिरगणसूदनः ॥०३॥
िसंहषर्भगजेन्िाणां तु यवीयर्पराबमः ।
द ि कािन्त िु तगुणःै सूयन्दज्वलनोपमः
ु ॥०४॥

www.swargarohan.org
Mahabharata - 319 - Adi Parva

ूांशुः कनकतालाभः िसंहसंहननो युवा ।


असं येयगुणः ौीमान्भाःकरःयात्मसंभवः ॥०५॥
स िनर आय महाबाहःु सवर्तो रङ्गमण्डलम ् ।
ूणामं िोणकृ पयोनार्त्यादृतिमवाकरोत ् ॥०६॥
स सामाजजनः सव िन लः िःथरलोचनः ।
कोऽयिमत्यागतक्षोभः कौतूहलपरोऽभवत ् ॥०७॥
सोऽॄवीन्मेघधीरे ण ःवरे ण वदतां वरः ।
ॅाता ॅातरमज्ञातं सािवऽः पाकशासिनम ् ॥०८॥
पाथर् य े कृ तं कमर् िवशेषवदहं ततः ।
किरंये पँयतां नॄणां मात्मना िवःमयं गमः ॥०९॥
असमा े ततःतःय वचने वदतां वर ।
यन्ऽोित्क्ष इव िक्षूमु ःथौ सवर्तो जनः ॥१०॥
ूीित पुरुषव्याय दय
ु धनमथाःपृशत ् ।
॑ बोध बीभत्सुं क्षणेनान्विवश च ह ॥११॥
ततो िोणा यनुज्ञातः कणर्ः िूयरणः सदा ।
यत्कृ तं तऽ पाथन त चकार महाबलः ॥१२॥
अथ दय
ु धनःतऽ ॅातृिभः सह भारत ।
कण पिरंवज्य मुदा ततो वचनमॄवीत ् ॥१३॥
ःवागतं ते महाबाहो िदं या ूा ोऽिस मानद ।
अहं च कुरुराज्यं च यथे मुपभुज्यताम ् ॥१४॥
कणर् उवाच
कृ तं सवण मेऽन्येन सिखत्वं च त्वया वृणे ।
न् यु ं च पाथन कतुिर् म छािम भारत ॥१५॥
दय
ु धन उवाच
भुङ्आव भोगान्मया साध बन्धूनां िूयकृ व ।
द ु र् दां कुरु सवषां मूि नर् पादमिरं दम ॥१६॥
वैशंपायन उवाच
ततः िक्ष िमवात्मानं मत्वा पाथ ऽ यभाषत ।
कण ॅातृसमूहःय म येऽचलिमव िःथतम ् ॥१७॥
अनाहतोपसृ
ू ानामनाहतोपजि
ू पनाम ् ।
ये लोकाःतान्हतः कणर् मया त्वं ूितपत्ःयसे ॥१८॥
कणर् उवाच

www.swargarohan.org
Mahabharata - 320 - Adi Parva

रङ्गोऽयं सवर्सामान्यः िकमऽ तव फ गुन ।


वीयर्ौे ा राजन्या बलं धम ऽनुवतर्ते ॥१९॥
िकं क्षेपैदर्ब
ु ल
र् ा ासैः शरै ः कथय भारत ।
गुरोः समक्षं याव े हराम्य िशरः शरै ः ॥२०॥
वैशंपायन उवाच
ततो िोणा यनुज्ञातः पाथर्ः परपुरंजयः ।
ॅातृिभःत्वरयाि ो रणायोपजगाम तम ् ॥२१॥
ततो दय
ु धनेनािप सॅाऽा समरो तः ।
पिरंव ः िःथतः कणर्ः ूगृ सशरं धनुः ॥२२॥
ततः सिव त्
ु ःतिनतैः सेन्िायुधपुरोजवैः ।
आवृतं गगनं मेघैबल
र् ाकापिङ् हािसिभः ॥२३॥
ततः ःनेहा िरहयं दृं वा रङ्गावलोिकनम ् ।
भाःकरोऽप्यनयन्नाशं समीपोपगतान्घनान ् ॥२४॥
मेघ छायोपगूढःतु ततोऽदृँयत पाण्डवः ।
सूयार्तपपिरिक्ष ः कण ऽिप समदृँयत ॥२५॥
धातर्रा ा यतः कणर्ःतिःमन्दे शे व्यविःथताः ।
भार ाजः कृ पो भींमो यतः पाथर्ःततोऽभवन ् ॥२६॥
ि धा रङ्गः समभवत् ीणां ै धमजायत ।
कुिन्तभोजसुता मोहं िवज्ञाताथार् जगाम ह ॥२७॥
तां तथा मोहसंपन्नां िवदरः
ु सवर्धमर्िवत ् ।
कुन्तीमा ासयामास ूोआयाि न्दनोिक्षतैः ॥२८॥
ततः ूत्यागतूाणा तावुभाविप दं िशतौ ।
पुऽौ दृं वा सुसत
ं ा नान्वप त िकंचन ॥२९॥
तावु तमहाचापौ कृ पः शार तोऽॄवीत ् ।
न् यु समाचारे कुशलः सवर्धमर्िवत ् ॥३०॥
अयं पृथायाःतनयः कनीयान्पाण्डु नन्दनः ।
कौरवो भवता साध न् यु ं किरंयित ॥३१॥
त्वमप्येवं महाबाहो मातरं िपतरं कुलम ् ।
कथयःव नरे न्िाणां येषां त्वं कुलवधर्नः ।
ततो िविदत्वा पाथर्ःत्वां ूितयोत्ःयित वा न वा ॥३२॥
एवमु ःय कणर्ःय ोीडावनतमाननम ् ।
बभौ वषार्म्बुिभः िक्लन्नं प मागिलतं यथा ॥३३॥

www.swargarohan.org
Mahabharata - 321 - Adi Parva

दय
ु धन उवाच
आचायर् िऽिवधा योनी राज्ञां शा िविन ये ।
तत्कुलीन शूर सेनां य ूकषर्ित ॥३४॥
य यं फ गुनो यु े नाराज्ञा यो िम
ु छित ।
तःमादे षोऽङ्गिवषये मया राज्येऽिभिष यते ॥३५॥
वैशंपायन उवाच
ततःतिःमन्क्षणे कणर्ः सलाजकुसुमघ
ै ट
र् ै ः ।
का चनैः का चने पीठे मन्ऽिवि मर्हारथः ।
अिभिष ोऽङ्गराज्ये स िौया यु ो महाबलः ॥३६॥
स छऽवालव्यजनो जयश दान्तरे ण च ।
उवाच कौरवं राजा राजानं तं वृषःतदा ॥३७॥
अःय राज्यूदानःय सदृशं िकं ददािन ते ।
ूॄूिह राजशादर् ल
ू कतार् िःम तथा नृप ।
अत्यन्तं स यिम छामीत्याह तं स सुयोधनः ॥३८॥
एवमु ःततः कणर्ःतथेित ूत्यभाषत ।
हषार् चोभौ समाि ंय परां मुदमवापतुः ॥३९॥
* * *
१२७. वैशंपायन उवाच
ततः ॐःतो रपटः सूःवेदः सवेपथुः ।
िववेशािधरथो रङ्गं यि ूाणो यिन्नव ॥०१॥
तमालोक्य धनुःत्यक्त्वा िपतृगौरवयिन्ऽतः ।
कण ऽिभषेकािर् िशराः िशरसा समवन्दत ॥०२॥
ततः पादावव छा पटान्तेन ससंॅमः ।
पुऽेित पिरपूणार्थम
र् ॄवीिथसारिथः ॥०३॥
पिरंवज्य च तःयाथ मूधार्नं ःनेहिवक्लवः ।
अङ्गराज्यािभषेकािर् मौुिभः िसिषचे पुनः ॥०४॥
तं दृं वा सूतपुऽोऽयिमित िनि त्य पाण्डवः ।
भीमसेनःतदा वाक्यमॄवीत्ूहसिन्नव ॥०५॥
न त्वमहर् िस पाथन सूतपुऽ रणे वधम ् ।
कुलःय सदृशःतूण ूतोदो गृ तां त्वया ॥०६॥
अङ्गराज्यं च नाहर् ःत्वमुपभो ुं नराधम ।
ा हताशसमीपःथं
ु पुरोडाशिमवा वरे ॥०७॥

www.swargarohan.org
Mahabharata - 322 - Adi Parva

एवमु ःततः कणर्ः िकंिचत्ूःफुिरताधरः ।


गगनःथं िविनः ःय िदवाकरमुदैक्षत ॥०८॥
ततो दय
ु धनः कोपादत्पपात
ु महाबलः ।
ॅातृप वना ःमान्मदोत्कट इव ि पः ॥०९॥
सोऽॄवी मकमार्णं भीमसेनमविःथतम ् ।
वृकोदर न यु ं ते वचनं व ु मीदृशम ् ॥१०॥
क्षिऽयाणां बलं ज्ये ं यो व्यं क्षऽबन्धुना ।
शूराणां च नद नां च ूभवा दिवर्
ु दाः िकल ॥११॥
सिललादित्थतो
ु वि यन व्या ं चराचरम ् ।
दधीचःयािःथतो वळं कृ तं दानवसूदनम ् ॥१२॥
आग्नेयः कृ ि कापुऽो रौिो गाङ्गेय इत्यिप ।
ौूयते भगवान्दे वः सवर्गु मयो गुहः ॥१३॥
क्षिऽया य ये जाता ॄा णाःते च िवौुताः ।
आचायर्ः कलशाज्जातः शरःतम्बा रुः
ु कृ पः ।
भवतां च यथा जन्म तदप्यागिमतं नृपैः ॥१४॥
सकुण्डलं सकवचं िदव्यलक्षणलिक्षतम ् ।
कथमािदत्यसंकाशं मृगी व्यायं जिनंयित ॥१५॥
पृिथवीराज्यमह ऽयं नाङ्गराज्यं नरे रः ।
अनेन बाहवीयण
ु मया चाज्ञानुवितर्ना ॥१६॥
यःय वा मनुजःयेदं न क्षान्तं मि चेि तम ् ।
रथमारु प यां वा िवनामयतु कामुक
र् म ् ॥१७॥
ततः सवर्ःय रङ्गःय हाहाकारो महानभूत ् ।
साधुवादानुसब
ं ः सूयर् ाःतमुपागमत ् ॥१८॥
ततो दय
ु धनः कणर्मालम् याथ करे नृप ।
द िपकािग्नकृ तालोकःतःमािङ्गाि िनयर्यौ ॥१९॥
पाण्डवा सहिोणाः सकृ पा िवशां पते ।
भींमेण सिहताः सव ययुः ःवं ःवं िनवेशनम ् ॥२०॥
अजुन
र् ेित जनः कि त्कि त्कणित भारत ।
कि य
ु धनेत्येवं ॄुवन्तः ूिःथताःतदा ॥२१॥
कुन्त्या ूत्यिभज्ञाय िदव्यलक्षणसूिचतम ् ।
पुऽमङ्गे रं ःनेहा छन्ना ूीितरवधर्त ॥२२॥
दय
ु धनःयािप तदा कणर्मासा पािथर्व ।

www.swargarohan.org
Mahabharata - 323 - Adi Parva

भयमजुन
र् सांजातं िक्षूमन्तरधीयत ॥२३॥
स चािप वीरः कृ तश िनौमः परे ण साम्ना यवदत्सुयोधनम ् ।
युिधि रःयाप्यभव दा मितनर् कणर्तु योऽिःत धनुधरर् ः िक्षतौ ॥२४॥
* * *
१२८. वैशंपायन उवाच
ततः िशंयान्समानीय आचायार्थम
र् चोदयत ् ।
िोणः सवार्नशेषेण दिक्षणाथ मह पते ॥०१॥
पा चालराजं िपदं
ु गृह त्वा रणमूधिर् न ।
पयार्नयत भिं वः सा ःयात्परमदिक्षणा ॥०२॥
तथेत्युक्त्वा तु ते सव रथैःतूण ूहािरणः ।
आचायर्धनदानाथ िोणेन सिहता ययुः ॥०३॥
ततोऽिभजग्मुः पा चालािन्न नन्तःते नरषर्भाः ।
ममृदःतःय
ु नगरं िपदःय
ु महौजसः ॥०४॥
ते यज्ञसेनं िपदं
ु गृह त्वा रणमूधिर् न ।
उपाज॑ःु सहामात्यं िोणाय भरतषर्भाः ॥०५॥
भग्नदप तधनं तथा च वशमागतम ् ।
स वैरं मनसा यात्वा िोणो िप
ु दमॄवीत ् ॥०६॥
ूमृ तरसा रा ं पुरं ते मृिदतं मया ।
ूाप्य जीविुपुवशं सिखपूव िकिमंयते ॥०७॥
एवमुक्त्वा ूहःयैनं िनि त्य पुनरॄवीत ् ।
मा भैः ूाणभयािाजन्क्षिमणो ॄा णा वयम ् ॥०८॥
आौमे ब िडतं य ु त्वया बा ये मया सह ।
तेन संविधर्तः ःनेहःत्वया मे क्षिऽयषर्भ ॥०९॥
ूाथर्येयं त्वया स यं पुनरे व नरषर्भ ।
वरं ददािम ते राजुाज्यःयाधर्मवाप्नुिह ॥१०॥
अराजा िकल नो राज्ञां सखा भिवतुमहर् ित ।
अतः ूयिततं राज्ये यज्ञसेन मया तव ॥११॥
राजािस दिक्षणे कूले भागीर याहमु रे ।
सखायं मां िवजानीिह पा चाल यिद मन्यसे ॥१२॥
िपद
ु उवाच
अना यर्िमदं ॄ िन्वबान्तेषु महात्मसु ।
ूीये त्वयाहं त्व ूीितिम छािम शा तीम ् ॥१३॥

www.swargarohan.org
Mahabharata - 324 - Adi Parva

वैशंपायन उवाच
एवमु ःतु तं िोणो मोक्षयामास भारत ।
सत्कृ त्य चैनं ूीतात्मा राज्याध ूत्यपादयत ् ॥१४॥
माकन्द मथ गङ्गायाःतीरे जनपदायुताम ् ।
सोऽ यावस नमनाः कािम्प यं च पुरो मम ् ।
दिक्षणां व
ै पा चालान्याव चमर्ण्वती नद ॥१५॥
िोणेन वैरं िपदः
ु संःमरन्न शशाम ह ।
क्षाऽेण च बलेनाःय नापँयत्स पराजयम ् ॥१६॥
ह नं िविदत्वा चात्मानं ॄा णेन बलेन च ।
पुऽजन्म पर प्सन्वै स राजा तदधारयत ् ।
अिह छऽं च िवषयं िोणः समिभप त ॥१७॥
एवं राजन्निह छऽा पुर जनपदायुता ।
युिध िनिजर्त्य पाथन िोणाय ूितपािदता ॥१८॥
* * *
१२९. वैशंपायन उवाच
ूाणािधकं भीमसेनं कृ तिव ं धनंजयम ् ।
दय
ु धनो लक्षियत्व पयर्तप्यत दमर्
ु ितः ॥०१॥
ततो वैकतर्नः कणर्ः शकुिन ािप सौबलः ।
अनेकैर युपायैःताि जघांसिन्त ःम पाण्डवान ् ॥०२॥
पाण्डवा ािप तत्सव ूत्यजानन्निरं दमाः ।
उ ावनमकुवर्न्तो िवदरःय
ु मते िःथताः ॥०३॥
गुणःै समुिदतान्दृं वा पौराः पाण्डु सुतांःतदा ।
कथयिन्त ःम संभय
ू चत्वरे षु सभासु च ॥०४॥
ूज्ञाचक्षुरचक्षुं वा तरा
ृ ो जने रः ।
राज्यमूा वान्पूव स कथं नृपितभर्वेत ् ॥०५॥
तथा भींमः शांतनवः सत्यसंधो महाोतः ।
ूत्या याय पुरा राज्यं ना जातु मह ंयित ॥०६॥
ते वयं पाण्डवं ज्ये ं तरुणं वृ शीिलनम ् ।
अिभिष चाम सा व सत्यं करुणवेिदनम ् ॥०७॥
स िह भींमं शांतनवं धृतरा ं च धमर्िवत ् ।
सपुऽं िविवधैभ गैय जियंयित पूजयन ् ॥०८॥
तेषां दय
ु धनः ौुत्वा तािन वाक्यािन भाषताम ् ।

www.swargarohan.org
Mahabharata - 325 - Adi Parva

युिधि रानुर ानां पयर्तप्यत दमर्


ु ितः ॥०९॥
स तप्यमानो द ु ात्मा तेषां वाचो न चक्षमे ।
ईंयर्या चािभसंत ो धृतरा मुपागमत ् ॥१०॥
ततो िवरिहतं दृं वा िपतरं ूितपूज्य सः ।
पौरानुरागसंत ः प ािददमभाषत ॥११॥
ौुता मे ज पतां तात पौराणामिशवा िगरः ।
त्वामनादृत्य भींमं च पितिम छिन्त पाण्डवम ् ॥१२॥
मतमेत च भींमःय न स राज्यं बुभष
ू ित ।
अःमाकं तु परां पीडां िचक षर्िन्त पुरे जनाः ॥१३॥
िपतृतः ूा वाुाज्यं पाण्डु रात्मगुणःै पुरा ।
त्वमप्यगुणसंयोगात्ूा ं राज्यं न ल धवान ् ॥१४॥
स एष पाण्डोदार्या ं यिद ूाप्नोित पाण्डवः ।
तःय पुऽो ीुवं ूा ःतःय तःयेित चापरः ॥१५॥
ते वयं राजवंशेन ह नाः सह सुतैरिप ।
अवज्ञाता भिवंयामो लोकःय जगतीपते ॥१६॥
सततं िनरयं ूा ाः परिपण्डोपजीिवनः ।
न भवेम यथा राजंःतथा शीयं िवधीयताम ् ॥१७॥
अभिवंयः िःथरो राज्ये यिद िह त्वं पुरा नृप ।
ीुवं ूाप्ःयाम च वयं राज्यमप्यवशे जने ॥१८॥
* * *
१३०. वैशंपायन उवाच
धृतरा ःतु पुऽःय ौुत्वा वचनमीदृशम ् ।
मुहू तर्िमव संिचन्त्य दय
ु धनमथाॄवीत ् ॥०१॥
धमर्िनत्यः सदा पाण्डु मर्मासीित्ूयकृ ि तः ।
सवषु ज्ञाितषु तथा मिय त्वासीि शेषतः ॥०२॥
नाःय िकंिचन्न जानािम भोजनािद िचक िषर्तम ् ।
िनवेदयित िनत्यं िह मम राज्यं धृतोतः ॥०३॥
तःय पुऽो यथा पाण्डु ःतथा धमर्परायणः ।
गुणवाँ लोकिव यातः पौराणां च सुसम
ं तः ॥०४॥
स कथं शक्यमःमािभरपब ु ं बलािदतः ।
िपतृपैतामहािाज्यात्ससहायो िवशेषतः ॥०५॥
भृता िह पाण्डु नामात्या बलं च सततं भृतम ् ।

www.swargarohan.org
Mahabharata - 326 - Adi Parva

भृताः पुऽा पौऽा तेषामिप िवशेषतः ॥०६॥


ते पुरा सत्कृ ताःतात पाण्डु ना पौरवा जनाः ।
कथं युिधि रःयाथ न नो हन्युः सबान्धवान ् ॥०७॥
दय
ु धन उवाच
एवमेतन्मया तात भािवतं दोषमात्मिन ।
दृं वा ूकृ तयः सवार् अथर्मानेन योिजताः ॥०८॥
ीुवमःमत्सहायाःते भिवंयिन्त ूधानतः ।
अथर्वगर्ः सहामात्यो मत्संःथोऽ मह पते ॥०९॥
स भवान्पाण्डवानाशु िववासियतुमहर् ित ।
मृदनै
ु वा युपायेन नगरं वारणावतम ् ॥१०॥
यदा ूिति तं राज्यं मिय राजन्भिवंयित ।
तदा कुन्ती सहापत्या पुनरे ंयित भारत ॥११॥
धृतरा उवाच
दय
ु धन ममाप्येत िृ द संपिरवतर्ते ।
अिभूायःय पापत्वान्नैत ु िववृणोम्यहम ् ॥१२॥
न च भींमो न च िोणो न क्ष ा न च गौतमः ।
िववाःयमानान्कौन्तेयाननुमः
ं यिन्त किहर् िचत ् ॥१३॥
समा िह कौरवेयाणां वयमेते च पुऽक ।
नैते िवषमिम छे युधम
र् य
र् ु ा मनिःवनः ॥१४॥
ते वयं कौरवेयाणामेतेषां च महात्मनाम ् ।
कथं न व यतां तात ग छे म जगतःतथा ॥१५॥
दय
ु धन उवाच
म यःथः सततं भींमो िोणपुऽो मिय िःथतः ।
यतः पुऽःततो िोणो भिवता नाऽ सांशयः ॥१६॥
कृ पः शार त व
ै यत एते ऽयःततः ।
िोणं च भािगनेयं च न स त्यआयित किहर् िचत ् ॥१७॥
क्ष ाथर्ब ःत्वःमाकं ू छन्नं तु यतः परे ।
न चैकः स समथ ऽःमान्पाण्डवाथ ूबािधतुम ् ॥१८॥
स िवौ धः पाण्डु पुऽान्सह माऽा िववासय ।
वारणावतम व
ै नाऽ दोषो भिवंयित ॥१९॥
िविनिकरणं घोरं िद श यिमवािपर्तम ् ।
शोकपावकमु तं
ू कमर्णत
ै ेन नाशय ॥२०॥

www.swargarohan.org
Mahabharata - 327 - Adi Parva

* * *
१३१. वैशंपायन उवाच
ततो दय
ु धनो राजा सवार्ःताः ूकृ तीः शनैः ।
अथर्मानूदाना यां संजहार सहानुजः ॥०१॥
धृतरा ूयु ाःतु केिचत्कुशलमिन्ऽणः ।
कथयां चिबरे रम्यं नगरं वारणावतम ् ॥०२॥
अयं समाजः सुमहाुमणीयतमो भुिव ।
उपिःथतः पशुपतेनग
र् रे वारणावते ॥०३॥
सवर्र समाक ण पुंसां दे शे मनोरमे ।
इत्येवं धृतरा ःय वचना चिबरे कथाः ॥०४॥
क यमाने तथा रम्ये नगरे वारणावते ।
गमने पाण्डु पुऽाणां जज्ञे तऽ मितनृप
र् ॥०५॥
यदा त्वमन्यत नृपो जातकौतूहला इित ।
उवाचैनानथ तदा पाण्डवानिम्बकासुतः ॥०६॥
ममेमे पुरुषा िनत्यं कथयिन्त पुनः पुनः ।
रमणीयतरं लोके नगरं वारणावतम ् ॥०७॥
ते तात यिद मन्य वमुत्सवं वारणावते ।
सगणाः सानुयाऽा िवहर वं यथामराः ॥०८॥
ॄा णे य र ािन गायने य सवर्शः ।
ूय छ वं यथाकामं दे वा इव सुवचर्सः ॥०९॥
कंिचत्कालं िव त्यैवमनुभय
ू परां मुदम ् ।
इदं वै हािःतनपुरं सुिखनः पुनरे ंयथ ॥१०॥
धृतरा ःय तं काममनुबु वा युिधि रः ।
आत्मन ासहायत्वं तथेित ूत्युवाच तम ् ॥११॥
ततो भींमं महाूाज्ञं िवदरंु च महामितम ् ।
िोणं च बाि कं चैव सोमद ं च कौरवम ् ॥१२॥
कृ पमाचायर्पुऽं च गान्धार ं च यशिःवनीम ् ।
युिधि रः शनैद नमुवाचेदं वचःतदा ॥१३॥
रमणीये जनाक ण नगरे वारणावते ।
सगणाःतात वत्ःयामो धृतरा ःय शासनात ् ॥१४॥
ूसन्नमनसः सव पुण्या वाचो िवमु चत ।
आशीिभर्विर् धर्तानःमान्न पापं ूसिहंयित ॥१५॥

www.swargarohan.org
Mahabharata - 328 - Adi Parva

एवमु ाःतु ते सव पाण्डु पुऽेण कौरवाः ।


ूसन्नवदना भूत्वा तेऽ यवतर्न्त पाण्डवान ् ॥१६॥
ःवःत्यःतु वः पिथ सदा भूते य व
ै सवर्शः ।
मा च वोऽःत्वशुभं िकंिचत्सवर्तः पाण्डु नन्दनाः ॥१७॥
ततः कृ तःवःत्ययना राज्यलाभाय पाण्डवाः ।
कृ त्वा सवार्िण कायार्िण ूययुवार्रणावतम ् ॥१८॥
* * *
१३२. वैशंपायन उवाच
एवमु े षु राज्ञा तु पाण्डवेषु महात्मसु ।
दय
ु धनः परं हषर्माजगाम दरात्मवान
ु ् ॥०१॥
स पुरोचनमेकान्तमानीय भरतषर्भ ।
गृह त्वा दिक्षणे पाणौ सिचवं वाक्यमॄवीत ् ॥०२॥
ममेयं वसुसप
ं ूणार् पुरोचन वसुध
ं रा ।
यथेयं मम त े स तां रिक्षतुमहर् िस ॥०३॥
न िह मे कि दन्योऽिःत वै ािसकतरःत्वया ।
सहायो येन संधाय मन्ऽयेयं यथा त्वया ॥०४॥
संरक्ष तात मन्ऽं च सप ां ममो र ।
िनपुणेना युपायेन य ॄवीिम तथा कुरु ॥०५॥
पाण्डवा धृतरा ेण ूेिषता वारणावतम ् ।
उत्सवे िवहिरंयिन्त धृतरा ःय शासनात ् ॥०६॥
स त्वं रासभयु े न ःयन्दनेनाशुगािमना ।
वारणावतम व
ै यथा यािस तथा कुरु ॥०७॥
तऽ गत्वा चतुःशालं गृहं परमसंवत
ृ म् ।
आयुधागारमािौत्य कारयेथा महाधनम ् ॥०८॥
शणसजर्रसाद िन यािन िव्यािण कािनिचत ् ।
आग्नेयान्युत सन्तीह तािन सवार्िण दापय ॥०९॥
सिपर्षा च सतैलेन लाक्षया चाप्यन पया ।
मृि कां िमौियत्वा त्वं लेपं कु येषु दापयेः ॥१०॥
शणान्वंशं घृतं दारु यन्ऽािण िविवधािन च ।
तिःमन्वेँमिन सवार्िण िनिक्षपेथाः समन्ततः ॥११॥
यथा च त्वां न शङ्केरन्पर क्षन्तोऽिप पाण्डवाः ।
आग्नेयिमित तत्कायर्िमित चान्ये च मानवाः ॥१२॥

www.swargarohan.org
Mahabharata - 329 - Adi Parva

वेँमन्येवं कृ ते तऽ कृ त्वा तान्परमािचर्तान ् ।


वासयेः पाण्डवेयां कुन्तीं च ससु ज्जनाम ् ॥१३॥
तऽासनािन मु यािन यानािन शयनािन च ।
िवधातव्यािन पाण्डू नां यथा तुंयेत मे िपता ॥१४॥
यथा रमेरिन्वौ धा नगरे वारणावते ।
तथा सव िवधातव्यं यावत्कालःय पयर्यः ॥१५॥
ज्ञात्वा तु तान्सुिव ःता शयानानकुतोभयान ् ।
अिग्नःततःत्वया दे यो ारतःतःय वेँमनः ॥१६॥
दग्धानेवं ःवके गेहे दग्धा इित ततो जनाः ।
ज्ञातयो वा विदंयिन्त पाण्डवाथार्य किहर् िचत ् ॥१७॥
त थेित ूितज्ञाय कौरवाय पुरोचनः ।
ूायािासभयु े न नगरं वारणावतम ् ॥१८॥
स गत्वा त्विरतो राजन्दय
ु धनमते िःथतः ।
यथो ं राजपुऽेण सव चबे पुरोचनः ॥१९॥
* * *
१३३. वैशंपायन उवाच
पाण्डवाःतु रथान्युक्त्वा सद ैरिनलोपमैः ।
आरोहमाणा भींमःय पादौ जगृहु रातर्वत ् ॥०१॥
राज्ञ धृतरा ःय िोणःय च महात्मनः ।
अन्येषां चैव वृ ानां िवदरःय
ु कृ पःय च ॥०२॥
एवं सवार्न्कु न्वृ ानिभवा यतोताः ।
समािलङ्ग्य समानां बालै ाप्यिभवािदताः ॥०३॥
सवार् मातॄःतथापृं वा कृ त्वा चैव ूदिक्षणम ् ।
सवार्ः ूकृ तय व
ै ूययुवार्रणावतम ् ॥०४॥
िवदरु महाूाज्ञःतथान्ये कुरुपुंगवाः ।
पौरा पुरुषव्यायानन्वयुः शोककिशर्ताः ॥०५॥
तऽ केिच ॄुविन्त ःम ॄा णा िनभर्याःतदा ।
शोचमानाः पाण्डु पुऽानतीव भरतषर्भ ॥०६॥
िवषमं पँयते राजा सवर्था तमसावृतः ।
धृतरा ः सुदबु
ु िर् नर् च धम ूपँयित ॥०७॥
न िह पापमपापात्मा रोचियंयित पाण्डवः ।
भीमो वा बिलनां ौे ः कौन्तेयो वा धनंजयः ।

www.swargarohan.org
Mahabharata - 330 - Adi Parva

कुत एव महाूाज्ञौ माि पुऽौ किरंयतः ॥०८॥


तिाज्यं िपतृतः ूा ं धृतरा ो न मृंयते ।
अधमर्मिखलं िकं नु भींमोऽयमनुमन्यते ।
िववाःयमानानःथाने कौन्तेयान्भरतषर्भान ् ॥०९॥
िपतेव िह नृपोऽःमाकमभू छांतनवः पुरा ।
िविचऽवीय राजिषर्ः पाण्डु कुरुनन्दनः ॥१०॥
स तिःमन्पुरुषव्याये िद भावं गते सित ।
राजपुऽािनमान्बालान्धृतरा ो न मृंयते ॥११॥
वयमेतदमृंयन्तः सवर् एव पुरो मात ् ।
गृहािन्वहाय ग छामो यऽ याित युिधि रः ॥१२॥
तांःतथावािदनः पौरान्दःिखतान्दःखकिशर्
ु ु तः ।
उवाच परमूीतो धमर्राजो युिधि रः ॥१३॥
िपता मान्यो गुरुः ौे ो यदाह पृिथवीपितः ।
अशङ्कमानैःतत्कायर्मःमािभिरित नो ोतम ् ॥१४॥
भवन्तः सु दोऽःमाकमःमान्कृ त्वा ूदिक्षणम ् ।
आशीिभर्रिभनन् ाःमािन्नवतर् वं यथागृहम ् ॥१५॥
यदा तु कायर्मःमाकं भवि रुपपत्ःयते ।
तदा किरंयथ मम िूयािण च िहतािन च ॥१६॥
ते तथेित ूितज्ञाय कृ त्वा चैतान्ूदिक्षणम ् ।
ै ा जग्मुनग
आशीिभर्रिभनन् न र् रमेव िह ॥१७॥
पौरे षु तु िनवृ ेषु िवदरः
ु सवर्धमर्िवत ् ।
बोधयन्पाण्डवौे िमदं वचनमॄवीत ् ।
ूाज्ञः ूाज्ञं ूलापज्ञः सम्यग्धमार्थद
र् िशर्वान ् ॥१८॥
िवज्ञायेदं तथा कुयार्दापदं िनःतरे था ।
अलोहं िनिशतं श ं शर रपिरकतर्नम ् ।
यो वेि न तमा निन्त ूितघातिवदं ि षः ॥१९॥
कक्ष नः िशिशर न महाकक्षे िबलौकसः ।
न दहे िदित चात्मानं यो रक्षित स जीवित ॥२०॥
नाचक्षुवि पन्थानं नाचक्षुिवर्न्दते िदशः ।
नाधृितभूिर् तमाप्नोित बु यःवैवं ूबोिधतः ॥२१॥
अना द
ै र् माद े नरः श मलोहजम ् ।
ािव छरणमासा ूमु येत हताशनात
ु ् ॥२२॥

www.swargarohan.org
Mahabharata - 331 - Adi Parva

चरन्मागार्िन्वजानाित नक्षऽैिवर्न्दते िदशः ।


आत्मना चात्मनः प च पीडयन्नानुपी यते ॥२३॥
अनुिशं वानुगत्वा च कृ त्वा चैनान्ूदिक्षणम ् ।
पाण्डवान यनुज्ञाय िवदरः
ु ूययौ गृहान ् ॥२४॥
िनवृ े िवदरेु चैव भींमे पौरजने तथा ।
अजातशऽुमामन् य कुन्ती वचनमॄवीत ् ॥२५॥
क्ष ा यदॄवी ाक्यं जनम येऽॄुविन्नव ।
त्वया च त थेत्यु ो जानीमो न च त यम ् ॥२६॥
यिद त छक्यमःमािभः ौोतुं न च सदोषवत ् ।
ौोतुिम छािम तत्सव संवादं तव तःय च ॥२७॥
युिधि र उवाच
िवषादग्ने बो व्यिमित मां िवदरोऽॄवीत
ु ् ।
पन्था वो नािविदतः कि त्ःयािदित चाॄवीत ् ॥२८॥
िजतेिन्िय वसुधां ूाप्ःयसीित च माॄवीत ् ।
िवज्ञातिमित तत्सवर्िमत्यु ो िवदरो
ु मया ॥२९॥
वैशंपायन उवाच
अ मेऽहिन रोिहण्यां ूयाताः फ गुनःय ते ।
वारणावतमासा ददृशुनार्गरं जनम ् ॥३०॥
* * *
१३४. वैशंपायन उवाच
ततः सवार्ः ूकृ तयो नगरा ारणावतात ् ।
सवर्मङ्गलसंयु ा यथाशा मतिन्िताः ॥०१॥
ौुत्वागतान्पाण्डु पुऽान्नानायानैः सहॐशः ।
अिभजग्मुनरर् ौे ा ौुत्वैव परया मुदा ॥०२॥
ते समासा कौन्तेयान्वारणावतका जनाः ।
कृ त्वा जयािशषः सव पिरवाय पतिःथरे ॥०३॥
तैवत
र्ृ ः पुरुषव्यायो धमर्राजो युिधि रः ।
िवबभौ दे वसंकाशो वळपािणिरवामरै ः ॥०४॥
सत्कृ ताःते तु पौरै पौरान्सत्कृ त्य चानघाः ।
अलंकृतं जनाक ण िविवशुवार्रणावतम ् ॥०५॥
ते ूिवँय पुरं वीराःतूण जग्मुरथो गृहान ् ।
ॄा णानां मह पाल रतानां ःवेषु कमर्सु ॥०६॥

www.swargarohan.org
Mahabharata - 332 - Adi Parva

नगरािधकृ तानां च गृहािण रिथनां तथा ।


उपतःथुनरर् ौे ा वैँयशूिगृहानिप ॥०७॥
अिचर्ता नरै ः पौरै ः पाण्डवा भरतषर्भाः ।
जग्मुरावसथं प ात्पुरोचनपुरःकृ ताः ॥०८॥
ते यो भआयान्नपानािन शयनािन शुभािन च ।
आसनािन च मु यािन ूददौ स पुरोचनः ॥०९॥
तऽ ते सत्कृ ताःतेन सुमहाहर् पिर छदाः ।
उपाःयमानाः पुरुषै षुः पुरिनवािसिभः ॥१०॥
दशराऽोिषतानां तु तऽ तेषां पुरोचनः ।
िनवेदयामास गृहं िशवा यमिशवं तदा ॥११॥
तऽ ते पुरुषव्याया िविवशुः सपिर छदाः ।
पुरोचनःय वचनात्कैलासिमव गु काः ॥१२॥
त वगारमिभूेआय सवर्धमर्िवशारदः ।
उवाचाग्नेयिमत्येवं भीमसेनं युिधि रः ।
िजयन्सोम्य वसागन्धं सिपर्जत
र् ुिविमिौतम ् ॥१३॥
कृ तं िह व्य माग्नेयिमदं वेँम परं तप ।
शणसजर्रसं व्य मानीतं गृहकमर्िण ।
मु जब वजवंशािद िव्यं सव घृतोिक्षतम ् ॥१४॥
िशि पिभः सुकृतं ा िै वर्नीतैवँमकमर्िण ।
िव ःतं मामयं पापो दग्धुकामः पुरोचनः ॥१५॥
इमां तु तां महाबुि िवर्दरो
ु दृ वांःतदा ।
आपदं तेन मां पाथर् स संबोिधतवान्पुरा ॥१६॥
ते वयं बोिधताःतेन बु वन्तोऽिशवं गृहम ् ।
आचायः सुकृतं गूढैदर्य
ु धनवशानुगःै ॥१७॥
भीम उवाच
यिददं गृहमाग्नेयं िविहतं मन्यते भवान ् ।
तऽैव साधु ग छामो यऽ पूव िषता वयम ् ॥१८॥
युिधि र उवाच
इह य िै नर्राकारै वः
र् तव्यिमित रोचये ।
न िै रव िविचन्वि गर्ितिम ां ीुवािमतः ॥१९॥
यिद िवन्दे त चाकारमःमाकं िह पुरोचनः ।
शीयकार ततो भूत्वा ूस ािप दहे त नः ॥२०॥

www.swargarohan.org
Mahabharata - 333 - Adi Parva

नायं िबभेत्युपबोशादधमार् ा पुरोचनः ।


तथा िह वतर्ते मन्दः सुयोधनमते िःथतः ॥२१॥
अिप चेह ूदग्धेषु भींमोऽःमासु िपतामहः ।
कोपं कुयार्ित्कमथ वा कौरवान्कोपयेत सः ।
धमर् इत्येव कुप्येत तथान्ये कुरुपुंगवाः ॥२२॥
वयं तु यिद दाहःय िब यतः ूिवेम िह ।
ःपशैन घातयेत्सावार्ुाज्यलु धः सुयोधनः ॥२३॥
अपदःथान्पदे ित न्नपक्षान्पक्षसंिःथतः ।
ह नकोशान्महाकोशः ूयोगैघार्तये ीुवम ् ॥२४॥
तदःमािभिरमं पापं तं च पापं सुयोधनम ् ।
व चयि िनर्वःतव्यं छन्नवासं क्विचत्क्विचत ् ॥२५॥
ते वयं मृगयाशीला राम वसुधािममाम ् ।
तथा नो िविदता मागार् भिवंयिन्त पलायताम ् ॥२६॥
भौमं च िबलम व
ै करवाम सुसव
ं त
ृ म् ।
गूढो वसान्न नःतऽ हताशः
ु संूधआयित ॥२७॥
वसतोऽऽ यथा चाःमान्न बु येत पुरोचनः ।
पौरो वािप जनः कि था कायर्मतिन्ितैः ॥२८॥
* * *
१३५. वैशंपायन उवाच
िवदरःय
ु सु त्कि त्खनकः कुशलः क्विचत ् ।
िविव े पाण्डवाुाजिन्नदं वचनमॄवीत ् ॥०१॥
ूिहतो िवदरेु णािःम खनकः कुशलो भृशम ् ।
पाण्डवानां िूयं कायर्िमित िकं करवािण वः ॥०२॥
ू छन्नं िवदरेु णो ः ौेयःत्विमह पाण्डवान ् ।
ूितपादय िव ासािदित िकं करवािण वः ॥०३॥
कृ ंणपक्षे चतुदर्ँयां राऽावःय पुरोचनः ।
भवनःय तव ािर ूदाःयित हताशनम
ु ् ॥०४॥
माऽा सह ूदग्धव्याः पाण्डवाः पुरुषषर्भाः ।
इित व्यविसतं पाथर् धातर्रा ःय मे ौुतम ् ॥०५॥
िकंिच च िवदरेु णो ो म्ले छवाचािस पाण्डव ।
त्वया च त थेत्यु मेति ासकारणम ् ॥०६॥
उवाच तं सत्यधृितः कुन्तीपुऽो युिधि रः ।

www.swargarohan.org
Mahabharata - 334 - Adi Parva

अिभजानािम सौम्य त्वां सु दं िवदरःय


ु वै ॥०७॥
शुिचमा ं िूयं चैव सदा च दृढभि कम ् ।
न िव ते कवेः िकंिचदिभज्ञानूयोजनम ् ॥०८॥
यथा नः स तथा नःत्वं िनिवर्शेषा वयं त्विय ।
भवतः ःम यथा तःय पालयाःमान्यथा किवः ॥०९॥
इदं शरणमाग्नेयं मदथर्िमित मे मितः ।
पुरोचनेन िविहतं धातर्रा ःय शासनात ् ॥१०॥
स पापः कोशवां व
ै ससहाय दमर्
ु ितः ।
अःमानिप च द ु ात्मा िनत्यकालं ूबाधते ॥११॥
स भवान्मोक्षयत्वःमान्य ेनाःमा ताशनात
ु ् ।
अःमािःवह िह दग्धेषु सकामः ःयात्सुयोधनः ॥१२॥
समृ मायुधागारिमदं तःय दरात्मनः
ु ।
वूान्ते िनंूतीकारमाि ंयेदं कृ तं महत ् ॥१३॥
इदं तदशुभं नूनं तःय कमर् िचक िषर्तम ् ।
ूागेव िवदरो
ु वेद तेनाःमानन्वबोधयत ् ॥१४॥
सेयमापदनुूा ा क्ष ा यां दृ वान्पुरा ।
पुरोचनःयािविदतानःमांःत्वं िवूमोचय ॥१५॥
स तथेित ूितौुत्य खनको य मािःथतः ।
पिरखामुित्करन्नाम चकार सुमहि लम ् ॥१६॥
चबे च वेँमनःतःय म ये नाितमहन्मुखम ् ।
कपाटयु मज्ञातं समं भूम्या च भारत ॥१७॥
पुरोचनभया चैव व्यदधात्संवत
ृ ं मुखम ् ।
स तऽ च गृह ािर वसत्यशुभधीः सदा ॥१८॥
तऽ ते सायुधाः सव वसिन्त ःम क्षपां नृप ।
िदवा चरिन्त मृगयां पाण्डवेया वना नम ् ॥१९॥
िव ःतवदिव ःता व चयन्तः पुरोचनम ् ।
अतु ाःतु विाजन्नूषुः परमदःिखताः
ु ॥२०॥
न चैनानन्वबु यन्त नरा नगरवािसनः ।
अन्यऽ िवदरु ामात्या ःमात्खनकस मात ् ॥२१॥
* * *
१३६. वैशंपायन उवाच
तांःतु दृं वा सुमनसः पिरसंवत्सरोिषतान ् ।

www.swargarohan.org
Mahabharata - 335 - Adi Parva

िव ःतािनव संलआय हष चबे पुरोचनः ॥०१॥


पुरोचने तथा े कौन्तेयोऽथ युिधि रः ।
भीमसेनाजुन
र् ौ चैव यमौ चोवाच धमर्िवत ् ॥०२॥
अःमानयं सुिव ःतान्वेि पापः पुरोचनः ।
वि चतोऽयं नृशंसात्मा कालं मन्ये पलायने ॥०३॥
आयुधागारमाद प्य दग् वा चैव पुरोचनम ् ।
ष ूािणनो िनधायेह िवामोऽनिभलिक्षताः ॥०४॥
अथ दानापदे शेन कुन्ती ॄा णभोजनम ् ।
चबे िनिश महिाजन्नाजग्मुःतऽ योिषतः ॥०५॥
ता िव त्य यथाकामं भुक्त्वा पीत्वा च भारत ।
जग्मुिनर्िश गृहानेव समनुज्ञाप्य माधवीम ् ॥०६॥
िनषाद प चपुऽा तु तिःमन्भोज्ये यदृ छया ।
अन्नािथर्नी सम यागात्सपुऽा कालचोिदता ॥०७॥
सा पीत्वा मिदरां म ा सपुऽा मदिव ला ।
सह सवः सुतै राजंःतिःमन्नेव िनवेशने ।
सुंवाप िवगतज्ञाना मृतक पा नरािधप ॥०८॥
अथ ूवाते तुमल
ु े िनिश सु े जने िवभो ।
तदपाद
ु पय मः शेते यऽ पुरोचनः ॥०९॥
ततः ूतापः सुमहा श द व
ै िवभावसोः ।
ूादरासी
ु दा तेन बुबुधे स जनोजः ॥१०॥
पौरा ऊचुः
दय
ु धनूयु े न पापेनाकृ तबुि ना ।
गृहमात्मिवनाशाय कािरतं दािहतं च यत ् ॥११॥
अहो िधग्धृतरा ःय बुि नार्ितसम जसी ।
यः शुचीन्पाण्डवान्बालान्दाहयामास मिन्ऽणा ॥१२॥
िदं या ित्वदानीं पापात्मा दग्धोऽयमितदमर्
ु ितः ।
अनागसः सुिव ःतान्यो ददाह नरो मान ् ॥१३॥
वैशंपायन उवाच
एवं ते िवलपिन्त ःम वारणावतका जनाः ।
पिरवायर् गृहं त च तःथू राऽौ समन्ततः ॥१४॥
पाण्डवा ािप ते राजन्माऽा सह सुदःिखताः
ु ।
िबलेन तेन िनगर्त्य जग्मुगढ
ूर् मलिक्षताः ॥१५॥

www.swargarohan.org
Mahabharata - 336 - Adi Parva

तेन िनिोपरोधेन सा वसेन च पाण्डवाः ।


न शेकुः सहसा गन्तुं सह माऽा परं तपाः ॥१६॥
भीमसेनःतु राजेन्ि भीमवेगपराबमः ।
जगाम ॅातॄनादाय सवार्न्मातरमेव च ॥१७॥
ःकन्धमारोप्य जननीं यमावङ्केन वीयर्वान ् ।
पाथ गृह त्वा पािण यां ॅातरौ सुमहाबलौ ॥१८॥
तरसा पादपान्भ जन्मह ं प यां िवदारयन ् ।
स जगामाशु तेजःवी वातरं हा वृकोदरः ॥१९॥
* * *
१३७. वैशंपायन उवाच
अथ रा यां व्यतीतायामशेषो नागरो जनः ।
तऽाजगाम त्विरतो िददृक्षुः पाण्डु नन्दनान ् ॥०१॥
िनवार्पयन्तो ज्वलनं ते जना ददृशुःततः ।
जातुषं त हंृ दग्धममात्यं च पुरोचनम ् ॥०२॥
नूनं दय
ु धनेनेदं िविहतं पापकमर्णा ।
पाण्डवानां िवनाशाय इत्येवं चुबुषुजन
र् ाः ॥०३॥
िविदते धृतरा ःय धातर्रा ो न संशयः ।
दग्धवान्पाण्डु दायादान्न ेनं ूितिष वान ् ॥०४॥
नूनं शांतनवो भींमो न धमर्मनुवतर्ते ।
िोण िवदरु व
ै कृ प ान्ये च कौरवाः ॥०५॥
ते वयं धृतरा ःय ूेषयामो दरात्मनः
ु ।
संव ृ ःते परः कामः पाण्डवान्दग्धवानिस ॥०६॥
ततो व्यपोहमानाःते पाण्डवाथ हताशनम
ु ् ।
िनषाद ं ददृशुदर्ग्धां प चपुऽामनागसम ् ॥०७॥
खनकेन तु तेनैव वेँम शोधयता िबलम ् ।
पांसिु भः ूत्यिपिहतं पुरुषैःतैरलिक्षतम ् ॥०८॥
ततःते ूेषयामासुधत
र्ृ रा ःय नागराः ।
पाण्डवानिग्नना दग्धानमात्यं च पुरोचनम ् ॥०९॥
ौुत्वा तु धृतरा ःतिाजा सुमहदिूयम ् ।
िवनाशं पाण्डु पुऽाणां िवललाप सुदःिखतः
ु ॥१०॥
अ पाण्डु मृत
र् ो राजा ॅाता मम सुदलर्
ु भः ।
तेषु वीरे षु दग्धेषु माऽा सह िवशेषतः ॥११॥

www.swargarohan.org
Mahabharata - 337 - Adi Parva

ग छन्तु पुरुषाः शीयं नगरं वारणावतम ् ।


सत्कारयन्तु तान्वीरान्कुिन्तराजसुतां च ताम ् ॥१२॥
कारयन्तु च कु यािन शुॅािण च महािन्त च ।
ये च तऽ मृताःतेषां सु दोऽचर्न्तु तानिप ॥१३॥
एवंगते मया शक्यं य त्कारियतुं िहतम ् ।
पाण्डवानां च कुन्त्या तत्सव िबयतां धनैः ॥१४॥
एवमुक्त्वा तत बे ज्ञाितिभः पिरवािरतः ।
उदकं पाण्डु पुऽाणां धृतरा ोऽिम्बकासुतः ॥१५॥
चुबुशुः कौरवाः सव भृशं शोकपरायणाः ।
िवदरःत्व
ु पश बे शोकं वेद परं िह सः ॥१६॥
पाण्डवा ािप िनगर्त्य नगरा ारणावतात ् ।
जवेन ूययू राजन्दिक्षणां िदशमािौताः ॥१७॥
िवज्ञाय िनिश पन्थानं नक्षऽैदर्िक्षणामुखाः ।
यतमाना वनं राजन्गहनं ूितपेिदरे ॥१८॥
ततः ौान्ताः िपपासातार् िनिान्धाः पाण्डु नन्दनाः ।
पुन चुमह
र् ावीय भीमसेनिमदं वचः ॥१९॥
इतः क तरं िकं नु य यं गहने वने ।
िदश न ूजानीमो गन्तुं चैव न शक्नुमः ॥२०॥
तं च पापं न जानीमो यिद दग्धः पुरोचनः ।
कथं नु िवूमु येम भयादःमादलिक्षताः ॥२१॥
पुनरःमानुपादाय तथैव ोज भारत ।
त्वं िह नो बलवानेको यथा सततगःतथा ॥२२॥
इत्यु ो धमर्राजेन भीमसेनो महाबलः ।
आदाय कुन्तीं ॅातॄं जगामाशु महाबलः ॥२३॥
* * *
१३८. वैशंपायन उवाच
तेन िवबमता तूणम
र् रु
ू वेगसमीिरतम ् ।
ूववाविनलो राज शुिचशुबागमे यथा ॥०१॥
स मृ न्पुिंपतां व
ै फिलतां वनःपतीन ् ।
आरुजन्दारुगु मां पथःतःय समीपजान ् ॥०२॥
तथा वृक्षान्भ जमानो जगामािमतिवबमः ।
तःय वेगेन पाण्डू नां मू छव समजायत ॥०३॥

www.swargarohan.org
Mahabharata - 338 - Adi Parva

असकृ चािप संतीयर् दरपारं


ू भुजप्लवैः ।
पिथ ू छन्नमासेदधार्
ु तरर् ा भया दा ॥०४॥
कृ ले ण मातरं त्वेकां सुकुमार ं यशिःवनीम ् ।
अवह ऽ पृ ेन रोधःसु िवषमेषु च ॥०५॥
आगमंःते वनो े शम पमूलफलोदकम ् ।
बूरपिक्षमृगं घोरं साया े भरतषर्भाः ॥०६॥
घोरा समभवत्सं या दारुणा मृगपिक्षणः ।
अूकाशा िदशः सवार् वातैरासन्ननातर्वैः ॥०७॥
ते ौमेण च कौरव्याःतृंणया च ूपीिडताः ।
नाशक्नुवंःतदा गन्तुं िनिया च ूवृ या ॥०८॥
ततो भीमो वनं घोरं ूिवँय िवजनं महत ् ।
न्यमोधं िवपुल छायं रमणीयमुपािवत ् ॥०९॥
तऽ िनिक्षप्य तान्सवार्नुवाच भरतषर्भः ।
पानीयं मृगयामीह िवौम विमित ूभो ॥१०॥
एते रुविन्त मधुरं सारसा जलचािरणः ।
ीुवमऽ जलःथायो महािनित मितमर्म ॥११॥
अनुज्ञातः स ग छे ित ॅाऽा ज्ये ेन भारत ।
जगाम तऽ यऽ ःम रुविन्त जलचािरणः ॥१२॥
स तऽ पीत्वा पानीयं ःनात्वा च भरतषर्भ ।
उ र येण पानीयमाजहार तदा नृप ॥१३॥
गव्यूितमाऽादागत्य त्विरतो मातरं ूित ।
स सु ां मातरं दृं वा ॅातॄं वसुधातले ।
भृशं दःखपर
ु तात्मा िवललाप वृकोदरः ॥१४॥
शयनेषु परा यषु ये पुरा वारणावते ।
नािधजग्मुःतदा िनिां तेऽ सु ा मह तले ॥१५॥
ःवसारं वसुदेवःय शऽुसघ
ं ावमिदर् नः ।
कुिन्तभोजसुतां कुन्तीं सवर्लक्षणपूिजताम ् ॥१६॥
ःनुषां िविचऽवीयर्ःय भाया पाण्डोमर्हात्मनः ।
ूासादशयनां िनत्यं पुण्डर कान्तरूभाम ् ॥१७॥
सुकुमारतरां ीणां महाहर् शयनोिचताम ् ।
शयानां पँयता ेह पृिथव्यामतथोिचताम ् ॥१८॥
धमार्िदन्िा च वायो सुषुवे या सुतािनमान ् ।

www.swargarohan.org
Mahabharata - 339 - Adi Parva

सेयं भूमौ पिरौान्ता शेते ातथोिचता ॥१९॥


िकं नु दःखतरं
ु शक्यं मया ि ु मतः परम ् ।
योऽहम नरव्यायान्सु ान्पँयािम भूतले ॥२०॥
िऽषु लोकेषु यिाज्यं धमर्िव ोऽहर् ते नृपः ।
सोऽयं भूमौ पिरौान्तः शेते ूाकृ तवत्कथम ् ॥२१॥
अयं नीलाम्बुदँयामो नरे ंवूितमो भुिव ।
शेते ूाकृ तव मावतो
ू दःखतरं
ु नु िकम ् ॥२२॥
अि नािवव दे वानां यािवमौ पसंपदा ।
तौ ूाकृ तवद ेमौ ूसु ौ धरणीतले ॥२३॥
ज्ञातयो यःय नैव ःयुिवर्षमाः कुलपांसनाः ।
स जीवेत्सुसख
ु ं लोके मामे िम
ु इवैकजः ॥२४॥
एको वृक्षो िह यो मामे भवेत्पणर्फलािन्वतः ।
चैत्यो भवित िनज्ञार्ितरचर्नीयः सुपूिजतः ॥२५॥
येषां च बहवः शूरा ज्ञातयो धमर्सिं ौताः ।
ते जीविन्त सुखं लोके भविन्त च िनरामयाः ॥२६॥
बलवन्तः समृ ाथार् िमऽबान्धवनन्दनाः ।
जीवन्त्यन्योन्यमािौत्य िमाः
ु काननजा इव ॥२७॥
वयं तु धृतरा ेण सपुऽेण दरात्मना
ु ।
िववािसता न दग्धा कथंिच ःय शासनात ् ॥२८॥
तःमान्मु ा वयं दाहािदमं वृक्षमुपािौताः ।
कां िदशं ूितपत्ःयामः ूा ाः क्लेशमनु मम ् ॥२९॥
नाितदरेू च नगरं वनादःमाि लक्षये ।
जागतर्व्ये ःवपन्तीमे हन्त जागम्यर्हं ःवयम ् ॥३०॥
पाःयन्तीमे जलं प ात्ूितबु ा िजतक्लमाः ।
इित भीमो व्यवःयैव जजागार ःवयं तदा ॥३१॥
* * *
१३९. वैशंपायन उवाच
तऽ तेषु शयानेषु िहिडम्बो नाम राक्षसः ।
अिवदरेू वना ःमा छालवृक्षमुपािौतः ॥०१॥
बूरो मानुषमांसादो महावीय महाबलः ।
िव प पः िपङ्गाक्षः करालो घोरदशर्नः ।
िपिशतेप्सुः क्षुधातर्ःतानपँयत यदृ छया ॥०२॥

www.swargarohan.org
Mahabharata - 340 - Adi Parva

ऊ वार्ङ्गुिलः स कण्डू यन्धुन्वुूक्षाि शरोरुहान ् ।


जृम्भमाणो महावक्ऽः पुनः पुनरवेआय च ॥०३॥
दु ो मानुषमांसादो महाकायो महाबलः ।
आयाय मानुषं गन्धं भिगनीिमदमॄवीत ् ॥०४॥
उपपन्नि रःया भक्षो मम मनःिूयः ।
ःनेहॐवान्ूॐवित िज ा पयित मे मुखम ् ॥०५॥
अ ौ दं ाः सुतीआणामाि रःयापातदःसहाः
ु ।
दे हेषु मज्जियंयािम िःनग्धेषु िपिशतेषु च ॥०६॥
आबम्य मानुषं कण्ठमाि छ धमनीमिप ।
उंणं नवं ूपाःयािम फेिनलं रुिधरं बहु ॥०७॥
ग छ जानीिह के त्वेते शेरते वनमािौताः ।
मानुषो बलवान्गन्धो याणं तपर्यतीव मे ॥०८॥
हत्वैतान्मानुषान्सवार्नानयःव ममािन्तकम ् ।
अःमि षयसु े यो नैते यो भयमिःत ते ॥०९॥
एषां मांसािन संःकृ त्य मानुषाणां यथे तः ।
भक्षियंयाव सिहतौ कुरु तूण वचो मम ॥१०॥
ॅातुवच
र् नमाज्ञाय त्वरमाणेव राक्षसी ।
जगाम तऽ यऽ ःम पाण्डवा भरतषर्भ ॥११॥
ददशर् तऽ गत्वा सा पाण्डवान्पृथया सह ।
शयानान्भीमसेनं च जामतं त्वपरािजतम ् ॥१२॥
दृं वैव भीमसेनं सा शालःकन्धिमवो तम ् ।
राक्षसी कामयामास पेणाूितमं भुिव ॥१३॥
अयं ँयामो महाबाहःु िसंहःकन्धो महा िु तः ।
कम्बुमीवः पुंकराक्षो भतार् यु ो भवेन्मम ॥१४॥
नाहं ॅातृवचो जातु कुया बूरोपसंिहतम ् ।
पितःनेहोऽितबलवान्न तथा ॅातृसौ दम ् ॥१५॥
मुहू तर्िमव तृि भवे ॅातुमम
र् व
ै च ।
हतैरेतैरहत्वा तु मोिदंये शा ितः समाः ॥१६॥
सा काम िपणी पं कृ त्वा मानुषमु मम ् ।
उपतःथे महाबाहंु भीमसेनं शनैः शनैः ॥१७॥
िवलज्जमानेव लता िदव्याभरणभूिषता ।
िःमतपूविर् मदं वाक्यं भीमसेनमथाॄवीत ् ॥१८॥

www.swargarohan.org
Mahabharata - 341 - Adi Parva

कुतःत्वमिस संूा ः क ािस पुरुषषर्भ ।


क इमे शेरते चेह पुरुषा दे व िपणः ॥१९॥
केयं च बृहती ँयामा सुकुमार तवानघ ।
शेते वनिमदं ूाप्य िव ःता ःवगृहे यथा ॥२०॥
नेदं जानाित गहनं वनं राक्षससेिवतम ् ।
वसित ऽ पापात्मा िहिडम्बो नाम राक्षसः ॥२१॥
तेनाहं ूेिषता ॅाऽा द ु भावेन रक्षसा ।
िबभक्षियषता मांसं युंमाकममरोपम ॥२२॥
साहं त्वामिभसंूेआय दे वगभर्समूभम ् ।
नान्यं भतार्रिम छािम सत्यमेत ॄवीिम ते ॥२३॥
एति ज्ञाय धमर्ज्ञ यु ं मिय समाचर ।
कामोपहतिच ाङ्गीं भजमानां भजःव माम ् ॥२४॥
ऽाःयेऽहं त्वां महाबाहो राक्षसात्पुरुषादकात ् ।
वत्ःयावो िगिरदगषु
ु भतार् भव ममानघ ॥२५॥
अन्तिरक्षचरा िःम कामतो िवचरािम च ।
अतुलामाप्नुिह ूीितं तऽ तऽ मया सह ॥२६॥
भीम उवाच
मातरं ॅातरं ज्ये ं किन ानपरािनमान ् ।
पिरत्यजेत को न्व ूभविन्नव राक्षिस ॥२७॥
को िह सु ािनमान्ॅातॄन्द वा राक्षसभोजनम ् ।
मातरं च नरो ग छे त्कामातर् इव मि धः ॥२८॥
राक्षःयुवाच
य े िूयं तत्किरंये सवार्नेतान्ूबोधय ।
मोक्षियंयािम वः कामं राक्षसात्पुरुषादकात ् ॥२९॥
भीम उवाच
सुखसु ान्वने ॅातॄन्मातरं चैव राक्षिस ।
न भया ोधियंयािम ॅातुःतव दरात्मनः
ु ॥३०॥
न िह मे राक्षसा भीरु सोढंु श ाः पराबमम ् ।
न मनुंया न गन्धवार् न यक्षा ारुलोचने ॥३१॥
ग छ वा ित वा भिे य ापी छिस तत्कुरु ।
तं वा ूेषय तन्विङ्ग ॅातरं पुरुषादकम ् ॥३२॥
* * *

