You are on page 1of 1026

Shrimad Bhagavata Purana

॥ ीमद ् भागवत पु राण ॥


॥ ॐ नमाे भगवते वासदेवाय ॥
०१०१००११ जाय यताेऽवयादतरताथेवभः वराट्
०१०१००१२ तेने  दा य अादकवये मुत यसूरयः
०१०१००१३ तेजाेवारमृदां यथा विनमयाे य िसगाेऽमृषा
०१०१००१४ धाा वेन सदा िनरतकुहकं सयं परं धीमह
०१०१००२१ धमः ाेझतकैतवाेऽ परमाे िनमसराणां सतां
०१०१००२२ वें वातवम वत शवदं तापयाेूलनम्
०१०१००२३ ीमागवते महामुिनकृते कं वा परै ररः
०१०१००२४ साे वयतेऽ कृितभः शूषुभतणात्
०१०१००३१ िनगमकपतराेगलतं फलं
०१०१००३२ शकमुखादमृतवसंयुतम्
०१०१००३३ पबत भागवतं रसमालयं
०१०१००३४ मुरहाे रसका भुव भावुकाः
०१०१००४१ नैमषेऽिनमषेे ईशयः शाैनकादयः
०१०१००४३ सं वगाय लाेकाय सहसममासत
०१०१००५१ त एकदा त मुनयः ातततायः
०१०१००५३ सकृतं सूतमासीनं परदमादरात्
०१०१००६० ऋषय ऊचुः
०१०१००६१ वया खल पुराणािन सेितहासािन चानघ
०१०१००६३ अायाताययधीतािन धमशााण यायुत
०१०१००७१ यािन वेदवदां ेाे भगवाबादरायणः
०१०१००७३ अये च मुनयः सूत परावरवदाे वदुः
०१०१००८१ वेथ वं साैय तसव तवततदनुहात्
०१०१००८३ ूयुः धय शयय गुरवाे गुमयुत
०१०१००९१ त तासायुवता यिनतम्
०१०१००९३ पुंसामेकाततः ेयतः शंसतमहस
०१०१०१०१ ायेणापायुषः सय कलावयुगे जनाः

sanskritdocuments.org Page 1 of 1026


॥ ीमद् भागवत पुराण ॥

०१०१०१०३ मदाः समदमतयाे मदभाया ुपताः


०१०१०१११ भूरण भूरकमाण ाेतयािन वभागशः
०१०१०११३ अतः साधाेऽ यसारं समुृ य मनीषया
०१०१०११५ ूह भाय भूतानां येनाा ससीदित
०१०१०१२१ सूत जानास भं ते भगवासावतां पितः
०१०१०१२३ देवां वसदेवय जाताे यय चकषया
०१०१०१३१ तः शूषमाणानामहयानुवणतम्
०१०१०१३३ ययावताराे भूतानां ेमाय च भवाय च
०१०१०१४१ अापः संसृितं घाेरां याम ववशाे गृणन्
०१०१०१४३ ततः साे वमुयेत यभेित वयं भयम्
०१०१०१५१ यपादसंयाः सूत मुनयः शमायनाः
०१०१०१५३ सः पुनयुपपृाः वधुयापाेऽनुसेवया
०१०१०१६१ काे वा भगवततय पुयाेकेड कमणः
०१०१०१६३ शकामाे न णुयाशः कलमलापहम्
०१०१०१७१ तय कमायुदाराण परगीतािन सूरभः
०१०१०१७३ ूह नः धानानां ललया दधतः कलाः
०१०१०१८१ अथायाह हरे धीमवतारकथाः शभाः
०१०१०१८३ ईला वदधतः वैरमीरयामायया
०१०१०१९१ वयं त न वतृयाम उमाेकवमे
०१०१०१९३ यवतां रसानां वादु वादु पदे पदे
०१०१०२०१ कृतवाकल कमाण सह रामेण केशवः
०१०१०२०३ अितमयािन भगवागूढः कपटमानुषः
०१०१०२११ कलमागतमााय ेेऽवैणवे वयम्
०१०१०२१३ अासीना दघसेण कथायां सणा हरे ः
०१०१०२२१ वं नः सदशताे धाा दुतरं िनततीषताम्
०१०१०२२३ कलं सवहरं पुंसां कणधार इवाणवम्
०१०१०२३१ ूह याेगेरे कृणे ये धमवमण
०१०१०२३३ वां काामधुनाेपेते धमः कं शरणं गतः
०१०२००१० यास उवाच
०१०२००११ इित ससंाे वाणां राैमहशणः
०१०२००१३ ितपूय वचतेशां वुमुपचमे

sanskritdocuments.org bhagpur.pdf - Page 2 of 1026


॥ ीमद् भागवत पुराण ॥

०१०२००२० सूत उवाच


०१०२००२१ यं जतमनुपेतमपेतकृयं ैपायनाे वरहकातर अाजुहाव
०१०२००२३ पुेित तयतया तरवाेऽभनेदु तं सवभूतदयं मुिनमानताेऽ
०१०२००३१ यः वानुभावमखलुितसारमेकमयादपमितिततीषतां तमाेऽधम्
०१०२००३३ संसारणां कणयाह पुराणगुं तं याससूनुमुपयाम गुं मुनीनाम्
०१०२००४१ नारायणं नमकृय नरं चैव नराेमम्
०१०२००४३ देवीं सरवतीं यासं तताे जयमुदरयेत्
०१०२००५१ मुनयः साधु पृाेऽहं भवलाेकमलम्
०१०२००५३ यकृतः कृणसाे येनाा ससीदित
०१०२००६२ स वै पुंसां पराे धमाे यताे भरधाेजे
०१०२००६३ अहैतितहता ययाा ससीदित
०१०२००७१ वासदेवे भगवित भयाेगः याेजतः
०१०२००७३ जनययाश वैरायं ानं च यदहैतकम्
०१०२००८१ धमः वनुतः पुंसां ववसेनकथास यः
०१०२००८३ नाेपादयेद रितं म एव ह केवलम्
०१०२००९१ धमय ापवयय नाथाेऽथायाेपकपते
०१०२००९३ नाथय धमैकातय कामाे लाभाय ह ृतः
०१०२०१०१ कामय नेयीितलाभाे जीवेत यावता
०१०२०१०३ जीवय तवजासा नाथाे येह कमभः
०१०२०१११ वदत तववदतवं यानमयम्
०१०२०११३ ेित परमाेित भगवािनित शते
०१०२०१२१ तधाना मुनयाे ानवैराययुया
०१०२०१२३ पययािन चाानं भा ुतगृहीतया
०१०२०१३१ अतः पुजेा वणामवभागशः
०१०२०१३३ वनुतय धमय संसहरताेषणम्
०१०२०१४१ तादेकेन मनसा भगवासावतां पितः
०१०२०१४३ ाेतयः किततय येयः पूय िनयदा
०१०२०१५१ यदनुयासना युाः कमथिनबधनम्
०१०२०१५३ छदत काेवदातय काे न कुयाकथारितम्
०१०२०१६१ शूषाेः धानय वासदेवकथाचः
०१०२०१६३ याहसेवया वाः पुयतीथिनषेवणात्

sanskritdocuments.org bhagpur.pdf - Page 3 of 1026


॥ ीमद् भागवत पुराण ॥

०१०२०१७१ वतां वकथाः कृणः पुयवणकतनः


०१०२०१७३ तःथाे भाण वधुनाेित ससताम्
०१०२०१८१ नायेवभेषु िनयं भागवतसेवया
०१०२०१८३ भगवयुमाेके भभवित नैक
०१०२०१९१ तदा रजतमाेभावाः कामलाेभादय ये
०१०२०१९३ चेत एतैरनावं थतं सवे सीदित
०१०२०२०१ एवं समनसाे भगवयाेगतः
०१०२०२०३ भगवववानं मुसय जायते
०१०२०२११ भते दयथछते सवसंशयाः
०१०२०२१३ ीयते चाय कमाण  एवानीरे
०१०२०२२१ अताे वै कवयाे िनयं भं परमया मुदा
०१०२०२२३ वासदेवे भगवित कुवयासादनीम्
०१०२०२३१ सवं रजतम इित कृतेगुणातैयुः परमपुष एक इहाय धे
०१०२०२३३ थयादये हरवरहरे ित संाः ेयांस त खल सवतनाेनृणां युः
०१०२०२४१ पाथवााणाे धूमतादयीमयः
०१०२०२४३ तमसत रजतासवं यदशनम्
०१०२०२५१ भेजरे मुनयाेऽथाे भगवतमधाेजम्
०१०२०२५३ सवं वशं ेमाय कपते येऽनु तािनह
०१०२०२६१ मुमुवाे घाेरपाहवा भूतपतीनथ
०१०२०२६३ नारायणकलाः शाता भजत नसूयवः
०१०२०२७१ रजतमःकृतयः समशीला भजत वै
०१०२०२७३ पतृभूतजेशादयैयजेसवः
०१०२०२८१ वासदेवपरा वेदा वासदेवपरा मखाः
०१०२०२८३ वासदेवपरा याेग वासदेवपराः याः
०१०२०२९१ वासदेवपरं ानं वासदेवपरं तपः
०१०२०२९३ वासदेवपराे धमाे वासदेवपरा गितः
०१०२०३०१ स एवेदं ससजाे भगवानामायया
०१०२०३०३ सदसूपया चासाै गुणमयागुणाे वभुः
०१०२०३११ तया वलसतेवेषु गुणेषु गुणवािनव
०१०२०३१३ अतःव अाभाित वानेन वजृतः
०१०२०३२१ यथा वहताे विदावेकः वयाेिनषु

sanskritdocuments.org bhagpur.pdf - Page 4 of 1026


॥ ीमद् भागवत पुराण ॥

०१०२०३२३ नानेव भाित वाा भूतेषु च तथा पुमान्


०१०२०३३१ असाै गुणमयैभावैभूतसूेयाभः
०१०२०३३३ विनमतेषु िनवाे भुे भूतेषु तुणान्
०१०२०३४१ भावययेष सवेन लाेकावै लाेकभावनः
०१०२०३४३ ललावतारानुरताे देवितयरादषु
०१०३००१० सूत उवाच
०१०३००११ जगृहे पाैषं पं भगवाहदादभः
०१०३००१३ सूतं षाेडशकलमादाै लाेकससृया
०१०३००२१ ययास शयानय याेगिनां वतवतः
०१०३००२३ नाभदाबुजादासीा वसृजां पितः
०१०३००३१ ययावयवसंथानैः कपताे लाेकवतरः
०१०३००३३ तै भगवताे पं वशं सवमूजतम्
०१०३००४१ पययदाे पमदचषा सहपादाेभुजाननात
ु म्
०१०३००४३ सहमूधवणानासकं सहमाैयबरकुडलाेसत्
०१०३००५१ एतानावताराणां िनधानं बीजमययम्
०१०३००५३ ययांशांशेन सृयते देवितयरादयः
०१०३००६१ स एव थमं देवः काैमारं सगमातः
०१०३००६३ चचार दुरं ा चयमखडतम्
०१०३००७१ तीयं त भवायाय रसातलगतां महीम्
०१०३००७३ उरयपाद येशः साैकरं वपुः
०१०३००८१ तृतीयमृषसग वै देवषवमुपेय सः
०१०३००८३ तं सावतमाच नैकय कमणां यतः
०१०३००९१ तये धमकलासगे नरनारायणावृषी
०१०३००९३ भूवााेपशमाेपेतमकराे
ु रं तपः
०१०३०१०१ पमः कपलाे नाम सेशः कालवुतम्
०१०३०१०३ ाेवाचासरये सां तवामविनणयम्
०१०३०१११ षमेरपयवं वृतः ााेऽनसूयया
०१०३०११३ अावीकमलकाय ादादय ऊचवान्
०१०३०१२१ ततः सम अाकूयां चेयाेऽयजायत
०१०३०१२३ स यामाैः सरगणैरपावायुवातरम्
०१०३०१३१ अमे मेदेयां त नाभेजात उमः

