You are on page 1of 19

Asana Sthapana

Om Asya Sri AsanaMantrasya


Meru-Prstha rsi
Anustup Chandah
Kurmo Devata
Asanabimantrane viniyogah

Bhumi pranama:
Prtvi tvaya dhrte loke
Devi tvam Visnuna dhrta
Tvam ca dharaya man nityam
Pavitram Chasanam Kuru

Om Ete Gandha-puspe
Om Adhara Saktaye namah
Om Anantaya namah
Om Kurmaya namah
Om Kamalasanaya namah
Acamana
While reciting the following mantras perform the said action;
Om Kesavaya namah - Sip water from your right palm
Om Narayanaya namah- Sip water from your right palm
Om Madhavaya namah - Sip water from your right palm
Om Govindaya namah - rinse your right hand
Om Visnave namah - rinse your left hand
Om Madhusudhanaya namah - touch your right cheek
Om Trivikramaya namah - Touch your left Cheek
Om Vamanaya Namah - With your thumb nail, touch your top lip
Om Sridharaya Namah - With your thumb nail, touch your bottum lip
Om Hrsikeshaya Namah - Sprinkle water on both hands
Om Damodaraya Namah -Sprinkle water on your head
Om Padmanabhaya Namah - Sprinkle water on both feet
Om Vasudevaya Namah - Touch both lips with thumb, middle, ring fingers together.
Om Sankarsanaya namah - Touch right nostril with index finger and thumb
Om Pradyumnaya namah - touch left nostril with index finger and thumb
Om Anirudhaya namah - Touch right eye with ring finger and thumb
Om Purusottamaya namah - touch left eye with ring finger and thumb
Om Adoksajaya Namah - Touch right earlobe with index finger and thumb
Om Narasimhaya namah - Touch left earlobe with index finger and thumb
Om Acyutayay namah - Touch Navel with little finger and thumb
Om Janardanaya namah - Touch heart with right palm
Om Upendraya namah - Touch forhead with right palm
Om Hare namah - Touch right shoulder
Om Krsnaya namah- touch left sholder

Om Tad visnu Paramam padam


Sada pashyanti surayah
Divivacaksuratatam
Tad vipraso vipanyavo Jagravagmsasamindate
Visnur yat paramam padam
Bhuta-Suddhi: Purifying Elements

HUM
Ham- Exhaling Visualising Jivatma in the heart going down to Jagat-kundalini in Muladhara
Sah- Inhaling pulling Jivatma from Muladhara up to Sahasra Chakra above the Crown. Visualising the Jiva at the feet of Paramatma

Visualise while holding the left palm upwards in front of you with the right palm face down on top of it:
Earths square yantra from the feet to knees dissolving into the Water yantra
Water crescent yantra from the knees to waist dissolving into Fire yantra
Fire triangle yantra from waist to throat dissolving into Air yantra
Air yantra hexigon from throat to third Eye dissolving into space yantra(Point) above the crown

Pranayama with the follwing mantras:


Inhale: Ida Nadi(left nostril) the syllable of air Yam 16x
Hold: 64 yam repetitions
Exhale through Pingala(right nostril) 32 yam
Inhale through Pingala 16 fire bijas Ram
Hold: 64x Ram bija
Exhale through Ida reciting ram 32x
Inhale: Through Ida Tham bija of water 16x
Hold: Vam Bija of Amtra 64x
Exhale: Through Pingala, Lam 32x

Inhale So’ visualising the Jivatma at the feet of Sriman Narayana


Exhale Ham bringing Jivatma back to the Seat in Hrdaya padma of the heart.
Nyasa - Establishing the mantra in the body

Nyasa is an integral part of mantra sadhana designed to purify and spiritualise the body of the Sadhaka with various mantras and seed syllables. Tilak Dharana and
Achamana are examples of the use of Nyasa. Nyasa means to place or establish the parts of the mantra by touching the designated location on the body with
various mudras. Rsi Nyasa, Matrika nyasa, Tattva Nyasa, Kara Nyasa, Anga nyasa etc are all varieties of nyasa used for mantra Siddhi.