www.swargarohan.org
Mahabharata - 342 - Adi Parva

१४०. वैशंपायन उवाच


तां िविदत्वा िचरगतां िहिडम्बो राक्षसे रः ।
अवतीयर् िमा
ु ःमादाजगामाथ पाण्डवान ् ॥०१॥
लोिहताक्षो महाबाहु वर्केशो महाबलः ।
मेघसंघातवंमार् च तीआणदं ोज्ज्वलाननः ॥०२॥
तमापतन्तं दृं वैव तथा िवकृ तदशर्नम ् ।
िहिडम्बोवाच िवऽःता भीमसेनिमदं वचः ॥०३॥
आपतत्येष द ु ात्मा संबु ः पुरुषादकः ।
त्वामहं ॅातृिभः साध य ॄवीिम तथा कुरु ॥०४॥
अहं कामगमा वीर रक्षोबलसमिन्वता ।
आरुहे मां मम ौोणीं नेंयािम त्वां िवहायसा ॥०५॥
ूबोधयैनान्संसु ान्मातरं च परं तप ।
सवार्नेव गिमंयािम गृह त्वा वो िवहायसा ॥०६॥
भीम उवाच
मा भैःत्वं िवपुलौोिण नैष कि न्मिय िःथते ।
अहमेनं हिनंयािम ूेक्षन्त्याःते सुम यमे ॥०७॥
नायं ूितबलो भीरु राक्षसापसदो मम ।
सोढंु युिध पिरःपन्दमथवा सवर्राक्षसाः ॥०८॥
पँय बाहू सुव ृ ौ मे हिःतहःतिनभािवमौ ।
ऊ पिरघसंकाशौ संहतं चाप्युरो मम ॥०९॥
िवबमं मे यथेन्िःय सा िआयिस शोभने ।
मावमंःथाः पृथुौोिण मत्वा मािमह मानुषम ् ॥१०॥
िहिडम्बोवाच
नावमन्ये नरव्याय त्वामहं दे व िपणम ् ।
दृ ापदानःतु मया मानुषेंवेव राक्षसः ॥११॥
वैशंपायन उवाच
तथा संज पतःतःय भीमसेनःय भारत ।
वाचः शुौाव ताः बु ो राक्षसः पुरुषादकः ॥१२॥
अवेक्षमाणःतःया िहिडम्बो मानुषं वपुः ।
ॐग्दामपूिरतिशखं सममेन्दिनभाननम
ु ् ॥१३॥
सुॅन
ू ासािक्षकेशान्तं सुकुमारनखत्वचम ् ।
सवार्भरणसंयु ं सुसआ
ू माम्बरवाससम ् ॥१४॥

www.swargarohan.org
Mahabharata - 343 - Adi Parva

तां तथा मानुषं पं िबॅतीं सुमनोहरम ् ।


पुंःकामां शङ्कमान चुबोध पुरुषादकः ॥१५॥
संबु ो राक्षसःतःया भिगन्याः कुरुस म ।
उत्फा य िवपुले नेऽे ततःतािमदमॄवीत ् ॥१६॥
को िह मे भो ु कामःय िव नं चरित दमर्
ु ितः ।
न िबभेिष िहिडम्बे िकं मत्कोपाि ूमोिहता ॥१७॥
िधक्त्वामसित पुंःकामे मम िविूयकािरिण ।
पूवषां राक्षसेन्िाणां सवषामयशःकिर ॥१८॥
यािनमानािौताकाष रिूयं सुमहन्मम ।
एष तान वै सवार्न्हिनंयािम त्वया सह ॥१९॥
एवमुक्त्वा िहिडम्बां स िहिडम्बो लोिहतेक्षणः ।
वधायािभपपातैनां दन्तैदर्न्तानुपःपृशन ् ॥२०॥
तमापतन्तं संूेआय भीमः ूहरतां वरः ।
भत्सर्यामास तेजःवी ित ित ेित चाॄवीत ् ॥२१॥
* * *
१४१. वैशंपायन उवाच
भीमसेनःतु तं दृं वा राक्षसं ूहसिन्नव ।
भिगनीं ूित संबु िमदं वचनमॄवीत ् ॥०१॥
िकं ते िहिडम्ब एतैवार् सुखसु ःै ूबोिधतैः ।
मामासादय दबु
ु र् े तरसा त्वं नराशन ॥०२॥
म येव ूहरै िह त्वं न ि यं हन्तुमहर् िस ।
िवशेषतोऽनपकृ ते परे णापकृ ते सित ॥०३॥
न ह यं ःववशा बाला कामयत्य मािमह ।
चोिदतैषा नङ्गेन शर रान्तरचािरणा ।
भिगनी तव दबु
ु र् े राक्षसानां यशोहर ॥०४॥
त्विन्नयोगेन चैवेयं पं मम समीआय च ।
कामयत्य मां भीरुनषा दषयते
ू कुलम ् ॥०५॥
अनङ्गेन कृ ते दोषे नेमां त्विमह राक्षस ।
मिय ित ित द ु ात्मन्न ि यं हन्तुमहर् िस ॥०६॥
समाग छ मया साधर्मेकेनैको नराशन ।
अहमेव नियंयािम त्वाम यमसादनम ् ॥०७॥
अ ते तलिनिंप ं िशरो राक्षस द यर्ताम ् ।

www.swargarohan.org
Mahabharata - 344 - Adi Parva

कु जरःयेव पादे न िविनिंप ं बलीयसः ॥०८॥


अ गाऽािण बव्यादाः ँयेना गोमायव ते ।
कषर्न्तु भुिव सं ा िनहतःय मया मृधे ॥०९॥
क्षणेना किरंयेऽहिमदं वनमकण्टकम ् ।
पुरःता िषतं
ू िनत्यं त्वया भक्षयता नरान ् ॥१०॥
अ त्वां भिगनी पाप कृ ंयमाणं मया भुिव ।
िक्षत्यििूतीकाशं िसंहेनेव महाि पम ् ॥११॥
िनराबाधाःत्विय हते मया राक्षसपांसन ।
वनमेत चिरंयिन्त पुरुषा वनचािरणः ॥१२॥
िहिडम्ब उवाच
गिजर्तेन वृथा िकं ते कित्थतेन च मानुष ।
कृ त्वैतत्कमर्णा सव कत्थेथा मा िचरं कृ थाः ॥१३॥
बिलनं मन्यसे य च आत्मानमपराबमम ् ।
ज्ञाःयःय समागम्य मयात्मानं बलािधकम ् ॥१४॥
न तावदे तािन्हं िसंये ःवपन्त्वेते यथासुखम ् ।
एष त्वामेव दबु
ु र् े िनहन्म्य ािूयंवदम ् ॥१५॥
पीत्वा तवासृग्गाऽे यःततः प ािदमानिप ।
हिनंयािम ततः प ािदमां िविूयकािरणीम ् ॥१६॥
वैशंपायन उवाच
एवमुक्त्वा ततो बाहंु ूगृ पुरुषादकः ।
अ यधावत संबु ो भीमसेनमिरं दमम ् ॥१७॥
तःयािभपततःतूण भीमो भीमपराबमः ।
वेगेन ू तं बाहंु िनजमाह हसिन्नव ॥१८॥
िनगृ तं बला मो िवःफुरन्तं चकषर् ह ।
तःमा े शा नूंंय ौ िसंहः क्षुिमृगं यथा ॥१९॥
ततः स राक्षसः बु ः पाण्डवेन बला त
ृ ः ।
भीमसेनं समािलङ्ग्य व्यनद ै रवं रवम ् ॥२०॥
पुनभ मो बलादे नं िवचकषर् महाबलः ।
मा श दः सुखसु ानां ॅातॄणां मे भवेिदित ॥२१॥
अन्योन्यं तौ समासा िवचकषर्तुरोजसा ।
राक्षसो भीमसेन िवबमं चबतुः परम ् ॥२२॥
बभ जतुमह
र् ावृक्षाँ लता ाकषर्तुःततः ।

www.swargarohan.org
Mahabharata - 345 - Adi Parva

म ािवव सुसरं धौ वारणौ षि हायनौ ॥२३॥


तयोः श दे न महता िवबु ाःते नरषर्भाः ।
सह माऽा तु ददृशुिहर् िडम्बाममतः िःथताम ् ॥२४॥
* * *
१४२. वैशंपायन उवाच
ूबु ाःते िहिडम्बाया पं दृं वाितमानुषम ् ।
िविःमताः पुरुषव्याया बभूवुः पृथया सह ॥०१॥
ततः कुन्ती समीआयैनां िविःमता पसंपदा ।
उवाच मधुरं वाक्यं सान्त्वपूविर् मदं शनैः ॥०२॥
कःय त्वं सुरगभार्भे का चािस वरविणर्िन ।
केन कायण सुौोिण कुत ागमनं तव ॥०३॥
यिद वाःय वनःयािस दे वता यिद वाप्सराः ।
आचआव मम तत्सव िकमथ चेह ित िस ॥०४॥
िहिडम्बोवाच
यदे तत्पँयिस वनं नीलमेघिनभं महत ् ।
िनवासो राक्षसःयैति िडम्बःय ममैव च ॥०५॥
तःय मां राक्षसेन्िःय भिगनीं िवि भािमिन ।
ॅाऽा संूेिषतामाय त्वां सपुऽां िजघांसता ॥०६॥
बूरबु े रहं तःय वचनादागता इह ।
अिाक्षं हे मवणार्भं तव पुऽं महौजसम ् ॥०७॥
ततोऽहं सवर्भत
ू ानां भावे िवचरता शुभे ।
चोिदता तव पुऽःय मन्मथेन वशानुगा ॥०८॥
ततो वृतो मया भतार् तव पुऽो महाबलः ।
अपनेतुं च यिततो न चैव शिकतो मया ॥०९॥
िचरायमाणां मां ज्ञात्वा ततः स पुरुषादकः ।
ःवयमेवागतो हन्तुिममान्सवाःतवात्मजान ् ॥१०॥
स तेन मम कान्तेन तव पुऽेण धीमता ।
बलािदतो िविनिंपंय व्यपकृ ो महात्मना ॥११॥
िवकषर्न्तौ महावेगौ गजर्मानौ परःपरम ् ।
पँय वं युिध िवबान्तावेतौ तौ नरराक्षसौ ॥१२॥
वैशंपायन उवाच
तःयाः ौुत्वैव वचनमुत्पपात युिधि रः ।

www.swargarohan.org
Mahabharata - 346 - Adi Parva

अजुन
र् ो नकुल व
ै सहदे व वीयर्वान ् ॥१३॥
तौ ते ददृशुरास ौ िवकषर्न्तौ परःपरम ् ।
काङ्क्षमाणौ जयं चैव िसंहािवव रणोत्कटौ ॥१४॥
तावन्योन्यं समाि ंय िवकषर्न्तौ परःपरम ् ।
दावािग्नधूमसदृशं चबतुः पािथर्वं रजः ॥१५॥
वसुधारे णस
ु व
ं ीतौ वसुधाधरसंिनभौ ।
िवॅाजेतां यथा शैलौ नीहारे णािभसंवत
ृ ौ ॥१६॥
राक्षसेन तथा भीमं िक्लँयमानं िनर आय तु ।
उवाचेदं वचः पाथर्ः ूहस शनकैिरव ॥१७॥
भीम मा भैमह
र् ाबाहो न त्वां बु यामहे वयम ् ।
समेतं भीम पेण ूसु ाः ौमकिशर्ताः ॥१८॥
साहा येऽिःम िःथतः पाथर् योधियंयािम राक्षसम ् ।
नकुलः सहदे व मातरं गोपियंयतः ॥१९॥
भीम उवाच
उदासीनो िनर क्षःव न कायर्ः संॅमःत्वया ।
न जात्वयं पुनज वेन्म ा न्तरमागतः ॥२०॥
अजुन
र् उवाच
िकमनेन िचरं भीम जीवता पापरक्षसा ।
गन्तव्यं न िचरं ःथातुिमह शक्यमिरं दम ॥२१॥
पुरा संरज्यते ूाची पुरा सं या ूवतर्ते ।
रौिे मुहू त रक्षांिस ूबलािन भविन्त च ॥२२॥
त्वरःव भीम मा बड जिह रक्षो िवभीषणम ् ।
पुरा िवकुरुते मायां भुजयोः सारमपर्य ॥२३॥
वैशंपायन उवाच
अजुन
र् ेनैवमु ःतु भीमो भीमःय रक्षसः ।
उित्क्षप्याॅामय े हं तूण गुणशतािधकम ् ॥२४॥
भीम उवाच
वृथामांसव
ै थ
र्ृ ा पु ो वृथा वृ ो वृथामितः ।
वृथामरणमहर् ःत्वं वृथा न भिवंयिस ॥२५॥
अजुन
र् उवाच
अथ वा मन्यसे भारं त्विममं राक्षसं युिध ।
करोिम तव साहा यं शीयमेव िनहन्यताम ् ॥२६॥

www.swargarohan.org
Mahabharata - 347 - Adi Parva

अथ वाप्यहमेवन
ै ं हिनंयािम वृकोदर ।
कृ तकमार् पिरौान्तः साधु तावदपारम
ु ॥२७॥
वैशंपायन उवाच
तःय त चनं ौुत्वा भीमसेनोऽत्यमषर्णः ।
िनिंपंयैनं बला मौ
ू पशुमारममारयत ् ॥२८॥
स मायर्माणो भीमेन ननाद िवपुलं ःवनम ् ।
पूरयंःत नं सव जलािर् इव दन्दिभः
ु ु ॥२९॥
भुजा यां योक्ऽियत्वा तं बलवान्पाण्डु नन्दनः ।
म ये भङ्क्त्वा स बलवान्हषर्यामास पाण्डवान ् ॥३०॥
िहिडम्बं िनहतं दृं वा सं ाःते तरिःवनः ।
अपूजयन्नरव्यायं भीमसेनमिरं दमम ् ॥३१॥
अिभपूज्य महात्मानं भीमं भीमपराबमम ् ।
पुनरे वाजुन
र् ो वाक्यमुवाचेदं वृकोदरम ् ॥३२॥
नदरेू नगरं मन्ये वनादःमादहं ूभो ।
शीयं ग छाम भिं ते न नो िव ात्सुयोधनः ॥३३॥
ततः सव तथेत्युक्त्वा सह माऽा परं तपाः ।
ूययुः पुरुषव्याया िहिडम्बा चैव राक्षसी ॥३४॥
* * *
१४३. भीम उवाच
ःमरिन्त वैरं रक्षांिस मायामािौत्य मोिहनीम ् ।
िहिडम्बे ोज पन्थानं त्वं वै ॅातृिनषेिवतम ् ॥०१॥
युिधि र उवाच
बु ोऽिप पुरुषव्याय भीम मा ःम ि यं वधीः ।
शर रगु या यिधकं धम गोपय पाण्डव ॥०२॥
वधािभूायमायान्तमवधीःत्वं महाबलम ् ।
रक्षसःतःय भिगनी िकं नः बु ा किरंयित ॥०३॥
वैशंपायन उवाच
िहिडम्बा तु ततः कुन्तीमिभवा कृ ता जिलः ।
युिधि रं च कौन्तेयिमदं वचनमॄवीत ् ॥०४॥
आय जानािस य ःखिमह
ु ीणामनङ्गजम ् ।
तिददं मामनुूा ं भीमसेनकृ तं शुभे ॥०५॥
सोढं तत्परमं दःखं
ु मया कालूतीक्षया ।

www.swargarohan.org
Mahabharata - 348 - Adi Parva

सोऽयम यागतः कालो भिवता मे सुखाय वै ॥०६॥


मया त्ु सृज्य सु दः ःवधम ःवजनं तथा ।
वृतोऽयं पुरुषव्यायःतव पुऽः पितः शुभे ॥०७॥
वरे णािप तथानेन त्वया चािप यशिःविन ।
तथा ॄुवन्ती िह तदा ूत्या याता िबयां ूित ॥०८॥
त्वं मां मूढेित वा मत्वा भ ा वानुगतेित वा ।
भऽार्नेन महाभागे संयोजय सुतेन ते ॥०९॥
तमुपादाय ग छे यं यथे ं दे व िपणम ् ।
पुन व
ै ागिमंयािम िवौम्भं कुरु मे शुभे ॥१०॥
अहं िह मनसा याता सवार्न्नेंयािम वः सदा ।
वृिजने तारियंयािम दगषु
ु च नरषर्भान ् ॥११॥
पृ ेन वो विहंयािम शीयां गितमभीप्सतः ।
यूयं ूसादं कुरुत भीमसेनो भजेत माम ् ॥१२॥
आपदःतरणे ूाणान्धारये ेन येन िह ।
सवर्मादृत्य कतर्व्यं त मर्मनुवतर्ता ॥१३॥
आपत्सु यो धारयित धम धमर्िवद ु मः ।
व्यसनं ेव धमर्ःय धिमर्णामापद ु यते ॥१४॥
पुण्यं ूाणान्धारयित पुण्यं ूाणदमु यते ।
येन येनाचरे म तिःमन्गहार् न िव ते ॥१५॥
युिधि र उवाच
एवमेत थात्थ त्वं िहिडम्बे नाऽ संशयः ।
ःथातव्यं तु त्वया धम यथा ॄूयां सुम यमे ॥१६॥
ःनातं कृ ताि कं भिे कृ तकौतुकमङ्गलम ् ।
भीमसेनं भजेथाःत्वं ूागःतगमनािवेः ॥१७॥
अहःसु िवहरानेन यथाकामं मनोजवा ।
अयं त्वानियतव्यःते भीमसेनः सदा िनिश ॥१८॥
वैशंपायन उवाच
तथेित तत्ूितज्ञाय िहिडम्बा राक्षसी तदा ।
भीमसेनमुपादाय ऊ वर्माचबमे ततः ॥१९॥
शैलशृङ्गेषु रम्येषु दे वतायतनेषु च ।
मृगपिक्षिवघु ेषु रमणीयेषु सवर्दा ॥२०॥
कृ त्वा च परमं पं सवार्भरणभूिषता ।

www.swargarohan.org
Mahabharata - 349 - Adi Parva

संज पन्ती सुमधुरं रमयामास पाण्डवम ् ॥२१॥


तथैव वनदगषु
ु पुिंपतिमसानु
ु षु ।
सरःसु रमणीयेषु प ोत्पलयुतेषु च ॥२२॥
नद पूदे शेषु वैडूयर्िसकतासु च ।
सुतीथर्वनतोयासु तथा िगिरनद षु च ॥२३॥
सगरःय ूदे शेषु मिणहे मिचतेषु च ।
प नेषु च रम्येषु महाशालवनेषु च ॥२४॥
दे वारण्येषु पुण्येषु तथा पवर्तसानुषु ।
गु कानां िनवासेषु तापसायतनेषु च ॥२५॥
सवर्तफ
ुर् लपुंपेषु मानसेषु सरःसु च ।
िबॅती परमं पं रमयामास पाण्डवम ् ॥२६॥
रमयन्ती तथा भीमं तऽ तऽ मनोजवा ।
ूजज्ञे राक्षसी पुऽं भीमसेनान्महाबलम ् ॥२७॥
िव पाक्षं महावक्ऽं शङ्कुकण िवभीषणम ् ।
भीम पं सुताॆो ं तीआणदं ं महाबलम ् ॥२८॥
महे ंवासं महावीय महास वं महाभुजम ् ।
महाजवं महाकायं महामायमिरं दमम ् ॥२९॥
अमानुषं मानुषजं भीमवेगं महाबलम ् ।
यः िपशाचानतीवान्यान्बभूवाित स मानुषान ् ॥३०॥
बालोऽिप यौवनं ूा ो मानुषेषु िवशां पते ।
सवार् ेषु परं वीरः ूकषर्मगम ली ॥३१॥
स ो िह गभ राक्षःयो लभन्ते ूसविन्त च ।
काम पधरा व
ै भविन्त बहु िपणः ॥३२॥
ूणम्य िवकचः पादावगृ ात्स िपतुःतदा ।
मातु परमेंवासःतौ च नामाःय चबतुः ॥३३॥
घटभासोत्कच इित मातरं सोऽ यभाषत ।
अभव ेन नामाःय घटोत्कच इित ःम ह ॥३४॥
अनुर तानासीत्पाण्डवान्स घटोत्कचः ।
तेषां च दियतो िनत्यमात्मभूतो बभूव सः ॥३५॥
संवाससमयो जीणर् इत्यभाषत तं ततः ।
िहिडम्बा समयं कृ त्वा ःवां गितं ूत्यप त ॥३६॥
कृ त्यकाल उपःथाःये िपतॄिनित घटोत्कचः ।

www.swargarohan.org
Mahabharata - 350 - Adi Parva

आमन् य राक्षसौे ः ूतःथे चो रां िदशम ् ॥३७॥


स िह सृ ो मघवता शि हे तोमर्हात्मना ।
कणर्ःयाूितवीयर्ःय िवनाशाय महात्मनः ॥३८॥
* * *
१४४. वैशंपायन उवाच
ते वनेन वनं वीरा नन्तो मृगगणान्बहन
ू ् ।
अपबम्य ययू राजंःत्वरमाणा महारथाः ॥०१॥
मत्ःयांि गतार्न्पा चालान्क चकानन्तरे ण च ।
रमणीयान्वनो े शान्ूेक्षमाणाः सरांिस च ॥०२॥
जटाः कृ त्वात्मनः सव व कलािजनवाससः ।
सह कुन्त्या महात्मानो िबॅतःतापसं वपुः ॥०३॥
क्विच हन्तो जननीं त्वरमाणा महारथाः ।
क्विच छन्दे न ग छन्तःते जग्मुः ूसभं पुनः ॥०४॥
ॄा ं वेदमधीयाना वेदाङ्गािन च सवर्शः ।
नीितशा ं च धमर्ज्ञा ददृशुःते िपतामहम ् ॥०५॥
तेऽिभवा महात्मानं कृ ंण ै पायनं तदा ।
तःथुः ूा जलयः सव सह माऽा परं तपाः ॥०६॥
व्यास उवाच
मयेदं मनसा पूव िविदतं भरतषर्भाः ।
यथा िःथतैरधमण धातर्रा िै वर्वािसताः ॥०७॥
ति िदत्वािःम संूा ि क षुःर् परमं िहतम ् ।
न िवषादोऽऽ कतर्व्यः सवर्मेतत्सुखाय वः ॥०८॥
समाःते चैव मे सव यूयं चैव न संशयः ।
द नतो बालत व
ै ःनेहं कुवर्िन्त बान्धवाः ॥०९॥
तःमाद यिधकः ःनेहो युंमासु मम सांूतम ् ।
ःनेहपूव िचक षार्िम िहतं वःतिन्नबोधत ॥१०॥
इदं नगरम याशे रमणीयं िनरामयम ् ।
वसतेह ूित छन्ना ममागमनकािङ्क्षणः ॥११॥
वैशंपायन उवाच
एवं स तान्समा ाःय व्यासः पाथार्निरं दमान ् ।
एकचबामिभगतः कुन्तीमा ासयत्ूभुः ॥१२॥
जीवपुिऽ सुतःतेऽयं धमर्पुऽो युिधि रः ।

www.swargarohan.org
Mahabharata - 351 - Adi Parva

पृिथव्यां पािथर्वान्सवार्न्ूशािसंयित धमर्रा ॥१३॥


धमण िजत्वा पृिथवीमिखलां धमर्िव शी ।
भीमसेनाजुन
र् बला ोआयत्ययमसंशयः ॥१४॥
पुऽाःतव च मा या सवर् एव महारथाः ।
ःवरा े िवहिरंयिन्त सुखं सुमनसःतदा ॥१५॥
यआयिन्त च नरव्याया िविजत्य पृिथवीिममाम ् ।
राजसूया मेधा ःै बतुिभभूिर् रदिक्षणैः ॥१६॥
अनुग ृ सु ग धनेन च सुखेन च ।
िपतृपैतामहं राज्यिमह भोआयिन्त ते सुताः ॥१७॥
एवमुक्त्वा िनवेँयैनान्ॄा णःय िनवेशने ।
अॄवीत्पािथर्वौे मृिष पायनःतदा ॥१८॥
इह मां संूतीक्ष वमागिमंयाम्यहं पुनः ।
दे शकालौ िविदत्वैव वेत्ःय वं परमां मुदम ् ॥१९॥
स तैः ूा जिलिभः सवःतथेत्यु ो नरािधप ।
जगाम भगवान्व्यासो यथाकाममृिषः ूभुः ॥२०॥
* * *
१४५. जनमेजय उवाच
एकचबां गताःते तु कुन्तीपुऽा महारथाः ।
अतः परं ि जौे िकमकुवर्त पाण्डवाः ॥०१॥
वैशंपायन उवाच
एकचबां गताःते तु कुन्तीपुऽा महारथाः ।
ऊषुनार्ितिचरं कालं ॄा णःय िनवेशने ॥०२॥
रमणीयािन पँयन्तो वनािन िविवधािन च ।
पािथर्वानिप चो े शान्सिरत सरांिस च ॥०३॥
चेरुभक्षं तदा ते तु सवर् एव िवशां पते ।
बभूवुनार्गराणां च ःवैगण
ुर् ःै िूयदशर्नाः ॥०४॥
िनवेदयिन्त ःम च ते भैक्षं कुन्त्याः सदा िनिश ।
तया िवभ ान्भागांःते भु जते ःम पृथक्पृथक् ॥०५॥
अध ते भु जते वीराः सह माऽा परं तपाः ।
अध भैक्षःय सवर्ःय भीमो भुङ् े महाबलः ॥०६॥
तथा तु तेषां वसतां तऽ राजन्महात्मनाम ् ।
अितचबाम सुमहान्कालोऽथ भरतषर्भ ॥०७॥

www.swargarohan.org
Mahabharata - 352 - Adi Parva

ततः कदािच ै क्षाय गताःते भरतषर्भाः ।


संगत्या भीमसेनःतु तऽाःते पृथया सह ॥०८॥
अथाितर्जं महाश दं ॄा णःय िनवेशने ।
भृशमुत्पिततं घोरं कुन्ती शुौाव भारत ॥०९॥
रो यमाणांःतान्सवार्न्पिरदे वयत सा ।
कारुण्यात्साधुभावा च दे वी राजन्न चक्षमे ॥१०॥
म यमानेव दःखे
ु न दयेन पृथा ततः ।
उवाच भीमं क याणी कृ पािन्वतिमदं वचः ॥११॥
वसामः सुसख
ु ं पुऽ ॄा णःय िनवेशने ।
अज्ञाता धातर्रा ाणां सत्कृ ता वीतमन्यवः ॥१२॥
सा िचन्तये सदा पुऽ ॄा णःयाःय िकं न्वहम ् ।
िूयं कुयार्िमित गृहे यत्कुयुरु
र् िषताः सुखम ् ॥१३॥
एतावान्पुरुषःतात कृ तं यिःमन्न नँयित ।
याव च कुयार्दन्योऽःय कुयार्द यिधकं ततः ॥१४॥
तिददं ॄा णःयाःय दःखमापिततं
ु ीुवम ् ।
तऽाःय यिद साहा यं कुयार्म सुकृतं भवेत ् ॥१५॥
भीम उवाच
ज्ञायतामःय य ःखं
ु यत व
ै समुित्थतम ् ।
िविदते व्यविसंयािम य िप ःयात्सुदंकरम
ु ् ॥१६॥
वैशंपायन उवाच
तथा िह कथयन्तौ तौ भूयः शुौव
ु तुः ःवनम ् ।
आितर्जं तःय िवूःय सभायर्ःय िवशां पते ॥१७॥
अन्तःपुरं ततःतःय ॄा णःय महात्मनः ।
िववेश कुन्ती त्विरता ब वत्सेव सौरभी ॥१८॥
ततःतं ॄा णं तऽ भायर्या च सुतेन च ।
दिहऽा
ु चैव सिहतं ददशर् िवकृ ताननम ् ॥१९॥
ॄा ण उवाच
िधिगदं जीिवतं लोकेऽनलसारमनथर्कम ् ।
दःखमू
ु लं पराधीनं भृशमिूयभािग च ॥२०॥
जीिवते परमं दःखं
ु जीिवते परमो ज्वरः ।
जीिवते वतर्मानःय न् ानामागमो ीुवः ॥२१॥
एकात्मािप िह धमार्थ कामं च न िनषेवते ।

www.swargarohan.org
Mahabharata - 353 - Adi Parva

एतै िवूयोगोऽिप दःखं


ु परमकं मतम ् ॥२२॥
आहःु केिचत्परं मोक्षं स च नािःत कथंचन ।
अथर्ूा ौ च नरकः कृ त्ःन एवोपप ते ॥२३॥
अथप्सुता परं दःखमथर्
ु ूा ौ ततोऽिधकम ् ।
जातःनेहःय चाथषु िवूयोगे मह रम ् ॥२४॥
न िह योगं ूपँयािम येन मु येयमापदः ।
पुऽदारे ण वा साध ूािवेयामनामयम ् ॥२५॥
यिततं वै मया पूव यथा त्वं वेत्थ ॄा िण ।
यतः क्षेमं ततो गन्तुं त्वया तु मम न ौुतम ् ॥२६॥
इह जाता िववृ ािःम िपता चेह ममेित च ।
उ वत्यिस दमधे
ु या यमाना मयासकृ त ् ॥२७॥
ःवगर्तो िह िपता वृ ःतथा माता िचरं तव ।
बान्धवा भूतपूवार् तऽ वासे तु का रितः ॥२८॥
सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम ।
बन्धुूणाशः संूा ो भृशं दःखकरो
ु मम ॥२९॥
अथवा मि नाशोऽयं न िह शआयािम कंचन ।
पिरत्य ु महं बन्धुं ःवयं जीवन्नृशंसवत ् ॥३०॥
सहधमर्चर ं दान्तां िनत्यं मातृसमां मम ।
सखायं िविहतां दे वैिनर्त्यं परिमकां गितम ् ॥३१॥
माऽा िपऽा च िविहतां सदा गाहर् ः यभािगनीम ् ।
वरियत्वा यथान्यायं मन्ऽवत्पिरणीय च ॥३२॥
कुलीनां शीलसंपन्नामपत्यजननीं मम ।
त्वामहं जीिवतःयाथ सा वीमनपकािरणीम ् ।
पिरत्य ुं न शआयािम भाया िनत्यमनुोताम ् ॥३३॥
कुत एव पिरत्य ुं सुतां शआयाम्यहं ःवयम ् ।
बालामूा वयसमजातव्य जनाकृ ितम ् ॥३४॥
भतुरर् थार्य िनिक्ष ां न्यासं धाऽा महात्मना ।
यःयां दौिहऽजाँ लोकानाशंसे िपतृिभः सह ।
ःवयमुत्पा तां बालां कथमुत्ॐ ु मत्
ु सहे ॥३५॥
मन्यन्ते केिचदिधकं ःनेहं पुऽे िपतुनरर् ाः ।
कन्यायां नैव तु पुनमर्म तु यावुभौ मतौ ॥३६॥
यिःमँ लोकाः ूसूित िःथता िनत्यमथो सुखम ् ।

www.swargarohan.org
Mahabharata - 354 - Adi Parva

अपापां तामहं बालां कथमुत्ॐ ु मत्


ु सहे ॥३७॥
आत्मानमिप चोत्सृज्य तप्ःये ूेतवशं गतः ।
त्य ा ेते मया व्य ं नेह शआयिन्त जीिवतुम ् ॥३८॥
एषां चान्यतमत्यागो नृशंसो गिहर् तो बुधैः ।
आत्मत्यागे कृ ते चेमे मिरंयिन्त मया िवना ॥३९॥
स कृ लामहमापन्नो न श ःततुम
र् ापदम ् ।
अहो िधक्कां गितं त्व गिमंयािम सबान्धवः ।
सवः सह मृतं ौेयो न
तु मे जीिवतं क्षमम ् ॥४०॥
* * *
१४६. ॄा ण्युवाच
न संतापःत्वया कायर्ः ूाकृ तेनेव किहर् िचत ् ।
न िह संतापकालोऽयं वै ःय तव िव ते ॥०१॥
अवँयं िनधनं सवगर्न्तव्यिमह मानवैः ।
अवँयभािवन्यथ वै संतापो नेह िव ते ॥०२॥
भायार् पुऽोऽथ दिहता
ु सवर्मात्माथर्िमंयते ।
व्यथां जिह सुबु या त्वं ःवयं याःयािम तऽ वै ॥०३॥
एति परमं नायार्ः काय लोके सनातनम ् ।
ूाणानिप पिरत्यज्य य तृिर् हतमाचरे त ् ॥०४॥
त च तऽ कृ तं कमर् तवापीह सुखावहम ् ।
भवत्यमुऽ चाक्ष यं लोकेऽिःमं यशःकरम ् ॥०५॥
एष चैव गुरुधर्म यं ूवक्षाम्यहं तव ।
अथर् तव धमर् भूयानऽ ूदृँयते ॥०६॥
यदथर्िमंयते भायार् ूा ः सोऽथर्ःत्वया मिय ।
कन्या चैव कुमार कृ ताहमनृणा त्वया ॥०७॥
समथर्ः पोषणे चािस सुतयो रक्षणे तथा ।
न त्वहं सुतयोः श ा तथा रक्षणपोषणे ॥०८॥
मम िह त्वि ह नायाः सवर्कामा न आपदः ।
कथं ःयातां सुतौ बालौ भवेयं च कथं त्वहम ् ॥०९॥
कथं िह िवधवानाथा बालपुऽा िवना त्वया ।
िमथुनं जीवियंयािम िःथता साधुगते पिथ ॥१०॥
अहं कृताविल ै ूा यर्मानािममां सुताम ् ।
अयु ै ःतव संबन्धे कथं शआयािम रिक्षतुम ् ॥११॥

www.swargarohan.org
Mahabharata - 355 - Adi Parva

उत्सृ मािमषं भूमौ ूाथर्यिन्त यथा खगाः ।


ूाथर्यिन्त जनाः सव वीरह नां तथा ि यम ् ॥१२॥
साहं िवचा यमाना वै ूा यर्माना दरात्मिभः
ु ।
ःथातुं पिथ न शआयािम सज्जने े ि जो म ॥१३॥
कथं तव कुलःयैकािममां बालामसंःकृ ताम ् ।
िपतृपैतामहे माग िनयो ु महमुत्सहे ॥१४॥
कथं शआयािम बालेऽिःमन्गुणानाधातुमीिप्षतान ् ।
अनाथे सवर्तो लु े यथा त्वं धमर्दिशर्वान ् ॥१५॥
इमामिप च ते बालामनाथां पिरभूय माम ् ।
अनहार्ः ूाथर्ियंयिन्त शूिा वेदौुितं यथा ॥१६॥
तां चेदहं न िदत्सेयं ु रुपबृंिहताम ्
त्व णै ।
ूम यैनां हरे युःते हिव वार्ङ्क्षा इवा वरात ् ॥१७॥
संूेक्षमाणा पुऽं ते नानु पिमवात्मनः ।
अनहर् वशमापन्नािममां चािप सुतां तव ॥१८॥
अवज्ञाता च लोकःय तथात्मानमजानती ।
अविल न
ै रर् ै ॄर् न्मिरंयािम न संशयः ॥१९॥
तौ िवह नौ मया बालौ त्वया चैव ममात्मजौ ।
िवनँयेतां न संदेहो मत्ःयािवव जलक्षये ॥२०॥
िऽतयं सवर्थाप्येवं िवनिशंयत्यसंशयम ् ।
त्वया िवह नं तःमा वं मां पिरत्य ु महर् िस ॥२१॥
व्युि रे षा परा ीणां पूव भतुःर् परा गितः ।
न तु ॄा ण पुऽाणां िवषये पिरवितर्तुम ् ॥२२॥
पिरत्य ः सुत ायं दिहते
ु यं तथा मया ।
बान्धवा पिरत्य ाःत्वदथ जीिवतं च मे ॥२३॥
यज्ञैःतपोिभिनर्यमैदार्नै िविवधैःतथा ।
िविशंयते ि या भतुिर् नर्त्यं िूयिहते िःथितः ॥२४॥
तिददं यि चक षार्िम धम्य परमसंमतम ् ।
इ ं चैव िहतं चैव तव चैव कुलःय च ॥२५॥
इ ािन चाप्यपत्यािन िव्यािण सु दः िूयाः ।
आप मर्िवमोक्षाय भायार् चािप सतां मतम ् ॥२६॥
एकतो वा कुलं कृ त्ःनमात्मा वा कुलवधर्न ।
न समं सवर्मेवेित बुधानामेष िन यः ॥२७॥

www.swargarohan.org
Mahabharata - 356 - Adi Parva

स कुरुंव मया काय तारयात्मानमात्मना ।


अनुजानीिह मामायर् सुतौ मे पिररक्ष च ॥२८॥
अव याः ि य इत्याहधर्
ु मज्ञ
र् ा धमर्िन ये ।
धमर्ज्ञाुाक्षसानाहनर्
ु हन्यात्स च मामिप ॥२९॥
िनःसंशयो वधः पुंसां ीणां संशियतो वधः ।
अतो मामेव धमर्ज्ञ ूःथापियतुमहर् िस ॥३०॥
भु ं िूयाण्यवा ािन धमर् चिरतो मया ।
त्वत्ूसूितः िूया ूा ा न मां तप्ःयत्यजीिवतम ् ॥३१॥
जातपुऽा च वृ ा च िूयकामा च ते सदा ।
समीआयैतदहं सव व्यवसायं करोम्यतः ॥३२॥
उत्सृज्यािप च मामायर् वेत्ःयःयन्यामिप ि यम ् ।
ततः ूिति तो धम भिवंयित पुनःतव ॥३३॥
न चाप्यधमर्ः क याण बहप
ु ीकता नृणाम ् ।
ीणामधमर्ः सुमहान्भतुःर् पूवः
र् य लङ्घने ॥३४॥
एतत्सव समीआय त्वमात्मत्यागं च गिहर् तम ् ।
आत्मानं तारय मया कुलं चेमौ च दारकौ ॥३५॥
वैशंपायन उवाच
एवमु ःतया भतार् तां समािलङ्ग्य भारत ।
मुमोच बांपं शनकैः सभाय भृशदःिखतः
ु ॥३६॥
* * *
१४७. वैशंपायन उवाच
तयोदर् ःु िखतयोवार्क्यमितमाऽं िनशम्य तत ् ।
भृशं दःखपर
ु ताङ्गी कन्या ताव यभाषत ॥०१॥
िकिमदं भृशदःखात
ु रोरवीथो अनाथवत ् ।
ममािप ौूयतां िकंिच त्वा च िबयतां क्षमम ् ॥०२॥
धमर्तोऽहं पिरत्याज्या युवयोनार्ऽ संशयः ।
त्य व्यां मां पिरत्यज्य ऽातं सव मयैकया ॥०३॥
इत्यथर्िमंयतेऽपत्यं तारियंयित मािमित ।
तिःमन्नुपिःथते काले तरतं प्लववन्मया ॥०४॥
इह वा तारये गार्
ु दत ु वा ूेत्य तारयेत ् ।
सवर्था तारयेत्पुऽः पुऽ इत्यु यते बुधःै ॥०५॥
आकाङ्क्षन्ते च दौिहऽानिप िनत्यं िपतामहाः ।

www.swargarohan.org
Mahabharata - 357 - Adi Parva

तान्ःवयं वै पिरऽाःये रक्षन्ती जीिवतं िपतुः ॥०६॥


ॅाता च मम बालोऽयं गते लोकममुं त्विय ।
अिचरे णव
ै कालेन िवनँयेत न संशयः ॥०७॥
तातेऽिप िह गते ःवग िवन े च ममानुजे ।
िपण्डः िपतॄणां व्युि छ े ेषामिूयं भवेत ् ॥०८॥
िपऽा त्य ा तथा माऽा ॅाऽा चाहमसंशयम ् ।
दःखा
ु ःखतरं
ु ूाप्य िॆयेयमतथोिचता ॥०९॥
त्विय त्वरोगे िनमुर् े माता ॅाता च मे िशशुः ।
संतान व
ै िपण्ड ूित ाःयत्यसंशयम ् ॥१०॥
आत्मा पुऽः सखा भायार् कृ लं तु दिहता
ु िकल ।
स कृ लान्मोचयात्मानं मां च धमण योजय ॥११॥
अनाथा कृ पणा बाला यऽक्वचनगािमनी ।
भिवंयािम त्वया तात िवह ना कृ पणा बत ॥१२॥
अथवाहं किरंयािम कुलःयाःय िवमोक्षणम ् ।
फलसंःथा भिवंयािम कृ त्वा कमर् सुदंकरम
ु ् ॥१३॥
अथवा याःयसे तऽ त्यक्त्वा मां ि जस म ।
पीिडताहं भिवंयािम तदवेक्षःव मामिप ॥१४॥
तदःमदथ धमार्थ ूसवाथ च स म ।
आत्मानं पिररक्षःव त्य व्यां मां च संत्यज ॥१५॥
अवँयकरणीयेऽथ मा त्वां कालोऽत्यगादयम ् ।
त्वया द ेन तोयेन भिवंयित िहतं च मे ॥१६॥
िकं न्वतः परमं दःखं
ु य यं ःवगर्ते त्विय ।
याचमानाः परादन्नं पिरधावेमिह वत ् ॥१७॥
त्विय त्वरोगे िनमुर् े क्लेशादःमात्सबान्धवे ।
अमृते वसती लोके भिवंयािम सुखािन्वता ॥१८॥
एवं बहिवधं
ु तःया िनशम्य पिरदे िवतम ् ।
िपता माता च सा चैव कन्या ूरुरुद ु यः ॥१९॥
ततः ूरुिदतान्सवार्िन्नशम्याथ सुतःतयोः ।
उत्फु लनयनो बालः कलमव्य मॄवीत ् ॥२०॥
मा रोद ःतात मा मातमार् ःवसःत्विमित ॄुवन ् ।
ूहसिन्नव सवाःतानेकैकं सोऽपसपर्ित ॥२१॥
ततः स तृणमादाय ू ः पुनरॄवीत ् ।

www.swargarohan.org
Mahabharata - 358 - Adi Parva

अनेन तं हिनंयािम राक्षसं पुरुषादकम ् ॥२२॥


तथािप तेषां दःखे
ु न पर तानां िनशम्य तत ् ।
बालःय वाक्यमव्य ं हषर्ः समभवन्महान ् ॥२३॥
अयं काल इित ज्ञात्वा कुन्ती समुपसृत्य तान ् ।
गतासूनमृतेनेव जीवयन्तीदमॄवीत ् ॥२४॥
* * *
१४८. कुन्त्युवाच
कुतोमूलिमदं दःखं
ु ज्ञातुिम छािम त वतः ।
िविदत्वा अपकषयं शक्यं चेदपकिषर्तुम ् ॥०१॥
ॄा ण उवाच
उपपन्नं सतामेत ॄवीिष तपोधने ।
न तु दःखिमदं
ु शक्यं मानुषेण व्यपोिहतुम ् ॥०२॥
समीपे नगरःयाःय बको वसित राक्षसः ।
ईशो जनपदःयाःय पुरःय च महाबलः ॥०३॥
पु ो मानुषमांसेन दबु
ु िर् ः पुरुषादकः ।
रक्षत्यसुररािण्नत्यिममं जनपदं बली ॥०४॥
नगरं चैव दे शं च रक्षोबलसमिन्वतः ।
तत्कृ ते परचबा च भूते य न नो भयम ् ॥०५॥
वेतनं तःय िविहतं शािलवाहःय भोजनम ् ।
मिहषौ पुरुष क
ै ो यःतदादाय ग छित ॥०६॥
एकैक व
ै पुरुषःतत्ूय छित भोजनम ् ।
स वारो बहिभवर्
ु षभर्वत्यसुतरो नरै ः ॥०७॥
ति मोक्षाय ये चािप यतन्ते पुरुषाः क्विचत ् ।
सपुऽदारांःतान्हत्वा तिक्षो भक्षयत्युत ॥०८॥
वेऽक यगृहे राजा नायं नयिमहािःथतः ।
अनामयं जनःयाःय येन ःयाद शा तम ् ॥०९॥
एतदहार् वयं नूनं वसामो दबर्
ु लःय ये ।
िवषये िनत्यमुि ग्नाः कुराजानमुपािौताः ॥१०॥
ॄा णाः कःय व व्याः कःय वा छन्दचािरणः ।
गुणरै े ते िह वाःयन्ते कामगाः पिक्षणो यथा ॥११॥
राजानं ूथमं िवन्दे तो भाया ततो धनम ् ।
ऽयःय संचये चाःय ज्ञातीन्पुऽां धारयेत ् ॥१२॥

www.swargarohan.org
Mahabharata - 359 - Adi Parva

िवपर तं मया चेदं ऽयं सवर्मप


ु ािजर्तम ् ।
त इमामापदं ूाप्य भृशं तप्ःयामहे वयम ् ॥१३॥
सोऽयमःमाननुूा ो वारः कुलिवनाशनः ।
भोजनं पुरुष क
ै ः ूदे यं वेतनं मया ॥१४॥
न च मे िव ते िव ं संबेतुं पुरुषं क्विचत ् ।
सु ज्जनं ूदातुं च न शआयािम कथंचन ।
गितं चािप न पँयािम तःमान्मोक्षाय रक्षसः ॥१५॥
सोऽहं दःखाणर्
ु वे मग्नो महत्यसुतरे भृशम ् ।
सहै वैतैगिर् मंयािम बान्धवैर राक्षसम ् ।
ततो नः सिहतन्क्षुिः सवार्नेवोपभोआयित ॥१६॥
* * *
१४९. कुन्त्युवाच
न िवषादःत्वया काय भयादःमात्कथंचन ।
उपायः पिरदृ ोऽऽ तःमान्मोक्षाय रक्षसः ॥०१॥
एकःतव सुतो बालः कन्या चैका तपिःवनी ।
न ते तयोःतथा प या गमनं तऽ रोचये ॥०२॥
मम प च सुता ॄ ः
ं तेषामेको गिमंयित ।
त्वदथ बिलमादाय तःय पापःय रक्षसः ॥०३॥
ॄा ण उवाच
नाहमेतत्किरंयािम जीिवताथ कथंचन ।
ॄा णःयाितथे व
ै ःवाथ ूाणैिवर्योजनम ् ॥०४॥
न त्वेतदकुलीनासु नाधिमर् ासु िव ते ।
य ॄा णाथ िवसृजेदात्मानमिप चात्मजम ् ॥०५॥
आत्मनःतु मया ौेयो बो व्यिमित रोचये ।
ॄ व यात्मव या वा ौेय आत्मवधो मम ॥०६॥
ॄ व या परं पापं िनंकृ ितनार्ऽ िव ते ।
अबुि पूव कृ त्वािप ौेय आत्मवधो मम ॥०७॥
न त्वहं वधमाकाङ्क्षे ःवयमेवात्मनः शुभे ।
परै ः कृ ते वधे पापं न िकंिचन्मिय िव ते ॥०८॥
अिभसंिधकृ ते तिःमन्ॄा णःय वधे मया ।
िनंकृ ितं न ूपँयािम नृशंसं क्षुिमेव च ॥०९॥
आगतःय गृहे त्यागःतथैव शरणािथर्नः ।

www.swargarohan.org
Mahabharata - 360 - Adi Parva

याचमानःय च वधो नृशस


ं ं परमं मतम ् ॥१०॥
कुयार्न्न िनिन्दतं कमर् न नृशंसं कदाचन ।
इित पूव महात्मान आप मर्िवदो िवदःु ॥११॥
ौेयांःतु सहदारःय िवनाशोऽ मम ःवयम ् ।
ॄा णःय वधं नाहमनुमः
ं ये कथंचन ॥१२॥
कुन्त्युवाच
ममाप्येषा मितॄर् िन्वूा रआया इित िःथरा ।
न चाप्यिन ः पुऽो मे यिद पुऽशतं भवेत ् ॥१३॥
न चासौ राक्षसः श ो मम पुऽिवनाशने ।
वीयर्वान्मन्ऽिस तेजःवी च सुतो मम ॥१४॥
राक्षसाय च तत्सव ूापियंयित भोजनम ् ।
मोक्षियंयित चात्मानिमित मे िनि ता मितः ॥१५॥
समागता वीरे ण दृ पूवार् राक्षसाः ।
बलवन्तो महाकाया िनहता ाप्यनेकशः ॥१६॥
न ित्वदं केषुिच ॄ न्व्याहतर्व्यं कथंचन ।
िव ािथर्नो िह मे पुऽािन्वूकुयुःर् कुतूहलात ् ॥१७॥
गुरुणा चाननुज्ञातो माहये ं सुतो मम ।
न स कुयार् या काय िव येित सतां मतम ् ॥१८॥
वैशंपायन उवाच
एवमु ःतु पृथया स िवूो भायर्या सह ।
ः संपूजयामास त ाक्यममृतोपमम ् ॥१९॥
ततः कुन्ती च िवू सिहताविनलात्मजम ् ।
तमॄूतां कुरुंवेित स तथेत्यॄवी च तौ ॥२०॥
* * *
१५०. वैशंपायन उवाच
किरंय इित भीमेन ूितज्ञाते तु भारत ।
आजग्मुःते ततः सव भैक्षमादाय पाण्डवाः ॥०१॥
आकारे णव
ै तं ज्ञात्वा पाण्डु पुऽो युिधि रः ।
रहः समुपिवँयैकःततः पू छ मातरम ् ॥०२॥
िकं िचक षर्त्ययं कमर् भीमो भीमपराबमः ।
भवत्यनुमते कि चदयं कतुिर् महे छित ॥०३॥
कुन्त्युवाच

www.swargarohan.org
Mahabharata - 361 - Adi Parva

ममैव वचनादे ष किरंयित परं तपः ।


ॄा णाथ महत्कृ त्यं मोंकाय नगरःय च ॥०४॥
युिधि र उवाच
िकिमदं साहसं तीआणं भवत्या दंकृ
ु तं कृ तम ् ।
पिरत्यागं िह पुऽःय न ूशंसिन्त साधवः ॥०५॥
कथं परसुतःयाथ ःवसुतं त्य ु िम छिस ।
लोकवृि िवरु ं वै पुऽत्यागात्कृ तं त्वया ॥०६॥
यःय बाहू समािौत्य सुखं सव ःवपामहे ।
राज्यं चाप तं क्षुिैरािजह षार्महे पुनः ॥०७॥
यःय दय
ु धनो वीय िचन्तयन्निमतौजसः ।
न शेते वसतीः सवार् दःखा
ु छकुिनना सह ॥०८॥
यःय वीरःय वीयण मु ा जतुगह
ृ ा यम ् ।
अन्ये य व
ै पापे यो िनहत पुरोचनः ॥०९॥
यःय वीय समािौत्य वसुपूणा वसुध
ं राम ् ।
इमां मन्यामहे ूा ां िनहत्य धृतरा जान ् ॥१०॥
तःय व्यविसतःत्यागो बुि माःथाय कां त्वया ।
कि चन्न दःखै
ु बिुर् ःते िवप्लुता गतचेतसः ॥११॥
कुन्त्युवाच
युिधि र न संतापः कायर्ः ूित वृकोदरम ् ।
न चायं बुि दौबर् या व्यवसायः कृ तो मया ॥१२॥
इह िवूःय भवने वयं पुऽ सुखोिषताः ।
तःय ूितिबया तात मयेयं ूसमीिक्षता ।
एतावानेव पुरुषः कृ तं यिःमन्न नँयित ॥१३॥
दृं वा भींमःय िवबान्तं तदा जतुगह
ृ े महत ् ।
िहिडम्बःय वधा चैव िव ासो मे वृकोदरे ॥१४॥
बा ोबर्लं िह भीमःय नागायुतसमं महत ् ।
येन यूयं गजू या िनव्यूढ
र् ा वारणावतात ् ॥१५॥
वृकोदरबलो नान्यो न भूतो न भिवंयित ।
योऽ युद या िु ध ौे मिप वळधरं ःवयम ् ॥१६॥
जातमाऽः पुरा चैष ममाङ्कात्पिततो िगरौ ।
शर रगौरवा ःय िशला गाऽैिवर्चिू णर्ता ॥१७॥
तदहं ूज्ञया ःमृत्वा बलं भीमःय पाण्डव ।

www.swargarohan.org
Mahabharata - 362 - Adi Parva

ूतीकारं च िवूःय ततः कृ तवती मितम ् ॥१८॥


नेदं लोभान्न चाज्ञानान्न च मोहाि िनि तम ् ।
बुि पूव तु धमर्ःय व्यवसायः कृ तो मया ॥१९॥
अथ ाविप िनंपन्नौ युिधि र भिवंयतः ।
ूतीकार वासःय धमर् चिरतो महान ् ॥२०॥
यो ॄा णःय साहा यं कुयार्दथषु किहर् िचत ् ।
क्षिऽयः स शुभाँ लोकान्ूाप्नुयािदित मे ौुतम ् ॥२१॥
क्षिऽयः क्षिऽयःयैव कुवार्णो वधमोक्षणम ् ।
िवपुलां क ितर्माप्नोित लोकेऽिःमं परऽ च ॥२२॥
वैँयःयैव तु साहा यं कुवार्णः क्षिऽयो युिध ।
स सवंविप लोकेषु ूजा र जयते ीुवम ् ॥२३॥
शूिं तु मोक्षयुाजा शरणािथर्नमागतम ् ।
ूाप्नोतीह कुले जन्म सिव्ये राजसत्कृ ते ॥२४॥
एवं स भगवान्व्यासः पुरा कौरवनन्दन ।
ूोवाच सुतरां ूाज्ञःतःमादे ति चक िषर्तम ् ॥२५॥
युिधि र उवाच
उपपन्निमदं मातःत्वया य िु पूवक
र् म ् ।
आतर्ःय ॄा णःयैवमनुबोशािददं कृ तम ् ।
ीुवमेंयित भीमोऽयं िनहत्य पुरुषादकम ् ॥२६॥
यथा ित्वदं न िवन्दे युनरर् ा नगरवािसनः ।
तथायं ॄा णो वा यः पिरमा य तः ॥२७॥
* * *
१५१. वैशंपायन उवाच
ततो रा यां व्यतीतायामन्नमादाय पाण्डवः ।
भीमसेनो ययौ तऽ यऽासौ पुरुषादकः ॥०१॥
आसा तु वनं तःय रक्षसः पाण्डवो बली ।
आजुहाव ततो नाम्ना तदन्नमुपयोजयन ् ॥०२॥
ततः स राक्षसः ौुत्वा भीमसेनःय त चः ।
आजगाम सुसब
ं ु ो यऽ भीमो व्यविःथतः ॥०३॥
महाकायो महावेगो दारयिन्नव मेिदनीम ् ।
िऽिशखां भृकुिटं कृ त्वा संदँय दशन छदम ् ॥०४॥
भु जानमन्नं तं दृं वा भीमसेनं स राक्षसः ।

www.swargarohan.org
Mahabharata - 363 - Adi Parva

िववृत्य नयने बु इदं वचनमॄवीत ् ॥०५॥


कोऽयमन्निमदं भुङ् े मदथर्मप
ु कि पतम ् ।
पँयतो मम दबु
ु िर् ियर्यासुयम
र् सादनम ् ॥०६॥
भीमसेनःतु त त्वा ूहसिन्नव भारत ।
राक्षसं तमनादृत्य भुङ् एव परा ुखः ॥०७॥
ततः स भैरवं कृ त्वा समु म्य करावुभौ ।
अ यिव मसेनं िजघांसःु पुरुषादकः ॥०८॥
तथािप पिरभूयैनं नेक्षमाणो वृकोदरः ।
राक्षसं भुङ् एवान्नं पाण्डवः परवीरहा ॥०९॥
अमषण तु संपूणःर् कुन्तीपुऽःय राक्षसः ।
जघान पृ ं पािण यामुभा यां पृ तः िःथतः ॥१०॥
तथा बलवता भीमः पािण यां भृशमाहतः ।
नैवावलोकयामास राक्षसं भुङ् एव सः ॥११॥
ततः स भूयः संबु ो वृक्षमादाय राक्षसः ।
ताडियंयंःतदा भीमं पुनर यिव ली ॥१२॥
ततो भीमः शनैभक्
ुर् त्वा तदन्नं पुरुषषर्भः ।
वायुप
र् ःपृँय सं ःतःथौ युिध महाबलः ॥१३॥
िक्ष ं बु े न तं वृक्षं ूितजमाह वीयर्वान ् ।
सव्येन पािणना भीमः ूहसिन्नव भारत ॥१४॥
ततः स पुनरु म्य वृक्षान्बहिवधान्बली
ु ।
ूािहणो मसेनाय तःमै भीम पाण्डवः ॥१५॥
त क्षयु
ृ मभवन्मह रुहिवनाशनम ् ।
घोर पं महाराज बकपाण्डवयोमर्हत ् ॥१६॥
नाम िवौाव्य तु बकः समिभित्य
ु पाण्डवम ् ।
भुजा यां पिरजमाह भीमसेनं महाबलम ् ॥१७॥
भीमसेनोऽिप तिक्षः पिरर य महाभुजः ।
िवःफुरन्तं महावेगं िवचकषर् बला ली ॥१८॥
स कृ ंयमाणो भीमेन कषर्माण पाण्डवम ् ।
समयुज्यत तीोेण ौमेण पुरुषादकः ॥१९॥
तयोवगेन महता पृिथवी समकम्पत ।
पादपां महाकायां ूणय
र् ामासतुःतदा ॥२०॥
ह यमानं तु तिक्षः समीआय भरतषर्भ ।

www.swargarohan.org
Mahabharata - 364 - Adi Parva

िनिंपंय भूमौ पािण यां समाज ने वृकोदरः ॥२१॥


ततोऽःय जानुना पृ मवपी य बलािदव ।
बाहना
ु पिरजमाह दिक्षणेन िशरोधराम ् ॥२२॥
सव्येन च कट दे शे गृ वासिस पाण्डवः ।
तिक्षो ि गुणं चबे नदन्तं भैरवाुवान ् ॥२३॥
ततोऽःय रुिधरं वक्ऽात्ूादरासीि
ु शां पते ।
भज्यमानःय भीमेन तःय घोरःय रक्षसः ॥२४॥
* * *
१५२. वैशंपायन उवाच
तेन श दे न िवऽःतो जनःतःयाथ रक्षसः ।
िनंपपात गृहािाजन्सहै व पिरचािरिभः ॥०१॥
तान्भीतािन्वगतज्ञानान्भीमः ूहरतां वरः ।
सान्त्वयामास बलवान्समये च न्यवेशयत ् ॥०२॥
न िहं ःया मानुषा भूयो युंमािभिरह किहर् िचत ् ।
िहं सतां िह वधः शीयमेवमेव भवेिदित ॥०३॥
तःय त चनं ौुत्वा तािन रक्षांिस भारत ।
एवमिःत्वित तं ूाहजर्
ु गहृ ुः समयं च तम ् ॥०४॥
ततः ूभृित रक्षांिस तऽ सौम्यािन भारत ।
नगरे ूत्यदृँयन्त नरै नग
र् रवािसिभः ॥०५॥
ततो िभमःतमादाय गतासुं पुरुषादकम ् ।
ारदे शे िविनिक्षप्य जगामानुपलिक्षतः ॥०६॥
ततः स भीमःतं हत्वा गत्वा ॄा णवेँम तत ् ।
आचचक्षे यथावृ ं राज्ञः सवर्मशेषतः ॥०७॥
ततो नरा िविनंबान्ता नगरात्का यमेव तु ।
ददृशुिनर्हतं भूमौ राक्षसं रुिधरोिक्षतम ् ॥०८॥
तमििकूटसदृशं िविनक ण भयावहम ् ।
एकचबां ततो गत्वा ूवृि ं ूददःु परे ॥०९॥
ततः सहॐशो राजन्नरा नगरवािसनः ।
तऽाजग्मुबक
र् ं ि ुं स ीवृ कुमारकाः ॥१०॥
ततःते िविःमताः सव कमर् दृं वाितमानुषम ् ।
दै वतान्यचर्यां चबुः सवर् एव िवशां पते ॥११॥
ततः ूगणयामासुः कःय वारोऽ भोजने ।

