You are on page 1of 14

1

Who is ‘narottama’ of the mangala shloka of the Mahabharata?

नारायणं नमस्कृत्य नरं चैव नरोत्तमम ् |


दे व ं सरस्वत ं चैव ततो जयमुदीरयेत ् ||

With the verses from the Mahabharatha we are able to arrive at


the identity of the ‘nara’ who is stated to be ‘narottama’ in the
above shloka. The following selections of verses have not been
given English translations. The Parva, adhyaya and shloka
numbers are given. One can look up a translation, in whichever
language one might like to, with the help of these references.

Narayana (Krishna) and Nara (Arjuna) are non-different

Mahabharata: KumbhakoNam (Madhva) edition:

https://sanskritdocuments.org/mirrors/mahabharata/mbhK/unic/mbhK05_sa.html

Udyoga Parva (5), Chapter 49:

उद्योगपवव -अध्याय ००१


||श् ीः ||
५. १. अध्यायीः १

Mahabharata -Udyoga Parva -Chapter


Topics
ववराटसभां प्रववष्टे षु राजसु श् कृष्णेन
पाण्डववत्ृ तान्तकथनपव
ू क
व ं धत
ृ राष्रं प्रतत
2

दत
ू प्रेषणतनधावरणम ् ||१ ||

Mahabharata -Udyoga Parva -Chapter


Text

५-१-० (३१६८८)
श् वेदव्यासाय नमीः. ५-१-०क्ष् (३३२७)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम ् |
दे व ं सरस्वत ं चैव ततो जयमद
ु ीरयेत ् ||५-१-१
(३१६८९)
वैशम्पायन उवाच. ५-१-१क्ष् (३३२८)

Some portions have been skipped in order to arrive at the


relevant discussion: Here Arjuna’s prowess and Narayana’s valour
have been recounted in order to conclude/demonstrate that the
two are non-different:

एष भ्रान्ते रथे ततष्ठन्भल्लेनापाहरच्छिरीः |


जम्भस्य ग्रसमानस्य तदा ह्यजन
ुव आहवे ||५-४९-१५
(३३६९७)
एष पारे समुद्रस्य हहरण्यपुरमारुजत ् |
हत्वा षच्ष्टं सहस्राणण तनवातकवचान्रणे ||५-४९-१६
(३३६९८)
एष दे वान्सहे न्द्रे ण च्जत्वा परपरु ञ्जयीः |
3

अतपवयन्महाबाहुरजन
ुव ो जातवेदसम ् ||५-४९-१७
(३३६९९)
नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह |
एवमेतौ महाव यौ तौ पश्यत समागतौ ||५-४९-१८
(३३७००)
वासुदेवाजन
ुव ौ व रौ समवेतौ महारथौ |
नरनारायणौ दे वौ पव
ू द
व े वाववतत श्तु तीः ||५-४९-१९
(३३७०१)
अजेयौ मानष
ु े लोके सेन्द्रै रवप सरु ासरु ै ीः |
एष नारायणीः कृष्णीः फाल्गुनश्च नरीः स्मत
ृ ीः |
नारायणो नरश्चैव सत्त्वमेकं द्ववधा कृतम ् ||५-४९-२०
(३३७०२)
एतौ हह कमवणा लोकानश्ुवातेऽक्षयान्रुवान ् |
तत्रतत्रैव जायेते युद्धकाले पुनीःपुनीः ||५-४९-२१
(३३७०३)
तस्मात्कमैव कतवव्यममतत होवाच नारदीः |
एतवद्ध सववमाचष्ट वच्ृ ष्णचक्रस्य वेदववत ् ||५-४९-२२
(३३७०४)
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यमस केशवम ् |
पयावददानं चास्त्राणण भ मधन्वानमजन
ुव म ् ||५-४९-२३
(३३७०५) [‘bhima’= ‘fierce’ is an
adjective to the bow/Arjuna]
सनातनौ महात्मानौ कृष्णावेकरथे च्स्थतौ |
4

दय
ु ोधन तदा तात स्मतावमस वचनं मम ||५-४९-२४
(३३७०६)

Another chapter from the same Udyoga parva where the identity
of Narayana and Nara are clearly given by Veda Vyasa:

