You are on page 1of 30

Catus. pīt. hatantram I..

apud Bhavabhadra
- Draft Edition -

Péter-Dániel Szántó
Balliol College, Oxford

October , 


Catus. pīt. hatantram 

. Vajrapānyadhye
. s. anā
.
bhagavan śrotum icchāmi jñānatattvam. viśes. atah. |
katham
. cihnam idam aṅge katham. tattvam. samāśritam k..k

idānīm
. kālajñānatadvañcanādipat. alam āha| bhagavan śrotum icchāmi jñā-
natattvam
. viśes. ata iti| jñānatattvam
. vis. āpaharanādikam|
. katham . cihnam i-
 dam aṅga iti| mr. tyucihnam| katham . tattvam . samāśritam iti| mantratattvam
k⊗k

. Aṅgamr. tyucihnāni


(C9r)
. vajramahārāja m-aṅgacihnasya darśitam |
śr. nu
(D8r)
yena vijñātamātrena
. mr. tyukālam iva sthi tam k..k

śr. nu
. vajramahārāja m-aṅgacihnasya darśitam iti| nirmānādikāyai. rājata
iti rājā| vajra evāks. obhya eva mahārājo yasyāsau vajramahārājah. sambodhyate|
.
 aṅgacihnam . darśita m. darśayitavyam anantara m śr
. ..nu| mr. tyukālam iva sthi-
tam iti| mr. tyukālo niyatam . jñāyata iti bhāvah. k
cihnam āha|

śvāsāvisphuramātrena
. s. anmāsā
. cyuti dehinām |
par
a bhagavan βδκAD] bhagavām . C b jñānatattvam . viśes. atah. βδ ] jñānatattva vises. ata A,
jñānatatvavisesvata C, jñānatatva vises. atah. D c cihnam idam aṅge βδκA] cihnām idam .
amge. m. C, cihnam idam . aga D d tattvam . samāśritam βδ] (ntantra)sya māśritam . A, tatvādim
āśritah. C, tatvādim āśritam . D a mahārāja βAD] mahārājā C b m-aṅgacihnasya darśitam
βδ ex em.] m-aṅgacihnābhi darśitam . A, m-aṅgacihnābhi darśita C, aṅkam . cihnādi darśitam . D
c vijñātamātrena . βδAD] vijñānamātrena . C d mr. tyukālam iva sthitam β] mr. tyuh. kālam
iva δ, mr. tyukālām iva sthitam A, mr. tyukālam iva sthita C, mr. tyukālam iva stitam . D a
par
śvāsāvisphuramātrena . β δκAD] śvās<ā>visphuramātraina . C b s. anmāsā
. β] s. admāsā
. A,
s. admāsa
. m
. C, s. anmāsa
. m . Dδ, s. admāsām. κ

. ˚haranādi˚
. Kɪʀ] ˚harādi˚ Iʀ . mantra˚ Kɪʀ] tantra˚ Iʀ . ˚kāyai
Kɪʀ] ˚kāryai Iʀ . ˚ks. obhya Kɪʀ] ˚ks. obha Iʀ . yasyāsau Kɪʀ] paśyāsau
Iʀ . darśitam . Kɪʀ] darśitam. omitted in Iʀ

. mr. tyucihnam] lus la snang ba'i 'chi ltas kyi mtshan ma'o| TSde . mantratattvam] sngags
kyi kho na nyid gang rten la bzlog pa'o| lan gsungs pa| TSde . sambodhyate]
. bod pa'o| nyon
cig ces bya ba ni 'og nas 'byung ba rnams mnyan pa'i phyir gdams pa'o| TSde . aṅgacihnam .
darśitam . darśayitavyam aṅgacihnam . ... śr. nu]
. lus la snang ba'i dbugs rnam par rgod pa la sogs
pa 'chi bar ston pa rnams te| nyon cig ces bya ba dang sbyar ro| TSde
Catus. pīt. hatantram 

bhayam
. kiñcit tathā dr. s. t. ā kapole ghūrnasandhikā
. k..k
śvāsānām . visphuranam. anyathātvam . nyūnātirekitvam . sahajāvasthāto 'ny-
athātvam| s. anmāsair
. avaśya m. cyutir bhavati| atha vā prāta hsamaye
. śvāsasya
 visphuranamātre
. nāvarttavivarttanirgamena|
. kim. kr. tvā visphuranam . ity āha|
bhayam . kiñcit tathā 'd rst
... eti| āghātaśramādikam apīha gr. hyate bhayasyopa-
laks. anatvāt|
. tataś ca bhayādinā vinā yadi śvāsavisphurana . m. bhavati tadā mr. tyur
 iti bhāvah|. bhayādinā hi prakr. tir anyathā bhavati| kapole ghūrnasandhiketi|
.
kapolayoh. kūpake yadi syātām . bhayādinā vinety anyatrāpi jñeyam| tadā niya-
mena mr. tyur bhavatīty ata āha|

. śvāsā cchijjati chijjati |


āpatsu yadi mātrena
pūrvāhne rohitābhāge nimittam. tatra kāranāt. k..k
āpatsu yadi mātreneti|
. āpadvis. ayam etad ity arthah|
. śvāsā cchijjati cchij-
jatīti śvāsānyathātvam| pūrvāhne rohitābhāga iti prātar dan. datraye
. sati| bhayā-
c bhayam . kiñcit tathā dr. s. t. ā βκAC] bhaya kiñcit tathā dr. s. t. vā D, bhavet kiñcit tathā dr. s. tvā
δ d kapole ghūrnasandhikā
. βδpar ] kapolam
. karn. nasandhikā
. A, kapolam. ghūrn. nasandhikā
.
CD, kapolam . ghūrn. nasandhikam
. κ a āpatsu yadi mātrena . βδκD] āpacchūr yadi mātrena .
A, āpacchu yadi mātena . | C b śvāsā Σ] śvāsām . κ; cchijjati chijjati conj.] cchijjati cchijjati β,
cchidyate cchidyate κ, cchidyati cchidyate δ, cchijati cchijati A, cchirjjati chijjati C, cchidyati
cchidyati D c rohitābhāge βδAac C] rotābhāge Apc , rohitābhāga D d nimittam . tatra kāranāt
.
δAD] nirmitum . tatra kārana
. m . C
. 'nyathātvam Iʀ] nyathātvam Kɪʀ . 'dr. s. t. eti Iʀ] 'dr. s. t. veti Kɪʀ . kūpake
em.] kūpakai Kɪʀ . āpatsu yadi em.] apadi Kɪʀ, āpastu yadi Iʀ . śvāsā cchijjati
chijjatī˚ conj.] śvāsa cchijjati cchijjatī˚ Kɪʀ, svāsā cchijjatī˚ Iʀ . prātar Kɪʀ] prāta
Iʀ
. śvāsānām . ... 'nyathātvam]
. dbugs ni rnam par rgod tsam gyi| zhes bya ba la sogs pa la| dbugs
rnam par rgod pa ni tha mal par gnas pa las gzhan du gyur ba ste| 'phel ba dang bri ba'o| TSde
. s. anmāsair
. ... bhavati] lus can zla ba drug gis 'chi | zhes bya ba ni go sla'o | . prātahsamaye]
.
omitted in TSde . ff. āghātaśramādikam . ... anyathā bhavati] 'jigs pa cung zad mthong ba
ni kha cig tu gzugs mi sdu gang mthong bas| 'jigs pa ste skrag par byas pa'o| mthong ba ni nye
bar mchon pa ste| khon tu 'dzin ba'i sgra thos pa la sogs pas skrag pa yang gzung bar bya'o| de
lta bu'i 'jigs pa ma gtogs par dbugs rnam par rgod par gyur na| de'i tshe 'chi bar nges par ston
gyi gzhan du 'jigs pa la sogs pas byas pa'i dbugs rnam par rgod pas ni ma yin no| TSde . ff.
kapole ... mr. tyur bhavatīty āha] 'gram pa'i mtshams ni bye gyur na| zhes bya ba ni gal te glo bur
du 'gram pa'i mtshams kyi sha med cing ri mo shong shong por gyur pa de'i tshe 'chi bar 'gyur ba
de nyid du ston te| 'dir yang 'jigs pa cung zad mthong min zhes bya ba dang sbyar ro| de'i tshe
dus la bab par 'gyur| zhes bya ba ni gdon mi za bar 'chi ba'i spyod yul la reg pa'o| TSde . ff.
śvāsā cchijjati ... śvāsānyathātvam] dbugs ni chad cing chad 'gyur ba| zhes bya ba ni zhes bya ba
ni rnam par rgod pa'i nye bar bstan pa ste| tha mal pa las gzhan du gyur pa'o| TSde . ff.
pūrvāhne ... jñātavyam] gang gi tshe brtag par bya zhe na| snga dro ro hi ta dus su| zhes bya ba
smos te| to rangs kyi chu tshod gsum la 'jigs pa la sogs pas byas pa ma yin pa'i lus la snang ba'i
rtags thams cad ni nges pa nyid du gzung bar bya'o zhes bya ba'i don to| TSde
Catus. pīt. hatantram 

 divirahena
. sarvatra nimittam
. satyam
. bhavatīti jñātavyam|
nāsāmānsika vicchedya dinasaptā na samśaya
. h. |
caks. urambarasamcchede
. trot. ā pañcāhikās tathā k..k

nāsāmānsika vicchedyeti nāsāmānsikavicchede| dinasaptā na samśaya . iti


dinais saptabhir mr. tyur asamśayo . bhavati| yadā nāsāmānsavicchedo bhavati
 tadā nāsā vakratām . yāti| mr. tyuś ca saptāhika iti bhāvah| . caks. urambarasam- .
cchede trot. ā pañcāhikās tatheti| ambaram udakam . lotram ity artha h|
. sam-
.
cchedo 'bhāvah| . tro t
. eti mr. tyu h|
. caks us
. . or netrayor udakavirahe pāñcāhiko m r. -
 tyur iti bhāvah|
.
kapolena tu pārśvānām ajīvo m-ekarātratah. |
u(A6v) dukar
. nakaviccheda
. ghat. ipañcā na samśaya
. h. k..k

kapolena tu pārśvānām ajīvo m-ekarātrata iti| kapolapārśve nādīdvaya . m.


yadā trut. yati tadā kapolau dīrghanimnajodikādhāri
. nau
. stas tadaiva m r. tyur ekā-
 hiko bhavatīty arthah| . kūpakau tu yadā kapolayos tadā s. ānmāsiko. mr. tyur iti
jñeyam| udukar
. nakaviccheda
. ghat. ipañcā na samśaya
. iti| udukar
. naśabdena
.
karnapu
. t. am| yadā karnapu
. t. advayanādīdvaya
. m
. trut. yati tadā karnau
. svasthāna-
 tah. patatah. pañcaghat. ikāvadhiś ca mr. tyus tadā|
a nāsāmānsika vicchedya β ex em.] nāse māmsikavicchedye
. δ, nāso māsikavicchidye A, nāse
mānsikavicchede C, nāse ma kavicchedā de D b dinasaptā na samśaya . h. β] dinasaptā na
samśaya
. A, dinasaptābhi samśaya
. h. C, dinasamprābhi
. samsaya
. h. D c caks. urambarasamcchede.
βA] caks. u asvaramacchedā C, caks. u ambarasamccheda
. D d trot. ā pañcāhikās β] trot. ā pañcāhikā
A, trot. a pañcāhikas C, bhotayañ cāhikam . D a kapolena βAC] kapole D; pārśvānām βA]
pārsenām . C b ajīvo m-ekarātratah. β ex em.] m-ajīvo ekarātratah. A, <sa>jīvo mekarātrata
C, ajīvam ekarātrata D c udukar . nakaviccheda
. β] udakarn. nakaviccheda
. A, u(tra)karn. naka
.
(yi)cched(ā) C, udakarn. nekaviccheda
. D ghat. ipañcā na samśaya
. h. βAac ] ghat. ipañcāsa na samśaya
. h.
Apc , ghat. ipañcābhi samśaya
. m. C, ghat. ipañcābhi samayah. D
. nāsāmānsika vicchedyeti conj.] nā(rū)mā(kī)vicchiyeti Kɪʀ, nāsāmāsavicche Iʀ .
nāsāmānsikavicchede em.] nāsāmāntikavicchede Kɪʀ, omitted in Iʀ . saptāhika
Iʀ] saptāhaika Kɪʀ . trot. ā em.] trot. a Kɪʀ, trot. am
. Iʀ . lotram Kɪʀ]
lotam Iʀ . pāñcā˚ Kɪʀ] pañcā˚ Iʀ . kapolena Kɪʀ] kapole Iʀ
. pārśvānām] pārśvānām. Kɪʀ, pārśvānā Iʀ . m-ekarātrata em.] m-ekam . rātrata
Kɪʀ, m-ekarātra Iʀ . ˚pārśve Kɪʀ] ˚pārśva Iʀ . tadaiva Kɪʀ] tadaiva
ca Iʀ . s. ānmāsiko
. Kɪʀ] s. anmāsiko
. Iʀ

