You are on page 1of 4

śrı̄h

.
śrı̄mate nigamāntamahādeśikāya namah .
śrı̄mān veṅkat.anāthāryah . kavitārkikakesarı̄
vedāntācāryavaryo me sannidhattām . sadā hr. di

śrı̄kumāra varadācaryen
. a kr
. tam
.
śrı̄deśikamaṅgalam
   

This document∗ has been prepared by


Sunder Kidambi
with the blessings of

śrı̄ raṅgarāmānuja mahādeśikan


His Holiness śrı̄mad ān
.d. avan of śrı̄raṅgam


This was typeset using LATEX and the skt font.
śrı̄h
.
śrı̄mate rāmānujāya namah
.
śrı̄deśikamaṅgalam
   

śrı̄mān veṅkat.anāthāryah
. kavitārkikakesarı̄
vedāntācāryavaryo me sannidhattām . sadā hr. di
śrı̄mallaks.man
. a yogı̄ndra siddhānta vijayadhvajam 

viśvāmitra kulodbhūtam. varadāryamaham . bhaje  

sarvatantra svatantrāya sim . hāya kavivādinām 

vedāntācārya varyāya veṅkat.eśāya maṅgalam 1    

¯
nabhasyamāsi śron . āyām avatı̄rn. āya sūraye 

viśvāmitrānvayāyāstu veṅkat.eśāya maṅgalam 2    

¯
pitā yasyānantasūrih . pun.d
. arı̄kāks.a yajvanah . 

pautro yastanayastotārambāyāstasya maṅgalam 3    

¯
0 0
veṅkat.eśāvatāro yam. tadghan . .tām
. śo thavā bhavet 

0
yatı̄ndrām . śo thavetyevam. vitarkyāyāstu maṅgal am 4    

¯
śrı̄bhās.yakārah
. panthānam ātmanā darśitam
. punah . 

uddhartumāgato nūnam ityuktāyāstu maṅgalam 5    

¯
yo bālye varadāryasya prācāryasya parām . dayām 

avāpya vr . ddhim. gamitah. tasmai yogyāya maṅgal am 6    

¯
rāmānujāryādātreyāt mātulāt sakalāh. kalāh
. 

avāpa vim
. śatyabde yah . tasmai prājñāya ma ṅgalam 7    

¯
śrutaprakāśikā bhūmau yenādau pariraks.itā 

pravartitā ca pātres.u tasmai śres..thāya maṅgalam 8    

¯
sām
. skr. tı̄bhirdrāmid. ı̄bhih
. bahvı̄bhih
. kr
. tibhirjanān 

yassamujjı̄vayāmāsa tasmai sevyāya maṅgalam 9    

¯
yah. khyāti lābha pūjāsu vimukho vais. n . ave jane 

krayan . ı̄ya daśām. prāptah . tasmai bhavyāya maṅgal am 10    

¯
yasmādeva mayā sarvam . śāstramagrāhi nānyatah
. 

tasmai veṅkat.anāthāya mama nāthāya maṅgalam 11    

¯
śrı̄deśikamaṅgalam

pitre brahmopades..tre me gurave daivatāya ca 

prāpyāya prāpakāyāstu veṅkat.eśāya maṅgalam 12    

¯
yah . kr
. tam
. varadāryen
. a vedāntācārya maṅgal am 

0
āśāste nudinam 0 ¯
. so pi bhaven maṅgal ¯
a bhājanam 13    

saptati ratna mālikā


bhādrapadamāsagata vis. n. uvimalarks.e
veṅkat.amahı̄dhrapati tı̄rthadinabhūte 

prādurabhavajjagati daitya ripughan . .t ā


hanta kavitārkika mr. gendra gurumūrtyā  

saśaṅkhacakralānchanah . sadūrdhvapun .d
. raman .d
. itah
.
sakan..t halagnasattulasyanargha padmamālikah . 

sitāntarı̄ya sūttarı̄ya yajñasūtra śobhitah .


mamāvirastu mānase guruh . sa ve ṅkat. eśvarah
.  

ananta sūri sūnave 0bhinandyamāna vaibhavād


diganta vādiham . sa jaitrakālamegha deśikāt 

upātta sarvaśāsanāya hanta vars.a vim


. śatau
0
punah . punarnamaskriyā stu veṅkat.eśa sūraye  

kavitārkika kalabhavraja kabalı̄kr


. tisim
. ham.
kamalāpati karun. ārasa parivardhita bodham 

yatināyaka padapaṅkaja yugalı̄ paratantram .


bhaja mānasa budhaveṅkat.apatideśikamaniśam  

kalaye satatam . karun . ā jaladhim.


karun . ā vis
. ayam. kamalādhipateh . 

kali vairi śat.hāri vaco rasikam .


kavitārkika kesari sūri gurum  

gurau vādiham . sāmbudācāryaśis.ye


janā bhaktihı̄nā yatı̄ndrāpriyāh . syuh
. 

yatı̄ndrāpriyā vis. n
. u kārun
. yadūrāh.
kuto muktivārtā hi tādr . gvidhānām  

vede sañjāta khede


munijana vacane prāptanityāvamāne

www.prapatti.com 2 Sunder Kidambi


śrı̄deśikamaṅgalam

sam
. kı̄rn. e sarvavarn . e sati tadanugun
.e
nis.pramān . e purān .e 

māyāvāde samode kalikalus.a vaśāc -


chūnyavāde 0vivāde
0
dharmatrān . āya yo bhūt sa jayati bhagavān
vis. n
. u ghan . .tāvatārah.  

  iti śrı̄deśikamaṅgalam sampūrnam  

kavitārkikasim. hāya kalyān . agun


. aśāline
śrı̄mate veṅkat.eśāya vedāntagurave namah .
vādidvipaśirobhaṅgapañcānanaparākramah . 

śrı̄mān veṅkat.anāthāryah
. ciram
. vijayatām
. bhuvi  

www.prapatti.com 3 Sunder Kidambi

You might also like