sanskritdocuments.org bhagpur.pdf - Page 5 of 1026


॥ ीमद् भागवत पुराण ॥

०१०३०१३३ दशयव धीराणां सवामनमकृतम्


०१०३०१४१ ऋषभयाचताे भेजे नवमं पाथवं वपुः
०१०३०१४३ दुधेमामाेषधीवातेनायं स उशमः
०१०३०१५१ पं स जगृहे मायं चाषाेदधसवे
०१०३०१५३ नायाराेय महीमयामपाैववतं मनुम्
०१०३०१६१ सरासराणामुदधं मतां मदराचलम्
०१०३०१६३ दे कमठपेण पृ एकादशे वभुः
०१०३०१७१ धावतरं ादशमं याेदशममेव च
०१०३०१७३ अपाययसरानयााेहया माेहयया
०१०३०१८१ चतदशं नारसंहं बैयेमूजतम्
०१०३०१८३ ददार करजैरावेरकां कटकृथा
०१०३०१९१ पदशं वामनकं कृवागादवरं बले ः
०१०३०१९३ पदयं याचमानः यादसपपम्
०१०३०२०१ अवतारे षाेडशमे पयहाे नृपान्
०१०३०२०३ िःसकृवः कुपताे िनःामकराेहीम्
०१०३०२११ ततः सदशे जातः सयवयां पराशरात्
०१०३०२१३ चे वेदतराेः शाखा ा पुंसाेऽपमेधसः
०१०३०२२१ नरदेववमापः सरकायचकषया
०१०३०२२३ समुिनहादिन चे वीयायतः परम्
०१०३०२३१ एकाेनवंशे वंशितमे वृणषु ाय जनी
०१०३०२३३ रामकृणावित भुवाे भगवानहररम्
०१०३०२४१ ततः कलाै सवृे साेहाय सरषाम्
०१०३०२४३ बुाे नाानसतः ककटे षु भवयित
०१०३०२५१ अथासाै युगसयायां दयुायेषु राजस
०१०३०२५३ जिनता वणुयशसाे नाा ककजगपितः
०१०३०२६१ अवतारा सेया हरे ः सविनधेजाः
०१०३०२६३ यथावदासनः कुयाः सरसः युः सहशः
०१०३०२७१ ऋषयाे मनवाे देवा मनुपुा महाैजसः
०१०३०२७३ कलाः सवे हरे रेव सजापतयः ृताः
०१०३०२८१ एते चांशकलाः पुंसः कृणत भगवावयम्
०१०३०२८३ इारयाकुलं लाेकं मृडयत युगे युगे

sanskritdocuments.org bhagpur.pdf - Page 6 of 1026


॥ ीमद् भागवत पुराण ॥

०१०३०२९१ ज गुं भगवताे य एतयताे नरः


०१०३०२९३ सायं ातगृणा दुःखामामुयते
०१०३०३०१ एतूपं भगवताे पय चदानः
०१०३०३०३ मायागुणैवरचतं महदादभरािन
०१०३०३११ यथा नभस मेघाैघाे रे णुवा पाथवाेऽिनले
०१०३०३१३ एवं र यवमाराेपतमबुभः
०१०३०३२१ अतः परं यदयमयूढगुणबृंहतम्
०१०३०३२३ अाुतवतवास जीवाे यपुनभवः
०१०३०३३१ येमे सदसूपे ितषे वसंवदा
०१०३०३३३ अवयािन कृते इित तदशनम्
०१०३०३४१ येषाेपरता देवी माया वैशारद मितः
०१०३०३४३ सप एवेित वदुमह वे महीयते
०१०३०३५१ एवं च जािन कमाण कतरजनय च
०१०३०३५३ वणयत  कवयाे वेदगुािन पतेः
०१०३०३६१ स वा इदं वममाेघललः सृजयवय न सतेऽन्
०१०३०३६३ भूतेषु चातहत अातः षागकं जित षुणेशः
०१०३०३७१ न चाय कपुणेन धातरवैित जतः कुमनीष ऊतीः
०१०३०३७३ नामािन पाण मनाेवचाेभः सतवताे नटचयामवाः
०१०३०३८१ स वेद धातः पदवीं परय दुरतवीयय रथापाणेः
०१०३०३८३ याेऽमायया सततयानुवृया भजेत तपादसराेजगधम्
०१०३०३९१ अथेह धया भगवत इथं यासदेवेऽखललाेकनाथे
०१०३०३९३ कुवत सवाकमाभावं न य भूयः परवत उः
०१०३०४०१ इदं भागवतं नाम पुराणं सतम्
०१०३०४०३ उमाेकचरतं चकार भगवानृषः
०१०३०४११ िनःेयसाय लाेकय धयं वययनं महत्
०१०३०४१३ तददं ाहयामाससतमावतां वरम्
०१०३०४२१ सववेदेितहासानां सारं सारं समुत
ृ म्
०१०३०४२३ स त संावयामासमहाराजं परतम्
०१०३०४३१ ायाेपवं गायां परतं परमषभः
०१०३०४३३ कृणे वधामाेपगते धमानादभः सह
०१०३०४४१ कलाै नशामेष पुराणाकाेऽधुनाेदतः

sanskritdocuments.org bhagpur.pdf - Page 7 of 1026


॥ ीमद् भागवत पुराण ॥

०१०३०४४३ त कतयताे वा वषेभूरतेजसः


०१०३०४५१ अहं चायगमं त िनवतदनुहात्
०१०३०४५३ साेऽहं वः ावययाम यथाधीतं यथामित
०१०४००१० यास उवाच
०१०४००११ इित वाणं संतूय मुनीनां दघसिणाम्
०१०४००१३ वृः कुलपितः सूतं बचः शाैनकाेऽवीत्
०१०४००२० शाैनक उवाच
०१०४००२१ सूत सूत महाभाग वद नाे वदतां वर
०१०४००२३ कथां भागवतीं पुयां यदाह भगवाकः
०१०४००३१ कयुगे वृेयं थाने वा केन हेतना
०१०४००३३ कुतः साेदतः कृणः कृतवासंहतां मुिनः
०१०४००४१ तय पुाे महायाेगी समवकपकः
०१०४००४३ एकातमिताे गूढाे मूढ इवेयते
०१०४००५१ ानुयातमृषमाजमयनं देयाे िया परदधुन सतय चम्
०१०४००५३ तय पृछित मुनाै जगदुतवात ीपुदा न त सतय ववेः
०१०४००६१ कथमालतः पाैरैः साः कुजालान्
०१०४००६३ उमूकजडवचरगजसाये
०१०४००७१ कथं वा पाडवेयय राजषेमुिनना सह
०१०४००७३ संवादः समभूात यैषा सावती ुितः
०१०४००८१ स गाेदाेहनमां ह गृहेषु गृहमेधनाम्
०१०४००८३ अवेते महाभागतीथीकुवतदामम्
०१०४००९१ अभमयुसतं सूत ाभागवताेमम्
०१०४००९३ तय ज महाय कमाण च गृणीह नः
०१०४०१०१ स साय वा हेताेः पाडू नां मानवधनः
०१०४०१०३ ायाेपवाे गायामनायाधरायम्
०१०४०१११ नमत यपादिनकेतमानः शवाय हानीय धनािन शवः
०१०४०११३ कथं स वीरः यम दुयजां युवैषताेु महाे सहासभः
०१०४०१२१ शवाय लाेकय भवाय भूतये य उमाेकपरायणा जनाः
०१०४०१२३ जीवत नााथमसाै परायं मुमाेच िनव कुतः कले वरम्
०१०४०१३१ तसव नः समाचव पृाे यदह कन
०१०४०१३३ मये वां वषये वाचां ातमय छादसात्

sanskritdocuments.org bhagpur.pdf - Page 8 of 1026


॥ ीमद् भागवत पुराण ॥

०१०४०१४० सूत उवाच


०१०४०१४१ ापरे समनुाे तृतीये युगपयये
०१०४०१४३ जातः पराशरााेगी वासयां कलया हरे ः
०१०४०१५१ स कदाचसरवया उपपृय जलं शचः
०१०४०१५३ वव एक अासीन उदते रवमडले
०१०४०१६१ परावरः स ऋषः काले नायरं हसा
०१०४०१६३ युगधमयितकरं ां भुव युगे युगे
०१०४०१७१ भाैितकानां च भावानां शासं च तकृतम्
०१०४०१७३ अधानाःसवादुमेधासतायुषः
०१०४०१८१ दुभगां जनावीय मुिनदयेन चषा
०१०४०१८३ सववणामाणां ययाै हतममाेघक्
०१०४०१९१ चातहाें कम शं जानां वीय वैदकम्
०१०४०१९३ यदधासतयै वेदमेकं चतवधम्
०१०४०२०१ ऋयजुःसामाथवाया वेदावार उत
ृ ाः
०१०४०२०३ इितहासपुराणं च पमाे वेद उयते
०१०४०२११ तवेदधरः पैलः सामगाे जैमिनः कवः
०१०४०२१३ वैशपायन एवैकाे िनणाताे यजुषामुत
०१०४०२२१ अथवारसामासीसमतदाणाे मुिनः
०१०४०२२३ इितहासपुराणानां पता मे राेमहषणः
०१०४०२३१ त एत ऋषयाे वेदं वं वं ययनेकधा
०१०४०२३३ शयैः शयैतछयैवेदाते शाखनाेऽभवन्
०१०४०२४१ त एव वेदा दुमेधैधायते पुषैयथा
०१०४०२४३ एवं चकार भगवायासः कृपणवसलः
०१०४०२५१ ीशूजबधूनां यी न ुितगाेचरा
०१०४०२५३ कमेयस मूढानां ेय एवं भवेदह
०१०४०२५५ इित भारतमायानं कृपया मुिनना कृतम्
०१०४०२६१ एवं वृय सदा भूतानां ेयस जाः
०१०४०२६३ सवाकेनाप यदा नातयदृ यं ततः
०१०४०२७१ नाितसीददृ यः सरवयातटे शचाै
०१०४०२७३ वतकयववथ इदं चाेवाच धमवत्
०१०४०२८१ धृततेन ह मया छदांस गुरवाेऽयः