(Nyasa mudra is done by touching the thumb to the base of the ring finger and touching the fingertips to the place associated with a particular mantra)

In my personal daily puja the following nyasas are performed daily or at least once a week to maintain the subtle body.
Pitha Nyasa: The establishment of the sacred temple of the heart, the region
where the soul and supersoul reside.
Touching the Heart recite the following mantras
Hrim Adhara Saktaye namah,
Hrim mula prakrtyai namah,
Hrim Kurmaya namah,
Hrim Anataya namah,
Hrim Ksirasamudraya namah,
Hrim Svetadvipaya namah,
Hrim Manipandapaya namah
Hrim Ratnavedikhyaya namah
Hrim Ratna Simhasanaya Namah
Hrim Kalpa Vrksaya Namah
Hrim Jnanaya namah
Hrim Dharmaya Namah
Hrim Aisvaryaya Namah
Hrim Vairagyai namah
Hrim Ajnanaya namah
Hrim Adharmaya namah
Hrim Anaisvaryayai Namah
Hrim Avairagyayai namah
Am Arka-Mandalaya dvadasakalatmane namah
Um Soma mandalaya Sodasakalatmane namah
Mam Vahni Mandalaya Dasakalatmane namah
Hrim Vimalayai namah, Hrim akarsinyai Namah, Hrim Jnanayai Namah, Hrim Kriyayai namah, Hrim yogayai Namah, Hrim Isanaayai namah, Hrim prahvyai namah,
Hrim Satyaayai namah, Hrim Anugrahayai Namah
Om Namo Bhagavate Visnave SarvaBhutatmane Vasudevaya Sarvatma Samyoga yoga padma pithatmane namah!
Chakra matrika Nyasa: Establishment of the sacred chakras and their sounds

Touch the 6 Subtle centers(Chakras) with your right hand while reciting the following mantras.

Throat: Vissudha Chakra


Om ah ahh i ii u uu r rr lr lrr e ai o au agm ah namah
Heart: Anahatta chakra
Om Kam kham gam gham gnam cam cham jam jham nyam tam tham namah
Belly: Manipura Chakra
Om Dam dham nam tam tham dam dham nam pam pham namah
Pelvis: Svadhisthana chakra
Om bam bham mam yam ram lam namah
Root: Muladhara Chakra
Om vam sham shham sam namah
Eye brow centre: Ajna Chakra
Om ham ksam namah
Kesavadi Nyasa: Establishment of the entire cosmic manifestation, alphabet,
Vishnu tattvas, and Sakti tattvas within the body.

Forehead : Hrim Srim Klim am Keshavaya Kirtyai namah Right hip: Hrim Srim Klim ttam Mukundaaya vinodayai namah
Mouth: Hrim Srim Klim aam Narayanaya Kaantyai namah Right knee: Hrim Srim Klim ttham Nanda-Nandanaaya Sunandaayai namah
Right eye: Hrim Srim Klim im Maadhavaaya tushtyai namah Right ankle: Hrim Srim Klim ddam Nandine Smrtyai namah
Right toe base: Hrim Srim Klim ddham Naraaya R.dhyai namah
Left eye: Hrim Srim Klim iim Govindaaya Pushtyai namah
Right Toe tips: Hrim Srim Klim nnam Narakajite Samr.dhyaayai namah
Right ear: Hrim Srim Klim um Vishnave dhrtyai namah Left hip: Hrim Srim Klim tam Haraye Suddhyai namah
Left ear: Hrim Srim Klim uum Madhusudhanaya Saantyai namah Left knee: Hrim Srim Klim tham Krsnaaya Buddhyai namah
Right Nostril: Hrim Srim Klim rm trivikramaya kriyaayai namah Left ankle: Hrim Srim Klim dam Satyaaya Muktyaai namah
Left Nostril: Hrim Srim Klim rrm Vaamanaaya Dayayai namah Left toes base: Hrim Srim Klim dham Satvataaya Natyai namah
Left toes tips: Hrim Srim Klim nam Sshauraya Kshamaayai namah
Right Cheek: Hrim Srim Klim lrm Sridhaaraaya Medhaayai namah
Right Side of body: Hrim Srim Klim pam Suraaya Raamaayai namah
Left Cheek: Hrim Srim Klim lrrm Hrshikeshaaya harshaayai namah Left side of body: Hrim Srim Klim pham Janaardanaaya Uumaayai namah
Upper lip: Hrim Srim Klim em Padmanabhaya Shraddhayai namah Back: Hrim Srim Klim bam bhudaraaya kledinyai namah
Lower lip: Hrim Srim Klim aim Damodaaraaya Lajjaayai namah Navel: Hrim Srim Klim bham Vishvamurtaaye klinnayai namah
Upper teeth: Hrim Srim Klim om Vasudevaaya Laksmiiyai namah Stomach: Hrim Srim Klim mam Vaikunthaaya Vasudhaayai namah
Lower teeth: Hrim Srim Klim aum Sankarshanaaya Saraswatyai Namah Heart: Hrim Srim Klim yam Tvag-aatmane purushottamaaya Vasudaayai namah
Right collorbone: Hrim Srim Klim ram mams-aatmane baaline paaraayai namah
Crown: Hrim Srim Klim agm Pradyumnaaya Prityaai namahh
Nape of the neck: Hrim Srim Klim lam med-aatmane balaanujaya paraayan.ayai
Tip of the tongue: Hrim Srim Klim ah Aniruddhaaya Raatyai namah namah
Right shoulder: Hrim Srim Klim kam Cakrine Jaayaayai namah Left collorbone: Hrim Srim Klim vam Asthy-aatmane Balaaya Sukshmayai
Right elbow: Hrim Srim Klim kham Gaadine Duurgayai namah namah
Right wrist: Hrim Srim Klim gam Shaarngine prabhaayai namah Heart to right hand: Hrim Srim Klim ssham Majjaatmane Vrs.aagnaya
Sandhyayai namah
Right fingers base: Hrim Srim Klim gham Kadgine Satyaayai namah
Heart to left hand: Hrim Srim Klim sham Sonitaatmane Vrsaaya Prajnaayai
Right finger tips: Hrim Srim Klim gnam Shankine Candikaayai namah namah
Left shoulder: Hrim Srim Klim cam Haline Kaalyai namah Heart to right foot: Hrim Srim Klim sam Sukratmane Hamsaya Prabhaayai
Left elbow: Hrim Srim Klim cham Mushaline Vilasinyai namah namah
Left wrist: Hrim Srim Klim jam Shuline Vijaayai namah Heart to left foot: Hrim Srim Klim ham Praanaatmane Varaahaaya Nisshayai
Left fingers base: Hrim Srim Klim jham Pashine Viraajaayai namah namah
Heart to Belly: Hrim Srim Klim lam Jivaatmane Vimalaya Amoghaayai namah
Left fingers tip: Hrim Srim Klim nyam Ankushine Vishvaayai namah
Heart to head: Hrim Srim Klim ksam Krodhaatmane Narasimhaya Vidyutaayai
namah
Tattva Nyasa: Establishing Krsna’s 10 syllable mantra within the Tattvas of Reality

