You are on page 1of 1

01.

Mudagaratha motakam

मद
ु ाकरा'मोदकं सदा ,वमिु /तसाधकं Mudakaraatha Modakam Sada Vimukti
Saadhakam
कलाधरावतंसकं ,वला3सलोकर4कम ् । Kalaadharaavadtamsakam Vilasiloka
Rakshakam
अनायकैकनायकं ,वना3शतेभदै >यकं Anaaya Kaika Naayakam Vinasidhebha
नताशभ
ु ाशन
ु ाशकं नमा3म तं ,वनायकम ् ॥१ Daityakam
Nataasubhasu Naashakam Namaami Tham
Vinaayakam.
नतेतराAतभीकरं नवोCदताकDभाEवरं Natetaraati Bheekaram Navoditaarka
नम>सरु ाFरAनजDरं नताHधकापदJ
ु धरम ् । Bhaasvaram
Namat Suraari Nirjanam Nataadhi Kaapa
सरु े Kवरं AनधीKवरं गजेKवरं गणेKवरं Duddharam
महे Kवरं तमाOये परा>परं AनरPतरम ् ॥२ Suresvaram Nidheesvaram Gajesvaram
Ganeshvaram
Mahesvaram Samaasraye Paraatparam
समEतलोकशंकरं AनरEतदै >यकुRजरं Nirantaram.
दरे तरोदरं वरं वरे भव/Sम4रम ् । Samasta Loka Samkaram Nirasta Daitya
कृपाकरं 4माकरं मद
ु ाकरं यशEकरं Kunjaram
Daredarodaram Varam Vare Bhavaktra
मनEकरं नमEकृतां नमEकरो3म भाEवरम ् ॥३ Maksharam
Krupaakaram Kshamaakaram Mudaakaram
Yasaskaram
अVकंचनाAतDमाजDनं HचरPतनोि/तभाजनं Manaskaram Namaskrutaam Namaskaromi
Bhaasvaram.
परु ाFरपव
ू न
D Pदनं सरु ाFरगवDचवDणम ् ।
Akimchanaarti Marjanam Chirantanokti
YपRचनाशभीषणं धनंजयाCदभष
ू णम ् Bhaajanam
कपोलदानवारणं भजे परु ाणवारणम ् ॥४॥ Puraari Poorva Nandanam Suraari Garva
Charvanam
Prapancha Naasha Bheeshanam Dhananjayaadi
Bhushanam
AनताPतकाPतदPतकािPतमPतकाPतका>मजं Kapola Daana Vaaranam Bhajaey Puraana
Vaaranam.
अHचP>य\पमPतह]नमPतरायकृPतनम ् ।
^दPतरे AनरPतरं वसPतमेव योHगनां Nitaantikaanta Dantakaanti Mantakaanta
Kaatmajam
तमेकदPतमेव तं ,वHचPतया3म सPततम ् ॥५ Achintya Rupa Mantaheena Mantaraaya
Krintanam
Hrudantarey Nirantaram Vasantameva
महागणेशपRचर>नमादरे ण योऽPवहं Yoginam
Tameka Danta Meva Tam Vichintayaami
YजaपAत Yभातके ^Cद Eमरन ् गणेKवरम ् । Santatam.
अरोगतामदोषतां सस
ु ाCहतीं सप
ु S
ु तां Mahaa-Gannesha-Pancha-Ratna-Maaadarenna
समाCहतायरु bटभAू तमdयप
ु Aै त सोऽHचरात ् ॥६ Yonvaham
Prajalpati Prabhaatake Hrdi Smaran
Ganeshvaram
Arogataam-Adoshataam Su-Saahiteem Su-
Putrataam
Samaahitaaayuraashta-Bhuutimabhyupaititi
Sochiraat

You might also like