Mahabharata -Udyoga Parva -Chapter


Text

५-१११-० (३५६२७)
सपणव उवाच. ५-१११-०क्ष् (३७१७)
यस्मादत्ु तायवते पापाद्यस्माच्न्नश्ेयसोऽश्ुते |
अस्मादत्ु तारणबलादत्ु तरे त्यछ
ु यते द्ववज ||१ ||५-१११-
१ (३५६२८)
उत्तरस्य हहरण्यस्य पररवापस्य गालव |
मागवीः पच्श्चमपूवावभयां हदग्भयां वै मध्यमीः स्मत
ृ ीः ||५-
१११-२ (३५६२९)
अस्यां हदमश वररष्ठायामत्ु तरायां द्ववजषवभ |
नासौम्यो नाववधेयात्मा नाधमो वसते जनीः ||५-१११-३
(३५६३०)
अत्र नारायणीः कृष्णो च्जष्णुश्चैव नरोत्तमीः |
[‘Jishnu’ is a name of Indra but also
of Arjuna [Indraamsha].
5

बदयावमाश्मपदे तथा ब्रह्मा च शाश्वतीः ||५-१११-४


(३५६३१) [The description is about
Badaryaashrama.]
अत्र वै हहमवत्पष्ृ ठे तनत्यमास्ते महे श्वरीः |
' प्रकृत्या पुरुषीः साधं युगान्ताच्ग्नसमप्रभीः ||५-१११-५
(३५६३२)
न स दृश्यो मुतनगणैस्तथा दे वैीः सवासवैीः |
गन्धववयक्षमसद्धैवाव नरनारायणादृते ||५-१११-६ (३५६३३)
अत्र ववष्णुीः सहस्राक्षीः सहस्रचरणोऽव्ययीः |
सहस्रमशरसीः श् मानेकीः पश्यतत मायया ||' ५-१११-७
(३५६३४)
अत्र राज्येन ववप्राणां चन्द्रमाश्चाभयवषछयत |
अत्र गङ्गां महादे वीः पतन्त ं गगनाछछयुताम ् ||५-१११-
८ (३५६३५)
प्रततगह्
ृ य ददौ लोके मानष
ु े ब्रह्मववत्तम |
अत्र दे व्या तपस्तप्तं महे श्वरपरीप्सया ||५-१११-९
(३५६३६)
अत्र कामश्च रोषश्च शैलश्चोमा च संबभुीः |
अत्र राक्षसयक्षाणां गन्धवावणां च गालव ||५-१११-१०
(३५६३७)
आधधपत्येन कैलासे धनदोऽप्यमभषेधचतीः |

This shloka says that there is a warrior equal to Bhimasena:


6

सेनाबबन्दश्ु च राजेन्द्र क्रोधहन्ता च नामतीः |


यीः समो वासद
ु े वेन भ मसेनेन वा ववभो ||५-१७१-२०
(३७७६६)
Here is an example for the term ‘Narottama’ being employed to
denote someone else (not Arjuna/Nara): Here it is for a warrior
named ‘Kaashya’ or someone from Kaashi kingdom: He is named
in the Bh.Gita ch.1 too:

तथा स समरश्लाघ मन्तव्यो रथसत्तमीः |


काश्यीः परमश घ्रास्त्रीः श्लाघन यो नरोत्तमीः ||५-१७१-
२२ (३७७६८)

Here is another instance where ‘narotama’ is applied to someone


other than Arjuna, in fact in the plural, sambodhana:

वैशम्पायन उवाच |
एवमुक्ते तु कृष्णेन संप्राहृष्यन्नरोत्तमाीः ||५-१५१-४९क्ष्
(३८३४)

Yet another instance, in dual number, dvivachana:

परु
ु यवदश्ु च द्वौ वंशे वधवमानौ नरोत्तमौ |
ताभभां प्रततच्ष्ठतो लोके परलोके च नाहुषीः ||५-१२०-
१३ (३५८५९)
7

One more instance: A would-be fourth son of some X is referred


to as a narottama:

अस्यां राजवषवमभीः पुत्रा जाता वै धाममवकास्त्रयीः |


चतथ
ु ं जनयत्वेकं भवानवप नरोत्तमम ् ||५-११९-१३
(३५८३४)

Here Duryodhana is addressing his father as narottama:

कृतं हह तव पुत्रश्ै च परे षामवरोधनम ् |


मत्प्रयाथं पुरैवैतद्ववहदतं ते नरोत्तम ||५-५५-१५
(३३९२१)

Having shown several instances where ‘narottama’ is applied to


several persons, and that it is a common epithet not unique to
any character of Mahabharata, the Badarikashrama-Nara-Narayana
connection that is stated in the above Udyoga Parva instance of
‘naram chaiva narottamam’ where Narottama is JishNu (Arjuna),
is supplemented with some more references to Narayana-Nara
identity with Narayana (Bhagavan) and Nara as Arjuna:

Vanaparva, 3Rd parva, 49th chapter:

https://sanskritdocuments.org/mirrors/mahabharata/unic/mbh03_sa.html

Shiva tells Arjuna after the latter has pleased the former during the Paashupata
astra pradaana episode : Chapter 41:
8