www.swargarohan.org
Mahabharata - 365 - Adi Parva

ज्ञात्वा चागम्य तं िवूं ु


पू छः सवर् एव तत ् ॥१२॥
एवं पृ ःतु बहशो
ु रक्षमाण पाण्डवान ् ।
उवाच नागरान्सवार्िनदं िवूषर्भःतदा ॥१३॥
आज्ञािपतं मामशने रुदन्तं सह बन्धुिभः ।
ददशर् ॄा णः कि न्मन्ऽिस ो महाबलः ॥१४॥
पिरपृ य स मां पूव पिरक्लेशं पुरःय च ।
अॄवी ॄा णौे आ ाःय ूहसिन्नव ॥१५॥
ूापियंयाम्यहं तःमै इदमन्नं दरात्मने
ु ।
मिन्निम ं भयं चािप न कायर्िमित वीयर्वान ् ॥१६॥
स तदन्नमुपादाय गतो बकवनं ूित ।
तेन नूनं भवेदेतत्कमर् लोकिहतं कृ तम ् ॥१७॥
ततःते ॄा णाः सव क्षिऽया सुिविःमताः ।
वैँयाः शूिा मुिदता बुॄर् महं तदा ॥१८॥
ततो जानपदाः सव आजग्मुनग
र् रं ूित ।
तद ततमं
ु ि ुं पाथार्ःतऽैव चावसन ् ॥१९॥
* * *
१५३. जनमेजय उवाच
ते तथा पुरुषव्याया िनहत्य बकराक्षसम ् ।
अत ऊ व ततो ॄ िन्कमकुवर्त पाण्डवाः ॥०१॥
वैशंपायन उवाच
तऽैव न्यवसुाजिन्नहत्य बकराक्षसम ् ।
अधीयानाः परं ॄ ॄा णःय िनवेशने ॥०२॥
ततः कितपयाहःय ॄा णः संिशतोतः ।
ूितौयाथ त े ँम ॄा णःयाजगाम ह ॥०३॥
स सम्यक्पूजियत्वा तं िव ािन्वूषर्भःतदा ।
ददौ ूितौयं तःमै सदा सवार्ितिथोती ॥०४॥
ततःते पाण्डवाः सव सह कुन्त्या नरषर्भाः ।
उपासां चिबरे िवूं कथयानं कथाःतदा ॥०५॥
कथयामास दे शान्स तीथार्िन िविवधािन च ।
राज्ञां च िविवधा यार्ः पुरािण िविवधािन च ॥०६॥
स तऽाकथयि ूः कथान्ते जनमेजय ।
पा चालेंव ताकारं
ु याज्ञसेन्याः ःवयंवरम ् ॥०७॥

www.swargarohan.org
Mahabharata - 366 - Adi Parva

धृ म्
ु नःय चोत्पि मुत्पि ं च िशखिण्डनः ।
अयोिनजत्वं कृ ंणाया िपदःय
ु महामखे ॥०८॥
तद ततमं
ु ौुत्वा लोके तःय महात्मनः ।
िवःतरे णव
ै ु
पू छः कथां तां पुरुषषर्भाः ॥०९॥
कथं िपदपु
ु ऽःय धृ म्
ु नःय पावकात ् ।
वेिदम या च कृ ंणायाः संभवः कथम तः
ु ॥१०॥
कथं िोणान्महे ंवासात्सवार्ण्य ाण्यिशक्षत ।
कथं िूयसखायौ तौ िभन्नौ कःय कृ तेन च ॥११॥
एवं तै ोिदतो राजन्स िवूः पुरुषषर्भःै ।
कथयामास तत्सव िौपद संभवं तदा ॥१२॥
* * *
१५४. ॄा ण उवाच
गङ्गा ारं ूित महान्बभूविषर्मह
र् ातपाः ।
भर ाजो महाूाज्ञः सततं संिशतोतः ॥०१॥
सोऽिभषे ुं गतो गङ्गां पूवम
र् ेवागतां सतीम ् ।
ददशार्प्सरसं तऽ घृताचीमाप्लुतामृिषः ॥०२॥
तःया वायुनद
र् तीरे वसनं व्यहर दा ।
अपकृ ाम्बरां दृं वा तामृिष कमे ततः ॥०३॥
तःयां संस मनसः कौमारॄ चािरणः ।
ःय रे त ःकन्द तदृिषि ण आदधे ॥०४॥
ततः समभव िोणः कुमारःतःय धीमतः ।
अ यगी स वेदां वेदाङ्गािन च सवर्शः ॥०५॥
भर ाजःय तु सखा पृषतो नाम पािथर्वः ।
तःयािप िपदो
ु नाम तदा समभवत्सुतः ॥०६॥
स िनत्यमाौमं गत्वा िोणेन सह पाषर्तः ।
िचब डा ययनं चैव चकार क्षिऽयषर्भः ॥०७॥
ततःतु पृषतेऽतीते स राजा िपदोऽभवत
ु ् ।
िोणोऽिप रामं शुौाव िदत्सन्तं वसु सवर्शः ॥०८॥
वनं तु ूिःथतं रामं भर ाजसुतोऽॄवीत ् ।
आगतं िव कामं मां िवि िोणं ि जषर्भ ॥०९॥
राम उवाच
शर रमाऽमेवा मयेदमवशेिषतम ् ।

www.swargarohan.org
Mahabharata - 367 - Adi Parva

अ ािण वा शर रं वा ॄ न्नन्यतरं वृणु ॥१०॥


िोण उवाच
अ ािण चैव सवार्िण तेषां संहारमेव च ।
ूयोगं चैव सवषां दातुमहर् ित मे भवान ् ॥११॥
ॄा ण उवाच
तथेत्युक्त्वा ततःतःमै ूददौ भृगन
ु न्दनः ।
ूितगृ ततो िोणः कृ तकृ त्योऽभव दा ॥१२॥
संू मना ािप रामात्परमसंमतम ् ।
ॄ ा ं समनुूाप्य नरे ंव यिधकोऽभवत ् ॥१३॥
ततो िपदमासा
ु भार ाजः ूतापवान ् ।
अॄवीत्पुरुषव्यायः सखायं िवि मािमित ॥१४॥
िपद
ु उवाच
नाौोिऽयः ौोिऽयःय नारथी रिथनः सखा ।
नाराजा पािथर्वःयािप सिखपूव िकिमंयते ॥१५॥
ॄा ण उवाच
स िविनि त्य मनसा पा चा यं ूित बुि मान ् ।
जगाम कुरुमु यानां नगरं नागसा यम ् ॥१६॥
तःमै पौऽान्समादाय वसूिन िविवधािन च ।
ूा ाय ूददौ भींमः िशंयान्िोणाय धीमते ॥१७॥
िोणः िशंयांःततः सवार्िनदं वचनमॄवीत ् ।
समानीय तदा िव ान्िपदःयासु
ु खाय वै ॥१८॥
आचायर्वेतनं िकंिच िद
ृ संपिरवतर्ते ।
कृ ता ः
ै तत्ूदे यं ःया दृतं वदतानघाः ॥१९॥
यदा च पाण्डवाः सव कृ ता ाः कृ तिनौमाः ।
ततो िोणोऽॄवी यो
ू वेतनाथर्िमदं वचः ॥२०॥
पाषर्तो िपदो
ु नाम छऽवत्यां नरे रः ।
तःयापकृ ंय तिाज्यं मम शीयं ूद यताम ् ॥२१॥
ततः पाण्डु सुताः प च िनिजर्त्य िपदं
ु युिध ।
िोणाय दशर्यामासुबर् वा ससिचवं तदा ॥२२॥
िोण उवाच
ूाथर्यािम त्वया स यं पुनरे व नरािधप ।
अराजा िकल नो राज्ञः सखा भिवतुमहर् ित ॥२३॥

www.swargarohan.org
Mahabharata - 368 - Adi Parva

अतः ूयिततं राज्ये यज्ञसेन मया तव ।


राजािस दिक्षणे कूले भागीर याहमु रे ॥२४॥
ॄा ण उवाच
असत्कारः स सुमहान्मुहू तर्मिप तःय तु ।
न व्येित दयािाज्ञो दमर्
ु नाः स कृ शोऽभवत ् ॥२५॥
* * *
१५५. ॄा ण उवाच
अमष िपदो
ु राजा कमर्िस ािन् जषर्भान ् ।
अिन्व छन्पिरचबाम ॄा णावसथान्बहन
ू ् ॥०१॥
पुऽजन्म पर प्सन्वै शोकोपहतचेतनः ।
नािःत ौे ं ममापत्यिमित िनत्यमिचन्तयत ् ॥०२॥
जातान्पुऽान्स िनवदाि ग्बन्धूिनित चाॄवीत ् ।
िनः ासपरम ासी िोणं ूितिचक षर्या ॥०३॥
ूभावं िवनयं िशक्षां िोणःय चिरतािन च ।
क्षाऽेण च बलेनाःय िचन्तयन्नान्वप त ।
ूितकतु नृपौे ो यतमानोऽिप भारत ॥०४॥
अिभतः सोऽथ क माषीं गङ्गाकूले पिरॅमन ् ।
ॄा णावसथं पुण्यमाससाद मह पितः ॥०५॥
तऽ नाःनातकः कि न्न चासीदोती ि जः ।
तथैव नामहाभागः सोऽपँयत्संिशतोतौ ॥०६॥
याजोपयाजौ ॄ ष शाम्यन्तौ पृषतात्मजः ।
संिहता ययने यु ौ गोऽत ािप काँयपौ ॥०७॥
तारणे यु पौ तौ ॄा णावृिषस मौ ।
स तावामन्ऽयामास सवर्कामैरतिन्ितः ॥०८॥
बु वा तयोबर्लं बुि ं कनीयांसमुप रे ।
ूपेदे छन्दयन्कामैरुपयाजं धृतोतम ् ॥०९॥
पादशुौष
ू णे यु ः िूयवाक्सवर्कामदः ।
अहर् ियत्वा यथान्यायमुपयाजमुवाच सः ॥१०॥
येन मे कमर्णा ॄ न्पुऽः ःया िोणमृत्यवे ।
उपयाज कृ ते तिःमन्गवां दातािःम तेऽबुद
र् म ् ॥११॥
य ा तेऽन्यि जौे मनसः सुिूयं भवेत ् ।
सव त े ूदाताहं न िह मेऽःत्यऽ संशयः ॥१२॥

www.swargarohan.org
Mahabharata - 369 - Adi Parva

इत्यु ो नाहिमत्येवं तमृिषः ूत्युवाच ह ।


आराधियंयन्िपदः
ु स तं पयर्चरत्पुनः ॥१३॥
ततः संवत्सरःयान्ते िपदं
ु स ि जो मः ।
उपयाजोऽॄवीिाजन्काले मधुरया िगरा ॥१४॥
ज्ये ो ॅाता ममागृ ाि चरन्वनिनझर्रे ।
अपिरज्ञातशौचायां भूमौ िनपिततं फलम ् ॥१५॥
तदपँयमहं ॅातुरसांूतमनुोजन ् ।
िवमश संकरादाने नायं कुयार्त्कथंचन ॥१६॥
दृं वा फलःय नापँय ोषा येऽःयानुबिन्धकाः ।
िविवनि न शौचं यः सोऽन्यऽािप कथं भवेत ् ॥१७॥
संिहता ययनं कुवर्न्वसन्गुरुकुले च यः ।
भैक्षमुि छ मन्येषां भुङ् े चािप सदा सदा ।
क तर्यन्गुणमन्नानामघृणी च पुनः पुनः ॥१८॥
तमहं फलािथर्नं मन्ये ॅातरं तकर्चक्षुषा ।
तं वै ग छःव नृपते स त्वां संयाजियंयित ॥१९॥
जुगप्ु समानो नृपितमर्नसेदं िविचन्तयन ् ।
उपयाजवचः ौुत्वा नृपितः सवर्धमर्िवत ् ।
अिभसंपूज्य पूजाहर् मिृ षं याजमुवाच ह ॥२०॥
अयुतािन ददान्य ौ गवां याजय मां िवभो ।
िोणवैरािभसंत ं त्वं ादियतुमहर् िस ॥२१॥
स िह ॄ िवदां ौे ो ॄ ा े चाप्यनु मः ।
तःमा िोणः पराजैषीन्मां वै स सिखिवमहे ॥२२॥
क्षिऽयो नािःत तु योऽःय पृिथव्यां कि दमणीः ।
कौरवाचायर्मु यःय भार ाजःय धीमतः ॥२३॥
िोणःय शरजालािन ूािणदे हहरािण च ।
षडरि धनु ाःय दृँयतेऽूितमं महत ् ॥२४॥
स िह ॄा णवेगेन क्षाऽं वेगमसंशयम ् ।
ूितहिन्त महे ंवासो भार ाजो महामनाः ॥२५॥
क्षऽो छे दाय िविहतो जामदग्न्य इवािःथतः ।
तःय बलं घोरमूस ं नरै भिुर् व ॥२६॥
ॄा मु चारयंःतेजो हताहितिरवानलः
ु ु ।
समेत्य स दहत्याजौ क्षऽं ॄ पुरःसरः ।

www.swargarohan.org
Mahabharata - 370 - Adi Parva

ॄ क्षऽे च िविहते ॄ तेजो िविशंयते ॥२७॥


सोऽहं क्षऽबला नो ॄ तेजः ूपेिदवान ् ।
िोणाि िश मासा भवन्तं ॄ िव मम ् ॥२८॥
िोणान्तकमहं पुऽं लभेयं युिध दजर्
ु यम ् ।
तत्कमर् कुरु मे याज िनवर्पाम्यबुद
र् ं गवाम ् ॥२९॥
तथेत्युक्त्वा तु तं याजो याज्याथर्मप
ु क पयत ् ।
गुवथ
र् र् इित चाकाममुपयाजमचोदयत ् ।
याजो िोणिवनाशाय ूितजज्ञे तथा च सः ॥३०॥
ततःतःय नरे न्िःय उपयाजो महातपाः ।
आच यौ कमर् वैतानं तदा पुऽफलाय वै ॥३१॥
स च पुऽो महावीय महातेजा महाबलः ।
इंयते यि धो राजन्भिवता ते तथािवधः ॥३२॥
भार ाजःय हन्तारं सोऽिभसंधाय भूिमपः ।
आज॑े त था सव िपदः
ु कमर्िस ये ॥३३॥
याजःतु हवनःयान्ते दे वीमा ापय दा ।
ूैिह मां रािज्ञ पृषित िमथुनं त्वामुपिःथतम ् ॥३४॥
दे व्युवाच
अविल ं मे मुखं ॄ न्पुण्यान्गन्धािन्बभिमर् च ।
सुताथनोपरु ािःम ित याज मम िूये ॥३५॥
याज उवाच
याजेन ौिपतं हव्यमुपयाजेन मिन्ऽतम ् ।
कथं कामं न संद यात्सा त्वं िवूैिह ित वा ॥३६॥
ॄा ण उवाच
एवमु े तु याजेन हते
ु हिविष संःकृ ते ।
उ ःथौ पावका ःमात्कुमारो दे वसंिनभः ॥३७॥
ज्वालावण घोर पः िकर ट वमर् चो मम ् ।
िबॅत्सख गः सशरो धनुंमािन्वनदन्मुहु ः ॥३८॥
सोऽ यारोहिथवरं तेन च ूययौ तदा ।
ततः ूणेदःु पा चालाः ू ाः साधु साि वित ॥३९॥
भयापहो राजपुऽः पा चालानां यशःकरः ।
राज्ञः शोकापहो जात एष िोणवधाय वै ।
इत्युवाच मह तमदृँयं
ू खेचरं तदा ॥४०॥

www.swargarohan.org
Mahabharata - 371 - Adi Parva

कुमार चािप पा चाली वेिदम यात्समुित्थता ।


सुभगा दशर्नीयाङ्गी वेिदम या मनोरमा ॥४१॥
ँयामा प पलाशाक्षी नीलकुि चतमूधज
र् ा ।
मानुषं िवमहं कृ त्वा साक्षादमरविणर्नी ॥४२॥
नीलोत्पलसमो गन्धो यःयाः बोशात्ूवायित ।
या िबभितर् परं पं यःया नाःत्युपमा भुिव ॥४३॥
तां चािप जातां सुौोणीं वागुवाचाशर िरणी ।
सवर्योिष रा कृ ंणा क्षयं क्षऽं िननीषित ॥४४॥
सुरकायर्िमयं काले किरंयित सुम यमा ।
अःया हे तोः क्षिऽयाणां महदत्पत्ःयते
ु भयम ् ॥४५॥
त त्वा सवर्पा चालाः ूणेदःु िसंहसंघवत ् ।
न चैतान्हषर्सप
ं ूणािनयं सेहे वसुध
ं रा ॥४६॥
तौ दृं वा पृषती याजं ूपेदे वै सुतािथर्नी ।
न वै मदन्यां जननीं जानीयातािममािवित ॥४७॥
तथेत्युवाच तां याजो राज्ञः िूयिचक षर्या ।
तयो नामनी चबुि र् जाः संपूणम
र् ानसाः ॥४८॥
धृ त्वादितधृंणुत्वा मार् त्
ु संभवादिप ।
धृ ु नः
म् कुमारोऽयं िपदःय
ु भवित्वित ॥४९॥
कृ ंणेत्येवाॄुवन्कृ ंणां कृ ंणाभूत्सा िह वणर्तः ।
तथा तिन्मथुनं जज्ञे िपदःय
ु महामखे ॥५०॥
धृ म्
ु नं तु पा चा यमानीय ःवं िववेशनम ् ।
उपाकरोद हे तोभार्र ाजः ूतापवान ् ॥५१॥
अमोक्षणीयं दै वं िह भािव मत्वा महामितः ।
तथा तत्कृ तवान्िोण आत्मक त्यर्नुरक्षणात ् ॥५२॥
* * *
१५६. वैशंपायन उवाच
एत त्वा तु कौन्तेयाः श यिव ा इवाभवन ् ।
सव चाःवःथमनसो बभूवुःते महारथाः ॥०१॥
ततः कुन्ती सुतान्दृं वा िवॅान्तान्गतचेतसः ।
युिधि रमुवाचेदं वचनं सत्यवािदनी ॥०२॥
िचरराऽोिषताः ःमेह ॄा णःय िनवेशने ।
रममाणाः पुरे रम्ये ल धभैक्षा युिधि र ॥०३॥

www.swargarohan.org
Mahabharata - 372 - Adi Parva

यानीह रमणीयािन वनान्युपवनािन च ।


सवार्िण तािन दृ ािन पुनः पुनरिरं दम ॥०४॥
पुनदृर् ािन तान्येव ूीणयिन्त न नःतथा ।
भैक्षं च न तथा वीर ल यते कुरुनन्दन ॥०५॥
ते वयं साधु पा चालान्ग छाम यिद मन्यसे ।
अपूवद
र् शर्नं तात रमणीयं भिवंयित ॥०६॥
सुिभक्षा व
ै पा चालाः ौूयन्ते शऽुकशर्न ।
यज्ञसेन राजासौ ॄ ण्य इित शुौम
ु ः ॥०७॥
एकऽ िचरवासो िह क्षमो न च मतो मम ।
ते तऽ साधु ग छामो यिद त्वं पुऽ मन्यसे ॥०८॥
युिधि र उवाच
भवत्या यन्मतं काय तदःमाकं परं िहतम ् ।
अनुजांःतु न जानािम ग छे युनित वा पुनः ॥०९॥
वैशंपायन उवाच
ततः कुन्ती भीमसेनमजुन
र् ं यमजौ तथा ।
उवाच गमनं ते च तथेत्येवाॄुवंःतदा ॥१०॥
तत आमन् य तं िवूं कुन्ती राजन्सुतैः सह ।
ूतःथे नगर ं रम्यां िपदःय
ु महात्मनः ॥११॥
* * *
१५७. वैशंपायन उवाच
वसत्सु तेषु ू छन्नं पाण्डवेषु महात्मसु ।
आजगामाथ तान्ि ु ं व्यासः सत्यवतीसुतः ॥०१॥
तमागतमिभूेआय ूत्यु म्य परं तपाः ।
ूिणपत्यािभवा न
ै ं तःथुः ूा जलयःतदा ॥०२॥
समनुज्ञाप्य तान्सवार्नासीनान्मुिनरॄवीत ् ।
ूसन्नः पूिजतः पाथः ूीितपूविर् मदं वचः ॥०३॥
अिप धमण वतर् वं शा ेण च परं तपाः ।
अिप िवूेषु वः पूजा पूजाहषु न ह यते ॥०४॥
अथ धमार्थव
र् ाक्यमुक्त्वा स भगवानृिषः ।
िविचऽा कथाःताःताः पुनरे वेदमॄवीत ् ॥०५॥
आसी पोवने कािचदृषेः कन्या महात्मनः ।
िवलग्नम या सुौोणी सुॅःू सवर्गुणािन्वता ॥०६॥

www.swargarohan.org
Mahabharata - 373 - Adi Parva

कमर्िभः ःवकृ तैः सा तु दभर्


ु गा समप त ।
ना यग छत्पितं सा तु कन्या पवती सती ॥०७॥
तपःत म
ु थारे भे पत्यथर्मसुखा ततः ।
तोषयामास तपसा सा िकलोमेण शंकरम ् ॥०८॥
तःयाः स भगवांःतु ःतामुवाच तपिःवनीम ् ।
वरं वरय भिं ते वरदोऽःमीित भािमिन ॥०९॥
अथे रमुवाचेदमात्मनः सा वचो िहतम ् ।
पितं सवर्गण
ु ोपेतिम छामीित पुनः पुनः ॥१०॥
तामथ ूत्युवाचेदमीशानो वदतां वरः ।
प च ते पतयो भिे भिवंयन्तीित शंकरः ॥११॥
ूितॄुवन्तीमेकं मे पितं दे ह ित शंकरम ् ।
पुनरे वाॄवी े व इदं वचनमु मम ् ॥१२॥
प चकृ त्वःत्वया उ ः पितं दे ह त्यहं पुनः ।
दे हमन्यं गतायाःते यथो ं त िवंयित ॥१३॥
िप
ु दःय कुले जाता कन्या सा दे व िपणी ।
िनिदर् ा भवतां प ी कृ ंणा पाषर्त्यिनिन्दता ॥१४॥
पा चालनगरं तःमात्ूिवश वं महाबलाः ।
सुिखनःतामनुूाप्य भिवंयथ न संशयः ॥१५॥
एवमुक्त्वा महाभागः पाण्डवानां िपतामहः ।
पाथार्नामन् य कुन्तीं च ूाित त महातपाः ॥१६॥
* * *
१५८. वैशंपायन उवाच
ते ूतःथुः पुरःकृ त्य मातरं पुरुषषर्भाः ।
समैरुद ुखैमार्गयर्थोि ं परं तपाः ॥०१॥
ते ग छन्तःत्वहोराऽं तीथ सोमौवायणम ् ।
आसेदःु पुरुषव्याया गङ्गायां पाण्डु नन्दनाः ॥०२॥
उ मुकं तु समु म्य तेषाममे धनंजयः ।
ूकाशाथ ययौ तऽ रक्षाथ च महायशाः ॥०३॥
तऽ गङ्गाजले रम्ये िविव े ब डयिन् यः ।
ईंयुग
र् न्
र् धवर्राजः ःम जलब डामुपागतः ॥०४॥
श दं तेषां स शुौाव नद ं समुपसपर्ताम ् ।
तेन श दे न चािव ब
ु ोध बलव ली ॥०५॥

www.swargarohan.org
Mahabharata - 374 - Adi Parva

स दृं वा पाण्डवांःतऽ सह माऽा परं तपान ् ।


िवःफारयन्धनुघ रिमदं वचनमॄवीत ् ॥०६॥
सं या संरज्यते घोरा पूवरर् ाऽागमेषु या ।
अशीितिभ ट
ु ै ह नं तं मुहू त ूचक्षते ॥०७॥
िविहतं कामचाराणां यक्षगन्धवर्रक्षसाम ् ।
शेषमन्यन्मनुंयाणां कामचारिमह ःमृतम ् ॥०८॥
लोभात्ूचारं चरतःतासु वेलासु वै नरान ् ।
उपबान्ता िनगृ मो राक्षसैः सह बािलशान ् ॥०९॥
ततो राऽौ ूाप्नुवतो जलं ॄ िवदो जनाः ।
गहर् यिन्त नरान्सवार्न्बलःथान्नृपतीनिप ॥१०॥
आराि त मा म ं समीपमुपसपर्त ।
कःमान्मां नािभजानीत ूा ं भागीरथीजलम ् ॥११॥
अङ्गारपण गन्धव िव मां ःवबलाौयम ् ।
अहं िह मानी चेंयुर् कुबेरःय िूयः सखा ॥१२॥
अङ्गारपणर्िमित च यतं वनिमदं मम ।
अनु गङ्गां च वाकां च िचऽं यऽ वसाम्यहम ् ॥१३॥
न कुणपाः शृिङ्गणो वा न दे वा न च मानुषाः ।
इदं समुपसपर्िन्त तित्कं समुपसपर्थ ॥१४॥
अजुन
र् उवाच
समुिे िहमवत्पा न ामःयां च दमर्
ु ते ।
राऽावहिन संधौ च कःय ः पिरमहः ॥१५॥
वयं च शि संपन्ना अकाले त्वामधृंणुमः ।
अश ा िह क्षणे बूरे युंमानचर्िन्त मानवाः ॥१६॥
पुरा िहमवत ष
ै ा हे मशृङ्गाि िनःसृता ।
गङ्गा गत्वा समुिाम्भः स धा ूितप ते ॥१७॥
इयं भूत्वा चैकवूा शुिचराकाशगा पुनः ।
दे वेषु गङ्गा गन्धवर् ूाप्नोत्यलकनन्दताम ् ॥१८॥
तथा िपतॄन्वैतरणी दःतरा
ु पापकमर्िभः ।
गङ्गा भवित गन्धवर् यथा ै पायनोऽॄवीत ् ॥१९॥
असंबाधा दे वनद ःवगर्सप
ं ादनी शुभा ।
कथिम छिस तां रो ं ु नैष धमर्ः सनातनः ॥२०॥
अिनवायर्मसंबाधं तव वाचा कथं वयम ् ।

www.swargarohan.org
Mahabharata - 375 - Adi Parva

न ःपृशेम यथाकामं पुण्यं भागीरथीजलम ् ॥२१॥


वैशंपायन उवाच
अङ्गारपणर्ःत त्वा बु आनम्य कामुक
र् म ् ।
मुमोच सायकान्द ानह नाशीिवषािनव ॥२२॥
उ मुकं ॅामयंःतूण पाण्डव मर् चो मम ् ।
व्यपोवाह शरांःतःय सवार्नेव धनंजयः ॥२३॥
अजुन
र् उवाच
िबभीिषकैषा गन्धवर् ना ज्ञेषु ूयुज्यते ।
अ ज्ञेषु ूयु ै षा फेनवत्ूिवलीयते ॥२४॥
मानुषानित गन्धवार्न्सवार्न्गन्धवर् लक्षये ।
तःमाद ेण िदव्येन योत्ःयेऽहं न तु मायया ॥२५॥
पुरा िमदमाग्नेयं ूादाित्कल बृहःपितः ।
भर ाजःय गन्धवर् गुरुपुऽः शतबतोः ॥२६॥
भर ाजादिग्नवेँयो अिग्नवेँया रुमर्
ु म ।
स ित्वदं म मददा िोणो ॄा णस मः ॥२७॥
वैशंपायन उवाच
इत्युक्त्वा पाण्डवः बु ो गन्धवार्य मुमोच ह ।
ूद म माग्नेयं ददाहाःय रथं तु तत ् ॥२८॥
िवरथं िवप्लुतं तं तु स गन्धव महाबलम ् ।
अ तेजःूमूढं च ूपतन्तमवा ुखम ् ॥२९॥
िशरोरुहे षु जमाह मा यवत्सु धनंजयः ।
ॅातॄन्ूित चकषार्थ सोऽ पातादचेतसम ् ॥३०॥
युिधि रं तःय भायार् ूपेदे शरणािथर्नी ।
नाम्ना कुम्भीनसी नाम पितऽाणमभीप्सती ॥३१॥
गन्धव्युव
र् ाच
ऽािह त्वं मां महाराज पितं चेमं िवमु च मे ।
गन्धव शरणं ूा ां नाम्ना कुम्बीनसीं ूभो ॥३२॥
युिधि र उवाच
यु े िजतं यशोह नं ीनाथमपराबमम ् ।
को नु हन्याििपुं त्वादृ ु चेमं िरपुसद
ू न ॥३३॥
अजुन
र् उवाच
अङ्गेमं ूितप ःव ग छ गन्धवर् मा शुचः ।

www.swargarohan.org
Mahabharata - 376 - Adi Parva

ूिदशत्यभयं तेऽ कुरुराजो युिधि रः ॥३४॥


गन्धवर् उवाच
िजतोऽहं पूवक
र् ं नाम मु चाम्यङ्गारपणर्ताम ् ।
न च ाघे बलेना न नाम्ना जनसंसिद ॥३५॥
साि वमं ल धवाँ लाभं योऽहं िदव्या धािरणम ् ।
गान्धव्यार् मायया यो िम
ु छािम वयसा वरम ् ॥३६॥
अ ािग्नना िविचऽोऽयं दग्धो मे रथ उ मः ।
सोऽहं िचऽरथो भूत्वा नाम्ना दग्धरथोऽभवम ् ॥३७॥
संभत
ृ ा चैव िव ेयं तपसेह पुरा मया ।
िनवेदियंये ताम ूाणदाया महात्मने ॥३८॥
संःतिम्भतं िह तरसा िजतं शरणमागतम ् ।
योऽिरं संयोजयेत्ूाणैः क याणं िकं न सोऽहर् ित ॥३९॥
चक्षुषी नाम िव ेयं यां सोमाय ददौ मनुः ।
ददौ स िव ावसवे म ं िव ावसुदर्दौ ॥४०॥
सेयं कापुरुषं ूा ा गुरुद ा ूणँयित ।
आगमोऽःया मया ूो ो वीय ूितिनबोध मे ॥४१॥
य चक्षुषा ि ु िम छे ित्ऽषु लोकेषु िकंचन ।
तत्पँये ादृशं चे छे ादृषं ि ु महर् ित ॥४२॥
समानप े षण्मासािन्ःथतो िव ां लभेिदमाम ् ।
अनुनेंयाम्यहं िव ां ःवयं तु यं ोते कृ ते ॥४३॥
िव या नया राजन्वयं नृ यो िवशेिषताः ।
अिविश ा दे वानामनुभावूवितर्ताः ॥४४॥
गन्धवर्जानाम ानामहं पुरुषस म ।
ॅातृ यःतव प च यः पृथग्दाता शतं शतम ् ॥४५॥
दे वगन्धवर्वाहाःते िदव्यगन्धा मनोगमाः ।
क्षीणाः क्षीणा भवन्त्येते न ह यन्ते च रं हसः ॥४६॥
पुरा कृ तं महे न्िःय वळं वृऽिनबहर् णे ।
दशधा शतधा चैव त छण वृऽमूधिर् न ॥४७॥
ततो भागीकृ तो दे वैवळ
र् भाग उपाःयते ।
लोके यत्साधनं िकंिचत्सा वै वळतनुः ःमृता ॥४८॥
वळपािणॄार् णः ःयात्क्षऽं वळरथं ःमृतम ् ।
वैँया वै दानवळा कमर्वळा यवीयसः ॥४९॥

www.swargarohan.org
Mahabharata - 377 - Adi Parva

वळं क्षऽःय वािजनो अव या वािजनः ःमृताः ।


रथाङ्गं वडवा सूते सूता ा ेषु ये मताः ॥५०॥
कामवणार्ः कामजवाः कामतः समुपिःथताः ।
इमे गन्धवर्जाः कामं पूरियंयिन्त ते हयाः ॥५१॥
अजुन
र् उवाच
यिद ूीतेन वा द ं संशये जीिवतःय वा ।
िव ा िव ं ौुतं वािप न त न्धवर् कामये ॥५२॥
गन्धवर् उवाच
संयोगो वै ूीितकरः संसत्सु ूितदृँयते ।
जीिवतःय ूदानेन ूीतो िव ां ददािम ते ॥५३॥
त्व ो हं मह ंयािम अ माग्नेयमु मम ् ।
तथैव स यं बीभत्सो िचराय भरतषर्भ ॥५४॥
अजुन
र् उवाच
त्व ोऽ ेण वृणोम्य ान्संयोगः शा तोऽःतु नौ ।
सखे त ॄूिह गन्धवर् युंम यो य यं त्यजेत ् ॥५५॥
* * *
१५९. अजुन
र् उवाच
कारणं ॄूिह गन्धवर् िकं त ेन ःम धिषर्ताः ।
यान्तो ॄ िवदः सन्तः सव राऽाविरं दम ॥०१॥
गन्धवर् उवाच
अनग्नयोऽनाहतयो
ु न च िवूपुरःकृ ताः ।
यूयं ततो धिषर्ताः ःथ मया पाण्डवनन्दन ॥०२॥
यक्षराक्षसगन्धवार्ः िपशाचोरगमानवाः ।
िवःतरं कुरुवंशःय ौीमतः कथयिन्त ते ॥०३॥
नारदूभृतीनां च दे वष णां मया ौुतम ् ।
गुणान्कथयतां वीर पूवषां तव धीमताम ् ॥०४॥
ःवयं चािप मया दृ रता सागराम्बराम ् ।
इमां वसुमतीं कृ त्ःनां ूभावः ःवकुलःय ते ॥०५॥
वेदे धनुिष चाचायर्मिभजानािम तेऽजुन
र् ।
िवौुतं िऽषु लोकेषु भार ाजं यशिःवनम ् ॥०६॥
धम वायुं च शबं च िवजानाम्यि नौ तथा ।
पाण्डु ं च कुरुशादर् ल
ू षडे तान्कुलवधर्नान ् ।

www.swargarohan.org
Mahabharata - 378 - Adi Parva

िपतॄनेतानहं पाथर् दे वमानुषस मान ् ॥०७॥


िदव्यात्मानो महात्मानः सवर्श भृतां वराः ।
भवन्तो ॅातरः शूराः सव सुचिरतोताः ॥०८॥
उ मां तु मनोबुि ं भवतां भािवतात्मनाम ् ।
जानन्निप च वः पाथर् कृ तवािनह धषर्णाम ् ॥०९॥
ीसकाशे च कौरव्य न पुमान्क्षन्तुमहर् ित ।
धषर्णामात्मनः पँयन्बाहििवणमािौतः
ु ॥१०॥
न ं च बलमःमाकं भूय एवािभवधर्ते ।
यतःततो मां कौन्तेय सदारं मन्युरािवशत ् ॥११॥
सोऽहं त्वयेह िविजतः सं ये तापत्यवधर्न ।
येन तेनेह िविधना क त्यर्मानं िनबोध मे ॥१२॥
ॄ चय परो धमर्ः स चािप िनयतःत्विय ।
यःमा ःमादहं पाथर् रणेऽिःमिन्विजतःत्वया ॥१३॥
यःतु ःयात्क्षिऽयः कि त्कामवृ ः परं तप ।
न ं च युिध यु येत न स जीवेत्कथंचन ॥१४॥
यःतु ःयात्कामवृ ोऽिप राजा तापत्य संगरे ।
जयेन्न ं चरान्सवार्न्स पुरोिहतधूगत
र् ः ॥१५॥
तःमा ापत्य यित्कंिचन्नृणां ौेय इहे िप्सतम ् ।
तिःमन्कमर्िण यो व्या दान्तात्मानः पुरोिहताः ॥१६॥
वेदे षडङ्गे िनरताः शुचयः सत्यवािदनः ।
धमार्त्मानः कृ तात्मानः ःयुनप
र्ृ ाणां पुरोिहताः ॥१७॥
जय िनयतो राज्ञः ःवगर् ःयादनन्तरम ् ।
यःय ःया मर्िव ाग्मी पुरोधाः शीलवा शुिचः ॥१८॥
लाभं ल धुमल धं िह ल धं च पिररिक्षतुम ् ।
पुरोिहतं ूकुव त राजा गुणसमिन्वतम ् ॥१९॥
पुरोिहतमते ित े इ छे त्पृिथवीं नृपः ।
ूा ुं मेरुवरो स
ं ां सवर्शः सागराम्बराम ् ॥२०॥
न िह केवलशौयण तापत्यािभजनेन च ।
जयेदॄा णः कि िमं
ू भूिमपितः क्विचत ् ॥२१॥
तःमादे वं िवजानीिह कु णां वंशवधर्न ।
ॄा णूमुखं राज्यं शक्यं पालियतुं िचरम ् ॥२२॥
* * *

www.swargarohan.org
Mahabharata - 379 - Adi Parva

१६०. अजुन
र् उवाच
तापत्य इित य ाक्यमु वानिस मािमह ।
तदहं ज्ञातुिम छािम तापत्याथर्िविन यम ् ॥०१॥
तपती नाम का चैषा तापत्या यत्कृ ते वयम ् ।
कौन्तेया िह वयं साधो त विम छािम वेिदतुम ् ॥०२॥
वैशंपायन उवाच
एवमु ः स गन्धवर्ः कुन्तीपुऽं धनंजयम ् ।
िवौुतां िऽषु लोकेषु ौावयामास वै कथाम ् ॥०३॥
गन्धवर् उवाच
हन्त ते कथियंयािम कथामेतां मनोरमाम ् ।
यथावदिखलां पाथर् धम्या धमर्भत
ृ ां वर ॥०४॥
उ वानिःम येन त्वां तापत्य इित य चः ।
त ेऽहं कथियंयािम शृणंु वैकमना मम ॥०५॥
य एष िदिव िधंण्येन नाकं व्याप्नोित तेजसा ।
एतःय तपती नाम बभूवासदृशी सुता ॥०६॥
िववःवतो वै कौन्तेय सािव यवरजा िवभो ।
िवौुता िऽषु लोकेषु तपती तपसा युता ॥०७॥
न दे वी नासुर चैव न यक्षी न च राक्षसी ।
नाप्सरा न च गन्धव तथा पेण काचन ॥०८॥
सुिवभ ानव ाङ्गी ःविसतायतलोचना ।
ःवाचारा चैव सा वी च सुवेषा चैव भािमनी ॥०९॥
न तःयाः सदृशं कंिचित्ऽषु लोकेषु भारत ।
भतार्रं सिवता मेने पशीलकुलौुतैः ॥१०॥
संूा यौवनां पँयन्दे यां दिहतरं
ु तु ताम ् ।
नोपलेभे ततः शािन्तं संूदानं िविचन्तयन ् ॥११॥
अथर्क्षप
र् ुऽः कौन्तेय कु णामृषभो बली ।
सूयम
र् ाराधयामास नृपः संवरणः सदा ॥१२॥
अ यर्मा योपहारै श च नृपितयर्तः ।
िनयमैरुपवासै तपोिभिवर्िवधैरिप ॥१३॥
शुौष
ू ुरनहं वाद शुिचः पौरवनन्दनः ।
अंशुमन्तं समु न्तं पूजयामास भि मान ् ॥१४॥
ततः कृ तज्ञं धमर्ज्ञं पेणासदृशं भुिव ।

www.swargarohan.org
Mahabharata - 380 - Adi Parva

तपत्याः सदृशं मेने सूयःर् संवरणं पितम ् ॥१५॥


दातुमै छ तः कन्यां तःमै संवरणाय ताम ् ।
नृपो माय कौरव्य िवौुतािभजनाय वै ॥१६॥
यथा िह िदिव द ांशुः ूभासयित तेजसा ।
तथा भुिव मह पालो द या संवरणोऽभवत ् ॥१७॥
यथाचर्यिन्त चािदत्यमु न्तं ॄ वािदनः ।
तथा संवरणं पाथर् ॄा णावरजाः ूजाः ॥१८॥
स सोममित कान्तत्वादािदत्यमित तेजसा ।
बभूव नृपितः ौीमान्सु दां द ु र् दामिप ॥१९॥
एवंगण
ु ःय नृपतेःतथावृ ःय कौरव ।
तःमै दातुं मन बे तपतीं तपनः ःवयम ् ॥२०॥
स कदािचदथो राजा ौीमानुरुयशा भुिव ।
चचार मृगयां पाथर् पवर्तोपवने िकल ॥२१॥
चरतो मृगयां तःय क्षुित्पपासाौमािन्वतः ।
ममार राज्ञः कौन्तेय िगरावूितमो हयः ॥२२॥
स मृता रन्पाथर् प यामेव िगरौ नृपः ।
ददशार्सदृशीं लोके कन्यामायतलोचनाम ् ॥२३॥
स एक एकामासा कन्यां तामिरमदर् नः ।
तःथौ नृपितशादर् ल
ू ः पँयन्निवचलेक्षणः ॥२४॥
स िह तां तकर्यामास पतो नृपितः िौयम ् ।
पुनः संतकर्यामास रवेॅर् ािमव ूभाम ् ॥२५॥
िगिरूःथे तु सा यिःमिन्ःथता ःविसतलोचना ।
स सवृक्षक्षुपलतो िहरण्मय इवाभवत ् ॥२६॥
अवमेने च तां दृं वा सवर्ूाणभृतां वपुः ।
अवा ं चात्मनो मेने स राजा चक्षुषः फलम ् ॥२७॥
जन्मूभृित यित्कंिच ृ वान्स मह पितः ।
पं न सदृशं तःयाःतकर्यामास िकंचन ॥२८॥
तया ब मन क्षुः पाशैगण
ुर् मयैःतदा ।
न चचाल ततो दे शा बु
ु धे न च िकंचन ॥२९॥
अःया नूनं िवशालाआयाः सदे वासुरमानुषम ् ।
लोकं िनमर् य धाऽेदं पमािवंकृ तं कृ तम ् ॥३०॥
एवं स तकर्यामास पििवणसंपदा ।

www.swargarohan.org
Mahabharata - 381 - Adi Parva

कन्यामसदृशीं लोके नृपः संवरणःतदा ॥३१॥


तां च दृं वैव क याणीं क याणािभजनो नृपः ।
जगाम मनसा िचन्तां काममागर्णपीिडतः ॥३२॥
द मानः स तीोेण नृपितमर्न्मथािग्नना ।
अूग भां ूग भः स तामुवाच यशिःवनीम ् ॥३३॥
कािस कःयािस रम्भोरु िकमथ चेह ित िस ।
कथं च िनजर्नेऽरण्ये चरःयेका शुिचिःमते ॥३४॥
त्वं िह सवार्नव ाङ्गी सवार्भरणभूिषता ।
िवभूषणिमवैतेषां भूषणानामभीिप्सतम ् ॥३५॥
न दे वीं नासुर ं चैव न यक्षीं न च राक्षसीम ् ।
न च भोगवतीं मन्ये न गन्धव न मानुषीम ् ॥३६॥
या िह दृ ा मया काि ता वािप वराङ्गनाः ।
न तासां सदृशीं मन्ये त्वामहं म कािशिन ॥३७॥
एवं तां स मह पालो बभाषे न तु सा तदा ।
कामात िनजर्नेऽरण्ये ूत्यभाषत िकंचन ॥३८॥
ततो लालप्यमानःय पािथर्वःयायतेक्षणा ।
सौदािमनीव साॅेषु तऽैवान्तरधीयत ॥३९॥
तामिन्व छन्स नृपितः पिरचबाम त दा ।
वनं वनजपऽाक्षीं ॅमन्नुन्म व दा ॥४०॥
अपँयमानः स तु तां बहु तऽ िवलप्य च ।
िन े ः कौरवौे ो मुहू त स व्यित त ॥४१॥
* * *
१६१. गन्धवर् उवाच
अथ तःयामदृँयायां नृपितः काममोिहतः ।
पातनः शऽुसघ
ं ानां पपात धरणीतले ॥०१॥
तिःमिन्नपितते भूमावथ सा चारुहािसनी ।
पुनः पीनायतौोणी दशर्यामास तं नृपम ् ॥०२॥
अथाबभाषे क याणी वाचा मधुरया नृपम ् ।
तं कु णां कुलकरं कामािभहतचेतसम ् ॥०३॥
उि ोि भिं ते न त्वमहर् ःयिरं दम ।
मोहं नृपितशादर् ल
ू गन्तुमािवंकृ तः िक्षतौ ॥०४॥
एवमु ोऽथ नृपितवार्चा मधुरया तदा ।

www.swargarohan.org
Mahabharata - 382 - Adi Parva

ददशर् िवपुलौोणीं तामेवािभमुखे िःथताम ् ॥०५॥


अथ तामिसतापाङ्गीमाबभाषे नरािधपः ।
मन्मथािग्नपर तात्मा संिदग्धाक्षरया िगरा ॥०६॥
साधु मामिसतापाङ्गे कामात म कािशिन ।
भजःव भजमानं मां ूाणा िह ूजहिन्त माम ् ॥०७॥
त्वदथ िह िवशालािक्ष मामयं िनिशतैः शरै ः ।
कामः कमलगभार्भे ूितिव यन्न शाम्यित ॥०८॥
मःतमेवमनाबन्दे भिे काममहािहना ।
सा त्वं पीनायतौोिण पयार्प्नुिह शुभानने ॥०९॥
त्व यधीना िह मे ूाणाः िकंनरो तभािषिण ।
चारुसवार्नव ािङ्ग प ेन्दसदृशानने
ु ॥१०॥
न हं त्वदृते भीरु शआये जीिवतुमात्मना ।
तःमात्कुरु िवशालािक्ष म यनुबोशमङ्गने ॥११॥
भ ं मामिसतापाङ्गे न पिरत्य ु महर् िस ।
त्वं िह मां ूीितयोगेन ऽातुमहर् िस भािमिन ॥१२॥
गान्धवण च मां भीरु िववाहे नैिह सुन्दिर ।
िववाहानां िह रम्भोरु गान्धवर्ः ौे उ यते ॥१३॥
तपत्युवाच
नाहमीशात्मनो राजन्कन्या िपतृमती हम ् ।
मिय चेदिःत ते ूीितयार्चःव िपतरं मम ॥१४॥
यथा िह ते मया ूाणाः संगह
ृ ता नरे र ।
दशर्नादे व भूयःत्वं तथा ूाणान्ममाहरः ॥१५॥
न चाहमीशा दे हःय तःमान्नृपितस म ।
समीपं नोपग छािम न ःवतन्ऽा िह योिषतः ॥१६॥
का िह सवषु लोकेषु िवौुतािभजनं नृपम ् ।
कन्या नािभलषेन्नाथं भतार्रं भ वत्सलम ् ॥१७॥
तःमादे वंगते काले याचःव िपतरं मम ।
आिदत्यं ूिणपातेन तपसा िनयमेन च ॥१८॥
स चेत्कामयते दातुं तव मामिरमदर् न ।
भिवंयाम्यथ ते राजन्सततं वशवितर्नी ॥१९॥
अहं िह तपती नाम सािव यवरजा सुता ।
अःय लोकूद पःय सिवतुः क्षिऽयषर्भ ॥२०॥

www.swargarohan.org
Mahabharata - 383 - Adi Parva

* * *
१६२. गन्धवर् उवाच
एवमुक्त्वा ततःतूण जगामो वर्मिनिन्दता ।
स तु राजा पुनभूम
र् ौ तऽैव िनपपात ह ॥०१॥
अमात्यः सानुयाऽःतु तं ददशर् महावने ।
िक्षतौ िनपिततं काले शब वजिमवोि लतम ् ॥०२॥
तं िह दृं वा महे ंवासं िनर ं पिततं िक्षतौ ।
बभूव सोऽःय सिचवः संूद इवािग्नना ॥०३॥
त्वरया चोपसंगम्य ःनेहादागतसंॅमः ।
तं समुत्थापयामास नृपितं काममोिहतम ् ॥०४॥
भूतला िमपाले
ू शं िपतेव पिततं सुतम ् ।
ूज्ञया वयसा चैव वृ ः क त्यार् दमेन च ॥०५॥
अमात्यःतं समुत्थाप्य बभूव िवगतज्वरः ।
उवाच चैनं क याण्या वाचा मधुरयोित्थतम ् ।
मा भैमन
र् ुजशादर् ल
ू भिं चाःतु तवानघ ॥०६॥
क्षुित्पपासापिरौान्तं तकर्यामास तं नृपम ् ।
पिततं पातनं सं ये शाऽवाणां मह तले ॥०७॥
वािरणाथ सुशीतेन िशरःतःया यषेचयत ् ।
अःपृशन्मुकुटं राज्ञः पुण्डर कसुगिन्धना ॥०८॥
ततः ूत्यागतूाणःत लं बलवान्नृपः ।
सव िवसजर्यामास तमेकं सिचवं िवना ॥०९॥
ततःतःयाज्ञया राज्ञो िवूतःथे मह लम ् ।
स तु राजा िगिरूःथे तिःमन्पुनरुपािवशत ् ॥१०॥
ततःतिःमिन्गिरवरे शुिचभूत्र् वा कृ ता जिलः ।
आिरराधियषुः सूय तःथावू वर्भज
ु ः िक्षतौ ॥११॥
जगाम मनसा चैव विस मृिषस मम ् ।
पुरोिहतमिमऽ नःतदा संवरणो नृपः ॥१२॥
न ं िदनमथैकःथे िःथते तिःम जनािधपे ।
अथाजगाम िवूिषर्ःतदा ादशमेऽहिन ॥१३॥
स िविदत्वैव नृपितं तपत्या तमानसम ् ।
िदव्येन िविधना ज्ञात्वा भािवतात्मा महानृिषः ॥१४॥
तथा तु िनयतात्मानं स तं नृपितस मम ् ।

www.swargarohan.org
Mahabharata - 384 - Adi Parva

आबभाषे स धमार्त्मा तःयैवाथर्िचक षर्या ॥१५॥


स तःय मनुजेन्िःय पँयतो भगवानृिषः ।
ऊ वर्माचबमे ि ुं भाःकरं भाःकर िु तः ॥१६॥
सहॐांशुं ततो िवूः कृ ता जिलरुपिःथतः ।
विस ोऽहिमित ूीत्या स चात्मानं न्यवेदयत ् ॥१७॥
तमुवाच महातेजा िववःवान्मुिनस मम ् ।
महष ःवागतं तेऽःतु कथयःव यथे छिस ॥१८॥
* * *
१६३. विस उवाच
यैषा ते तपती नाम सािव यवरजा सुता ।
तां त्वां संवरणःयाथ वरयािम िवभावसो ॥०१॥
स िह राजा बृहत्क ितर्धम
र् ार्थिर् वददारधीः
ु ।
यु ः संवरणो भतार् दिहतु
ु ःते िवहं गम ॥०२॥
गन्धवर् उवाच
इत्यु ः सिवता तेन ददानीत्येव िनि तः ।
ूत्यभाषत तं िवूं ूितनन् िदवाकरः ॥०३॥
वरः संवरणो राज्ञां त्वमृषीणां वरो मुने ।
तपती योिषतां ौे ा िकमन्यऽापवजर्नात ् ॥०४॥
ततः सवार्नव ाग्नीं तपतीं तपनः ःवयम ् ।
ददौ संवरणःयाथ विस ाय महात्मने ।
ूितजमाह तां कन्यां महिषर्ःतपतीं तदा ॥०५॥
विस ोऽथ िवसृ पुनरे वाजगाम ह ।
यऽ िव यतक ितर्ः स कु णामृषभोऽभवत ् ॥०६॥
स राजा मन्मथािव ःत तेनान्तरात्मना ।
दृं वा च दे वकन्यां तां तपतीं चारुहािसनीम ् ।
विस ेन सहायान्तीं सं ोऽ यिधकं बभौ ॥०७॥
कृ ले ादशराऽे तु तःय राज्ञः समािपते ।
आजगाम िवशु ात्मा विस ो भगवानृिषः ॥०८॥
तपसारा य वरदं दे वं गोपितमी रम ् ।
लेभे संवरणो भाया विस ःयैव तेजसा ॥०९॥
ततःतिःमिन्गिरौे े दे वगन्धवर्सेिवते ।
जमाह िविधवत्पािणं तपत्याः स नरषर्भः ॥१०॥

www.swargarohan.org
Mahabharata - 385 - Adi Parva

विस ेना यनुज्ञातःतिःमन्नेव धराधरे ।


सोऽकामयत राजिषर्िवर्हतु सह भायर्या ॥११॥
ततः पुरे च रा े च वाहनेषु बलेषु च ।
आिददे श मह पालःतमेव सिचवं तदा ॥१२॥
नृपितं त्व यनुज्ञाय विस ोऽथापचबमे ।
सोऽिप राजा िगरौ तिःमिन्वजहारामरोपमः ॥१३॥
ततो ादश वषार्िण काननेषु जलेषु च ।
रे मे तिःमिन्गरौ राजा तयैव सह भायर्या ॥१४॥
तःय राज्ञः पुरे तिःमन्समा ादश सवर्शः ।
न ववषर् सहॐाक्षो रा े चैवाःय सवर्शः ॥१५॥
तत्क्षुधातिनर्रानन्दै ः शवभूतैःतदा नरै ः ।
अभवत्ूेतराजःय पुरं ूेतैिरवावृतम ् ॥१६॥
ततःत ादृशं दृं वा स एव भगवानृिषः ।
अ यप त धमार्त्मा विस ो राजस मम ् ॥१७॥
तं च पािथर्वशादर् ल
ू मानयामास तत्पुरम ् ।
तपत्या सिहतं राजन्नुिषतं ादशीः समाः ॥१८॥
ततः ूवृ ःतऽासी थापूव सुरािरहा ।
तिःमन्नृपितशादर् ल
ू े ूिव े नगरं पुनः ॥१९॥
ततः सरा ं मुमद
ु े तत्पुरं परया मुदा ।
तेन पािथर्वमु येन भािवतं भािवतात्मना ॥२०॥
ततो ादश वषार्िण पुनर जे नरािधपः ।
प या तपत्या सिहतो यथा शबो मरुत्पितः ॥२१॥
एवमासीन्महाभागा तपती नाम पौिवर्क ।
तव वैवःवती पाथर् तापत्यःत्वं यया मतः ॥२२॥
तःयां संजनयामास कुरुं संवरणो नृपः ।
तपत्यां तपतां ौे तापत्यःत्वं ततोऽजुन
र् ॥२३॥
* * *
१६४. वैशंपायन उवाच
स गन्धवर्वचः ौुत्वा त दा भरतषर्भ ।
अजुन
र् ः परया ूीत्या पूणच
र् न्ि इवाबभौ ॥०१॥
उवाच च महे ंवासो गन्धव कुरुस मः ।
जातकौतूहलोऽतीव विस ःय तपोबलात ् ॥०२॥

www.swargarohan.org
Mahabharata - 386 - Adi Parva

विस इित यःयैतदृषेनार्म त्वयेिरतम ् ।


एतिद छाम्यहं ौोतुं यथाव दःव मे ॥०३॥
य एष गन्धवर्पते पूवषां नः पुरोिहतः ।
आसीदे तन्ममाचआव क एष भगवानृिषः ॥०४॥
गन्धवर् उवाच
तपसा िनिजर्तौ श दजेयावमरै रिप ।
कामबोधावुभौ यःय चरणौ संववाहतुः ॥०५॥
यःतु नो छे दनं चबे कुिशकानामुदारधीः ।
िव ािमऽापराधेन धारयन्मन्युमु मम ् ॥०६॥
पुऽव्यसनसंत ः शि मानिप यः ूभुः ।
िव ािमऽिवनाशाय न मेने कमर् दारुणम ् ॥०७॥
मृतां पुनराहतु यः स पुऽान्यमक्षयात ् ।
कृ तान्तं नाितचबाम वेलािमव महोदिधः ॥०८॥
यं ूाप्य िविजतात्मानं महात्मानं नरािधपाः ।
इआवाकवो मह पाला लेिभरे पृिथवीिममाम ् ॥०९॥
पुरोिहतवरं ूाप्य विस मृिषस मम ् ।
ईिजरे बतुिभ ािप नृपाःते कुरुनन्दन ॥१०॥
स िह तान्याजयामास सवार्न्नृपितस मान ् ।
ॄ िषर्ः पाण्डवौे बृहःपितिरवामरान ् ॥११॥
तःमा मर्ूधानात्मा वेदधमर्िवद िप्सतः ।
ॄा णो गुणवान्कि त्पुरोधाः ूिवमृँयताम ् ॥१२॥
क्षिऽयेण िह जातेन पृिथवीं जेतुिम छता ।
पूव पुरोिहतः कायर्ः पाथर् राज्यािभवृ ये ॥१३॥
मह ं िजगीषता राज्ञा ॄ काय पुरःसरम ् ।
तःमात्पुरोिहतः कि णवानःतु
ु वो ि जः ॥१४॥
* * *
१६५. अजुन
र् उवाच
िकंिनिम मभू ै रं िव ािमऽविस योः ।
वसतोराौमे पुण्ये शंस नः सवर्मेव तत ् ॥०१॥
गन्धवर् उवाच
इदं वािस मा यानं पुराणं पिरचक्षते ।
पाथर् सवषु लोकेषु यथाव िन्नबोध मे ॥०२॥

www.swargarohan.org
Mahabharata - 387 - Adi Parva

कन्यकु जे महानासीत्पािथर्वो भरतषर्भ ।


गाधीित िवौुतो लोके सत्यधमर्परायणः ॥०३॥
तःय धमार्त्मनः पुऽः समृ बलवाहनः ।
िव ािमऽ इित यातो बभूव िरपुमदर् नः ॥०४॥
स चचार सहामात्यो मृगयां गहने वने ।
मृगािन्व यन्वराहां रम्येषु मरुधन्वसु ॥०५॥
व्यायामकिशर्तः सोऽथ मृगिलप्सुः िपपािसतः ।
आजगाम नरौे विस ःयाौमं ूित ॥०६॥
तमागतमिभूेआय विस ः ौे भागृिषः ।
िव ािमऽं नरौे ं ूितजमाह पूजया ॥०७॥
पा ा यार्चमनीयेन ःवागतेन च भारत ।
तथैव ूितजमाह वन्येन हिवषा तथा ॥०८॥
तःयाथ कामधुग्धेनुविर् स ःय महात्मनः ।
उ ा कामान्ूय छे ित सा कामान्ददहे
ु ु ततः ॥०९॥
माम्यारण्या ओषधी ददहे
ु ु पय एव च ।
षससं चामृतरसं रसायनमनु मम ् ॥१०॥
भोजनीयािन पेयािन भआयािण िविवधािन च ।
ले ान्यमृतक पािन चोंयािण च तथाजुन
र् ॥११॥
तैः कामैः सवर्सप
ं ूणः पूिजतः स मह पितः ।
सामात्यः सबल ैव तुतोष स भृशं नृपः ॥१२॥
षडायतां सुपा रुं िऽपृथुं प च संवत
ृ ाम ् ।
मण्डू कनेऽां ःवाकारां पीनोधसमिनिन्दताम ् ॥१३॥
सुवालिधं शङ्कुकणा चारुशृङ्गां मनोरमाम ् ।
पु ायतिशरोमीवां िविःमतः सोऽिभवीआय ताम ् ॥१४॥
अिभनन्दित तां नन्द ं विस ःय पयिःवनीम ् ।
अॄवी च भृशं तु ो िव ािमऽो मुिनं तदा ॥१५॥
अबुद
र् े न गवां ॄ न्मम राज्येन वा पुनः ।
निन्दनीं संूय छःव भुङ्आव राज्यं महामुने ॥१६॥
विस उवाच
दे वताितिथिपऽथर्माज्याथ च पयिःवनी ।
अदे या निन्दनीयं मे राज्येनािप तवानघ ॥१७॥
िव ािमऽ उवाच

www.swargarohan.org
Mahabharata - 388 - Adi Parva

क्षिऽयोऽहं भवािन्वूःतपःःवा यायसाधनः ।


ॄा णेषु कुतो वीय ूशान्तेषु धृतात्मसु ॥१८॥
अबुद
र् े न गवां यःत्वं न ददािस ममेिप्सताम ् ।
ःवधम न ूहाःयािम नियंये ते बलेन गाम ् ॥१९॥
विस उवाच
बलःथ ािस राजा च बाहवीयर्
ु क्षिऽयः ।
यथे छिस तथा िक्षूं कुरु त्वं मा िवचारय ॥२०॥
गन्धवर् उवाच
एवमु ःतदा पाथर् िव ािमऽो बलािदव ।
हं सचन्िूतीकाशां निन्दनीं तां जहार गाम ् ॥२१॥
कशादण्डूितहता का यमाना ततःततः ।
हम्भायमाना क याणी विस ःयाथ निन्दनी ॥२२॥
आगम्यािभमुखी पाथर् तःथौ भगवदन्मु
ु खी ।
भृशं च ता यमानािप न जगामाौमा तः ॥२३॥
विस उवाच
शृणोिम ते रवं भिे िवनदन्त्याः पुनः पुनः ।
बलाि ीयिस मे निन्द क्षमावान्ॄा णो हम ् ॥२४॥
गन्धवर् उवाच
सा तु तेषां बलान्नन्द बलानां भरतषर्भ ।
िव ािमऽभयोि ग्ना विस ं समुपागमत ् ॥२५॥
गौरुवाच
पाषाणदण्डािभहतां बन्दन्तीं मामनाथवत ् ।
िव ािमऽबलैघ रै भग
र् विन्कमुपेक्षसे ॥२६॥
गन्धवर् उवाच
एवं तःयां तदा पथर् धिषर्तायां महामुिनः ।
न चुक्षभ
ु े न धैयार् च िवचचाल धृतोतः ॥२७॥
विस उवाच
क्षिऽयाणां बलं तेजो ॄा णानां क्षमा बलम ् ।
क्षमा मां भजते तःमा म्यतां यिद रोचते ॥२८॥
गौरुवाच
िकं नु त्य ािःम भगवन्यदे वं मां ूभाषसे ।
अत्य ाहं त्वया ॄ न्न शक्या नियतुं बलात ् ॥२९॥