Feet: gom namah paaraaya pr.thvi tattvaatmane namah padayoh


Genitals: pim Namah Paaraaya Jala tattvaatmane namah linge
Heart: Jam namah paaraaya teja tattvaatmane namo hrdi
Mouth: Nam namah paaraayaa vayu tattvaatmane namo mukhe
Head: Vam Namah paaraaya Akaasha tattvaatmane namo Sirasi
Heart: lam Namah paaraaya ahankaratattvaatmane namo hrdi
Heart: Bham Namah paaraaya mahatattvaatmane namo hridi
Everywhere: Yam Namah paaraaya prakrti tattvaatmane namo sarva gatre
Everywhere: Svam Namah paaraaya purusha tattvaatmane namo sarva gatre
Everywhere: Ham Namah paaraaya Paaraatattvaatmane Namo Sarva gatre
Viniyogah:
The 18 syllable Gopala mantra

Om Asya sri Astadasaksara mantrasya Hrdaya Nyasa


Naarada rsi Touch heart: Kliim Hrdaayaya Namah
Gaayaatri Chandah Crown:Krsnaaya Sirasi Svaahaa
Sri Krsna Paramaatma devata Touch brahma randra:Govindaayai Sikhayai Vasate
Touch both shoulders:Gopijana Kavachaya hum
Kliim bija, Svaahaa Saktih, Chandra kilakam Touch three eyes:Vallabhaya Netratrayaaya Vaushat
Sri Krsna prasada siddhyarthe Jape viniyogah Snap fingers three times clockwise around head and
Rsi Nyasa then clap hands: Svaha Astraya phat
Head:Sirasi Narada Rssaye namah Dig bandhah
Mouth:Mukhe Gayatri chandase namah Om Sahasraya Hum phath
Heart:Hrdi Krsnaya devataayai namah Snap fingers in 10 directions saying Raama!
Muladhara: Gr.hye Kliim Bijaya namah
Bhuta Nivaranam
Feet: Padayoh Svaahaa shaktaaye namah Apagachantu bhute ye bhuta bhuva samstitah
Navel: Nabhau Chandra kilakaya namah Ye bhuta vighnakartaste Gachantu Sivaajnyayah
Kara Nyasa
Meditating that all ghosts and negative entities are
Thumbs :Kliim Angushtaabhyaam Namah burned and scarred far away.
Index fingers:Krsnaaya Tarjanibhyaam Svaahaa
Middle fingers: Govindaaya Madhyamaabhyaam Vashate
Ring fingers :Gopiijanna Anabhikabhyaam Hum
Little fingers: Vallabhaaya Kanishtikaabhyam Vaushat
Palms :Svaha Karatala kara prshtabhyaam Astraya phat
Worshiping Bell, Conch, Garuda, Hanuman, Door keepers, and avarana Devatas.