. ambaram udakam . lotram ity arthah] . mig gi chu ni mchi ma ste| TSde . samcchedo
.
'bhāvah]
. chad pa ni zad pa'o TSde . trot. eti mr. tyuh] . 'chad pa ni srog zad cing 'gag pa ste|
TSde . ff. caks. us. or ... mr. tyur iti bhāvah]
. gang gi tshe mig la gnas pa'i rtsa chad pa na| mig
gi mchi ma zad par 'gyur pa'o| de bzhin nyi ma lnga yis chad| TSde
Catus. pīt. hatantram 

jihvākālam idam . dvirātryā cyuti dehinām |


. sūtram
dantadanturabhilagnau trirātryā mr. tyu-m-āgamam k..k
jihvākālam idam . sūtram . dvirātryā cyuti dehinām iti| jihvāyām . kālasūtram .
yadā tadā dvyāhnikī cyutir iti bhāvah| . dantadanturabhilagnau trirātryā m r
. tyu-
 m-āgamam iti| yadā dantasandhinādī . trut. yati tadā dantapaṅktidvayam . nih-.
sandhir bhavati| dinatrayena. ca m r
. tyuh|
.
grīvāpārśvabahirnādī. paks. am eva na samśaya
. h. |
hr. di pañjaranimnānām . vaidyācikitsayā k..k
. paks. am
grīvāpārśvabahirnādīti|
. grīvāpārśvayor nādīdvaya
. m. bahir bhavati| yadā pā-
rśvadvayam unnatam bhavati paks. am eva na samśaya . iti| paks. āvadhir asamśayo
.
 mr. tyuh| h
. .rdi pañjaranimnānā m. paks a
. .m vaidyācikitsayeti| yadā hr. tpañjara-
magnā nādī . trut. yati tadā hr. di garbham . bhavati| tadā ca paks. āvadhir mr. tyuh|.
vaidyacikitsā ca na bhadrā kācit|
nakhāśonitadehānā
. m. dinam as. t. ā na samśaya
. h. |
as. t. a cihnāni aṅgasya mr. tyukālam . tu darśitam k..k
nakhāśonitadehānā
. m. dinam as. t. ā na samśaya
. iti| yadā nakhavāhinyo nā-
dyas
. trut. yanti tadā nakhā aśonitā . bhavanti| akasmāc cchvetā ity arthah| . tadā-
 s. t. abhir eva dinair mr. tyur ity arthah| .
akasmād eva yady etāni cihnāni bhavanti tadā mr. tyur eveti bodhavyam| as. t. a
cihnāni aṅgasya mr. tyukālam . tu darśitam iti| aśnoti vyāpnotīty asminn arthe
 s. as. t. hī lope saty as. t. eti padam. mr. tyukālaviśes. anam|
. aṅgasyeti| aṅges. u| mr. tyu-
kālam . mr. tyukālasya| darśitam . darśitāni| mr. tyucihnavyāpakasyāṅges. u cihnāni
a sūtram . βAC] sūtre D b dvirātryā cyuti dehinām βAD] dirātrā cyuti dehina C c dantadan-
turabhilagnau β] dantadantarabhilagnau AC, dantadantura gno D d trirātryā mr. tyu-m-āgamam
β] trirātrā mr. tyusamāgamam . A, trirātrā mr. tyum āgata C, trirātrā cyuti m-āgatam . D a
grīvāpārśvabahirnādī . β] grīvāpārsabahi(nā)dī . A, grīvapārse bahinnādī . C, grīvāpārśve bahinnādī .
D b paks. am eva na samśaya . h. βA] paks. am eva na samsaya
. C, paks. am ekena samsaya
. h. D c
hr. di βACac D] hr. d Cpc d paks. am . vaidyācikitsayā βA] paks. a dyaiva cikitsayā C, pa(?jā) vaidy-
acikitsayā D a nakhāśonitadehānā . m
. β] naravāradhī|ta dehānām . A, nakhāsositathānām . C,
nasvā(s)rośita dehānām . D b dinam as. t. ā na samśaya
. h. βA] dinamas. t. asya samśaya
. C, dinas. as. t. ha
na samśaya
. h. D c as. t. a βCD] nava Aδpar ; aṅgasya βCD] mudgamya A d darśitam βδCD]
ac pc
laks. itam. A , laks. inta
. m . A
. ˚danturabhi Kɪʀ] ˚danturebhi Iʀ . ˚pārśvayor Kɪʀ] ˚pārśvayo Iʀ . eva
Kɪʀ] evam . Iʀ . vaidyā˚ Kɪʀ] vaidya˚ Iʀ . hr. t˚ Kɪʀ] hr. di Iʀ .
˚āvadhir Iʀ] ˚āvadhi Kɪʀ . vaidya cikitsā ca na bhadrā kācit Kɪʀ] vaidyacikitsāś
nātra kārayet Iʀ
Catus. pīt. hatantram 

prāg darśitānīti bhāvah|. yatraites. u cihnes. u kim api cihnam


. prāni
. no
. 'ṅge syāt
 tatra niyamena mr. tyuh. k⊗k

. Nādīpūra
. nād
. mr. tyuvañcanam
nāse mānsikavicchede jñānabījena pīdayet . |
(Cend9r...)
caks. urambaratro . vajrībījena tejayet k..k
t. ānām

idānīm . mr. tyuvañcanam āha| nāse mānsikavicchede jñānabījena pīdayed .


iti| nāsānādīvicchede
. tatpūranārtha
. m. jñānabījam . jñānadākinībīja
. m
. hūmkāras
.
 tenāmr. tadhārākarālena pīdayet| . tatsthānam ādhyāyed ity arthah| . atha vā hūm- .
kāraparinatā. m. jñāna dākinī
. m
. vak s
. yamā narūpā
. m
. tasmin sthāne bhāvayet| ata h.
sā nādī. pūrnā . bhavati| nādīvicchedadvāre
. na
. hi mr. tyur viśati| sā cet pūrnā. so 'pi
 na varttata iti bhāvah| . sarvatra yad bījenādhyāyana m
. kriyate taddevatāyogena
tat karttavyam| caks. urambaratrot. ānām . vajrībījena tejayed iti| caks. urnādī- .
dvayavicchede yadi trot. ā bhavati tatra sthāne vajrībījam . sumkāras
. tena tad-
 bījaparinatayā
. vā vajra dākinyā
. am r. tadhārakarālavapu s
. ā ādhyāyana m. kuryād iti
bhāvah| .
kapolena tu pārśvā(...B8r) nām
. ghorī
(D8v)
bījena pīdayet
. |
karnāntā
. udukacchinnā
. vettālībīja jāpitam k..k

kapolena tu pārśvānām . ghorībījena pīdayed


. iti| kapolapārśvanādīvicchede
.
ghoradākinībīja
. m. ks. umkāras
. tena tadbījaparinatā
. ghoradākinī|
. tayā vā pūrana. m .
 vidadhyād iti bhāvah| . karnāntā
. u dukacchinnā
. vettālībīja jāpitam iti| karna-
.
put. advayanādīvicchede
. sati vettālībījam. yumkāras
. tadbījaparinatā
. m
. vā vettālī m
.
tatra bhāvayet|

jihvākālam idam
. sūtram
. can. dālībīja
. cintitam |
a mānsikavicchede β] māmsikavicchinna
. A, yaṅkita<sam>cchinnā
. C, mānsika<sam>cchinna
.
D c caks. urambara˚ βA] caks. u ambara˚ CD d tejayet β] dhārayet AD a pārśvānām . βD]
pārśvīnām . A c karnāntā
. udukacchinnā
. β ex em.] karn. nānta
. udakam . cchinnā A, karn. nāntā
.
(tādikāndha)cchinnā B, karn. nāntā
. udacchinnakā
. D d vettālībīja jāpitam β] vettālībījena
pīdayet
. A, vetālībījena <(sthā)>payit B, vetālībīja sthāpayet D a jihvākālam idam . sūtram .
βBac D] jihvākālasūtram idam . A, jihvālam idam. sūtram . B
pc
b can. dālībīja
. βA] can. dālībījena
.
B, can. dalībīja
. D

. idānīm. Kɪʀ] omitted in Iʀ . ādhyāyet Iʀ] ādhyāpayet Kɪʀ . na
varttata Kɪʀ] nivarttata Iʀ . ˚bījam
. Iʀ] ˚bīja Kɪʀ . uduka
. em.] udu˚
.
KɪʀIʀ . yumkāras. Iʀ] yumkāran
. Kɪʀ
Catus. pīt. hatantram 

dantadantābhilagnasya simghībījena
. tāditam
. k..k

jihvākālam idam . sūtram . can. dālībīja


. cintitam iti| jihvākālasūtre can. dālī-
.
bījam. humkāra
. m . tatparinatā
. m . vā can. dālī
. m . tatra dhyāyād iti bodhavyam| danta-
 dantābhilagnasya simghībījena
. tāditam
. iti| dantanādīvicchede
. simghībīja
. m.
smryum . tatparinatā
. m
. vā simghī
. m. tatra bhāvayet|

grīvāpārśvabahirnādī. vyāghrībījena pīdayet


. |
hr. di pañjaranimnānām. jambukībīja dhāritam k..k
grīvāpārśvabahirnādī . vyāghrībījena pīdayed
. iti| grīvāpārśvanādīdvayavi-
.
cchede vyāghrībījam . hmryum . tatparinatām
. vā vyāghrīm . tatra bhāvayet| hr. di
 pañjaranimnānām . jambukībījadhāritam iti| hr. di pañjaranādīcchede
. jambukī-
bījam. ymryu m
. tatparinatā
. m. vā jambukī m. tatra cintayet|
(...E7)
nakhāśonitahastānā
. m. ulūkībījena gr. hyate |
mr. tyucihnāni m-aṅgasya ebhi bījena raks. itam k..k

nakhāśonitahastānā
. m
. ulūkībījena gr. hyata iti| hastanakhanādīvicchede
. u-
lūkībījam . vā ks. mryum
. tatparinatām
. ulūkīm . vā tatra bhāvayet|
 mr. tyucihnāni m-aṅgasya ebhi bījena raks. itam iti| yāni mr. tyucihnāni śarīra-
gatāni bījair jñānadākinyādiyoginīsambaddhais
. tāni pūrvoktakramena . raks. ita-
vyānīti bhāvah. k⊗k

. Mr. tyuvañcanavidhih.


. jñāna vijñānaraks. itam |
paścād vidhīr likhec cakram
c dantadantābhilagnasya β] dandadadantā(bhir ā)lagnasya A, dantadanturalagnasya BD d
simghībījena
. tāditam
. β] simhinībījatrā
. t. itam. A, si(mh)ībījena (tā)dita. m . B, sikhībījena (pīdi)ta
. m .
D a ˚pārśvabahirnādī . β] ˚pārśvabahinā dī
. A, ˚pār(śve) bahinā dī
. B, ˚pārśve bahirnnā dī
.
D c pañjara˚ βABDac ] pas. t. hañjara˚ Dpc d jambukībīja dhāritam . βAD] jambukībījena
dhāritah. B a nakhāśonitahastānā
. m . β] nakhaso nitahastānā
. m . A, nakhasro nitahastānā
. B,
nasvā(s)onitahastānā
. m
. D b lūkībījena B] ulūkībījena βA(unmetr.), lūkībījan tu D; gr. hyate
βABD] tks. ante E c m-aṅgasya βA] aṅgasya BDE a paścād vidhīr likhec cakram .
δ] paścād vidhivac cakram . β, parśvādvivi likhec cakram . A b jñāna vijñānaraks. itam β]
rep
jñānavijñānaraks. itam δ ab ] aparai raks. ām . vaks. ye/ks. yate β , apareva raks. ām . vaks. ye
<cakre> B, aparaiva raks. ā vaks. ye DE

. simghī˚
. Kɪʀ] simhī
. Iʀ . simghī˚
. Kɪʀ] simhī˚
. Iʀ . simghī
. m.
Kɪʀ] simhī
. Iʀ . ˚nādī˚ . Kɪʀ] omitted in Iʀ . ˚vicchede em.] ˚cchede
Kɪʀ . ulūkīm. vā Kɪʀ] ulūkīn Iʀ
Catus. pīt. hatantram 

āmabhān. dadvaya
. m. gr. hya likhe rocanakuṅkumaih. k..k

paścād vidhivac cakram . jñānavijñānaraks. itam iti| paścād aparam vidhim .


vaks. ya ity adhyāhāryam| tam evāha| vidhivad ity ādi| jñānena vijñānam . raks. i-
 tum. vidhih. kārya iti bhāvah| . aparai raks. ām . vaks. ye iti kvacit pāt. hah|
. tatrā-
parena. prakārena . raks. ām
. prānasthiti
. m
. vaks. ya iti vyākhyā|
vidhim āha| āmety ādi| āmabhān. dadvayam
. apakvaśarāvadvayam| rocana-
 kuṅkumair iti| gorocanayā kuṅkumena vā| atha vā kuṅkumarocanābhyām . mi-
śrībhūtābhyām . cakram . likhed iti sambandha h|
.

nava kos. t. hādibhāgasya ūrdhva dvādaśabhāgavat |


likhen madhya sya nāmam . tu bījaves. t. anabhis tathā k..k

nava kos. t. hādibhāgasyeti| adhahśarāve . catuhsūtrasamāyogān


. nava bhāgā
nava kos. t. hakāni bhavanti| adha iti kuta ity āha| ūrdhvadvādaśabhāgavad iti|
 uparitanaśarāve kone . s. u caturs. u catuhsūtrayogā
. dvādaśabhāgā dvādaśakos. t. ha-
kāni bhavanti| dvādaśabhāgavad dvādaśakos. t. havad ity arthah| . likhen madhya
sya nāmam . tv iti| cakramadhyako st
.. hake sādhyasya nāma likhet| bījaves. t. ana-
 bhis tatheti| bījāni mantrāks. arāni . tair ves. t. anāni tair mahāmantrāks. arair garb-
hayitvā nāma likhed iti bhāvah| .

pranamāsvarapūrvasya
. pūrvasmin raks. avākyatah. |
antena tu bījasya pañcabuddhābhiman. ditam
. k..k

garbhanam. āha| pranamāsvarapūrvasyeti|


. pranamāsvareti|
. pranavasvara
.
omkāra
. ity artha h|
. sa pūrvam. prathama m
. bhavati| kasmād bhavati prathamam
 ity āśaṅkāyām . sādhyanāmata iti dras. t. avyam| sādhyanāma ca kutrety āha| pū-
par
c āmabhān. da˚ . βδBDE] āmabhān. dā˚
. A, gr. hya ADE] gahya B d likhe BDE] likhed β ,
likho A; rocanakuṅkumaih. β] rocanakumkumaih. A, rocanakuṅkum(ai) B, locanakumkumai . h.
DE a ˚bhāgasya βBDE] ˚garbhasya A b dvādaśabhāgavat βAB] dvābhiman. dita . mvat . DE
c madhya sya βδB] madhye A, madhye sya DE; tu βAB] omitted in DE d bījaves. t. anabhis
βδADE] bījena(ves. t. a)bhis B a pranamā˚
. βδB] pranāmā˚
. A, pranavā˚
. DE b pūrvasmin β]
<pūrva(/)>smin A, pūrvasya B, pūrvasmi DE; raks. avākyatah. βδ] raks. avākr. ta A, raks. ā vākr. tam
.
B, raks. a vākr. tam
. DE c antena tu bījasya βAB(unmetr.)] antena tu sa bījasya DE d
pañcabuddhābhiman. ditam. βB] pañcabuddhādhiman. dita
. m . A

. ˚āha em.] ˚aha Kɪʀ . raks. itum . Kɪʀ] raks. itva Iʀ . raks. ām
. vaks. ye
Kɪʀ] raks. ā vaks. yata Iʀ . vaks. ya Kɪʀ] vaks. yata Iʀ . āme˚ em.] ātme˚
KɪʀIʀ . miśrībhūtābhyām . Iʀ] omitted in Kɪʀ . dvādaśabhāgā Kɪʀ]
tad Iʀ . pranamā˚ . em.] prānamā˚
. Kɪʀ, prānat
. Iʀ
Catus. pīt. hatantram 

rvasmin raks. avākyata iti| raks. aśabdāt pūrvasmin| antena tu bījasya pañca-
buddhābhiman. ditam. iti| tasya raks. aśabdasyānte 'vasāne pañcabuddhābhima-
 n. dita
. m. bījam. hūmkāra
. ity arthah|
.