www.swargarohan.org
Mahabharata - 389 - Adi Parva

विस उवाच
न त्वां त्यजािम क यािण ःथीयतां यिद शक्यते ।
दृढे न दाम्ना ब वैष वत्सःते ि॑यते बलात ् ॥३०॥
गन्धवर् उवाच
ःथीयतािमित त त्वा विस ःय पयिःवनी ।
ऊ वार्ि चतिशरोमीवा ूबभौ घोरदशर्ना ॥३१॥
बोधर े क्षणा सा गौहर् म्भारवघनःवना ।
िव ािमऽःय तत्सैन्यं व्यिावयत सवर्शः ॥३२॥
कशामदण्डािभहता का यमाना ततःततः ।
बोधद ेक्षणा बोधं भूय एव समादधे ॥३३॥
आिदत्य इव म या े बोधद वपुबभ
र् ौ ।
अङ्गारवष मु चन्ती मुहु वार्लिधतो महत ् ॥३४॥
असृजत्प वान्पु छा छकृ तः शबरा शकान ् ।
मूऽत ासृज चािप यवनान्बोधमूि छर् ता ॥३५॥
पुण्सािन्करातान्ििमडािन्संहलान्बबर्रांःतथा ।
तथैव दरदान्म्ले छान्फेनतः सा ससजर् ह ॥३६॥
तैिवर्स ृ म
ै ह
र् त्सैन्यं नानाम्ले छगणैःतदा ।
नानावरणसंछन्नैनार्नायुधधरै ःतथा ।
अवाक यर्त संर धैिवर् ािमऽःय पँयतः ॥३७॥
एकैक तदा योधः प चिभः स िभवृत
र् ः ।
अ वषण महता का यमानं बलं ततः ।
ूभग्नं सवर्त ःतं िव ािमऽःय पँयतः ॥३८॥
न च ूाणैिवर्युज्यन्त केिच े सैिनकाःतदा ।
िव ािमऽःय संबु ै वार्िस ैभरर् तषर्भ ॥३९॥
िव ािमऽःय सैन्यं तु का यमानं िऽयोजनम ् ।
बोशमानं भयोि ग्नं ऽातारं ना यग छत ॥४०॥
दृं वा तन्महदा य ॄ तेजोभवं तदा ।
िव ािमऽः क्षऽभावािन्निवर्ण्णो वाक्यमॄवीत ् ॥४१॥
िधग्बलं क्षिऽयबलं ॄ तेजोबलं बलम ् ।
बलाबलं िविनि त्य तप एव परं बलम ् ॥४२॥
स राज्यं ःफ तमुत्सृज्य तां च द ां नृपिौयम ् ।
भोगां पृ तः कृ त्वा तपःयेव मनो दधे ॥४३॥

www.swargarohan.org
Mahabharata - 390 - Adi Parva

स गत्वा तपसा िसि ं लोकािन्व य तेजसा ।


तताप सवार्न्द ौजा ॄा णत्वमवाप च ।
अिपब च सुतं सोमिमन्िे ण सह कौिशकः ॥४४॥
* * *
१६६. गन्धवर् उवाच
क माषपाद इत्यिःमँ लोके राजा बभूव ह ।
इआवाकुवंशजः पाथर् तेजसासदृशो भुिव ॥०१॥
स कदािच नं राजा मृगयां िनयर्यौ पुरात ् ।
मृगािन्व यन्वराहां चचार िरपुमदर् नः ॥०२॥
स तु राजा महात्मानं वािस मृिषस मम ् ।
तृषातर् क्षुधातर् एकायनगतः पिथ ॥०३॥
अपँयदिजतः सं ये मुिनं ूितमुखागतम ् ।
शि ं नाम महाभागं विस कुलनन्दनम ् ।
ज्ये ं पुऽशतात्पुऽं विस ःय महात्मनः ॥०४॥
अपग छ पथोऽःमाकिमत्येवं पािथर्वोऽॄवीत ् ।
तथा ऋिषरुवाचैनं सान्त्वय आणया िगरा ॥०५॥
ऋिषःतु नापचबाम तिःमन्धमर्पथे िःथतः ।
नािप राजा मुनेमार्नात्बोधा चािप जगाम ह ॥०६॥
अमु चन्तं तु पन्थानं तमृिषं नृपस मः ।
जघान कशया मोहा दा राक्षसवन्मुिनम ् ॥०७॥
कशाूहारािभहतःततः स मुिनस मः ।
तं शशाप नृपौे ं वािस ः बोधमूि छर् तः ॥०८॥
हं िस राक्षसव ःमािाजापसद तापसम ् ।
तःमा वम ूभृित पुरुषादो भिवंयिस ॥०९॥
मनुंयिपिशते स िरंयिस मह िममाम ् ।
ग छ राजाधमेत्यु ः शि ना वीयर्शि ना ॥१०॥
ततो याज्यिनिम ं तु िव ािमऽविस योः ।
वैरमासी दा तं तु िव ािमऽोऽन्वप त ॥११॥
तयोिवर्वदतोरे वं समीपमुपचबमे ।
ऋिषरुमतपाः पाथर् िव ािमऽः ूतापवान ् ॥१२॥
ततः स बुबुधे प ा मृिषं नृपस मः ।
ऋषेः पुऽं विस ःय विस िमव तेजसा ॥१३॥

www.swargarohan.org
Mahabharata - 391 - Adi Parva

अन्तधार्य तदात्मानं िव ािमऽोऽिप भारत ।


तावुभावुपचबाम िचक षर्न्नात्मनः िूयम ् ॥१४॥
स तु श ःतदा तेन शि ना वै नृपो मः ।
जगाम शरणं शि ं ूसादियतुमहर् यन ् ॥१५॥
तःय भावं िविदत्वा स नृपतेः कुरुनन्दन ।
िव ािमऽःततो रक्ष आिददे श नृपं ूित ॥१६॥
स शापा ःय िवूषिवर् ािमऽःय चाज्ञया ।
राक्षसः िकंकरो नाम िववेश नृपितं तदा ॥१७॥
रक्षसा तु गृह तं तं िविदत्वा स मुिनःतदा ।
िव ािमऽोऽप्यपबाम ःमा े शादिरं दम ॥१८॥
ततः स नृपितिवर् ाुक्षन्नात्मानमात्मना ।
बलवत्पी यमानोऽिप रक्षसान्तगर्तेन ह ॥१९॥
ददशर् तं ि जः कि िाजानं ूिःथतं पुनः ।
ययाचे क्षुिधत न
ै ं समांसं भोजनं तदा ॥२०॥
तमुवाचाथ राजिषर्ि र् जं िमऽसहःतदा ।
आःःव ॄ ः
ं त्वमऽैव मुहू तर्िमित सान्त्वयन ् ॥२१॥
िनवृ ः ूितदाःयािम भोजनं ते यथेिप्सतम ् ।
इत्युक्त्वा ूययौ राजा तःथौ च ि जस मः ॥२२॥
अन्तगर्तं तु तिाज्ञःतदा ॄा णभािषतम ् ।
सोऽन्तःपुरं ूिवँयाथ संिववेश नरािधपः ॥२३॥
ततोऽधर्राऽ उत्थाय सूदमाना य सत्वरम ् ।
उवाच राजा संःमृत्य ॄा णःय ूितौुतम ् ॥२४॥
ग छामुिंमन्नसौ दे शे ॄा णो मां ूतीक्षते ।
अन्नाथ त्वं तमन्नेन समांसेनोपपादय ॥२५॥
एवमु ःतदा सूदः सोऽनासा ािमषं क्विचत ् ।
िनवेदयामास तदा तःमै राज्ञे व्यथािन्वतः ॥२६॥
राजा तु रक्षसािव ः सूदमाह गतव्यथः ।
अप्येनं नरमांसेन भोजयेित पुनः पुनः ॥२७॥
तथेत्युक्त्वा ततः सूदः संःथानं व यघाितनाम ् ।
गत्वा जहार त्विरतो नरमांसमपेतभीः ॥२८॥
स तत्संःकृ त्य िविधवदन्नोपिहतमाशु वै ।
तःमै ूादा ॄा णाय क्षुिधताय तपिःवने ॥२९॥

www.swargarohan.org
Mahabharata - 392 - Adi Parva

स िस चक्षुषा दृं वा तदन्नं ि जस मः ।


अभोज्यिमदिमत्याह बोधपयार्कुलेक्षणः ॥३०॥
यःमादभोज्यमन्नं मे ददाित स नरािधपः ।
तःमा ःयैव मूढःय भिवंयत्यऽ लोलुपा ॥३१॥
स ो मानुषमांसेषु यथो ः शि ना पुरा ।
उ े जनीयो भूतानां चिरंयित मह िममाम ् ॥३२॥
ि रनुव्या ते राज्ञः स शापो बलवानभूत ् ।
रक्षोबलसमािव ो िवसंज्ञ ाभव दा ॥३३॥
ततः स नृपितौे ो राक्षसोपहतेिन्ियः ।
उवाच शि ं तं दृं वा निचरािदव भारत ॥३४॥
यःमादसदृशः शापः ूयु ोऽयं त्वया मिय ।
तःमा व ः ूवितर्ंये खािदतुं मानुषानहम ् ॥३५॥
एवमुक्त्वा ततः स ःतं ूाणैिवर्ूयुज्य सः ।
शि नं भक्षयामास व्यायः पशुिमवेिप्सतम ् ॥३६॥
शि नं तु हतं दृं वा िव ािमऽःततः पुनः ।
विस ःयैव पुऽेषु तिक्षः संिददे श ह ॥३७॥
स ता शतावरान्पुऽान्विस ःय महात्मनः ।
भक्षयामास संबु ः िसंहः क्षुिमृगािनव ॥३८॥
विस ो घाितता ौुत्वा िव ािमऽेण तान्सुतान ् ।
धारयामास तं शोकं महािििरव मेिदनीम ् ॥३९॥
चबे चात्मिवनाशाय बुि ं स मुिनस मः ।
न त्वेव कुिशको छे दं मेने मितमतां वरः ॥४०॥
स मेरुकूटादात्मानं मुमोच भगवानृिषः ।
िशरःतःय िशलायां च तूलराशािववापतत ् ॥४१॥
न ममार च पातेन स यदा तेन पाण्डव ।
तदािग्निम वा भगवान्संिववेश महावने ॥४२॥
तं तदा सुसिम ोऽिप न ददाह हताशनः
ु ।
द प्यमानोऽप्यिमऽ न शीतोऽिग्नरभव तः ॥४३॥
स समुिमिभूेत्य शोकािव ो महामुिनः ।
ब वा कण्ठे िशलां गुव िनपपात तदम्भिस ॥४४॥
स समुिोिमर्वेगेन ःथले न्यःतो महामुिनः ।
जगाम स ततः िखन्नः पुनरे वाौमं ूित ॥४५॥

www.swargarohan.org
Mahabharata - 393 - Adi Parva

* * *
१६७. गन्धवर् उवाच
ततो दृं वाौमपदं रिहतं तैः सुतैमिुर् नः ।
िनजर्गाम सुदःखातर्
ु ः पुनरे वाौमा तः ॥०१॥
सोऽपँयत्सिरतं पूणा ूावृ काले नवाम्भसा ।
वृक्षान्बहिवधान्पाथर्
ु वहन्तीं तीरजान्बहन
ू ् ॥०२॥
अथ िचन्तां समापेदे पुनः पौरवनन्दन ।
अम्भःयःया िनमज्जेयिमित दःखसमिन्वतः
ु ॥०३॥
ततः पाशैःतदात्मानं गाढं ब वा महामुिनः ।
तःया जले महान ा िनममज्ज सुदःिखतः
ु ॥०४॥
अथ िछ वा नद पाशांःतःयािरबलमदर् न ।
समःथं तमृिषं कृ त्वा िवपाशं समवासृजत ् ॥०५॥
उ तार ततः पाशैिवर्मु ः स महानृिषः ।
िवपाशेित च नामाःया न ा बे महानृिषः ॥०६॥
शोके बुि ं तत बे न चैकऽ व्यित त ।
सोऽग छत्पवर्तां व
ै सिरत सरांिस च ॥०७॥
ततः स पुनरे विषर्नद
र् ं है मवतीं तदा ।
चण्डमाहवतीं दृं वा तःयाः ॐोतःयवापतत ् ॥०८॥
सा तमिग्नसमं िवूमनुिचन्त्य सिर रा ।
शतधा िविता
ु यःमा छतििरित
ु िवौुता ॥०९॥
ततः ःथलगतं दृं वा तऽाप्यात्मानमात्मना ।
मतु न शक्यिमत्युक्त्वा पुनरे वाौमं ययौ ॥१०॥
व वादृँयन्त्यानुगत आौमािभमुखो ोजन ् ।
अथ शुौाव संगत्या वेदा ययनिनःःवनम ् ।
पृ तः पिरपूणार्थः षि भरङ्गैरलंकृतम ् ॥११॥
अनुोजित को न्वेष मािमत्येव च सोऽॄवीत ् ।
अहं त्वदृँयती नाम्ना तं ःनुषा ूत्यभाषत ।
श े भार्यार् महाभाग तपोयु ा तपिःवनी ॥१२॥
विस उवाच
पुिऽ कःयैष साङ्गःय वेदःया ययनःवनः ।
पुरा साङ्गःय वेदःय श े िरव मया ौुतः ॥१३॥
अदृँयन्त्युवाच

www.swargarohan.org
Mahabharata - 394 - Adi Parva

अयं कुक्षौ समुत्पन्नः श े गर्भःर् सुतःय ते ।


समा ादश तःयेह वेदान यसतो मुने ॥१४॥
गन्धवर् उवाच
एवमु ःततो ो विस ः ौे भागृिषः ।
अिःत संतानिमत्युक्त्वा मृत्योः पाथर् न्यवतर्त ॥१५॥
ततः ूितिनवृ ः स तया व वा सहानघ ।
क माषपादमासीनं ददशर् िवजने वने ॥१६॥
स तु दृं वैव तं राजा बु उत्थाय भारत ।
आिव ो रक्षसोमेण इयेषा ुं ततः ःम तम ् ॥१७॥
अदृँयन्ती तु तं दृं वा बूरकमार्णममतः ।
भयसंिवग्नया वाचा विस िमदमॄवीत ् ॥१८॥
असौ मृत्युिरवोमेण दण्डे न भगविन्नतः ।
ूगृह तेन का ेन राक्षसोऽ येित भीषणः ॥१९॥
तं िनवारियतुं श ो नान्योऽिःत भुिव क न ।
त्वदृतेऽ महाभाग सवर्वेदिवदां वर ॥२०॥
ऽािह मां भगवन्पापादःमा ारुणदशर्नात ् ।
रक्षो अ िु मह ावां नूनमेति चक षर्ित ॥२१॥
* * *
१६८. विस उवाच
मा भैः पुिऽ न भेतव्यं रक्षसःते कथंचन ।
नैतिक्षो भयं यःमात्पँयिस त्वमुपिःथतम ् ॥०१॥
राजा क माषपादोऽयं वीयर्वान्ूिथतो भुिव ।
स एषोऽिःमन्वनो े शे िनवसत्यितभीषणः ॥०२॥
गन्धवर् उवाच
तमापतन्तं संूेआय विस ो भगवानृिषः ।
वारयामास तेजःवी हंु करे णव
ै भारत ॥०३॥
मन्ऽपूतेन च पुनः स तम युआय वािरणा ।
मोक्षयामास वै घोरािाक्षसािाजस मम ् ॥०४॥
स िह ादश वषार्िण विस ःयैव तेजसा ।
मःत आसी हेृ णेव पवर्काले िदवाकरः ॥०५॥
रक्षसा िवूमु ोऽथ स नृपःत नं महत ् ।
तेजसा र जयामास सं याॅिमव भाःकरः ॥०६॥

www.swargarohan.org
Mahabharata - 395 - Adi Parva

ूितल य ततः संज्ञामिभवा कृ ता जिलः ।


उवाच नृपितः काले विस मृिषस मम ् ॥०७॥
सौदासोऽहं महाभाग याज्यःते ि जस म ।
अिःमन्काले यिद ं ते ॄूिह िकं करवािण ते ॥०८॥
विस उवाच
वृ मेत थाकालं ग छ राज्यं ूशािध तत ् ।
ॄा णां मनुंयेन्ि मावमंःथाः कदाचन ॥०९॥
राजोवाच
नावमंःयाम्यहं ॄ न्कदािच ॄा णषर्भान ् ।
त्विन्नदे शे िःथतः श त्पुजियंयाम्यहं ि जान ् ॥१०॥
इआवाकूणां तु येनाहमनृणः ःयां ि जो म ।
त व ः ूा िु म छािम वरं वेदिवदां वर ॥११॥
अपत्यायेिप्सतां म ं मिहषीं गन्तुमहर् िस ।
शील पगुणोपेतािमआवाकुकुलवृ ये ॥१२॥
गन्धवर् उवाच
ददानीत्येव तं तऽ राजानं ूत्युवाच ह ।
विस ः परमेंवासं सत्यसंधो ि जो मः ॥१३॥
ततः ूितययौ काले विस सिहतोऽनघ ।
यातं पुरवरं लोकेंवयो यां मनुजे रः ॥१४॥
तं ूजाः ूितमोदन्त्यः सवार्ः ूत्यु युःतदा ।
िवपाप्मानं महात्मानं िदवौकस इवे रम ् ॥१५॥
अिचरात्स मनुंयेन्िो नगर ं पुण्यकमर्णाम ् ।
िववेश सिहतःतेन विस ेन महात्मना ॥१६॥
ददृशुःतं ततो राजन्नयो यावािसनो जनाः ।
पुंयेण सिहतं काले िदवाकरिमवोिदतम ् ॥१७॥
स िह तां पूरयामास लआम्या लआमीवतां वरः ।
अयो यां व्योम शीतांशुः शरत्काल इवोिदतः ॥१८॥
संिस मृ पन्थानं पताको लयभूिषतम ् ।
मनः ू ादयामासा तःय तत्पुरमु मम ् ॥१९॥
तु पु जनाक णार् सा पुर कुरुनन्दन ।
अशोभत तदा तेन शबेणेवामरावती ॥२०॥
ततः ूिव े राजेन्िे तिःमुाजिन तां पुर म ् ।

www.swargarohan.org
Mahabharata - 396 - Adi Parva

तःय राज्ञोऽऽज्ञया दे वी विस मुपचबमे ॥२१॥


ऋतावथ महिषर्ः स संबभूव तया सह ।
दे व्या िदव्येन िविधना विस ः ौे भागृिषः ॥२२॥
अथ तःयां समुत्पन्ने गभ स मुिनस मः ।
राज्ञािभवािदतःतेन जगाम पुनराौमम ् ॥२३॥
द घर्कालधृतं गभ सुषाव न तु तं यदा ।
साथ दे व्यँमना कुिक्षं िनिबर्भेद तदा ःवकम ् ॥२४॥
ादशेऽथ ततो वष स जज्ञे मनुजषर्भ ।
अँमको नाम राजिषर्ः पोतनं यो न्यवेशयत ् ॥२५॥
* * *
१६९. गन्धवर् उवाच
आौमःथा ततः पुऽमदृँयन्ती व्यजायत ।
श ेः कुलकरं राजिन् तीयिमव शि नम ् ॥०१॥
जातकमार्िदकाःतःय िबयाः स मुिनपुंगवः ।
पौऽःय भरतौे चकार भगवान्ःवयम ् ॥०२॥
परासु यतःतेन विस ः ःथािपतःतदा ।
गभर्ःथेन ततो लोके पराशर इित ःमृतः ॥०३॥
अमन्यत स धमार्त्मा विस ं िपतरं तदा ।
जन्मूभृित तिःमं िपतर व व्यवतर्त ॥०४॥
स तात इित िवूिष विस ं ूत्यभाषत ।
मातुः समक्षं कौन्तेय अदृँयन्त्याः परं तप ॥०५॥
तातेित पिरपूणार्थ तःय तन्मधुरं वचः ।
अदृँयन्त्यौुपूणार्क्षी शृण्वन्ती तमुवाच ह ॥०६॥
मा तात तात तातेित न ते तातो महामुिनः ।
रक्षसा भिक्षतःतात तव तातो वनान्तरे ॥०७॥
मन्यसे यं तु तातेित नैष तातःतवानघ ।
आयर्ःत्वेष िपता तःय िपतुःतव महात्मनः ॥०८॥
स एवमु ो दःखातर्
ु ः सत्यवागृिषस मः ।
सवर्लोकिवनाशाय मितं चबे महामनाः ॥०९॥
तं तथा िनि तात्मानं महात्मानं महातपाः ।
विस ो वारयामास हे तुना येन ृ
त छणु ॥१०॥
विस उवाच

www.swargarohan.org
Mahabharata - 397 - Adi Parva

कृ तवीयर् इित यातो बभूव नृपितः िक्षतौ ।


याज्यो वेदिवदां लोके भृगण
ू ां पािथर्वषर्भः ॥११॥
स तानमभुजःतात धान्येन च धनेन च ।
सोमान्ते तपर्यामास िवपुलेन िवशां पितः ॥१२॥
तिःमन्नृपितशादर् ल
ू े ःवयार्तेऽथ कदाचन ।
बभूव तत्कुलेयानां िव्यकायर्मप
ु िःथतम ् ॥१३॥
ते भृगण
ू ां धनं ज्ञात्वा राजानः सवर् एव ह ।
यािचंणवोऽिभजग्मुःतांःतात भागर्वस मान ् ॥१४॥
भूमौ तु िनदधुः केिच गवो
ृ धनमक्षयम ् ।
ददःु केिचि जाित यो ज्ञात्वा क्षिऽयतो भयम ् ॥१५॥
भृगवःतु ददःु केिच ेषां िव ं यथेिप्सतम ् ।
क्षिऽयाणां तदा तात कारणान्तरदशर्नात ् ॥१६॥
ततो मह तलं तात क्षिऽयेण यदृ छया ।
खनतािधगतं िव ं केनिच गु
ृ वेँमिन ।
ति ं ददृशुः सव समेताः क्षिऽयषर्भाः ॥१७॥
अवमन्य ततः कोपा गू
ृ ःं ता शरणागतान ् ।
िनज नुःते महे ंवासाः सवाःतािन्निशतैः शरै ः ।
आ गभार्दनुकृन्तन्त ेरु व
ै वसुध
ं राम ् ॥१८॥
तत उि छ मानेषु भृगंु वेवं भया दा ।
भृगप
ु यो िगिरं तात िहमवन्तं ूपेिदरे ॥१९॥
तासामन्यतमा गभ भया ाधार तैजसम ् ।
ऊरुणैकेन वामो भर्तःुर् कुलिववृ ये ।
ददृशुॄार् णीं तां ते द प्यमानां ःवतेजसा ॥२०॥
अथ गभर्ः स िभ वोरुं ॄा ण्या िनजर्गाम ह ।
मुंणन्दृ ीः क्षिऽयाणां म या इव भाःकरः ।
तत क्षुिवर्यु ाःते िगिरदगषु
ु बॅमुः ॥२१॥
ततःते मोघसंक पा भयातार्ः क्षिऽयषर्भाः ।
ॄ णीं शरणं जग्मुदृर्ं यथ तामिनिन्दताम ् ॥२२॥
ऊचु न
ै ां महाभागां क्षिऽयाःते िवचेतसः ।
ज्योितःूह णा दःखातार्
ु ः शान्तािचर्ष इवाग्नयः ॥२३॥
भगवत्याः ूसादे न ग छे त्क्षऽं सचक्षुषम ् ।
उपारम्य च ग छे म सिहताः पापकमर्णः ॥२४॥

www.swargarohan.org
Mahabharata - 398 - Adi Parva

सपुऽा त्वं ूसादं नः सवषां कतुम


र् हर् िस ।
पुनदृर् ि ूदानेन राज्ञः संऽातुमहर् िस ॥२५॥
* * *
१७०. ॄा ण्युवाच
नाहं गृ ािम वःतात दृ ीनार्िःत रुषािन्वता ।
अयं तु भागर्वो नूनमूरुजः कुिपतोऽ वः ॥०१॥
तेन चक्षूिं ष वःतात नूनं कोपान्महात्मना ।
ःमरता िनहतान्बन्धूनाद ािन न संशयः ॥०२॥
गभार्निप यदा यूयं भृगण
ू ां नत पुऽकाः ।
तदायमूरुणा गभ मया वषर्शतं धृतः ॥०३॥
षडङ्ग ािखलो वेद इमं गभर्ःथमेव िह ।
िववेश भृगव
ु ंशःय भूयः िूयिचक षर्या ॥०४॥
सोऽयं िपतृवधान्नूनं बोधा ो हन्तुिम छित ।
तेजसा यःय िदव्येन चक्षूिं ष मुिषतािन वः ॥०५॥
तिममं तात याच वमौव मम सुतो मम ् ।
अयं वः ूिणपातेन तु ो दृ ीिवर्मोआयित ॥०६॥
गन्धवर् उवाच
एवमु ाःततः सव राजानःते तमूरुजम ् ।
ऊचुः ूसीदे ित तदा ूसादं च चकार सः ॥०७॥
अनेनैव च िव यातो नाम्ना लोकेषु स मः ।
स औवर् इित िवूिषर् रुं िभ वा व्यजायत ॥०८॥
चक्षूिं ष ूितल याथ ूितजग्मुःततो नृपाः ।
भागर्वःतु मुिनमने सवर्लोकपराभवम ् ॥०९॥
स चबे तात लोकानां िवनाशाय महामनाः ।
सवषामेव कात्ःन्यन मनः ूवणमात्मनः ॥१०॥
इ छन्नपिचितं कतु भृगण
ू ां भृगस
ु मः ।
सवर्लोकिवनाशाय तपसा महतैिधतः ॥११॥
तापयामास लोकान्स सदे वासुरमानुषान ् ।
तपसोमेण महता नन्दियंयिन्पतामहान ् ॥१२॥
ततःतं िपतरःतात िवज्ञाय भृगस
ु मम ् ।
िपतृलोकादपागम्य
ु सवर् ऊचुिरदं वचः ॥१३॥
औवर् दृ ः ूभावःते तपसोमःय पुऽक ।

www.swargarohan.org
Mahabharata - 399 - Adi Parva

ूसादं कुरु लोकानां िनय छ बोधमात्मनः ॥१४॥


नानीशैिहर् तदा तात भृगिु भभार्िवतात्मिभः ।
वधोऽ युपेिक्षतः सवः क्षिऽयाणां िविहं सताम ् ॥१५॥
आयुषा िह ूकृ ेन यदा नः खेद आिवशत ् ।
तदाःमािभवर्धःतात क्षिऽयैर िप्सतः ःवयम ् ॥१६॥
िनखातं ति वै िव ं केनिच गु
ृ वेँमिन ।
वैरायैव तदा न्यःतं क्षिऽयान्कोपियंणुिभः ।
िकं िह िव ेन नः काय ःवगप्सूनां ि जषर्भ ॥१७॥
यदा तु मृत्युरादातुं न नः शक्नोित सवर्शः ।
तदाःमािभरयं दृ उपायःतात संमतः ॥१८॥
आत्महा च पुमांःतात न लोकाँ लभते शुभान ् ।
ततोऽःमािभः समीआयैवं नात्मनात्मा िवनािशतः ॥१९॥
न चैतन्नः िूयं तात यिददं कतुिर् म छिस ।
िनय छे दं मनः पापात्सवर्लोकपराभवात ् ॥२०॥
न िह नः क्षिऽयाः केिचन्न लोकाः स पुऽक ।
दषयिन्त
ू तपःतेजः बोधमुत्पिततं जिह ॥२१॥
* * *
१७१. औवर् उवाच
उ वानिःम यां बोधात्ूितज्ञां िपतरःतदा ।
सवर्लोकिवनाशाय न सा मे िवतथा भवेत ् ॥०१॥
वृथारोषूितज्ञो िह नाहं जीिवतुमत्
ु सहे ।
अिनःतीण िह मां रोषो दहे दिग्निरवारिणम ् ॥०२॥
यो िह कारणतः बोधं संजातं क्षन्तुमहर् ित ।
नालं स मनुजः सम्यिक्ऽवग पिररिक्षतुम ् ॥०३॥
अिश ानां िनयन्ता िह िश ानां पिररक्षता ।
ःथाने रोषः ूयु ः ःयान्नृपःै ःवगर्िजगीषुिभः ॥०४॥
अौौषमहमूरुःथो गभर्श यागतःतदा ।
आरावं मातृवगर्ःय भृगूणां क्षिऽयैवध
र् े ॥०५॥
सामरै िहर् यदा लोकैभृग
र् ण
ू ां क्षिऽयाधमैः ।
आगभ त्सादनं क्षान्तं तदा मां मन्युरािवषत ् ॥०६॥
आपूणक
र् ोशाः िकल मे मातरः िपतरःतथा ।
भयात्सवषु लोकेषु नािधजग्मुः परायणम ् ॥०७॥

www.swargarohan.org
Mahabharata - 400 - Adi Parva

तान्भृगण
ू ां तदा दारान्कि न्ना यवप त ।
यदा तदा दधारे यमूरुणैकेन मां शुभा ॥०८॥
ूितषे ा िह पापःय यदा लोकेषु िव ते ।
तदा सवषु लोकेषु पापकृ न्नोपप ते ॥०९॥
यदा तु ूितषे ारं पापो न लभते क्विचत ् ।
ित िन्त बहवो लोके तदा पापेषु कमर्सु ॥१०॥
जानन्निप च यः पापं शि मान्न िनय छित ।
ईशः सन्सोऽिप तेनैव कमर्णा संूयुज्यते ॥११॥
राजिभ े रै व
ै यिद वै िपतरो मम ।
श ै नर् शिकता ऽातुिम ं मत्वेह जीिवतम ् ॥१२॥
अत एषामहं बु ो लोकानामी रोऽ सन ् ।
भवतां तु वचो नाहमलं समितवितर्तुम ् ॥१३॥
मम चािप भवेदेतद रःय सतो महत ् ।
उपेक्षमाणःय पुनल कानां िकि बषा यम ् ॥१४॥
य ायं मन्युजो मेऽिग्नल कानादातुिम छित ।
दहे देष च मामेव िनगृह तः ःवतेजसा ॥१५॥
भवतां च िवजानािम सवर्लोकिहतेप्सुताम ् ।
तःमाि द वं य ले यो लोकानां मम चे राः ॥१६॥
िपतर ऊचुः
य एष मन्युजःतेऽिग्नल कानादातुिम छित ।
अप्सु तं मु च भिं ते लोका प्सु ूिति ताः ॥१७॥
आपोमयाः सवर्रसाः सवर्मापोमयं जगत ् ।
तःमादप्सु िवमु चेमं बोधािग्नं ि जस म ॥१८॥
अयं ित तु ते िवू यद छिस महोदधौ ।
मन्युजोऽिग्नदर् हन्नापो लोका ापोमयाः ःमृताः ॥१९॥
एवं ूितज्ञा सत्येयं तवानघ भिवंयित ।
न चैव सामरा लोका गिमंयिन्त पराभवम ् ॥२०॥
विस उवाच
ततःतं बोधजं तात औव ऽिग्नं वरुणालये ।
उत्ससजर् स चैवाप उपयुङ् े महोदधौ ॥२१॥
मह यिशरो भूत्वा य े दिवदो िवदःु ।
तमिग्नमुि रन्वक्ऽाित्पबत्यापो महोदधौ ॥२२॥

www.swargarohan.org
Mahabharata - 401 - Adi Parva

तःमा वमिप भिं ते न लोकान्हन्तुमहर् िस ।


पराशर परान्धमार् जान ज्ञानवतां वर ॥२३॥
* * *
१७२. गन्धवर् उवाच
एवमु ः स िवूिषर्विर् स ेन महात्मना ।
न्यय छदात्मनः कोपं सवर्लोकपराभवात ् ॥०१॥
ईजे च स महातेजाः सवर्वेदिवदां वरः ।
ऋषी राक्षससऽेण शा े योऽथ पराशरः ॥०२॥
ततो वृ ां बालां राक्षसान्स महामुिनः ।
ददाह िवतते यज्ञे श े वर्धमनुःमरन ् ॥०३॥
न िह तं वारयामास विस ो रक्षसां वधात ् ।
ि तीयामःय मा भाङ्क्षं ूितज्ञािमित िन यात ् ॥०४॥
ऽयाणां पावकानां स सऽे तिःमन्महामुिनः ।
आसीत्पुरःता ानां चतुथर् इव पावकः ॥०५॥
तेन यज्ञेन शुॅेण हयमाने
ू न युि तः ।
ति द िपतमाकाशं सूयणेव घनात्यये ॥०६॥
तं विस ादयः सव मुनयःतऽ मेिनरे ।
तेजसा िदिव द प्यन्तं ि तीयिमव भाःकरम ् ॥०७॥
ततः परमदंूापमन्यै
ु रृ िषरुदारधीः ।
समािपपियषुः सऽं तमिऽः समुपागमत ् ॥०८॥
तथा पुलःत्यः पुलहः बतु ैव महाबतुम ् ।
उपाजग्मुरिमऽ न रक्षसां जीिवतेप्सया ॥०९॥
पुलःत्यःतु वधा ेषां रक्षसां भरतषर्भ ।
उवाचेदं वचः पाथर् पराशरमिरं दमम ् ॥१०॥
कि च ातापिव नं ते कि चन्नन्दिस पुऽक ।
अजानतामदोषाणां सवषां रक्षसां वधात ् ॥११॥
ूजो छे दिममं म ं सव सोमपस म ।
अधिमर् ं विर ः सन्कुरुषे त्वं पराशर ।
राजा क माषपाद ु
िदवमारोढिम छित ॥१२॥
ये च शक्त्यवराः पुऽा विस ःय महामुनेः ।
ते च सव मुदा यु ा मोदन्ते सिहताः सुरैः ।
सवर्मेत िस ःय िविदतं वै महामुने ॥१३॥

www.swargarohan.org
Mahabharata - 402 - Adi Parva

रक्षसां च समु छे द एष तात तपिःवनाम ् ।


िनिम भूतःत्वं चाऽ बतौ वािस नन्दन ।
स सऽं मु च भिं ते समा िमदमःतु ते ॥१४॥
एवमु ः पुलःत्येन विस ेन च धीमता ।
तदा समापयामास सऽं शाि ः पराशरः ॥१५॥
सवर्राक्षससऽाय संभत
ृ ं पावकं मुिनः ।
उ रे िहमवत्पा उत्ससजर् महावने ॥१६॥
स तऽा ािप रक्षांिस वृक्षानँमान एव च ।
भक्षयन्दृँयते वि ः सदा पवर्िण पवर्िण ॥१७॥
* * *
१७३. अजुन
र् उवाच
राज्ञा क माषपादे न गुरौ ॄ िवदां वरे ।
कारणं िकं पुरःकृ त्य भायार् वै संिनयोिजता ॥०१॥
जानता च परं धम लोक्यं तेन महात्मना ।
अगम्यागमनं कःमा िस ेन महात्मना ।
कृ तं तेन पुरा सव व ु महर् िस पृ छतः ॥०२॥
गन्धवर् उवाच
धनंजय िनबोधेदं यन्मां त्वं पिरपृ छिस ।
विस ं ूित दधर्
ु ष तथािमऽसहं नृपम ् ॥०३॥
किथतं ते मया पूव यथा श ः स पािथर्वः ।
शि ना भरतौे वािस ेन महात्मना ॥०४॥
स तु शापवशं ूा ः बोधपयार्कुलेक्षणः ।
िनजर्गाम पुरािाजा सहदारः परं तपः ॥०५॥
अरण्यं िनजर्नं गत्वा सदारः पिरचबमे ।
नानामृगगणाक ण नानास वसमाकुलम ् ॥०६॥
नानागु मलता छन्नं नानािमसमावृ
ु तम ् ।
अरण्यं घोरसंनादं शापमःतः पिरॅमन ् ॥०७॥
स कदािचत्क्षुधािव ो मृगयन्भक्षमात्मनः ।
ददशर् सुपिरिक्ल ः किःमंि निनझर्रे ।
ॄा णीं ॄा णं चैव मैथुनायोपसंगतौ ॥०८॥
तौ समीआय तु िवऽःतावकृ ताथ ूधािवतौ ।
तयो िवतोिवर्ूं जगृहे नृपितबर्लात ् ॥०९॥

www.swargarohan.org
Mahabharata - 403 - Adi Parva

दृं वा गृह तं भतार्रमथ ॄा ण्यभाषत ।


शृणु राजन्वचो म ं य वां वआयािम सुोत ॥१०॥
आिदत्यवंशूभवःत्वं िह लोकपिरौुतः ।
अूम ः िःथतो धम गुरुशुौष
ू णे रतः ॥११॥
शापं ूा ोऽिस दधर्
ु षर् न पापं कतुम
र् हर् िस ।
ऋतुकाले तु संूा े भऽार्ःम्य समागता ॥१२॥
अकृ ताथार् हं भऽार् ूसवाथर् मे महान ् ।
ूसीद नृपितौे भतार् मेऽयं िवसृज्यताम ् ॥१३॥
एवं िवबोशमानायाःतःयाः स सुनश
ृ ंसकृ त ् ।
भतार्रं भक्षयामास व्यायो मृगिमवेिप्सतम ् ॥१४॥
तःयाः बोधािभभूताया यदौु न्यपत िव
ु ।
सोऽिग्नः समभव ःतं च दे शं व्यद पयत ् ॥१५॥
ततः सा शोकसंत ा भतृव्र् यसनदःिखता
ु ।
क माषपादं राजिषर्मशप ॄा णी रुषा ॥१६॥
यःमान्ममाकृ ताथार्याःत्वया क्षुि नृशस
ं वत ् ।
ूेक्षन्त्या भिक्षतो मेऽ ूभुभत
र् ार् महायशाः ॥१७॥
तःमा वमिप दबु
ु र् े म छापपिरिवक्षतः ।
प ीमृतावनुूाप्य स ःत्यआयिस जीिवतम ् ॥१८॥
यःय चषवर्िस ःय त्वया पुऽा िवनािशताः ।
तेन संगम्य ते भायार् तनयं जनियंयित ।
स ते वंशकरः पुऽो भिवंयित नृपाधम ॥१९॥
एवं श वा तु राजानं सा तमािङ्गरसी शुभा ।
तःयैव संिनधौ द ं ूिववेश हताशनम
ु ् ॥२०॥
विस महाभागः सवर्मेतदपँयत ।
ज्ञानयोगेन महता तपसा च परं तप ॥२१॥
मु शाप राजिषर्ः कालेन महता ततः ।
ऋतुकालेऽिभपिततो मदयन्त्या िनवािरतः ॥२२॥
न िह सःमार नृपितःतं शापं शापमोिहतः ।
दे व्याः सोऽथ वचः ौुत्वा स तःया नृपस मः ।
तं च शापमनुःमृत्य पयर्तप्य शं
ृ तदा ॥२३॥
एतःमात्कारणािाजा विस ं संन्ययोजयत ् ।
ःवदारे भरतौे शापदोषसमिन्वतः ॥२४॥

www.swargarohan.org
Mahabharata - 404 - Adi Parva

* * *
१७४. अजुन
र् उवाच
अःमाकमनु पो वै यः ःया न्धवर् वेदिवत ् ।
पुरोिहतःतमाचआव सव िह िविदतं तव ॥०१॥
गन्धवर् उवाच
यवीयान्दे वलःयैष वने ॅाता तपःयित ।
धौम्य उत्कोचके तीथ तं वृणु वं यद छथ ॥०२॥
वैशंपायन उवाच
ततोऽजुन
र् ोऽ माग्नेयं ूददौ त थािविध ।
गन्धवार्य तदा ूीतो वचनं चेदमॄवीत ् ॥०३॥
त्व येव तावि न्तु हया गन्धवर्स म ।
कमर्काले मह ंयािम ःविःत तेऽिःत्वित चाॄवीत ् ॥०४॥
तेऽन्योन्यमिभसंपूज्य गन्धवर्ः पाण्डवा ह ।
रम्या ागीरथीक छा थाकामं ूतिःथरे ॥०५॥
तत उत्कोचकं तीथ गत्वा धौम्याौमं तु ते ।
तं वोुः पाण्डवा धौम्यं पौरोिहत्याय भारत ॥०६॥
तान्धौम्यः ूितजमाह सवर्वेदिवदां वरः ।
पा ेन फलमूलेन पौरोिहत्येन चैव ह ॥०७॥
ते तदाशंिसरे ल धां िौयं राज्यं च पाण्डवाः ।
तं ॄा णं पुरःकृ त्य पा चा या ःवयंवरम ् ॥०८॥
मातृष ाःतु ते तेन गुरुणा संगताःतदा ।
नाथवन्तिमवात्मानं मेिनरे भरतषर्भाः ॥०९॥
स िह वेदाथर्त वज्ञःतेषां गुरुरुदारधीः ।
तेन धमर्िवदा पाथार् याज्याः सवर्िवदा कृ ताः ॥१०॥
वीरांःतु स िह तान्मेने ूा राज्यान्ःवधमर्तः ।
बुि वीयर्बलोत्साहै युर् ान्दे वािनवापरान ् ॥११॥
कृ तःवःत्ययनाःतेन ततःते मनुजािधपाः ।
मेिनरे सिहता गन्तुं पा चा याःतं ःवयंवरम ् ॥१२॥
* * *
१७५. वैशंपायन उवाच
ततःते नरशादर् ल
ू ा ॅातरः प च पाण्डवाः ।
ूययुि पद ं ि ुं तं च दे वमहोत्सवम ् ॥०१॥

www.swargarohan.org
Mahabharata - 405 - Adi Parva

ते ूयाता नरव्याया माऽा सह परं तपाः ।


ॄा णान्ददृशुमार्ग ग छतः सगणान्बहन
ू ् ॥०२॥
तानूचुॄार् णा राजन्पाण्डवान्ॄ चािरणः ।
क्व भवन्तो गिमंयिन्त कुतो वाग छतेित ह ॥०३॥
युिधि र उवाच
आगतानेकचबायाः सोदयार्न्दे वदिशर्नः ।
भवन्तो िह िवजानन्तु सिहतान्मातृचािरणः ॥०४॥
ॄा णा ऊचुः
ग छता व
ै पा चालान्िपदःय
ु िनवेशनम ् ।
ःवयंवरो महांःतऽ भिवता सुमहाधनः ॥०५॥
एकसाथ ूयाताः ःमो वयमप्यऽ गािमनः ।
तऽ तसं
ु काशो भिवता सुमहोत्सवः ॥०६॥
यज्ञसेनःय दिहता
ु िपदःय
ु महात्मनः ।
वेद म यात्समुत्पन्ना प पऽिनभेक्षणा ॥०७॥
दशर्नीयानव ाङ्गी सुकुमार मनिःवनी ।
धृ म्
ु नःय भिगनी िोणशऽोः ूतािपनः ॥०८॥
यो जातः कवची ख गी सशरः सशरासनः ।
सुसिम े महाबाहःु पावके पावकूभः ॥०९॥
ःवसा तःयानव ाङ्गी िौपद तनुम यमा ।
नीलोत्पलसमो गन्धो यःयाः बोशात्ूवायित ॥१०॥
तां यज्ञसेनःय सुतां ःवयंवरकृ तक्षणाम ् ।
ग छामहे वयं ि ुं तं च दे वमहोत्सवम ् ॥११॥
राजानो राजपुऽा यज्वानो भूिरदिक्षणाः ।
ःवा यायवन्तः शुचयो महात्मानो यतोताः ॥१२॥
तरुणा दशर्नीया नानादे शसमागताः ।
महारथाः कृ ता ा समुपैंयिन्त भूिमपाः ॥१३॥
ते तऽ िविवधान्दायािन्वजयाथ नरे राः ।
ूदाःयिन्त धनं गा भआयं भोज्यं च सवर्शः ॥१४॥
ूितगृ च तत्सव दृं वा चैव ःवयंवरम ् ।
अनुभय
ू ोत्सवं चैव गिमंयामो यथेिप्सतम ् ॥१५॥
नटा वैतािलका व
ै नतर्काः सूतमागधाः ।
िनयोधका दे शे यः समेंयिन्त महाबलाः ॥१६॥

www.swargarohan.org
Mahabharata - 406 - Adi Parva

एवं कौतूहलं कृ त्वा दृं वा च ूितगृ च ।


सहाःमािभमर्हात्मानः पुनः ूितिनवत्ःयर्थ ॥१७॥
दशर्नीयां वः सवार्न्दे व पानविःथतान ् ।
समीआय कृ ंणा वरयेत्संगत्यान्यतमं वरम ् ॥१८॥
अयं ॅाता तव ौीमान्दशर्नीयो महाभुजः ।
िनयु यमानो िवजयेत्संगत्या ििवणं बहु ॥१९॥
युिधि र उवाच
परमं भो गिमंयामो ि ुं दे वमहोत्सवम ् ।
भवि ः सिहताः सव कन्यायाःतं ःवयंवरम ् ॥२०॥
* * *
१७६. वैशंपायन उवाच
एवमु ाः ूयाताःते पाण्डवा जनमेजय ।
राज्ञा दिक्षणपा चालान्िपदे
ु नािभरिक्षतान ् ॥०१॥
ततःते तं महात्मानं शु ात्मानमक मषम ् ।
ददृशुः पाण्डवा राजन्पिथ ै पायनं तदा ॥०२॥
तःमै यथावत्सत्कारं कृ त्वा तेन च सािन्त्वताः ।
कथान्ते चा यनुज्ञाताः ूययुिर्प
ु दक्षयम ् ॥०३॥
पँयन्तो रमणीयािन वनािन च सरांिस च ।
तऽ तऽ वसन्त शनैजग्र् मुमह
र् ारथाः ॥०४॥
ःवा यायवन्तः शुचयो मधुराः िूयवािदनः ।
आनुपूव्यण संूा ाः पा चालान्कुरुनन्दनाः ॥०५॥
ते तु दृं वा पुरं त च ःकन्धावारं च पाण्डवाः ।
कुम्भकारःय शालायां िनवेशं चिबरे तदा ॥०६॥
तऽ भैक्षं समाज॑ॄार्
ु ं वृि ं समािौताः ।
तां ूा ांःतदा वीरा जिज्ञरे न नराः क्विचत ् ॥०७॥
यज्ञसेनःय कामःतु पाण्डवाय िकर िटने ।
कृ ंणां द ािमित सदा न चैति वृणोित सः ॥०८॥
सोऽन्वेषमाणः कौन्तेयान्पा चा यो जनमेजय ।
दृढं धनुरनायम्यं कारयामास भारत ॥०९॥
यन्ऽं वैहायसं चािप कारयामास कृ िऽमम ् ।
तेन यन्ऽेण सिहतं राजा लआयं च का चनम ् ॥१०॥
िपद
ु उवाच

www.swargarohan.org
Mahabharata - 407 - Adi Parva

इदं सज्यं धनुः कृ त्वा सज्येनानेन सायकैः ।


अतीत्य लआयं यो वे ा स ल धा मत्सुतािमित ॥११॥
वैशंपायन उवाच
इित स िपदो
ु राजा सवर्तः समघोषयत ् ।
त त्वा पािथर्वाः सव समीयुःतऽ भारत ॥१२॥
ऋषय महात्मानः ःवयंवरिददृक्षया ।
दय
ु धनपुरोगा सकणार्ः कुरवो नृप ॥१३॥
ॄा णा महाभागा दे शे यः समुपागमन ् ।
तेऽ यिचर्ता राजगणा िपदे
ु न महात्मना ॥१४॥
ततः पौरजनाः सव सागरो तिनःःवनाः
ू ।
िशशुमारपुरं ूाप्य न्यिवशंःते च पािथर्वाः ॥१५॥
ूागु रे ण नगरा िमभागे
ू समे शुभे ।
समाजवाटः शुशुभे भवनैः सवर्तो वृतः ॥१६॥
ूाकारपिरखोपेतो ारतोरणमिण्डतः ।
िवतानेन िविचऽेण सवर्तः समवःतृतः ॥१७॥
तूय घशतसंक णर्ः परा यार्गरु
ु धूिपतः ।
चन्दनोदकिस मा यदामै शोिभतः ॥१८॥
कैलासिशखरू यैनभ
र् ःतलिवलेिखिभः ।
सवर्तः संवत
ृ ैनर् ः ूासादै ः सुकृतोि लतैः ॥१९॥
सुवणर्जालसंवीतैमिर् णकुि टमभूिषतैः ।
सुखारोहणसोपानैमह
र् ासनपिर छदै ः ॥२०॥
अमाम्यसमव छन्नैरगु मवािसतैः ।
हं सा छवणबर्हु िभरायोजनसुगिन्धिभः ॥२१॥
असंबाधशत ारै ः शयनासनशोिभतैः ।
बहधातु
ु िपन ाङ्गैिहर् मवि छखरै िरव ॥२२॥
तऽ नानाूकारे षु िवमानेषु ःवलंकृताः ।
ःपधर्मानाःतदान्योन्यं िनषेदःु सवर्पािथर्वाः ॥२३॥
तऽोपिव ान्ददृशुमह
र् ास वपराबमान ् ।
राजिसंहान्महाभागान्कृ ंणागुरुिवभूिषतान ् ॥२४॥
महाूसादान्ॄ ण्यान्ःवरा पिररिक्षणः ।
िूयान्सवर्ःय लोकःय सुकृतैः कमर्िभः शुभःै ॥२५॥
म चेषु च परा यषु पौरजानपदा जनाः ।

www.swargarohan.org
Mahabharata - 408 - Adi Parva

कृ ंणादशर्नतुं यथ सवर्तः समुपािवशन ् ॥२६॥


ॄा णैःते च सिहताः पाण्डवाः समुपािवशन ् ।
ऋि ं पा चालराजःय पँयन्तःतामनु माम ् ॥२७॥
ततः समाजो ववृधे स राजिन्दवसान्बहन
ू ् ।
र ूदानबहलः
ु शोिभतो नटनतर्कैः ॥२८॥
वतर्माने समाजे तु रमणीयेऽि षोडशे ।
आप्लुताङ्गी सुवसना सवार्भरणभूिषता ॥२९॥
वीरकांःयमुपादाय का चनं समलंकृतम ् ।
अवतीणार् ततो रङ्गं िौपद भरतषर्भ ॥३०॥
पुरोिहतः सोमकानां मन्ऽिव ॄा णः शुिचः ।
पिरःतीयर् जुहावािग्नमाज्येन िविधना तदा ॥३१॥
स तपर्ियत्वा ज्वलनं ॄा णान्ःविःत वा य च ।
वारयामास सवार्िण वािदऽािण समन्ततः ॥३२॥
िनःश दे तु कृ ते तिःमन्धृ म्
ु नो िवशां पते ।
रङ्गम यगतःतऽ मेघगम्भीरया िगरा ।
वाक्यमु चैजग
र् ादे दं आणमथर्वद ु मम ् ॥३३॥
इदं धनुलआ
र् यिममे च बाणाः शृण्वन्तु मे पािथर्वाः सवर् एव ।
यन्ऽि छिे णा यितबम्य लआयं समपर्य वं खगमैदर्शाधः ॥३४॥
एतत्कतार् कमर् सुदंकरं
ु यः कुलेन पेण बलेन यु ः ।
तःया भायार् भिगनी ममेयं कृ ंणा भिवऽी न मृषा ॄवीिम ॥३५॥
तानेवमुक्त्वा िपदःय
ु पुऽः प ािददं िौपद म युवाच ।
नाम्ना च गोऽेण च कमर्णा च संक तर्यंःतान्नृपतीन्समेतान ् ॥३६॥
* * *
१७७. धृ म्
ु न उवाच
दय
ु धनो दिवर्
ु षहो दमु
ु खर् ो दंूधषर्
ु णः ।
िविवंशितिवर्कणर् सहो दःशासनः
ु समः ॥०१॥
युयुत्सुवार्तवेग भीमवेगधरःतथा ।
उमायुधो बलाक च कनकायुिवर्रोचनः ॥०२॥
सुकुण्डलि ऽसेनः सुवचार्ः कनक वजः ।
नन्दको बाहशाली
ु च कुण्डजो िवकटःतथा ॥०३॥
एते चान्ये च बहवो धातर्रा ा महाबलाः ।
कणन सिहता वीराःत्वदथ समुपागताः ।

www.swargarohan.org
Mahabharata - 409 - Adi Parva

शतसं या महात्मानः ूिथताः क्षिऽयषर्भाः ॥०४॥


शकुिन बल व
ै वृषकोऽथ बृह लः ।
एते गान्धारराजःय सुताः सव समागताः ॥०५॥
अ त्थामा च भोज सवर्श भृतां वरौ ।
समवेतौ महात्मानौ त्वदथ समलंकृतौ ॥०६॥
बृहन्तो मिणमां व
ै दण्डधार वीयर्वान ् ।
सहदे वो जयत्सेनो मेघसंिध मागधः ॥०७॥
िवराटः सह पुऽा यां शङ्खेनैवो रे ण च ।
वाधर्क्षेिमः सुवचार् सेनािबन्द ु पािथर्वः ॥०८॥
अिभभूः सह पुऽेण सुदाम्ना च सुवचर्सा ।
सुिमऽः सुकुमार वृकः सत्यधृितःतथा ॥०९॥
सूयर् वजो रोचमानो नीलि ऽायुधःतथा ।
अंशुमां ेिकतान ौेिणमां महाबलः ॥१०॥
समुिसेनपुऽ चन्िसेनः ूतापवान ् ।
जलसंधः िपतापुऽौ सुदण्डो दण्ड एव च ॥११॥
पौण्सको वासुदेव भगद वीयर्वान ् ।
किलङ्गःताॆिल प नािधपितःतथा ॥१२॥
मिराजःतथा श यः सहपुऽो महारथः ।
रुक्माङ्गदे न वीरे ण तथा रुक्मरथेन च ॥१३॥
कौरव्यः सोमद पुऽा ाःय महारथाः ।
समवेता यः शूरा भूिरभूिर् रौवाः शलः ॥१४॥
सुदिक्षण काम्बोजो दृढधन्वा च कौरवः ।
बृह लः सुषेण िशिबरौशीनरःतथा ॥१५॥
संकषर्णो वासुदेवो रौिक्मणेय वीयर्वान ् ।
साम्ब चारुदे ंण सारणोऽथ गदःतथा ॥१६॥
अबूरः सात्यिक व
ै उ व महाबलः ।
कृ तवमार् च हािदर् क्यः पृथुिवर्पथ
ृ ुरेव च ॥१७॥
िवडू रथ कङ्क समीकः सारमेजयः ।
वीरो वातपित व
ै िझ ली िपण्डारकःतथा ।
उशीनर िवबान्तो वृंणयःते ूक ितर्ताः ॥१८॥
भगीरथो बृहत्क्षऽः सैन्धव जयिथः ।
बृहिथो बाि क ौुतायु महारथः ॥१९॥

www.swargarohan.org
Mahabharata - 410 - Adi Parva

उलूकः कैतवो राजा िचऽाङ्गदशुभाङ्गदौ ।


वत्सराज धृितमान्कोसलािधपितःतथा ॥२०॥
एते चान्ये च बहवो नानाजनपदे राः ।
त्वदथर्मागता भिे क्षिऽयाः ूिथता भुिव ॥२१॥
एते वेत्ःयिन्त िवबान्ताःत्वदथ लआयमु मम ् ।
िव येत य इमं लआयं वरयेथाः शुभेऽ तम ् ॥२२॥
* * *
१७८. वैशंपायन उवाच
तेऽलंकृताः कुण्डिलनो युवानः परःपरं ःपधर्मानाः समेताः ।
अ ं बलं चात्मिन मन्यमानाः सव समुत्पेतुरहं कृतेन ॥०१॥
पेण वीयण कुलेन चैव धमण चैवािप च यौवनेन ।
समृ दपार् मदवेगिभन्ना म ा यथा है मवता गजेन्िाः ॥०२॥
परःपरं ःपधर्या ूेक्षमाणाः संक पजेनािप पिरप्लुताङ्गाः ।
कृ ंणा ममैषेत्यिभभाषमाणा नृपासने यः सहसोपतःथुः ॥०३॥
ते क्षिऽया रङ्गगताः समेता िजगीषमाणा िपदात्मजां
ु ताम ् ।
चकािशरे पवर्तराजकन्यामुमां यथा दे वगणाः समेताः ॥०४॥
कन्दपर्बाणािभिनपीिडताङ्गाः कृ ंणागतैःते दयैनरर् े न्िाः ।
रङ्गावतीणार् िपदात्मजाथ
ु े ंयािन्ह चबुः सु दोऽिप तऽ ॥०५॥
अथाययुदवगणा िवमानै रुिािदत्या वसवोऽथाि नौ च ।
सा या सव मरुतःतथैव यमं पुरःकृ त्य धने रं च ॥०६॥
दै त्याः सुपणार् महोरगा दे वषर्यो गु का ारणा ।
िव ावसुनार्रदपवर्तौ च गन्धवर्मु या सहाप्सरोिभः ॥०७॥
हलायुधःतऽ च केशव वृंण्यन्धका व
ै यथा ूधानाः ।
ूेक्षां ःम चबुयर्दपु
ु ंगवाःते िःथता कृ ंणःय मते बभूवुः ॥०८॥
दृं वा िह तान्म गजेन्ि पान्प चािभप ािनव वारणेन्िान ् ।
भःमावृताङ्गािनव हव्यवाहान्पाथार्न्ूद यौ स यदूवीरः
ु ॥०९॥
शशंस रामाय युिधि रं च भीमं च िजंणुं च यमौ च वीरौ ।
शनैः शनैःतां िनर आय रामो जनादर् नं ूीतमना ददशर् ॥१०॥
अन्ये तु नानानृपपुऽपौऽाः कृ ंणागतैनऽमनःःवभावैः ।
व्याय छमाना ददृशुॅम
र् न्तीं संद दन्त छदताॆवक्ऽाः ॥११॥
तथैव पाथार्ः पृथब
ु ाहवःते वीरौ यमौ चैव महानुभावौ ।
तां िौपद ं ूेआय तदा ःम सव कन्दपर्बाणािभहता बभूवुः ॥१२॥

www.swargarohan.org
Mahabharata - 411 - Adi Parva

दे विषर्गन्धवर्समाकुलं तत्सुपणर्नागासुरिस जु म ् ।
िदव्येन गन्धेन समाकुलं च िदव्यै मा यैरवक यर्माणम ् ॥१३॥
महाःवनैदर्न्ु दिभनािदतै
ु बभूव तत्संकुलमन्तिरक्षम ् ।
िवमानसंबाधमभूत्समन्तात्सवेणव
ु ीणापणवानुनादम ् ॥१४॥
ततःतु ते राजगणाः बमेण कृ ंणािनिम ं नृप िवबमन्तः ।
तत्कामुक
र् ं संहननोपपन्नं सज्यं न शेकुःतरसािप कतुम
र् ् ॥१५॥
ते िवबमन्तः ःफुरता दृढे न िनंकृ ंयमाणा धनुषा नरे न्िाः ।
िवचे माना धरणीतलःथा द ना अदृँयन्त िवभग्निच ाः ॥१६॥
हाहाकृ तं त नुषा दृढे न िनिंप भग्नाङ्गदकुण्डलं च ।
कृ ंणािनिम ं िविनवृ भावं राज्ञां तदा मण्डलमातर्मासीत ् ॥१७॥
तिःमंःतु संॅान्तजने समाजे िनिक्ष वादे षु नरािधपेषु ।
कुन्तीसुतो िजंणुिरयेष कतु सज्यं धनुःतत्सशरं स वीरः ॥१८॥
* * *
१७९. वैशंपायन उवाच
यदा िनवृ ा राजानो धनुषः सज्यकमर्िण ।
अथोदित ि ूाणां म यािज्जंणुरुदारधीः ॥०१॥
उदबोशिन्वूमु या िवधुन्वन्तोऽिजनािन च ।
दृं वा संूिःथतं पाथर्िमन्िकेतुसमूभम ् ॥०२॥
केिचदासिन्वमनसः केिचदासन्मुदा युताः ।
आहःु परःपरं केिचिन्नपुणा बुि जीिवनः ॥०३॥
यत्कणर्श यूमुखैः पािथर्वैल किवौुतैः ।
नानतं बलवि िहर् धनुवदपरायणैः ॥०४॥
तत्कथं त्वकृ ता ेण ूाणतो दबर्
ु लीयसा ।