Offer flowers to Bell:


Ete Gandha puspe Jaya Dhvani mantra matah svaahaa

Offer Flowers to Conch:


Ete Gandha puspe Hum Hum hum Mahasankhaya hum phat svaahaa

Offer flowers to Garuda:


Ete Gandha puspe om Garudaya namah kshim KShipaa svaha

Offer flowers to Hanuman:


Ete Gandha puspe Hum Hanumate rudraatmakaaya hum phat svaahaa

Offer flowers to door keepers:


Ete Gandha puspe
Om Dhatr vidhatr namah
Om Bala prabhalaya namah
Om Jaya vijaya namah
Om Canda prachandaya namah

Offer flowers to Ganesh, Durga, Saraswati and Ksetrapala siva


Om ete Gandha puspe Gam Ganapathaye namah, Aim Saraswatyai Namah, Hrim Dum Durgaayai namah, Ksham Ksetrapalaya namah
Dig Bandaha

Dig bandhah
Om Sahasraya Hum phath
Snap fingers in 10 directions saying Raama!

Bhuta Nivaranam
Apagachantu bhute ye bhuta bhuva samstitah
Ye bhuta vighnakartaste Gachantu Sivaajnyayah

Meditating that all ghosts and negative entities are burned and scarred far away.
Arghya Sthapana

Draw sun moon mandala: Square, circle, downward triangle, bindu in the centre.
Place the Arghya patra: Sthaam Sthiim Sthiro Bhavet
Invoke the sacred rivers while pouring water into arghya patra:
Ganga ca yaamunaa caiva Godavari saraswati Narmada sindhu kaveri jala asmin sanidhiim kuru
Worship the sun, moon, fire:
Ete gandha puspe Am Arka mandalaya dvadasakalatmane namah
Ete Gandha puspe Um soma mandalaya sodasakalatmane namah
Ete gandha Puspe Mam Vahni Mandalaaya daasakaalaatmane namah
Invoke your Istha deva with Avahana and Nyasa mudras:
Sri Sri Radha Krsnaabhyaam Namah
Iha avaahaa
Iha Tisthaa
Iha Sannidhehi
Iha Sanniruddasva
Iha SannmukhoBhava
Kliim Hrdaayaya Namah
Krsnaaya Sirasi Svaahaa
Govindaayai Sikhayai Vasate
Gopijana Kavachaya hum
Vallabhaya Netratrayaaya Vaushat
Svaha Astraya phat
Ete Gandha puspe Hrim Srim Klim RadhaaKrsnaabhyaam Svaahaa
Marjanam
Taking water from the Arghya patra, sprinkle it over all articles and place of worship
Show Chakra mudra
Show Denu Mudra
Show Matsya Mudra
Recite om over all articles 8 times
Ganapati Stotram
bho gaṇeśa suraśreṣṭha lambodara parātpara।
heramba maṅgalārambha gajabhakta trilocana॥
muktida śubhada śrīda śrīdharasmaraṇe rata।
paramānanda parama pārvatīnandana svayam॥
sarvatra pūjya sarveśa jagatpūjya mahāmate।
jagadguro jagannātha jagadīśa namo’stute।
yatpūjā sarvapurato yaḥ stutaḥ savayogibhiḥ।
yaḥ pūjitaḥ sureraindraśca munīndraistaṃ namāmyaham॥
paramārādhanenaiva kṛṣṇasya paramātmanaḥ।
puṇyakena vratenaiva yaṃ prāpa pārvatī satī॥
taṃ namāmi suraśreṣṭhaṃ sarvaśreṣṭham garīṣṭhakam।
jñāniśreṣṭhaṃ varīṣṭhañca yaṃ namāmi gaṇeśvaram॥
ityevamuktvā devarśistatraivāntardadhe vibhuḥ।
nāradaḥ prayayau śīghramīśvarābhyantaraṃ mudā॥
Guru Upasana
Waking Sri Guru:
Uttistha Utishta sri Guru Tyaja nidra Krpamaya

Sri Guru Pranam:


Om Ajnana timirandasya jnananjana salakaya
Caksuhunmilitam yena tasmai sri guruve namah

Om Gurave namah
Offer upacharas with water
Om para Gurave namah
from the Arghya patra
Om paramagurave namah
Om Paratpara gurave namah
Om Sarvebhyo Mahanta Gurubhyo Namah

Panchopachara puja:
Guru Bija is Aim Esa Gandha Om Gurave namah
Etani puspani Om Gurave Namah
Esa dhupah Om Gurave Namah
Esa Dhipah Om Gurave Namah
Idam Naivedyam Om Gurave Namah
Idam Sarvam tambulam Om Gurave Namah

Mantra Japa:
Om Gurave Namah 10,21,108x
Om Gurudevaya vidmahe Krsnanandaya dhimahi tanno guruh pracodayate

Those who have been initiated into Guru mantra and Guru Gayatri should use their Lineage Guru Mantras. These are General mantras.
Gauranga Upasana
Waking Sriman Gauranga:
Uthistho Uthistho Gauranga Jahi Nidram Mahaprabhu
Shubha dhrsta pradhanena Trailokya mangalam kuru

Sriman Gauranga pranam:


Namo Maha vadanyaya Krsna prema pradayate
Krsnaya Krsna Chaitanya Namne Gaura tvise namah

Panchatattva mantra:
Panchatattvatmakam Krsnam Bhakta rupa svarupakam
Bhaktavaratam Bhaktakhyam Namami bhakta saktikam

Panchopachara puja:
Esa Gandha Om Gauraya namah
Etani puspani Om Gauraya Namah
Esa dhupah Om Gauraya Namah
Esa Dhipah Om Gauraya Namah
Idam Naivedyam Om Gauraya Namah
Idam Sarvam tambulam Om Gauraya Namah
Sri Sri Radha Krsna Puja

Radha Krsna Avahana Dhyana mantra Radha Krsna Sodasaupachara puja


Sri Sri Radha Krsnabhyam divyad-vrndaranya-kalpa-drumadhah-
srimad-ratnagara-simhasana-sthau Offer a seat: Idam asanam
namah sri-sri-radha-srila-govinda-devau Welcoming: Svagatu svagatam
Iha Avaha presthalibhih sevyamanau smarami Washing the lords feet:Etat padyam
Iha tistha Washing the lords hands: Idam Arghyam
Pranama mantras
Iha sannidhehi He krsna karuna sindhu
Rinsing the lords mouth: Idam Acmaniyam
Iha Sanirudhasva Dina bandhu jagat pate Freshness and sweetness:Esa madhuparkah
Gopesvara gopika kanta Second mouth rinse:Idam punarachmaniyam
Iha sannmukho bhava
Radha Kanta namostute Bathing the lord: Idam snaniyam
Offering clothes: Idam vastram
Nyasa mudra Tapta kanchana gaurangi Offering sacred thread: Idam upavitam
Klim Hrdayaya namah Radhe Vrndavana Isvari Offering ornaments: Idam Abhiramanam
Vrsabhanu sute devi Offering garlands:Imami malyani
Krsnaya Sirase Svaha
Pranamami hari priya Offering sandlewood paste:Esa Gandhah
Govindaya Sikayai Vashate
Offering flowers:Etani Puspani
Gopijanna kavachaya hum Mula mantra for yuga seva: Offering incense: Esa Dhupah
Vallabhaya netra trayaya Hrim Srim Klim Radha Krsnabhyam svah Offering lamp: Esah dipah
vausat Offering fruits and sweets: Idam Naivedyam
Offer flowers - Esa puspanjali Hrim Srim
Svaha Astraya phat klim Radha Krsnabhyam Svah
Offering betel leaf and nuts: Idam tambulam
Jai Sri Radha madana mohana Offering everything in the universe: Idam
Jai Sri Radha Govinda deva sarvam
Ihamrta kurvantu Jai Sri Radha Gopinathaya
Iha parame kurvantu Jai Sri Ananga Kanai Rai 108x Mulamantra japa
Aparadha Ksobhanam
Anga hinam Kriya hinam Viddhi hinam ca yat bhavet
Astu tat sarvam achchidram Krsna karshna prasadatah
Yat kincid vaigunyam jatam tad dosha prasamanaya
Sri Krsna Smaranam karomi

May the mercy of Krishna and His devotees nullify all the mistakes we have made
in our observance of the rules of worship and in our performance of the acts of
worship. I now remember Krishna to nullify whatever faults there may be.
Sat-kriya-sara-dipika

You might also like