huta aks. ara antasya svara ūrdhvam . tu nimnakaih. |


khaphadvi(A7r) gunabījasya
. vajrīdevatināmatah. k..k

huta aks. ara antasyeti| hūmkārasyāpy


. ante hutāks. aram . svāhākārah| . om .
devadattam . raks. a hum . svāheti samudāyārthah| . raks. aśabdo dvir ukta upadeśāt|
 svara ūrdhvam . tu nimnakair iti| ūrdhvaśabdo bahirvācakah| . nimnakair iti
nemih|. navakos. t. hakabahīrekhādvayarūpāyām . nemyām . s. odaśa
. svarā iti bhāvah| .
ūrdhvaśarāve py evam| svarā nemyām . likhanīyā h|
. atha vā ūrdhva m . tv iti| ū-
 rdhvaśarāvam| nimnakair iti| adhahśarāvam|
. śes a
. .m pūrvavat|
punar ves. t. anam āha| khaphadvigunabījasyeti|
. kho humkāra. h|
. pho yum- .
kārah|
. dvigunabīja
. m k s
. . .umkāra h|
. vajrīdevatināmata iti| vajrīdevatīnāmnī vajra-
 dākinī
. tasya bījam . sumkāra
. h|
.

pañcasamyuktabījasya
. pranamā
. huta antimā |
(D9r)
dan. da
. m. loke śvaram
. nātham
. kut. ilam
. vajrapāninam
. k..k

pañcabuddhasamyuktabījasyeti|
. pañcabuddhasamyuktabīja
. m
. hūmkāra
. h. sa-
rvatra| pranameti|
. ādau sarvatra pra nava
. h|
. huta antimeti| ante sarvatra svāhā-
 kārah|
. tad ayam arthah| . om . devadattam . raks. a raks. a hum . hūm . svāhā| om . deva-
dattam. raks. a raks. a yum . hūm . svāhā| om . devadattam . raks. a raks. a ks. um . hūm .
svāhā| om. devadatta m. rak s
. a raks. a su m. hū m. svāheti yoginīnā m. vyatikrame na
.
 mantroddhārah| .
hūmkārasya
. pañcabuddhāṅgatvam āha| dan. dam . ity ādi| dan. do
. hakārasyā-
b ūrdhvam . tu nimnakaih. βδ] ūrdhvādinimanakaih. A, ūrdhvādinimnakaih. B, ūrdhvādhvanimnakaih.
DE c khapha˚ βABD] kha(phrur) E, kas. ā˚ δ d vajrīdevatināmatah. βδA] vajrīdevatināmat B,
vajrīdevatīnāmavat D, vajrīdevatītāmavan E a pañcasamyuktabījasya
. BDE] pañcabuddhasamyuktabījasya
.
β, pañcabuddhasamyukta
. m. bījasya A b pra namā
. huta antimā βB] pranamā
. huta-m-antimām.
ac
A, pranamā
. huti antimām . DE c dan. da . m . βδABDE] dan. da. E; nātham . βABD E] nāmatham .
Dpc d kut. ilam . vajrapā ninam
. βAB] kū t
. ila vajrapāninā
. D, kūt. i(la) vajrapānitā
. E

. raks. a˚ Iʀ] raks. ā˚ Kɪʀ . ˚buddhābhiman. ditam . Iʀ] ˚buddhaman. ditam
.
Kɪʀ . 'vasāne Iʀ] avasāne Kɪʀ . navakos. t. haka˚ Iʀ] navakos. t. heka˚
Kɪʀ . ˚rūpāyām . Iʀ] ˚rūpānā
. m. Kɪʀ . ūrdhva˚ em.] urdhva Kɪʀ .
raks. a raks. a Kɪʀ] raks. a  Iʀ . hum. hūm . Kɪʀ] hūm. hūm. Iʀ . devadattam .
Iʀ] devadatta Kɪʀ . raks. a raks. a Kɪʀ] raks. a  Iʀ . raks. a raks. a Kɪʀ]
raks. a  Iʀ . raks. a raks. a Kɪʀ] raks. a  Iʀ . dan. do. Iʀ] dan. de
. Kɪʀ
Catus. pīt. hatantram 

dhobhāge rekhā| lokeśvaro 'mitābhah|


. kut. ilam ūkārah|
. sa vajrapānir
. aks. obhyah|
.

aṅgam
. mañjuvaram . ghan. t. am. maitreya śirasi sthitā |
makārajvalita ūrdhvam. sa vai sa(B8v) msāramocaka
. h. k..k

aṅgam iti hakārah| . sa mañjuvaro ratnasambhavah| . ghan. t. am iti | arddha-


candrah|
. sa maitreyo 'moghasiddhi h|
. makārajvalita ūrdhvam . sa vai samsāra-
.
 mocaka iti| makāro 'nusvārah| . sa eva vairocanah|. sa ittham pañcabuddhā-
tmako hūmkāra
. h. samsāramocaka
. h|
.

pūrvadiśādi samsthāpya
. devya dākini
. vajrinam
. |
uttare ghoranāmānām . tasyaiva yojayet k..k
. bījam

pūrvadiśādi samsthāpya
. devya dākini
. vajrinam
. iti| navakos. t. hasya cakrasya
pūrvakos. t. hake vajradākinīmantra
. m. likhet| om . devadattam . raks. a raks. a sum .
 hūm . svāheti| uttare ghoranāmānām . bījam. tasyaiva yojayed iti| vāmāvarttata
uttare ghoranāmnī dākinī. tasyā bījam . mantras tad yojayet| likhed ity arthah| .
om. devadattam . raks. a raks. a ks. um
. hūm . svāheti|

vettālī paścimasthā tu tasya bījam. tu yojitam |


can. dālī
. daks. ine
. sthāne bījapūrnena
. uktitah. k..k

par
a aṅgam . βB] aṅga ADE; ghan. t. am. βBDE] ghan. t. ā A b maitreya β B] maitreye ADE;
śirasi sthitā DE] śirasi stathā AB c makārajvalita ūrdhvam . β] makāram . jvalitam ūrdhvan tu
A, tttñ jvalitam . ūrdhva m
. B, makāra m. jvalita m. ūrdhva m
. D, makāra m. jvalita m. ūrdhve E d
sa vai β ex em.B] sa ve A, vai DE; samsāramocaka
. h
. β] sa mśāramocaka
. m. A, sansāramovana m .
B, samsāramocaka
. m . DE a pūrvadiśādi β] pūrvadiśasya δ, pūrvādiśādi A, pūrvadīsasya B,
kharvvādi sam(jyam) . D, kharvādi sampa(ktvam) . E; samsthāpya
. βAB] sthāpyayed D, sthāpayed
E b devya βB] devyā A, tā D, etā E; dākini . vajri nam
. βA] dākini
. vajritam . B, dākini
. vajrinā
.
Dac E, dākinavajra
. nā
. Dpc
c uttare Σ] u(r)ttare E; ghoranāmānā m. β] ghorīnāmā mnā
. m . A,
ghorināmāni
. B, ghoranāmānām . DE d bījam . βA] bīja BDE; yojayet β] yojitam . ABDE a
vettālī βA] vetālī BDE; paścimasthā βA] pascimākhyā Bac , paścīmākhyā Bpc , paścimāyān DE
b yojitam . βADE] yojitu B c can. dālī . βADE] cān. dālī . B; daks. ine . sthāne βA] daks. inasthāna
.
B, daks. inasthāne
. DE d ˚pūrnena . u˚ βpar ] ˚pūrveno˚ . A, ˚pūrena . u˚ B, ˚pūrvena . u˚ DE

. 'mitābhah. Iʀ] amitābhah. Kɪʀ . sa vai conj.] vai KɪʀIʀ . 'nusvārah.
em.] anusvārah. Kɪʀ . pūrvadiśādi Kɪʀ] pūrvādiśādi Iʀ . devya Kɪʀ]
devā Iʀ . raks. a raks. a Kɪʀ] raks. a  Iʀ . ˚nāmānām . Iʀ] ˚nāmānam.
Kɪʀ . vāmāvarttata Kɪʀ] vāmāvarttan Iʀ . ghoranāmnī Kɪʀ] ghorī
nāmnī Iʀ . tasyā Kɪʀ] tasya Iʀ . bījam . mantras Kɪʀ] bījams
. Iʀ
. raks. a raks. a Kɪʀ] raks. a  Iʀ
Catus. pīt. hatantram 

vettālī paścimasthā tv iti| vetālyā bījam . mantram . paścime likhet| om . deva-


dattam . raks. a raks. a yum . hūm
. svāheti| can. dālīty
. ādi| daks. ine
. can. dālībīja
. m. ma-
 ntram. pūr noktito
. 'tisampūr
. na m
. . likhet| o m . devadatta m. rak s
. a rak s
. a hum . hūm.
svāheti kramena . mantralikhanam|

īśāne simghinī
. caiva āgneyyām. vyāghrikam . nyaset |
nairr. tyām . jambukī sthātu vāyavyām . r. tih. k..k
. lūki hūmk

īśāna ity ādi| aiśānakone


. simghinīmantra
. h|
. yathā smryum| . āgneyakone
.
vyāghrīmantro yathā hmryum| . nair r
. te ko ne
. jambūkīmantro yathā ymryum|
.
 vāyavyakone. ulūkīmantro yathā ks. mryum| . hūmk. r. tir iti| hūmkāroccāra
. nātmikā
.
dākinī|
. ulūkānukaranāt|
. atra vidarbhana . m. nāsti| upadeśābhāvāt|

bīja konyā
. tu konyānā
. m. catvāra s. adbhir
. aks. araih. |
yathādiśasya diśānām
. tathā bījam. tu vinyaset k..k

bījakonyā
. tu konyānā
. m . catvāro s. adbhir
. aks. arair iti| ity uktakramena. sim-
.
ghinyādīnām . catvāri bījāni s. adak
. s. arāni
. samyuktarūpā
. ni
. kone . kone. nyasanīyānī-
 ty arthah|
.
mantranyāsopasamhāram
. āha| yathety ādi| yasyā diśo yad bījam . tasyām. tad
vinyased iti bhāvah|.

ūrdhvadvādaśasthānasya svarabījasya sthāpayet |


pranamāhuta
. antasya diśam
. napumsaka
. sthāpayet k..k

a simghinī
. βpar BDE] simhinī
. A; caiva BDE] caivā˚ A b āgneyyām . ] agneyyām . B, āgneya
DE; vyāghrikam . A] vyāghikam . B, vyāghrakas DE; nyaset A] diset B, tathā DE c nairr. tyām . ]
nair. tyām . AE, nair. tyāñ B, nair. tyā D; sthātu A] ˚sthāna BDE d vāyavyām . lūki B] vyayavyām .
ūlūkī A, vāyavyā lūki DE; hūmk . r. tih. β] hūmk
. r. tah. AB, humk
. r. ti DE a bīja konyā . tu konyānā
. m.
β] bīja(?) konyāntakonyām δ, bīje konyān tu konyānām . A, bīja konyam . tu konyānā B, bīja konye
tu konyām . DE b catvāro βBDE] catvāri A; s. adbhir . βδADE] sadbhi A; aks. araih. β] aks. aram .
δABDE c yathādiśasya diśānām . A] yathādīpasya dīśānām . B, yathādan. dasya
. dīsānām . DE
a ūrdhvadvādaśasthānasya βADE] ūrdhvadvādaśasthānam asya δ, pūrvadvādaśasthānasya
B c pranamāhuta. antasya βBDE] pranavāhuta
. antasya δ, pranāmāhutantasya
. A d
napumsaka
. Aβ] napumsaka
. m
. δ, punsahka . B, pumsaka
. DE

. vettālī Iʀ] vetālī Kɪʀ . bījam


. Iʀ] bīja˚ Kɪʀ . raks. a raks. a Kɪʀ]
raks. a  Iʀ . ulūkī˚ Iʀ] ulūlī˚ Kɪʀ . vidarbhana. m
. Iʀ] vidarbhāna . m.
Kɪʀ . catvāro Kɪʀ] catvāra Iʀ . s. adbhir
. Kɪʀ] yadbhir Iʀ .
simghiny
. Kɪʀ] simhany
. Iʀ
Catus. pīt. hatantram 