बटमाऽे ण शक्यं िह सज्यं कतु धनुि र्जाः ॥०५॥
अवहाःया भिवंयिन्त ॄा णाः सवर्राजसु ।
कमर्ण्यिःमन्नसंिस े चापलादपर िक्षते ॥०६॥
य ेष दपार् षार् ा यिद वा ॄ चापलात ् ।
ूिःथतो धनुरायन्तुं वायर्तां साधु मा गमत ् ॥०७॥
नावहाःया भिवंयामो न च लाघवमािःथताः ।
न च िवि तां लोके गिमंयामो मह िक्षताम ् ॥०८॥
केिचदाहयु
ु वर् ा ौीमान्नागराजकरोपमः ।
पीनःकन्धोरुबाहु धैयण िहमवािनव ॥०९॥

www.swargarohan.org
Mahabharata - 412 - Adi Parva

संभाव्यमिःमन्कमदमुत्साहा चानुमीयते ।
शि रःय महोत्साहा न श ः ःवयं ोजेत ् ॥१०॥
न च ति ते िकंिचत्कमर् लोकेषु य वेत ् ।
ॄा णानामसा यं च िऽषु संःथानचािरषु ॥११॥
अ भक्षा वायुभक्षा फलाहारा दृढोताः ।
दबर्
ु ला िह बलीयांसो िवूा िह ॄ तेजसा ॥१२॥
ॄा णो नावमन्तव्यः स ास ा समाचरन ् ।
सुखं दःखं
ु मह ीःवं कमर् यत्समुपागतम ् ॥१३॥
एवं तेषां िवलपतां िवूाणां िविवधा िगरः ।
अजुन
र् ो धनुषोऽ याशे तःथौ िगिरिरवाचलः ॥१४॥
स त नुः पिरबम्य ूदिक्षणमथाकरोत ् ।
ूणम्य िशरसा ो जगृहे च परं तपः ॥१५॥
सज्यं च चबे िनिमषान्तरे ण शरां जमाह दशाधर्सं यान ् ।
िवव्याध लआयं िनपपात त च िछिे ण भूमौ सहसाितिव म ् ॥१६॥
ततोऽन्तिरक्षे च बभूव नादः समाजम ये च महािन्ननादः ।
पुंपािण िदव्यािन ववषर् दे वः पाथर्ःय मूि नर् ि षतां िनहन्तुः ॥१७॥
चेलावेधांःतत बुहार्हाकारां सवर्शः ।
न्यपतं ाऽ नभसः समन्तात्पुंपवृ यः ॥१८॥
शताङ्गािन च तूयार्िण वादका ाप्यवादयन ् ।
सूतमागधसंघा अःतुवंःतऽ सुःवनाः ॥१९॥
तं दृं वा िपदः
ु ूीतो बभूवािरिनषूदनः ।
सहसैन्य पाथर्ःय साहा याथर्िमयेष सः ॥२०॥
तिःमंःतु श दे महित ूवृ े युिधि रो धमर्भत
ृ ां विर ः ।
आवासमेवोपजगाम शीयं साध यमा यां पुरुषो मा याम ् ॥२१॥
िव ं तु लआयं ूसमीआय कृ ंणा पाथ च शबूितमं िनर आय ।
आदाय शुक्लं वरमा यदाम जगाम कुन्तीसुतमुत्ःमयन्ती ॥२२॥
स तामुपादाय िविजत्य रङ्गे ि जाितिभःतैरिभपूज्यमानः ।
रङ्गािन्नरबामदिचन्त्यकमार् प या तया चाप्यनुगम्यमानः ॥२३॥
* * *
१८०. वैशंपायन उवाच
तःमै िदत्सित कन्यां तु ॄा णाय महात्मने ।
कोप आसीन्मह पानामालोक्यान्योन्यमिन्तकात ् ॥०१॥

www.swargarohan.org
Mahabharata - 413 - Adi Parva

अःमानयमितबम्य तृणीकृ त्य च संगतान ् ।


दातुिम छित िवूाय िौपद ं योिषतां वराम ् ॥०२॥
िनहन्मैनं दरात्मानं
ु योऽयमःमान्न मन्यते ।
न हर् त्येष सत्कारं नािप वृ बमं गुणःै ॥०३॥
हन्मैनं सह पुऽेण दराचारं
ु नृपि षम ् ।
अयं िह सवार्नाहय
ू सत्कृ त्य च नरािधपान ् ।
गुणव ोजियत्वा च ततः प ाि िनन्दित ॥०४॥
अिःमुाजसमावाये दे वानािमव संनये ।
िकमयं सदृशं कंिचन्नृपितं नैव दृ वान ् ॥०५॥
न च िवूेंवधीकारो िव ते वरणं ूित ।
ःवयंवरः क्षिऽयाणािमतीयं ूिथता ौुितः ॥०६॥
अथ वा यिद कन्येयं नेह कंिच भू
ु षित ।
अग्नावेनां पिरिक्षप्य याम रा ािण पािथर्वाः ॥०७॥
ॄा णो यिद वा बा या लोभा ा कृ तवािनदम ् ।
िविूयं पािथर्वेन्िाणां नैष व यः कथंचन ॥०८॥
ॄा णाथ िह नो राज्यं जीिवतं च वसूिन च ।
पुऽपौऽं च य चान्यदःमाकं िव ते धनम ् ॥०९॥
अवमानभयादे तत्ःवधमर्ःय च रक्षणात ् ।
ःवयंवराणां चान्येषां मा भूदेवंिवधा गितः ॥१०॥
इत्युक्त्वा राजशादर् ल
ू ा ाः पिरघबाहवः ।
िपदं
ु संिजघृक्षन्तः सायुधाः समुपािवन ् ॥११॥
तान्गृह तशरावापान्बु ानापततो नृपान ् ।
िपदो
ु वीआय संऽासा ॄा णा शरणं गतः ॥१२॥
वेगेनापततःतांःतु ूिभन्नािनव वारणान ् ।
पाण्डु पुऽौ महावीय ूतीयतुरिरं दमौ ॥१३॥
ततः समुत्पेतुरुदायुधाःते मह िक्षतो ब तलाङ्गुिलऽाः ।
िजघांसमानाः कुरुराजपुऽावमषर्यन्तोऽजुन
र् भीमसेनौ ॥१४॥
ततःतु भीमोऽ तवीयर्
ु कमार् महाबलो वळसमानवीयर्ः ।
उत्पा य दो या िममे
ु कवीरो िनंपऽयामास यथा गजेन्िः ॥१५॥
तं वृक्षमादाय िरपुूमाथी दण्ड व दण्डं िपतृराज उमम ् ।
तःथौ समीपे पुरुषषर्भःय पाथर्ःय पाथर्ः पृथुद घर्बाहःु ॥१६॥
तत्ूेआय कमार्ितमनुंयबु े िजर्ंणोः सहॅातुरिचन्त्यकमार् ।

www.swargarohan.org
Mahabharata - 414 - Adi Parva

दामोदरो ॅातरमुमवीय हलायुधं वाक्यिमदं बभाषे ॥१७॥


य एष म षर्भतु यगामी मह नुः कषर्ित तालमाऽम ् ।
एषोऽजुन
र् ो नाऽ िवचायर्मिःत य िःम संकषर्ण वासुदेवः ॥१८॥
य एष वृक्षं तरसावरुज्य राज्ञां िवकारे सहसा िनवृ ः ।
वृकोदरो नान्य इहै तद कतु समथ भुिव मत्यर्धमार् ॥१९॥
योऽसौ पुरःतात्कमलायताक्षःतनुमह
र् ािसंहगितिवर्नीतः ।
गौरः ूलम्बोज्ज्वलचारुघोणो िविनःसृतः सोऽ युत धमर्राजः ॥२०॥
यौ तौ कुमारािवव काि क
र् े यौ ावि नेयािवित मे ूतकर्ः ।
मु ा िह तःमाज्जतुवेँमदाहान्मया ौुताः पाण्डु सुताः पृथा च ॥२१॥
तमॄवीिन्नमर्लतोयदाभो हलायुधोऽनन्तरजं ूतीतः ।
ूीतोऽिःम िदं या िह िपतृंवसा नः पृथा िवमु ा सह कौरवा यैः ॥२२॥
* * *
१८१. वैशंपायन उवाच
अिजनािन िवधुन्वन्तः करकां ि जषर्भाः ।
ऊचुःतं भीनर् कतर्व्या वयं योत्ःयामहे परान ् ॥०१॥
तानेवं वदतो िवूानजुन
र् ः ूहसिन्नव ।
उवाच ूेक्षका भूत्वा यूयं ित त पा त
र् ः ॥०२॥
अहमेनानिज ामैः शतशो िविकर शरै ः ।
वारियंयािम संबु ान्मन्ऽैराशीिवषािनव ॥०३॥
इित त नुरादाय शु कावा ं महारथः ।
ॅाऽा भीमेन सिहतःतःथौ िगिरिरवाचलः ॥०४॥
ततः कणर्मख
ु ान्बु ान्क्षिऽयांःताुुषोित्थतान ् ।
संपेततुरभीतौ तौ गजौ ूितगजािनव ॥०५॥
ऊचु वाचः परुषाःते राजानो िजघांसवः ।
आहवे िह ि जःयािप वधो दृ ो युयुत्सतः ॥०६॥
ततो वैकतर्नः कण जगामाजुन
र् मोजसा ।
यु ाथ वािशताहे तोगर्जः ूितगजं यथा ॥०७॥
भीमसेनं ययौ श यो मिाणामी रो बली ।
दय
ु धनादयःत्वन्ये ॄा णैः सह संगताः ।
मृदपू
ु वम
र् य ेन ूत्ययु यंःतदाहवे ॥०८॥
ततोऽजुन
र् ः ूत्यिव यदापतन्तं िऽिभः शरै ः ।
कण वैकतर्नं धीमािन्वकृ ंय बलव नुः ॥०९॥

www.swargarohan.org
Mahabharata - 415 - Adi Parva

तेषां शराणां वेगेन िशतानां ितग्मतेजसाम ् ।


िवमु मानो राधेयो य ा मनुधावित ॥१०॥
तावुभावप्यिनदँयौ लाघवाज्जयतां वरौ ।
अयु येतां सुसरं धावन्योन्यिवजयैिषणौ ॥११॥
कृ ते ूितकृ तं पँय पँय बाहबलं
ु च मे ।
इित शूराथर्वचनैराभाषेतां परःपरम ् ॥१२॥
ततोऽजुन
र् ःय भुजयोव यर्मूितमं भुिव ।
ज्ञात्वा वैकतर्नः कणर्ः संर धः समयोधयत ् ॥१३॥
अजुन
र् ेन ूयु ांःतान्बाणान्वेगवतःतदा ।
ूितहत्य ननादो चैः सैन्याःतमिभपूजयन ् ॥१४॥
कणर् उवाच
तुंयािम ते िवूमु य भुजवीयर्ःय संयुगे ।
अिवषादःय चैवाःय श ा िवनयःय च ॥१५॥
िकं त्वं साक्षा नुवदो रामो वा िवूस म ।
अथ साक्षा िरहयः साक्षा ा िवंणुर युतः ॥१६॥
आत्मू छादनाथ वै बाहवीयर्
ु मप ु ािौतः ।
िवू पं िवधायेदं ततो मां ूितयु यसे ॥१७॥
न िह मामाहवे बु मन्यः साक्षा छचीपतेः ।
पुमान्योधियतुं श ः पाण्डवा ा िकर िटनः ॥१८॥
वैशंपायन उवाच
तमेवंवािदनं तऽ फ गुनः ूत्यभाषत ।
नािःम कणर् धनुवदो नािःम रामः ूतापवान ् ।
ॄा णोऽिःम युधां ौे ः सवर्श भृतां वरः ॥१९॥
ॄा े पौरं दरे चा े िनि तो गुरुशासनात ् ।
िःथतोऽःम्य रणे जेतुं त्वां वीरािवचलो भव ॥२०॥
एवमु ःतु राधेयो यु ात्कण न्यवतर्त ।
ॄ ं तेजःतदाज यं मन्यमानो महारथः ॥२१॥
यु ं तूपेयतुःतऽ राज श यवृकोदरौ ।
बिलनौ युगपन्म ौ ःपधर्या च बलेन च ॥२२॥
अन्योन्यमा यन्तौ तौ म ािवव महागजौ ।
मुि िभजार्नुिभ व
ै िन नन्तािवतरे तरम ् ।
मुहूत तौ तथान्योन्यं समरे पयर्कषर्ताम ् ॥२३॥

www.swargarohan.org
Mahabharata - 416 - Adi Parva

ततो भीमः समुित्क्षप्य बाहु यां श यमाहवे ।


न्यवधी िलनां ौे ो जहसुॄार् णाःततः ॥२४॥
तऽा य भीमसेन कार पुरुषषर्भः ।
य छ यं पिततं भूमौ नाहन िलनं बली ॥२५॥
पाितते भीमसेनेन श ये कण च शिङ्कते ।
शिङ्कताः सवर्राजानः पिरवोुवक
र्ृ ोदरम ् ॥२६॥
ऊचु सिहताःतऽ साि वमे ॄा णषर्भाः ।
िवज्ञायन्तां क्वजन्मानः क्विनवासाःतथैव च ॥२७॥
को िह राधासुतं कम श ो योधियतुं रणे ।
अन्यऽ रामा िोणा ा कृ पा ािप शर तः ॥२८॥
कृ ंणा ा दे वक पुऽात्फ गुना ा परं तपात ् ।
को वा दय
ु धनं श ः ूितयोधियतुं रणे ॥२९॥
तथैव मिराजानं श यं बलवतां वरम ् ।
बलदे वादृते वीरात्पाण्डवा ा वृकोदरात ् ॥३०॥
िबयतामवहारोऽःमा ु ा ॄा णसंयुतात ् ।
अथैनानुपल येह पुनय त्ःयामहे वयम ् ॥३१॥
तत्कमर् भीमःय समीआय कृ ंणः कुन्तीसुतौ तौ पिरशङ्कमानः ।
िनवारयामास मह पतींःतान्धमण ल धेत्यनुनीय सवार्न ् ॥३२॥
त एवं संिनवृ ाःतु यु ा ु िवशारदाः ।
यथावासं ययुः सव िविःमता राजस माः ॥३३॥
वृ ो ॄ ो रो रङ्गः पा चाली ॄा णैवत
र्ृ ा ।
इित ॄुवन्तः ूययुय तऽासन्समागताः ॥३४॥
ॄा णैःतु ूित छन्नौ रौरवािजनवािसिभः ।
कृ ले ण जग्मतुःतऽ भीमसेनधनंजयौ ॥३५॥
िवमु ौ जनसंबाधा छऽुिभः पिरिवक्षतौ ।
कृ ंणयानुगतौ तऽ नृवीरौ तौ िवरे जतुः ॥३६॥
तेषां माता बहिवधं
ु िवनाशं पयर्िचन्तयत ् ।
अनाग छत्सु पुऽेषु भैक्षकालेऽितग छित ॥३७॥
धातर्रा ह
ै र् ता न ःयुिवर्ज्ञाय कुरुपुंगवाः ।
मायािन्वतैवार् रक्षोिभः सुघोरै दृर्ढवैिरिभः ॥३८॥
िवपर तं मतं जातं व्यासःयािप महात्मनः ।
इत्येवं िचन्तयामास सुतःनेहािन्वता पृथा ॥३९॥

www.swargarohan.org
Mahabharata - 417 - Adi Parva

महत्यथापरा े तु घनैः सूयर् इवावृतः ।


ॄा णैः ूािवश ऽ िजंणुॄर् पुरःकृ तः ॥४०॥
* * *
१८२. वैशंपायन उवाच
गत्वा तु तां भागर्वकमर्शालां पाथ पृथां ूाप्य महानुभावौ ।
तां याज्ञसेनीं परमूतीतौ िभक्षेत्यथावेदयतां नरा यौ ॥०१॥
कुट गता सा त्वनवेआय पुऽानुवाच भुङ् े ित समेत्य सव ।
प ा ु कुन्ती ूसमीआय कन्यां क ं मया भािषतिमत्युवाच ॥०२॥
साधमर्भीता िह िवलज्जमाना तां याज्ञसेनीं परमूतीताम ् ।
पाणौ गृह त्वोपजगाम कुन्ती युिधि रं वाक्यमुवाच चेदम ् ॥०३॥
इयं िह कन्या िपदःय
ु राज्ञःतवानुजा यां मिय संिनसृ ा ।
यथोिचतं पुऽ मयािप चो ं समेत्य भुङ् े ित नृप ूमादात ् ॥०४॥
कथं मया नानृतमु म भवेत्कु णामृषभ ॄवीिह ।
पा चालराजःय सुतामधम न चोपवतत नभूतपूवःर् ॥०५॥
मुहू तर्माऽं त्वनुिचन्त्य राजा युिधि रो मातरमु मौजाः ।
कुन्तीं समा ाःय कुरुूवीरो धनंजयं वाक्यिमदं बभाषे ॥०६॥
त्वया िजता पाण्डव याज्ञसेनी त्वया च तोिषंयित राजपुऽी ।
ूज्वा यतां हयतां
ू चािप वि गृह
र् ाण पािणं िविधव वमःयाः ॥०७॥
अजुन
र् उवाच
मा मां नरे न्ि त्वमधमर्भाजं कृ था न धम यमीिप्सतोऽन्यैः ।
भवािन्नवेँयः ूथमं ततोऽयं भीमो महाबाहरिच
ु न्त्यकमार् ॥०८॥
अहं ततो नकुलोऽनन्तरं मे माि सुतः सहदे वो जघन्यः ।
वृकोदरोऽहं च यमौ च राजिन्नयं च कन्या भवतः ःम सव ॥०९॥
एवंगते यत्करणीयमऽ धम्य यशःयं कुरु तत्ूिचन्त्य ।
पा चालराजःय च यित्ूयं ःया ॄूिह सव ःम वशे िःथताःते ॥१०॥
वैशंपायन उवाच
ते दृं वा तऽ ित न्तीं सव कृ ंणां यशिःवनीम ् ।
संूेआयान्योन्यमासीना दयैःतामधारयन ् ॥११॥
तेषां िह िौपद ं दृं वा सवषामिमतौजसाम ् ।
संूम येिन्ियमामं ूादरासीन्मनोभवः
ु ॥१२॥
काम्यं पं िह पा चा या िवधाऽा िविहतं ःवयम ् ।
बभूवािधकमन्या यः सवर्भत
ू मनोहरम ् ॥१३॥

www.swargarohan.org
Mahabharata - 418 - Adi Parva

तेषामाकारभावज्ञः कुन्तीपुऽो युिधि रः ।


ै पायनवचः कृ त्ःनं संःमरन्वै नरषर्भ ॥१४॥
अॄवीत्स िह तान्ॅातॄिन्मथोभेदभयान्नृपः ।
सवषां िौपद भायार् भिवंयित िह नः शुभा ॥१५॥
* * *
१८३. वैशंपायन उवाच
ॅातुवच
र् ःतत्ूसमीआय सव ज्ये ःय पाण्डोःतनयाःतदानीम ् ।
तमेवाथ यायमाना मनोिभरासां चबुरथ तऽािमतौजाः ॥०१॥
वृिंणूवीरःतु कुरुूवीरानाशङ्कमानः सहरौिहणेयः ।
जगाम तां भागर्वकमर्शालां यऽासते ते पुरुषूवीराः ॥०२॥
तऽोपिव ं पृथुद घर्बाहंु ददशर् कृ ंणः सहरौिहणेयः ।
अजातशऽुं पिरवायर् तां उपोपिव ा ज्वलनूकाशान ् ॥०३॥
ततोऽॄवी ासुदेवोऽिभगम्य कुन्तीसुतं धमर्भत
ृ ां विर म ् ।
कृ ंणोऽहमःमीित िनपी य पादौ युिधि रःयाजमीढःय राज्ञः ॥०४॥
तथैव तःयाप्यनु रौिहणेयःतौ चािप ाः कुरवोऽ यनन्दन ् ।
िपतृंवसु ािप यदूवीरावगृ
ु तां भारतमु य पादौ ॥०५॥
अजातशऽु कुरुूवीरः पू छ कृ ंणं कुशलं िनवे ।
कथं वयं वासुदेव त्वयेह गूढा वसन्तो िविदताः ःम सव ॥०६॥
तमॄवी ासुदेवः ूहःय गूढोऽप्यिग्नज्ञार्यत एव राजन ् ।
तं िवबमं पाण्डवेयानतीत्य कोऽन्यः कतार् िव ते मानुषेषु ॥०७॥
िदं या तःमात्पावकात्संूमु ा यूयं सव पाण्डवाः शऽुसाहाः ।
िदं या पापो धृतरा ःय पुऽः सहामात्यो न सकामोऽभिवंयत ् ॥०८॥
भिं वोऽःतु िनिहतं य हायां
ु िववधर् वं ज्वलन इवे यमानः ।
मा वो िव ःु पािथर्वाः केचनेह याःयावहे िशिबरायैव तावत ् ।
सोऽनुज्ञातः पाण्डवेनाव्ययौीः ूाया छ यं बलदे वेन साधर्म ् ॥०९॥
* * *
१८४. वैशंपायन उवाच
धृ म्
ु नःतु पा चा यः पृ तः कुरुनन्दनौ ।
अन्वग छ दा यान्तौ भागर्वःय िनवेशनम ् ॥०१॥
सोऽज्ञायमानः पुरुषानवधाय समन्ततः ।
ःवयमारािन्निव ोऽभू ागर्वःय िनवेशने ॥०२॥
सायेऽथ भीमःतु िरपुूमाथी िजंणुयम
र् ौ चािप महानुभावौ ।

www.swargarohan.org
Mahabharata - 419 - Adi Parva

भैक्षं चिरत्वा तु युिधि राय िनवेदयां चबुरद नस वाः ॥०३॥


ततःतु कुन्ती िपदात्मजां
ु तामुवाच काले वचनं वदान्या ।
अतोऽममादाय कुरुंव भिे बिलं च िवूाय च दे िह िभक्षाम ् ॥०४॥
ये चान्निम छिन्त ददःव ते यः पिरिौता ये पिरतो मनुंयाः ।
तत शेषं ूिवभज्य शीयमध चतुणा मम चात्मन ॥०५॥
अध च भीमाय ददािह भिे य एष म षर्भतु य पः ।
ँयामो युवा संहननोपपन्न एषो िह वीरो बहभु
ु क्सदै व ॥०६॥
सा पैव तु राजपुऽी तःया वचः सा विवशङ्कमाना ।
यथावद ु ं ूचकार सा वी ते चािप सवऽ यवज॑रन्नम
ु ् ॥०७॥
कुशैःतु भूमौ शयनं चकार माि सुतः सहदे वःतरःवी ।
यथात्मीयान्यिजनािन सव संःतीयर् वीराः सुषुपुधरर् ण्याम ् ॥०८॥
अगःत्यशाःतामिभतो िदशं तु िशरांिस तेषां कुरुस मानाम ् ।
कुन्ती पुरःता ु बभूव तेषां कृ ंणा ितर व
ै बभूव प ः ॥०९॥
अशेत भूमौ सह पाण्डु पुऽैः पादोपधानेव कृ ता कुशेषु ।
न तऽ दःखं
ु च बभूव तःया न चावमेने कुरुपुंगवांःतान ् ॥१०॥
ते तऽ शूराः कथयां बभूवुः कथा िविचऽाः पृतनािधकाराः ।
अ ािण िदव्यािन रथां नागान्ख गान्गदा ािप पर धां ॥११॥
तेषां कथाःताः पिरक त्यर्मानाः पा चालराजःय सुतःतदानीम ् ।
शुौाव कृ ंणां च तथा िनषण्णां ते चािप सव ददृशुमन
र् ंु याः ॥१२॥
धृ म्
ु नो राजपुऽःतु सव वृ ं तेषां किथतं चैव राऽौ ।
सव राज्ञे िपदायािखले
ु न िनवेदियंयंःत्विरतो जगाम ॥१३॥
पा चालराजःतु िवषण्ण पःतान्पाण्डवानूितिवन्दमानः ।
धृ म्
ु नं पयर्प ृ छन्महात्मा क्व सा गता केन नीता च कृ ंणा ॥१४॥
कि चन्न शूिेण न ह नजेन वैँयेन वा करदे नोपपन्ना ।
कि चत्पदं मूि नर् न मे िनिदग्धं कि चन्माला पितता न ँमशाने ॥१५॥
कि चत्सवणर्ूवरो मनुंय उिि वण ऽप्युत वेह कि चत ् ।
कि चन्न वामो मम मूि नर् पादः कृ ंणािभमशन कृ तोऽ पुऽ ॥१६॥
कि च च यआये परमूतीतः संयुज्य पाथन नरषर्भेण ।
ॄवीिह त वेन महानुभावः कोऽसौ िवजेता दिहतु
ु मम र् ा ॥१७॥
िविचऽवीयर्ःय तु कि चद कुरुूवीरःय धरिन्त पुऽाः ।
कि च ु पाथन यवीयसा धनुगह
र्ृ तं िनहतं च लआयम ् ॥१८॥
* * *

www.swargarohan.org
Mahabharata - 420 - Adi Parva

१८५. वैशंपायन उवाच


ततःतथो ः पिर पः िपऽे शशंसाथ स राजपुऽः ।
धृ म्
ु नः सोमकानां ूबह वृ ं यथा येन ता च कृ ंणा ॥०१॥
योऽसौ युवा ःवायतलोिहताक्षः कृ ंणािजनी दे वसमान पः ।
यः कामुक
र् ा यं कृ तवानिधज्यं लआयं च तत्पािततवान्पृिथव्याम ् ॥०२॥
असज्जमान गतःतरःवी वृतो ि जा यैरिभपूज्यमानः ।
चबाम वळीव िदतेः सुतेषु सव दे वैरृ िषिभ जु ः ॥०३॥
कृ ंणा च गृ ािजनमन्वया ं नागं यथा नागवधूः ू ा ।
अमृंयमाणेषु नरािधपेषु बु े षु तं तऽ समापतत्सु ॥०४॥
ततोऽपरः पािथर्वराजम ये ूवृ मारुज्य मह ूरोहम ् ।
ूकालयन्नेव स पािथर्वौघान्बु ोऽन्तकः ूाणभृतो यथैव ॥०५॥
तौ पािथर्वानां िमषतां नरे न्ि कृ ंणामुपादाय गतौ नरा यौ ।
िवॅाजमानािवव चन्िसूय बा ां पुरा ागर्वकमर्शालाम ् ॥०६॥
तऽोपिव ािचर्िरवानलःय तेषां जिनऽीित मम ूतकर्ः ।
तथािवधैरेव नरूवीरै रुपोपिव िै िभरिग्नक पैः ॥०७॥
तःयाःततःताविभवा पादावुक्त्वा च कृ ंणामिभवादयेित ।
िःथतौ च तऽैव िनवे कृ ंणां भैक्षूचाराय गता नरा याः ॥०८॥
तेषां तु भैक्षं ूितगृ कृ ंणा कृ त्वा बिलं ॄा णसा च कृ त्वा ।
तां चैव वृ ां पिरिवंय तां नरूवीरान्ःवयमप्यभुङ् ॥०९॥
सु ाःतु ते पािथर्व सवर् एव कृ ंणा तु तेषां चरणोपधानम ् ।
आसीत्पृिथव्यां शयनं च तेषां दभार्िजना याःतरणोपपन्नम ् ॥१०॥
ते नदर् माना इव कालमेघाः कथा िविचऽाः कथयां बभूवुः ।
न वैँयशूिौपियक ः कथाःता न च ि जातेः कथयिन्त वीराः ॥११॥
िनःसंशयं क्षिऽयपुग
ं वाःते यथा िह यु ं कथयिन्त राजन ् ।
आशा िह नो व्य िमयं समृ ा मु ािन्ह पाथार् शृणम
ु ोऽिग्नदाहात ् ॥१२॥
यथा िह लआयं िनहतं धनु सज्यं कृ तं तेन तथा ूस ।
यथा च भाषिन्त परःपरं ते छन्ना ीुवं ते ूचरिन्त पाथार्ः ॥१३॥
ततः स राजा िपदः
ु ू ः पुरोिहतं ूेषयां तऽ चबे ।
िव ाम युंमािनित भाषमाणो महात्मनः पाण्डु सुताः ःथ कि चत ् ॥१४॥
गृह तवाक्यो नृपतेः पुरोधा गत्वा ूशंसामिभधाय तेषाम ् ।
वाक्यं यथावन्नृपतेः समममुवाच तान्स बमिवत्बमेण ॥१५॥
िवज्ञातुिम छत्यवनी रो वः पा चालराजो िपदो
ु वराहार्ः ।

www.swargarohan.org
Mahabharata - 421 - Adi Parva

लआयःय वे ारिममं िह दृं वा हषर्ःय नान्तं पिरपँयते सः ॥१६॥


तदाच वं ज्ञाितकुलानुपूव पदं िशरःसु ि षतां कुरु वम ् ।
ू ादय वं दयं ममेदं पा चालराजःय सहानुगःय ॥१७॥
पाण्डु िहर् राजा िपदःय
ु राज्ञः िूयः सखा चात्मसमो बभूव ।
तःयैष कामो दिहता
ु ममेयं ःनुषा यिद ःयािदित कौरवःय ॥१८॥
अयं च कामो िपदःय
ु राज्ञो िद िःथतो िनत्यमिनिन्दताङ्गाः ।
यदजुन
र् ो वै पृथुद घर्बाहधर्
ु मण िवन्दे त सुतां ममेित ॥१९॥
तथो वाक्यं तु पुरोिहतं तं िःथतं िवनीतं समुद आय राजा ।
समीपःथं भीमिमदं शशास ूद यतां पा म य तथाःमै ॥२०॥
मान्यः पुरोधा िपदःय
ु राज्ञःतःमै ूयोज्या यिधकैव पूजा ।
भीमःतथा तत्कृ तवान्नरे न्ि तां चैव पूजां ूितसंगह
ृ त्वा ॥२१॥
सुखोपिव ं तु पुरोिहतं तं युिधि रो ॄा णिमत्युवाच ।
पा चालराजेन सुता िनसृ ा ःवधमर्दृ ेन यथानुकामम ् ॥२२॥
ूिद शु का िपदे
ु न राज्ञा सानेन वीरे ण तथानुव ृ ा ।
न तऽ वणषु कृ ता िववक्षा न जीविश पे न कुले न गोऽे ॥२३॥
कृ तेन सज्येन िह कामुक
र् े ण िव े न लआयेण च संिनसृ ा ।
सेयं तथानेन महात्मनेह कृ ंणा िजता पािथर्वसंघम ये ॥२४॥
नैवंगते सौमिकर राजा संतापमहर् त्यसुखाय कतुम
र् ् ।
काम योऽसौ िपदःय
ु राज्ञः स चािप संपत्ःयित पािथर्वःय ॥२५॥
अूाप्य पां िह नरे न्िकन्यािममामहं ॄा ण साधु मन्ये ।
न त नुमन्
र् दबलेन शक्यं मौव्यार् समायोजियतुं तथा िह ।
न चाकृ ता ेण न ह नजेन लआयं तथा पातियतुं िह शक्यम ् ॥२६॥
तःमान्न तापं दिहतु
ु िनर्िम ं पा चालराजोऽहर् ित कतुम
र् ।
न चािप तत्पातनमन्यथेह कतु िवष ं भुिव मानवेन ॥२७॥
एवं ॄुवत्येव युिधि रे तु पा चालराजःय समीपतोऽन्यः ।
तऽाजगामाशु नरो ि तीयो िनवेदियंयिन्नह िस मन्नम ् ॥२८॥
* * *
१८६. दतू उवाच
जन्याथर्मन्नं िपदे
ु न राज्ञा िववाहहे तोरुपसंःकृ तं च ।
तदाप्नुव वं कृ तसवर्कायार्ः कृ ंणा च तऽैव िचरं न कायर्म ् ॥०१॥
इमे रथाः का चनप िचऽाः सद यु ा वसुधािधपाहार्ः ।
एतान्समारु परै त सव पा चालराजःय िनवेशनं तत ् ॥०२॥

www.swargarohan.org
Mahabharata - 422 - Adi Parva

वैशंपायन उवाच
ततः ूयाताः कुरुपुंगवाःते पुरोिहतं तं ूथमं ूयाप्य ।
आःथाय यानािन महािन्त तािन कुन्ती च कृ ंणा च सहै व याते ॥०३॥
ौुत्वा तु वाक्यािन पुरोिहतःय यान्यु वान्भारत धमर्राजः ।
िजज्ञासयैवाथ कु मानां िव्याण्यनेकान्युपसंजहार ॥०४॥
फलािन मा यािन सुसः
ं कृ तािन चमार्िण वमार्िण तथासनािन ।
गा व
ै राजन्नथ चैव रज्जूिर्व्यािण चान्यािन कृ षीिनिम म ् ॥०५॥
अन्येषु िश पेषु च यान्यिप ःयुः सवार्िण ान्यिखलेन तऽ ।
ब डािनिम ािन च यािन तािन सवार्िण तऽोपजहार राजा ॥०६॥
रथा वमार्िण च भानुमिन्त ख गा महान्तोऽ रथा िचऽाः ।
धनूंिष चा यािण शरा मु याः शक्त्यृ यः का चनभूिषता ॥०७॥
ूासा भुशुण् य पर धा सांमािमकं चैव तथैव सवर्म ् ।
श यासनान्यु मसंःकृ तािन तथैव चासिन्विवधािन तऽ ॥०८॥
कुन्ती तु कृ ंणां पिरगृ सा वीमन्तःपुरं िपदःयािववे
ु ष ।
ि य तां कौरवराजप ीं ूत्यचर्यां चबुरद नस वाः ॥०९॥
तािन्संहिवबान्तगतीनवेआय महषर्भाक्षानिजनो र यान ् ।
गूढो रांसान्भुजगेन्िभोगूलम्बबाहन्पु
ू रुषूवीरान ् ॥१०॥
राजा च राज्ञः सिचवा सव पुऽा राज्ञः सु दःतथैव ।
ूेंया सव िनिखलेन राजन्हष समापेतुरतीव तऽ ॥११॥
ते तऽ वीराः परमासनेषु सपादपीठे ंविवशङ्कमानाः ।
यथानुपूव्यार् िविवशुनरर् ा याःतदा महाहषु न िवःमयन्तः ॥१२॥
उ चावचं पािथर्वभोजनीयं पाऽीषु जाम्बूनदराजतीषु ।
दासा दाःय सुम ृ वेषाः भोजापका ाप्युपज॑रन्नम
ु ् ॥१३॥
ते तऽ भुक्त्वा पुरुषूवीरा यथानुकामं सुभश
ृ ं ूतीताः ।
उत्बम्य सवार्िण वसूिन तऽ सांमािमकान्यािविवशुनव
र्ृ ीराः ॥१४॥
त लक्षियत्वा िपदःय
ु पुऽो राजा च सवः सह मिन्ऽमु यैः ।
समचर्यामासुरुपेत्य ाः कुन्तीसुतान्पािथर्वपुऽपौऽान ् ॥१५॥
* * *
१८७. वैशंपायन उवाच
तत आहय
ू पा चा यो राजपुऽं युिधि रम ् ।
पिरमहे ण ॄा ेण पिरगृ महा िु तः ॥०१॥
पयर्प ृ छदद नात्मा कुन्तीपुऽं सुवचर्सम ् ।

www.swargarohan.org
Mahabharata - 423 - Adi Parva

कथं जानीम भवतः क्षिऽयान्ॄा णानुत ॥०२॥


वैँयान्वा गुणसंपन्नानुत वा शूियोिनजान ् ।
मायामाःथाय वा िस ां रतः सवर्तोिदशम ् ॥०३॥
कृ ंणाहे तोरनुूा ािन्दवः संदशर्नािथर्नः ।
ॄवीतु नो भवान्सत्यं संदेहो ऽ नो महान ् ॥०४॥
अिप नः संशयःयान्ते मनःतुि िरहािवशेत ् ।
अिप नो भागधेयािन शुभािन ःयुः परं तप ॥०५॥
कामया ॄूिह सत्यं त्वं सत्यं राजसु शोभते ।
इ ापूतन च तथा व व्यमनृतं न तु ॥०६॥
ौुत्वा मरसंकाश तव वाक्यमिरं दम ।
ीुवं िववाहकरणमाःथाःयािम िवधानतः ॥०७॥
युिधि र उवाच
मा राजिन्वमना भूःत्वं पा चा य ूीितरःतु ते ।
ईिप्सतःते ीुवः कामः संव ृ ोऽयमसंशयम ् ॥०८॥
वयं िह क्षिऽया राजन्पाण्डोः पुऽा महात्मनः ।
ज्ये ं मां िवि कौन्तेयं भीमसेनाजुन
र् ािवमौ ।
या यां तव सुता राजिन्निजर्ता राजसंसिद ॥०९॥
यमौ तु तऽ राजेन्ि यऽ कृ ंणा ूिति ता ।
व्येतु ते मानसं दःखं
ु क्षिऽयाः ःमो नरषर्भ ।
पि नीव सुतेयं ते ॑दादन्यं ॑दं गता ॥१०॥
इित त यं महाराज सवर्मेत ॄवीिम ते ।
भवािन्ह गुरुरःमाकं परमं च परायणम ् ॥११॥
वैशंपायन उवाच
ततः स िपदो
ु राजा हषर्व्याकुललोचनः ।
ूितव ुं तदा यु ं नाशक ं युिधि रम ् ॥१२॥
य ेन तु स तं हष संिनगृ परं तपः ।
अनु पं ततो राजा ूत्युवाच युिधि रम ् ॥१३॥
पू छ चैनं धमार्त्मा यथा ते ूिताः
ु पुरा ।
स तःमै सवर्माच यावानुपूव्यण पाण्डवः ॥१४॥
त त्वा िपदो
ु राजा कुन्तीपुऽःय भािषतम ् ।
िवगहर् यामास तदा धृतरा ं जने रम ् ॥१५॥
आ ासयामास च तं कुन्तीपुऽं युिधि रम ् ।

www.swargarohan.org
Mahabharata - 424 - Adi Parva

ूितजज्ञे च राज्याय िपदो


ु वदतां वरः ॥१६॥
ततः कुन्ती च कृ ंणा च भीमसेनाजुन
र् ाविप ।
यमौ च राज्ञा संिद ौ िविवशुभव
र् नं महत ् ॥१७॥
तऽ ते न्यवसुाजन्यज्ञसेनेन पूिजताः ।
ूत्या ःतांःततो राजा सह पुऽैरुवाच तान ् ॥१८॥
गृ ातु िविधवत्पािणम व
ै कुरुनन्दनः ।
पुण्येऽहिन महाबाहरजु
ु न र् ः कुरुतां क्षणम ् ॥१९॥
ततःतमॄवीिाजा धमर्पुऽो युिधि रः ।
ममािप दारसंबन्धः कायर्ःतावि शां पते ॥२०॥
िपद
ु उवाच
भवान्वा िविधवत्पािणं गृ ातु दिहतु
ु मम र् ।
यःय वा मन्यसे वीर तःय कृ ंणामुपािदश ॥२१॥
युिधि र उवाच
सवषां िौपद राजन्मिहषी नो भिवंयित ।
एवं िह व्या तं पूव मम माऽा िवशां पते ॥२२॥
अहं चाप्यिनिव ो वै भीमसेन पाण्डवः ।
पाथन िविजता चैषा र भूता च ते सुता ॥२३॥
एष नः समयो राजु ःय सहभोजनम ् ।
न च तं हातुिम छामः समयं राजस म ॥२४॥
सवषां धमर्तः कृ ंणा मिहषी नो भिवंयित ।
आनुपूव्यण सवषां गृ ातु ज्वलने करम ् ॥२५॥
िपद
ु उवाच
एकःय बअव्यो िविहता मिहंयः कुरुनन्दन ।
नैकःया बहवः पुंसो िवधीयन्ते कदाचन ॥२६॥
लोकवेदिवरु ं त्वं नाधम धािमर्कः शुिचः ।
कतुम
र् हर् िस कौन्तेय कःमा े बुि र दृशी ॥२७॥
युिधि र उवाच
सूआमो धम महाराज नाःय िव ो वयं गितम ् ।
पूवषामानुपूव्यण यातं वत्मार्नुयामहे ॥२८॥
न मे वागनृतं ूाह नाधम धीयते मितः ।
एवं चैव वदत्यम्बा मम चैव मनोगतम ् ॥२९॥
एष धम ीुवो राजं रै नमिवचारयन ् ।

www.swargarohan.org
Mahabharata - 425 - Adi Parva

मा च तेऽऽ िवशङ्का भूत्कथंिचदिप पािथर्व ॥३०॥


िपद
ु उवाच
त्वं च कुन्ती च कौन्तेय धृ म्
ु न मे सुतः ।
कथयिन्त्वितकतर्व्यं ः काले करवामहे ॥३१॥
वैशंपायन उवाच
ते समेत्य ततः सव कथयिन्त ःम भारत ।
अथ ै पायनो राजन्न याग छ दृ छया ॥३२॥
* * *
१८८. वैशंपायन उवाच
ततःते पाण्डवाः सव पा चा य महायशाः ।
ूत्युत्थाय महात्मानं कृ ंणं दृं वा यपूजयन ् ॥०१॥
ूितनन् स तान्सवार्न्पृं वा कुशलमन्ततः ।
आसने का चने शुॅे िनषसाद महामनाः ॥०२॥
अनुज्ञाताःतु ते सव कृ ंणेनािमततेजसा ।
आसनेषु महाहषु िनषेदिु र् पदां वराः ॥०३॥
ततो मुहू तार्न्मधुरां वाणीमु चायर् पाषर्तः ।
पू छ तं महात्मानं िौप थ िवशां पितः ॥०४॥
कथमेका बहनां
ू ःयान्न च ःया मर्सक
ं रः ।
एतन्नो भगवान्सव ूॄवीतु यथातथम ् ॥०५॥
व्यास उवाच
अिःमन्धम िवूलम्भे लोकवेदिवरोधके ।
यःय यःय मतं य लोतुिम छािम तःय तत ् ॥०६॥
िपद
ु उवाच
अधम ऽयं मम मतो िवरु ो लोकवेदयोः ।
न ेका िव ते प ी बहनां
ू ि जस म ॥०७॥
न चाप्याचिरतः पूवरयं धम महात्मिभः ।
न च धम ऽप्यनेकःथ िरतव्यः सनातनः ॥०८॥
अतो नाहं करोम्येवं व्यवसायं िबयां ूित ।
धमर्सद
ं े हसंिदग्धं ूितभाित िह मािमदम ् ॥०९॥
धृ म्
ु न उवाच
यवीयसः कथं भाया ज्ये ो ॅाता ि जषर्भ ।
ॄ न्समिभवतत स ृ ः संःतपोधन ॥१०॥

www.swargarohan.org
Mahabharata - 426 - Adi Parva

न तु धमर्ःय सूआमत्वा ितं िव ः कथंचन ।


अधम धमर् इित वा व्यवसायो न शक्यते ॥११॥
कतुम
र् ःमि धैॄर् ः
ं ततो न व्यवसाम्यहम ् ।
प चानां मिहषी कृ ंणा भवित्वित कथंचन ॥१२॥
युिधि र उवाच
न मे वागनृतं ूाह नाधम धीयते मितः ।
वतर्ते िह मनो मेऽऽ नैषोऽधमर्ः कथंचन ॥१३॥
ौूयते िह पुराणेऽिप जिटला नाम गौतमी ।
ऋषीन यािसतवती स धमर्भत
ृ ां वर ॥१४॥
गुरो वचनं ूाहधर्
ु म धमर्ज्ञस म ।
गु णां चैव सवषां जिनऽी परमो गुरुः ॥१५॥
सा चाप्यु वती वाचं भैक्षव ज्यतािमित
ु ।
तःमादे तदहं मन्ये धम ि जवरो म ॥१६॥
कुन्त्युवाच
एवमेत थाहायं धमर्चार युिधि रः ।
अनृतान्मे भयं तीों मु येयमनृतात्कथम ् ॥१७॥
व्यास उवाच
अनृतान्मोआयसे भिे धमर् ष
ै सनातनः ।
न तु वआयािम सवषां पा चाल शृणु मे ःवयम ् ॥१८॥
यथायं िविहतो धम यत ायं सनातनः ।
यथा च ूाह कौन्तेयःतथा धम न संशयः ॥१९॥
वैशंपायन उवाच
तत उत्थाय भगवान्व्यासो ै पायनः ूभुः ।
करे गृह त्वा राजानं राजवेँम समािवशत ् ॥२०॥
पाण्डवा ािप कुन्ती च धृ म्
ु न पाषर्तः ।
िवचेतसःते तऽैव ूतीक्षन्ते ःम तावुभौ ॥२१॥
ततो ै पायनःतःमै नरे न्िाय महात्मने ।
आच यौ त था धम बहनामे
ू कपि ता ॥२२॥
* * *
१८९. व्यास उवाच
पुरा वै नैिमषारण्ये दे वाः सऽमुपासते ।
तऽ वैवःवतो राज शािमऽमकरो दा ॥०१॥

www.swargarohan.org
Mahabharata - 427 - Adi Parva

ततो यमो द िक्षतःतऽ राजन्नामारयित्कंिचदिप ूजा यः ।


ततः ूजाःता बहला
ु बभूवुः कालाितपातान्मरणात्ूह णाः ॥०२॥
ततःतु शबो वरुणः कुबेरः सा या रुिा वसव ाि नौ च ।
ूणेतारं भुवनःय ूजापितं समाजग्मुःतऽ दे वाःतथान्ये ॥०३॥
ततोऽॄुवँ लोकगुरुं समेता भयं नःतीों मानुषाणां िववृ या ।
तःमा यादिु जन्तः सुखेप्सवः ूयाम सव शरणं भवन्तम ् ॥०४॥
ॄ ोवाच
िकं वो भयं मानुषे यो यूयं सव यदामराः ।
मा वो मत्यर्सकाशा ै भयं भवतु किहर् िचत ् ॥०५॥
दे वा ऊचुः
मत्यार् मत्यार्ः संव ृ ा न िवशेषोऽिःत क न ।
अिवशेषादिु जन्तो िवशेषाथर्िमहागताः ॥०६॥
ॄ ोवाच
वैवःवतो व्यापृतः सऽहे तोःतेन ित्वमे न िॆयन्ते मनुंयाः ।
तिःमन्नेकामे कृ तसवर्काय तत एषां भिवतैवान्तकालः ॥०७॥
वैवःवतःयािप तनुिवर्भत
ू ा वीयण युंमाकमुत ूयु ा ।
सैषामन्तो भिवता न्तकाले तनुिहर् वीय भिवता नरे षु ॥०८॥
व्यास उवाच
ततःतु ते पूवज
र् दे ववाक्यं ौुत्वा दे वा यऽ दे वा यजन्ते ।
समासीनाःते समेता महाबला भागीर यां ददृशुः पुण्डर कम ् ॥०९॥
दृं वा च ति िःमताःते बभूवुःतेषािमन्िःतऽ शूरो जगाम ।
सोऽपँय ोषामथ पावकूभां यऽ गङ्गा सततं संूसूता ॥१०॥
सा तऽ योषा रुदती जलािथर्नी गङ्गां दे वीं व्यवगा ावित त ् ।
तःयाौुिबन्दःु पिततो जले वै तत्प मासीदथ तऽ का चनम ् ॥११॥
तद तं
ु ूेआय वळी तदानीमपृ छ ां योिषतमिन्तका ै ।
का त्वं कथं रोिदिष कःय हे तोवार्क्यं त यं कामयेह ॄवीिह ॥१२॥
युवाच
त्वं वेत्ःयसे मािमह यािःम शब यदथ चाहं रोिदिम मन्दभाग्या ।
आग छ राजन्पुरतोऽहं गिमंये ि ािस तिोिदिम यत्कृ तेऽहम ् ॥१३॥
व्यास उवाच
तां ग छन्तीमन्वग छ दानीं सोऽपँयदारा रुणं दशर्नीयम ् ।
िसंहासनःथं युवतीसहायं ब डन्तमक्षैिगर्िरराजमूि नर् ॥१४॥

www.swargarohan.org
Mahabharata - 428 - Adi Parva

तमॄवी े वराजो ममेदं त्वं िवि िव ं भुवनं वशे िःथतम ् ।


ईशोऽहमःमीित समन्युरॄवी ंृ वा तमक्षैः सुभश
ृ ं ूम म ् ॥१५॥
बु ं तु शबं ूसमीआय दे वो जहास शबं च शनैरुदै क्षत ।
संःतिम्भतोऽभूदथ दे वराजःतेनेिक्षतः ःथाणुिरवावतःथे ॥१६॥
यदा तु पयार् िमहाःय ब डया तदा दे वीं रुदतीं तामुवाच ।
आनीयतामेष यतोऽहमारान्मैनं दपर्ः पुनरप्यािवशेत ॥१७॥
ततः शबः ःपृ माऽःतया तु ॐःतैरङ्गैः पिततोऽभू रण्याम ् ।
तमॄवी गवानुमतेजा मैवं पुनः शब कृ थाः कथंिचत ् ॥१८॥
िववतर्यन
ै ं च महाििराजं बलं च वीय च तवाूमेयम ् ।
िववृत्य चैवािवश म यमःय यऽासते त्वि धाः सूयभ
र् ासः ॥१९॥
स ति वृत्य िशखरं महािगरे ःतु य त
ु ीं तुरोऽन्यान्ददशर् ।
स तानिभूेआय बभूव दःिखतः
ु कि चन्नाहं भिवता वै यथेमे ॥२०॥
ततो दे वो िगिरशो वळपािणं िववृत्य नेऽे कुिपतोऽ युवाच ।
दर मेतां ूिवश त्वं शतबतो यन्मां बा यादवमंःथाः पुरःतात ् ॥२१॥
उ ःत्वेवं िवभुना दे वराजः ूवेपमानो भृशमेवािभषङ्गात ् ।
ॐःतैरङ्गैरिनलेनेव नुन्नम त्थपऽं िगिरराजमूि नर् ॥२२॥
स ूा जिलिवर्नतेनाननेन ूवेपमानः सहसैवमु ः ।
उवाच चेदं बहु पमुमं ि ा शेषःय भगवंःत्वं भवा ॥२३॥
तमॄवीदमधन्वा
ु ूहःय नैवश
ं ीलाः शेषिमहाप्नुविन्त ।
एतेऽप्येवं भिवतारः पुरःता ःमादे तां दिरमािवँय शे वम ् ॥२४॥
शेषोऽप्येवं भिवता वो न संशयो योिनं सव मानुषीमािवश वम ् ।
तऽ यूयं कमर् कृ त्वािवष ं बहनन्यािन्नधनं
ू ूापियत्वा ॥२५॥
आगन्तारः पुनरे वेन्िलोकं ःवकमर्णा पूविर् जतं महाहर् म ् ।
सव मया भािषतमेतदे वं कतर्व्यमन्यि िवधाथर्व च ॥२६॥
पूवन्िा ऊचुः
गिमंयामो मानुषं दे वलोका राधरो
ु िविहतो यऽ मोक्षः ।
दे वाःत्वःमानादधीर जनन्यां धम वायुमघ
र् वानि नौ च ॥२७॥
व्यास उवाच
एत त्वा वळपािणवर्चःतु दे वौे ं पुनरे वेदमाह ।
वीयणाहं पुरुषं कायर्हेतोदर् ामेषां प चमं मत्ूसूतम ् ॥२८॥
तेषां कामं भगवानुमधन्वा ूादािद ं सिन्नसगार् थो म ् ।
तां चाप्येषां योिषतं लोककान्तां िौयं भाया व्यदधान्मानुषेषु ॥२९॥

www.swargarohan.org
Mahabharata - 429 - Adi Parva

तैरेव साध तु ततः स दे वो जगाम नारायणमूमेयम ् ।


स चािप त व्यदधात्सवर्मेव ततः सव संबभूवुधरर् ण्याम ् ॥३०॥
स चािप केशौ हिररु बहर् शुक्लमेकमपरं चािप कृ ंणम ् ।
तौ चािप केशौ िवशतां यदनां
ू कुले ि यौ रोिहणीं दे वक ं च ।
तयोरे को बलदे वो बभूव कृ ंणो ि तीयः केशवः संबभूव ॥३१॥
ये ते पूव शब पा िनरु ाःतःयां दया पवर्तःयो रःय ।
इहै व ते पाण्डवा वीयर्वन्तः शबःयांशः पाण्डवः सव्यसाची ॥३२॥
एवमेते पाण्डवाः संबभूवुय ते राजन्पूविर् मन्िा बभूवुः ।
लआमी ष
ै ां पूवम
र् ेवोपिद ा भायार् यैषा िौपद िदव्य पा ॥३३॥
कथं िह ी कमर्णोऽन्ते मह तलात्समुि ेदन्यतो दै वयोगात ् ।
यःया पं सोमसूयू
र् काशं गन्ध ा यः बोशमाऽात्ूवाित ॥३४॥
इदं चान्यत्ूीितपूव नरे न्ि ददािम ते वरमत्य तं
ु च ।
िदव्यं चक्षुः पँय कुन्तीसुतांःत्वं पुण्यैिदर् व्यैः पूवद
र् े हैरुपेतान ् ॥३५॥
वैशंपायन उवाच
ततो व्यासः परमोदारकमार् शुिचिवर्ूःतपसा तःय राज्ञः ।
चक्षुिदर् व्यं ूददौ तान्स सवार्ुाजापँयत्पूवद
र् े हैयथ
र् ावत ् ॥३६॥
ततो िदव्यान्हे मिकर टमािलनः शबू यान्पावकािदत्यवणार्न ् ।
ब ापीडां ारु पां यूनो व्यूढोरःकांःतालमाऽान्ददशर् ॥३७॥
िदव्यैवर् रै रजोिभः सुवणमार् यै ा यैः शोभमानानतीव ।
साक्षात् यक्षान्वसवो वाथ िदव्यानािदत्यान्वा सवर्गुणोपपन्नान ् ।
तान्पूवन्िानेवमीआयािभ पान्ूीतो राजा िपदो
ु िविःमत ॥३८॥
िदव्यां मायां तामवाप्याूमेयां तां चैवा यां िौयिमव िपणीं च ।
योग्यां तेषां पतेजोयशोिभः प ीमृ ां दृ वान्पािथर्वेन्िः ॥३९॥
स त ंृ वा महदा यर् पं जमाह पादौ सत्यवत्याः सुतःय ।
नैति चऽं परमष त्वयीित ूसन्नचेताः स उवाच चैनम ् ॥४०॥
व्यास उवाच
आसी पोवने कािचदृषेः कन्या महात्मनः ।
ना यग छत्पितं सा तु कन्या पवती सती ॥४१॥
तोषयामास तपसा सा िकलोमेण शंकरम ् ।
तामुवाचे रः ूीतो वृणु कामिमित ःवयम ् ॥४२॥
सैवमु ाॄवीत्कन्या दे वं वरदमी रम ् ।
पितं सवर्गण
ु ोपेतिम छामीित पुनः पुनः ॥४३॥

www.swargarohan.org
Mahabharata - 430 - Adi Parva

ददौ तःयै स दे वेशःतं वरं ूीितमांःतदा ।


प च ते पतयः ौे ा भिवंयन्तीित शंकरः ॥४४॥
सा ूसादयती दे विमदं भूयोऽ यभाषत ।
एकं पितं गुणोपेतं त्व ोऽहार्मीित वै तदा ।
तां दे वदे वः ूीतात्मा पुनः ूाह शुभं वचः ॥४५॥
प चकृ त्वःत्वया उ ः पितं दे ह त्यहं पुनः ।
त था भिवता भिे तव त िमःतु ते ।
दे हमन्यं गतायाःते यथो ं त िवंयित ॥४६॥
िपदै
ु षा िह सा जज्ञे सुता ते दे व िपणी ।
प चानां िविहता प ी कृ ंणा पाषर्त्यिनिन्दता ॥४७॥
ःवगर्ौीः पाण्डवाथार्य समुत्पन्ना महामखे ।
सेह त वा तपो घोरं दिहतृ
ु त्वं तवागता ॥४८॥
सैषा दे वी रुिचरा दे वजु ा प चानामेका ःवकृ तेन कमर्णा ।
सृ ा ःवयं दे वप ी ःवयम्भुवा ौुत्वा राजन्िपदे
ु ं कुरुंव ॥४९॥
* * *
१९०. िपद
ु उवाच
अौुत्वैवं वचनं ते महष मया पूव यिततं कायर्मेतत ् ।
न वै शक्यं िविहतःयापयातुं तदे वेदमुपपन्नं िवधानम ् ॥०१॥
िद ःय मिन्थरिनवतर्नीयः ःवकमर्णा िविहतं नेह िकंिचत ् ।
कृ तं िनिम ं िह वरै कहे तोःतदे वेदमुपपन्नं बहनाम
ू ् ॥०२॥
यथैव कृ ंणो वती पुरःतान्नैकान्पतीन्मे भगवान्ददातु ।
स चाप्येवं वरिमत्यॄवी ां दे वो िह वेद परमं यदऽ ॥०३॥
यिद वायं िविहतः शंकरे ण धम ऽधम वा नाऽ ममापराधः ।
गृ िन्त्वमे िविधवत्पािणमःया यथोपजोषं िविहतैषां िह कृ ंणा ॥०४॥
वैशंपायन उवाच
ततोऽॄवी गवान्धमर्राजम पुण्याहमुत पाण्डवेय ।
अ पौंयं योगमुपैित चन्िमाः पािणं कृ ंणायाःत्वं गृहाणा पूवम
र् ् ॥०५॥
ततो राजा यज्ञसेनः सपुऽो जन्याथर् यु ं बहु त द यम ् ।
समानयामास सुतां च कृ ंणामाप्लाव्य र ैबह
र् ु िभिवर्भंू य ॥०६॥
ततः सव सु दःतऽ तःय समाजग्मुः सिचवा मिन्ऽण ।
ि ुं िववाहं परमूतीता ि जा पौरा यथाूधानाः ॥०७॥
त ःय वेँमािथर्जनोपशोिभतं िवक णर्प ोत्पलभूिषतािजरम ् ।

www.swargarohan.org
Mahabharata - 431 - Adi Parva

महाहर् र ौघिविचऽमाबभौ िदवं यथा िनमर्लतारकािचतम ् ॥०८॥


ततःतु ते कौरवराजपुऽा िवभूिषताः कुण्डिलनो युवानः ।
महाहर् व ा वरचन्दनोिक्षताः कृ तािभषेकाः कृ तमङ्गलिबयाः ॥०९॥
पुरोिहतेनािग्नसमानवचर्सा सहै व धौम्येन यथािविध ूभो ।
बमेण सव िविवशु तत्सदो महषर्भा गो िमवािभनिन्दनः ॥१०॥
ततः समाधाय स वेदपारगो जुहाव मन्ऽैज्वर्िलतं हताशनम
ु ् ।
युिधि रं चाप्युपनीय मन्ऽिविन्नयोजयामास सहै व कृ ंणया ॥११॥
ूदिक्षणं तौ ूगृह तपाणी समानयामास स वेदपारगः ।
ततोऽ यनुज्ञाय तमािजशोिभनं पुरोिहतो राजगृहाि िनयर्यौ ॥१२॥
बमेण चानेन नरािधपात्मजा वरि याःते जगृहु ःतदा करम ् ।
अहन्यहन्यु म पधािरणो महारथाः कौरववंशवधर्नाः ॥१३॥
इदं च तऽा त
ु पमु मं जगाद िवूिषर्रतीतमानुषम ् ।
महानुभावा िकल सा सुम यमा बभूव कन्यैव गते गतेऽहिन ॥१४॥
कृ ते िववाहे िपदो
ु धनं ददौ महारथे यो बहु पमु मम ् ।
शतं रथानां वरहे मभूिषणां चतुयज
ुर् ां हे मखलीनमािलनाम ् ॥१५॥
शतं गजानामिभपि नां तथा शतं िगर णािमव हे मशृिङ्गणाम ् ।
तथैव दासीशतम ययौवनं महाहर् वेषाभरणाम्बरॐजम ् ॥१६॥
पृथक्पृथक्चैव दशायुतािन्वतं धनं ददौ सौमिकरिग्नसािक्षकम ् ।
तथैव व ािण च भूषणािन ूभावयु ािन महाधनािन ॥१७॥
कृ ते िववाहे च ततः ःम पाण्डवाः ूभूतर ामुपल य तां िौयम ् ।
िवज॑िरन्िूितमा
ु महाबलाः पुरे तु पा चालनृपःय तःय ह ॥१८॥
* * *
१९१. वैशंपायन उवाच
पाण्डवैः सह संयोगं गतःय िपदःय
ु तु ।
न बभूव भयं िकंिच े वे योऽिप कथंचन ॥०१॥
कुन्तीमासा ता नाय िपदःय
ु महात्मनः ।
नाम संक तर्यन्त्यःताः पादौ जग्मुः ःवमूधिर् भः ॥०२॥
कृ ंणा च क्षौमसंवीता कृ तकौतुकमङ्गला ।
कृ तािभवादना वाःतःथौ ू ा कृ ता जिलः ॥०३॥
पलक्षणसंपन्नां शीलाचारसमिन्वताम ् ।
िौपद मवदत्ूेम्णा पृथाशीवर्चनं ःनुषाम ् ॥०४॥
यथेन्िाणी हिरहये ःवाहा चैव िवभावसौ ।