sanskritdocuments.org bhagpur.pdf - Page 9 of 1026


॥ ीमद् भागवत पुराण ॥

०१०४०२८३ मािनता िनयलकेन गृहीतं चानुशासनम्


०१०४०२९१ भारतयपदेशेन ाायाथ दशतः
०१०४०२९३ यते य धमाद ीशूादभरयुत
०१०४०३०१ तथाप बत मे दैाे ाा चैवाना वभुः
०१०४०३०३ असप इवाभाित वचय समः
०१०४०३११ कं वा भागवता धमा न ायेण िनपताः
०१०४०३१३ याः परमहंसानां त एव युतयाः
०१०४०३२१ तयैवं खलमाानं मयमानय खतः
०१०४०३२३ कृणय नारदाेऽयागादामं ागुदातम्
०१०४०३३१ तमभाय सहसा युथायागतं मुिनः
०१०४०३३३ पूजयामास वधवारदं सरपूजतम्
०१०५००१० सूत उवाच
०१०५००११ अथ तं सखमासीन उपासीनं बृहवाः
०१०५००१३ देवषः ाह वष वीणापाणः यव
०१०५००२० नारद उवाच
०१०५००२१ पाराशय महाभाग भवतः कदाना
०१०५००२३ परतयित शारर अाा मानस एव वा
०१०५००३१ जासतं ससपमप ते महदत
ु म्
०१०५००३३ कृतवाारतं यवं सवाथपरबृंहतम्
०१०५००४१ जासतमधीतं च  यसनातनम्
०१०५००४३ तथाप शाेचयाानमकृताथ इव भाे
०१०५००५० यास उवाच
०१०५००५१ अयेव मे सवमदं वयाें तथाप नाा परतयते मे
०१०५००५३ तूलमयमगाधबाेधं पृछामहे वाभवाभूतम्
०१०५००६१ स वै भवावेद समतगुमुपासताे यपुषः पुराणः
०१०५००६३ परावरे शाे मनसैव वं सृजयवय गुणैरसः
०१०५००७१ वं पयटक इव िलाेकमतराे वायुरवासाी
०१०५००७३ परावरे ण धमताे तैः ातय मे यूनमलं वचव
०१०५००८० ीनारद उवाच
०१०५००८१ भवतानुदतायं यशाे भगवताेऽमलम्
०१०५००८३ येनैवासाै न तयेत मये तशनं खलम्

sanskritdocuments.org bhagpur.pdf - Page 10 of 1026


॥ ीमद् भागवत पुराण ॥

०१०५००९१ यथा धमादयाथा मुिनवयानुकितताः


०१०५००९३ न तथा वासदेवय महमा नुवणतः
०१०५०१०१ न यचपदं हरे यशाे जगपवं गृणीत कहचत्
०१०५०१०३ तायसं तीथमुशत मानसा न य हंसा िनरमयुशयाः
०१०५०१११ तावसगाे जनताघववाे यिताेकमबवयप
०१०५०११३ नामायनतय यशाेऽतािन यवत गायत गृणत साधवः
०१०५०१२१ नैकयमययुतभाववजतं न शाेभते ानमलं िनरनम्
०१०५०१२३ कुतः पुनः शदभमीरे न चापतं कम यदयकारणम्
०१०५०१३१ अथाे महाभाग भवानमाेघचवाः सयरताे धृततः
०१०५०१३३ उमयाखलबधमुये समाधनानुर तचेतम्
०१०५०१४१ तताेऽयथा कन यवतः पृथशतकृतपनामभः
०१०५०१४३ न कहचाप च दुःथता मितल भेत वाताहतनाैरवापदम्
०१०५०१५१ जुगुसतं धमकृतेऽनुशासतः वभावरय महायितमः
०१०५०१५३ याताे धम इतीतरः थताे न मयते तय िनवारणं जनः
०१०५०१६१ वचणाेऽयाहित वेदतं वभाेरनतपारय िनवृतः सखम्
०१०५०१६३ वतमानय गुणैरनानतताे भवादशय चेतं वभाेः
०१०५०१७१ या वधम चरणाबुजं हरे भजपाेऽथ पतेताे यद
०१०५०१७३ य  वाभमभूदमुय कं काे वाथ अााेऽभजतां वधमतः
०१०५०१८१ तयैव हेताेः यतेत काेवदाे न लयते यमतामुपयधः
०१०५०१८३ तयते दुःखवदयतः सखं काले न सव गभीररं हसा
०१०५०१९१ न वै जनाे जात कथनाजेुकुदसेययवद संसृितम्
०१०५०१९३ रुकुदाुपगूहनं पुनवहातमछे  रसहाे जनः
०१०५०२०१ इदं ह वं भगवािनवेतराे यताे जगथानिनराेधसवाः
०१०५०२०३ त वयं वेद भवांतथाप ते ादेशमां भवतः दशतम्
०१०५०२११ वमानाानमवेमाेघपरय पुंसः परमानः कलाम्
०१०५०२१३ अजं जातं जगतः शवाय तहानुभावायुदयाेऽधगयताम्
०१०५०२२१ इदं ह पुंसतपसः ुतय वा वय सूय च बुदयाेः
०१०५०२२३ अवयुताेऽथः कवभिनपताे यदुमाेकगुणानुवणनम्
०१०५०२३१ अहं पुरातीतभवेऽभवं मुने दायात कयान वेदवादनाम्
०१०५०२३३ िनपताे बालक एव याेगनां शूषणे ावृष िनववताम्
०१०५०२४१ ते मयपेताखलचापले ऽभके दातेऽधृतडनकेऽनुवितिन

sanskritdocuments.org bhagpur.pdf - Page 11 of 1026


॥ ीमद् भागवत पुराण ॥

०१०५०२४३ चुः कृपां यप तयदशनाः शूषमाणे मुनयाेऽपभाषण


०१०५०२५१ उछले पाननुमाेदताे जैः सकृ भुे तदपातकबषः
०१०५०२५३ एवं वृय वशचेतसतम एवाचः जायते
०१०५०२६१ तावहं कृणकथाः गायतामनुहेणाणवं मनाेहराः
०१०५०२६३ ताः या मेऽनुपदं ववतः यवय ममाभवचः
०१०५०२७१ तंतदा लधचेमहामते यवयखलता मितमम
०१०५०२७३ ययाहमेतसदसवमायया पये मय ण कपतं परे
०१०५०२८१ इथं शरावृषकावृतू हरे ववताे मेऽनुसवं यशाेऽमलम्
०१०५०२८३ सयमानं मुिनभमहाभभः वृारजतमाेपहा
०१०५०२९१ तयैवं मेऽनुरय तय हतैनसः
०१०५०२९३ धानय बालय दातयानुचरय च
०१०५०३०१ ानं गुतमं यसाागवताेदतम्
०१०५०३०३ अववाेचगमयतः कृपया दनवसलाः
०१०५०३११ येनैवाहं भगवताे वासदेवय वेधसः
०१०५०३१३ मायानुभावमवदं येन गछत तपदम्
०१०५०३२१ एतसंसूचतं ंतापयचकसतम्
०१०५०३२३ यदरे भगवित कम ण भावतम्
०१०५०३३१ अामयाे य भूतानां जायते येन सत
०१०५०३३३ तदेव ामयं यं न पुनाित चकसतम्
०१०५०३४१ एवं नृणां यायाेगाः सवे संसृितहेतवः
०१०५०३४३ त एवावनाशाय कपते कपताः परे
०१०५०३५१ यद यते कम भगवपरताेषणम्
०१०५०३५३ ानं यदधीनं ह भयाेगसमवतम्
०१०५०३६१ कुवाणा य कमाण भगवछयासकृत्
०१०५०३६३ गृणत गुणनामािन कृणयानुरत च
०१०५०३७१ अाें नमाे भगवते तयं वासदेवाय धीमह
०१०५०३७३ ुायािनाय नमः सषणाय च
०१०५०३८१ इित मूयभधानेन ममूितममूितकम्
०१०५०३८३ यजते यपुषं स सयदशनः पुमान्
०१०५०३९१ इमं विनगमं वेय मदनुतम्
०१०५०३९३ अदाे ानमैय वावं च केशवः

sanskritdocuments.org bhagpur.pdf - Page 12 of 1026


॥ ीमद् भागवत पुराण ॥

०१०५०४०१ वमयदुत वुतं वभाेः समायते येन वदां बुभुसतम्


०१०५०४०३ ायाह दुःखैमुरदतानां सेशिनवाणमुशत नायथा
०१०६००१० सूत उवाच
०१०६००११ एवं िनशय भगवादेवषेज कम च
०१०६००१३ भूयः पछ तं यासः सयवतीसतः
०१०६००२० यास उवाच
०१०६००२१ भभववसते वानादेृभतव
०१०६००२३ वतमानाे वययाे ततः कमकराेवान्
०१०६००३१ वायुव कया वृया विततं ते परं वयः
०१०६००३३ कथं चेदमुदाीः काले ाे कले वरम्
०१०६००४१ ापवषयामेतां ृितं ते मुिनसम
०१०६००४३ न ेष यवधाकाल एष सविनराकृितः
०१०६००५० नारद उवाच
०१०६००५१ भभववसते वानादेृभमम
०१०६००५३ वतमानाे वययाे तत एतदकारषम्
०१०६००६१ एकाजा मे जननी याेषूढा च कर
०१०६००६३ मयाजेऽनयगताै चे ेहानुबधनम्
०१०६००७१ सावता न कपासीाेगेमं ममेछती
०१०६००७३ ईशय ह वशे लाेकाे याेषा दामयी यथा
०१०६००८१ अहं च तकुले ऊषवांतदुपेया
०१०६००८३ ददेशकालायुपाे बालकः पहायनः
०१०६००९१ एकदा िनगतां गेहाह
ु तीं िनश गां पथ
०१०६००९३ सपाेऽदशपदा पृः कृपणां कालचाेदतः
०१०६०१०१ तदा तदहमीशय भानां शमभीसतः
०१०६०१०३ अनुहं मयमानः ाितं दशमुराम्
०१०६०१११ फतानपदांत पुरामजाकरान्
०१०६०११३ खेटखवटवाट वनायुपवनािन च
०१०६०१२१ चधातवचािनभभभुजमान्
०१०६०१२३ जलाशयाछवजलालनीः सरसेवताः
०१०६०१३१ चवनैः परथैवममरयः
०१०६०१३३ नलवेणुशरतब कुशकचकगरम्