ūrdhvadvādaśasthānasya svarabījasya sthāpayed iti| ūrdhvaśarāve dvā-


daśakos. t. hake dvādaśasvarān likhed iti| adhahśarāvavan
. madhyakos. t. hakama-
 ntranyāsam āha| pranamāhuta
. antasyeti| omkāra
. h
. svāhākāra h. pranamāhuta-
.
śabdākhyām| antasyeti hūmkāra . h|
. tad ayam arthah|
. om . devadattam . raks. a raks. a
hūm . svāheti cakramadhye lekhyo mantrah| . pūrvakos. t. he r. | uttare r|
.̄ paścime l.|
 daks. ine ¯
. l. | etad evāha| diśam. napumsaka
. sthāpayed iti| uktakramena . diks. u na-
pumsakasvarān
. sthāpayet| vidiks. v itarān upadeśatah|
. aiśāne daks. ināvarttana
.
i ī| āgneye u ū| nairr. tye e ai| vāyavye o au| svarabījasya sthāpayed ity asya
 samudāyārthah| .
dīpinī cūs. inī nāma kāmbojī dāki
. nī . tathā |
yathāsthānes. u sthātavyam
. pranamāhuta
. antimā k..k
dīpinyādīnām . napumsakacatu
. s. t. ayam . bījam| tad evāha| dīpinīty ādi| yathā-
sthānes. u sthātavyam. pranamāhuta
. antimeti| pūrvam. yathā navakos. t. haka-
 cakramadhye pranavasvāhāhū
. mkārā
. h. sthāpitās tathaivātrāpi dvādaśakos. t. haka
iti bhāvah|
. yathā| om. devadattam
. raks. a raks. a hūm . svāheti| yasyā yad bījam .
tasyās tad dhi niyamena darśayann āha|
(...C10v)
pūrve dākinībhi
. . uttare dīpinī sthitā |
h. sthānam
. nyaset k..k
paścime cūs. inī proktā kambojī daks. ine
pūrva ityādi| pūrvakos. t. ham. dākinyās
. tatra r. kāras tadbījam| uttaram
. dīpi-
nyās tatra rkāras
.̄ tadbījam| paścimam . cūs. inyās
. tatra l.kāras tadbījam| daks. ina
. m.
 kāmbojikāyās tatra ¯l. kāras tadbījam| yathety ādi nirdeśasya pratinirdeśam āha|
(D9v)
madhye nāmam
. tu samli
. khya yathānāmam . |
. tu ūrdhvagam
a dīpinī cūs. inī nāma βABDE] dīpinī cūs. inīnām δ b kāmbojī βA] kambojī BDE c
yathāsthānes. u βBDE] yathāsthānai tu A; sthātavyam . βA] sthātavya BDE d pranamāhuta .
antimā βDE] pranāmāhutāntimā
. A, pra namāhuta
. antimā m. B a pūrve βACD] pūrva Bδ,
pūve E; dākinībhi
. h. sthānam. em.] dākini
. m. (sthānam?)
. δ, dākinībhi
. h. sthānam . | A, dākini
. sthā-
tavya B, (dā)kinibhi
. sthāna( m)
. C, dākinibhi
. sthāne DE b dīpinī sthitā ] dīpinī sthitam. A,
dīpinis tathā<h> . B, dīpayanis tathā C, dīpinis tathā DE c proktā A] prokta B, proktam.
CDE d daks. ine . AE] dak s i
. .na BCD a madhye nāma m. tu sa mlikhya
. δADE] madhye<na>
nāma samlikhye
. B, madhye nāma samlikhye . C b yathānāmam . tu ūrdhvagam . β ex em.]
rep
yathānimnam . tu ūrdhvaga m. β , yathānimnan tu ūrdhvaja m. A, yathānimnan tu ūrdhvasam .
B, yathānīmna tu ūrdhvas. a C, yathānimnan tu ūrdhvasa DE
. ˚svarān Iʀ] ˚svarāl Kɪʀ . ˚śarāvavan Kɪʀ] ˚śarāvavamvan . Iʀ .
˚kos. t. haka˚ Kɪʀ] ˚kos. t. ha˚ Iʀ . devadattam . Kɪʀ] devadatta Iʀ . raks. a
raks. a Kɪʀ] raks. a  Iʀ . napumsaka]
. napumsake
. Kɪʀ, ttnsaka Iʀ .
pranava˚
. Iʀ] pranāva˚
. Kɪʀ . raks. a raks. a Kɪʀ] raks. a  Iʀ . yasyā
Kɪʀ] tasyā Iʀ . kāmbojikāyās Iʀ] kambojikāyās Kɪʀ
Catus. pīt. hatantram 

dvaya sampu . ves. t. itam k..k


. t. abhih. kr. tvā raktasūtrena
madhya ity ādi| mantrasahitam . sādhyanāma cakramadhye likhanīyam| ka-
tham ity āha| yathānāmamam . tu ūrdhvagam iti| ūrdhvagam . pūrvam . yathā
 nāma likhitam . navakos. t. hake cakre tathaivety arthah| . atha vā pranavarak
. s. a-
raks. aśabdayor madhye sādhyanāma likhitavyam iti| vyākhyāśes. am . pūrvavat|
yathā nimnam . tu ūrdhvagam iti kvacit pāt. hah|
. nimnam iti madhyam| ūrdhva-
 gam ity upariśarāvam| tad ayam arthah| . yathā pūrvacakramadhyanyāsas tathā-
trāpīti| dvayety ādi| śarāvadvayam . sampu
. t. am
. kr. tvā raktasūtrena
. ves. t. ayitvā–
samantā(A7v) samasthānam . tu raktacandanaliptakā |
(B9r)
vividhāpus. pa dhūpena gandham ādhānakābalim k..k

samantatah. same pradeśe raktacandanalipte ca sthāpayitvā pūjayet| pūjām


āha| vividhety ādi| ādhānakābalim iti| candanalipte pradeśe yantram . sthāpa-
 yitum. prāg eva balir deyah| . ādhānakābalir āmamatsyamāmsapalā
. n. durasonā-
.
dibhih|
. pis t
.. akādibhiś ca yo dīyate|

madhye samsthāpya
. yantrasya pañcadākinidhi
. s. t. hitam |
ātmavajrikayogasya vajrasattvam aham. pat. het k..k

madhye sthāpya yantrasyeti| pradeśamadhye yantram . sthāpayitvā vajra-


sattvam aham . pa t
. hed iti sambandha h|
. kimbhūta
. m. yantram ity āha| pañcety
 ādi| śarāvasampu
. t. opari jñānadākinīvajra
. dākinīghorīvetālīca
. n. dālībhāvanā
. karta-
vyety arthah|
. ātmavajrikayogasyeti| ātmānam . jñānadākinīrūpa
. m
. nirmīyya va-
jrasattvam aham . pat. hed iti sambandha h|
. saparikarām ekākinī m. vā jñāna-
c dvaya Σ] daya A; sampu . t. abhih. kr. tvā B] sampu
. t. ābhi kr. tvā A, (saput. ābhi) sa kr. tvā C, sampu . t. am
.
par
kr. tvā ca DE d raktasūtrena . β B] raks. asūtrena . ACDE; ves. t. itam . A] ves. t. ayet BC, vyas. t. ayet
DE a samantā BCDE] samāntāt A d ādhānakābalim . βB] ohārākābalim . A, āghānikābali C,
ādhānakābalih. D, ādhānakāva(bhih) . E a madhye samsthāpya . conj.] madhye sthāpya βAC,
madhye sthāpye<na?> B, madhye sasthāpya D, madhye sasthāpya E; yantrasya βB] cakrasya
A, (majñasya?) C, omitted in DE b pañcadākinidhi . s. t. hitam BD] pañcadākinīve
. s. t. itam
. A,
pañcadākinidhi
. s. t. hita C, dākinidhi
. s. t. hitam
. E c ātmavajrika˚ β] ātmavajika˚ A, āmtmavajrika˚
.
B, ātmavajrīka˚ CE, ātmavajīka˚ D d aham . Σ] ahā C

. ˚nāmam . tu em.] ˚nāmantra KɪʀIʀ . ūrdhvagam iti| ūrdhvagam . pūrvam .
yathā nāma Kɪʀ] ūrdhvagam . pūrvam. yathā nāma ūrdhvagam iti| Iʀ . ˚raks. araks. a˚
Kɪʀ] ˚raks. a˚ Iʀ . samantatah. same] samantatas same Kɪʀ, samantatah. | same
Iʀ . ˚lipte Kɪʀ] ˚lipta˚ Iʀ . balir Iʀ] bali Kɪʀ . ˚balir Kɪʀ]
˚bali Iʀ . yantram Iʀ] mantram Kɪʀ . nirmīyya Kɪʀ] nirmāyya Iʀ
. saparikarām ekākinīm. vā Kɪʀ] saparikarātmakā dākinī
. m. Iʀ
Catus. pīt. hatantram 

 dākinī
. m
. bhāvayitvety arthah|
. vajrasattvam aham. pat. hed iti| jñānadākinīyogā-
.
tmā vajrasattvāhamkāra
. m
. kuryād iti bhāvah|
. atha vā naihsvābhāvya
. m
. bhā-
vayet|

. r. śet |
vajrahastakarāgre tu vajracintita samsp
madhye ukta bījasya japeta śatam as. t. amam k..k

vajrahastakarāgre tu vajracintita samsp . r. śed iti| karena . vajram . gr. hītvā śa-
rāvasamput. am . samsp
. r. śet| madhye ukta bījasyeti| śarāvamadhye yal likhitam .
 mantrapadam . taj japed as t
.. au śatāni| om. devadatta m. raks. a raks. a hū m
. svāheti|

pūrvajanmādipāpasya devatādīn tu ves. t. ayet |


pīdā . na aṅgasya naivākālikamr. tyukā k..k
. sarvam
vidher anuśamsām
. āha| pūrvajanmādipāpasya devatādīn tu ves. t. ayed iti|
pūrvajanmakr. tam. pāpan devatādikam. ves. t. ayet| na punar anena vidhinā raks. i-
 tam
. sādhyaśarīram iti bhāvah|. pīdā
. sarvam . na aṅgasya naivākālikamr. tyuketi|
na ca śarīrapīdā
. na cākālamarana. m. sādhyasya jāyate|
nīrujam
. sarvakāles. u glānam . pārśvata yojitam |
(E8)
āyubhras. t. asya dehānām sanmāsam
. . . adhikam . bhavet k..k
nīrujam . sarvakāles. v iti| yāvad yantram . sthāpayitvā mantram as. t. aśatāva-
rttam. kuryāt tāvat sarvakāla eva| yadā tv akālamr. tyur vyādhir vā dr. śyate tadā sa
 ekavārās. t. aśatāvarttitena mantrena. mr. tyur vyādhir vā vinaśyati| glānam . pārśva-
ta yojitam| āyubhras. t. asya dehānām s a
. . .nmāsam adhika m. bhaved iti| glānasya
pārśve yantram . sthāpayitvā mantram . japet| tadā bhras. t. āyuhśarīrasyāpi
. s. ān-
.
 māsikam āyur adhikam . bhavet|
a ˚āgre tu βδDE] ˚āgrena . (xxxxxxx) B, ˚āgrai tu C b vajracintita βBDE] vajrattth. A,
vajracintitam . C c madhye ukta βδBC(unmetr.)] sādhya ukta A, madhya uktasya DE d
japeta ABC] jayantu DE; as. t. amam AC] as. t. akam . BDE a ˚janmādi˚ βB] ˚jarmādi˚ AE, ˚jatdi˚
C, ˚jarmmādi˚ D c sarvam . na aṅgasya β ex conj.] sarvam aṅgasya A, sarvam aṅges. u BC, sarv-
vatra maṅges. u D, savatra maṅkes. u E a nīrujam . sarvakāles. u β] nirujam
. sarvaroges. u ABCE,
nirujam . sarvvaro s. u D b glānam . pārśvata yojitam . β] glānapārśve yojitah. A, glānapārveta
yogita B, glānam . pārśvata yogina C, glāna pārśvata yojitā D, glāna pārśva tu yojitā E c
āyubhras. t. asya dehānām . Σ] ā bhras. t. asya dett C d s. anmāsam
. adhikam. β] s. admāsādikam
.
A, s. admāsā
. adhikam . B, tsam. adhikam . C, s. anmāsā
. m. adhika DE
. ˚cintita Iʀ] ˚cintina Kɪʀ . samsp . r. śet Kɪʀ] spr. śet Iʀ . raks. a raks. a
Kɪʀ] raks. a  Iʀ . devatādīn Kɪʀ] desanādīn Iʀ . sarvam . na conj.]
ac
sarvam. KɪʀIʀ . vyādhir vā Kɪʀ] vādhir Iʀ . vinaśyati Kɪʀ Iʀ]
pc
viniśyati Kɪʀ . s. ān˚
. Kɪʀ] s. an˚
. Iʀ
Catus. pīt. hatantram 

sthāpyam anyatra tu sthāne nityapūjābhi tatparam |


ebhi raks. itamātrena . kasya muktaye k..k
. vijñānam
sthāpyam anyatra sthāne nityapūjābhis tatparam iti| anyatrāpi yantram .
sthāpayitvā pūjāpurahsara
. m
. mantre japte pūrvoktam. bhavati| ata āha| vijñā-
 nam. kasya muktaya iti| ko vijñānān mukto bhavaty anena vidhineti bhāvah.
k⊗k

. Vis. acikitsā


(C11r)
aparaih. śvāsam ātmānam
. pa rīks. yam . |
. tatra kāranāt
samaśvāsena sthānena sarvasiddhih. tu kathyate k..k

idānīm . vis. acikitsām āha| aparair ity ādi| aparam. karma kathyata iti sam-
bandhah| . śvāsam ātmāna m
. parīks. yam iti| ātmana h. śvāsam
. parīks. ya tatreti
 vis. āpahāravidhau yatnah. kāryah| . etad evāha| kāranād
. iti|
śvāsaparīks. ām āha| samaśvāsenety ādi| yatra sthāne vāyur vahati tatra yadi
pras. t. ā bhavati tadaiva samaśvāsam . sthānam . nāsāput. am. bhavati| tatra sati ca
 sarvasiddhir bhavati|

dāyina
. dāyinasthāne
. vāme vāmena buddhimān |
tasya sthāne tu bāhyānām . tu kathyate k..k
. sarvasiddhim
dāyina
. dāyinasthāne
. vāme vāmena buddhimān| tasya sthāne tu bāhyānām .
sarvasiddhim
. tu kathyata ity anena pūrvoktam
. spas. t. ayati| yadā daks. inapu
. t. asthe
a sthāpyam anyatra tu sthāne conj.] sthāpyam anyatra sthāne β, sthāpyānyatra sthānesmi A,
sthāpyam anyatra sthānesmin B, sthāpyam atyatrasthānasmi C, sthāpyakām anyasthānesmim .
DE b ˚pūjābhi Σ] ˚pūjābhis β(unmetr.) c ebhi raks. itamātrena . BCDE] vajrā(mkha)la
prayogena
. A d vijñānam . kasya muktaye βA] vijñāna kāyasya ucyate B, vijñāna kasya ucyate
CDE a aparaih. śvāsam ātmānam . βδA] apare śvāsa ātmena B, apare svāsam ātmena C, aparai
svāsam ātmena DE b parīks. yam . tatra kāranāt. β] parīks. am
. tatra kāranāt
. A, pariks. ā tantra
kāranā
. B, patttttkāra nāt
. C, parik s
. a tatra kāra nā
. DE c samaśvāsena βδABDE] samas-
phāsena C d sarvasiddhih. tu ] sarvasiddhi <tu> A, sarvasiddhim . tu BCD, sarvasidhyan
tu E a dāyina. dāyina˚
. β] dāyina
. .m dāyi nam
. δ, dāyina dāyina˚ A, dāyina m
. . <daks. ine>
. tuna
.
B, dāyina dāyina˚
. C, dāyinam . dāyina˚
. DE; ˚sthāne βA] ˚sthānam . BDE, ˚sthāna C b vāme
vāmena buddhimān βADE] vāme vāmenam . tu buddhimān B, vāme vāme tu buddhimāt C c
sthāne tu bāhyānām . β] sthāne vākyānām . A, sthāne tu vākyānām . BDE, sthāna tu vākyānām . C