www.swargarohan.org
Mahabharata - 432 - Adi Parva

रोिहणी च यथा सोमे दमयन्ती यथा नले ॥०५॥


यथा वैौवणे भिा विस े चाप्यरुन्धती ।
यथा नारायणे लआमीःतथा त्वं भव भतृष
र् ु ॥०६॥
जीवसूव रसूभि
र् े बहसौ
ु यसमिन्वता ।
सुभगा भोगसंपन्ना यज्ञप ी ःवनुोता ॥०७॥
अितथीनागतान्साधून्बालान्वृ ान्गु ं ःतथा ।
पूजयन्त्या यथान्यायं श छन्तु ते समाः ॥०८॥
कुरुजाङ्गलमु येषु रा ेषु नगरे षु च ।
अनु त्वमिभिष यःव नृपितं धमर्वत्सलम ् ॥०९॥
पितिभिनर्िजर्तामुव िवबमेण महाबलैः ।
कुरु ॄा णसात्सवार्म मेधे महाबतौ ॥१०॥
पृिथव्यां यािन र ािन गुणविन्त गुनािन्वते ।
तान्याप्नुिह त्वं क यािण सुिखनी शरदां शतम ् ॥११॥
यथा च त्वािभनन्दािम व व क्षौमसंवत
ृ ाम ् ।
तथा भूयोऽिभनिन्दंये सूतपुऽां गुणािन्वताम ् ॥१२॥
ततःतु कृ तदारे यः पाण्डु यः ूािहणो िरः ।
मु ावैडूयर्िचऽािण है मान्याभरणािन च ॥१३॥
वासांिस च महाहार्िण नानादे ँयािन माधवः ।
कम्बलािजनर ािन ःपशर्विन्त शुभािन च ॥१४॥
शयनासनयानािन िविवधािन महािन्त च ।
वैडूयर्वळिचऽािण शतशो भाजनािन च ॥१५॥
पयौवनदािक्षण्यैरुपेता ःवलंकृताः ।
ूेंयाः संूददौ कृ ंणो नानादे ँयाः सहॐशः ॥१६॥
गजािन्वनीतान्भिां सद ां ःवलंकृतान ् ।
रथां दान्तान्सौवणः शुभःै प टै रलंकृतान ् ॥१७॥
कोिटश सुवण स तेषामकृ तकं तथा ।
वीतीकृ तममेयात्मा ूािहणोन्मधुसद
ू नः ॥१८॥
तत्सव ूितजमाह धमर्राजो युिधि रः ।
मुदा परमया यु ो गोिवन्दिूयकाम्यया ॥१९॥
* * *
१९२. वैशंपायन उवाच
ततो राज्ञां चरै रा ै ारः समुपनीयत ।

www.swargarohan.org
Mahabharata - 433 - Adi Parva

पाण्डवैरुपसंपन्ना िौपद पितिभः शुभा ॥०१॥


येन त नुरायम्य लआयं िव ं महात्मना ।
सोऽजुन
र् ो जयतां ौे ो महाबाणधनुधरर् ः ॥०२॥
यः श यं मिराजानमुित्क्षप्याॅामय ली ।
ऽासयं ािप संबु ो वृक्षेण पुरुषाुणे ॥०३॥
न चािप संॅमः कि दासी ऽ महात्मनः ।
स भीमो भीमसंःपशर्ः शऽुसेनाङ्गपातनः ॥०४॥
ॄ पधरा ौुत्वा पाण्डु राजसुतांःतदा ।
कौन्तेयान्मनुजेन्िाणां िवःमयः समजायत ॥०५॥
सपुऽा िह पुरा कुन्ती दग्धा जतुगह
ृ े ौुता ।
पुनजार्तािनित ःमैतान्मन्यन्ते सवर्पािथर्वाः ॥०६॥
िधक्कुवर्न्तःतदा भींमं धृतरा ं च कौरवम ् ।
कमर्णा सुनश
ृ ंसेन पुरोचनकृ तेन वै ॥०७॥
वृ े ःवयंवरे चैव राजानः सवर् एव ते ।
यथागतं िवूजग्मुिवर्िदत्वा पाण्डवान्वृतान ् ॥०८॥
अथ दय
ु धनो राजा िवमना ॅातृिभः सह ।
अ त्थाम्ना मातुलेन कणन च कृ पेण च ॥०९॥
िविनवृ ो वृतं दृं वा िौप ा ेतवाहनम ् ।
तं तु दःशासनो
ु ोीडन्मन्दं मन्दिमवाॄवीत ् ॥१०॥
य सौ ॄा णो न ःयाि न्दे त िौपद ं न सः ।
न िह तं त वतो राजन्वेद कि नंजयम ् ॥११॥
दै वं तु परमं मन्ये पौरुषं तु िनरथर्कम ् ।
िधगःमत्पौरुषं तात य रन्तीह पाण्डवाः ॥१२॥
एवं संभाषमाणाःते िनन्दन्त पुरोचनम ् ।
िविवशुहार्िःतनपुरं द ना िवगतचेतसः ॥१३॥
ऽःता िवगतसंक पा दृं वा पाथार्न्महौजसः ।
मु ान्हव्यवहा चैनान्संयु ान्िपदे
ु न च ॥१४॥
धृ म्
ु नं च संिचन्त्य तथैव च िशखिण्डनम ् ।
िपदःयात्मजां
ु ान्यान्सवर्यु िवशारदान ् ॥१५॥
िवदरःत्वथ
ु ता ौुत्वा िौप ा पाण्डवान्वृतान ् ।
ोीिडतान्धातर्रा ां भग्नदपार्नुपागतान ् ॥१६॥
ततः ूीतमनाः क्ष ा धृतरा ं िवशां पते ।

www.swargarohan.org
Mahabharata - 434 - Adi Parva

उवाच िदं या कुरवो वधर्न्त इित िविःमतः ॥१७॥


वैिचऽवीयर्ःतु नृपो िनशम्य िवदरःय
ु तत ् ।
अॄवीत्परमूीतो िदं या िदं येित भारत ॥१८॥
मन्यते िह वृतं पुऽं ज्ये ं िपदकन्यया
ु ।
दय
ु धनमिवज्ञानात्ूज्ञाचक्षुनरर् े रः ॥१९॥
अथ त्वाज्ञापयामास िौप ा भूषणं बहु ।
आनीयतां वै कृ ंणेित पुऽं दय
ु धनं तदा ॥२०॥
अथाःय प ाि दरु आच यौ पाण्डवान्वृतान ् ।
सवार्न्कुशिलनो वीरान्पूिजतान्िपदे
ु न च ।
तेषां संबिन्धन ान्यान्बहन्बलसमिन्वतान
ू ् ॥२१॥
धृतरा उवाच
यथैव पाण्डोः पुऽाःते तथैवा यिधका मम ।
सेयम यिधका ूीितवृिर् िवर्दरु मे मता ।
य े कुशिलनो वीरा िमऽवन्त पाण्डवाः ॥२२॥
को िह िपदमासा
ु िमऽं क्ष ः सबान्धवम ् ।
न बुभष
ू े वेनाथ गतौीरिप पािथर्वः ॥२३॥
वैशंपायन उवाच
तं तथा भाषमाणं तु िवदरः
ु ूत्यभाषत ।
िनत्यं भवतु ते बुि रे षा राज शतं समाः ॥२४॥
ततो दय
ु धन व
ै राधेय िवशां पते ।
धृतरा मुपागम्य वचोऽॄूतािमदं तदा ॥२५॥
संिनधौ िवदरःय
ु त्वां व ुं नृप न शक्नुवः ।
िविव िमित वआयावः िकं तवेदं िचक िषर्तम ् ॥२६॥
सप वृि ं य ात मन्यसे वृि मात्मनः ।
अिभ ौिष च यत्क्ष ःु समीपे ि पदां वर ॥२७॥
अन्यिःमन्नृप कतर्व्ये त्वमन्यत्कुरुषेऽनघ ।
तेषां बलिवघातो िह कतर्व्यःतात िनत्यशः ॥२८॥
ते वयं ूा कालःय िचक षा मन्ऽयामहे ।
यथा नो न मसेयुःते सपुऽबलबान्धवान ् ॥२९॥
* * *
१९३. धृतरा उवाच
अहमप्येवमेवत
ै ि चन्तयािम यथा युवाम ् ।

www.swargarohan.org
Mahabharata - 435 - Adi Parva

िववे ुं नाहिम छािम त्वाकारं िवदरंु ूित ॥०१॥


अतःतेषां गुणानेव क तर्यािम िवशेषतः ।
नावबु येत िवदरो
ु ममािभूायिमिङ्गतैः ॥०२॥
य च त्वं मन्यसे ूा ं त ॄूिह त्वं सुयोधन ।
राधेय मन्यसे त्वं च यत्ूा ं त ॄवीिह मे ॥०३॥
दय
ु धन उवाच
अ तान्कुशलैिवर्ूैः सुकृतैरा कािरिभः ।
कुन्तीपुऽान्भेदयामो माि पुऽौ च पाण्डवौ ॥०४॥
अथ वा िपदो
ु राजा महि िवर् संचयैः ।
पुऽा ाःय ूलो यन्ताममात्या व
ै सवर्शः ॥०५॥
पिरत्यज वं राजानं कुन्तीपुऽं युिधि रम ् ।
अथ तऽैव वा तेषां िनवासं रोचयन्तु ते ॥०६॥
इहै षां दोषव ासं वणर्यन्तु पृथक्पृथक् ।
ते िभ मानाःतऽैव मनः कुवर्न्तु पाण्डवाः ॥०७॥
अथवा कुशलाः केिचदपायिनपु
ु णा नराः ।
इतरे तरतः पाथार्न्भेदयन्त्वनुरागतः ॥०८॥
व्युत्थापयन्तु वा कृ ंणां बहत्वात्सु
ु करं िह तत ् ।
अथवा पाण्डवांःतःयां भेदयन्तु तत ताम ् ॥०९॥
भीमसेनःय वा राजन्नुपायकुशलैनरर् ै ः ।
मृत्युिवर्धीयतां छन्नैः स िह तेषां बलािधकः ॥१०॥
तिःमंःतु िनहते राजन्हतोत्साहा हतौजसः ।
यितंयन्ते न राज्याय स िह तेषां व्यपाौयः ॥११॥
अजेयो जुन
र् ः सं ये पृ गोपे वृकोदरे ।
तमृते फ गुनो यु े राधेयःय न पादभाक् ॥१२॥
ते जानमाना दौबर् यं भीमसेनमृते महत ् ।
अःमान्बलवतो ज्ञात्वा निशंयन्त्यबलीयसः ॥१३॥
इहागतेषु पाथषु िनदे शवशवितर्षु ।
ूवितर्ंयामहे राजन्यथाौ ं िनबहर् णे ॥१४॥
अथवा दशर्नीयािभः ूमदािभिवर्लो यताम ् ।
एकैकःतऽ कौन्तेयःततः कृ ंणा िवरज्यताम ् ॥१५॥
ूेंयतां वािप राधेयःतेषामागमनाय वै ।
ते लोप्ऽहारै ः संधाय व यन्तामा कािरिभः ॥१६॥

www.swargarohan.org
Mahabharata - 436 - Adi Parva

एतेषाम युपायानां यःते िनद षवान्मतः ।


तःय ूयोगमाित पुरा कालोऽितवतर्ते ॥१७॥
याव चाकृ तिव ासा िपदे
ु पािथर्वषर्भे ।
तावदे वा ते शक्या न शक्याःतु ततः परम ् ॥१८॥
एषा मम मितःतात िनमहाय ूवतर्ते ।
साधु वा यिद वासाधु िकं वा राधेय मन्यसे ॥१९॥
* * *
१९४. कणर् उवाच
दय
ु धन तव ूज्ञा न सम्यिगित मे मितः ।
न प
ु ायेन ते शक्याः पाण्डवाः कुरुनन्दन ॥०१॥
पूवम
र् ेव िह ते सूआमैरुपायैयिर् तताःत्वया ।
िनमह तुं यदा वीर शिकता न तदा त्वया ॥०२॥
इहै व वतर्मानाःते समीपे तव पािथर्व ।
अजातपक्षाः िशशवः शिकता नैव बािधतुम ् ॥०३॥
जातपक्षा िवदे शःथा िववृ ाः सवर्शोऽ ते ।
नोपायसा याः कौन्तेया ममैषा मितर युत ॥०४॥
न च ते व्यसनैय ुं शक्या िद कृ ता िह ते ।
शिङ्कता ेप्सव व
ै िपतृपैतामहं पदम ् ॥०५॥
परःपरे ण भेद नाधातुं तेषु शक्यते ।
एकःयां ये रताः प यां न िभ न्ते परःपरम ् ॥०६॥
न चािप कृ ंणा शक्येत ते यो भेदियतुं परै ः ।
पिर न
ू ान्वृतवती िकमुता मृजावतः ॥०७॥
ईिप्सत गुणः ीणामेकःया बहभतृ
ु त
र् ा ।
तं च ूा वती कृ ंणा न सा भेदियतुं सुखम ् ॥०८॥
आयर्व ृ पा चा यो न स राजा धनिूयः ।
न संत्यआयित कौन्तेयाुाज्यदानैरिप ीुवम ् ॥०९॥
तथाःय पुऽो गुणवाननुर पाण्डवान ् ।
तःमान्नोपायसा यांःतानहं मन्ये कथंचन ॥१०॥
इदं त्व क्षमं कतुम
र् ःमाकं पुरुषषर्भ ।
यावन्न कृ तमूलाःते पाण्डवेया िवशां पते ।
तावत्ूहरणीयाःते रोचतां तव िवबमः ॥११॥
अःमत्पक्षो महान्याव ावत्पा चालको लघुः ।

www.swargarohan.org
Mahabharata - 437 - Adi Parva

तावत्ूहरणं तेषां िबयतां मा िवचारय ॥१२॥


वाहनािन ूभूतािन िमऽािण बहलािन
ु च ।
यावन्न तेषां गान्धारे तावदे वाशु िवबम ॥१३॥
याव च राजा पा चा यो नो मे कुरुते मनः ।
सह पुऽैमह
र् ावीयःतावदे वाशु िवबम ॥१४॥
यावन्नायाित वांणयः कषर्न्यादववािहनीम ् ।
राज्याथ पाण्डवेयानां तावदे वाशु िवबम ॥१५॥
वसूिन िविवधान्भोगाुाज्यमेव च केवलम ् ।
नात्याज्यमिःत कृ ंणःय पाण्डवाथ मह पते ॥१६॥
िवबमेण मह ूा ा भरतेन महात्मना ।
िवबमेण च लोकां ीि जतवान्पाकशासनः ॥१७॥
िवबमं च ूशंसिन्त क्षिऽयःय िवशां पते ।
ःवको िह धमर्ः शूराणां िवबमः पािथर्वषर्भ ॥१८॥
ते बलेन वयं राजन्महता चतुरिङ्गणा ।
ूम य िपदं
ु शीयमानयामेह पाण्डवान ् ॥१९॥
न िह साम्ना न दानेन न भेदेन च पाण्डवाः ।
शक्याः साधियतुं तःमाि बमेणव
ै ता जिह ॥२०॥
तािन्वबमेण िजत्वेमामिखलां भुङ्आव मेिदनीम ् ।
नान्यमऽ ूपँयािम काय पायं जनािधप ॥२१॥
वैशंपायन उवाच
ौुत्वा तु राधेयवचो धृतरा ः ूतापवान ् ।
अिभपूज्य ततः प ािददं वचनमॄवीत ् ॥२२॥
उपपन्नं महाूाज्ञे कृ ता े सूतनन्दने ।
त्विय िवबमसंपन्निमदं वचनमीदृशम ् ॥२३॥
भूय एव तु भींम िोणो िवदरु एव च ।
युवां च कुरुतां बुि ं भवे ा नः सुखोदया ॥२४॥
तत आना य तान्सवार्न्मिन्ऽणः सुमहायशाः ।
धृतरा ो महाराज मन्ऽयामास वै तदा ॥२५॥
* * *
१९५. भींम उवाच
न रोचते िवमहो मे पाण्डु पुऽैः कथंचन ।
यथैव धृतरा ो मे तथा पाण्डु रसंशयम ् ॥०१॥

www.swargarohan.org
Mahabharata - 438 - Adi Parva

गान्धायार् यथा पुऽाःतथा कुन्तीसुता मताः ।


यथा च मम ते रआया धृतरा तथा तव ॥०२॥
यथा च मम राज्ञ तथा दय
ु धनःय ते ।
तथा कु णां सवषामन्येषामिप भारत ॥०३॥
एवं गते िवमहं तैनर् रोचये संधाय वीरै द यताम भूिमः ।
तेषामपीदं ूिपतामहानां राज्यं िपतु व
ै कु मानाम ् ॥०४॥
दय
ु धन यथा राज्यं त्विमदं तात पँयिस ।
मम पैतक
ृ िमत्येवं तेऽिप पँयिन्त पाण्डवाः ॥०५॥
यिद राज्यं न ते ूा ाः पाण्डवेयाःतपिःवनः ।
कुत एव तवापीदं भारतःय च कःयिचत ् ॥०६॥
अथ धमण राज्यं त्वं ूा वान्भरतषर्भ ।
तेऽिप राज्यमनुूा ाः पूवम
र् ेवेित मे मितः ॥०७॥
मधुरेणव
ै राज्यःय तेषामध ूद यताम ् ।
एति पुरुषव्याय िहतं सवर्जनःय च ॥०८॥
अतोऽन्यथा चेित्बयते न िहतं नो भिवंयित ।
तवाप्यक ितर्ः सकला भिवंयित न संशयः ॥०९॥
क ितर्रक्षणमाित क ितर्िहर् परमं बलम ् ।
न क तमर्नुंयःय जीिवतं फलं ःमृतम ् ॥१०॥
यावत्क ितर्मन
र् ुंयःय न ूणँयित कौरव ।
तावज्जीवित गान्धारे न क ितर्ःतु नँयित ॥११॥
तिममं समुपाित धम कुरुकुलोिचतम ् ।
अनु पं महाबाहो पूवषामात्मनः कुरु ॥१२॥
िदं या धरिन्त ते वीरा िदं या जीवित सा पृथा ।
िदं या पुरोचनः पापो नसकामोऽत्ययं गतः ॥१३॥
तदा ूभृित गान्धारे न शक्नोम्यिभवीिक्षतुम ् ।
लोके ूाणभृतां कंिच त्वा कुन्तीं तथागताम ् ॥१४॥
न चािप दोषेण तथा लोको वैित पुरोचनम ् ।
यथा त्वां पुरुषव्याय लोको दोषेण ग छित ॥१५॥
तिददं जीिवतं तेषां तव क मषनाशनम ् ।
संमन्तव्यं महाराज पाण्डवानां च दशर्नम ् ॥१६॥
न चािप तेषां वीराणां जीवतां कुरुनन्दन ।
िप य ऽशः शक्य आदातुमिप वळभृता ःवयम ् ॥१७॥

www.swargarohan.org
Mahabharata - 439 - Adi Parva

ते िह सव िःथता धम सव चैवैकचेतसः ।
अधमण िनरःता तु ये राज्ये िवशेषतः ॥१८॥
यिद धमर्ःत्वया काय यिद काय िूयं च मे ।
क्षेमं च यिद कतर्व्यं तेषामध ूद यताम ् ॥१९॥
* * *
१९६. िोण उवाच
मन्ऽाय समुपानीतैधत
र्ृ रा िहतैनप
र्ृ ।
धम्य प यं यशःयं च वा यिमत्यनुशुौम
ु ः ॥०१॥
ममाप्येषा मितःतात या भींमःय महात्मनः ।
संिवभज्याःतु कौन्तेया धमर् एष सनातनः ॥०२॥
ूेंयतां िपदायाशु
ु नरः कि ित्ूयंवदः ।
बहलं
ु र मादाय तेषामथार्य भारत ॥०३॥
िमथः कृ त्यं च तःमै स आदाय बहु ग छतु ।
वृि ं च परमां ॄूया त्संयोगो वां तथा ॥०४॥
संूीयमाणं त्वां ॄूयािाजन्दय
ू धनं तथा ।
असकृ िपदे
ु चैव धृ म्
ु ने च भारत ॥०५॥
उिचतत्वं िूयत्वं च योगःयािप च वणर्येत ् ।
पुनः पुन कौन्तेयान्माि पुऽौ च सान्त्वयन ् ॥०६॥
िहरण्मयािन शुॅािण बहन्याभरणािन
ू च ।
वचना व राजेन्ि िौप ाः संूय छतु ॥०७॥
तथा िपदपु
ु ऽाणां सवषां भरतषर्भ ।
पाण्डवानां च सवषां कुन्त्या यु ािन यािन च ॥०८॥
एवं सान्त्वसमायु ं िपदं
ु पाण्डवैः सह ।
उक्त्वाथानन्तरं ॄूया ेषामागमनं ूित ॥०९॥
अनुज्ञातेषु वीरे षु बलं ग छतु शोभनम ् ।
दःशासनो
ु िवकणर् पाण्डवानानयिन्त्वह ॥१०॥
ततःते पािथर्वौे पूज्यमानाः सदा त्वया ।
ूकृ तीनामनुमते पदे ःथाःयिन्त पैतक
ृ े ॥११॥
एवं तव महाराज तेषु पुऽेषु चैव ह ।
वृ मौपियकं मन्ये भींमेण सह भारत ॥१२॥
कणर् उवाच
योिजतावथर्माना यां सवर्कायंवनन्तरौ ।

www.swargarohan.org
Mahabharata - 440 - Adi Parva

न मन्ऽयेतां त्व ले यः िकम ततरं


ु ततः ॥१३॥
द ु ेन मनसा यो वै ू छन्नेनान्तरात्मना ।
ॄूयािन्नःौेयसं नाम कथं कुयार्त्सतां मतम ् ॥१४॥
न िमऽाण्यथर्कृ ले षु ौेयसे वेतराय वा ।
िविधपूव िह सवर्ःय दःखं
ु वा यिद वा सुखम ् ॥१५॥
कृ तूज्ञोऽकृ तूज्ञो बालो वृ मानवः ।
ससहायोऽसहाय सव सवर्ऽ िवन्दित ॥१६॥
ौूयते िह पुरा कि दम्बुवीच इित ौुतः ।
आसीिाजगृहे राजा मागधानां मह िक्षताम ् ॥१७॥
स ह नः करणैः सवरु वासपरमो नृपः ।
अमात्यसंःथः कायषु सवंवेवाभव दा ॥१८॥
तःयामात्यो महाकिणर्बभ
र् व
ू ैके रः पुरा ।
स ल धबलमात्मानं मन्यमानोऽवमन्यते ॥१९॥
स राज्ञ उपभोग्यािन ि यो र धनािन च ।
आददे सवर्शो मूढ ऐ य च ःवयं तदा ॥२०॥
तदादाय च लु धःय लाभा लोभो व्यवधर्त ।
तथा िह सवर्मादाय राज्यमःय िजह षर्ित ॥२१॥
ह नःय करणैः सवरु वासपरमःय च ।
यतमानोऽिप तिाज्यं न शशाकेित नः ौुतम ् ॥२२॥
िकमन्यि िहतान्नूनं तःय सा पुरुषेन्िता ।
यिद ते िविहतं राज्यं भिवंयित िवशां पते ॥२३॥
िमषतः सवर्लोकःय ःथाःयते त्विय त ीुवम ् ।
अतोऽन्यथा चेि िहतं यतमानो न लप्ःयसे ॥२४॥
एवं िव न्नुपादत्ःव मिन्ऽणां सा वसाधुताम ् ।
द ु ानां चैव बो व्यमद ु ानां च भािषतम ् ॥२५॥
िोण उवाच
िव ते भावदोषेण यदथर्िमदमु यते ।
दु ः पाण्डवहे तोःत्वं दोषं यापयसे िह नः ॥२६॥
िहतं तु परमं कणर् ॄवीिम कुरुवधर्नम ् ।
अथ त्वं मन्यसे दु ं ॄूिह यत्परमं िहतम ् ॥२७॥
अतोऽन्यथा चेित्बयते य ॄवीिम परं िहतम ् ।
कुरवो िवनिशंयिन्त निचरे णेित मे मितः ॥२८॥

www.swargarohan.org
Mahabharata - 441 - Adi Parva

* * *
१९७. िवदरु उवाच
राजिन्नःसंशयं ौेयो वा यःत्वमिस बान्धवैः ।
न त्वशुौष
ू माणेषु वाक्यं संूितित ित ॥०१॥
िहतं िह तव त ाक्यमु वान्कुरुस मः ।
भींमः शांतनवो राजन्ूितगृ ािस तन्न च ॥०२॥
तथा िोणेन बहधा
ु भािषतं िहतमु मम ् ।
त च राधासुतः कण मन्यते न िहतं तव ॥०३॥
िचन्तयं न पँयािम राजंःतव सु मम ् ।
आ यां पुरुषिसंहा यां यो वा ःयात्ूज्ञयािधकः ॥०४॥
इमौ िह वृ ौ वयसा ूज्ञया च ौुतेन च ।
समौ च त्विय राजेन्ि तेषु पाण्डु सुतेषु च ॥०५॥
धम चानवमौ राजन्सत्यतायां च भारत ।
रामा ाशरथे व
ै गया चैव न संशयः ॥०६॥
न चो वन्तावौेयः पुरःतादिप िकंचन ।
न चाप्यपकृ तं िकंिचदनयोलर्आयते त्विय ॥०७॥
तािवमौ पुरुषव्यायावनागिस नृप त्विय ।
न मन्ऽयेतां त्व ले यः कथं सत्यपराबमौ ॥०८॥
ूज्ञावन्तौ नरौे ाविःमँ लोके नरािधप ।
त्विन्निम मतो नेमौ िकंिचिज्ज ं विदंयतः ।
इित मे नैि क बुि वर्तत
र् े कुरुनन्दन ॥०९॥
न चाथर्हेतोधर्मज्ञ
र् ौ वआयतः पक्षसंिौतम ् ।
एति परमं ौेयो मेनाते तव भारत ॥१०॥
दय
ु धनूभृतयः पुऽा राजन्यथा तव ।
तथैव पाण्डवेयाःते पुऽा राजन्न संशयः ॥११॥
तेषु चेदिहतं िकंिचन्मन्ऽयेयुरबुि तः ।
मिन्ऽणःते न ते ौेयः ूपँयिन्त िवशेषतः ॥१२॥
अथ ते दये राजिन्वशेषःतेषु वतर्ते ।
अन्तरःथं िववृण्वानाः ौेयः कुयुन
र् र् ते ीुवम ् ॥१३॥
एतदथर्िममौ राजन्महात्मानौ महा त
ु ी ।
नोचतुिवर्वत
ृ ं िकंिचन्न ेष तव िन यः ॥१४॥
य चाप्यशक्यतां तेषामाहतुः पुरुषषर्भौ ।

www.swargarohan.org
Mahabharata - 442 - Adi Parva

त था पुरुषव्याय तव त िमःतु ते ॥१५॥


कथं िह पाण्डवः ौीमान्सव्यसाची परं तपः ।
शक्यो िवजेतुं संमामे राजन्मघवता अिप ॥१६॥
भीमसेनो महाबाहनार्
ु गायुतबलो महान ् ।
कथं िह युिध शक्येत िवजेतुममरै रिप ॥१७॥
तथैव कृ ितनौ यु े यमौ यमसुतािवव ।
कथं िवषिहतुं शक्यौ रणे जीिवतुिम छता ॥१८॥
यिःमन्धृितरनुबोशः क्षमा सत्यं पराबमः ।
िनत्यािन पाण्डवौे े स जीयेत कथं रणे ॥१९॥
येषां पक्षधरो रामो येषां मन्ऽी जनादर् नः ।
िकं नु तैरिजतं सं ये येषां पक्षे च सात्यिकः ॥२०॥
िपदः
ु शुरो येषां येषां ँयाला पाषर्ताः ।
धृ म्
ु नमुखा वीरा ॅातरो िपदात्मजाः
ु ॥२१॥
सोऽशक्यतां च िवज्ञाय तेषाममेण भारत ।
दाया तां च धमण सम्य े षु समाचर ॥२२॥
इदं िनिदर् ग्धमयशः पुरोचनकृ तं महत ् ।
तेषामनुमहे णा राजन्ूक्षालयात्मनः ॥२३॥
िपदोऽिप
ु महाुाजा कृ तवैर नः पुरा ।
तःय संमहणं राजन्ःवपक्षःय िववधर्नम ् ॥२४॥
बलवन्त दाशाहार् बहव िवशां पते ।
यतः कृ ंणःततःते ःयुयत
र् ः कृ ंणःततो जयः ॥२५॥
य च साम्नैव शक्येत काय साधियतुं नृप ।
को दै वश ःतत्कातु िवमहे ण समाचरे त ् ॥२६॥
ौुत्वा च जीवतः पाथार्न्पौरजानपदो जनः ।
बलव शर्ने गृ नुःतेषां राजन्कुरु िूयम ् ॥२७॥
दय
ु धन कणर् शकुिन ािप सौबलः ।
अधमर्यु ा दंूज्ञा
ु बाला मैषां वचः कृ थाः ॥२८॥
उ मेतन्मया राजन्पुरा गुणवतःतव ।
दय
ु धनापराधेन ूजेयं िवनिशंयित ॥२९॥
* * *
१९८. धृतरा उवाच
भींमः शांतनवो िव ान्िोण भगवानृिषः ।

www.swargarohan.org
Mahabharata - 443 - Adi Parva

िहतं परमकं वाक्यं त्वं च सत्यं ॄवीिष माम ् ॥०१॥


यथैव पाण्डोःते वीराः कुन्तीपुऽा महारथाः ।
तथैव धमर्तः सव मम पुऽा न संशयः ॥०२॥
यथैव मम पुऽाणािमदं राज्यं िवधीयते ।
तथैव पाण्डु पुऽाणािमदं राज्यं न संशयः ॥०३॥
क्ष रानय ग छै तान्सह माऽा सुसत्कृ तान ् ।
तया च दे व िपण्या कृ ंणया सह भारत ॥०४॥
िदं या जीविन्त ते पाथार् िदं या जीवित सा पृथा ।
िदं या िपदकन्यां
ु च ल धवन्तो महारथाः ॥०५॥
िदं या वधार्महे सव िदं या शान्तः पुरोचनः ।
िदं या मम परं दःखमपनीतं
ु महा त
ु े ॥०६॥
वैशंपायन उवाच
ततो जगाम िवदरो
ु धृतरा ःय शासनात ् ।
सकाशं यज्ञसेनःय पाण्डवानां च भारत ॥०७॥
तऽ गत्वा स धमर्ज्ञः सवर्शा िवशारदः ।
िपदं
ु न्यायतो राजन्संयु मुपतिःथवान ् ॥०८॥
स चािप ूितजमाह धमण िवदरंु ततः ।
चबतु यथान्यायं कुशलू संिवदम ् ॥०९॥
ददशर् पाण्डवांःतऽ वासुदेवं च भारत ।
ःनेहात्पिरंवज्य स तान्पू छानामयं ततः ॥१०॥
तै ाप्यिमतबुि ः स पूिजतोऽथ यथाबमम ् ।
वचना तरा
ृ ःय ःनेहयु ं पुनः पुनः ॥११॥
पू छानामयं राजंःततःतान्पाण्डु नन्दनान ् ।
ूददौ चािप र ािन िविवधािन वसूिन च ॥१२॥
पाण्डवानां च कुन्त्या िौप ा िवशां पते ।
िपदःय
ु च पुऽाणां यथा द ािन कौरवैः ॥१३॥
ूोवाच चािमतमितः ूिौतं िवनयािन्वतः ।
िपदं
ु पाण्डु पुऽाणां संिनधौ केशवःय च ॥१४॥
राज शृणु सहामात्यः सपुऽ वचो मम ।
धृतरा ः सपुऽःत्वां सहामात्यः सबान्धवः ॥१५॥
अॄवीत्कुशलं राजन्ूीयमाणः पुनः पुनः ।
ूीितमांःते दृढं चािप संबन्धेन नरािधप ॥१६॥

www.swargarohan.org
Mahabharata - 444 - Adi Parva

तथा भींमः शांतनवः कौरवैः सह सवर्शः ।


कुशलं त्वां महाूाज्ञः सवर्तः पिरपृ छित ॥१७॥
भार ाजो महे ंवासो िोणः िूयसखःतव ।
समा ेषमुपेत्य त्वां कुशलं पिरपृ छित ॥१८॥
धृतरा पा चा य त्वया संबन्धमीियवान ् ।
कृ ताथ मन्यतेऽऽत्मानं तथा सवऽिप कौरवाः ॥१९॥
न तथा राज्यसंूाि ःतेषां ूीितकर मता ।
यथा संबन्धकं ूाप्य यज्ञसेन त्वया सह ॥२०॥
एति िदत्वा तु भवान्ूःथापयतु पाण्डवान ् ।
ि ुं िह पाण्डु दायादांःत्वरन्ते कुरवो भृशम ् ॥२१॥
िवूोिषता द घर्कालिममे चािप नरषर्भाः ।
उत्सुका नगरं ि ुं भिवंयिन्त पृथा तथा ॥२२॥
कृ ंणामिप च पा चालीं सवार्ः कुरुवरि यः ।
ि ु कामाः ूतीक्षन्ते पुरं च िवषयं च नः ॥२३॥
स भवान्पाण्डु पुऽाणामाज्ञापयतु मािचरम ् ।
गमनं सहदाराणामेतदागमनं मम ॥२४॥
िवसृ ेषु त्वया राजन्पाण्डवेषु महात्मसु ।
ततोऽहं ूेषियंयािम धृतरा ःय शीयगान ् ।
आगिमंयिन्त कौन्तेयाः कुन्ती च सह कृ ंणया ॥२५॥
* * *
१९९. िपद
ु उवाच
एवमेतन्महाूाज्ञ यथात्थ िवदरा
ु माम ् ।
ममािप परमो हषर्ः संबन्धेऽिःमन्कृ ते िवभो ॥०१॥
गमनं चािप यु ं ःया हमे
ृ षां महात्मनाम ् ।
न तु तावन्मया यु मेत ुं ःवयं िगरा ॥०२॥
यदा तु मन्यते वीरः कुन्तीपुऽो युिधि रः ।
भीमसेनाजुन
र् ौ चैव यमौ च पुरुषषर्भौ ॥०३॥
रामकृ ंणौ च धमर्ज्ञौ तदा ग छन्तु पाण्डवाः ।
एतौ िह पुरुषव्यायावेषां िूयिहते रतौ ॥०४॥
युिधि र उवाच
परवन्तो वयं राजंःत्विय सव सहानुगाः ।
यथा वआयिस नः ूीत्या किरंयामःतथा वयम ् ॥०५॥

www.swargarohan.org
Mahabharata - 445 - Adi Parva

वैशंपायन उवाच
ततोऽॄवी ासुदेवो गमनं मम रोचते ।
यथा वा मन्यते राजा िपदः
ु सवर्धमर्िवत ् ॥०६॥
िपद
ु उवाच
यथैव मन्यते वीरो दाशाहर् ः पुरुषो मः ।
ूा कालं महाबाहःु सा बुि िनर्ि ता मम ॥०७॥
यथैव िह महाभागाः कौन्तेया मम सांूतम ् ।
तथैव वासुदेवःय पाण्डु पुऽा न संशयः ॥०८॥
न त यायित कौन्तेयो धमर्पुऽो युिधि रः ।
यदे षां पुरुषव्यायः ौेयो यायित केशवः ॥०९॥
वैशंपायन उवाच
ततःते समनुज्ञाता िपदे
ु न महात्मना ।
पाण्डवा व
ै कृ ंण िवदरु महामितः ॥१०॥
आदाय िौपद ं कृ ंणां कुन्तीं चैव यशिःवनीम ् ।
सिवहारं सुखं जग्मुनग
र् रं नागसा यम ् ॥११॥
ौुत्वा चोपिःथतान्वीरान्धृतरा ोऽिप कौरवः ।
ूितमहाय पाण्डू नां ूेषयामास कौरवान ् ॥१२॥
िवकण च महे ंवासं िचऽसेनं च भारत ।
िोणं च परमेंवासं गौतमं कृ पमेव च ॥१३॥
तैःते पिरवृता वीराः शोभमाना महारथाः ।
नगरं हािःतनपुरं शनैः ूिविवशुःतदा ॥१४॥
कौतूहलेन नगरं द यर्माणिमवाभवत ् ।
यऽ ते पुरुषव्यायाः शोकदःखिवनाशनाः
ु ॥१५॥
तत उ चावचा वाचः िूयाः िूयिचक षुिर् भः ।
उद िरता अशृण्वंःते पाण्डवा दयंगमाः ॥१६॥
अयं स पुरुषव्यायः पुनरायाित धमर्िवत ् ।
यो नः ःवािनव दायादान्धमण पिररक्षित ॥१७॥
अ पाण्डु मर्हाराजो वनािदव वनिूयः ।
आगतः िूयमःमाकं िचक षुन
र् ार्ऽ संशयः ॥१८॥
िकं नु ना कृ तं तावत्सवषां नः परं िूयम ् ।
यन्नः कुन्तीसुता वीरा भतार्रः पुनरागताः ॥१९॥
यिद द ं यिद हतं
ु िव ते यिद नःतपः ।

www.swargarohan.org
Mahabharata - 446 - Adi Parva

तेन ित न्तु नगरे पाण्डवाः शरदां शतम ् ॥२०॥


ततःते धृतरा ःय भींमःय च महात्मनः ।
अन्येषां च तदहार्णां चबुः पादािभवन्दनम ् ॥२१॥
कृ त्वा तु कुशलू ं सवण नगरे ण ते ।
समािवशन्त वेँमािन धृतरा ःय शासनात ् ॥२२॥
िवौान्ताःते महात्मानः कंिचत्कालं महाबलाः ।
आहता
ू धृतरा ेण राज्ञा शांतनवेन च ॥२३॥
धृतरा उवाच
ॅातृिभः सह कौन्तेय िनबोधेदं वचो मम ।
पुनव िवमहो मा भूत्खाण्डवूःथमािवश ॥२४॥
न च वो वसतःतऽ कि छ ः ूबािधतुम ् ।
संरआयमाणान्पाथन िऽदशािनव विळणा ।
अध राज्यःय संूाप्य खाण्डवूःथमािवश ॥२५॥
वैशंपायन उवाच
ूितगृ तु त ाक्यं नृपं सव ूणम्य च ।
ूतिःथरे ततो घोरं वनं तन्मनुजषर्भाः ।
अध राज्यःय संूाप्य खाण्डवूःथमािवशन ् ॥२६॥
ततःते पाण्डवाःतऽ गत्वा कृ ंणपुरोगमाः ।
मण्डयां चिबरे त ै पुरं ःवगर्वद युताः ॥२७॥
ततः पुण्ये िशवे दे शे शािन्तं कृ त्वा महारथाः ।
नगरं मापयामासु पायनपुरोगमाः ॥२८॥
सागरूित पािभः पिरखािभरलंकृतम ् ।
ूाकारे ण च संपन्नं िदवमावृत्य ित ता ॥२९॥
पाण्डु राॅूकाशेन िहमरािशिनभेन च ।
शुशुभे तत्पुरौे ं नागैभ गवती यथा ॥३०॥
ि पक्षगरुडू यै ार्रैघ रूदशर्नैः ।
गु मॅचयू यैग पुरैमन्
र् दरोपमैः ॥३१॥
िविवधैरितिनिवर् ै ः श ोपेतैः सुसव
ं त
ृ ैः ।
शि िभ ावृतं ति ि िज ै िरव पन्नगैः ।
त पै ा यािसकैयुर् ं शुशुभे योधरिक्षतम ् ॥३२॥
तीआणाङ्कुशशत नीिभयर्न्ऽजालै शोिभतम ् ।
आयसै महाचबैः शुशुभे तत्पुरो मम ् ॥३३॥

www.swargarohan.org
Mahabharata - 447 - Adi Parva

सुिवभ महार यं दे वताबाधविजर्तम ् ।


िवरोचमानं िविवधैः पाण्डु रै भव
र् नो मैः ॥३४॥
तित्ऽिव पसंकाशिमन्िूःथं व्यरोचत ।
मेघवृन्दिमवाकाशे वृ ं िव त्
ु समावृतम ् ॥३५॥
तऽ रम्ये शुभे दे शे कौरव्यःय िनवेशनम ् ।
शुशुभे धनसंपूण धना यक्षक्षयोपमम ् ॥३६॥
तऽाग छिन् जा राजन्सवर्वेदिवदां वराः ।
िनवासं रोचयिन्त ःम सवर्भाषािवदःतथा ॥३७॥
विणज ा ययुःतऽ दे शे िदग् यो धनािथर्नः ।
सवर्िश पिवद व
ै वासाया यागमंःतदा ॥३८॥
उ ानािन च रम्यािण नगरःय समन्ततः ।
आॆैराॆातकैन पैरशोकै म्पकैःतथा ॥३९॥
पुंनागैनार्गपुंपै लकुचैः पनसैःतथा ।
शालतालकदम्बै बकुलै सकेतकैः ॥४०॥
मनोहरै ः पुिंपतै फलभारावनािमतैः ।
ूाचीनामलकैल ीैरङ्कोलै सुपुिंपतैः ॥४१॥
जम्बूिभः पाटलािभ कु जकैरितमु कैः ।
करवीरै ः पािरजातैरन्यै िविवधैिर्म
ु ःै ॥४२॥
िनत्यपुंपफलोपेतैनार्नाि जगणायुतम ् ।
म बिहर् णसंघु ं कोिकलै सदामदै ः ॥४३॥
गृहैरादशर्िवमलैिवर्िवधै लतागृहैः ।
मनोहरै ि ऽगृहैःतथा जगितपवर्तैः ।
वापीिभिवर्िवधािभ पूणार्िभः परमाम्भसा ॥४४॥
सरोिभरितरम्यै प ोत्पलसुगिन्धिभः ।
हं सकारण्डवयुतै बवाकोपशोिभतैः ॥४५॥
रम्या िविवधाःतऽ पुंकिरण्यो वनावृताः ।
तडागािन च रम्यािण बृहिन्त च महािन्त च ॥४६॥
तेषां पुण्यजनोपेतं रा मावसतां महत ् ।
पाण्डवानां महाराज श त्ूीितरवधर्त ॥४७॥
तऽ भींमेण राज्ञा च धमर्ूणयने कृ ते ।
पाण्डवाः समप न्त खाण्डवूःथवािसनः ॥४८॥
प चिभःतैमह
र् े ंवासैिरन्िक पैः समिन्वतम ् ।

www.swargarohan.org
Mahabharata - 448 - Adi Parva

शुशुभे तत्पुरौे ं नागैभ गवती यथा ॥४९॥


तािन्नवेँय ततो वीरो रामेण सह केशवः ।
ययौ ारवतीं राजन्पाण्डवानुमते तदा ॥५०॥
* * *
२००. जनमेजय उवाच
एवं संूाप्य राज्यं तिदन्िूःथे तपोधन ।
अत ऊ व महात्मानः िकमकुवर्न्त पाण्डवाः ॥०१॥
सवर् एव महात्मानः पूव मम िपतामहाः ।
िौपद धमर्प ी च कथं तानन्ववतर्त ॥०२॥
कथं वा प च कृ ंणायामेकःयां ते नरािधपाः ।
वतर्माना महाभागा नािभ न्त परःपरम ् ॥०३॥
ौोतुिम छाम्यहं सव िवःतरे ण तपोधन ।
तेषां चेि तमन्योन्यं यु ानां कृ ंणया तया ॥०४॥
वैशंपायन उवाच
धृतरा ा यनुज्ञाताः कृ ंणया सह पाण्डवाः ।
रे िमरे पुरुषव्यायाः ूा राज्याः परं तपाः ॥०५॥
ूाप्य राज्यं महातेजाः सत्यसंधो युिधि रः ।
पालयामास धमण पृिथवीं ॅातृिभः सह ॥०६॥
िजतारयो महाूाज्ञाः सत्यधमर्परायणाः ।
मुदं परिमकां ूा ाःतऽोषुः पाण्डु नन्दनाः ॥०७॥
कुवार्णाः पौरकायार्िण सवार्िण पुरुषषर्भाः ।
आसां चबुमर्हाहषु पािथर्वेंवासनेषु च ॥०८॥
अथ तेषूपिव ेषु सवंवेव महात्मसु ।
नारदःत्वथ दे विषर्राजगाम यदृ छया ।
आसनं रुिचरं तःमै ूददौ ःवं युिधि रः ॥०९॥
दे वषरुपिव ःय ःवयम य यथािविध ।
ूादा िु धि रो धीमाुाज्यं चाःमै न्यवेदयत ् ॥१०॥
ूितगृ तु तां पूजामृिषः ूीतमनाभवत ् ।
आशीिभर्वध
र् िर् यत्वा तु तमुवाचाःयतािमित ॥११॥
िनषसादा यनुज्ञातःततो राजा युिधि रः ।
ूेषयामास कृ ंणायै भगवन्तमुपिःथतम ् ॥१२॥
ौुत्वैव िौपद चािप शुिचभूत्र् वा समािहता ।

www.swargarohan.org
Mahabharata - 449 - Adi Parva

जगाम तऽ यऽाःते नारदः पाण्डवैः सह ॥१३॥


तःयािभवा चरणौ दे वषधर्मच
र् ािरणी ।
कृ ता जिलः सुसव
ं ीता िःथताथ िपदात्मजा
ु ॥१४॥
तःया ािप स धमार्त्मा सत्यवागृिषस मः ।
आिशषो िविवधाः ूो य राजपु याःतु नारदः ।
गम्यतािमित होवाच भगवांःतामिनिन्दताम ् ॥१५॥
गतायामथ कृ ंणायां युिधि रपुरोगमान ् ।
िविव े पाण्डवान्सवार्नुवाच भगवानृिषः ॥१६॥
पा चाली भवतामेका धमर्प ी यशिःवनी ।
यथा वो नाऽ भेदः ःया था नीितिवर्धीयताम ् ॥१७॥
सुन्दोपसुन्दावसुरौ ॅातरौ सिहतावुभौ ।
आःतामव यावन्येषां िऽषु लोकेषु िवौुतौ ॥१८॥
एकराज्यावेकगृहावेकश यासनाशनौ ।
ितलो मायाःतौ हे तोरन्योन्यमिभज नतुः ॥१९॥
रआयतां सौ दं तःमादन्योन्यूितभािवकम ् ।
यथा वो नाऽ भेदः ःया त्कुरुंव युिधि र ॥२०॥
युिधि र उवाच
सुन्दोपसुन्दावसुरौ कःय पुऽौ महामुने ।
उत्पन्न कथं भेदः कथं चान्योन्यम नताम ् ॥२१॥
अप्सरा दे वकन्या वा कःय चैषा ितलो मा ।
यःयाः कामेन संम ौ ज नतुःतौ परःपरम ् ॥२२॥
एतत्सव यथावृ ं िवःतरे ण तपोधन ।
ौोतुिम छामहे िवू परंकौतूहलं िह नः ॥२३॥
* * *
२०१. नारद उवाच
शृणु मे िवःतरे णेमिमितहासं पुरातनम ् ।
ॅातृभीः सिहतः पाथर् यथावृ ं युिधि र ॥०१॥
महासुरःयान्ववाये िहरण्यकिशपोः पुरा ।
िनकुम्भो नाम दै त्येन्िःतेजःवी बलवानभूत ् ॥०२॥
तःय पुऽौ महावीय जातौ भीमपराबमौ ।
सहान्योन्येन भु जाते िवनान्योन्यं न ग छतः ॥०३॥
अन्योन्यःय िूयकरावन्योन्यःय िूयंवदौ ।

www.swargarohan.org
Mahabharata - 450 - Adi Parva

एकशीलसमाचारौ ि धैवैकं यथा कृ तौ ॥०४॥


तौ िववृ ौ महावीय कायंवप्येकिन यौ ।
ऽैलोक्यिवजयाथार्य समाःथायैकिन यम ् ॥०५॥
कृ त्वा द क्षां गतौ िवन् यं तऽोमं तेपतुःतपः ।
तौ तु द घण कालेन तपोयु ौ बभूवतुः ॥०६॥
क्षुित्पपासापिरौान्तौ जटाव कलधािरणौ ।
मलोपिचतसवार्ङ्गौ वायुभक्षौ बभूवतुः ॥०७॥
आत्ममांसािन जु न्तौ पादाङ्गु ामिधि तौ ।
ऊ वर्बाहू चािनिमषौ द घर्कालं धृतोतौ ॥०८॥
तयोःतपःूभावेण द घर्कालं ूतािपतः ।
धूमं ूमुमच
ु े िवन् यःतद तिमवाभवत
ु ् ॥०९॥
ततो दे वाभवन्भीता उमं दृं वा तयोःतपः ।
तपोिवघाताथर्मथो दे वा िव नािन चिबरे ॥१०॥
र ैः ूलोभयामासुः ीिभ ोभौ पुनः पुनः ।
न च तौ चबतुभङ्
र् गं ोतःय सुमहाोतौ ॥११॥
अथ मायां पुनदवाःतयो बुमर्हात्मनोः ।
भिगन्यो मातरो भायार्ःतयोः पिरजनःतथा ॥१२॥
पिरपात्यमाना िवऽःताः शूलहःतेन रक्षसा ।
ॐःताभरणकेशान्ता एकान्तॅ वाससः ॥१३॥
अिभधाव्य ततः सवार्ःतौ ऽाह ित िवचुबुशुः ।
न च तौ चबतुभङ्
र् गं ोतःय सुमहाोतौ ॥१४॥
यदा क्षोभं नोपयाित नाितर्मन्यतरःतयोः ।
ततः ि यःता भूतं च सवर्मन्तरधीयत ॥१५॥
ततः िपतामहः साक्षादिभगम्य महासुरौ ।
वरे ण छन्दयामास सवर्लोकिपतामहः ॥१६॥
ततः सुन्दोपसुन्दौ तौ ॅातरौ दृढिवबमौ ।
दृं वा िपतामहं दे वं तःथतुः ूा जली तदा ॥१७॥
ऊचतु ूभुं दे वं ततःतौ सिहतौ तदा ।
आवयोःतपसानेन यिद ूीतः िपतामहः ॥१८॥
मायािवदाव िवदौ बिलनौ काम िपणौ ।
उभावप्यमरौ ःयावः ूसन्नो यिद नौ ूभुः ॥१९॥
िपतामह उवाच

www.swargarohan.org
Mahabharata - 451 - Adi Parva

ऋतेऽमरत्वमन्य ां सवर्मु ं भिवंयित ।


अन्य णीतां
ृ मृत्यो िवधानममरै ः समम ् ॥२०॥
किरंयावेदिमित यन्महद युित्थतं तपः ।
युवयोहतुनानेन नामरत्वं िवधीयते ॥२१॥
ऽैलोक्यिवजयाथार्य भव यामािःथतं तपः ।
हे तुनानेन दै त्येन्िौ न वां कामं करोम्यहम ् ॥२२॥
सुन्दोपसुन्दावूचतुः
िऽषु लोकेषु य तं
ू िकंिचत्ःथावरजङ्गमम ् ।
सवर्ःमान्नौ भयं न ःयादृतेऽन्योन्यं िपतामह ॥२३॥
िपतामह उवाच
यत्ूािथर्तं यथो ं च काममेत दािन वाम ् ।
मृत्योिवर्धानमेत च यथाव ां भिवंयित ॥२४॥
नारद उवाच
ततः िपतामहो द वा वरमेत दा तयोः ।
िनवत्यर् तपसःतौ च ॄ लोकं जगाम ह ॥२५॥
ल वा वरािण सवार्िण दै त्येन्िाविप तावुभौ ।
अव यौ सवर्लोकःय ःवमेव भवनं गतौ ॥२६॥
तौ तु ल धवरौ दृं वा कृ तकामौ महासुरौ ।
सवर्ः सु ज्जनःता यां ूमोदमुपजिग्मवान ् ॥२७॥
ततःतौ तु जटा िहत्वा मौिलनौ संबभूवतुः ।
महाहार्भरणोपेतौ िवरजोम्बरधािरणौ ॥२८॥
अकालकौमुद ं चैव चबतुः सावर्कािमक म ् ।
दै त्येन्िौ परमूीतौ तयो व
ै सु ज्जनः ॥२९॥
भआयतां भुज्यतां िनत्यं रम्यतां गीयतािमित ।
पीयतां द यतां चेित वाच आसन्गृहे गृहे ॥३०॥
तऽ तऽ महापानैरुत्कृ तलनािदतैः ।
ं ूमुिदतं सव दै त्यानामभवत्पुरम ् ॥३१॥
तैःतैिवर्हारै बह
र् ु िभदत्यानां काम िपणाम ् ।
समाः संब डतां तेषामहरे किमवाभवत ् ॥३२॥
* * *
२०२. नारद उवाच
उत्सवे वृ माऽे तु ऽैलोक्याकािङ्क्षणावुभौ ।

www.swargarohan.org
Mahabharata - 452 - Adi Parva

मन्ऽियत्वा ततः सेनां तावाज्ञापयतां तदा ॥०१॥


सु ि र यनुज्ञातौ दै त्यवृ ै मिन्ऽिभः ।
कृ त्वा ूाःथािनकं राऽौ मघासु ययतुःतदा ॥०२॥
गदापि टशधािरण्या शूलमु रहःतया ।
ूिःथतौ सहधिमर्ण्या महत्या दै त्यसेनया ॥०३॥
मङ्गलैः ःतुितिभ ािप िवजयूितसंिहतैः ।
चारणैः ःतूयमानौ तु जग्मतुः परया मुदा ॥०४॥
तावन्तिरक्षमुत्पत्य दै त्यौ कामगमावुभौ ।
दे वानामेव भवनं जग्मतुयुर् दमर्
ु दौ ॥०५॥
तयोरागमनं ज्ञात्वा वरदानं च तत्ूभोः ।
िहत्वा िऽिव पं जग्मुॄर् लोकं ततः सुराः ॥०६॥
तािवन्िलोकं िनिजर्त्य यक्षरक्षोगणांःतथा ।
खेचराण्यिप भूतािन िजग्यतुःतीोिवबमौ ॥०७॥
अन्तभूिर् मगतान्नागाि जत्वा तौ च महासुरौ ।
समुिवािसनः सवार्न्म्ले छजातीिन्विजग्यतुः ॥०८॥
ततः सवा मह ं जेतुमार धावुमशासनौ ।
सैिनकां समाहय
ू सुतीआणां वाचमूचतुः ॥०९॥
राजषर्यो महायज्ञैहर्व्यकव्यैि र् जातयः ।
तेजो बलं च दे वानां वधर्यिन्त िौयं तथा ॥१०॥
तेषामेवं ूवृ ानां सवषामसुरि षाम ् ।
संभय
ू सवरःमािभः कायर्ः सवार्त्मना वधः ॥११॥
एवं सवार्न्समािदँय पूवत
र् ीरे महोदधेः ।
बूरां मितं समाःथाय जग्मतुः सवर्तोमुखम ् ॥१२॥
यज्ञैयज
र् न्ते ये केिच ाजयिन्त च ये ि जाः ।
तान्सवार्न्ूसभं दृं वा बिलनौ ज नतुःतदा ॥१३॥
आौमेंविग्नहोऽािण ऋषीणां भािवतात्मनाम ् ।
गृह त्वा ूिक्षपन्त्यप्सु िवौ धाः सैिनकाःतयोः ॥१४॥
तपोधनै ये शापाः बु ै रु ा महात्मिभः ।
नाबामिन्त तयोःतेऽिप वरदानेन जृम्भतोः ॥१५॥
नाबामिन्त यदा शापा बाणा मु ाः िशलािःवव ।
िनयमांःतदा पिरत्यज्य व्यिवन्त ि जातयः ॥१६॥
पृिथव्यां ये तपःिस ा दान्ताः शमपरायणाः ।

www.swargarohan.org
Mahabharata - 453 - Adi Parva

तयोभर्या िवु
ु ु ःते वैनतेयािदवोरगाः ॥१७॥
मिथतैराौमैभग्र् नैिवर्क णर्कलशॐुवैः ।
शून्यमासीज्जगत्सव कालेनेव हतं यथा ॥१८॥
राजिषर्िभरदृँयि रिषिभ
ृ महासुरौ ।
उभौ िविन यं कृ त्वा िवकुवार्ते वधैिषणौ ॥१९॥
ूिभन्नकरटौ म ौ भूत्वा कु जर िपणौ ।
संलीनानिप दगषु
ु िनन्यतुयम
र् सादनम ् ॥२०॥
िसंहौ भूत्वा पुनव्यार्यौ पुन ान्तिहर् तावुभौ ।
तैःतैरुपायैःतौ बूरावृषीन्दृं वा िनज नतुः ॥२१॥
िनवृ यज्ञःवा याया ूण नृपिति जा ।
उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ॥२२॥
हाहाभूता भयातार् च िनवृ िवपणापणा ।
िनवृ दे वकायार् च पुण्यो ाहिवविजर्ता ॥२३॥
िनवृ कृ िषगोरक्षा िव वःतनगराौमा ।
अिःथकङ्कालसंक णार् भूबभ
र् व
ू ोमदशर्ना ॥२४॥
िनवृ िपतृकाय च िनवर्ष कारमङ्गलम ् ।
जगत्ूितभयाकारं दंूे
ु आयमभव दा ॥२५॥
चन्िािदत्यौ महाःतारा नक्षऽािण िदवौकसः ।
जग्मुिवर्षादं तत्कमर् दृं वा सुन्दोपसुन्दयोः ॥२६॥
एवं सवार् िदशो दै त्यौ िजत्वा बूरे ण कमर्णा ।
िनःसप ौ कुरुक्षेऽे िनवेशमिभचबतुः ॥२७॥
* * *
२०३. नारद उवाच
ततो दे वषर्यः सव िस ा परमषर्यः ।
जग्मुःतदा परामाित दृं वा तत्कदनं महत ् ॥०१॥
तेऽिभजग्मुिजर्तबोधा िजतात्मानो िजतेिन्ियाः ।
िपतामहःय भवनं जगतः कृ पया तदा ॥०२॥
ततो ददृशुरासीनं सह दे वैः िपतामहम ् ।
िस ै ॄर् िषर्िभ व
ै समन्तात्पिरवािरतम ् ॥०३॥
तऽ दे वो महादे वःतऽािग्नवार्यन
ु ा सह ।
चन्िािदत्यौ च धमर् परमे ी तथा बुधः ॥०४॥
वैखानसा वालिख या वानूःथा मर िचपाः ।

www.swargarohan.org
Mahabharata - 454 - Adi Parva

अजा व
ै ािवमूढा तेजोगभार्ःतपिःवनः ।
ऋषयः सवर् एवैते िपतामहमुपासते ॥०५॥
ततोऽिभगम्य सिहताः सवर् एव महषर्यः ।
सुन्दोपसुन्दयोः कमर् सवर्मेव शशंिसरे ॥०६॥
यथाकृ तं यथा चैव कृ तं येन बमेण च ।
न्यवेदयंःततः सवर्मिखलेन िपतामहे ॥०७॥
ततो दे वगणाः सव ते चैव परमषर्यः ।
तमेवाथ पुरःकृ त्य िपतामहमचोदयन ् ॥०८॥
ततः िपतामहः ौुत्वा सवषां त चःतदा ।
मुहू तर्िमव संिचन्त्य कतर्व्यःय िविन यम ् ॥०९॥
तयोवर्धं समुि ँय िव कमार्णमा यत ् ।
दृं वा च िव कमार्णं व्यािददे श िपतामहः ।
सृज्यतां ूाथर्नीयेह ूमदे ित महातपाः ॥१०॥
िपतामहं नमःकृ त्य त ाक्यमिभनन् च ।
िनमर्मे योिषतं िदव्यां िचन्तियत्वा ूय तः ॥११॥
िऽषु लोकेषु यित्कंिच तं
ू ःथावरजङ्गमम ् ।
समानय शर्नीयं त ा तःततः ॥१२॥
कोिटश ािप र ािन तःया गाऽे न्यवेशयत ् ।
तां र संघातमयीमसृज े व िपणीम ् ॥१३॥
सा ूय ेन महता िनिमर्ता िव कमर्णा ।
िऽषु लोकेषु नार णां पेणाूितमाभवत ् ॥१४॥
न तःयाः सूआममप्यिःत य ाऽे पसंपदा ।
न यु ं यऽ वा दृि नर् सज्जित िनर क्षताम ् ॥१५॥
सा िवमहवतीव ौीः कान्त पा वपुंमती ।
जहार सवर्भत
ू ानां चक्षूिं ष च मनांिस च ॥१६॥
ितलं ितलं समानीय र ानां यि िनिमर्ता ।
ितलो मेत्यतःतःया नाम चबे िपतामहः ॥१७॥
िपतामह उवाच
ग छ सुन्दोपसुन्दा यामसुरा यां ितलो मे ।
ूाथर्नीयेन पेण कुरु भिे ूलोभनम ् ॥१८॥
त्वत्कृ ते दशर्नादे व पसंपत्कृ तेन वै ।
िवरोधः ःया था ता यामन्योन्येन तथा कुरु ॥१९॥