sanskritdocuments.org bhagpur.pdf - Page 13 of 1026


॥ ीमद् भागवत पुराण ॥

०१०६०१४१ एक एवाितयाताेऽहमां वपनं महत्


०१०६०१४३ घाेरं ितभयाकारं यालाेलूकशवाजरम्
०१०६०१५१ परातेयााहं तृरताे बुभुतः
०१०६०१५३ ावा पीवा दे ना उपपृाे गतमः
०१०६०१६१ तमनुजेऽरये पपलाेपथ अातः
०१०६०१६३ अानाानमाथं यथाुतमचतयम्
०१०६०१७१ यायतरणााेजं भाविनजतचेतसा
०१०६०१७३ अाैकठ ाुकलाय ासीे शनैहरः
०१०६०१८१ ेमाितभरिनभ पुलकााेऽितिनवृतः
०१०६०१८३ अानदसवे लनाे नापयमुभयं मुने
०१०६०१९१ पं भगवताे यनःकातं शचापहम्
०१०६०१९३ अपयसहसाेथे वैयाम
ु ना इव
०१०६०२०१ दतदहं भूयः णधाय मनाे द
०१०६०२०३ वीमाणाेऽप नापयमवतृ इवातरः
०१०६०२११ एवं यततं वजने मामाहागाेचराे गराम्
०१०६०२१३ गीरणया वाचा शचः शमयव
०१०६०२२१ हतािन भवाा मां ु महाहित
०१०६०२२३ अवपकषायाणां दुदशाेऽहं कुयाेगनाम्
०१०६०२३१ सकृशतं पमेतकामाय तेऽनघ
०१०६०२३३ मकामः शनकैः साधु सवाुित छयान्
०१०६०२४१ ससेवयादघयाप जाता मय ढा मितः
०१०६०२४३ हवावममं लाेकं गता मनतामस
०१०६०२५१ मितमय िनबेयं न वपेत कहचत्
०१०६०२५३ जासगिनराेधेऽप ृित मदनुहात्
०१०६०२६१ एतावदुाेपरराम तहत
ू ं नभाेलमलमीरम्
०१०६०२६३ अहं च तै महतां महीयसे शीणावनामं वदधेऽनुकपतः
०१०६०२७१ नामायनतय हतपः पठगुािन भाण कृतािन च रन्
०१०६०२७३ गां पयटंतमना गतपृहः कालं तीवमदाे वमसरः
०१०६०२८१ एवं कृणमतेासयामलानः
०१०६०२८३ कालः ादुरभूकाले तडसाैदामनी यथा
०१०६०२९१ युयमाने मय तां शां भागवतीं तनुम्

sanskritdocuments.org bhagpur.pdf - Page 14 of 1026


॥ ीमद् भागवत पुराण ॥

०१०६०२९३ अारधकमिनवाणाे यपतपाभाैितकः


०१०६०३०१ कपात इदमादाय शयानेऽयुदवतः
०१०६०३०३ शशयषाेरनुाणं ववशेऽतरहं वभाेः
०१०६०३११ सहयुगपयते उथायेदं ससृतः
०१०६०३१३ मरचमा ऋषयः ाणेयाेऽहं च जरे
०१०६०३२१ अतबह लाेकांीपयेयकदततः
०१०६०३२३ अनुहाहावणाेरवघातगितः चत्
०१०६०३३१ देवदाममां वीणां वरवभूषताम्
०१०६०३३३ मूछ यवा हरकथां गायमानरायहम्
०१०६०३४१ गायतः ववीयाण तीथपादः यवाः
०१०६०३४३ अात इव मे शीं दशनं याित चेतस
०१०६०३५१ एतातरचानां माापशेछया मुः
०१०६०३५३ भवसधुवाे ाे हरचयानुवणनम्
०१०६०३६१ यमादभयाेगपथैः कामलाेभहताे मुः
०१०६०३६३ मुकुदसेवया यथााा न शायित
०१०६०३७१ सव तददमायातं यपृाेऽहं वयानघ
०१०६०३७३ जकमरहयं मे भवताताेषणम्
०१०६०३८० सूत उवाच
०१०६०३८१ एवं साय भगवाारदाे वासवीसतम्
०१०६०३८३ अामय वीणां रणयययाै याछकाे मुिनः
०१०६०३९१ अहाे देवषधयाेऽयं यकित शाधवनः
०१०६०३९३ गायादं तया रमययातरं जगत्
०१०७००१० शाैनक उवाच
०१०७००११ िनगते नारदे सूत भगवाबादरायणः
०१०७००११ ुतवांतदभेतं ततः कमकराेभुः
०१०७००२० सूत उवाच
०१०७००२१ नां सरवयामामः पमे तटे
०१०७००२३ शयाास इित ाे ऋषीणां सवधनः
०१०७००३१ तव अामे यासाे बदरषडमडते
०१०७००३३ अासीनाेऽप उपपृय णदयाै मनः वयम्
०१०७००४१ भयाेगेन मनस सयणहतेऽमले

sanskritdocuments.org bhagpur.pdf - Page 15 of 1026


॥ ीमद् भागवत पुराण ॥

०१०७००४३ अपयपुषं पूण मायां च तदपायम्


०१०७००५१ यया साेहताे जीव अाानं िगुणाकम्
०१०७००५३ पराेऽप मनुतेऽनथ तकृतं चाभपते
०१०७००६१ अनथाेपशमं साायाेगमधाेजे
०१०७००६३ लाेकयाजानताे वांे सावतसंहताम्
०१०७००७१ ययां वै ूयमाणायां कृणे परमपूषे
०१०७००७३ भपते पुंसः शाेकमाेहभयापहा
०१०७००८१ स संहतां भागवतीं कृवानुय चाजम्
०१०७००८३ शकमयापयामास िनवृिनरतं मुिनः
०१०७००९० शाैनक उवाच
०१०७००९१ स वै िनवृिनरतः सवाेपेकाे मुिनः
०१०७००९३ कय वा बृहतीमेतामाारामः समयसत्
०१०७०१०० सूत उवाच
०१०७०१०१ अाारामा मुनयाे िनथा अयुमे
०१०७०१०३ कुवयहैतकं भमथूतगुणाे हरः
०१०७०१११ हरे गुणामितभगवाबादरायणः
०१०७०११३ अयगाहदायानं िनयं वणुजनयः
०१०७०१२१ परताेऽथ राजषेजकमवलापनम्
०१०७०१२३ संथां च पाड पुाणां वये कृणकथाेदयम्
०१०७०१३१ यदा मृधे काैरवसृयानां वीरे वथाे वीरगितं गतेषु
०१०७०१३३ वृकाेदरावगदाभमश भाेदडे धृतरा पुे
०१०७०१४१ भतः यं ाैणरित  पयकृणासतानां वपतां शरांस
०१०७०१४३ उपाहरयमेव तय जुगुसतं कम वगहयत
०१०७०१५१ माता शशूनां िनधनं सतानां िनशय घाेरं परतयमाना
०१०७०१५३ तदादापकलाकुलाी तां सावयाह करटमाल
०१०७०१६१ तदा शचते मृजाम भे यबधाेः शर अाततायनः
०१०७०१६३ गाडवमुैवशखैपाहरे वाय यायस दधपुा
०१०७०१७१ इित यां वगुवचजपैः स सावयवायुतमसूतः
०१०७०१७३ अवावंशत उधवा कपवजाे गुपुं रथेन
०१०७०१८१ तमापततं स वलय दूराकुमारहाेमना रथेन
०१०७०१८३ परावाणपरसया यावमं भयाथा कः

sanskritdocuments.org bhagpur.pdf - Page 16 of 1026


॥ ीमद् भागवत पुराण ॥

०१०७०१९१ यदाशरणमाानमैत ातवाजनम्


०१०७०१९३ अं शराे मेने अााणं जाजः
०१०७०२०१ अथाेपपृय सललं सदधे तसमाहतः
०१०७०२०३ अजानप संहारं ाणकृ उपथते
०१०७०२११ ततः ादुकृतं तेजः चडं सवताे दशम्
०१०७०२१३ ाणापदमभेय वणुं जणुवाच ह
०१०७०२२० अजुन उवाच
०१०७०२२१ कृण कृण महाबाहाे भानामभयर
०१०७०२२३ वमेकाे दमानानामपवगाेऽस संसृतेः
०१०७०२३१ वमाः पुषः साादरः कृतेः परः
०१०७०२३३ मायां युदय चछा कैवये थत अािन
०१०७०२४१ स एव जीवलाेकय मायामाेहतचेतसः
०१०७०२४३ वधसे वेन वीयेण ेयाे धमादलणम्
०१०७०२५१ तथायं चावतारते भुवाे भारजहीषया
०१०७०२५३ वानां चानयभावानामनुयानाय चासकृत्
०१०७०२६१ कमदं वकुताे वेित देवदेव न वेहम्
०१०७०२६३ सवताे मुखमायाित तेजः परमदाणम्
०१०७०२७० ीभगवानुवाच
०१०७०२७१ वेथेदं ाेणपुय ामं दशतम्
०१०७०२७३ नैवासाै वेद संहारं ाणबाध उपथते
०१०७०२८१ न यायतमं कदं यवकशनम्
०१०७०२८३ जतेज उमाे तेजसा
०१०७०२९० सूत उवाच
०१०७०२९१ ुवा भगवता ाें फागुनः परवीरहा
०१०७०२९३ पृापतं परय ां ाां सदधे
०१०७०३०१ संहयायाेयमुभयाेतेजसी शरसंवृते
०१०७०३०३ अावृय राेदसी खं च ववृधातेऽकविवत्
०१०७०३११ ातेजत तयाेीाेकादहहत्
०१०७०३१३ दमानाः जाः सवाः सांवतकममंसत
०१०७०३२१ जाेपवमालय लाेकयितकरं च तम्
०१०७०३२३ मतं च वासदेवय सहाराजुनाे यम्

sanskritdocuments.org bhagpur.pdf - Page 17 of 1026


॥ ीमद् भागवत पुराण ॥

०१०७०३३१ तत अासा तरसा दाणं गाैतमीसतम्


०१०७०३३३ बबधामषतााः पशं रशनया यथा
०१०७०३४१ शबराय िननीषतं रा बा रपुं बलात्
०१०७०३४३ ाहाजुनं कुपताे भगवानबुजेणः
०१०७०३५१ मैनं पाथाहस ातं बधुममं जह
०१०७०३५३ याेऽसावनागसः सानवधीश बालकान्
०१०७०३६१ मं ममुं सं बालं यं जडम्
०१०७०३६३ पं वरथं भीतं न रपुं हत धमवत्
०१०७०३७१ वाणायः पराणैः पुणायघृणः खलः
०१०७०३७३ तधतय ह ेयाे याेषाायधः पुमान्
०१०७०३८१ ितुतं च भवता पाायै वताे मम
०१०७०३८३ अाहरये शरतय यते मािनिन पुहा
०१०७०३९१ तदसाै वयतां पाप अाततायाबधुहा
०१०७०३९३ भत वयं वीर कृतवाकुलपांसनः
०१०७०४०० सूत उवाच
०१०७०४०१ एवं परता धम पाथः कृणेन चाेदतः
०१०७०४०३ नैछतं गुसतं ययाहनं महान्
०१०७०४११ अथाेपेय वशबरं गाेवदयसारथः
०१०७०४१३ यवेदयं यायै शाेचया अाजाहतान्
०१०७०४२१ तथातं पशवपाशबमवाुखं कमजुगुसतेन
०१०७०४२३ िनरय कृणापकृतं गुराेः सतं वामवभावा कृपया ननाम च
०१०७०४३१ उवाच चासहयय बधनानयनं सती
०१०७०४३३ मुयतां मुयतामेष ाणाे िनतरां गुः
०१०७०४४१ सरहयाे धनुवेदः सवसगाेपसंयमः
०१०७०४४३ अाम भवता शताे यदनुहात्
०१०७०४५१ स एष भगवााेणः जापेण वतते
०१०७०४५३ तयानाेऽध पयाते नावगारसूः कृपी
०१०७०४६१ तम महाभाग भवगाैरवं कुलम्
०१०७०४६३ वृजनं नाहित ाुं पूयं वमभीणशः
०१०७०४७१ मा राेददय जननी गाैतमी पितदेवता
०१०७०४७३ यथाहं मृतवसाता राेदयुमुखी मुः

