You are on page 1of 1

Panchamruta Snanam in Sanskrit

Panchamruta Snanam – Sanskrit Lyrics (Text)

Panchamruta Snanam – Sanskrit Script

ीरािभषॆकं
आ या॑य व॒ समॆ॑तु तॆ व॒ त॑ सॊम॒ वृ ण॑यम ् । भवा॒ वाज॑ य स!ग॒ धॆ ॥ ीरॆ ण नपयािम ॥

द(यािभषॆकं
द॒ िध॒ )ाव*णॊ॑ अ॒ का,रषं॒ ज॒ णॊर ॑ य वा॒ जनः॑ । सु॒र॒िभनॊ॒ मुखा॑कर॒/0ण॒ आयूग॑ ्ं षता,रषत ् ॥ द(ना नपयािम

आ2यािभषॆकं
शु॒)म॑िस॒ 2यॊित॑रिस॒ तॆजॊ॑ ॑ ा॒ /व 4छ॑ 6ॆ ण प॒ व7ॆ॑ण॒ वसॊ॒
िस दॆ॒ वॊव स॑ वतॊ॒ /पुन सूय॑8 य र॒ 9मिभः॑ ॥ आ2यॆन
नपयािम ॥

मधु अिभषॆकं
मधु॒वाता॑ ऋतायतॆ मधु॒ र ;त॒ िस;ध॑वः । मा(वी॓न8 स॒ ;/वॊष॑धीः । मधु॒न=॑ मु॒तॊषिस॒ मधुम ॑ ॒ /पािथ8॑व॒ ग ्ं॒ रजः॑ ।
मधु॒?ौर॑ तु नः प॒ ता । मधुम ु॑ ाAम ् अ तु॒ सूयः8 ॑ । मा(वी॒ गा8वॊ॑ भव;तु नः ॥ मधुना
॑ ा;नॊ॒ वन॒ पित॒ म8धम
नपयािम ॥

शक8रािभषॆकं
वा॒ दःु प॑व व Bद॒ Cयाय॒ ज;म॑नॆ वा॒ द,ु र;6ा॓य सु॒हवी॓तु॒ नाEनॆ॓ । वा॒ दिु म8॒ 7ाय॒ वF॑ णाय वा॒ यवॆ बृह॒ पत॑यॆ॒
मधु॑मा॒ Aम ् अदा॓Hयः ॥ शक8रया नपयािम ॥

याः फ॒ िलनीया8 अ॑फ॒ला अ॑प॒ ु पायाK॑ पु॒ पणी॓◌ः । बृह॒ पित॑ 0सूता॒ तानॊ मुMच /वग ्ं ह॑ सः ॥ फलॊदकॆन
नपयािम ॥

शुOॊदक अिभषॆकं
ॐ आपॊ॒ BहQा म॑यॊ॒ भुवः॑ । ता न॑ ऊ॒ जS द॑ धातन । म॒ हॆ रणा॑य॒ च स
॑ ॆ । यॊ वः॑ िश॒ वत॑मॊ॒ रसः॑ । त य॑ भाजयतॆ॒
ह नः॒ । उ॒ ष॒ती,र॑ व मा॒ तरः॑ । त मा॒ अर॑ !ग माम वः । य य॒ या॑य॒ ज॑;वथ । आपॊ॑ ज॒ नय॑था च नः ॥ इित
पMचामृतन
ॆ नापिय/वा ॥

http://thegodshiva.blogspot.com/

You might also like