. tatparam Iʀ] tata param Kɪʀ . vijñānam . Kɪʀ] vijñāna Iʀ . dāyina
.
dāyina˚
. Iʀ] dāyina . dāyi˚ Kɪʀ . vāmena Iʀ] vāmena tu Kɪʀ . ity anena
Kɪʀ] iti | anena Iʀ . daks. ina˚
. Kɪʀ] daks. ine
. Iʀ
Catus. pīt. hatantram 

 vāyau daks. ina


. eva dūtah. pr. cchati| evam
. vāmaput. asthe vāyau vāmasthah. pr. cchati|
tadā sarvasiddhih|
. tasmin sthāne tu bāhyānām iti| yatrastho vāyur bhavati tas-
min sthitvā bāhyam abhidadhāti dūtah| . tadā samaśvāsam . susthānam. bhavati
 sarvasiddhiś ceti bhāvah|.

viva(D10r) rttāśvāsabāhyānām. siddhir dūrata labhyate |


ks. anaprā
. nasya
. yogasya dvayayogam. tu jñāpayet k..k

vivarttāśvāsabāhyānām iti| śvāsasya vāyor vivarttāni vr. ttir yasmād daks. ina- .
vāmaput. ayor ekasmād iti sa vivarttaśvāsety ucyate| vāyuśūnyam . put. am ity a-
 rthah|
. bāhyānām iti| śūnye put. e sthitvā bāhyam abhidhatte yadā tadā siddhir
dūrata iti sambandhah| . devadattah. sarpena . das. t. as tatra kim
. kartavyam ity ādi
praśnah|
. ittham . śvāsam. parīks. ya sidhya siddhī ca jñātvā das. t. ake gantavyam . na
 gantavyam . vā|
(B9v)
ks. ane
. s. u sarvakāryes. u paus. t. ikam
. pari kīrtitam |
prāne. yadi kr. tam. kāryam . siddhir dūram . na samśaya
. h. k..k

etad eva sphut. ayann āha| ks. anetyādi|


. ks. aneti
. vāyupraveśah| . prānasyeti|
.
vāyunirgamah| . dvayayoga m. tv iti| tayor dvayor yogayor madhye ks anena
. . jñā-
 payed iti sambandhah| . kim . tad ity āha| sarvakāryes. v iti| sarvakāryāni| . tāni
ca kānīty āha| paus. t. ikam. parikīrttitam iti| pau st
.. ikādīni kāryānīty
. arthah|
. na
kevalam vis. acikitsāyām . ks. ano
. yogah. praśasyate iti bhāvah| . vāyor nirgame yad
 ārabhyate na tat sidhyatīty āha| prāna . ity ādi siddhir dūram iti| tasya kāryasya
siddhir dūravarttinī bhavatīti bhāvah| .

a vivarttāśvāsabāhyānām . β] vivarttāśvāsavākyānām . δ, vivarttasvāsavākyānām . AB, vivattāsvāsavākyanā


C, vivarttāsvāsavāhānām . DE b siddhir dūrata β] siddhi dūran tu AB, siddhi dūrasya C, sid-
dhi dūra na DE; labhyate A] laks. ayet B, lakhyate C, samsaya . h. DE c ks anaprā
. . nasya
. yogasya
δBC] ks. anaprā
. naprayogasya
. A d dvayayoga m. tu βA] dvayayogasya BC cd ] da s. t. akādi
ac
vis. acetu ci yayogasya jñāpayet DE a ks. ane . .su δ] k sa
. . ne tu A, ks anena
. . BC DE, ks a
. .nāna Cpc ;
sarvakāryes. u δABE] sarvvakāy<e>s. u C, sarvvakāryye D b paus. t. ikam . βδBC] paus. t. ika A,
pus. t. ikam
. DE c prāne
. δABDE] prā nau
. C; yadi ABCDE] yat δ; kārya m. δAB] kāyam . C, kāryya
DE d siddhir dūram . βδ] siddhi dūra ABE, sihi dūri C, si(ddhi) dūra D; na sa mśaya
. h. DE] na
samśaya
. A, na
. sa msaya
. h. B, <na> samsaya
. C

. dūtah. Iʀ] (bhū)tah. Kɪʀ . abhidadhāti Kɪʀ] abhidhāti Iʀ .
susthānam . Iʀ] sthānam
. Kɪʀ . vivarttā Iʀ] vivartta Kɪʀ . praśnah.
| Iʀ] praśna Kɪʀ . prāna
. ity ādi Iʀ] omitted in Kɪʀ . bhavatīti Kɪʀ]
bhavati iti Iʀ
Catus. pīt. hatantram 

das. t. ādi vis. acetam . |


. tu cikitsā tatra kāranā
pūrvalaks. anayogādi
. ājñā tu nāga sarvavit k..k

das. t. ādivis. acetam. tu cikitsā tatra kāraneti|


. das. t. akavis. aharane
. sādhyāsā-
dhyatām uktaprakārena . cintayitvā cikitsā tatra sādhye kartavyety arthah| . ādiśa-
 bdāt glānādāv api| punah. katham ity āha| pūrvety ādi| pūrvapat. aloktalaks. ana- .
yogena| ājñām . jñātvā nāgānām . cikitsā kāryety arthah| . sarvavid iti| yoginā|
pūrvoktalaks. anam . āha |

caturyogādidas. t. asya mr. tyunām. tu na samśaya


. h. |
cikitsā anya sarvatra vis. a samhārya
. yogatah. k..k

caturyogādidas. t. asya mr. tyunām . tu na samśaya


. iti| mikire yoge kuliśo daśa-
ti| bhidrike śataśīrs. ah| . svapne karālah| . kāme kāladas. t. a iti caturs. u yoges. u tes. u
 das. t. asya mr. tyur eva na samśaya
. h|
. śe s
. s. u samgraha
e . h|
. tad evāha| cikitsā anyety
ādi| cikitsā anyasarvayogadas. t. asya| katham ity āha| vis. a samhārya . yogata iti|
vaks. yamānena. vis. asamhara
. nayogena|
.
 vis. asamhara
. nakramam
. āha|

nyased aks. aravinyāsam . das. t. adehasya sarvavit |


as. t. āks. arasya(A8r) mantrasya as. t. a-m-aṅge tu sthāpitam k..k

nyased aks. aravinyāsam . das. t. adehasya sarvavid iti| aks. arānām


. as. t. ānām . vi-
vidhaprakārena . nyāsa m. bhāvanā m. kuryād iti bhāva h|
. etad evāha| a s
..tety ādi|
 as. t. āks. aramantrasyeti| as. t. āv aks. arāni
. mantrāh| . as. t. amaṅge tu sthāpitam iti|
par
a das. t. ādi vis. acetam . tu βδ ] das. t. ādi vis. aceta(n tu) A, das. t. akādi vises. am . vetu B, dr. s. t. ādi
visace<tam> . tu C, das. t. akādi vis. acetta D, das. t. akādi vis. ace(ttu) E b cikitsā Σ] cikitkā B;
pc ac
kāranā . βδ] kāranāt . ADE, kārana . m . BC , kāranā( . m) . C c ˚yogādi δ] ˚yogādī ABC, ˚yo-
gādīn DE d ājñā tu nāga BCDE] ājñā nāma A, ājñā nāga δ a catur βδABDE] catu C;
˚das. t. asya βδBCDE] ˚dras. t. asya A b mr. tyunām . βBDE] mr. tyuvān A, mr. tyunā C; samśaya . h.
βABDE] samsaya . C c cikitsā anya β ex em.BCDE] cikitsānya A, cikitsām anyes. u δ; sar-
vatra C] sarvata A, sarves. u δBDE d vis. a samhārya . yogatah. β] vis. a samhārya
. yannatah. δ,
yavis. asamhārayatnata<
. h>
. A, vis. asamhārayatnata
. B, vis. asamhārayatvata
. h. C, vis. asamhārayatnata
. h.
DE a nyased aks. aravinyāsam . βδA] nyased karavinyāsa B, nyase aks. aravinyāsa C, nyase
aks. aravinyasyam . DE b das. t. a˚ βδACDE] dras. t. a˚ B c as. t. āks. arasya mantrasya BDE]
as. t. āks. aramantrasya βδC, as. t. āks. aramantrāsyā˚ A d as. t. a-m-aṅge tu β] ˚ās. t. amaṅga A, as. t. amaṅges. u
BDE, as. t. amaṅge pi C; sthāpitam βδABC] sthāpayed DE

. ˚cetam. tu Iʀ] ˚ci(ntan tu) Kɪʀ . nāgānām . conj.] nāgānam
. Kɪʀ, glānām
.
Iʀ . kuliśo Kɪʀ] kuliko Iʀ . cikitsā anye em.] cikitsānye KɪʀIʀ
. etad evāha conj.] etad ety āha Kɪʀ, ata evāha Iʀ
Catus. pīt. hatantram 

as. t. asu mūrdhnyādis. v aṅges. u sthāpitāni santi das. t. am


. raks. antīti bhāvah|
. yathā
mūrdhni ks. um| . nāsākarnadvayor
. yum|
. caks. urdvaye hum| . kan. t. he sum|
. grīvā-
 yām . smryum|
. skandhadvaye k s
. mryum|
. .hrdaye ymryu m|
. nābhau hmryu m|
.

sitavarnasya
. samcintya
. . manah. |
hared bīja vis. am
madhye man. dalasthāne
. 'pi jñānavijñānastambhitam k..k

sitavarnasya
. samcityeti|
. tāni bījāni yady api nānāvarnāni
. tathāpi vis. aharane
.
sitavarnāni
. cintanīyāni| evam . kr. tvā hared bīja vis. am mana iti| bījam . hared
 vaks. yamānakrame
. na|
. bījam m
. .r tyukāra nam vi
. . . . sam mana iti svacittamātram etad
vis. am iti bhāvah| . madhye man. dalasthāna
. iti| man. dala
. m . dehas tanmadhye hr. di
jñānavijñānastambhitam iti| jñānena hūmkāre . na
. vijñāna m. stambhitam . bha-
 vati das. t. asyeti bhāvah| .

aṅge raks. itayogasya paścād bāhyam. tu kārayet |


bhā(C11v) n. dādi
. m-udakapūr na . tu vimiśritam k..k
. . . īrena
m ks

aṅge raks. itayogasya paścād bāhyam . tu kārayed iti| pūrvakramena . das. t. asya
prathamam . śarīre rak s
. ite paścād bāhya m. kuryāt iti bhāvah|
. bāhya m. darśayann
 āha| bhān. dādīty
. ādi| m-udakapūrna . m. ks. īrena
. miśritam iti| mr. dādimaye bhā-
n. de
. jalena ks. īramiśrena. pūrne–.

madhye padmam . tu samcintya


. candraman. dalama
. n. ditam
. |
cintayed vajradākinyā
. m. śvetacchatrābhiman. ditam
. k..k

a sitavarnasya
. βδABDE] ttt(rn. na)sya
. C b hared bīja vis. am . manah. β] hared bīja vis. am .
mana δ, hared bījavi|||s. am . manah. A, hared bījasya vis. an manah. B, hare bīja vis. am . mana
C, hared bīja vis. am . sanah. DE c madhye βδA] madhya BDE; sthāne 'pi] <sthā>ne pi A,
ac pc
sthāne pi δBCDE d jñānavijñānastambhitam . βδA E] jñājñānavijñānastambhitam . A ;
jñānavijñānastambhitah. B, jñānavijñānastabhitam . CD a aṅge βABCDE] aṅga˚ δ; ˚yo-
ac pc
gasya βδA] ˚mantrena . B, ˚mātrena
. CD E, ˚mātre stu na . D b paścād βδpar A] paścā
BCDE c bhān. dādi . βδABDE] bhatt C; mudakapūrna . m. β] mudakam . pūrn. na
. m. A, mudakam .
pūrn. nā
. BDE, udaka pūrn. na . C d ks. īrena. tu vimiśritam ABE] ks. īrena . miśritam . β, ks. īrena
. tu
nimiśritah. C, ks. īre(na)
. tu vi(n)miśritam. D a padmam . tu samcintya
. βA] padma sañcintya
B, padma saścitya C, tu padma samcintya
. DE b ˚man. dita
. m . ABDE] ˚man. dita . C c cin-
tayed vajradākinyā
. m. CDE] cintayed vajradākinyo
. A, cintaye vajradāginyo
. B d śvetacchatrā˚
BCDE] śve<taccha>trā˚ A; ˚man. dita . m . ABDE] ˚ n. dita
. C

. das. t. am
. Kɪʀ] das. t. a Iʀ . hum. em.] hūm
. KɪʀIʀ . bījam
. hared
ac pc
Kɪʀ] bījaharena . Iʀ . bāhyam . Kɪʀ Iʀ] bāhyān Kɪʀ . m-udaka˚
Kɪʀac ] m-udakā Kɪʀpc
Catus. pīt. hatantram 

tanmadhye śvetapadmam as. t. adalam


. tadupari kiñjalke candraman. dalam|
.
tadupari sumkārapari
. natā
. m . śvetacchatraman. ditā
. m– .
(D10v)
dvibhujam . sattvaparyaṅkam. sarpābharanabhū
. s. itam |
khat. vāṅgayogapātrānā m
. . suśobhāvastrabhū s
. itam k..k

dvibhujām. sattvaparyaṅkām
. sarpābharanabhū
. s. itām
. śvetām
. khat. vāṅgaka-
pālavyagrabhujadvayām. suvasanām–
as. t. anāgān tu śīrs. asya m-ākramya padma-m-āsane |
pūrve vāsuki samcintya
. uttare taks. akas tathā k..k

as. t. anāgaśirātmakiñjalkacandrayor antare sthitāni samākramyopavis. t. ām


. va-
jradākinī
. m. vibhāvayet| etad evāha| madhye padma m. tv ity ādi|
 idānīm padmadalasthapucchān nāgān āha| pūrva ity ādi| pūrvadale sito
vāsukih| . uttare pītas taks. akah|
.
paścimena tu karkot. a (B10r) daks. ine
. padmakam . diśet |
mahāpadmena īśānyām agneyyām . śaṅkhapālavat k..k

paścime raktah. karkot. ah|


. daks. ine
. kr. s. na
. h. padmah|
. aiśānakone
. sitapīto mahā-
padmah|
. āgneye sitakr sna h
.. . . śaṅkhapāla h|.
nairr. tyām
. kuliśapāla vāyavyām
. tu hulun. daka
. h. |
a sattva˚ βpar ACDE] sarva˚ B; ˚paryaṅkam . ABE] ˚payaṅkam . C, paryyakam . D b sarpā˚
βpar ] samrpā˚
. A, sarvā˚ BDE, ( ? ? ) C c khat. vāṅga βpar BE] khat. vāga˚ A, khat. āṅga C,
par
khat. vāgam . D; ˚pātrānā . m . ABDE] ˚pātrāna. m. C d ˚bhūs. itam . β B] ˚bhū tam . A, bhū(s. i)tam.
C, bhūs. ana . m . DE a as. t. anāgān tu A] as. t. anāgasya BCDE ab śīrs. asya m-ākramya B]
śīrs. asyākramya A, sīrs. asya ākramya C, <sīrs. asya> mākramya D, śīrs. asya mākramya E b
āsane ABDE] āsanā C c pūrve ABDE] pūrvva C; vāsuki BDE] vāsukī AC; samcintya . ABDE]
sañcintyam . C a paścimena tu A] paścime BCDE; karkot. a A] kakkot. a nāgendra BD, rkot. ā
nāge(na) C, karkot. a nāgendram . E b padmakam . diśet AC] padmaka nyaset B, padmakas tathā
ac pc
D, padmakam . tathā E c mahāpadmena BC] mahāpadma A , mamahāpadma A , mahā-
padme tu D, mahāpadma tu E; īśānyām AB] īśānyam . C, īśānyā
. . m D, īśānyā E d agneyyā m.
A] agneyam . B, agneyā m
. C, agneya DE; śaṅkhapālavat AE] sa mkhapālaka
. m. B, śaṅkhapālava C,
śakhapālavat D a nairr. tyām . kuliśapāla conj.] nair. tyām . kalikanāmasya A, nair. tyām . kuliśanāmā
ca BDE, nairityām . kuliśanāmāni C b vāyavyā m. tu hulu n daka
.. h. conj.] vāyavyā hulu n. dakena
.
tu A, vāyavye hulun. dena . tu (taking cintayed as part of this pāda) B, vāyavyā hulukena tu C,
vāyavyām . hulukena tu DE