sanskritdocuments.org bhagpur.pdf - Page 18 of 1026


॥ ीमद् भागवत पुराण ॥

०१०७०४८१ यैः काेपतं कुलं राजयैरजताभः


०१०७०४८३ तकुलं दहयाश सानुबधं शचापतम्
०१०७०४९० सूत उवाच
०१०७०४९१ धय यायं सकणं िनयलकं समं महत्
०१०७०४९३ राजा धमसताे रायाःयनदचाे जाः
०१०७०५०१ नकुलः सहदेव युयुधानाे धनयः
०१०७०५०३ भगवादेवकपुाे ये चाये या याेषतः
०१०७०५११ ताहामषताे भीमतय ेयावधः ृतः
०१०७०५१३ न भतनानाथे याेऽहसाशशूवृथा
०१०७०५२१ िनशय भीमगदतं ाैपा चतभुजः
०१०७०५२३ अालाे वदनं सयुरदमाह हसव
०१०७०५३० ीभगवानुवाच
०१०७०५३१ बधुन हतय अाततायी वधाहणः
०१०७०५३३ मयैवाेभयमाातं परपानुशासनम्
०१०७०५४१ कु ितुतं सयं यसावयता याम्
०१०७०५४३ यं च भीमसेनय पााया ममेव च
०१०७०५५० सूत उवाच
०१०७०५५१ अजुनः सहसााय हरे हादमथासना
०१०७०५५३ मणं जहार मूधयं जय सहमूधजम्
०१०७०५६१ वमुय रशनाबं बालहयाहतभम्
०१०७०५६३ तेजसा मणना हीनं शबरारयापयत्
०१०७०५७१ वपनं वणादानं थानायापणं तथा
०१०७०५७३ एष ह बधूनां वधाे नायाेऽत दैहकः
०१०७०५८१ पुशाेकातराः सवे पाडवाः सह कृणया
०१०७०५८३ वानां मृतानां यकृयं चुिनहरणादकम्
०१०८००१० सूत उवाच
०१०८००११ अथ ते सपरे तानां वानामुदकमछताम्
०१०८००१३ दातं सकृणा गायां पुरकृय ययुः यः
०१०८००२१ ते िननीयाेदकं सवे वलय च भृशं पुनः
०१०८००२३ अाुता हरपादारजःपूतसरले
०१०८००३१ तासीनं कुपितं धृतरा ं सहानुजम्

sanskritdocuments.org bhagpur.pdf - Page 19 of 1026


॥ ीमद् भागवत पुराण ॥

०१०८००३३ गाधारं पुशाेकाता पृथां कृणां च माधवः


०१०८००४१ सावयामास मुिनभहतबधूशचापतान्
०१०८००४३ भूतेषु कालय गितं दशय ितयाम्
०१०८००५१ साधयवाजातशाेः वं रायं कतवैतम्
०१०८००५३ घातयवासताे राः कचपशतायुषः
०१०८००६१ याजयवामेधैतं िभमकपकैः
०१०८००६३ तशः पावनं द शतमयाेरवातनाेत्
०१०८००७१ अामय पाड पुां शैनेयाेवसंयुतः
०१०८००७३ ैपायनादभवैः पूजतैः ितपूजतः
०१०८००८१ गतं कृतमितारकां रथमाथतः
०१०८००८३ उपले भेऽभधावतीमुरां भयवलाम्
०१०८००९० उराेवाच
०१०८००९१ पाह पाह महायाेगदेवदेव जगपते
०१०८००९३ नायं वदभयं पये य मृयुः परपरम्
०१०८०१०१ अभवित मामीश शरतायसाे वभाे
०१०८०१०३ कामं दहत मां नाथ मा मे गभाे िनपायताम्
०१०८०११० सूत उवाच
०१०८०१११ उपधाय वचतया भगवावसलः
०१०८०११३ अपाडवमदं कत ाैणेरमबुयत
०१०८०१२१ तेवाथ मुिने पाडवाः प सायकान्
०१०८०१२३ अानाेऽभमुखादानालयाायुपाददुः
०१०८०१३१ यसनं वीय तेषामनयवषयानाम्
०१०८०१३३ सदशनेन वाेण वानां रां यधाभुः
०१०८०१४१ अतःथः सवभूतानामाा याेगेराे हरः
०१०८०१४३ वमाययावृणाेभ वैराटाः कुततवे
०१०८०१५१ ययं शरवमाेघं चाितयम्
०१०८०१५३ वैणवं तेज अासा समशायगू
ृ ह
०१०८०१६१ मा मंथा ेतदाय सवायमये ुते
०१०८०१६३ य इदं मायया देया सृजयवित हयजः
०१०८०१७१ तेजाेविनमुैराजैः सह कृणया
०१०८०१७३ याणाभमुखं कृणमदमाह पृथा सती

sanskritdocuments.org bhagpur.pdf - Page 20 of 1026


॥ ीमद् भागवत पुराण ॥

०१०८०१८० कुयुवाच
०१०८०१८१ नमये पुषं वामीरं कृतेः परम्
०१०८०१८३ अलयं सवभूतानामतबहरवथतम्
०१०८०१९१ मायाजविनकाछमाधाेजमययम्
०१०८०१९३ न लयसे मूढशा नटाे नाटधराे यथा
०१०८०२०१ तथा परमहंसानां मुनीनाममलानाम्
०१०८०२०३ भयाेगवधानाथ कथं पयेम ह यः
०१०८०२११ कृणाय वासदेवाय देवकनदनाय च
०१०८०२१३ नदगाेपकुमाराय गाेवदाय नमाे नमः
०१०८०२२१ नमः पजनाभाय नमः पजमालने
०१०८०२२३ नमः पजनेाय नमते पजाये
०१०८०२३१ यथा षीकेश खले न देवक कंसेन ाितचरं शचापता
०१०८०२३३ वमाेचताहं च सहाजा वभाे वयैव नाथेन मुवपणात्
०१०८०२४१ वषाहाेः पुषाददशनादससभाया वनवासकृतः
०१०८०२४३ मृधे मृधेऽनेकमहारथाताे ाैयता हरे ऽभरताः
०१०८०२५१ वपदः सत ताः श त जगुराे
०१०८०२५३ भवताे दशनं ययादपुनभवदशनम्
०१०८०२६१ जैयुतीभरे धमानमदः पुमान्
०१०८०२६३ नैवाहयभधातं वै वामकनगाेचरम्
०१०८०२७१ नमाेऽकनवाय िनवृगुणवृये
०१०८०२७३ अाारामाय शाताय कैवयपतये नमः
०१०८०२८१ मये वां कालमीशानमनादिनधनं वभुम्
०१०८०२८३ समं चरतं सव भूतानां यथः कलः
०१०८०२९१ न वेद कगवंकषतं तवेहमानय नृणां वडबनम्
०१०८०२९३ न यय कयताेऽत कहचे य यवषमा मितनृणाम्
०१०८०३०१ ज कम च वाजयाकतरानः
०१०८०३०३ ितयॄषषु यादःस तदयतवडबनम्
०१०८०३११ गाेयाददे वय कृतागस दाम तावा ते दशाुकललानसमाम्
०१०८०३१३ वं िननीय भयभावनया थतय सा मां वमाेहयित भीरप यभेित
०१०८०३२१ केचदारजं जातं पुयाेकय कतये
०१०८०३२३ यदाेः ययाववाये मलययेव चदनम्

sanskritdocuments.org bhagpur.pdf - Page 21 of 1026


॥ ीमद् भागवत पुराण ॥

०१०८०३३१ अपरे वसदेवय देवां याचताेऽयगात्


०१०८०३३३ अजवमय ेमाय वधाय च सरषाम्
०१०८०३४१ भारावतारणायाये भुवाे नाव इवाेदधाै
०१०८०३४३ सीदया भूरभारे ण जाताे ाभुवाथतः
०१०८०३५१ भवेऽयमानानामवाकामकमभः
०१०८०३५३ वणरणाहाण करयित केचन
०१०८०३६१ वत गायत गृणयभीणशः रत नदत तवेहतं जनाः
०१०८०३६३ त एव पययचरे ण तावकं भववाहाेपरमं पदाबुजम्
०१०८०३७१ अय नवं वकृतेहत भाे जहासस वसदाेऽनुजीवनः
०१०८०३७३ येषां न चायवतः पदाबुजापरायणं राजस याेजतांहसाम्
०१०८०३८१ के वयं नामपायां यदुभः सह पाडवाः
०१०८०३८३ भवताेऽदशनं यह षीकाणामवेशतः
०१०८०३९१ नेयं शाेभयते त यथेदानीं गदाधर
०१०८०३९३ वपदैरता भाित वलणवलतैः
०१०८०४०१ इमे जनपदाः वृाः सपाैषधवीधः
०१०८०४०३ वनानुदवताे ेधते तव वीतैः
०१०८०४११ अथ वेश वावमूते वकेषु मे
०१०८०४१३ ेहपाशममं छध ढं पाड षु वृणषु
०१०८०४२१ वय मेऽनयवषया मितमधुपतेऽसकृत्
०१०८०४२३ रितमुहतादा गेवाैघमुदवित
०१०८०४३१ ीकृण कृणसख वृयृषभाविनाजयवंशदहनानपवगवीय
०१०८०४३३ गाेवद गाेजसराितहरावतार याेगेराखलगुराे भगवमते
०१०८०४४० सूत उवाच
०१०८०४४१ पृथयेथं कलपदैः परणूताखलाेदयः
०१०८०४४३ मदं जहास वैकुठाे माेहयव मायया
०१०८०४५१ तां बाढमयुपामय वय गजसायम्
०१०८०४५३ य वपुरं यायेणा राा िनवारतः
०१०८०४६१ यासाैररे हाैः कृणेनात
ु कमणा
०१०८०४६३ बाेधताेऽपीितहासैनाबुयत शचापतः
०१०८०४७१ अाह राजा धमसततयसदां वधम्
०१०८०४७३ ाकृतेनाना वाः ेहमाेहवशं गतः

