You are on page 1of 5

कयाणवृटतवः ।

{॥ कयाणवृटतवः । ॥}

कयाणवृटिभिरवामृतपूिरतािभ-

लमीवयंवरणमगलदीिपकािभः ।

सेवािभरब तव पादसरोजमूले

नाकािर क मनिस भायवतां जनाना ॥ १॥

एतावदे व जनिन पृहणीयमाते

वदनेषु सिललथिगते च नेे ।

सािनयमुदणायुतसोदरय

विहय परया सुधयालुतय ॥ २॥

ईशावनामकलुषाः कित वा न सित

ादयः ितभवं लयािभभूताः ।

एकः स एव जनिन थरिसिराते

यः पादयोतव सकृणत करोित ॥ ३॥

लवा सकृपुरसुदिर तावकीनं

कायकदिलतकाितभरं कटा ।

कदपकोिटसुभगाविय भतभाजः

संमोहयित तणीभुवनयेऽिप ॥ ४॥

Stotram Digitalized By Sanskritdocuments.org


कारमेव तव नाम गृणित वेदा

मातिकोणिनलये िपुरे िनेे ।

वसंमृतौ यमभटािभभवं िवहाय

दीयित नदनवने सह लोकपालैः ॥ ५॥

हतुः पुरामिधगलं पिरपीयमानः

ूरः कथं न भिवता गरलयवेगः ।

नावासनाय यिद मातिरदं तवाध

दे वय शवदमृतालुतशीतलय ॥ ६॥

सवतां सदिस वापटु तां सूते

दे िव वदिसरसीहयोः णामः ।

क च फुरमुकुटमुवलमातपं

े चामरे च महत वसुधां ददाित ॥ ७॥

कपु मैरिभमतितपादनेषु

कायवािरिधिभरब भवकटाैः ।

आलोकय िपुरसुदिर मामनाथं

वयेव भतभिरतं विय बतृण ॥ ८॥

हतेतरेविप मनांिस िनधाय चाये

भत वहित िकल पामरदै वतेषु ।

Stotram Digitalized By Sanskritdocuments.org


वामेव दे िव मनसा समनुमरािम

वामेव नौिम शरणं जनिन वमेव ॥ ९॥

लयेषु सविप कटािनरीणाना-

मालोकय िपुरसुदिर मां कदािच ।

नूनं मया तु सशः कणैकपां

जातो जिनयित जनो न च जायते वा ॥ १०॥

ीिमित ितिदनं जपतां तवायां

क नाम दुलभिमहिपुरािधवासे ।

मालािकरीटमदवारणमाननीया

तासेवते वसुमती वयमेव लमीः ॥ ११॥

सपकरािण सकलेियनदनािन

साायदानिनरतािन सरोहाि ।

वदनािन दुिरताहरणोतािन

मामेव मातरिनशं कलयतु नाय ॥ १२॥

कपोपसंितषु कपतताडवय

दे वय खडपरशोः परभैरवय ।

पाशाकुशैवशरासनपुपबाणा

सा सािणी िवजयते तव मूतरेका ॥ १३॥

Stotram Digitalized By Sanskritdocuments.org


लनं सदा भवतु मातिरदं तवाध

तेजः परं बहु लकुकुम पकशोण ।

भावकरीटममृतांशुकलावतंसं

मये िकोणिनलयं परमामृता  ॥ १४॥

कारमेव तव नाम तदे व पं

वनाम दुलभिमह िपुरे गृणित ।

वेजसा पिरणतं िवयदािदभूतं

सौयं तनोित सरसीहसभवादे ः ॥ १५॥

कारयसपुटेन महता मेण सदीिपतं

तों यः ितवासरं तव पुरो मातजपेमिव ।

तय ोिणभुजो भवित वशगा लमीचरथाियनी

वाणी िनमलसूतभारभिरता जागत दीघ वयः ॥ १६॥

इित ीमपरमहं सपिराजकाचायय

ीगोिवदभगवपूयपादिशयय

ीमछकरभगवतः कृतौ

कयाणवृटतवः सपूणः ॥

Encoded by Sunder Hattangadi sunderh at hotmail.com

Stotram Digitalized By Sanskritdocuments.org


Indepdently by Aravind Krishnan.

Proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Kalyana Vrushti Stavam Lyrics in Devanagari PDF


% File name : kalyANavRiShTi.itx
% Location : doc\_devii
% Author : Adi Shanakaracharya
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : Sunder Hattangadi, Aravind Krishnan
% Proofread by : Sunder Hattangadi, Sridhar Seshagiri
% Description-comments : A hymn in praise of Lakshmi
% Latest update : March 4 , 2007
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.
% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ October 13, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like