. tadupari em.] tadaupari Kɪʀ . sarpā˚ Kɪʀ] sarvā˚ Iʀ . ˚bhūs. itām .
Iʀ] bhūs. itam
. | Kɪʀ . śvetām
. Kɪʀ] svetā Iʀ . ˚śirātma˚ Iʀ] ˚śirāśmi˚
Kɪʀ . pītas Kɪʀ] pīta˚ Iʀ
Catus. pīt. hatantram 

cintayed as. t. anāgasya śiram ākramya āsane k..k

nairr. te raktakr. s. na
. h. kuliśapālah|
. vāyavye pītarakto hulun. daka
. ity as. t. au nāgā
ity upasamharann
. āha| cintayed as. t. anāgasya śiram ākramya āsana iti| vajra-
 dākinī
. nāgaśirā msy
. ākramyāsīnety arthah| .
pūjayet sarvavastūni pus. padhūpā balim. dadet |
ātmayogam . tu dehasya vajra dākini
. cintayet k..k

pūjām āha| pūjayed ity ādi| sarvavastūni sarvair vastubhih. pus. padhūpa-
dīpagandhanivedyair ity arthah| . balim āha| balim . daded iti|
 vis. āpaharanakāle
. 'pi vajradākinīyoga
. h. kārya iti darśayati| ātmety ādi| ātma-
dehe vajradākinīyoga
. m. cintayed ity arthah|.

. tu picchasya m-ākr. s. ya m-ambu yogavat |


mayūrena
sarvākars. itapādasya pādānām ambu līyate k..k

mayūrapicchakena pūrvavidhānāntaram . vis. am. hared ity āha| mayūrenety


.
ādi| m-ambu yogavad iti| ākr. s. ya tyajed ity arthah| . kvety āha| sarvākar s. ita-
 pādasya pādānām ambu līyata iti| ākr. s. t. am
. vis. am. pādayos talam. yāvat tato 'pi
ks. īramiśrodakabhān. de
. ks. iped ity arthah|
.
om
. hrīh. t. at. t. an. dara
. . phat. svāhā k..k
hūm

vis. aharanamantram
. āha| om. hrīh. t. at. t. an. dara
. hūm
. phat. svāheti| atropade-
śāt hūmkāratraya
. m. phat. kāratrayam
. ca dras. t. avyam|

c cintayed as. t. anāgasya βADE] cintayed | as. t. akulanāgasyah. B, cintayen nas. t. anāgasya C d
śiram ākramya āsane βCE] śiram ākramyāsane A, siram ākramya māsane B, śiram ākra āsane
D a pūjayet βδCDE] pūjaye AB; ˚vastūni βδABDE] ˚vastuni C b ˚dhūpā AC] ˚dhūpa
BDE; dadet βAB] dadat C, haret DE c ātmayogam . tu dehasya δ] ātmāyogan tu devasya
A, ātmadehasya vajrasya BDE, <ā>tmadehasya vajrasya C d vajradākini . βpar A] vajratan-
par
van tu B, vajrasatva tu C, vajradākinī . DE, vajrasattvam . δ (?) ab picchasya m-ākr. s. ya
m-ambu yogavat em.] pimcchasyāk. rs
.. yāmbu yogavat A, picchasya m-ākr. s. ya m-a(nbu?) yoga-
vat B, pimcchasya
. āk r
. pya s-ambu yogavat C, picchasya m-ākramya s-ambu
. yogavat DE, pic-
cha(sya?) ākr. s. ya δpar mana yogavit δ d pādānām ambu βδABDE] pādanām amba C 
hrīh. βδA] hrī BDE, hrīm . C; t. at. t. an. dara
. βA] t. at. an. dara
. δBDE, t. āt. t. an. dara
. C; hūm
. βAB] hū C

. nairr. te Kɪʀ] nair. te Iʀ . ity upasamharann


. Iʀ] iti | upasamharann
. Kɪʀ
. daded iti Kɪʀ] dadeti Iʀ . mayūrenety . Kɪʀ] mayūrety Iʀ .
˚kars. ita˚ Kɪʀ] ˚kars. itā˚ Iʀ . ambu līyata Kɪʀ] (tvan)īyata Iʀ . vis. aharana˚
.
Iʀ] vis. aharamanta˚ Kɪʀ
Catus. pīt. hatantram 

vajrasattvābhiyogena laks. asevādi kārayet k..k

pūrvasevayā vinā na sādhyasiddhir ity āha| vajrasattvety ādi| ādau vajra-


sattvayogena pratyekam. laks. am ekam
. mantrān vāsukyādisambaddhān
. japet|

om
. vāsuki hrīh. t. at. t. an. dara
. svāhā (C12r) k..k
om
. taks. aka hrīh. t. at. t. an. dara
. svāhā k..k
(E9)
om
. karkot. aka hrīh. t. at. t. an. dara
. svāhā k..k
om
. padma hrīh. t. at. t. an. dara
. svāhā k..k
om
. mahāpadma hrī h. . . . . dara
ta tt an . svāhā k..k
(A8v)
om
. śaṅkhapāla hrīh. t. at. t. a n. dara
. svāhā k..k
(D11r)
om
. kuliśa pāla hrī h ta tt a
. . .. . .n dara svāhā k..k
om
. hulun. daka
. hrīh. t. at. t. an. dara
. svāhā k..k

mantrān āha| om
. vāsukīty ādi|
om
. hrī t. at. t. an. dara
. svāhā hūm.  phat. 
amukasya nirvis. am . kuru hūm. phat. svāhā k..k
vis. āpaharanakāle
. vidarbhanam
. āha| om
. hrīr ity ādi| amukasyeti| dvitīyārthe
s. as. t. hī|

ākr. s. ya ks. īramadhye tu ks. īra kr. s. nena


. sāmpratam
. |
sars. apaśvetapus. pānām . candanena tu miśritam k..k

 vāsuki BC] vāsukī ADE; hrīh. A] hrī BCDE; t. at. t. an. dara . A] t. an. dara
. B, t. ān. dara
. C, t. at. an. dara
. DE
 om . taks. aka hrīh. A] om . taks. aka hrī BDE, ttttt C; t. at. t. an. dara . A] t. a(m) . dara
. B, t. ān. dara
. C,
t. at. an. dara
. DE  hrīh. A] hrī BCDE; t. at. t. an. dara . A] t. am . dara
. B, t. ān. dara
. C, t. at. an. dara
. DE 
hrīh. A] hrī BCDE; t. at. t. an. dara . A] t. am. dara
. B, t. an. dara
. C, t. at. an. dara
. DE  hrīh. A] hrī BCDE;
t. at. t. an. dara
. A] t. am
. dara
. B, t. an. dara
. C, t. at. an. dara
. DE  śaṅkhapāla ACDE] sakhapāla B; hrīh. A]
hrī BCDE; t. at. t. an. dara . A] t. am . dara
. B, t. an. dara
. C, t. at. an. dara
. DE  kuliśapāla BC] kulis. apāla A,
kulisapāla DE; hrīh. A] hrī BCDE; t. at. t. an. dara . A] t. am . dara
. B, t. an. dara
. C, t. at. aran. dara
. D, t. at. an. dara
.
E  hulun. daka . DE] hulun. dakeli. A, hulun. dake . B, hulik<e> C; hrīh. A] hrī BCDE; t. at. t. an. dara .
A] t. am . dara
. B, t. an. dara
. C, t. at. aran. dara
. D, t. at. an. dara
. E  hrī BCDE] hrīh. A, cf. β ad ..:
pūrvasevām āha … om . hrīty ādi mantram . japet; t. at. t. an. dara
. A] t. an. dara
. B, t. ān. dara
. C, t. at. aran. dara
.
D, t. at. an. dara . E; hūm .  ABDE] hūm . hūm . hūm . C; phat.  ABDE] phat. phat. C; phat. A] omitted in
BCDE a ākr. s. ya ks. īramadhye tu ADE] ākr. s. yena madhyena B, ākr. s. ya ks. īramadhyena C b
kr. s. nena
. βδCD] kr. s. t. ana AB, kr. stena E; sāmpratam . βADE] sampratam . B, sāprata C, samprati
δ c ˚śvetapus. pānām . ABDE] ˚rsvitapus. pāna . C d candanena tu A] candranena vi˚ B,
candranena tu C, candanena vi˚ DE

. ˚āpaharana˚
. Kɪʀ] ˚āparana˚
. Iʀ . amukasyeti Kɪʀac Iʀ] āmukasyeti
Kɪʀpc
Catus. pīt. hatantram 

sarvākars. itety ādi nirdeśam āha| ākr. s. yety ādi| mayūrapicchake om . vā-
suki hrīh. t. at. t. an. dara
. devadattam . nirvis. am
. kuru hūm . hūm . hūm. phat. phat. phat.
 svāhetītarān api mantrān ittham . vinyasya japaś ca tenaiva śirasah. pādāntam .
yāvad ayam (āks. āpamārkya?) ks. īrodake vis. am . praks. ipet| ks. īra kr. s. nena
. sām-
.
pratam iti| tatah. ks. īram . kr. s. na
. m. bhavati| ks. īre kr. s. ne
. bhūte yogāntaram āha|
 sars. apety ādi| śvetasars. apaśvetapus. paśvetacandanāni miśrayitvā–
tādayen
. ma(B10v) ntram uccārya das. t. asya hr. daye nyaset |
hr. daye calitamātre jñāna stambhitadhāritam k..k
taih. sarvamantrābhimantritair das. t. akasya hr. dayam . mantram uccārayann
eva tādayet|
. tādane
. sati das. t. asya hr. dayam
. calati| hr. daye calite kim. kuryād ity
 āha| jñāna stambhitadhāritam iti| jñānena hūmkāre . na
. vijñāna m. stambhanī-
yam| hr. di hūmkāra
. m. bhāvayitvā vijñānam . stambhayed iti bhāvah| .
. śvāsā visphuritas tathā |
jñānadhāritamātrena
śvāsāvisphuramātrena
. ātmaśvāsena pīdayet
. k..k
vijñāne dhārite śvāsā visphurantīty āha| jñānety ādi| ātmaśvāsena pīdayed
.
iti| ātmanah. śvāsena das. t. akasya nirgacchantam. śvāsam. pīdayet
. paryāvartya
 praveśayed iti bhāvah|.
śvāsāpīditamātre
. . hastapādādi kampate |
na
(C12v)
kampitam . sarva-m-aṅge . tu kārayet k..k
na ātmagītam
tasmin sati śvāso 'ntarlīyate| śvāsasyāntarlaye hastapādādikam . calati| sarvā-
ṅgakampane sati kim . kuryād ity āha| ātmagītam . tu kārayed iti| ātmanā gītam
 uccārayen mantrī| om . hūm. tennety ādi gītam|
a tādayen βpar AE] tādaye . B, tādayet
. CD b das. t. asya hr. daye nyaset A] dras. t. asya hr. dayena
tu BDE, das. t. asya hr. daye sa tu C c hr. daye calitamātre βpar ] hr. daye calitamātrena . ABCDE
d ˚dhāritam βADE] ˚dhāritah. B, ˚dhārita C a ˚dhārita˚ βδpar ABC] ˚dhārina˚ . D b
śvāsā visphuritas A] svāsā vasphurabhas B, svāsa visphuribhi C, svāsvā visphurabhis DE c
śvāsāvisphura˚ A] svāse visphurita˚ B, svāsavisphura˚ C, svā visphura˚ D, svāsvāvipshura˚ E
cd ˚mātrena . ātma˚ BCDE] ˚mātrenātma˚. A a śvāsā˚ A] svāsa˚ B, tena CDE; pīdita˚ . ABDE]
ac
pī<di>tu
. C b hastapādādi kampayet δD E] hastapādādi kampete A, hastapādi kampayet
B, hastapādādi kammayet C, ahastapādādi kampayet Dpc c kampitam . BD] kampita AE,
kapitam. C; aṅgena BCDE] aṅgān A
. ˚hetītarān Iʀ] ˚heti itarān Kɪʀ . mantrān ittham . Kɪʀ] mantrāni piccham.
Iʀ . uccārayann Iʀ] uccārayenn Kɪʀ . stambhayed Kɪʀ] sta(ryutī)
Iʀ . das. t. akasya Kɪʀ] das. t. asya Iʀ . 'ntarlīyate Iʀ] ntalīyate Kɪʀ
. ātmanā gītam uccārayen Iʀ] ātmanā gītan tu kārayed iti | ātmanā gītam uccārayen
Kɪʀ . tennety Kɪʀ] tenaity Iʀ
Catus. pīt. hatantram 