sanskritdocuments.org bhagpur.pdf - Page 22 of 1026


॥ ीमद् भागवत पुराण ॥

०१०८०४८१ अहाे मे पयताानं द ढं दुरानः


०१०८०४८३ पारयैव देहय बाे मेऽाैहणीहताः
०१०८०४९१ बालजस पतृातृगुहः
०१०८०४९३ न मे यारयााेाे प वषायुतायुतैः
०१०८०५०१ नैनाे राः जाभतधमयुे वधाे षाम्
०१०८०५०३ इित मे न त बाेधाय कपते शासनं वचः
०१०८०५११ ीणां मतबधूनां ाेहाे याेऽसावहाेथतः
०१०८०५१३ कमभगृहमेधीयैनाहं कपाे यपाेहतम्
०१०८०५२१ यथा पेन पाः सरया वा सराकृतम्
०१०८०५२३ भूतहयां तथैवैकां न यैमाुमहित
०१०९००१० सूत उवाच
०१०९००११ इित भीतः जााेहासवधमववसया
०१०९००१३ तताे वनशनं ागा देवताेऽपतत्
०१०९००२१ तदा ते ातरः सवे सदैः वणभूषतैः
०१०९००२३ अवगछथैवा यासधाैयादयतथा
०१०९००३१ भगवानप वषे रथेन सधनयः
०१०९००३३ स तैयराेचत नृपः कुवेर इव गुकैः
०१०९००४१ ा िनपिततं भूमाै दवुतमवामरम्
०१०९००४३ णेमुः पाडवा भीं सानुगाः सह चणा
०१०९००५१ त षयः सवे देवषय सम
०१०९००५३ राजषय तासु ं भरतपुवम्
०१०९००६१ पवताे नारदाे धाैयाे भगवाबादरायणः
०१०९००६३ बृहदाे भराजः सशयाे रे णुकासतः
०१०९००७१ वस इमदताे गृसमदाेऽसतः
०१०९००७३ कीवागाैतमाेऽि काैशकाेऽथ सदशनः
०१०९००८१ अये च मुनयाे रातादयाेऽमलाः
०१०९००८३ शयैपेता अाजमुः कयपारसादयः
०१०९००९१ तासमेताहाभागानुपलय वसूमः
०१०९००९३ पूजयामास धमाे देशकालवभागवत्
०१०९०१०१ कृणं च तभाव अासीनं जगदरम्
०१०९०१०३ दथं पूजयामास माययाेपावहम्

sanskritdocuments.org bhagpur.pdf - Page 23 of 1026


॥ ीमद् भागवत पुराण ॥

०१०९०१११ पाड पुानुपासीनायेमसतान्


०१०९०११३ अयाचानुरागाैरधीभूतेन चषा
०१०९०१२१ अहाे कमहाेऽयायं यूयं धमनदनाः
०१०९०१२३ जीवतं नाहथ ं वधमायुतायाः
०१०९०१३१ संथतेऽितरथे पाडाै पृथा बालजा वधूः
०१०९०१३३ युकृते बेशााा ताेकवती मुः
०१०९०१४१ सव कालकृतं मये भवतां च यदयम्
०१०९०१४३ सपालाे यशे लाेकाे वायाेरव घनावलः
०१०९०१५१ य धमसताे राजा गदापाणवृकाेदरः
०१०९०१५३ कृणाेऽी गाडवं चापं सकृणतताे वपत्
०१०९०१६१ न य कहचाजपुमावेद वधसतम्
०१०९०१६३ यजासया युा मुत कवयाेऽप ह
०१०९०१७१ ताददं दैवतं यवय भरतषभ
०१०९०१७३ तयानुवहताेऽनाथा नाथ पाह जाः भाे
०१०९०१८१ एष वै भगवासाादााे नारायणः पुमान्
०१०९०१८३ माेहयायया लाेकं गूढरित वृणषु
०१०९०१९१ अयानुभावं भगवावेद गुतमं शवः
०१०९०१९३ देवषनारदः साागवाकपलाे नृप
०१०९०२०१ यं मयसे मातलेयं यं मं समम्
०१०९०२०३ अकराेः सचवं दूतं साैदादथ सारथम्
०१०९०२११ सवानः समशाे ययानहृतेः
०१०९०२१३ तकृतं मितवैषयं िनरवय न चत्
०१०९०२२१ तथायेकातभेषु पय भूपानुकपतम्
०१०९०२२३ येऽसूंयजतः सााकृणाे दशनमागतः
०१०९०२३१ भावेय मनाे यवाचा याम कतयन्
०१०९०२३३ यजकले वरं याेगी मुयते कामकमभः
०१०९०२४१ स देवदेवाे भगवातीतां कले वरं यावददं हनाेयहम्
०१०९०२४३ सहासाणलाेचनाेसुखाबुजाे यानपथतभुजः
०१०९०२५० सूत उवाच
०१०९०२५१ युधरतदाकय शयानं शरपरे
०१०९०२५३ अपृछवधाधमानृषीणां चानुवताम्

sanskritdocuments.org bhagpur.pdf - Page 24 of 1026


॥ ीमद् भागवत पुराण ॥

०१०९०२६१ पुषवभाववहतायथावण यथामम्


०१०९०२६३ वैरायरागाेपाधयामााताेभयलणान्
०१०९०२७१ दानधमााजधमााेधमावभागशः
०१०९०२७३ ीधमागवमासमासयासयाेगतः
०१०९०२८१ धमाथकाममाेां सहाेपायायथा मुने
०१०९०२८३ नानायानेितहासेषु वणयामास तववत्
०१०९०२९१ धम वदततय स कालः युपथतः
०१०९०२९३ याे याेगनछदमृयाेवाछततूरायणः
०१०९०३०१ तदाेपसंय गरः सहणीवमुसं मन अादपूषे
०१०९०३०३ कृणे लसपीतपटे चतभुजे पुरः थतेऽमीलतयधारयत्
०१०९०३११ वशया धारणया हताशभतदयैवाश गतायुधमः
०१०९०३१३ िनवृसवेयवृवमताव जयं वसृजनादनम्
०१०९०३२० ीभी उवाच
०१०९०३२१ इित मितपकपता वतृणा भगवित सावतपुवे वभू
०१०९०३२३ वसखमुपगते चहत कृितमुपेयुष यववाहः
०१०९०३३१ िभुवनकमनं तमालवण रवकरगाैरवराबरं दधाने
०१०९०३३३ वपुरलककुलावृताननां वजयसखे रितरत मेऽनवा
०१०९०३४१ युध तरगरजाेवधूववचल लतमवायलृताये
०१०९०३४३ मम िनशतशरै वभमान वच वलसकवचेऽत कृण अाा
०१०९०३५१ सपद सखवचाे िनशय मये िनजपरयाेबलयाे रथं िनवेय
०१०९०३५३ थतवित परसैिनकायुरणा तवित पाथसखे रितममात
०१०९०३६१ यवहतपृतनामुखं िनरय वजनवधामुखय दाेषबुा
०१०९०३६३ कुमितमहरदावया यरणरितः परमय तय मेऽत
०१०९०३७१ विनगममपहाय मितामृतमधकतमवुताे रथथः
०१०९०३७३ धृतरथचरणाेऽययालुहररव हतमभं गताेरयः
०१०९०३८१ शतवशखहताे वशीणदंशः तजपरुत अाततायनाे मे
०१०९०३८३ सभमभससार मधाथ स भवत मे भगवागितमुकुदः
०१०९०३९१ वजयरथकुट ब अाताेे धृतहयरमिन तयेणीये
०१०९०३९३ भगवित रितरत मे मुमूषाेयमह िनरय हता गताः वपम्
०१०९०४०१ ललतगितवलासवगुहास णयिनरणकपताेमानाः
०१०९०४०३ कृतमनुकृतवय उदाधाः कृितमगकल यय गाेपववः

sanskritdocuments.org bhagpur.pdf - Page 25 of 1026


॥ ीमद् भागवत पुराण ॥

०१०९०४११ मुिनगणनृपवयसुले ऽतः सदस युधरराजसूय एषाम्


०१०९०४१३ अहणमुपपेद ईणीयाे मम शगाेचर एष अावराा
०१०९०४२१ तमममहमजं शररभाजां द द धतमाकपतानाम्
०१०९०४२३ ितशमव नैकधाकमेकं समधगताेऽ वधूतभेदमाेहः
०१०९०४३० सूत उवाच
०१०९०४३१ कृण एवं भगवित मनाेवावृभः
०१०९०४३३ अायाानमावेय साेऽतःास उपारमत्
०१०९०४४१ सपमानमााय भीं ण िनकले
०१०९०४४३ सवे बभूवुते तूणीं वयांसीव दनायये
०१०९०४५१ त दुदुभयाे नेदद
ु ेवमानववादताः
०१०९०४५३ शशंसः साधवाे राां खापेतः पुपवृयः
०१०९०४६१ तय िनहरणादिन सपरे तय भागव
०१०९०४६३ युधरः कारयवा मुत दुःखताेऽभवत्
०१०९०४७१ तुवुमुनयाे ाः कृणं तुनामभः
०१०९०४७३ ततते कृणदयाः वामाययुः पुनः
०१०९०४८१ तताे युधराे गवा सहकृणाे गजायम्
०१०९०४८३ पतरं सावयामास गाधारं च तपवनीम्
०१०९०४९१ पा चानुमताे राजा वासदेवानुमाेदतः
०१०९०४९३ चकार रायं धमेण पतृपैतामहं वभुः
०११०००१० शाैनक उवाच
०११०००११ हवा वरथपृध अाततायनाे युधराे धमभृतां वरः
०११०००१३ सहानुजैः यवभाेजनः कथं वृः कमकारषीतः
०११०००२० सूत उवाच
०११०००२१ वंशं कुराेवशदवािनतं संराेहयवा भवभावनाे हरः
०११०००२३ िनवेशयवा िनजराय ईराे युधरं ीतमना बभूव ह
०११०००३१ िनशय भीाेमथायुताें वृवानवधूतवमः
०११०००३३ शशास गाम इवाजतायः परयुपातामनुजानुविततः
०११०००४१ कामं ववष पजयः सवकामदुघा मही
०११०००४३ सषचुः  जागावः पयसाेधवतीमुदा
०११०००५१ नः समुा गरयः सवनपितवीधः
०११०००५३ फलयाेषधयः सवाः काममवृत तय वै

sanskritdocuments.org bhagpur.pdf - Page 26 of 1026


॥ ीमद् भागवत पुराण ॥

०११०००६१ नाधयाे याधयः ेशा दैवभूताहेतवः


०११०००६३ अजातशावभवतूनां रा कहचत्
०११०००७१ उषवा हातनपुरे मासाकितपयाहरः
०११०००७३ सदां च वशाेकाय वस यकायया
०११०००८१ अामय चायनुातः परवयाभवा तम्
०११०००८३ अाराेह रथं कैपरवाेऽभवादतः
०११०००९१ सभा ाैपद कुती वराटतनया तथा
०११०००९३ गाधार धृतरा  युयुसगाैतमाे यमाै
०११००१०१ वृकाेदर धाैय याे मयसतादयः
०११००१०३ न सेहरे वमुताे वरहं शाधवनः
०११००१११ ससाुदुःसाे हातं नाेसहते बुधः
०११००११३ कयमानं यशाे यय सकृदाकय राेचनम्
०११००१२१ तयतधयः पाथाः सहेरवरहं कथम्
०११००१२३ दशनपशसंलाप शयनासनभाेजनैः
०११००१३१ सवे तेऽिनमषैरैतमनु तचेतसः
०११००१३३ वीतः ेहसबा वचेलत त ह
०११००१४१ यधलापमाैकठ ाेवकसते
०११००१४३ िनयायगारााेऽभमित यााधवयः
०११००१५१ मृदशभेय वीणापणवगाेमुखाः
०११००१५३ धुधुयानकघटाा नेदद
ु ु दुभयतथा
०११००१६१ ासादशखराढाः कुनायाे दया
०११००१६३ ववृषुः कुसमैः कृणं ेमीडातेणाः
०११००१७१ सतातपं जाह मुादामवभूषतम्
०११००१७३ रदडं गुडाकेशः यः यतमय ह
०११००१८१ उवः सायकैव यजने परमात
ु े
०११००१८३ वकयमाणः कुसमै रे जे मधुपितः पथ
०११००१९१ अूयताशषः सयात त जेरताः
०११००१९३ नानुपानुपा िनगुणय गुणानः
०११००२०१ अयाेयमासीसप उमाेकचेतसाम्
०११००२०३ काैरवेपुरीणां सवुितमनाेहरः
०११००२११ स वै कलायं पुषः पुरातनाे य एक अासीदवशेष अािन

