You are on page 1of 1

anna sU

सूक्तम्
(रिग्वेद मन्डल 1, सप्ताशीत्युत्तर-शततमम् (187) सूक्तम्)

एकादशर्चस्यास्य सूक्तस्य मैत्रावरुणिरगस्त्य रिशिहि । अन्नं देवता ।


(1) प्रथमर्चो अनुश्टुब्गर्भोश्णिक् (3, 5-7, 11) त्रितीयायाः पन्चम्यादि-
त्रिचस्यैकादश्याश्चा-नुश्टुप् (11) एकादश्या ब्रिहती वा (2, 4, 8-10)
द्वितीया-चतुर्थ्योर्-अश्टम्यादित्रिचस्य च गायत्री छन्दाम्सि

पितुम् नु स्तोशम् महो धर्माणम् तविशीम् ।


यस्य त्रितो व्योजसा व्रित्रम् विपर्वमर्दयत् ॥1॥

स्वादो पितो मधो पितो वयम् त्वा वव्रिमहे ।


अस्माकमविता भव ॥2॥

उप नः पितवा चर शिवः शिवाभिरूतिभिहि ।


मयोभुर्-अद्विशेण्यः सखा सुशेवो अद्वयाः ॥3॥

तव त्ये पितो रसा रजाम्स्यनु विश्ठिताः ।


दिवि वाता इव श्रिताः ॥4॥

तव त्ये पितो ददत स्तव स्वादिश्ठ ते पितो ।


प्र स्वाद्मानो रसानाम् तुविग्रीवा इवेरते ॥5॥

त्वे पितो महानाम् देवानाम् मनो हितम् ।


अकारि चारु केतुना तवाहिमवसावधीत् ॥6॥

यददो पितो अजगन् विवस्व पर्वतानाम् ।


अत्रा चिन्नो मधो पितो अरम् भक्षाय गम्याः ॥7॥
यदपामोशधीनाम् परिम्शमारिशामहे ।
वातापे पीव इद् भव ॥8॥

यत् ते सोम गवाशिरो यवाशिरो भजामहे ।


वातापे पीव इद् भव ॥9॥

करम्भ ओशधे भव पीवो व्रिक्क उदारथिः ।


वातापे पीव इद् भव ॥10॥

तम् त्वा वयम् पितो वर्चोभिर्गावो न हव्या सुशूदिम ।


देवेभ्यस्त्वा सधमादमस्मभ्यम् त्वा सधमादम् ॥11॥

ANNA SUKTAM (RIGVEDA)


1
WWW.BHARATIWEB.COM

You might also like