hūmkāragītikākāra
. m. tribhi cchot. yena uddhr. te |
. raks. ā tasyaiva kārayet k..k
das. t. ā uddhr. tamātrena
etad evoddiśati| hūmkārety
. ādi| tricchot. ikādānapūrvakam . gānam ity āha|
tribhi cchot. yena uddhr. ta iti| cchot. ikātrayena
. das. t. a uttis. t. hatīti bhāvah|
. utthi-
 taś ca das. t. ako vajradākinīyogātmā
. kartavyas tena raks. itah. syāt| etad evāha|
das. t. ā uddhr. tamātrena
. rak s
. ā tasyaiva kārayed iti|
samhārya
. nāgasthānes. u ks. īram. tasya pravāhayet |
candraman. dalamadhyastha
. m. vajrasattvābhinirmitam k..k
tatah. ks. īrodakam vis. ābilam . nāgādhis. t. hite hrade praks. iped ity āha| samhā-
.
ryety ādi|
 idānīm pradhānavis. amantrasya pūrvasevām āha| candrety ādi| vajrasatvam .
śuklam . dvibhuja m. vajraparyaṅkinam. padmopari candrama ndalastha
.. m. vāma-
daks. inagha
. n. t. āvajradharam. bhāvayan–
laks. atrayādijāpena pūrvasevādi kārayet |
vis. a samhārya
. yogīnām
. sidhyante nātra samśaya
. h. k..k
laks. atrayam om . hrīty ādi mantram. japet| tasya mantrasya tena pūrvasevā
syād iti bhāvah| . prathamamantrasya trilaks. o japah| . śes. ānām
. ekalaks. a iti niści-
 tam| ittham vi
. . s aharanamantra
. h
. sidhyatīty āha| vis. ety ādi| vis. mhāro
asa . yoginām .
bhavati|
mukhe tilaka caks. ūnām ūrdhvagrīvam . tu nāsayoh. |
hr. dayaguhyanābhasya aṅgus. t. hā dvayapādayoh. |
a hūmkāragītikākāra
. m. βAB] hūmkāra
. natikākāra
. C, hūmkāra
. m. gītikākāram . DE b tribhi
βA] tribhiś δ, tr. bhi BD, tr. ti E; cchot. yena uddhr. te βB] cchot. ena uddhate A, cchat. ona uddhr. ne
C, sthādye/tādye?
. uddhr. te D, sthā(t. ye) uddhr. te E c das. t. ā βAC] dras. t. o B, dras. t. ri D, kas. t. i E;
uddhr. ta˚ βBCDE] udr. ta˚ A d tasyaiva βABDE] tasya ca C a ˚sthānes. u BC] sthāne<s. u>
A b ks. īram . AC] ks. īra B ab ] omitted in DE c ˚madhyastham . A] ˚madhye tu BC d
˚nirmitam A] ˚nirmitaih. B, ˚nimmita C cd ] omitted in DE a laks. atrayādijāpena conj.]
laks. atrajāpena A, laks. ātr. kajāpena B, laks. atr. kājāpena C ab ] omitted in DE c samhārya .
δCDE] samhāryā
. AB; yogīnām . ACD] yogīnā BE d sidhyante AC] siddhate BDE; samśaya . h.
ABDE] samsaya. C a tilaka δABC] tilake(?) β, tiraka DE; caks. ūnām . β] caks. unā. m. A, caks. ūnā . m .
δB, caks. anya
. C, caks. unī D, caks. unām . E b ūrdhvagrīvam . tu nāsayoh. β] ūrdhvagrīvān tu
nāsayoh. AB, udhvagīvān tu nāsayo C, urdhvagrīvan tu nāsayo D, ūrdhvagrīvan tu nāsayo E
c hr. daya˚ β] hr. daye ABC, hr. dayo DE cd ˚nābhasya aṅgus. t. hā βBCDE] ˚nābhasyāṅgus. t. ha
A; ˚pādayoh. βABDE] pādayo C
. ˚dākinī˚
. Iʀ] ˚dākinā˚
. Kɪʀ . tatah. em.] tata KɪʀIʀ . vis. ety Iʀ]
viśes. ety Kɪʀ
Catus. pīt. hatantram 

 . tu kathyate k..k
acikitse tu das. t. asya hetu mr. tyum

asādhyadamśasthānam
. āha| mukha ity ādi| tilaka iti| bhrūmadhye| caks. ū-
nām iti| caks. urdvaye| ūrdhvagrīvam . tu nāsayor iti| ūrdhve tāluni grīvāyām .
 nāsāput. advaye| hr. dayaguhyanābhasyeti| hr. dayam . liṅgam. guhya m
. gudamā-
rgah|
. nābhasya nābhau| aṅgus t
.. hādvayapādayor iti| hastapādāṅgu s. t. hes. u pā-
dayoś ca| es. u sthānes. u yo das. t. ah. sa cikitsārho na bhavati| etad evāha| acikitse
 tu das. t. asyeti| das. t. o 'cikitso bhavatīty arthah|
. hetu mr. tyum . tv iti| mr. tyuhetur
. iti śes. ah. k⊗k
damśa

. Vars. āpanavidhi


. h.
(D11v)
śr. nu
. tattvam
. mahārāja va rs. āpana
. m . |
. samuttamam
manoramyapradeśes. u samīpe jalapārśvatah. k..k

idānīm. nāgaprastāvāyātam
. vars. āpanavidhim
. āha| śr. nv
. ity ādi| mahārājeti|
vajrapāne
. .h sambodhanam|
. manoramyety ādi| nāgādhi s. t. hitahradasamīpe sā-
 mānyajalādhāravāyavyakone . vā man. dala
. m . kāryam ity āha|
vitānavi(A9r) tatāś caiva nānāvastrapralambakā |
pañcaraṅgikacūrnena
. rajakarmādi kārayet(C13r) k..k

vitānety ādi| vitānādiyutam. nistorana


. m. caturasratvādiyutam
. nāgās. t. akabhū-
s. itam. pañcabhī rajobhir man. dalam
. varttayet|

caturasram . nāgās. t. akavibhūs. itam |


. caturdvāram
(B11r)
śi radvayena dvārasya anta kona . tu ves. t. ayet k..k
. m

e acikitse tu das. t. asya β ex em.ACDE] cikicchena tu dras. t. asya B, <a>cikitse das. t. akasya δ f
mr. tyum . βδADE] mityan B, mr. tyam . C a śr. nu. tattvam. δ] śr. nu
. vajra A, omitted in B, śr. nu .
tatva CDE b ˚āpana m
. . samuttama m
. em.] ˚āpa nam
. uttama m. ABC, ˚āpana samuttamam
DE c manoramya˚ βABDE] manorama˚ C; ˚pradeśes. u ADE] ca deses. u B d ˚pārśvatah.
ACDE] ˚pārśveti B a vitāna˚ ββpar ACDE] vitāta˚ B; caiva ACDE] caivah. B b ˚pralam-
bakā ABC] ˚pralambitā DE d rajakarmādi ABCE] rajahkarmādi . δ, rajakammādi D a
par par
˚asram . β δ ABDE] ˚asyam. C; ˚dvāra m
. BDE] ˚dvāra AC b nāgā s. t. akavibhūs. itam δAC]
nāgām . s. t. akavibhūs. itam
. B, nāga-m-as. t. akabhūs. itam. DE d kona . m. tu A] konyam . tu B, kona
tu C, kones. u DE; ves. t. ayet A] ves. t. itam. BCDE

. ūrdhvagrīvam . Kɪʀ] ūrdhvagrīvān Iʀ . tāluni Kɪʀ] tāliuni Iʀ .
˚ārho Iʀ] ˚āho Kɪʀ . acikitse em.] acikicchena Kɪʀ . 'cikitso em.] acikitso
Iʀ, cikitso na Kɪʀ . mr. tyuhetur Kɪʀ] mr. tyu hetum
. Iʀ
Catus. pīt. hatantram 

tasya caturs. u dvāres. u pārśvadvayasthitam utthāpitaphanam


. anyonyabhoga-
ves. t. itānyonyanāgadvayadvayam|

jayabhadrasya pūrvena . tu |
. śrīnanda uttarena
suvr. s. t. ipriya paścāt tu dhruvaghoram . k..k
. tu daks. ine
nāgān āha| jayabhadrasyety ādi| jayo bhadraś ca pūrvadvārapārśvadvaye|
evam uttatrāpi| śrīnanda uttarena . tv iti| śrīr nandaś ca| suvr. s. t. ipriyapaścāt tv
 iti| paścime suvr. s. t. ih. priyaś ca| dhruvaghoram . tu daks. ina
. iti| dhruvo ghoraś
ca| ete cās. t. akulapratibaddhā yathākramam . tadvarnā. h. prākārabhūtāh| . ata āha|
as. t. aprākāranāgasya vidiśe kula-m-as. t. akam |
vāsukī pūrvasthānam . tu taks. akam uttarena. tu k..k
as. t. aprākāranāgasyeti| vidiśe kula-m-as. t. akam iti| man. dalamadhyā
. s. t. adala-
padmadales. u nāgās. t. akam| vidiśa iti| diśi vidiśīty arthah|
. etad evāha| vāsukīty
 ādi|

paścimena tu karkot. a padma daks. inam


. eva ca |
mahāpadmasya īśānyām agneyyām . śaṅkhapālavat k..k

nairr. tyām
. kuliśapālasya vāyavyām. tu hulun. dake
. |
megheśvaramahārājam as. t. adiśam. tu kars ita
. . m k..k
b śrīnanda u˚ β] śrīnandam . u˚ ADE, śrīnandra u˚ B, śrīnandan <u>˚ C c suvr. s. t. ipriya
paścāt tu β ex em.] suvis. t. ipriya tu paścime A, suvr. s. t. ipriya panne B, suvr. s. t. ipriya paryante C,
suvis. t. ipriya paścāt DE d ˚ghoram . βABDE] ˚gharan C; daks. ine . βAE] daks. ina . h. B, daks. ina
. m.
ac pc
C, daks. inau. D , daks. ānau
. D a ˚prākāranāgasya βACDE] prakāranābhasya B b vidiśe
kula-m-as. t. akam β] diśādi kulamas. t. akaih. A, dise kula-m-as. t. akam . B, dise kula-m-as. t. amah. C,
diśe tu kula-m-as. t. ama D, diśena . tu kula-m-as. t. ama E c vāsukī ACDE] vāsuki B; ˚sthānam . tu
ABDE] sthāna tu | C d taks. akam ADE] taks. āka B, taks. aka C; tu ABDE] tuh. C a paścimena
tu karkot. a A] paścime karkkot. anāgasya B, paścima kot. ānāgasya C, paścime kakkot. anāgasya
D, paścime karkot. anāgasya E c mahāpadmasya BCDE] mahāpadma A; īśānyām ABDE]
īśānyam . C d agneyyām . śaṅkha˚ A] agneyā ṅkha˚ B, agneyām . śamṅkha˚
. C, agneyam . śakha˚
D, agneya śamkha˚ . E a nairr. tyām. kuliśapālasya ] nair. tyām . kulikanāmasya A, nairityāṅ
kulis. apālasya B, nairitya kuliśapālasya C, nair. tyām . kuliśapālasya DE b vāyavyām . tu hulun. dake
.
D] vāyavyām . hulun. dakena
. tu A, vāyavye hulun. dakena
. tu B, vāyavo hulun. dakena
. tu C, vāyavyā
tu hulun. dake. E c megheśvaramahārājam δ] meghaścarā mahārājo β(?), megheśvara mahārājo
A, megheśvara mahārāja CDE d as. t. adiśam . tu δ] as. t. adīsam . tu AC, as. t. adeśan tu DE; kars. itam .
δADE] kars. ita C cd ] omitted in B

. ˚dvayasthitam Kɪʀac Iʀ] ˚dvayāsthitam Kɪʀpc . uttarena


. tv iti Kɪʀ]
uttareti Iʀ . paścāt tv em.] paścāt KɪʀIʀ
Catus. pīt. hatantram 

es. ām
. varna
. h. pūrvokta eva|
man. dalabahiś
. cās. t. au megharājā likhanīyāh|
. tad evāha| meghaścarety ādi|
garjitam. ghūrnita
. m. ghoram āvarttam . ghanam
. eva ca |
can. dāvar
. s. aprapūrānā m as
. . ..tarājāna nāmatah. k..k

pūrvasyām . diśi garjitah|


. āgneyyām . ghūrnita
. h|. daks. inasyā
. m. ghorah| . nairr. -
tyām āvarttah|
. vārunyā. m . ghanah|. vāyavyām . can. da
. h|
. kauveryām . vars. ah|
. aiśā-
 nyām. prapūrana
. h|
. es. ān diśvidiṅnāgavarnā
. h. kramena . dras. t. avyāh|
. etad evāha|
yathā pūrvādi samsthāpya
. diśavarna
. m. tu dhyāpayet |
(D12r)
madhye tu vajradākinyā
. m. padmā sanasamāsīnām k..k

yathā pūrvādi samsthāpya


. diśavarna . m . tu dhyāpayed iti| ete ca purus. aśarīrā
ekaphananāgamukhā
. h|
. madhye vajradākinyā
. m
. padmāsanasamāsīnām iti| kiñ-
 jalke padmāsanasthā vajradākinīty
. arthah|.
khat. vāṅgayogapātrānā . m
. sarpābharanabhū
. s. itam |
(E10)
jvalitam. sita varnasya
. suśobhāvastrabhū s. itam k..k

khat. vāṅgety ādi subodham|

sarpāves. t. itapa(C13v) dmasya sarpāsanam . tu yojaye


(A9v)
t|
udārānā
. .m tu pūjāyā m ks
. . īrapātrādi-m-as t
.. amam k..k
a garjitam . δCDE] garjita | A; ghūrnita . m . δCDE] ghūrn. nita . m . A; ghoram CD] ghoram . ||
A, ghora E b āvarttam . ] āvartta || A, āvarttā C, āvartta DE; ghanam CDE] ghanam . A
par
ab ] omitted in B c ˚vars. aprapūrānā . m . β D] ˚vars. āpūrānānā . m
. A, ˚varis. apūrāna
. m . C,
˚vars. aprapūrānā . D d ˚rājāna nāmatah. A] ˚rājānam nāmata C, ˚rājānam āgatah. DE cd ]
omitted in B b ˚varna . m . tu βδDE] ˚varn. na<(sya)>
. A, ˚varn. nasya
. BC c madhye tu CDE]
madhye βδAB; vajradākinyā . m
. β] vajradākit
. A, vajradāginyā
. B, vajradāginya
. C, vajradākinyā
.
DEδ d padmāsanasamāsīnām β] padmāsanam āsīnam . A, padma-m-āsana-m-āsinam . BC,
padmāsana-m-āsina DE a ˚pātrānā . m . AE] ˚hastānām . BC, pātrānām . D b sarpā˚ ABC]
sarvā˚ DE; ˚bhūs. itam ABE] ˚bhūs. ita C c jvalitam . A] jvalitā BC, jvalita DE d ˚bhūs. itam
AB] bhūs. ita C, ˚bhūs. ana m
. . DE a sarpā˚ βABDE] sarppa˚ C; padmasya βABDE] patt C
b sarpāsanam . tu conj.] sarpāsana m
. β, sarvānmānasa m. A, sarpāmāsana B, ttmāsana C,
sarpa-m-āsana DE c udārānā m
. . tu conj.] udāre na
. δ, udārā nā
. m. β, udārena . tu AB, uttarena .
tu CDE; pūjāyām . AC] pūjyānā m. B, pūjānā m. DE d k s
. īrapātrādi-m-a st
.. amam AB] ks. īram .
pātrāpi m-as. t. amah. C, ks. īrapātrādi m-as. t. amah. DE