www.swargarohan.org
Mahabharata - 455 - Adi Parva

नारद उवाच
सा तथेित ूितज्ञाय नमःकृ त्य िपतामहम ् ।
चकार मण्डलं तऽ िवबुधानां ूदिक्षणम ् ॥२०॥
ूा ुखो भगवानाःते दिक्षणेन महे रः ।
दे वा व
ै ो रे णासन्सवर्तःत्वृषयोऽभवन ् ॥२१॥
कुवर्न्त्या तु तया तऽ मण्डलं तत्ूदिक्षणम ् ।
इन्िः ःथाणु भगवान्धैयण ूत्यविःथतौ ॥२२॥
ि ु कामःय चात्यथ गतायाः पा त
र् ःतदा ।
अन्यदि चतपआमान्तं दिक्षणं िनःसृतं मुखम ् ॥२३॥
पृ तः पिरवतर्न्त्याः पि मं िनःसृतं मुखम ् ।
गताया ो रं पा म
र् ु रं िनःसृतं मुखम ् ॥२४॥
महे न्िःयािप नेऽाणां पा त
र् ः पृ तोऽमतः ।
र ान्तानां िवशालानां सहॐं सवर्तोऽभवत ् ॥२५॥
एवं चतुमख
ुर् ः ःथाणुमह
र् ादे वोऽभवत्पुरा ।
तथा सहॐनेऽ बभूव बलसूदनः ॥२६॥
तथा दे विनकायानामृषीणां चैव सवर्शः ।
मुखान्यिभूवतर्न्ते येन याित ितलो मा ॥२७॥
तःया गाऽे िनपितता तेषां दृि मर्हात्मनाम ् ।
सवषामेव भूिय मृते दे वं िपतामहम ् ॥२८॥
ग छन्त्याःतु तदा दे वाः सव च परमषर्यः ।
कृ तिमत्येव तत्काय मेिनरे पसंपदा ॥२९॥
ितलो मायां तु तदा गतायां लोकभावनः ।
सवार्िन्वसजर्यामास दे वानृिषगणां तान ् ॥३०॥
* * *
२०४. नारद उवाच
िजत्वा तु पृिथवीं दै त्यौ िनःसप ौ गतव्यथौ ।
कृ त्वा ऽैलोक्यमव्यमं कृ तकृ त्यौ बभूवतुः ॥०१॥
दे वगन्धवर्यक्षाणां नागपािथर्वरक्षसाम ् ।
आदाय सवर्र ािन परां तुि मुपागतौ ॥०२॥
यदा न ूितषे ारःतयोः सन्तीह केचन ।
िनरु ोगौ तदा भूत्वा िवज॑ातेऽमरािवव ॥०३॥
ीिभमार् यै गन्धै भक्षैभ ज्यै पुंकलैः ।

www.swargarohan.org
Mahabharata - 456 - Adi Parva

पानै िविवधै र् ःै परां ूीितमवापतुः ॥०४॥


अन्तःपुरे वनो ाने पवर्तोपवनेषु च ।
यथेिप्सतेषु दे शेषु िवज॑ातेऽमरािवव ॥०५॥
ततः कदािचि न् यःय पृ े समिशलातले ।
पुिंपतामेषु शालेषु िवहारमिभजग्मतुः ॥०६॥
िदव्येषु सवर्कामेषु समानीतेषु तऽ तौ ।
वरासनेषु सं ौ सह ीिभिनर्षेदतुः ॥०७॥
ततो वािदऽनृ ा यामुपाित न्त तौ ि यः ।
गीतै ःतुितसंयु ै ः ूीत्यथर्मप
ु जिग्मरे ॥०८॥
ततिःतलो मा तऽ वने पुंपािण िचन्वती ।
वेषमािक्ष माधाय र े नैकेन वाससा ॥०९॥
नद तीरे षु जातान्सा किणर्कारािन्विचन्वती ।
शनैजग
र् ाम तं दे शं यऽाःतां तौ महासुरौ ॥१०॥
तौ तु पीत्वा वरं पानं मदर ान्तलोचनौ ।
दृं वैव तां वरारोहां व्यिथतौ संबभूवतुः ॥११॥
तावुत्पत्यासनं िहत्वा जग्मतुयऽ
र् सा िःथता ।
उभौ च कामसंम ावुभौ ूाथर्यत ताम ् ॥१२॥
दिक्षणे तां करे सुॅूं सुन्दो जमाह पािणना ।
उपसुन्दोऽिप जमाह वामे पाणौ ितलो माम ् ॥१३॥
वरूदानम ौ तावौरसेन बलेन च ।
धनर मदा यां च सुरापानमदे न च ॥१४॥
सवरे तैमद
र् ै मर् ावन्योन्यं ॅुकुट कृ तौ ।
मदकामसमािव ौ परःपरमथोचतुः ॥१५॥
मम भायार् तव गुरुिरित सुन्दोऽ यभाषत ।
मम भायार् तव वधूरुपसुन्दोऽ यभाषत ॥१६॥
नैषा तव ममैषेित तऽ तौ मन्युरािवशत ् ।
तःया हे तोगर्दे भीमे तावुभावप्यगृ ताम ् ॥१७॥
तौ ूगृ गदे भीमे तःयाः कामेन मोिहतौ ।
अहं पूवम
र् हं पूविर् मत्यन्योन्यं िनज नतुः ॥१८॥
तौ गदािभहतौ भीमौ पेततुधरर् णीतले ।
रुिधरे णाविल ाङ्गौ ािववाक नभ युतौ ॥१९॥
ततःता िविता
ु नायर्ः स च दै त्यगणःतदा ।

www.swargarohan.org
Mahabharata - 457 - Adi Parva

पातालमगमत्सव िवषादभयकिम्पतः ॥२०॥


ततः िपतामहःतऽ सह दे वम
ै ह
र् िषर्िभः ।
आजगाम िवशु ात्मा पूजियंयंिःतलो माम ् ॥२१॥
वरे ण छिन्दता सा तु ॄ णा ूीितमेव ह ।
वरयामास तऽैनां ूीतः ूाह िपतामहः ॥२२॥
आिदत्यचिरताँ लोकािन्वचिरंयिस भािमिन ।
तेजसा च सुदृ ां त्वां न किरंयित क न ॥२३॥
एवं तःयै वरं द वा सवर्लोकिपतामहः ।
इन्िे ऽैलोक्यमाधाय ॄ लोकं गतः ूभुः ॥२४॥
एवं तौ सिहतौ भूत्वा सवार्थंवेकिन यौ ।
ितलो माथ संबु ावन्योन्यमिभज नतुः ॥२५॥
तःमा ॄवीिम वः ःनेहात्सवार्न्भरतस मान ् ।
यथा वो नाऽ भेदः ःयात्सवषां िौपद कृ ते ।
तथा कुरुत भिं वो मम चेित्ूयिम छथ ॥२६॥
वैशंपायन उवाच
एवमु ा महात्मानो नारदे न महिषर्णा ।
समयं चिबरे राजंःतेऽन्योन्येन समागताः ।
समक्षं तःय दे वषनार्रदःयािमतौजसः ॥२७॥
िौप ा नः सहासीनमन्योऽन्यं योऽिभदशर्येत ् ।
स नो ादश वषार्िण ॄ चार वने वसेत ् ॥२८॥
कृ ते तु समये तिःमन्पाण्डवैधम
र् च
र् ािरिभः ।
नारदोऽप्यगमत्ूीत इ ं दे शं महामुिनः ॥२९॥
एवं तैः समयः पूव कृ तो नरदचोिदतैः ।
न चािभ न्त ते साव तदान्योन्येन भारत ॥३०॥
* * *
२०५. वैशंपायन उवाच
एवं ते समयं कृ त्वा न्यवसंःतऽ पाण्डवाः ।
वशे श ूतापेन कुवर्न्तोऽन्यान्मह िक्षतः ॥०१॥
तेषां मनुजिसंहानां प चानामिमतौजसाम ् ।
बभूव कृ ंणा सवषां पाथार्नां वशवितर्नी ॥०२॥
ते तया तै सा वीरै ः पितिभः सह प चिभः ।
बभूव परमूीता नागैिरव सरःवती ॥०३॥

www.swargarohan.org
Mahabharata - 458 - Adi Parva

वतर्मानेषु धमण पाण्डवेषु महात्मसु ।


व्यवधर्न्कुरवः सव ह नदोषाः सुखािन्वताः ॥०४॥
अथ द घण कालेन ॄा णःय िवशां पते ।
कःयिच ःकराः केिचज्ज॑गार्
ु नृपस म ॥०५॥
ि॑यमाणे धने तिःमन्ॄा णः बोधमूि छर् तः ।
आगम्य खाण्डवूःथमुदबोशत पाण्डवान ् ॥०६॥
ि॑यते गोधनं क्षुिैनश
र्ृ ंसरै कृ तात्मिभः ।
ूस वोऽःमाि षयादिभधावत पाण्डवाः ॥०७॥
ॄा णःय ूम ःय हिव वार्ङ्क्षैिवर्लप्ु यते ।
शादर् ल
ू ःय गुहां शून्यां नीचः बो ािभमशर्ित ॥०८॥
ॄा णःवे ते चोरै धम
र् ार्थ च िवलोिपते ।
रो यमाणे च मिय िबयताम धारणम ् ॥०९॥
रो यमाणःया याशे तःय िवूःय पाण्डवः ।
तािन वाक्यािन शुौाव कुन्तीपुऽो धनंजयः ॥१०॥
ौुत्वा चैव महाबाहमार्
ु भैिरत्याह तं ि जम ् ।
आयुधािन च यऽासन्पाण्डवानां महात्मनाम ् ।
कृ ंणया सह तऽासी मर्राजो युिधि रः ॥११॥
स ूवेशाय चाश ो गमनाय च पाण्डवः ।
तःय चातर्ःय तैवार्क्यै ो मानः पुनः पुनः ।
आबन्दे तऽ कौन्तेयि न्तयामास दःिखतः
ु ॥१२॥
ि॑यमाणे धने तिःमन्ॄा णःय तपिःवनः ।
अौुूमाजर्नं तःय कतर्व्यिमित िनि तः ॥१३॥
उपूेक्षणजोऽधमर्ः सुमहान्ःयान्मह पतेः ।
य ःय रुदतो ािर न करोम्य रक्षणम ् ॥१४॥
अनािःतक्यं च सवषामःमाकमिप रक्षणे ।
ूितित ेत लोकेऽिःमन्नधमर् व
ै नो भवेत ् ॥१५॥
अनापृ य च राजानं गते मिय न संशयः ।
अजातशऽोनृप
र् तेमम
र् चैवािूयं भवेत ् ॥१६॥
अनुूवेशे राज्ञःतु वनवासो भवेन्मम ।
अधम वा महानःतु वने वा मरणं मम ।
शर रःयािप नाशेन धमर् एव िविशंयते ॥१७॥
एवं िविनि त्य ततः कुन्तीपुऽो धनंजयः ।

www.swargarohan.org
Mahabharata - 459 - Adi Parva

अनुूिवँय राजानमापृ य च िवशां पते ॥१८॥


धनुरादाय सं ो ॄा णं ूत्यभाषत ।
ॄा णागम्यतां शीयं यावत्परधनैिषणः ॥१९॥
न दरेू ते गताः क्षुिाःताव छामहे सह ।
यावदावतर्याम्य चोरहःता नं तव ॥२०॥
सोऽनुसत्ृ य महाबाहधर्
ु न्वी वम रथी वजी ।
शरै िवर् वंिसतां ोरानविजत्य च त नम ् ॥२१॥
ॄा णःय उपा त्य यशः पीत्वा च पाण्डवः ।
आजगाम पुरं वीरः सव्यसाची परं तपः ॥२२॥
सोऽिभवा गु न्सवाःतै ािप ूितनिन्दतः ।
धमर्राजमुवाचेदं ोतमािदँयतां मम ॥२३॥
समयः समितबान्तो भवत्संदशर्नान्मया ।
वनवासं गिमंयािम समयो ेष नः कृ तः ॥२४॥
इत्यु ो धमर्राजःतु सहसा वाक्यमिूयम ् ।
कथिमत्यॄवी ाचा शोकातर्ः सज्जमानया ।
युिधि रो गुडाकेशं ॅाता ॅातरम युतम ् ॥२५॥
ूमाणमिःम यिद ते म ः शृणु वचोऽनघ ।
अनुूवेशे य र कृ तवांःत्वं ममािूयम ् ।
सव तदनुजानािम व्यलीकं न च मे िद ॥२६॥
गुरोरनुूवेशो िह नोपघातो यवीयसः ।
यवीयसोऽनुूवेशो ज्ये ःय िविधलोपकः ॥२७॥
िनवतर्ःव महाबाहो कुरुंव वचनं मम ।
न िह ते धमर्लोपोऽिःत न च मे धषर्णा कृ ता ॥२८॥
अजुन
र् उवाच
न व्याजेन चरे मर्िमित मे भवतः ौुतम ् ।
न सत्याि चिलंयािम सत्येनायुधमालभे ॥२९॥
वैशंपायन उवाच
सोऽ यनुज्ञाप्य राजानं ॄ चयार्य द िक्षतः ।
वने ादश वषार्िण वासायोपजगाम ह ॥३०॥
* * *
२०६. वैशंपायन उवाच
तं ूयान्तं महाबाहंु कौरवाणां यशःकरम ् ।

www.swargarohan.org
Mahabharata - 460 - Adi Parva

अनुजग्मुमह
र् ात्मानो ॄा णा वेदपारगाः ॥०१॥
वेदवेदाङ्गिव ांसःतथैवा यात्मिचन्तकाः ।
चौक्षा भगव ाः सूताः पौरािणका ये ॥०२॥
कथका ापरे राज ौमणा वनौकसः ।
िदव्या यानािन ये चािप पठिन्त मधुरं ि जाः ॥०३॥
एतै ान्यै बहिभः
ु सहायैः पाण्डु नन्दनः ।
वृतः आणकथैः ूायान्मरुि िरव वासवः ॥०४॥
रमणीयािन िचऽािण वनािन च सरांिस च ।
सिरतः सागरां व
ै दे शानिप च भारत ॥०५॥
पुण्यािन चैव तीथार्िन ददशर् भरतषर्भ ।
स गङ्गा ारमासा िनवेशमकरोत्ूभुः ॥०६॥
तऽ तःया तं
ु कमर् शृणु मे जनमेजय ।
कृ तवान्यि शु ात्मा पाण्डू नां ूवरो रथी ॥०७॥
िनिव े तऽ कौन्तेये ॄा णेषु च भारत ।
अिग्नहोऽािण िवूाःते ूाद ु बुरनेकशः ॥०८॥
तेषु ूबो यमानेषु ज्विलतेषु हते
ु षु च ।
कृ तपुंपोपहारे षु तीरान्तरगतेषु च ॥०९॥
कृ तािभषेकैिवर् ि िनर्यतैः सत्पिथ िःथतैः ।
शुशुभेऽतीव तिाजन्गङ्गा ारं महात्मिभः ॥१०॥
तथा पयार्कुले तिःमिन्नवेशे पाण्डु नन्दनः ।
अिभषेकाय कौन्तेयो गङ्गामवततार ह ॥११॥
तऽािभषेकं कृ त्वा स तपर्ियत्वा िपतामहान ् ।
उि तीषुज
र् ल
र् ािाजन्निग्नकायर्िचक षर्या ॥१२॥
अपकृ ो महाबाहनार्
ु गराजःय कन्यया ।
अन्तजर्ले महाराज उलूप्या कामयानया ॥१३॥
ददशर् पाण्डवःतऽ पावकं सुसमािहतम ् ।
कौरव्यःयाथ नागःय भवने परमािचर्ते ॥१४॥
तऽािग्नकाय कृ तवान्कुन्तीपुऽो धनंजयः ।
अशङ्कमानेन हतःते
ु नातुंय ताशनः
ु ॥१५॥
अिग्नकाय स कृ त्वा तु नागराजसुतां तदा ।
ूहसिन्नव कौन्तेय इदं वचनमॄवीत ् ॥१६॥
िकिमदं साहसं भीरु कृ तवत्यिस भािमिन ।

www.swargarohan.org
Mahabharata - 461 - Adi Parva

क ायं सुभगो दे शः का च त्वं कःय चात्मजा ॥१७॥


उलूप्युवाच
ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।
तःयािःम दिहता
ु पाथर् उलूपी नाम पन्नगी ॥१८॥
साहं त्वामिभषेकाथर्मवतीण समुिगाम ् ।
दृ वत्येव कौन्तेय कन्दपणािःम मूि छर् ता ॥१९॥
तां मामनङ्गमिथतां त्वत्कृ ते कुरुनन्दन ।
अनन्यां नन्दयःवा ूदानेनात्मनो रहः ॥२०॥
अजुन
र् उवाच
ॄ चयर्िमदं भिे मम ादशवािषर्कम ् ।
धमर्राजेन चािद ं नाहमिःम ःवयंवशः ॥२१॥
तव चािप िूयं कतुिर् म छािम जलचािरिण ।
अनृतं नो पूव च मया िकंचन किहर् िचत ् ॥२२॥
कथं च नानृतं तत्ःया व चािप िूयं भवेत ् ।
न च पी येत मे धमर्ःतथा कुया भुजग
ं मे ॥२३॥
उलूप्युवाच
जानाम्यहं पाण्डवेय यथा चरिस मेिदनीम ् ।
यथा च ते ॄ चयर्िमदमािद वान्गुरुः ॥२४॥
परःपरं वतर्मानान्िपदःयात्मजां
ु ूित ।
यो नोऽनुूिवशेन्मोहात्स नो ादशवािषर्कम ् ।
वने चरे ॄ चयर्िमित वः समयः कृ तः ॥२५॥
तिददं िौपद हे तोरन्योन्यःय ूवासनम ् ।
कृ तं वःतऽ धमार्थम
र् ऽ धम न दंयित
ु ॥२६॥
पिरऽाणं च कतर्व्यमातार्नां पृथुलोचन ।
कृ त्वा मम पिरऽाणं तव धम न लुप्यते ॥२७॥
यिद वाप्यःय धमर्ःय सूआमोऽिप ःया व्यितबमः ।
स च ते धमर् एव ःया ा वा ूाणान्ममाजुन
र् ॥२८॥
भ ां भजःव मां पाथर् सतामेतन्मतं ूभो ।
न किरंयिस चेदेवं मृतां मामुपधारय ॥२९॥
ूाणदानान्महाबाहो चर धमर्मनु मम ् ।
शरणं च ूपन्नािःम त्वाम पुरुषो म ॥३०॥
द नाननाथान्कौन्तेय पिररक्षिस िनत्यशः ।

www.swargarohan.org
Mahabharata - 462 - Adi Parva

साहं शरणम येिम रोरवीिम च दःिखता


ु ॥३१॥
याचे त्वामिभकामाहं तःमात्कुरु मम िूयम ् ।
स त्वमात्मूदानेन सकामां कतुम
र् हर् िस ॥३२॥
वैशंपायन उवाच
एवमु ःतु कौन्तेयः पन्नगे रकन्यया ।
कृ तवांःत था सव धमर्मिु ँय कारणम ् ॥३३॥
स नागभवने रािऽं तामुिषत्वा ूतापवान ् ।
उिदतेऽ युित्थतः सूय कौरव्यःय िनवेशनात ् ॥३४॥
* * *
२०७. वैशंपायन उवाच
कथियत्वा तु तत्सव ॄा णे यः स भारत ।
ूययौ िहमवत्पा ततो वळधरात्मजः ॥०१॥
अगःत्यवटमासा विस ःय च पवर्तम ् ।
भृगत
ु ुङ्गे च कौन्तेयः कृ तवा शौचमात्मनः ॥०२॥
ूददौ गोसहॐािण तीथंवायतनेषु च ।
िनवेशां ि जाित यः सोऽददत्कुरुस मः ॥०३॥
िहरण्यिबन्दोःतीथ च ःनात्वा पुरुषस मः ।
दृ वान्पवर्तौे ं पुण्यान्यायतनािन च ॥०४॥
अवतीयर् नरौे ो ॄा णैः सह भारत ।
ूाचीं िदशमिभूेप्सुजग
र् ाम भरतषर्भः ॥०५॥
आनुपूव्यण तीथार्िन दृ वान्कुरुस मः ।
नद ं चोत्पिलनीं रम्यामरण्यं नैिमषं ूित ॥०६॥
नन्दामपरनन्दां च कौिशक ं च यशिःवनीम ् ।
महानद ं गयां चैव गङ्गामिप च भारत ॥०७॥
एवं सवार्िण तीथार्िन पँयमानःतथाौमान ् ।
आत्मनः पावनं कुवर्न्ॄा णे यो ददौ वसु ॥०८॥
अङ्गवङ्गकिलङ्गेषु यािन पुण्यािन कािनिचत ् ।
जगाम तािन सवार्िण तीथार्न्यायतनािन च ।
दृं वा च िविधव ािन धनं चािप ददौ ततः ॥०९॥
किलङ्गरा ारे षु ॄा णाः पाण्डवानुगाः ।
अ यनुज्ञाय कौन्तेयमुपावतर्न्त भारत ॥१०॥
स तु तैर यनुज्ञातः कुन्तीपुऽो धनंजयः ।

www.swargarohan.org
Mahabharata - 463 - Adi Parva

सहायैर पकैः शूरः ूययौ येन सागरम ् ॥११॥


स किलङ्गानितबम्य दे शानायतनािन च ।
धम्यार्िण रमणीयािन ूेक्षमाणो ययौ ूभुः ॥१२॥
महे न्िपवर्तं दृं वा तापसैरुपशोिभतम ् ।
समुितीरे ण शनैमण
र् लूरं जगाम ह ॥१३॥
तऽ सवार्िण तीथार्िन पुण्यान्यायतनािन च ।
अिभगम्य महाबाहर
ु यग छन्मह पितम ् ।
मणलूरे रं राजन्धमर्ज्ञं िचऽवाहनम ् ॥१४॥
तःय िचऽाङ्गदा नाम दिहता
ु चारुदशर्ना ।
तां ददशर् पुरे तिःमिन्वचरन्तीं यदृ छया ॥१५॥
दृं वा च तां वरारोहां चकमे चैऽवािहनीम ् ।
अिभगम्य च राजानं ज्ञापयत्ःवं ूयोजनम ् ।
तमुवाचाथ राजा स सान्त्वपूविर् मदं वचः ॥१६॥
राजा ूभंकरो नाम कुले अिःमन्बभूव ह ।
अपुऽः ूसवेनाथ तपःतेपे स उ मम ् ॥१७॥
उमेण तपसा तेन ूिणपातेन शंकरः ।
ई रःतोिषतःतेन महादे व उमापितः ॥१८॥
स तःमै भगवान्ूादादे कैकं ूसवं कुले ।
एकैकः ूसवःतःमा वत्यिःमन्कुले सदा ॥१९॥
तेषां कुमाराः सवषां पूवषां मम जिज्ञरे ।
कन्या तु मम जातेयं कुलःयोत्पादनी ीुवम ् ॥२०॥
पुऽो ममेयिमित मे भावना पुरुषो म ।
पुिऽका हे तुिविधना संिज्ञता भरतषर्भ ॥२१॥
एत छु कं भवत्वःयाः कुलकृ ज्जायतािमह ।
एतेन समयेनेमां ूितगृ ंव पाण्डव ॥२२॥
स तथेित ूितज्ञाय कन्यां तां ूितगृ च ।
उवास नगरे तिःमन्कौन्तेयि िहमाः समाः ॥२३॥
* * *
२०८. वैशंपायन उवाच
ततः समुिे तीथार्िन दिक्षणे भरतषर्भः ।
अ यग छत्सुपुण्यािन शोिभतािन तपिःविभः ॥०१॥
वजर्यिन्त ःम तीथार्िन प च तऽ तु तापसाः ।

www.swargarohan.org
Mahabharata - 464 - Adi Parva

आचीणार्िन तु यान्यासन्पुरःता ु तपिःविभः ॥०२॥


अगःत्यतीथ सौभिं पौलोमं च सुपावनम ् ।
कारं धमं ूसन्नं च हयमेधफलं च यत ् ।
भार ाजःय तीथ च पापूशमनं महत ् ॥०३॥
िविव ान्युपलआयाथ तािन तीथार्िन पाण्डवः ।
दृं वा च वज्यर्मानािन मुिनिभधर्मब
र् ुि िभः ॥०४॥
तपिःवनःततोऽपृ छत्ूाज्ञिलः कुरुनन्दनः ।
तीथार्नीमािन वज्यर्न्ते िकमथ ॄ वािदिभः ॥०५॥
तापसा ऊचुः
माहाः प च वसन्त्येषु हरिन्त च तपोधनान ् ।
अत एतािन वज्यर्न्ते तीथार्िन कुरुनन्दन ॥०६॥
वैशंपायन उवाच
तेषां ौुत्वा महाबाहवार्
ु यम र् ाणःतपोधनैः ।
जगाम तािन तीथार्िन ि ुं पुरुषस मः ॥०७॥
ततः सौभिमासा महषःतीथर्मु मम ् ।
िवगा तरसा शूरः ःनानं चबे परं तपः ॥०८॥
अथ तं पुरुषव्यायमन्तजर्लचरो महान ् ।
िनजमाह जले माहः कुन्तीपुऽं धनंजयम ् ॥०९॥
स तमादाय कौन्तेयो िवःफुरन्तं जलेचरम ् ।
उदित न्महाबाहबर्
ु लेन बिलनां वरः ॥१०॥
उत्कृ एव तु माहः सोऽजुन
र् ेन यशिःवना ।
बभूव नार क याणी सवार्भरणभूिषता ।
द प्यमाना िौया राजिन्दव्य पा मनोरमा ॥११॥
तद तं
ु मह ंृ वा कुन्तीपुऽो धनंजयः ।
तां ि यं परमूीत इदं वचनमॄवीत ् ॥१२॥
का वै त्वमिस क यािण कुतो वािस जलेचर ।
िकमथ च महत्पापिमदं कृ तवती पुरा ॥१३॥
नायुव
र् ाच
अप्सरािःम महाबाहो दे वारण्यिवचािरणी ।
इ ा धनपतेिनर्त्यं वगार् नाम महाबल ॥१४॥
मम स य तॐोऽन्याः सवार्ः कामगमाः शुभाः ।
तािभः साध ूयातािःम लोकपालिनवेशनम ् ॥१५॥

www.swargarohan.org
Mahabharata - 465 - Adi Parva

ततः पँयामहे सवार् ॄा णं संिशतोतम ् ।


पवन्तमधीयानमेकमेकान्तचािरणम ् ॥१६॥
तःय वै तपसा राजंःत नं तेजसावृतम ् ।
आिदत्य इव तं दे शं कृ त्ःनं स व्यवभासयत ् ॥१७॥
तःय दृं वा तपःतादृमूपं चा तदशर्
ु नम ् ।
अवतीणार्ः ःम तं दे शं तपोिव निचक षर्या ॥१८॥
अहं च सौरभेयी च समीची बु दा
ु लता ।
यौगप ेन तं िवूम यग छाम भारत ॥१९॥
गायन्त्यो वै हसन्त्य लोभयन्त्य तं ि जम ् ।
स च नाःमासु कृ तवान्मनो वीर कथंचन ।
नाकम्पत महातेजाः िःथतःतपिस िनमर्ले ॥२०॥
सोऽशपत्कुिपतोऽःमांःतु ॄा णः क्षिऽयषर्भ ।
माहभूता जले यूयं चिरंय वं शतं समाः ॥२१॥
* * *
२०९. वग वाच
ततो वयं ूव्यिथताः सवार् भरतस म ।
आयाम शरणं िवूं तं तपोधनम युतम ् ॥०१॥
पेण वयसा चैव कन्दपण च दिपर्ताः ।
अयु ं कृ तवत्यः ःम क्षन्तुमहर् िस नो ि ज ॥०२॥
एष एव वधोऽःमाकं सुपयार् ःतपोधन ।
य यं संिशतात्मानं ूलो धुं त्वािमहागताः ॥०३॥
अव याःतु ि यः सृ ा मन्यन्ते धमर्िचन्तकाः ।
तःमा मण धमर्ज्ञ नाःमािन्हं िसतुमहर् िस ॥०४॥
सवर्भत
ू े षु धमर्ज्ञ मैऽो ॄा ण उ यते ।
सत्यो भवतु क याण एष वादो मनीिषणाम ् ॥०५॥
शरणं च ूपन्नानां िश ाः कुवर्िन्त पालनम ् ।
शरणं त्वां ूपन्नाः ःम तःमा वं क्षन्तुमहर् िस ॥०६॥
वैशंपायन उवाच
एवमु ःतु धमार्त्मा ॄा णः शुभकमर्कृत ् ।
ूसादं कृ तवान्वीर रिवसोमसमूभः ॥०७॥
ॄा ण उवाच
शतं सहॐं िव ं च सवर्मक्षयवाचकम ् ।

www.swargarohan.org
Mahabharata - 466 - Adi Parva

पिरमाणं शतं त्वेतन्नैतदक्षयवाचकम ् ॥०८॥


यदा च वो माहभूता गृ न्तीः पुरुषा जले ।
उत्कषर्ित जलात्कि त्ःथलं पुरुषस मः ॥०९॥
तदा यूयं पुनः सवार्ः ःव पं ूितपत्ःयथ ।
अनृतं नो पूव मे हसतािप कदाचन ॥१०॥
तािन सवार्िण तीथार्िन इतः ूभृित चैव ह ।
नार तीथार्िन नाम्नेह याितं याःयिन्त सवर्शः ।
पुण्यािन च भिवंयिन्त पावनािन मनीिषणाम ् ॥११॥
वग वाच
ततोऽिभवा तं िवूं कृ त्वा चैव ूदिक्षणम ् ।
अिचन्तयामोपसृत्य तःमा े शात्सुदःिखताः
ु ॥१२॥
क्व नु नाम वयं सवार्ः कालेना पेन तं नरम ् ।
समाग छे म यो नःतिपमापादये
ू त्पुनः ॥१३॥
ता वयं िचन्तियत्वैवं मुहू तार्िदव भारत ।
दृ वत्यो महाभागं दे विषर्मत
ु नारदम ् ॥१४॥
सवार् ाः ःम तं दृं वा दे विषर्मिमत िु तम ् ।
अिभवा च तं पाथर् िःथताः ःम व्यिथताननाः ॥१५॥
स नोऽपृ छ ःखमू
ु लमु वत्यो वयं च तत ् ।
ौुत्वा त च यथावृ िमदं वचनमॄवीत ् ॥१६॥
दिक्षणे सागरानूपे प च तीथार्िन सिन्त वै ।
पुण्यािन रमणीयािन तािन ग छत मािचरम ् ॥१७॥
तऽाशु पुरुषव्यायः पाण्डवो वो धनंजयः ।
मोक्षियंयित शु ात्मा दःखादःमान्न
ु संशयः ॥१८॥
तःय सवार् वयं वीर ौुत्वा वाक्यिमहागताः ।
तिददं सत्यमेवा मोिक्षताहं त्वयानघ ॥१९॥
एताःतु मम वै स य तॐोऽन्या जले िःथताः ।
कुरु कमर् शुभं वीर एताः सवार् िवमोक्षय ॥२०॥
वैशंपायन उवाच
ततःताः पाण्डवौे ः सवार् एव िवशां पते ।
तःमा छापादद नात्मा मोक्षयामास वीयर्वान ् ॥२१॥
उत्थाय च जला ःमात्ूितल य वपुः ःवकम ् ।
ताःतदाप्सरसो राजन्नदृँयन्त यथा पुरा ॥२२॥

www.swargarohan.org
Mahabharata - 467 - Adi Parva

तीथार्िन शोधियत्वा तु तथानुज्ञाय ताः ूभुः ।


िचऽाङ्गदां पुनिर् ु ं मणलूरपुरं ययौ ॥२३॥
तःयामजनयत्पुऽं राजानं बॅुवाहनम ् ।
तं दृं वा पाण्डवो राजन्गोकणर्मिभतोऽगमत ् ॥२४॥
* * *
२१०. वैशंपायन उवाच
सोऽपरान्तेषु तीथार्िन पुण्यान्यायतनािन च ।
सवार्ण्येवानुपूव्यण जगामािमतिवबमः ॥०१॥
समुिे पि मे यािन तीथार्न्यायतनािन च ।
तािन सवार्िण गत्वा स ूभासमुपजिग्मवान ् ॥०२॥
ूभासदे शं संूा ं बीभत्सुमपरािजतम ् ।
तीथार्न्यनुचरन्तं च शुौाव मधुसद
ू नः ॥०३॥
ततोऽ यग छत्कौन्तेयमज्ञातो नाम माधवः ।
ददृशाते तदान्योन्यं ूभासे कृ ंणपाण्डवौ ॥०४॥
तावन्योन्यं समाि ंय पृं वा च कुशलं वने ।
आःतां िूयसखायौ तौ नरनारायणावृषी ॥०५॥
ततोऽजुन
र् ं वासुदेवःतां चया पयर्प ृ छत ।
िकमथ पाण्डवेमािन तीथार्न्यनुचरःयुत ॥०६॥
ततोऽजुन
र् ो यथावृ ं सवर्मा यातवांःतदा ।
ौुत्वोवाच च वांणय एवमेतिदित ूभुः ॥०७॥
तौ िव त्य यथाकामं ूभासे कृ ंणपाण्डवौ ।
मह धरं रै वतकं वासायैवािभजग्मतुः ॥०८॥
पूवम
र् ेव तु कृ ंणःय वचना ं मह धरम ् ।
पुरुषाः समलंचबुरुपज॑ु भोजनम ् ॥०९॥
ूितगृ ाजुन
र् ः सवर्मप
ु भुज्य च पाण्डवः ।
सहै व वासुदेवेन दृ वान्नटनतर्कान ् ॥१०॥
अ यनुज्ञाप्य तान्सवार्नचर्ियत्वा च पाण्डवः ।
सत्कृ तं शयनं िदव्यम यग छन्महा िु तः ॥११॥
तीथार्नां दशर्नं चैव पवर्तानां च भारत ।
आपगानां वनानां च कथयामास सात्वते ॥१२॥
स कथाः कथयन्नेव िनिया जनमेजय ।
कौन्तेयोऽप तःतिःम शयने ःवगर्सिं मते ॥१३॥

www.swargarohan.org
Mahabharata - 468 - Adi Parva

मधुरेण स गीतेन वीणाश दे न चानघ ।


ूबो यमानो बुबुधे ःतुितिभमर्ङ्गलैःतथा ॥१४॥
स कृ त्वावँयकायार्िण वांणयेनािभनिन्दतः ।
रथेन का चनाङ्गेन ारकामिभजिग्मवान ् ॥१५॥
अलंकृता ारका तु बभूव जनमेजय ।
कुन्तीसुतःय पूजाथर्मिप िनंकुटकेंविप ॥१६॥
िददृक्षव कौन्तेयं ारकावािसनो जनाः ।
नरे न्िमागर्माजग्मुःतूण शतसहॐशः ॥१७॥
अवलोकेषु नार णां सहॐािण शतािन च ।
भोजवृंण्यन्धकानां च समवायो महानभूत ् ॥१८॥
स तथा सत्कृ तः सवभ जवृंण्यन्धकात्मजैः ।
अिभवा ािभवा ां सव ूितनिन्दतः ॥१९॥
कुमारै ः सवर्शो वीरः सत्कारे णािभवािदतः ।
समानवयसः सवार्नाि ंय स पुनः पुनः ॥२०॥
कृ ंणःय भवने रम्ये र भोज्यसमावृते ।
उवास सह कृ ंणेन बहलाःतऽ
ु शवर्र ः ॥२१॥
* * *
२११. वैशंपायन उवाच
ततः कितपयाहःय तिःमुैवतके िगरौ ।
वृंण्यन्धकानामभवत्सुमहानुत्सवो नृप ॥०१॥
तऽ दानं ददव
ु रा ॄा णानां सहॐशः ।
भोजवृंण्यन्धका व
ै महे तःय िगरे ःतदा ॥०२॥
ूासादै र िचऽै िगरे ःतःय समन्ततः ।
स दे शः शोिभतो राजन्द पवृक्षै सवर्शः ॥०३॥
वािदऽािण च तऽ ःम वादकाः समवादयन ् ।
ननृतुनत
र् क
र् ा व
ै जगुगार्नािन गायनाः ॥०४॥
अलंकृताः कुमारा वृंणीनां सुमहौजसः ।
यानैहार्टकिचऽाङ्गै चूयन्
र् ते ःम सवर्शः ॥०५॥
पौरा पादचारे ण यानैरु चावचैःतथा ।
सदाराः सानुयाऽा शतशोऽथ सहॐशः ॥०६॥
ततो हलधरः क्षीबो रे वतीसिहतः ूभुः ।
अनुगम्यमानो गन्धवरचर ऽ भारत ॥०७॥

www.swargarohan.org
Mahabharata - 469 - Adi Parva

तथैव राजा वृंणीनामुमसेनः ूतापवान ् ।


उपगीयमानो गन्धवः ीसहॐसहायवान ् ॥०८॥
रौिक्मणेय साम्ब क्षीबौ समरदमर्
ु दौ ।
िदव्यमा याम्बरधरौ िवज॑ातेऽमरािवव ॥०९॥
अबूरः सारण व
ै गदो भानुिवर्डूरथः ।
िनशठ ारुदे ंण पृथुिवर्पथ
ृ ुरेव च ॥१०॥
सत्यकः सात्यिक व
ै भङ्गकारसहाचरौ ।
हािदर् क्यः कृ तवमार् च ये चान्ये नानुक ितर्ताः ॥११॥
एते पिरवृताः ीिभगर्न्धव पृथक्पृथक् ।
तमुत्सवं रै वतके शोभयां चिबरे तदा ॥१२॥
तदा कोलाहले तिःमन्वतर्माने महाशुभे ।
वासुदेव पाथर् सिहतौ पिरजग्मतुः ॥१३॥
तऽ चङ्बम्यमाणौ तौ वासुदेवसुतां शुभाम ् ।
अलंकृतां सखीम ये भिां ददृशतुःतदा ॥१४॥
दृं वैव तामजुन
र् ःय कन्दपर्ः समजायत ।
तं तथैकाममनसं कृ ंणः पाथर्मलक्षयत ् ॥१५॥
अथाॄवीत्पुंकराक्षः ूहसिन्नव भारत ।
वनेचरःय िकिमदं कामेनालो यते मनः ॥१६॥
ममैषा भिगनी पाथर् सारणःय सहोदरा ।
यिद ते वतर्ते बुि वर्आयािम िपतरं ःवयम ् ॥१७॥
अजुन
र् उवाच
दिहता
ु वसुदेवःय वासुदेवःय च ःवसा ।
पेण चैव संपन्ना किमवैषा न मोहयेत ् ॥१८॥
कृ तमेव तु क याणं सव मम भवे ीुवम ् ।
यिद ःयान्मम वांणयी मिहषीयं ःवसा तव ॥१९॥
ूा ौ तु क उपायः ःया ॄवीिह जनादर् न ।
आःथाःयािम तथा सव यिद शक्यं नरे ण तत ् ॥२०॥
वासुदेव उवाच
ःवयंवरः क्षिऽयाणां िववाहः पुरुषषर्भ ।
स च संशियतः पाथर् ःवभावःयािनिम तः ॥२१॥
ूस हरणं चािप क्षिऽयाणां ूशःयते ।
िववाहहे तोः शूराणािमित धमर्िवदो िवदःु ॥२२॥

www.swargarohan.org
Mahabharata - 470 - Adi Parva

स त्वमजुन
र् क याणीं ूस भिगनीं मम ।
हर ःवयंवरे ःयाः को वै वेद िचक िषर्तम ् ॥२३॥
वैशंपायन उवाच
ततोऽजुन
र् कृ ंण िविनि त्येितकृ त्यताम ् ।
शीयगान्पुरुषाुाजन्ूेषयामासतुःतदा ॥२४॥
धमर्राजाय तत्सवर्िमन्िूःथगताय वै ।
ौुत्वैव च महाबाहरनु
ु जज्ञे स पाण्डवः ॥२५॥
* * *
२१२. वैशंपायन उवाच
ततः संवािदते तिःमन्ननुज्ञातो धनंजयः ।
गतां रै वतके कन्यां िविदत्वा जनमेजय ॥०१॥
वासुदेवा यनुज्ञातः कथियत्वेितकृ त्यताम ् ।
कृ ंणःय मतमाज्ञाय ूययौ भरतषर्भः ॥०२॥
रथेन का चनाङ्गेन कि पतेन यथािविध ।
सैन्यसुमीवयु े न िकिङ्कणीजालमािलना ॥०३॥
सवर्श ोपपन्नेन जीमूतरवनािदना ।
ज्विलतािग्नूकाशेन ि षतां हषर्घाितना ॥०४॥
संन ः कवची ख गी ब गोधाङ्गुिलऽवान ् ।
मृगयाव्यपदे शेन यौगप ेन भारत ॥०५॥
सुभिा त्वथ शैलेन्िम य यर् सह रै वतम ् ।
दै वतािन च सवार्िण ॄा णान्ःविःत वा य च ॥०६॥
ूदिक्षणं िगिरं कृ त्वा ूययौ ारकां ूित ।
तामिभित्य
ु कौन्तेयः ूस ारोपयिथम ् ॥०७॥
ततः स पुरुषव्यायःतामादाय शुिचिःमताम ् ।
रथेनाकाशगेनैव ूययौ ःवपुरं ूित ॥०८॥
ि॑यमाणां तु तां दृं वा सुभिां सैिनको जनः ।
िवबोशन्ूािवत्सव ारकामिभतः पुर म ् ॥०९॥
ते समासा सिहताः सुधमार्मिभतः सभाम ् ।
सभापालःय तत्सवर्माच युः पाथर्िवबमम ् ॥१०॥
तेषां ौुत्वा सभापालो भेर ं सांनािहक ं ततः ।
समाज ने महाघोषां जाम्बूनदपिरंकृ ताम ् ॥११॥
क्षु धाःतेनाथ श दे न भोजवृंण्यन्धकाःतदा ।

www.swargarohan.org
Mahabharata - 471 - Adi Parva

अन्नपानमपाःयाथ समापेतुः सभां ततः ॥१२॥


ततो जाम्बूनदाङ्गािन ःप यार्ःतरणविन्त च ।
मिणिविमिचऽािण
ु ज्विलतािग्नूभािण च ॥१३॥
भेिजरे पुरुषव्याया वृंण्यन्धकमहारथाः ।
िसंहासनािन शतशो िधंण्यानीव हताशनाः
ु ॥१४॥
तेषां समुपिव ानां दे वानािमव संनये ।
आच यौ चेि तं िजंणोः सभापालः सहानुगः ॥१५॥
त त्वा वृिंणवीराःते मदर ान्तलोचनाः ।
अमृंयमाणाः पाथर्ःय समुत्पेतुरहं कृताः ॥१६॥
योजय वं रथानाशु ूासानाहरतेित च ।
धनूंिष च महाहार्िण कवचािन बृहिन्त च ॥१७॥
सूतानु चुबुशुः केिचिथान्योजयतेित च ।
ःवयं च तुरगान्केिचिन्नन्युहमिवभूिषतान ् ॥१८॥
रथेंवानीयमानेषु कवचेषु वजेषु च ।
अिभबन्दे नृवीराणां तदासीत्संकुलं महत ् ॥१९॥
वनमाली ततः क्षीबः कैलासिशखरोपमः ।
नीलवासा मदोित्स इदं वचनमॄवीत ् ॥२०॥
िकिमदं कुरुथाूज्ञाःतूंणीं भूते जनादर् ने ।
अःय भावमिवज्ञाय संबु ा मोघगिजर्ताः ॥२१॥
एष तावदिभूायमा यातु ःवं महामितः ।
यदःय रुिचतं कतु तत्कुरु वमतिन्िताः ॥२२॥
ततःते त चः ौुत्वा मा पं हलायुधात ् ।
तूंणीं भूताःततः सव साधु साि वित चाॄुवन ् ॥२३॥
समं वचो िनशम्येित बलदे वःय धीमतः ।
पुनरे व सभाम ये सव तु समुपािवशन ् ॥२४॥
ततोऽॄवीत्कामपालो वासुदेवं परं तपम ् ।
िकमवागुपिव ोऽिस ूेक्षमाणो जनादर् न ॥२५॥
सत्कृ तःत्वत्कृ ते पाथर्ः सवरःमािभर युत ।
न च सोऽहर् ित तां पूजां दबु
ु िर् ः कुलपांसनः ॥२६॥
को िह तऽैव भुक्त्वान्नं भाजनं भे म
ु हर् ित ।
मन्यमानः कुले जातमात्मानं पुरुषः क्विचत ् ॥२७॥
ईप्समान संबन्धं कृ तपूव च मानयन ् ।

www.swargarohan.org
Mahabharata - 472 - Adi Parva

को िह नाम भवेनाथ साहसेन समाचरे त ् ॥२८॥


सोऽवमन्य च नामाःमाननादृत्य च केशवम ् ।
ूस तवान सुभिां मृत्युमात्मनः ॥२९॥
कथं िह िशरसो म ये पदं तेन कृ तं मम ।
मषर्ियंयािम गोिवन्द पादःपशर्िमवोरगः ॥३०॥
अ िनंकौरवामेकः किरंयािम वसुध
ं राम ् ।
न िह मे मषर्णीयोऽयमजुन
र् ःय व्यितबमः ॥३१॥
तं तथा गजर्मानं तु मेघदन्दिभिनःःवनम
ु ु ् ।
अन्वप न्त ते सव भोजवृंण्यन्धकाःतदा ॥३२॥
* * *
२१३. वैशंपायन उवाच
उ वन्तो यदा वाक्यमसकृ त्सवर्वंृ णयः ।
ततोऽॄवी ासुदेवो वाक्यं धमार्थस
र् िं हतम ् ॥०१॥
नावमानं कुलःयाःय गुडाकेशः ूयु वान ् ।
संमानोऽ यिधकःतेन ूयु ोऽयमसंशयम ् ॥०२॥
अथर्लु धान्न वः पाथ मन्यते सात्वतान्सदा ।
ःवयंवरमनाधृंयं मन्यते चािप पाण्डवः ॥०३॥
ूदानमिप कन्यायाः पशुवत्कोऽनुमः
ं यते ।
िवबयं चाप्यपत्यःय कः कुयार्त्पुरुषो भुिव ॥०४॥
एतान्दोषां कौन्तेयो दृ वािनित मे मितः ।
अतः ूस तवान्कन्यां धमण पाण्डवः ॥०५॥
उिचत व
ै संबन्धः सुभिा च यशिःवनी ।
एष चापीदृशः पाथर्ः ूस तवािनित ॥०६॥
भरतःयान्वये जातं शंतनो महात्मनः ।
कुिन्तभोजात्मजापुऽं को बुभष
ू ेत नाजुन
र् म ् ॥०७॥
न च पँयािम यः पाथ िवबमेण पराजयेत ् ।
अिप सवषु लोकेषु सेन्िरुिे षु मािरष ॥०८॥
स च नाम रथःतादृ द याःते च वािजनः ।
यो ा पाथर् शीया ः को नु तेन समो भवेत ् ॥०९॥
तमनुित्य
ु सान्त्वेन परमेण धनंजयम ् ।
िनवतर्य वं सं ा ममैषा परमा मितः ॥१०॥
यिद िनिजर्त्य वः पाथ बला छे त्ःवकं पुरम ् ।

www.swargarohan.org
Mahabharata - 473 - Adi Parva

ूणँये ो यशः स ो न तु सान्त्वे पराजयः ॥११॥


त त्वा वासुदेवःय तथा चबुजर्नािधप ।
िनवृ ाजुन
र् ःतऽ िववाहं कृ तवांःततः ॥१२॥
उिषत्वा तऽ कौन्तेयः संवत्सरपराः क्षपाः ।
पुंकरे षु ततः िश ं कालं वितर्तवान्ूभुः ।
पूण तु ादशे वष खाण्डवूःथमािवशत ् ॥१३॥
अिभगम्य स राजानं िवनयेन समािहतः ।
अ य यर् ॄा णान्पाथ िौपद मिभजिग्मवान ् ॥१४॥
तं िौपद ूत्युवाच ूणयात्कुरुनन्दनम ् ।
तऽैव ग छ कौन्तेय यऽ सा सात्वतात्मजा ।
सुब ःयािप भारःय पूवब
र् न्धः थायते ॥१५॥
तथा बहिवधं
ु कृ ंणां िवलपन्तीं धनंजयः ।
सान्त्वयामास भूय क्षमयामास चासकृ त ् ॥१६॥
सुभिां त्वरमाण र कौशेयवाससम ् ।
पाथर्ः ूःथापयामास कृ त्वा गोपािलकावपुः ॥१७॥
सािधकं तेन पेण शोभमाना यशिःवनी ।
भवनं ौे मासा वीरप ी वराङ्गना ।
ववन्दे पृथुताॆाक्षी पृथां भिा यशिःवनी ॥१८॥
ततोऽिभगम्य त्विरता पूणन्दसदृशानना
ु ।
ववन्दे िौपद ं भिा ूेंयाहिमित चाॄवीत ् ॥१९॥
ूत्युत्थाय च तां कृ ंणा ःवसारं माधवःय ताम ् ।
सःवजे चावदत्ूीता िनःसप ोऽःतु ते पितः ।
तथैव मुिदता भिा तामुवाचैवमिःत्वित ॥२०॥
ततःते मनसः पाण्डवेया महारथाः ।
कुन्ती च परमूीता बभूव जनमेजय ॥२१॥
ौुत्वा तु पुण्डर काक्षः संूा ं ःवपुरो मम ् ।
अजुन
र् ं पाण्डवौे िमन्िूःथगतं तदा ॥२२॥
आजगाम िवशु ात्मा सह रामेण केशवः ।
वृंण्यन्धकमहामाऽैः सह वीरै मह
र् ारथैः ॥२३॥
ॅातृिभ कुमारै योधै शतशो वृतः ।
सैन्येन महता शौिररिभगु ः परं तपः ॥२४॥
तऽ दानपितध मानाजगाम महायशाः ।

www.swargarohan.org
Mahabharata - 474 - Adi Parva

अबूरो वृिंणवीराणां सेनापितरिरं दमः ॥२५॥


अनाधृि मर्हातेजा उ व महायशाः ।
साक्षा हःपते
ृ ः िशंयो महाबुि मर्हायशाः ॥२६॥
सत्यकः सात्यिक व
ै कृ तवमार् च सात्वतः ।
ू म्
ु न व
ै साम्ब िनशठः शङ्कुरे व च ॥२७॥
चारुदे ंण िवबान्तो िझ ली िवपृथुरेव च ।
सारण महाबाहगर्
ु द िवदषां
ु वरः ॥२८॥
एते चान्ये च बहवो वृिंणभोजान्धकाःतथा ।
आजग्मुः खाण्डवूःथमादाय हरणं बहु ॥२९॥
ततो युिधि रो राजा ौुत्वा माधवमागतम ् ।
ूितमहाथ कृ ंणःय यमौ ूाःथापय दा ॥३०॥
ता यां ूितगृह तं त िंणचब
ृ ं समृि मत ् ।
िववेश खाण्डवूःथं पताका वजशोिभतम ् ॥३१॥
िस संम ृ पन्थानं पुंपूकरशोिभतम ् ।
चन्दनःय रसैः शीतैः पुण्यगन्धैिनर्षेिवतम ् ॥३२॥
द तागुरुणा चैव दे शे दे शे सुगिन्धना ।
सुसम
ं ृ जनाक ण विणिग्भरुपशोिभतम ् ॥३३॥
ूितपेदे महाबाहःु सह रामेण केशवः ।
वृंण्यन्धकमहाभोजैः संवत
ृ ः पुरुषो मः ॥३४॥
संपूज्यमानः पौरै ॄा णै सहॐशः ।
िववेश भवनं राज्ञः पुरंदरगृहोपमम ् ॥३५॥
युिधि रःतु रामेण समाग छ थािविध ।
मूि नर् केशवमायाय पयर्ंवजत बाहना
ु ॥३६॥
तं ूीयमाणं कृ ंणःतु िवनयेना यपूजयत ् ।
भीमं च पुरुषव्यायं िविधवत्ूत्यपूजयत ् ॥३७॥
तां वृंण्यन्धकौे ान्धमर्राजो युिधि रः ।
ूितजमाह सत्कारै यथ
र् ािविध यथोपगम ् ॥३८॥
गुरुवत्पूजयामास कांि त्कांि यःयवत ् ।
कांि द यवदत्ूेम्णा कैि दप्यिभवािदतः ॥३९॥
ततो ददौ वासुदेवो जन्याथ धनमु मम ् ।
हरणं वै सुभिाया ज्ञाितदे यं महायशाः ॥४०॥
रथानां का चनाङ्गानां िकिङ्कणीजालमािलनाम ् ।

www.swargarohan.org
Mahabharata - 475 - Adi Parva

चतुयज
ुर् ामुपेतानां सूतैः कुशलसंमतैः ।
सहॐं ूददौ कृ ंणो गवामयुतमेव च ॥४१॥
ौीमान्माथुरदे ँयानां दोग्ीीणां पुण्यवचर्साम ् ।
वडवानां च शुॅाणां चन्िांशुसमवचर्साम ् ।
ददौ जनादर् नः ूीत्या सहॐं हे मभूषणम ् ॥४२॥
तथैवा तर णां च दान्तानां वातरं हसाम ् ।
शतान्य जनकेशीनां ेतानां प च प च च ॥४३॥
ःनापनोत्सादने चैव सुयु ं वयसािन्वतम ् ।
ीणां सहॐं गौर णां सुवेषाणां सुवचर्साम ् ॥४४॥
सुवणर्शतकण्ठ नामरोगाणां सुवाससाम ् ।
पिरचयार्सु दक्षाणां ूददौ पुंकरे क्षणः ॥४५॥
कृ ताकृ तःय मु यःय कनकःयािग्नवचर्सः ।
मनुंयभारान्दाशाह ददौ दश जनादर् नः ॥४६॥
गजानां तु ूिभन्नानां िऽधा ूॐवतां मदम ् ।
िगिरकूटिनकाशानां समरे ंविनवितर्नाम ् ॥४७॥
ानां ु
पटघण्टानां वराणां हे ममािलनाम ् ।
हःत्यारोहै रुपेतानां सहॐं साहसिूयः ॥४८॥
रामः पादमाहिणकं ददौ पाथार्य लाङ्गली ।
ूीयमाणो हलधरः संबन्धूीितमावहन ् ॥४९॥
स महाधनर ौघो व कम्बलफेनवान ् ।
महागजमहामाहः पताकाशैवलाकुलः ॥५०॥
पाण्डु सागरमािव ः ूिववेश महानदः ।
पूणम
र् ापूरयंःतेषां ि ष छोकावहोऽभवत ् ॥५१॥
ूितजमाह तत्सव धमर्राजो युिधि रः ।
पूजयामास तां व
ै वृंण्यन्धकमहारथान ् ॥५२॥
ते समेता महात्मानः कुरुवृंण्यन्धको माः ।
िवज॑रमरावासे
ु नराः सुकृितनो यथा ॥५३॥
तऽ तऽ महापानैरुत्कृ तलनािदतैः ।
यथायोगं यथाूीित िवज॑ःु कुरुवृंणयः ॥५४॥
एवमु मवीयार्ःते िव त्य िदवसान्बहन
ू ् ।
पूिजताः कुरुिभजर्ग्मुः पुन ार्रवतीं पुर म ् ॥५५॥
रामं पुरःकृ त्य ययुवंर्ृ ण्यन्धकमहारथाः ।

www.swargarohan.org
Mahabharata - 476 - Adi Parva

र ान्यादाय शुॅािण द ािन कुरुस मैः ॥५६॥


वासुदेवःतु पाथन तऽैव सह भारत ।
उवास नगरे रम्ये शबूःथे महामनाः ।
व्यचर मुनाकूले पाथन सह भारत ॥५७॥
ततः सुभिा सौभिं केशवःय िूया ःवसा ।
जयन्तिमव पौलोमी िु तमन्तमजीजनत ् ॥५८॥
द घर्बाहंु महास वमृषभाक्षमिरं दमम ् ।
सुभिा सुषुवे वीरमिभमन्युं नरषर्भम ् ॥५९॥
अभी मन्युमां व
ै ततःतमिरमदर् नम ् ।
अिभमन्युिमित ूाहराजु
ु िर् नं पुरुषषर्भम ् ॥६०॥
स सात्वत्यामितरथः संबभूव धनंजयात ् ।
मखे िनमर् यमाना ा शमीगभार् ताशनः
ु ॥६१॥
यिःम जाते महाबाहःु कुन्तीपुऽो युिधि रः ।
अयुतं गा ि जाित यः ूादािन्नंकां तावतः ॥६२॥
दियतो वासुदेवःय बा यात्ूभृित चाभवत ् ।
िपतॄणां चैव सवषां ूजानािमव चन्िमाः ॥६३॥
जन्मूभृित कृ ंण चबे तःय िबयाः शुभाः ।
स चािप ववृधे बालः शुक्लपक्षे यथा शशी ॥६४॥
चतुंपादं दशिवधं धनुवदमिरं दमः ।
अजुन
र् ा े द वेदज्ञात्सकलं िदव्यमानुषम ् ॥६५॥
िवज्ञानेंविप चा ाणां सौ वे च महाबलः ।
िबयाःविप च सवार्सु िवशेषान यिशक्षयत ् ॥६६॥
आगमे च ूयोगे च चबे तु यिमवात्मनः ।
तुतोष पुऽं सौभिं ूेक्षमाणो धनंजयः ॥६७॥
सवर्सह
ं ननोपेतं सवर्लक्षणलिक्षतम ् ।
दधर्
ु षमर् ष
ृ भःकन्धं व्या ाननिमवोरगम ् ॥६८॥
िसंहदप महे ंवासं म मातङ्गिवबमम ् ।
मेघदन्दिभिनघ
ु ु षं पूणच
र् न्ििनभाननम ् ॥६९॥
कृ ंणःय सदृशं शौय वीय पे तथाकृ तौ ।
ददशर् पुऽं बीभत्सुमघ
र् वािनव तं यथा ॥७०॥
पा चा यिप च प च यः पित यः शुभलक्षणा ।
लेभे प च सुतान्वीरा शुभान्प चाचलािनव ॥७१॥

www.swargarohan.org
Mahabharata - 477 - Adi Parva

युिधि रात्ूितिवन् यं सुतसोमं वृकोदरात ् ।


अजुन
र् ा तकमार्णं शतानीकं च नाकुिलम ् ॥७२॥
सहदे वा तसेनमेतान्प च महारथान ् ।
पा चाली सुषुवे वीरानािदत्यानिदितयर्था ॥७३॥
शा तः ूितिवन् यं तमूचुिवर्ूा युिधि रम ् ।
परूहरणज्ञाने ूितिवन् यो भवत्वयम ् ॥७४॥
सुते सोमसहॐे तु सोमाकर्समतेजसम ् ।
सुतसोमं महे ंवासं सुषुवे भीमसेनतः ॥७५॥
ौुतं कमर् महत्कृ त्वा िनवृ ेन िकर िटना ।
जातः पुऽःतवेत्येवं ौुतकमार् ततोऽभवत ् ॥७६॥
शतानीकःय राजषः कौरव्यः कुरुनन्दनः ।
चबे पुऽं सनामानं नकुलः क ितर्वधर्नम ् ॥७७॥
ततःत्वजीजनत्कृ ंणा नक्षऽे वि दै वते ।
सहदे वात्सुतं तःमा तसेनेित तं िवदःु ॥७८॥
एकवषार्न्तराःत्वेव िौपदे या यशिःवनः ।
अन्वजायन्त राजेन्ि परःपरिहते रताः ॥७९॥
जातकमार्ण्यानुपूव्यार् चूडोपनयनािन च ।
चकार िविधव ौम्यःतेषां भरतस म ॥८०॥
कृ त्वा च वेदा ययनं ततः सुचिरतोताः ।
जगृहु ः सवर्िमंव मजुन
र् ाि व्यमानुषम ् ॥८१॥
दे वगभ पमैः पुऽैव्यूढ
र् ोरःकैमर्हाबलैः ।
अिन्वता राजशादर् ल
ू पाण्डवा मुदमाप्नुवन ् ॥८२॥
* * *
२१४. वैशंपायन उवाच
इन्िूःथे वसन्तःते ज नुरन्यान्नरािधपान ् ।
शासना तरा
ृ ःय राज्ञः शांतनवःय च ॥०१॥
आिौत्य धमर्राजानं सवर्लोकोऽवसत्सुखम ् ।
पुण्यलक्षणकमार्णं ःवदे हिमव दे िहनः ॥०२॥
स समं धमर्कामाथार्िन्सषेवे भरतषर्भः ।
ऽीिनवात्मसमान्बन्धून्बन्धुमािनव मानयन ् ॥०३॥
तेषां समिवभ ानां िक्षतौ दे हवतािमव ।
बभौ धमार्थक
र् ामानां चतुथर् इव पािथर्वः ॥०४॥