sanskritdocuments.org bhagpur.pdf - Page 27 of 1026


॥ ीमद् भागवत पुराण ॥

०११००२१३ अे गुणेयाे जगदानीरे िनमीलताश सशषु


०११००२२१ स एव भूयाे िनजवीयचाेदतां वजीवमायां कृितं ससृतीम्
०११००२२३ अनामपािन पनामनी वधसमानाेऽनुससार शाकृत्
०११००२३१ स वा अयं यपदम सूरयाे जतेया िनजतमातरनः
०११००२३३ पयत भुकलतामलाना नवेष सवं परमाु महित
०११००२४१ स वा अयं सयनुगीतसकथाे वेदेषु गुेषु च गुवादभः
०११००२४३ य एक ईशाे जगदाललया सृजयवय न त सते
०११००२५१ यदा धमेण तमाेधयाे नृपा जीवत तैष ह सवतः कल
०११००२५३ धे भगं सयमृतं दयां यशाे भवाय पाण दधुगे युगे
०११००२६१ अहाे अलं ायतमं यदाेः कुलमहाे अलं पुयतमं मधाेवनम्
०११००२६३ यदेष पुंसामृषभः यः पितः वजना चमणेन चाित
०११००२७१ अहाे बत वयशसतरकर कुशथल पुययशकर भुवः
०११००२७३ पयत िनयं यदनुहेषतं तावलाेकं वपितं  यजाः
०११००२८१ नूनं तानतादनेरः समचताे य गृहीतपाणभः
०११००२८३ पबत याः सयधरामृतं मुजयः सुमुयदाशयाः
०११००२९१ या वीयशकेन ताः वयंवरे मय चैमुखाह शणः
०११००२९३ ुसाबाबसतादयाेऽपरा यााता भाैमवधे सहशः
०११००३०१ एताः परं ीवमपातपेशलं िनरतशाैचं बत साधु कुवते
०११००३०३ यासां गृहापुकरलाेचनः पितन जावपैयाितभद पृशन्
०११००३११ एवंवधा गदतीनां स गरः पुरयाेषताम्
०११००३१३ िनरणेनाभनदसतेन ययाै हरः
०११००३२१ अजातशुः पृतनां गाेपीथाय मधुषः
०११००३२३ परे यः शतः ेहाायु चतरणीम्
०११००३३१ अथ दूरागताशाैरः काैरवावरहातरान्
०११००३३३ सवय ढं धाायावनगरं यैः
०११००३४१ कुजालपाालाशूरसेनासयामुनान्
०११००३४३ ावत कुें मयासारवतानथ
०११००३५१ मधवमितय साैवीराभीरयाेः परान्
०११००३५३ अानताागवाेपागाातवाहाे मनावभुः
०११००३६१ त त ह तयैहरः युताहणः
०११००३६३ सायं भेजे दशं पावाे गां गततदा

sanskritdocuments.org bhagpur.pdf - Page 28 of 1026


॥ ीमद् भागवत पुराण ॥

०१११००१० सूत उवाच


०१११००११ अानतास उपय वृानपदावकान्
०१११००१३ दाै दरवरं तेषां वषादं शमयव
०१११००२१ स उकाशे धवलाेदराे दराेऽयुमयाधरशाेणशाेणमा
०१११००२३ दाायमानः करकसपुटे यथाखडे कलहंस उवनः
०१११००३१ तमुपुय िननदं जगयभयावहम्
०१११००३३ युयुः जाः सवा भतृदशनलालसाः
०१११००४१ ताेपनीतबलयाे रवेदपमवाताः
०१११००४३ अाारामं पूणकामं िनजलाभेन िनयदा
०१११००५१ ीयुफुमुखाः ाेचुहषगदया गरा
०१११००५३ पतरं सवसदमवतारमवाभकाः
०१११००६१ नताः  ते नाथ सदापजं वरवैरसरेवदतम्
०१११००६३ परायणं ेममहेछतां परं न य कालः भवेपरः भुः
०१११००७१ भवाय नवं भव वभावन वमेव माताथ सपितः पता
०१११००७३ वं सुनः परमं च दैवतं ययानुवृया कृितनाे बभूवम
०१११००८१ अहाे सनाथा भवता  ययं ैवपानामप दूरदशनम्
०१११००८३ ेमतधिनरणाननं पयेम पं तव सवसाैभगम्
०१११००९१ यबुजाापससार भाे भवाकुधूवाथ सया
०१११००९३ तादकाेटितमः णाे भवेवं वनाणाेरव नतवायुत
०१११०१०१ कथं वयं नाथ चराेषते वय साखलतापशाेषणम्
०१११०१०३ जीवेम ते सदरहासशाेभतमपयमाना वदनं मनाेहरम्
०१११०१११ इित चाेदरता वाचः जानां भवसलः
०१११०११३ वानाेऽनुहं ा वतवावशपुरम्
०१११०१२१ मधुभाेजदशाहाहकुकुराधकवृणभः
०१११०१२३ अातयबलै गुां नागैभाेगवतीमव
०१११०१३१ सवतसववभवपुयवृलतामैः
०१११०१३३ उानाेपवनारामैवृतपाकरयम्
०१११०१४१ गाेपुरारमागेषु कृतकाैतकताेरणाम्
०१११०१४३ चवजपताकाैरतः ितहतातपाम्
०१११०१५१ साजतमहामाग रयापणकचवराम्
०१११०१५३ सां गधजलै ां फलपुपाताुरै ः

sanskritdocuments.org bhagpur.pdf - Page 29 of 1026


॥ ीमद् भागवत पुराण ॥

०१११०१६१ ार ार गृहाणां च दयतफले भः


०१११०१६३ अलृतां पूणकुैबलभधूपदपकैः
०१११०१७१ िनशय ेमायातं वसदेवाे महामनाः
०१११०१७३ अूराेसेन रामात
ु वमः
०१११०१८१ ुादेण साबाे जाबवतीसतः
०१११०१८३ हषवेगाेछशतशयनासनभाेजनाः
०१११०१९१ वारणें पुरकृय ाणैः ससमलै ः
०१११०१९३ शतूयिननादेन घाेषेण चाताः
०१११०१९५ युमू रथैाः णयागतसावसाः
०१११०२०१ वारमुया शतशाे यानैतशनाेसकाः
०१११०२०३ लसकुडलिनभातकपाेलवदनयः
०१११०२११ नटनतकगधवाः सूतमागधवदनः
०१११०२१३ गायत चाेमाेकचरतायत
ु ािन च
०१११०२२१ भगवांत बधूनां पाैराणामनुवितनाम्
०१११०२२३ यथावयुपसय सवेषां मानमादधे
०१११०२३१ ाभवादनाे षकरपशतेणैः
०१११०२३३ अााय चापाकेयाे वरै ाभमतैवभुः
०१११०२४१ वयं च गुभवैः सदारै ः थवरै रप
०१११०२४३ अाशीभयुयमानाेऽयैवदभावशपुरम्
०१११०२५१ राजमाग गते कृणे ारकायाः कुलयः
०१११०२५३ हयायाव तदणमहाेसवाः
०१११०२६१ िनयं िनरमाणानां यदप ारकाैकसाम्
०१११०२६३ न वतृयत ह शः याे धामामयुतम्
०१११०२७१ याे िनवासाे ययाेरः पानपां मुखं शाम्
०१११०२७३ बाहवाे लाेकपालानां साराणां पदाबुजम्
०१११०२८१ सतातपयजनैपकृतः सूनवषैरभवषतः पथ
०१११०२८३ पशवासा वनमालया बभाै घनाे यथाकाेडपचापवैुतैः
०१११०२९१ वत गृहं पाेः परवः वमातृभः
०१११०२९३ ववदे शरसा स देवकमुखा मुदा
०१११०३०१ ताः पुममाराेय ेहतपयाेधराः
०१११०३०३ हषवलताानः सषचुनेजैजलैः

sanskritdocuments.org bhagpur.pdf - Page 30 of 1026


॥ ीमद् भागवत पुराण ॥

०१११०३११ अथावशवभवनं सवकाममनुमम्


०१११०३१३ ासादा य पीनां सहाण च षाेडश
०१११०३२१ पयः पितं ाेय गृहानुपागतं वलाे सातमनाेमहाेसवाः
०१११०३२३ उथुरारासहसासनाशयासाकं तैीडतलाेचनाननाः
०१११०३३१ तमाजैभरतराना दुरतभावाः पररे भरे पितम्
०१११०३३३ िनमयावदबु नेयाेवलतीनां भृगुवय वैवात्
०१११०३४१ ययसाै पागताे रहाेगततथाप तयायुगं नवं नवम्
०१११०३४३ पदे पदे का वरमेत तपदालाप यन जहाित कहचत्
०१११०३५१ एवं नृपाणां ितभारजनामाैहणीभः परवृतेजसाम्
०१११०३५३ वधाय वैरं सनाे यथानलं मथाे वधेनाेपरताे िनरायुधः
०१११०३६१ स एष नरलाेकेऽवतीणः वमायया
०१११०३६३ रे मे ीरकूटथाे भगवााकृताे यथा
०१११०३७१ उामभावपशनामलवगुहास
०१११०३७२ ीडावलाेकिनहताे मदनाेऽप यासाम्
०१११०३७३ सु चापमजहामदाेमाता
०१११०३७४ ययेयं वमथतं कुहकैन शेकुः
०१११०३८१ तमयं मयते लाेकाे समप सनम्
०१११०३८३ अााैपयेन मनुजं यापृवानं यताेऽबुधः
०१११०३९१ एतदशनमीशय कृितथाेऽप तुणैः
०१११०३९३ न युयते सदाथैयथा बुतदाया
०१११०४०१ तं मेिनरे ऽबला मूढाः ैणं चानुतं रहः
०१११०४०३ अमाणवदाे भतररं मतयाे यथा
०११२००१० शाैनक उवाच
०११२००११ अथााेपसृेन शीणाेतेजसा
०११२००१३ उराया हताे गभ ईशेनाजीवतः पुनः
०११२००२१ तय ज महाबुेः कमाण च महानः
०११२००२३ िनधनं च यथैवासीस ेय गतवायथा
०११२००३१ तददं ाेतमछामाे गदतं यद मयसे
०११२००३३ ूह नः धानानां यय ानमदाकः
०११२००४० सूत उवाच
०११२००४१ अपीपलमराजः पतृवयजाः