. likhanīyāh. em.] likhnīyā Kɪʀ . aiśānyām. em.] aiśyānyām . Kɪʀ . pūrvādi
samsthāpya
. Iʀ] pūrvādiśamsthāpya
. Kɪʀ . purus. aśarīrā Iʀ] puru śarīrā Kɪʀ
. ˚ty arthah. Kɪʀ] omitted in Iʀ(eyeskip) . khat. vāṅgety ādi subodham Kɪʀ]
omitted in Iʀ(eyeskip)
Catus. pīt. hatantram 

sarpāves. t. itapadmasyeti| pūrvoktam eva padmam . sarpaves. t. itam. lekhyam|


atha vā pūrvoktapadmakiñjalke punah. padmam . sarpaves. t. itam
. tatra sarpāsana-
 sthā pūrvoktā vajradākinī
. lekhyeti| ata āha| sarpāsana m
. yojayed iti |
pus. padhūpādigandhasya dīpā vividhamanyakā |
yogī jñānasya samcintya
. vajradākinim
. ātmakaih. k..k
pūjām āha| †udārānām†ity
. ādi| ks. īraśarāvās. t. akādipūjā deyā| vividhama-
nyaketi| vividhā pūjā| manyako yogī| sa kīdr. śa ity āha| yogī jñānasyeti| jñā-
 nasamāpanna ity arthah| . sa ātmānam . vajradākinīrūpa
. m . dhyātvā mantram
. japed
iti śes. ah|
. pūrvoktaman. dala
. m . varttayitvā paścād vajradākinīrūpo
. mantram
. japed
iti bhāvah| .
om. bhūr bhuvah. svāhā k..k
upacāramantrah. k..k
upacāramantra iti| proks. anācamanādyupacāramantra
. h|
.
om . vāsuki hūm . svāhā k..k
om . taks. aka hū m. svāhā k..k
om . karkot. aka hūm . svāhā k..k
om . padma hūm . svāhā k..k
om . mahāpadma hūm . svāhā k..k
(B11v)
om . śaṅkhapāla hūm. svāhā k..k
om . kuliśapāla hūm . svāhā k..k
om . hulu n daka
.. hū m. svāhā k..k
as. t. au nāgarājāna mantrāh. k..k
a ˚dhūpādi˚ AE] ˚dhūpābhi˚ BCD; ˚gandhasya ABC] ˚gandhaś ca DE b dīpā˚ ABC]
dīpa˚ DE; manyakā βABDE] matyakā C c jñānasya βABC] jñānasva DE; samcintya . BDE]
par
sacintyam. A, samcintya
. m. C d vajra dākinim
. β ] jñānadākinī
. m
. ADE, jñāna dākini
. m. BC;
ātmakaih. ADE] ādyakaih. B, ātmakai C  bhūr bhuvah. δ] bhū bhuvah. A, bhur bhuva BDE, bhur
bhuvah. C  upacāramantrah. β] upacāravidhimantrah. A, upacāramantra BC, āvāhanamantra
D, āvāhanamantrah. E  vāsuki B] vāsukī ACDE  karkot. aka E] karkaut. aka A, karkkot. aka
B, ka(t)kot. akāya C, kakkot. aka D,  śaṅkhapāla BCDE] śakhapāla A  kuliśapāla ACDE]
kulisapā B  hulun. daka . em.] hulun. dra
. A, hulun. da
. B, hulum . n. da
. C, hulun. dake
. DE 
nāgarājāna mantrāh. em.] mahānāgarājāno mantrah. A, nāgarājānām . mantra C, nāgarājamantrah.
D, nāgarājamantram . E
. sarpāves. t. itapadmasyeti – vajradākinī
. Kɪʀ] omitted in Iʀ(eyeskip) . lekhyeti
em.] lekheti Kɪʀ, lekhyety Iʀ . varttayitvā Kɪʀac Iʀ] varttayātvā Kɪʀpc
. mantram . Iʀ] mantra Kɪʀ
 ]  Henceforth up to its v B is not collated. The effaced folios have been overwritten by
an ignorant scribe and the readings are worthless.
Catus. pīt. hatantram 

om
. vāsukīty ādayo nāgās. t. akamantrāh|
.
om .  ho  t. ha t. ha t. ha svāhā k..k
. ghili  vars. a vars. āpaya hūm
as. t. au megharājāna mantrah. k..k

om
. ghilīty ādir as. t. amegharājamantrah|
. atha ca t. hakāratrayena
. phat. kāra-
trayam uktam| tena t. hakāratrayasthāne phat. kāratrayam| yathā phat. phat. phat.
 svāheti|

pānāvartta
. m . tu darśayet k..k
. kr. tvā tu as. t. adiśam
as. t. au megharājāna mudrā k..k

pānāvarttam . kr. tvā tu as. t. adiśam. tu darśayed iti| pānaśabdena pāni . h|


. pani-.
bhyām āvartte kr. te mudrā bhavati| as. t. asu diks. u tām . mudrām . meghebhyo da-
 rśayet| tata ākr. s. t. ā meghā bhaveyuh| . ataś coktam. prāk| as. t. adiśam
. tu kars. itam
iti|

vāmahastam . mus. t. im
. kr. tvā aṅgus. t. hakanis. t. hike prasārya
(D12v)
daks. inahasta
. m. phanākāre
. . dhārayet k..k
na

vāmahastam ity ādi| vāmahastam . mus. t. im


. kr. tvā aṅgus. t. hakanis. t. hike pra-
sārya tasyopari daks. inakaphe
. na
. m
. dattvā daks. inahastam
. phanākāre
. na
. dhāra-
 yed iti nāgānām
. mudrā| mantrāś ca pūrvam uktā iyam. mudrābhinnāmantre na
.
tv ākārena|
.
as. t. au nāgarājamudrā k..k

ata āha| as. t. au nāgarājamudreti| meghānām


. tu mantramudrayor abhedah|
.
pūrvoktah. kamalāvartto mudrā| mantraś ca| om . ghilīty ādi|

 ghili βδpar AC] ghiri DE; vars. a vars. āpaya δA] varirs. a varis. āya C, vars. āpaya DE; t. ha t. ha t. ha
A] t. ha  CDE  megharājāna mantrah. em.] megharājān <mudrā> mantrah. A, megharājā
ca mantra C, megharājamantrah. D  pānāvartta . m
. β] pānāvartta
. δ, pānau. āvartta A, vānau.
āvarttanam . C, pānau
. āvarttanam . DE; ˚diśam. tu βA] ˚dīśa tu C, ˚dīśan tu DE  megharājāna
mudrā CDE] megharājān mudrā A  ˚hastam . mus. t. im
. βδ] hasta mus. t. im . A, hasta mus. t. i
CDE; ˚kanis. t. hike βδpar ] ˚kanis. t. ha ADE, ˚kani<s. t. he> C; daks. inahasta. m. β] dāyinam. δ, dāy-
par
ina AC, daks. inahasta
. DE; phanākāre
. na
. βA] spha nākāre
. na
. δ , phanakāre
. na
. C, phanākāre na
.
DE; dhārayet β] yojayet ACDE  nāgarāja β] nāgarājān A, nāgarājāna C, nāgarājasya D,
nāgarākasya E

. phat. phat. phat. Kɪʀ] phat.  Iʀ . ˚phena


. m. Kɪʀ] ˚phenim
. Iʀ .
nāgarāja˚ Kɪʀ] nāgarājāna˚ Iʀ
Catus. pīt. hatantram 

om
. vajradākini
. . bhū ho svāhā k..k
vars. a vars. āpaya hūm

om
. vajradākini
. vars. a vars. āpaya hūm
. bhū ho svāheti| vajradākinyā
. vars. ā-
panārtha
. m. mūlamantra h|
.

mūlamantrah. k..k

yady api nāgānām . meghānām. ca vars. āpanārtham mantrāh. kathitāh. tathāpi


tatra vajradākinyā
. h. pradhāno mantrah|
. ata āha| mūlamantra iti|

laks. atrayādijāpasya pūrvasevādi kārayet |


(C14r)
ebhih. karmasya yogīnām . vars. ā pana
. m. samuttamam k..k

laks. atrayādijāpasya pūrvasevādi kārayed iti| ādau pratyekamantrānā . m. tri-


laks. e jape kr. te pūrvasevā syād iti bhāvah|
. ebhir ity ādi| ebhir mantrai h. pūrva-
 sevāsiddhaih. paścān man. dalalikhanādikarma
. ni
. kr. te niyatam
. vars. āpana
. m . yogi-
nah. sidhyatīti śes. ah. k⊗k

. Dūtīnimittāni
aparair dūtīni(A10r) mittam. tu †vaks. yate tu śubhāśubham †|
kekaram . palitakubjānā m. ghoravastrādi dan. dakā
. k..k

aparair dūtīnimittam. tv iti| aparam. dūtalaks. ana


. m . vaks. yata iti śes. ah|
. vāyu-
laks. anād
. aṅgalaks. anebhyo
. 'paratvam . laks. anasya|
. kekaram . palitakubjānām iti|
 kekarah. palitamastakah. kubjah|. ghoravastrādīti| k rsnavastra
.. . h|
. dan. daketi|
. da-
n. dī|
.

 vars. a vars. āpaya βA] vars. a CDE; hūm


. bhū ho β] hūm . bhū A, hūm . bhuh. C, hūm. bhu DE 
mūlamantrah. βA] mūlamantra CDE a ˚trayādijāpasya β] ˚trayā<di>jāpasya A, ˚trayādi-
mantrasya C, ˚tr. kājaptasya D, ˚trikāyam . japtasya E, ˚trayam (...?) δ b pūrvasevādi βCDE]
pūrvasevān tu A c ebhih. βAC] ebhi DE d vars. āpana . m . samuttamam em.] vars. āvanam .
uttamam . A, varirs. ātttt C, vars. āpana samuttamam . D, vars. āpana samuttam . E a aparair
dūtīnimittam . tu βδ(unmetr.)] apare dūtīnimittam . vai A, apare dūtīnimittam . vaks. yet C, aparai
dūtīnimittam . vaks. yet DE b vaks. yate tu śubhāśubham A] ø CD, vaks. yate (...?) δ c
kekaram . palitakubjānām . β(unmetr.)] kekaram . palitam . kubjānām . A, kekara palita kubjānā C,
kekara parita kuks. ānām . DE d dan. dakā
. βCDE] dan. dakā
. h. A

. ho Kɪʀ] omitted in Iʀ . ˚laks. anād


. em.] ˚laks. anad
. Kɪʀ . 'paratvam
.
Iʀ] aparatvam. Kɪʀ
Catus. pīt. hatantram 

yugalo strībhir āgatya muktakeśādi kranditā |


nagnam ākramya vākyes. u catvāro cyutiyogavat k..k

yugalo strībhir āgatyeti| striyā sahāgata ity arthah| . muktakeśādīti| mukta-


keśah|
. ādiśabdān nakārādipūrvābhīdhāyī| kranditeti| krandanam . rudann ity
 arthah|
. nagnam ākramya vākye s
. v iti| nagnah|
. ākramya vākyes. v iti| balātkāra-
vādī| catvāro cyutiyogavad iti| mikirabhidrikāsvapnakāmāś catvāro yogāh| . tes. u
yo dūta āgatah. sa cyutihetur iti bhāvah| .

yathā dūtasya ātmānam


. parīks. e dvaya kāranam
. |
yadi syād gantukāmānām. siddhihānis tu mantrinām
. k..k

yathā dūtasyātmānam . parīks. e dvayakāranam


. iti| itthambhūtalak
. s. ana
. m .
vīks. yātmagatam
. vāyvādilak sanam
. . . ca tābhyām. siddhyasiddhī jñātvā gantavya m .
 na gantavyam . veti bhāvah|
. yadīty ādi| śubhalaks. ane
. gatasya yoginah. siddhih| .
anyathā hānir asiddhir ity arthah|
.

. ātmapīt. he dvitīyah. pat. alah. samāptah. k..k⊗k


iti prakarana

iti prakarana. iti| ity uktakramena. mr. tyulaks. anatadvañcanādi


. prakriyate
'sminn itīti prakaranam|
. ity ātmapīt. he catus. pīt. hanibandhe dvitīyah. pat. alah.
 k⊗k

a yugalo strībhir āgatya β] yugalā strībhi m-āgatya A, yugalā strībhi cāgatya C, yugarā strībhi
rāgasya DE b muktakeśādi kranditā β] muktakesādi krandittam . A, raktakenādi. krand-
hitā C, muktakenādi
. kandrimtā
. D, muktakenādi . kandritā E c nagnam ākramya vākyes. u
β] nagnām ākramya vākyes. u Aac DE, nakhām ākramya vākyes. u Apc , nagnam ākramya ttt C
d catvāro cyutiyogavat βA] tttcyutiyogavat C, catvāra cyutiyogavat D, catvāra atiyogavat
E a dūtasya ātmānam . em.] dūtasyātmānam . βA, dūtasya m-ātmānām . C, dūtasya ātmānām .
DE b parīks. e dvaya β] parīks. am
. bhaya A, pariks. am. dvaya C, parīks. ā dvaya DE c syād
ac pc
gantukāmānām . A ] syād gantukāmā u nām . A , syā gantukāmena CD, syā gantukānena E
d ˚hānis tu mantrinām. em.] ˚hānin tu mantrinā. m. A, ˚hāni sadā bhuvi CDE  prakarana .
βC] prakarane . ADE; ātmapīt. he em.] ātmapīt. ha A, omitted in CDE; dvitīyah. pat. alah. A] dvitīya
pat. ala CDE; samāptah. CDE] omitted in A

. krandanam . rudann Iʀ] krandan | rudann Kɪʀ . iti Kɪʀ] i Iʀ .
˚bhidrikā˚ Iʀ] ˚bhidrika˚ Kɪʀ . parīks. e Kɪʀac Iʀ] parīks. ā Kɪʀpc .
ātmapīt. he catus. pīt. hanibandhe dvitīyah. Kɪʀ] ātmapīt. hanibandha dvitīya˚ Iʀ

You might also like