www.swargarohan.org
Mahabharata - 478 - Adi Parva

अ येतारं परं वेदाः ूयो ारं महा वराः ।


रिक्षतारं शुभं वणार् लेिभरे तं जनािधपम ् ॥०५॥
अिध ानवती लआमीः परायणवती मितः ।
बन्धुमानिखलो धमर्ःतेनासीत्पृिथवीिक्षता ॥०६॥
ॅातृिभः सिहतो राजा चतुिभर्रिधकं बभौ ।
ूयुज्यमानैिवर्ततो वेदैिरव महा वरः ॥०७॥
तं तु धौम्यादयो िवूाः पिरवाय पतिःथरे ।
बृहःपितसमा मु याः ूजापितिमवामराः ॥०८॥
धमर्राजे अितूीत्या पूणच
र् न्ि इवामले ।
ूजानां रे िमरे तु यं नेऽािण दयािन च ॥०९॥
न तु केवलदै वेन ूजा भावेन रे िमरे ।
य भूव मनःकान्तं कमर्णा स चकार तत ् ॥१०॥
न यु ं न चासत्यं नानृतं न च िविूयम ् ।
भािषतं चारुभाषःय जज्ञे पाथर्ःय धीमतः ॥११॥
स िह सवर्ःय लोकःय िहतमात्मन एव च ।
िचक षुःर् सुमहातेजा रे मे भरतस मः ॥१२॥
तथा तु मुिदताः सव पाण्डवा िवगतज्वराः ।
अवसन्पृिथवीपालां ासयन्तः ःवतेजसा ॥१३॥
ततः कितपयाहःय बीभत्सुः कृ ंणमॄवीत ् ।
उंणािन कृ ंण वतर्न्ते ग छामो यमुनां ूित ॥१४॥
सु ज्जनवृताःतऽ िव त्य मधुसद
ू न ।
साया े पुनरे ंयामो रोचतां ते जनादर् न ॥१५॥
वासुदेव उवाच
कुन्तीमातमर्माप्येतिोचते य यं जले ।
सु ज्जनवृताः पाथर् िवहरे म यथासुखम ् ॥१६॥
वैशंपायन उवाच
आमन् य धमर्राजानमनुज्ञाप्य च भारत ।
जग्मतुः पाथर्गोिवन्दौ सु ज्जनवृतौ ततः ॥१७॥
िवहारदे शं संूाप्य नानािमवद
ु ु मम ् ।
गृहैरु चावचैयुर् ं पुरंदरगृहोपमम ् ॥१८॥
भआयैभ ज्यै पेयै रसवि मर्हाधनैः ।
मा यै िविवधैयुर् ं यु ं वांणयपाथर्योः ॥१९॥

www.swargarohan.org
Mahabharata - 479 - Adi Parva

आिववेशतुरापूण र ैरु चावचैः शुभःै ।


यथोपजोषं सवर् जनि ब ड भारत ॥२०॥
वने काि ज्जले काि त्काि े ँमसु चाङ्गनाः ।
यथादे शं यथाूीित िचब डु ः कृ ंणपाथर्योः ॥२१॥
िौपद च सुभिा च वासांःयाभरणािन च ।
ूय छे तां महाहार्िण ीणां ते ःम मदोत्कटे ॥२२॥
काि त्ू ा ननृतु ब
ु ु शु तथापराः ।
जहसु ापरा नायर्ः पपु ान्या वरासवम ् ॥२३॥
रुरुद ु ापराःतऽ ूज नु परःपरम ् ।
मन्ऽयामासुरन्या रहःयािन परःपरम ् ॥२४॥
वेणव
ु ीणामृदङ्गानां मनोज्ञानां च सवर्शः ।
श दे नापूयत
र् े ह ःम त नं सुसमृि मत ् ॥२५॥
तिःमंःतथा वतर्माने कुरुदाशाहर् नन्दनौ ।
समीपे जग्मतुः कंिचद ु े शं सुमनोहरम ् ॥२६॥
तऽ गत्वा महात्मानौ कृ ंणौ परपुरंजयौ ।
महाहार्सनयो राजंःततःतौ संिनषीदतुः ॥२७॥
तऽ पूवव्र् यतीतािन िवबान्तािन रतािन च ।
बहिन
ू कथियत्वा तौ रे माते पाथर्माधवौ ॥२८॥
तऽोपिव ौ मुिदतौ नाकपृ ेऽि नािवव ।
अ यग छ दा िवूो वासुदेवधनंजयौ ॥२९॥
बृह छालूतीकाशः ूत कनकूभः ।
हिरिपङ्गो हिरँमौुः ूमाणायामतः समः ॥३०॥
तरुणािदत्यसंकाशः कृ ंणवासा जटाधरः ।
प पऽाननः िपङ्गःतेजसा ूज्वलिन्नव ॥३१॥
उपसृ ं तु तं कृ ंणौ ॅाजमानं ि जो मम ् ।
अजुन
र् ो वासुदेव तूणमर् त्
ु पत्य तःथतुः ॥३२॥
* * *
२१५. वैशंपायन उवाच
सोऽॄवीदजुन
र् ं चैव वासुदेवं च सात्वतम ् ।
लोकूवीरौ ित न्तौ खाण्डवःय समीपतः ॥०१॥
ॄा णो बहभो
ु ािःम भु जेऽपिरिमतं सदा ।
िभक्षे वांणयपाथ वामेकां तृि ं ूय छताम ् ॥०२॥

www.swargarohan.org
Mahabharata - 480 - Adi Parva

एवमु ौ तमॄूतां ततःतौ कृ ंणपाण्डवौ ।


केनान्नेन भवांःतृप्ये ःयान्नःय यतावहे ॥०३॥
एवमु ः स भगवानॄवी ावुभौ ततः ।
भाषमाणौ तदा वीरौ िकमन्नं िबयतािमित ॥०४॥
नाहमन्नं बुभक्ष
ु े वै पावकं मां िनबोधतम ् ।
यदन्नमनु पं मे त व
ु ां संूय छतम ् ॥०५॥
इदिमन्िः सदा दावं खाण्डवं पिररक्षित ।
तं न शक्नोम्यहं दग्धुं रआयमाणं महात्मना ॥०६॥
वसत्यऽ सखा तःय तक्षकः पन्नगः सदा ।
सगणःतत्कृ ते दावं पिररक्षित वळभृत ् ॥०७॥
तऽ भूतान्यनेकािन रआयन्ते ःम ूसङ्गतः ।
तं िदधक्षुनर् शक्नोिम दग्धुं शबःय तेजसा ॥०८॥
स मां ूज्विलतं दृं वा मेघाम्भोिभः ूवषर्ित ।
ततो दग्धुं न शक्नोिम िदधक्षुदार्वमीिप्सतम ् ॥०९॥
स युवा यां सहाया याम िव यां समागतः ।
दहे यं खाण्डवं दावमेतदन्नं वृतं मया ॥१०॥
युवां द
ु कधाराःता भूतािन च समन्ततः ।
उ मा िवदो सम्यक्सवर्तो वारियंयथः ॥११॥
एवमु े ूत्युवाच बीभत्सुजार्तवेदसम ् ।
िदधक्षुं खाण्डवं दावमकामःय शतबतोः ॥१२॥
उ मा ािण मे सिन्त िदव्यािन च बहिन
ू च ।
यैरहं शक्नुयां यो मिप
ु वळधरान्बहन
ू ् ॥१३॥
धनुम नािःत भगवन्बाहवीयण
ु संिमतम ् ।
कुवर्तः समरे य ं वेगं यि षहे त मे ॥१४॥
शरै मेऽथ बहिभरक्षयै
ु ः िक्षूमःयतः ।
न िह वोढंु रथः श ः शरान्मम यथेिप्सतान ् ॥१५॥
अ ां िदव्यािन छे यं पाण्डु रान्वातरं हसः ।
रथं च मेघिनघ षं सूयू
र् ितमतेजसम ् ॥१६॥
तथा कृ ंणःय वीयण नायुधं िव ते समम ् ।
येन नागािन्पशाचां िनहन्यान्माधवो रणे ॥१७॥
उपायं कमर्णः िस ौ भगवन्व ु महर् िस ।
िनवारयेयं येनेन्िं वषर्माणं महावने ॥१८॥

www.swargarohan.org
Mahabharata - 481 - Adi Parva

पौरुषेण तु यत्काय तत्कतार्रौ ःव पावक ।


करणािन समथार्िन भगवन्दातुमहर् िस ॥१९॥
* * *
२१६. वैशंपायन उवाच
एवमु ःतु भगवान्धूमकेतुहुर् ताशनः ।
िचन्तयामास वरुणं लोकपालं िददृक्षया ।
आिदत्यमुदके दे वं िनवसन्तं जले रम ् ॥०१॥
स च ति चिन्ततं ज्ञात्वा दशर्यामास पावकम ् ।
तमॄवी मक
ू े तुः ूितपूज्य जले रम ् ।
चतुथ लोकपालानां रिक्षतारं महे रम ् ॥०२॥
सोमेन राज्ञा य ं धनु व
ै ेषुधी च ते ।
तत्ूय छोभयं शीयं रथं च किपलक्षणम ् ॥०३॥
काय िह सुमहत्पाथ गाण्ड वेन किरंयित ।
चबेण वासुदेव तन्मदथ ूद यताम ् ।
ददानीत्येव वरुणः पावकं ूत्यभाषत ॥०४॥
ततोऽ तं
ु महावीय यशःक ितर्िववधर्नम ् ।
सवर्श रै नाधृंयं सवर्श ूमािथ च ।
सवार्युधमहामाऽं परसेनाूधषर्णम ् ॥०५॥
एकं शतसहॐेण संिमतं रा वधर्नम ् ।
िचऽमु चावचैवण
र् ः शोिभतं आणमोणम ् ॥०६॥
दे वदानवगन्धवः पूिजतं शा तीः समाः ।
ूादा ै धनुर ं तदक्ष यौ च महे षध
ु ी ॥०७॥
रथं च िदव्या युजं किपूवरकेतनम ् ।
उपेतं राजतैर ैगार्न्धवहममािलिभः ।
पाण्डु राॅूतीकाशैमन
र् ोवायुसमैजव
र् े ॥०८॥
सव पकरणैयुर् मज यं दे वदानवैः ।
भानुमन्तं महाघोषं सवर्भत
ू मनोहरम ् ॥०९॥
ससजर् यत्ःवतपसा भौवनो भुवनूभुः ।
ूजापितरिनदँयं यःय पं रवेिरव ॥१०॥
यं ःम सोमः समारु दानवानजयत्ूभुः ।
नगमेघूतीकाशं ज्वलन्तिमव च िौया ॥११॥
आिौता तं रथौे ं शबायुधसमा शुभा ।

www.swargarohan.org
Mahabharata - 482 - Adi Parva

तापनीया सुरुिचरा वजयि रनु मा ॥१२॥


तःयां तु वानरो िदव्यः िसंहशादर् ल
ू लक्षणः ।
िवनदर् िन्नव तऽःथः संिःथतो मू न्यर्शोभत ॥१३॥
वजे भूतािन तऽासिन्विवधािन महािन्त च ।
नादे न िरपुसन्
ै यानां येषां संज्ञा ूणँयित ॥१४॥
स तं नानापताकािभः शोिभतं रथमु मम ् ।
ूदिक्षणमुपावृत्य दै वते यः ूणम्य च ॥१५॥
संन ः कवची ख गी ब गोधाङ्गुिलऽवान ् ।
आरुरोह रथं पाथ िवमानं सुकृती यथा ॥१६॥
त च िदव्यं धनुःौे ं ॄ णा िनिमर्तं पुरा ।
गाण्ड वमुपसंग ृ बभूव मुिदतोऽजुन
र् ः ॥१७॥
हताशनं
ु नमःकृ त्य ततःतदिप वीयर्वान ् ।
जमाह बलमाःथाय ज्यया च युयुजे धनुः ॥१८॥
मौव्या तु युज्यमानायां बिलना पाण्डवेन ह ।
येऽशृण्वन्कूिजतं तऽ तेषां वै व्यिथतं मनः ॥१९॥
ल वा रथं धनु व
ै तथाक्ष यौ महे षुधी ।
बभूव क यः कौन्तेयः ू ः सा कमर्िण ॥२०॥
वळनाभं तत बं ददौ कृ ंणाय पावकः ।
आग्नेयम ं दियतं स च क योऽभव दा ॥२१॥
अॄवीत्पावक न
ै मेतेन मधुसद
ू न ।
अमानुषानिप रणे िवजेंयिस न संशयः ॥२२॥
अनेन त्वं मनुंयाणां दे वानामिप चाहवे ।
रक्षःिपशाचदै त्यानां नागानां चािधकः सदा ।
भिवंयिस न संदेहः ूवरािरिनबहर् णे ॥२३॥
िक्ष ं िक्ष ं रणे चैत वया माधव शऽुषु ।
हत्वाूितहतं सं ये पािणमेंयित ते पुनः ॥२४॥
वरुण ददौ तःमै गदामशिनिनःःवनाम ् ।
दै त्यान्तकरणीं घोरां नाम्ना कौमोदक ं हरे ः ॥२५॥
ततः पावकमॄूतां ू ौ कृ ंणपाण्डवौ ।
कृ ता ौ श संपन्नौ रिथनौ विजनाविप ॥२६॥
क यौ ःवो भगवन्यो मिप
ु सवः सुरासुरैः ।
िकं पुनवर्िळणैकेन पन्नगाथ युयुत्सुना ॥२७॥

www.swargarohan.org
Mahabharata - 483 - Adi Parva

अजुन
र् उवाच
चबम ं च वांणयो िवसृजन्युिध वीयर्वान ् ।
िऽषु लोकेषु तन्नािःत यन्न जीयाज्जनादर् नः ॥२८॥
गाण्ड वं धनुरादाय तथाक्ष यौ महे षुधी ।
अहमप्युत्सहे लोकािन्वजेतुं युिध पावक ॥२९॥
सवर्तः पिरवायनं दावेन महता ूभो ।
कामं संूज्वला व
ै क यौ ःवः सा कमर्िण ॥३०॥
वैशंपायन उवाच
एवमु ः स भगवान्दाशाहणाजुन
र् ेन च ।
तैजसं पमाःथाय दावं दग्धुं ूचबमे ॥३१॥
सवर्तः पिरवायार्थ स ािचर्ज्वर्लनःतदा ।
ददाह खाण्डवं बु ो युगान्तिमव दशर्यन ् ॥३२॥
पिरगृ समािव ःत नं भरतषर्भ ।
मेघःतिनतिनघ षं सवर्भत
ू ािन िनदर् हन ् ॥३३॥
द तःतःय िवबभौ पं दावःय भारत ।
मेरोिरव नगेन्िःय का चनःय महा त
ु ेः ॥३४॥
* * *
२१७. वैशंपायन उवाच
तौ रथा यां नरव्यायौ दावःयोभयतः िःथतौ ।
िदक्षु सवार्सु भूतानां चबाते कदनं महत ् ॥०१॥
यऽ यऽ िह दृँयन्ते ूािणनः खाण्डवालयाः ।
पलायन्तःतऽ तऽ तौ वीरौ पयर्धावताम ् ॥०२॥
िछिं िह न ूपँयिन्त रथयोराशुिवबमात ् ।
आिव ािवव दृँयेते रिथनौ तौ रथो मौ ॥०३॥
खाण्डवे द माने तु भूतान्यथ सहॐशः ।
उत्पेतुभरवान्नादािन्वनदन्तो िदशो दश ॥०४॥
दग्धैकदे शा बहवो िन ा तथापरे ।
ःफुिटताक्षा िवशीणार् िवप्लुता िवचेतसः ॥०५॥
समािलङ्ग्य सुतानन्ये िपतॄन्मातॄंःतथापरे ।
त्य ुं न शेकुः ःनेहेन तथैव िनधनं गताः ॥०६॥
िवकृ तैदर्शन
र् ैरन्ये समुत्पेतुः सहॐशः ।
तऽ तऽ िवघूणन्र् तः पुनरग्नौ ूपेिदरे ॥०७॥

www.swargarohan.org
Mahabharata - 484 - Adi Parva

दग्धपक्षािक्षचरणा िवचे न्तो मह तले ।


तऽ तऽ ःम दृँयन्ते िवनँयन्तः शर िरणः ॥०८॥
जलःथानेषु सवषु क्वा यमानेषु भारत ।
गतस वाः ःम दृँयन्ते कूमर्मत्ःयाः सहॐशः ॥०९॥
शर रै ः संूद ै दे हवन्त इवाग्नयः ।
अदृँयन्त वने तिःमन्ूािणनः ूाणसंक्षये ॥१०॥
तांःतथोत्पततः पाथर्ः शरै ः संिछ खण्डशः ।
द प्यमाने ततः ूाःयत्ूहसन्कृ ंणवत्मर्िन ॥११॥
ते शरािचतसवार्ङ्गा िवनदन्तो महारवान ् ।
ऊ वर्मत्
ु पत्य वेगेन िनपेतुः पावके पुनः ॥१२॥
शरै र याहतानां च द तां च वनौकसाम ् ।
िवरावः ौूयते ह ःम समुिःयेव म यतः ॥१३॥
व े ािप ू ःय खमुत्पेतुमह
र् ािचर्षः ।
जनयामासुरु े गं सुमहान्तं िदवौकसाम ् ॥१४॥
ततो जग्मुमह
र् ात्मानः सवर् एव िदवौकसः ।
शरणं दे वराजानं सहॐाक्षं पुरंदरम ् ॥१५॥
दे वा ऊचुः
िकं िन्वमे मानवाः सव द न्ते कृ ंणवत्मर्ना ।
कि चन्न संक्षयः ूा ो लोकानाममरे र ॥१६॥
वैशंपायन उवाच
त त्वा वृऽहा ते यः ःवयमेवान्ववेआय च ।
खाण्डवःय िवमोक्षाथ ूययौ हिरवाहनः ॥१७॥
महता मेघजालेन नाना पेण वळभृत ् ।
आकाशं समवःतीयर् ूववषर् सुरे रः ॥१८॥
ततोऽक्षमाऽा िवसृजन्धाराः शतसहॐशः ।
अ यवषर्त्सहॐाक्षः पावकं खाण्डवं ूित ॥१९॥
असंूा ाःतु ता धाराःतेजसा जातवेदसः ।
ख एव समशुंयन्त न काि त्पावकं गताः ॥२०॥
ततो नमुिचहा बु ो भृशमिचर्ंमतःतदा ।
पुनरे वा यवषर् मम्भः ूिवसृजन्बहु ॥२१॥
अिचर्धार्रािभसंब ं धूमिव त्
ु समाकुलम ् ।
बभूव त नं घोरं ःतनिय ुसघोषवत ् ॥२२॥

www.swargarohan.org
Mahabharata - 485 - Adi Parva

* * *
२१८. वैशंपायन उवाच
तःयािभवषर्तो वािर पाण्डवः ूत्यवारयत ् ।
शरवषण बीभत्सुरु मा ािण दशर्यन ् ॥०१॥
शरै ः समन्ततः सव खाण्डवं चािप पाण्डवः ।
छादयामास त षर्मपकृ ंय ततो वनात ् ॥०२॥
न च ःम िकंिच छक्नोित भूतं िन िरतुं ततः ।
संछा माने खगमैरःयता सव्यसािचना ॥०३॥
तक्षकःतु न तऽासीत्सपर्राजो महाबलः ।
द माने वने तिःमन्कुरुक्षेऽेऽभव दा ॥०४॥
अ सेनःतु तऽासी क्षकःय सुतो बली ।
स य मकरो ीों मोक्षाथ हव्यवाहनात ् ॥०५॥
न शशाक िविनगर्न्तुं कौन्तेयशरपीिडतः ।
मोक्षयामास तं माता िनगीयर् भुजगात्मजा ॥०६॥
तःय पूव िशरो मःतं पु छमःय िनगीयर्ते ।
ऊ वर्माचबमे सा तु पन्नगी पुऽगृि नी ॥०७॥
तःयाःतीआणेन भ लेन पृथुधारे ण पाण्डवः ।
िशरि छे द ग छन्त्याःतामपँयत्सुरे रः ॥०८॥
तं मुमोचियषुवळ
र् ी वातवषण पाण्डवम ् ।
मोहयामास तत्कालम सेनःत्वमु यत ॥०९॥
तां च मायां तदा दृं वा घोरां नागेन वि चतः ।
ि धा िऽधा च िच छे द खगतानेव भारत ॥१०॥
शशाप तं च संबु ो बीभत्सुिजर् गािमनम ् ।
पावको वासुदेव अूित ो भवेिदित ॥११॥
ततो िजंणुः सहॐाक्षं खं िवतत्येषुिभः िशतैः ।
योधयामास संबु ो व चनां तामनुःमरन ् ॥१२॥
दे वराडिप तं दृं वा संर धिमव फ गुनम ् ।
ःवम मसृज ं य तानािखलं नभः ॥१३॥
ततो वायुमह
र् ाघोषः क्षोभयन्सवर्सागरान ् ।
िवयत्ःथोऽजनयन्मेघा जलधारामुचोऽऽकुलान ् ॥१४॥
ति घाताथर्मसृजदजुन
र् ोऽप्य मु मम ् ।
वायव्यमेवािभमन् य ूितपि िवशारदः ॥१५॥

www.swargarohan.org
Mahabharata - 486 - Adi Parva

तेनेन्िाशिनमेघानां वीय जःति नािशतम ् ।


जलधारा ताः शोषं जग्मुनशु िव त
ु ः ॥१६॥
क्षणेन चाभव व्योम संूशान्तरजःतमः ।
सुखशीतािनलगुणं ूकृ ितःथाकर्मण्डलम ् ॥१७॥
िनंूतीकार हतभु
ु िग्विवधाकृ ितः ।
ूजज्वालातुलािचर्ंमान्ःवनादै ः पूरय जगत ् ॥१८॥
कृ ंणा यां रिक्षतं दृं वा तं च दावमहं कृताः ।
समुत्पेतुरथाकाशं सुपणार् ाः पतिऽणः ॥१९॥
गरुडा वळसदृशैः पक्षतुण्डनखैःतथा ।
ूहतुक
र् ामाः संपेतुराकाशात्कृ ंणपाण्डवौ ॥२०॥
तथैवोरगसंघाताः पाण्डवःय समीपतः ।
उत्सृजन्तो िवषं घोरं िन ेरुज्वर्िलताननाः ॥२१॥
तां कतर् शरै ः पाथर्ः सरोषान्दृँय खेचरान ् ।
िववशा ापतन्द ं दे हाभावाय पावकम ् ॥२२॥
ततः सुराः सगन्धवार् यक्षराक्षसपन्नगाः ।
उत्पेतुनार्दमतुलमुत्सृजन्तो रणािथर्णः ॥२३॥
अयःकणपचबाँमभुशुण् यु तबाहवः ।
कृ ंणपाथ िजघांसन्तः बोधसंमिू छर् तौजसः ॥२४॥
तेषामिभव्याहरतां श वष च मु चताम ् ।
ूममाथो माङ्गािन बीभत्सुिनर्िशतैः शरै ः ॥२५॥
कृ ंण सुमहातेजा बेणािरिनहा तदा ।
दै त्यदानवसंघानां चकार कदनं महत ् ॥२६॥
अथापरे शरै िवर् ा बवेगेिरताःतदा ।
वेलािमव समासा व्याित न्त महौजसः ॥२७॥
ततः शबोऽिभसंबु ि दशानां महे रः ।
पाण्डु रं गजमाःथाय तावुभौ समिभिवत ् ॥२८॥
अशिनं गृ तरसा वळम मवासृजत ् ।
हतावेतािवित ूाह सुरानसुरसूदनः ॥२९॥
ततः समु तां दृं वा दे वेन्िे ण महाशिनम ् ।
जगृहु ः सवर्श ािण ःवािन ःवािन सुराःतदा ॥३०॥
कालदण्डं यमो राजा िशिबकां च धने रः ।
पाशं च वरुणःतऽ िवचबं च तथा िशवः ॥३१॥

www.swargarohan.org
Mahabharata - 487 - Adi Parva

ओषधीद प्यमाना जगृहातेऽि नाविप ।


जगृहे च धनुधार्ता मुसलं च जयःतथा ॥३२॥
पवर्तं चािप जमाह बु ःत्व ा महाबलः ।
अंशःतु शि ं जमाह मृत्युदवः पर धम ् ॥३३॥
ूगृ पिरघं घोरं िवचचारायर्मा अिप ।
िमऽ क्षुरपयर्न्तं चबं गृ व्यित त ॥३४॥
पूषा भग संबु ः सिवता च िवशां पते ।
आ कामुक
र् िनि श
ं ाः कृ ंणपाथार्विभिताः
ु ॥३५॥
रुिा वसव व
ै मरुत महाबलाः ।
िव ेदेवाःतथा सा या द प्यमानाः ःवतेजसा ॥३६॥
एते चान्ये च बहवो दे वाःतौ पुरुषो मौ ।
कृ ंणपाथ िजघांसन्तः ूतीयुिवर्िवधायुधाः ॥३७॥
तऽा तान्यदृँयन्त
ु िनिम ािन महाहवे ।
युगान्तसम पािण भूतोत्सादाय भारत ॥३८॥
तथा तु दृं वा संर धं शबं दे वैः सहा युतौ ।
अभीतौ युिध दधर्
ु ष तःथतुः सज्जकामुक
र् ौ ॥३९॥
आगतां व
ै तान्दृं वा दे वानेकैकशःततः ।
न्यवारयेतां संबु ौ बाणैवळ
र् ोपमैःतदा ॥४०॥
असकृ ग्नसंक पाः सुरा बहशः
ु कृ ताः ।
भयािणं पिरत्यज्य शबमेवािभिशिौयुः ॥४१॥
दृं वा िनवािरतान्दे वान्माधवेनाजुन
र् ेन च ।
आ यर्मगमंःतऽ मुनयो िदिव िवि ताः ॥४२॥
शब ािप तयोव यर्मप
ु ल यासकृ िणे ।
बभूव परमूीतो भूय त
ै ावयोधयत ् ॥४३॥
ततोऽँमवष सुमह व्यसृजत्पाकशासनः ।
भूय एव तदा वीय िजज्ञासुः सव्यसािचनः ।
त छरै रजुन
र् ो वष ूितज नेऽत्यमषर्णः ॥४४॥
िवफलं िबयमाणं तत्संूेआय च शतबतुः ।
भूयः संवधर्यामास त ष दे वराडथ ॥४५॥
सोऽँमवष महावेगिै रषुिभः पाकशासिनः ।
िवलयं गमयामास हषर्यिन्पतरं तदा ॥४६॥
समुत्पा य तु पािण यां मन्दराि छखरं महत ् ।

www.swargarohan.org
Mahabharata - 488 - Adi Parva

सिमं
ु व्यसृज छबो िजघांसःु पाण्डु नन्दनम ् ॥४७॥
ततोऽजुन
र् ो वेगवि ज्वर्िलतामैरिज गैः ।
बाणैिवर् वंसयामास िगरे ः शृङ्गं सहॐधा ॥४८॥
िगरे िवर्शीयर्माणःय तःय पं तदा बभौ ।
साकर्चन्िमहःयेव नभसः ूिवशीयर्तः ॥४९॥
तेनावाक्पतता दावे शैलेन महता भृशम ् ।
भूय एव हताःतऽ ूािणनः खाण्डवालयाः ॥५०॥
* * *
२१९. वैशंपायन उवाच
तथा शैलिनपातेन भीिषताः खाण्डवालयाः ।
दानवा राक्षसा नागाःतरआवृक्षवनौकसः ।
ि पाः ूिभन्नाः शादर् ल
ू ाः िसंहाः केसिरणःतथा ॥०१॥
मृगा मिहषा व
ै शतशः पिक्षणःतथा ।
समुि ग्ना िवससृपुःतथान्या भूतजातयः ॥०२॥
तं दावं समुद क्षन्तः कृ ंणौ चा यु तायुधौ ।
उत्पातनादश दे न संऽािसत इवाभवन ् ॥०३॥
ःवतेजोभाःवरं चबमुत्ससजर् जनादर् नः ।
तेन ता जातयः क्षुिाः सदानविनशाचराः ।
िनकृ ाः शतशः सवार् िनपेतुरनलं क्षणात ् ॥०४॥
अदृँयुाक्षसाःतऽ कृ ंणचबिवदािरताः ।
वसारुिधरसंप ृ ाः सं यायािमव तोयदाः ॥०५॥
िपशाचान्पिक्षणो नागान्पशूं ािप सहॐशः ।
िन नं रित वांणयः कालव ऽ भारत ॥०६॥
िक्ष ं िक्ष ं िह त चबं कृ ंणःयािमऽघाितनः ।
हत्वानेकािन स वािन पािणमेित पुनः पुनः ॥०७॥
तथा तु िन नतःतःय सवर्स वािन भारत ।
बभूव पमत्युमं सवर्भत
ू ात्मनःतदा ॥०८॥
समेतानां च दे वानां दानवानां च सवर्शः ।
िवजेता नाभवत्कि त्कृ ंणपाण्डवयोमृध
र् े ॥०९॥
तयोबर्लात्पिरऽातुं तं दावं तु यदा सुराः ।
नाशक्नुव शमियतुं तदाभूवन्परा ुखाः ॥१०॥
शतबतु संूेआय िवमुखान्दे वतागणान ् ।

www.swargarohan.org
Mahabharata - 489 - Adi Parva

बभूवाविःथतः ूीतः ूशंसन्कृ ंणपाण्डवौ ॥११॥


िनवृ ेषु तु दे वेषु वागुवाचाशर िरणी ।
शतबतुमिभूेआय महागम्भीरिनःःवना ॥१२॥
न ते सखा संिनिहतःतक्षकः पन्नगो मः ।
दाहकाले खाण्डवःय कुरुक्षेऽं गतो सौ ॥१३॥
न च शक्यौ त्वया जेतुं यु े ऽिःमन्समविःथतौ ।
वासुदेवाजुन
र् ौ शब िनबोधेदं वचो मम ॥१४॥
नरनारायणौ दे वौ तावेतौ िवौुतौ िदिव ।
भवानप्यिभजानाित य य यत्पराबमौ ॥१५॥
नैतौ शक्यौ दराधष
ु िवजेतुमिजतौ युिध ।
अिप सवषु लोकेषु पुराणावृिषस मौ ॥१६॥
पूजनीयतमावेताविप सवः सुरासुरैः ।
सयक्षरक्षोगन्धवर्नरिकंनरपन्नगैः ॥१७॥
तःमािदतः सुरैः साध गन्तुमहर् िस वासव ।
िद ं चाप्यनुपँयैतत्खाण्डवःय िवनाशनम ् ॥१८॥
इित वाचमिभौुत्य त यिमत्यमरे रः ।
कोपामष समुत्सृज्य संूतःथे िदवं तदा ॥१९॥
तं ूिःथतं महात्मानं समवेआय िदवौकसः ।
त्विरताः सिहता राजन्ननुजग्मुः शतबतुम ् ॥२०॥
दे वराजं तदा यान्तं सह दे वैरुद आय तु ।
वासुदेवाजुन
र् ौ वीरौ िसंहनादं िवनेदतुः ॥२१॥
दे वराजे गते राजन्ू ौ कृ ंणपाण्डवौ ।
िनिवर्शङ्कं पुनदार्वं दाहयामासतुःतदा ॥२२॥
स मारुत इवाॅािण नाशियत्वाजुन
र् ः सुरान ् ।
व्यधम छरसंपातैः ूािणनः खाण्डवालयान ् ॥२३॥
न च ःम िकंिच छक्नोित भूतं िन िरतुं ततः ।
संिछ मानिमषुिभरःयता सव्यसािचना ॥२४॥
नाशकंःतऽ भूतािन महान्त्यिप रणेऽजुन
र् म ् ।
िनर िक्षतुममोघेषुं किरंयिन्त कुतो रणम ् ॥२५॥
शतेनैकं च िवव्याध शतं चैकेन पिऽणा ।
व्यसवःतेऽपतन्नग्नौ साक्षात्कालहता इव ॥२६॥
न चालभन्त ते शमर् रोधःसु िवषमेषु च ।

www.swargarohan.org
Mahabharata - 490 - Adi Parva

िपतृदेविनवासेषु संताप ाप्यजायत ॥२७॥


भूतसंघसहॐा द ना बुमर्हाःवनम ् ।
रुरुवुवार्रणा व
ै तथैव मृगपिक्षणः ।
तेन श दे न िवऽेसग
ु ङ्
र् गोदिधचरा झषाः ॥२८॥
न जुन
र् ं महाबाहंु नािप कृ ंणं महाबलम ् ।
िनर िक्षतुं वै शक्नोित कि ो ंु कुतः पुनः ॥२९॥
एकायनगता येऽिप िनंपतन्त्यऽ केचन ।
राक्षसान्दानवान्नागा ज ने चबेण तान्हिरः ॥३०॥
ते िविभन्निशरोदे हा बवेगा तासवः ।
पेतुराःये महाकाया द ःय वसुरेतसः ॥३१॥
स मांसरुिधरौघै मेदौघै समीिरतः ।
उपयार्काशगो वि िवर्धूमः समदृँयत ॥३२॥
द ाक्षो द िज द व्या महाननः ।
द ो वर्केशः िपङ्गाक्षः िपबन्ूाणभृतां वसाम ् ॥३३॥
तां स कृ ंणाजुन
र् कृ तां सुधां ूाप्य हताशनः
ु ।
बभूव मुिदतःतृ ः परां िनवृिर् तमागतः ॥३४॥
अथासुरं मयं नाम तक्षकःय िनवेशनात ् ।
िवूिवन्तं सहसा ददशर् मधुसद
ू नः ॥३५॥
तमिग्नः ूाथर्यामास िदधक्षुवार्तसारिथः ।
दे हवान्वै जट भूत्वा नदं जलदो यथा ।
िजघांसव
ु ार्सद
ु ेव चबमु म्य िवि तः ॥३६॥
स चबमु तं दृं वा िदधक्षुं च हताशनम
ु ् ।
अिभधावाजुन
र् ेत्येवं मय ब
ु ोश भारत ॥३७॥
तःय भीतःवनं ौुत्वा मा भैिरित धनंजयः ।
ूत्युवाच मयं पाथ जीवयिन्नव भारत ॥३८॥
तं पाथनाभये द े नमुचेॅार्तरं मयम ् ।
न हन्तुमै छ ाशाहर् ः पावको न ददाह च ॥३९॥
तिःमन्वने द माने षडिग्ननर् ददाह च ।
अ सेनं मयं चािप चतुरः शाङ्गर्कािनित ॥४०॥
* * *
२२०. जनमेजय उवाच
िकमथ शाङ्गर्कानिग्ननर् ददाह तथागते ।

www.swargarohan.org
Mahabharata - 491 - Adi Parva

तिःमन्वने द माने ॄ न्नेत दाशु मे ॥०१॥


अदाहे सेनःय दानवःय मयःय च ।
कारणं क ितर्तं ॄ शाङ्गर्कानां न क ितर्तम ् ॥०२॥
तदे तद तं
ु ॄ शाङ्गार्नामिवनाशनम ् ।
क तर्यःवािग्नसंमद कथं ते न िवनािशताः ॥०३॥
वैशंपायन उवाच
यदथ शाङ्गर्कानिग्ननर् ददाह तथागते ।
त े सव यथावृ ं कथियंयािम भारत ॥०४॥
धमर्ज्ञानां मु यतमःतपःवी संिशतोतः ।
आसीन्महिषर्ः ौुतवान्मन्दपाल इित ौुतः ॥०५॥
स मागर्मािःथतो राजन्नृषीणामू वर्रेतसाम ् ।
ःवा यायवान्धमर्रतःतपःवी िविजतेिन्ियः ॥०६॥
स गत्वा तपसः पारं दे हमुत्सृज्य भारत ।
जगाम िपतृलोकाय न लेभे तऽ तत्फलम ् ॥०७॥
स लोकानफलान्दृं वा तपसा िनिजर्तानिप ।
पू छ धमर्राजःय समीपःथािन्दवौकसः ॥०८॥
िकमथर्मावृता लोका ममैते तपसािजर्ताः ।
िकं मया न कृ तं तऽ यःयेदं कमर्णः फलम ् ॥०९॥
तऽाहं तत्किरंयािम यदथर्िमदमावृतम ् ।
फलमेतःय तपसः कथय वं िदवौकसः ॥१०॥
दे वा ऊचुः
ऋिणनो मानवा ॄ जायन्ते येन ृ
त छणु ।
िबयािभॄर् चयण ूजया च न संशयः ॥११॥
तदपािबयते सव यज्ञेन तपसा सुतैः ।
तपःवी यज्ञकृ चािस न तु ते िव ते ूजा ॥१२॥
त इमे ूसवःयाथ तव लोकाः समावृताः ।
ूजायःव ततो लोकानुपभो ािस शा तान ् ॥१३॥
पुन्नाम्नो नरकात्पुऽ ातीित िपतरं मुने ।
तःमादपत्यसंताने यतःव ि जस म ॥१४॥
वैशंपायन उवाच
त त्वा मन्दपालःतु तेषां वाक्यं िदवौकसाम ् ।
क्व नु शीयमपत्यं ःया हलं
ु चेत्यिचन्तयत ् ॥१५॥

www.swargarohan.org
Mahabharata - 492 - Adi Parva

स िचन्तयन्न यग छ हलूसवान्खगान
ु ् ।
शािङ्गर्कां शाङ्गर्को भूत्वा जिरतां समुपेियवान ् ॥१६॥
तःयां पुऽानजनय चतुरो ॄ वािदनः ।
तानपाःय स तऽैव जगाम लिपतां ूित ।
बालान्सुतानण्डगतान्माऽा सह मुिनवर्ने ॥१७॥
तिःमन्गते महाभागे लिपतां ूित भारत ।
अपत्यःनेहसंिवग्ना जिरता ब िचन्तयत ् ॥१८॥
तेन त्य ानसंत्याज्यानृषीनण्डगतान्वने ।
नाजहत्पुऽकानातार् जिरता खाण्डवे नृप ।
बभार चैतान्संजातान्ःववृ या ःनेहिवक्लवा ॥१९॥
ततोऽिग्नं खाण्डवं दग्धुमायान्तं दृ वानृिषः ।
मन्दपाल रं ःतिःमन्वने लिपतया सह ॥२०॥
तं संक पं िविदत्वाःय ज्ञात्वा पुऽां बालकान ् ।
सोऽिभतु ाव िवूिषर्ॄार् णो जातवेदसम ् ।
पुऽान्पिरदद तो लोकपालं महौजसम ् ॥२१॥
मन्दपाल उवाच
त्वमग्ने सवर्देवानां मुखं त्वमिस हव्यवा ।
त्वमन्तः सवर्भत
ू ानां गूढ रिस पावक ॥२२॥
त्वामेकमाहःु कवयःत्वामाहिु िवधं पुनः ।
त्वाम धा क पियत्वा यज्ञवाहमक पयन ् ॥२३॥
त्वया सृ िमदं िव ं वदिन्त परमषर्यः ।
त्वदृते िह जगत्कृ त्ःनं स ो न ःया ताशन
ु ॥२४॥
तु यं कृ त्वा नमो िवूाः ःवकमर्िविजतां गितम ् ।
ग छिन्त सह प ीिभः सुतैरिप च शा तीम ् ॥२५॥
त्वामग्ने जलदानाहःु खे िवष ान्सिव त
ु ः ।
दहिन्त सवर्भत
ू ािन त्व ो िनंबम्य हायनाः ॥२६॥
जातवेदःतवैवेयं िव सृि मर्हा त
ु े ।
तवैव कमर् िविहतं भूतं सव चराचरम ् ॥२७॥
त्वयापो िविहताः पूव त्विय सवर्िमदं जगत ् ।
त्विय हव्यं च कव्यं च यथावत्संूिति तम ् ॥२८॥
अग्ने त्वमेव ज्वलनःत्वं धाता त्वं बृहःपितः ।
त्वमि नौ यमौ िमऽः सोमःत्वमिस चािनलः ॥२९॥

www.swargarohan.org
Mahabharata - 493 - Adi Parva

वैशंपायन उवाच
एवं ःतुतःततःतेन मन्दपालेन पावकः ।
तुतोष तःय नृपते मुनेरिमततेजसः ।
उवाच चैनं ूीतात्मा िकिम ं करवािण ते ॥३०॥
तमॄवीन्मन्दपालः ूा जिलहर् व्यवाहनम ् ।
ूदहन्खाण्डवं दावं मम पुऽािन्वसजर्य ॥३१॥
तथेित तत्ूितौुत्य भगवान्हव्यवाहनः ।
खाण्डवे तेन कालेन ूजज्वाल िदधक्षया ॥३२॥
* * *
२२१. वैशंपायन उवाच
ततः ूज्विलते शुबे शाङ्गर्काःते सुदःिखताः
ु ।
व्यिथताः परमोि ग्ना नािधजग्मुः परायणम ् ॥०१॥
िनशाम्य पुऽकान्बालान्माता तेषां तपिःवनी ।
जिरता दःखसं
ु त ा िवललाप नरे र ॥०२॥
अयमिग्नदर्हन्कक्षिमत आयाित भीषणः ।
जगत्संद पयन्भीमो मम दःखिववधर्
ु नः ॥०३॥
इमे च मां कषर्यिन्त िशशवो मन्दचेतसः ।
अबहार् रणैह नाः पूवषां नः परायणम ् ।
ऽासयं ायमायाित लेिलहानो मह रुहान ् ॥०४॥
अशि म वा च सुता न श ाः सरणे मम ।
आदाय च न श ािःम पुऽान्सिरतुमन्यतः ॥०५॥
न च त्य ु महं श ा दयं दयतीव
ू मे ।
कं नु ज ामहं पुऽं कमादाय ोजाम्यहम ् ॥०६॥
िकं नु मे ःयात्कृ तं कृ त्वा मन्य वं पुऽकाः कथम ् ।
िचन्तयाना िवमोक्षं वो नािधग छािम िकंचन ।
छादियत्वा च वो गाऽैः किरंये मरणं सह ॥०७॥
जिरतारौ कुलं ह दं ज्ये त्वेन ूिति तम ् ।
सािरसृक्वः ूजायेत िपतॄणां कुलवधर्नः ॥०८॥
ःतम्बिमऽःतपः कुयार् िोणो ॄ िवद ु मः ।
इत्येवमुक्त्वा ूययौ िपता वो िनघृण
र् ः पुरा ॥०९॥
कमुपादाय शक्येत गन्तुं कःयापद ु मा ।
िकं नु कृ त्वा कृ तं काय भवेिदित च िव ला ॥१०॥

www.swargarohan.org
Mahabharata - 494 - Adi Parva

नापँयत्ःविधया मोक्षं ःवसुतानां तदानलात ् ।


एवं ॄुवन्तीं शाङ्गार्ःते ूत्यूचुरथ मातरम ् ॥११॥
ःनेहमुत्सृज्य मातःत्वं पत यऽ न हव्यवा ।
अःमासु िह िवन ेषु भिवतारः सुताःतव ।
त्विय मातिवर्न ायां न नः ःयात्कुलसंतितः ॥१२॥
अन्ववेआयैतदभयं
ु क्षमं ःया त्कुलःय नः ।
त ै कतु परः कालो मातरे ष भवे व ॥१३॥
मा वै कुलिवनाशाय ःनेहं काष ः सुतेषु नः ।
न ह दं कमर् मोघं ःया लोककामःय नः िपतुः ॥१४॥
जिरतोवाच
इदमाखोिबर्लं भूमौ वृक्षःयाःय समीपतः ।
तदािवश वं त्विरता व े रऽ न वो भयम ् ॥१५॥
ततोऽहं पांसन
ु ा िछिमिपधाःयािम पुऽकाः ।
एवं ूितकृ तं मन्ये ज्वलतः कृ ंणवत्मर्नः ॥१६॥
तत एंयाम्यतीतेऽग्नौ िवहतु पांसस
ु च
ं यम ् ।
रोचतामेष वोपायो िवमोक्षाय हताशनात
ु ् ॥१७॥
शाङ्गर्का ऊचुः
अबहार्न्मांसभूतान्नः बव्यादाखुिवर्नाशयेत ् ।
पँयमाना भयिमदं न शआयामो िनषेिवतुम ् ॥१८॥
कथमिग्ननर् नो द ात्कथमाखुनर् भक्षयेत ् ।
कथं न ःयाित्पता मोघः कथं माता िीयेत नः ॥१९॥
िबल आखोिवर्नाशः ःयादग्नेराकाशचािरणाम ् ।
अन्ववेआयैतदभयं
ु ौेयान्दाहो न भक्षणम ् ॥२०॥
गिहर् तं मरणं नः ःयादाखुना खादता िबले ।
िश ािद ः पिरत्यागः शर रःय हताशनात
ु ् ॥२१॥
* * *
२२२. जिरतोवाच
अःमाि लािन्नंपिततं ँयेन आखुं जहार तम ् ।
क्षुिं गृह त्वा पादा यां भयं न भिवता ततः ॥०१॥
शाङ्गर्का ऊचुः
न तं तं वयं िव ः ँयेनेनाखुं कथंचन ।
अन्येऽिप भिवतारोऽऽ ते योऽिप भयमेव नः ॥०२॥

www.swargarohan.org
Mahabharata - 495 - Adi Parva

संशयो िग्नराग छे ृ ं वायोिनर्वतर्नम ् ।


मृत्युन िबलवािस यो भवेन्मातरसंशयम ् ॥०३॥
िनःसंशयात्संशियतो मृत्युमार्तिवर्िशंयते ।
चर खे त्वं यथान्यायं पुऽान्वेत्ःयिस शोभनान ् ॥०४॥
जिरतोवाच
अहं वै ँयेनमायान्तमिाक्षं िबलमिन्तकात ् ।
संचरन्तं समादाय जहाराखुं िबला ली ॥०५॥
तं पतन्तमहं ँयेनं त्विरता पृ तोऽन्वगाम ् ।
आिशषोऽःय ूयु जाना हरतो मूषकं िबलात ् ॥०६॥
यो नो े ारमादाय ँयेनराज ूधाविस ।
भव त्वं िदवमाःथाय िनरिमऽो िहरण्मयः ॥०७॥
यदा स भिक्षतःतेन क्षुिधतेन पतिऽणा ।
तदाहं तमनुज्ञाप्य ूत्युपायां गृहान्ूित ॥०८॥
ूिवश वं िबलं पुऽा िवौ धा नािःत वो भयम ् ।
ँयेनेन मम पँयन्त्या त आखुनर् संशयः ॥०९॥
शाङ्गर्का ऊचुः
न िव वै वयं मात र् तमाखुिमतः पुरा ।
अिवज्ञाय न शआयामो िबलमािवशतुं वयम ् ॥१०॥
जिरतोवाच
अहं िह तं ूजानािम तं ँयेनेन मूषकम ् ।
अत एव भयं नािःत िबयतां वचनं मम ॥११॥
शाङ्गर्का ऊचुः
न त्वं िम योपचारे ण मोक्षयेथा भयं महत ् ।
समाकुलेषु ज्ञानेषु न बुि कृ तमेव तत ् ॥१२॥
न चोपकृ तमःमािभनर् चाःमान्वेत्थ ये वयम ् ।
पी यमाना भरःयःमान्का सती के वयं तव ॥१३॥
तरुणी दशर्नीयािस समथार् भतुरर् े षणे ।
अनुग छ ःवभतार्रं पुऽानाप्ःयिस शोभनान ् ॥१४॥
वयमप्यिग्नमािवँय लोकान्ूाप्ःयामहे शुभान ् ।
अथाःमान्न दहे दिग्नरायाःत्वं पुनरे व नः ॥१५॥
वैशंपायन उवाच
एवमु ा ततः शाङ्ग पुऽानुत्सृज्य खाण्डवे ।

www.swargarohan.org
Mahabharata - 496 - Adi Parva

जगाम त्विरता दे शं क्षेममग्नेरनाौयम ् ॥१६॥


ततःतीआणािचर्र यागाज्ज्विलतो हव्यवाहनः ।
यऽ शाङ्गार् बभूवुःते मन्दपालःय पुऽकाः ॥१७॥
ते शाङ्गार् ज्वलनं दृं वा ज्विलतं ःवेन तेजसा ।
जिरतािरःततो वाचं ौावयामास पावकम ् ॥१८॥
* * *
२२३. जिरतािररुवाच
पुरतः कृ लकालःय धीमा जागितर् पूरुषः ।
स कृ लकालं संूाप्य व्यथां नैवैित किहर् िचत ् ॥०१॥
यःतु कृ लमसंूा ं िवचेता नावबु यते ।
स कृ लकाले व्यिथतो न ूजानाित िकंचन ॥०२॥
सािरसृक्व उवाच
धीरःत्वमिस मेधावी ूाणकृ लिमदं च नः ।
शूरः ूाज्ञो बहनां
ू िह भवत्येको न संशयः ॥०३॥
ःतम्बिमऽ उवाच
ज्ये ाता भवित वै ज्ये ो मु चित कृ लतः ।
ज्ये ेन्न ूजानाित कनीयािन्कं किरंयित ॥०४॥
िोण उवाच
िहरण्यरे ताःत्विरतो ज्वलन्नायाित नः क्षयम ् ।
स िज ोऽनलः क्षामो लेिलहानोपसपर्ित ॥०५॥
वैशंपायन उवाच
एवमु ो ॅातृिभःतु जिरतािरिवर्भावसुम ् ।
तु ाव ूा जिलभूत्र् वा यथा ृ
त छणु पािथर्व ॥०६॥
जिरतािररुवाच
आत्मािस वायोः पवनः शर रमुत वीरुधाम ् ।
योिनराप ते शुब योिनःत्वमिस चाम्भसः ॥०७॥
ऊ व चाध ग छिन्त िवसपर्िन्त च पा त
र् ः ।
अिचर्षःते महावीयर् रँमयः सिवतुयथ
र् ा ॥०८॥
सािरसृक्व उवाच
माता ूपन्ना िपतरं न िव ः पक्षा नो न ूजाता जकेतो ।
न न ाता िव तेऽग्ने त्वदन्यःतःमाि नः पिररक्षैकवीर ॥०९॥
यदग्ने ते िशवं पं ये च ते स हे तयः ।

www.swargarohan.org
Mahabharata - 497 - Adi Parva

तेन नः पिररक्षा ईिडतः शरणैिषणः ॥१०॥


त्वमेवैकःतपसे जातवेदो नान्यःत ा िव ते गोषु दे व ।
ऋषीनःमान्बालकान्पालयःव परे णाःमान्ूैिह वै हव्यवाह ॥११॥
ःतम्बिमऽ उवाच
सवर्मग्ने त्वमेवैकःत्विय सवर्िमदं जगत ् ।
त्वं धारयिस भूतािन भुवनं त्वं िबभिषर् च ॥१२॥
त्वमिग्नहर् व्यवाहःत्वं त्वमेव परमं हिवः ।
मनीिषणःत्वां यजन्ते बहधा
ु चैकधैव च ॥१३॥
सृं वा लोकां ीिनमान्हव्यवाह ूा े काले पचिस पुनः सिम ः ।
सवर्ःयाःय भुवनःय ूसूितःत्वमेवाग्ने भविस पुनः ूित ा ॥१४॥
त्वमन्नं ूािणनां भु मन्तभूत
र् ो जगत्पते ।
िनत्यं ूवृ ः पचिस त्विय सव ूिति तम ् ॥१५॥
िोण उवाच
सूय भूत्वा रिँमिभजार्तवेदो भूमेरम्भो भूिमजाताुसां ।
िव ानादाय पुनरुत्सगर्काले सृं वा वृं या भावयसीह शुब ॥१६॥
त्व एताः पुनः शुब वीरुधो हिरत छदाः ।
जायन्ते पुंकिरण्य समुि महोदिधः ॥१७॥
इदं वै स ितग्मांशो वरुणःय परायणम ् ।
िशव ाता भवाःमाकं माःमान िवनाशय ॥१८॥
िपङ्गाक्ष लोिहतमीव कृ ंणवत्मर्न्हताशन
ु ।
परे ण ूैिह मु चाःमान्सागरःय गृहािनव ॥१९॥
वैशंपायन उवाच
एवमु ो जातवेदा िोणेनािक्ल कमर्णा ।
िोणमाह ूतीतात्मा मन्दपालूितज्ञया ॥२०॥
ऋिषि णःत्वमिस वै ॄ त
ै व्या तं त्वया ।
ईिप्सतं ते किरंयािम न च ते िव ते भयम ् ॥२१॥
मन्दपालेन यूयं िह मम पूव िनवेिदताः ।
वजर्येः पुऽकान्म ं दहन्दाविमित ःम ह ॥२२॥
य च त चनं तःय त्वया य चेह भािषतम ् ।
उभयं मे गर यःत ॄूिह िकं करवािण ते ।
भृशं ूीतोऽिःम भिं ते ॄ न्ःतोऽेण ते िवभो ॥२३॥
िोण उवाच

www.swargarohan.org
Mahabharata - 498 - Adi Parva

इमे माजार्रकाः शुब िनत्यमु े जयिन्त नः ।


एतान्कुरुंव दं ासु हव्यवाह सबान्धवान ् ॥२४॥
वैशंपायन उवाच
तथा तत्कृ तवान्वि र यनुज्ञाय शाङ्गर्कान ् ।
ददाह खाण्डवं चैव सिम ो जनमेजय ॥२५॥
* * *
२२४. वैशंपायन उवाच
मन्दपालोऽिप कौरव्य िचन्तयानः सुतांःतदा ।
उ वानप्यशीतांशुं नैव स ःम न तप्यते ॥०१॥
स तप्यमानः पुऽाथ लिपतािमदमॄवीत ् ।
कथं न्वश ाः प्लवने लिपते मम पुऽकाः ॥०२॥
वधर्माने हतवहे
ु वाते शीयं ूवायित ।
असमथार् िवमोक्षाय भिवंयिन्त ममात्मजाः ॥०३॥
कथं न्वश ा ऽाणाय माता तेषां तपिःवनी ।
भिवंयत्यसुखािव ा पुऽऽाणमपँयती ॥०४॥
कथं नु सरणेऽश ान्पतने च ममात्मजान ् ।
संतप्यमाना अिभतो वाशमानािभधावती ॥०५॥
जिरतािरः कथं पुऽः सािरसृक्वः कथं च मे ।
ःतम्बिमऽः कथं िोणः कथं सा च तपिःवनी ॥०६॥
लालप्यमानं तमृिषं मन्दपालं तथा वने ।
लिपता ूत्युवाचेदं सासूयिमव भारत ॥०७॥
न ते सुतेंववेक्षािःत तानृषीनु वानिस ।
तेजिःवनो वीयर्वन्तो न तेषां ज्वलना यम ् ॥०८॥
तथाग्नौ ते पर ा त्वया िह मम संिनधौ ।
ूितौुतं तथा चेित ज्वलनेन महात्मना ॥०९॥
लोकपालोऽनृतां वाचं न तु व ा कथंचन ।
समथार्ःते च व ारो न ते तेंविःत मानसम ् ॥१०॥
तामेव तु ममािमऽीं िचन्तयन्पिरतप्यसे ।
ीुवं मिय न ते ःनेहो यथा तःयां पुराभवत ् ॥११॥
न िह पक्षवता न्या यं िनःःनेहेन सु ज्जने ।
पी यमान उपि ु ं श े नात्मा कथंचन ॥१२॥
ग छ त्वं जिरतामेव यदथ पिरतप्यसे ।

www.swargarohan.org
Mahabharata - 499 - Adi Parva

चिरंयाम्यहमप्येका यथा कापुरुषे तथा ॥१३॥


मन्दपाल उवाच
नाहमेवं चरे लोके यथा त्वमिभमन्यसे ।
अपत्यहे तोिवर्चरे त च कृ लगतं मम ॥१४॥
भूतं िहत्वा भिवंयेऽथ योऽवलम्बेत मन्दधीः ।
अवमन्येत तं लोको यथे छिस तथा कुरु ॥१५॥
एष िह ज्वलमानोऽिग्नलिलहानो मह रुहान ् ।
े ंयं िह िद संतापं जनयत्यिशवं मम ॥१६॥
वैशंपायन उवाच
तःमा े शादितबान्ते ज्वलने जिरता ततः ।
जगाम पुऽकानेव त्विरता पुऽगृि नी ॥१७॥
सा तान्कुशिलनः सवार्िन्नमुर् ा जातवेदसः ।
रो यमाणा कृ पणा सुतान्दृ वती वने ॥१८॥
अौ े यतमं तेषां दशर्नं सा पुनः पुनः ।
एकैकश तान्पुऽान्बोशमानान्वप त ॥१९॥
ततोऽ यग छत्सहसा मन्दपालोऽिप भारत ।
अथ ते सवर् एवैनं ना यनन्दन्त वै सुताः ॥२०॥
लालप्यमानमेकैकं जिरतां च पुनः पुनः ।
नोचुःते वचनं िकंिच मृिषं सा वसाधु वा ॥२१॥
मन्दपाल उवाच
ज्ये ः सुतःते कतमः कतमःतदनन्तरः ।
म यमः कतमः पुऽः किन ः कतम ते ॥२२॥
एवं ॄुवन्तं दःखात
ु िकं मां न ूितभाषसे ।
कृ तवानिःम हव्याशे नैव शािन्तिमतो लभे ॥२३॥
जिरतोवाच
िकं ते ज्ये े सुते काय िकमनन्तरजेन वा ।
िकं च ते म यमे काय िकं किन े तपिःविन ॥२४॥
यःत्वं मां सवर्शो ह नामुत्सृज्यािस गतः पुरा ।
तामेव लिपतां ग छ तरुणीं चारुहािसनीम ् ॥२५॥
मन्दपाल उवाच
न ीणां िव ते िकंिचदन्यऽ पुरुषान्तरात ् ।
साप कमृते लोके भिवतव्यं िह त था ॥२६॥

www.swargarohan.org
Mahabharata - 500 - Adi Parva

सुोतािप िह क याणी सवर्लोकपिरौुता ।


अरुन्धती पयर्शङ्क िस मृिषस मम ् ॥२७॥
िवशु भावमत्यन्तं सदा िूयिहते रतम ् ।
स िषर्म यगं वीरमवमेने च तं मुिनम ् ॥२८॥
अप यानेन सा तेन धूमारुणसमूभा ।
लआयालआया नािभ पा िनिम िमव लआयते ॥२९॥
अपत्यहे तोः संूा ं तथा त्वमिप मािमह ।
इ मेवंगते िहत्वा सा तथैव च वतर्से ॥३०॥
नैव भायित िव ासः कायर्ः पुंसा कथंचन ।
न िह कायर्मनु याित भायार् पुऽवती सती ॥३१॥
वैशंपायन उवाच
ततःते सवर् एवैनं पुऽाः सम्यगुपािसरे ।
स च तानात्मजाुाजन्ना ासियतुमारभत ् ॥३२॥
* * *
२२५. मन्दपाल उवाच
युंमाकं पिररक्षाथ िवज्ञ ो ज्वलनो मया ।
अिग्नना च तथेत्येवं पूवम
र् ेव ूितौुतम ् ॥०१॥
अग्नेवच
र् नमाज्ञाय मातुधम
र् ज्ञ
र् तां च वः ।
युंमाकं च परं वीय नाहं पूविर् महागतः ॥०२॥
न संतापो िह वः कायर्ः पुऽका मरणं ूित ।
ऋषीन्वेद हताशोऽिप
ु ॄ ति िदतं च वः ॥०३॥
वैशंपायन उवाच
एवमा ाःय पुऽान्स भाया चादाय भारत ।
मन्दपालःततो दे शादन्यं दे शं जगाम ह ॥०४॥
भगवानिप ितग्मांशुः सिम ं खाण्डवं वनम ् ।
ददाह सह कृ ंणा यां जनय जगतोऽभयम ् ॥०५॥
वसामेदोवहाः कु याःतऽ पीत्वा च पावकः ।
अग छत्परमां तृि ं दशर्यामास चाजुन
र् म ् ॥०६॥
ततोऽन्तिरक्षा गवानवतीयर् सुरे रः ।
मरु णवृतः पाथ माधवं चाॄवीिददम ् ॥०७॥
कृ तं युवा यां कमदममरै रिप दंकरम
ु ् ।
वरान्वृणीतं तु ोऽिःम दलर्
ु भानप्यमानुषान ् ॥०८॥

www.swargarohan.org
Mahabharata - 501 - Adi Parva

पाथर्ःतु वरयामास शबाद ािण सवर्शः ।


मह तुं त च शबोऽःय तदा कालं चकार ह ॥०९॥
यदा ूसन्नो भगवान्महादे वो भिवंयित ।
तु यं तदा ूदाःयािम पाण्डवा ािण सवर्शः ॥१०॥
अहमेव च तं कालं वेत्ःयािम कुरुनन्दन ।
तपसा महता चािप दाःयािम तव तान्यहम ् ॥११॥
आग्नेयािन च सवार्िण वायव्यािन तथैव च ।
मद यािन च सवार्िण मह ंयिस धनंजय ॥१२॥
वासुदेवोऽिप जमाह ूीितं पाथन शा तीम ् ।
ददौ च तःमै दे वेन्िःतं वरं ूीितमांःतदा ॥१३॥
द वा ता यां वरं ूीतः सह दे वैमरु
र् त्पितः ।
हताशनमनु
ु ज्ञाप्य जगाम िऽिदवं पुनः ॥१४॥
पावक ािप तं दावं दग् वा समृगपिक्षणम ् ।
अहािन प च चैकं च िवरराम सुतिपर्तः ॥१५॥
जग् वा मांसािन पीत्वा च मेदांिस रुिधरािण च ।
यु ः परमया ूीत्या तावुवाच िवशां पते ॥१६॥
युवा यां पुरुषा या यां तिपर्तोऽिःम यथासुखम ् ।
अनुजानािम वां वीरौ चरतं यऽ वाि छतम ् ॥१७॥
एवं तौ समनुज्ञातौ पावकेन महात्मना ।
अजुन
र् ो वासुदेव दानव मयःतथा ॥१८॥
पिरबम्य ततः सव ऽयोऽिप भरतषर्भ ।
रमणीये नद कूले सिहताः समुपािवशन ् ॥१९॥
* * *

www.swargarohan.org

You might also like