Shiva says: Arjuna, you were in an earlier body ‘Nara’ in the assistance to
Narayana. You had done severe penance in Badari before for thousands of
years. In you and Narayana there is immense tejas and because of which the
world is borne (maintained):

भगवानुवाच||

नरस्त्वं पूवद
व े हे वै नारायणसहायवान ् |
बदयां तप्तवानग्र
ु ं तपो वषावयत
ु ान्बहून ् ||१||

त्वतय वा परमं तेजो ववष्णौ वा पुरुषोत्तमे |


यव
ु ाभयां परु
ु षाग्र्याभयां तेजसा धायवते जगत ् ||२||

Indra too confirms that Arjuna was ‘Nara’ before but has come to earth as a
human, upon Brahmaa’s direction:

अजन
ुव ाजन
ुव पश्यास्मााँल्लोकपालान्समागतान ् |
दृच्ष्टं ते ववतरामोऽद्य भवानहो हह दशवनम ् ||१७||

पव
ू वव षवरममतात्मा त्वं नरो नाम महाबलीः |
तनयोगाद्ब्रह्मणस्तात मत्यवतां समुपागतीः ||१८||

त्वं वासवसमद्भ
ु त ू ो महाव यवपराक्रमीः ||१८||

क्षत्रं चाच्ग्नसमस्पशं भारद्वाजेन रक्षक्षतम ् |


दानवाश्च महाव याव ये मनुष्यत्वमागताीः ||१९||
9

Indra instructs Arjuna, with an astra, that you, along with Vishnu, have to
make the Earth lighter (that is, destroy bhuubhaara raakshasa-s):

अक्षया तव कीततवश्च लोके स्थास्यतत फल्गुन |


त्वया साक्षान्महादे वस्तोवषतो हह महामध
ृ े ||२२||

लघ्व वसुमत चावप कतवव्या ववष्णुना सह ||२२||

गह
ृ ाणास्त्रं महाबाहो दण्डमप्रततवारणम ् |
अनेनास्त्रेण सुमहत्त्वं हह कमव कररष्यमस ||२३||

प्रततजग्राह तत्पाथो ववधधवत्कुरुनन्दनीः |


समन्त्रं सोपचारं च समोक्षं सतनवतवनम ् ||२४||

In the Drona Parva (link below), the name ‘Mainaaka’ is used to denote the
mountain on which Nara-Narayana did penance for long:

योऽसौ नारायणो नाम पव


ू ेषामवप पव
ू ज
व ीः |
अजायत च कायावथं पुत्रो धमवस्य ववश्वकृत ् ||५१||

स तपस्त व्रमातस्थे मैनाकं धगररमाच्स्थतीः |


ऊध्ववबाहुमह
व ातेजा ज्वलनाहदत्यसंतनभीः ||५२||

षच्ष्टं वषवसहस्राणण तावन्त्येव शतातन च |


अशोषयत्तदात्मानं वायभ
ु क्षोऽम्बज
ु ेक्षणीः ||५३||
10

Names Nara-Narayana in dual number in the same Drona parva


denote Krishna and Arjuna, in the run up to contain the
Narayanastra released by Ashwatthama:

अजन
ुव ो वासुदेवश्च त्वरमाणौ महाद्युत |
अवप्लत्ु य रथाद्व रौ भ ममाद्रवतां ततीः ||१०||

ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम ् |
ववगाह्य तौ सब
ु मलनौ माययाववशतां तदा ||११||

न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलीः |


वारुणास्त्रप्रयोगाछच व यववत्त्वाछच कृष्णयोीः ||१२||

ततश्चकृषतभ
ु ीमं तस्य सवावयध
ु ातन च |
नारायणास्त्रशान्त्यथं नरनारायणौ बलात ् ||१३||

अपकृष्यमाणीः कौन्तेयो नदत्येव महारथीः |


वधवते चैव तद्घोरं द्रौणेरस्त्रं सुदज
ु य
व म ् ||१४||

तमब्रव द्वासुदेवीः ककममदं पाण्डुनन्दन |


वायवमाणोऽवप कौन्तेय यद्यद्ध
ु ान्न तनवतवसे ||१५|

Another instance of Nara-Narayana names in dual number, from


the same Drona parvan: They, Achyuta and Arjuna, are two
Rishi-s:
11

तनहदव ष्टं यद्वष


ृ ाङ्केन पुण्यं सवावथस
व ाधकम ् |
तज्जग्मतुरसम्भ्रान्तौ नरनारायणावष
ृ ||६७||

ततस्तु तत्सरो गत्वा सय


ू म
व ण्डलसंतनभम ् |
नागमन्तजवले घोरं ददृशातेऽजन
ुव ाछयुतौ ||६८||

An instance of Krishna-Arjuna abheda, identity:

अजन
ुव ीः केशवस्यात्मा कृष्णोऽप्यात्मा ककरीहटनीः |
अजन
ुव े ववजयो तनत्यं कृष्णे कीततवश्च शाश्वत ||३८||

प्राधान्येन हह भतू यष्ठममेयाीः केशवे गण


ु ाीः |
मोहाद्दुयोधनीः कृष्णं यन्न वेत्त ह माधवम ् ||३९||

मोहहतो दै वयोगेन मत्ृ यप


ु ाशपरु स्कृतीः |
न वेद कृष्णं दाशाहवमजन
ुव ं चैव पाण्डवम ् ||४०||

पूवद
व े वौ महात्मानौ नरनारायणावुभौ |
एकात्मानौ द्ववधाभत
ू ौ दृश्येते मानवैभवुव व ||४१||

In the Drona Parva, Vyasa, addressed Ashwatthama and said:

व्यास उवाच||
12

एवमेते वरा लबधाीः पुरस्ताद्वववद्ध शौररणा |


स एष दे वश्चरतत मायया मोहयञ्जगत ् ||७९||

तस्यैव तपसा जातं नरं नाम महामुतनम ् |


तुल्यमेतेन दे वेन तं जान ह्यजन
ुव ं सदा ||८०||

[Nara was born of the tapas of


Narayana. Know Arjuna to be equal to
Narayana, from whose tapas the latter
was born.]

तावेतौ पूवद
व े वानां परमोपधचतावष
ृ |
लोकयात्राववधानाथं सञ्जायेते यग
ु े यग
ु े ||८१||
[These two, Narayana and Arjuna are
the foremost Rishis. With a view to do
good to the world, they are born in
every yuga.]
[Of His (Nārāyaṇa’s) penance has Arjuna, the Nara, been born. Arjuna is equal to Nārāyana. Thus Vyāsa
answered Ashvatthāma’s question on how/why indeed Kṛṣṇa and Arjuna remained unaffected by the
Āgneya missile that was released against them.]

The above episode of the MB is also reflected in the Harivamśa:

http://www.mahapashupatastra.com/2011/12/top-n-reasons-to-call-bhagawatam-bogus.html
“yathA mainAkamAshritya tapastvamakaroH prabho |

tathA mama varaM kR^iShNa saMsmR^itya sthairyamApnuhi |

avadhyastvamajeyashcha mattaH shUratarastathA |

bhavitAsItyavochaM yattattathA na tadanyathA |” (Harivamsa Purana 2:74:37-38)

“O kRiShNa! As you did penance staying on mainAka, you received a boon from me. Be firm in your
mind, remembering that boon. You can not be killed, you can not be conquered, and you will be more
valiant than me. All this will happen as told by me. None will be able to change this”.
13

The name ‘Jishnu’ in synonym with Arjuna/Partha:

https://sanskritdocuments.org/mirrors/mahabharata/unic/mbh07_sa.html 7th. Drona Parva:

अरक्ष्यमाणं पाथेन च्जष्णन


ु ा ससत
ु ानज
ु म् |
न हन्यां तनरये घोरे पतेयं वच्ृ ष्णपांसन ||७||

Here are three shlokas to establish that Jishnu is Arjuna, from


the same Drona parva: Three names, Arjuna, Jishnu and
Dhananjaya are employed in the three consecutive verses in a
conversation:

व्यक्तमजन
ुव सङ्ग्रामे रव
ु स्ते ववजयो महान ् |
यादृग्रूपा हह ते िाया प्रसन्नश्च जनादव नीः ||४||

तमब्रव त्ततो च्जष्णुमह


व दाश्चयवमुत्तमम ् |
दृष्टवानच्स्म भद्रं ते केशवस्य प्रसादजम ् ||५||

ततस्तत्कथयामास यथादृष्टं धनञ्जयीः |


आश्वासनाथं सहृ
ु दां त्र्यम्बकेन समागमम ् ||६||

Thus, from the verse/s of the Mahabharata itself we arrive at the firm identity
of the ‘narottama’ which is the adjective for the word ‘nara’, in the mangala
shloka of the Mahabharata: It is Arjuna that is meant by Veda Vyasa.

अत्र नारायणीः कृष्णो च्जष्णश्ु चैव नरोत्तमीः |


[‘Jishnu’ is a name of Indra but also
of Arjuna [Indraamsha].
14

बदयावमाश्मपदे तथा ब्रह्मा च शाश्वतीः ||५-१११-४


(३५६३१) [The description is about
Badaryaashrama.]

There are no three entities in that mangala shloka: Narayana, Nara and
Narottama. The latter two are one entity alone which is brought out by many
expressions ‘nara-narayanau’, etc.
Om Tat Sat

You might also like