sanskritdocuments.org bhagpur.pdf - Page 31 of 1026


॥ ीमद् भागवत पुराण ॥

०११२००४३ िनःपृहः सवकामेयः कृणपादानुसेवया


०११२००५१ सपदः तवाे लाेका महषी ातराे मही
०११२००५३ जबूपाधपयं च यश िदवं गतम्
०११२००६१ कं ते कामाः सरपाहा मुकुदमनसाे जाः
०११२००६३ अधजमुदं राः धतय यथेतरे
०११२००७१ मातगभगताे वीरः स तदा भृगुनदन
०११२००७३ ददश पुषं कमानाेऽतेजसा
०११२००८१ अुमाममलं फुरपुरटमाैलनम्
०११२००८३ अपीयदशनं यामं तडाससमयुतम्
०११२००९१ ीमघचतबां तकानकुडलम्
०११२००९३ तजां गदापाणमानः सवताे दशम्
०११२००९५ परमतमुकाभां ामयतं गदां मुः
०११२०१०१ अतेजः वगदया नीहारमव गाेपितः
०११२०१०३ वधमतं सकषे पयैत क इयसाै
०११२०१११ वधूय तदमेयाा भगवाधमगुभुः
०११२०११३ मषताे दशमासय तैवातदधे हरः
०११२०१२१ ततः सवगुणाेदके सानुकूलहाेदये
०११२०१२३ जे वंशधरः पाडाेभूयः पाड रवाैजसा
०११२०१३१ तय ीतमना राजा वैधाैयकृपादभः
०११२०१३३ जातकं कारयामास वाचयवा च मलम्
०११२०१४१ हरयं गां महीं ामाहयाृपितवरान्
०११२०१४३ ादावं च वेयः जातीथे स तीथवत्
०११२०१५१ तमूचुाणाता राजानं यावतम्
०११२०१५३ एष जातताै पुणां पाैरवषभ
०११२०१६१ दैवेनाितघातेन शे संथामुपेयुष
०११२०१६३ राताे वाेऽनुहाथाय वणुना भवणुना
०११२०१७१ तााा वणुरात इित लाेके भवयित
०११२०१७३ न सदेहाे महाभाग महाभागवताे महान्
०११२०१८० ीराजाेवाच
०११२०१८१ अयेष वंयााजषीपुयाेकाहानः
०११२०१८३ अनुवितता वशसा साधुवादेन समाः

sanskritdocuments.org bhagpur.pdf - Page 32 of 1026


॥ ीमद् भागवत पुराण ॥

०११२०१९० ाणा ऊचुः


०११२०१९१ पाथ जावता साादवाकुरव मानवः
०११२०१९३ यः सयसध रामाे दाशरथयथा
०११२०२०१ एष दाता शरय यथा ाैशीनरः शबः
०११२०२०३ यशाे वतिनता वानां दाैयतरव यवनाम्
०११२०२११ धवनामणीरे ष तयाजुनयाेयाेः
०११२०२१३ ताश इव दुधषः समु इव दुतरः
०११२०२२१ मृगे इव वाताे िनषेयाे हमवािनव
०११२०२२३ ितितवसधेवासाै सहणुः पतरावव
०११२०२३१ पतामहसमः साये सादे गरशाेपमः
०११२०२३३ अायः सवभूतानां यथा देवाे रमायः
०११२०२४१ सवसुणमाहाये एष कृणमनुतः
०११२०२४३ रतदेव इवाेदाराे ययाितरव धामकः
०११२०२५१ या बलसमः कृणे ाद इव सहः
०११२०२५३ अाहतैषाेऽमेधानां वृानां पयुपासकः
०११२०२६१ राजषीणां जनयता शाता चाेपथगामनाम्
०११२०२६३ िनहीता कले रे ष भुवाे धमय कारणात्
०११२०२७१ तकादानाे मृयुं जपुाेपसजतात्
०११२०२७३ पयत उपुय मुसः पदं हरे ः
०११२०२८१ जासतायाथायाे मुनेयाससतादसाै
०११२०२८३ हवेदं नृप गायां याययाकुताेभयम्
०११२०२९१ इित रा उपादय वा जातककाेवदाः
०११२०२९३ लधापचतयः सवे ितजमुः वकागृहान्
०११२०३०१ स एष लाेके वयातः परदित यभुः
०११२०३०३ पूव मनुयायपरेत नरे वह
०११२०३११ स राजपुाे ववृधे अाश श इवाेडपः
०११२०३१३ अापूयमाणः पतृभः कााभरव साेऽवहम्
०११२०३२१ ययमाणाेऽमेधेन ािताेहजहासया
०११२०३२३ राजा लधधनाे दयाै नाय करदडयाेः
०११२०३३१ तदभेतमालय ातराे ुतचाेदताः
०११२०३३३ धनं हीणमाजदयां दश भूरशः

sanskritdocuments.org bhagpur.pdf - Page 33 of 1026


॥ ीमद् भागवत पुराण ॥

०११२०३४१ तेन सृतसाराे धमपुाे युधरः


०११२०३४३ वाजमेधैभभीताे यैः समयजरम्
०११२०३५१ अाताे भगवााा याजयवा जैनृपम्
०११२०३५३ उवास कितचासासदां यकायया
०११२०३६१ तताे राायनुातः कृणया सहबधुभः
०११२०३६३ ययाै ारवतीं साजुनाे यदुभवृतः
०११३००१० सूत उवाच
०११३००११ वदुरतीथयाायां मैेयादानाे गितम्
०११३००१३ ावागाातनपुरं तयावाववसतः
०११३००२१ यावतः कृतवााा काैषारवातः
०११३००२३ जातैकभगाेवदे तेयाेपरराम ह
०११३००३१ तं बधुमागतं ा धमपुः सहानुजः
०११३००३३ धृतरा ाे युयुस सूतः शारतः पृथा
०११३००४१ गाधार ाैपद सभा चाेरा कृपी
०११३००४३ अया जामयः पाडाेातयः ससताः यः
०११३००५१ युमुः हषेण ाणं तव इवागतम्
०११३००५३ अभसय वधवपरवाभवादनैः
०११३००६१ मुमुचुः ेमबापाैघं वरहाैकठ कातराः
०११३००६३ राजा तमहयां चे कृतासनपरहम्
०११३००७१ तं भुवतं वातमासीनं सखमासने
०११३००७३ यावनताे राजा ाह तेषां च वताम्
०११३००८० युधर उवाच
०११३००८१ अप रथ नाे युपछायासमेधतान्
०११३००८३ वपणाषायादेमाेचता यसमातृकाः
०११३००९१ कया वृया विततं वरः ितमडलम्
०११३००९३ तीथािन ेमुयािन सेवतानीह भूतले
०११३०१०१ भवधा भागवतातीथभूताः वयं वभाे
०११३०१०३ तीथीकुवत तीथािन वातःथेन गदाभृता
०११३०१११ अप नः सदतात बाधवाः कृणदेवताः
०११३०११३ ाः ुता वा यदवः वपुया सखमासते
०११३०१२१ इयुाे धमराजेन सव तसमवणयत्

sanskritdocuments.org bhagpur.pdf - Page 34 of 1026


॥ ीमद् भागवत पुराण ॥

०११३०१२३ यथानुभूतं मशाे वना यदुकुलयम्


०११३०१३१ नवयं दुवषहं नृणां वयमुपथतम्
०११३०१३३ नावेदयसकणाे दुःखताु ममः
०११३०१४१ ककालमथावासीसकृताे देववसखम्
०११३०१४३ ातयेय ेयकृसवेषां सखमावहन्
०११३०१५१ अबदयमा दडं यथावदघकारषु
०११३०१५३ यावधार शूवं शापाषशतं यमः
०११३०१६१ युधराे लधरायाे ा पाैं कुलधरम्
०११३०१६३ ातृभलाेकपालाभैमुमुदे परया या
०११३०१७१ एवं गृहेषु सानां मानां तदहया
०११३०१७३ अयामदवातः कालः परमदुतरः
०११३०१८१ वदुरतदभेय धृतरा मभाषत
०११३०१८३ राजगयतां शीं पयेदं भयमागतम्
०११३०१९१ ितया न ययेह कुतकहचभाे
०११३०१९३ स एष भगवाकालः सवेषां नः समागतः
०११३०२०१ येन चैवाभपाेऽयं ाणैः यतमैरप
०११३०२०३ जनः साे वयुयेत कमुतायैधनादभः
०११३०२११ पतृातृसपुा हताते वगतं वयम्
०११३०२१३ अाा च जरया तः परगेहमुपाससे
०११३०२२१ अधः पुरैव वधराे मदा सातम्
०११३०२२३ वशीणदताे मदाः सरागः कफमुहन्
०११३०२३१ अहाे महीयसी जताेजीवताशा यथा भवान्
०११३०२३३ भीमापवजतं पडमादे गृहपालवत्
०११३०२४१ अिनसृाे द गराे दारा दूषताः
०११३०२४३ तं ें धनं येषां तैरसभः कयत्
०११३०२५१ तयाप तव देहाेऽयं कृपणय जजीवषाेः
०११३०२५३ परै यिनछताे जीणाे जरया वाससी इव
०११३०२६१ गतवाथममं देहं वराे मुबधनः
०११३०२६३ अवातगितजास वै धीर उदातः
०११३०२७१ यः वकापरताे वेह जातिनवेद अावान्
०११३०२७३ द कृवा हरं गेहाजेस नराेमः

sanskritdocuments.org bhagpur.pdf - Page 35 of 1026


॥ ीमद् भागवत पुराण ॥

०११३०२८१ अथाेदचीं दशं यात वैरातगितभवान्


०११३०२८३ इताेऽवाायशः कालः पुंसां गुणवकषणः
०११३०२९१ एवं राजा वदुरेणानुजेन ाचबाेधत अाजमीढः
०११३०२९३ छवा वेषु ेहपाशाढाे िनाम ातृसदशतावा
०११३०३०१ पितं यातं सबलय पुी पितता चानुजगाम सावी
०११३०३०३ हमालयं यतदडहष मनवनामव ससहारः
०११३०३११ अजातशुः कृतमैाे तावावा ितलगाेभूमैः
०११३०३१३ गृहं वाे गुवदनाय न चापयपतराै साैबलं च
०११३०३२१ त सयमासीनं पछाेमानसः
०११३०३२३ गावगणे  नताताे वृाे हीन नेयाेः
०११३०३३१ अबा च हतपुाता पतृयः  गतः सत्
०११३०३३३ अप मयकृते हतबधुः स भायया
०११३०३३५ अाशंसमानः शमलं गायां दुःखताेऽपतत्
०११३०३४१ पतयुपरते पाडाै सवाः सदः शशून्
०११३०३४३ अरतां यसनतः पतृयाै  गतावतः
०११३०३५० सूत उवाच
०११३०३५१ कृपया ेहवैयासूताे वरहकशतः
०११३०३५३ अाेरमचाणाे न याहाितपीडतः
०११३०३६१ वमृयाूण पाणयां वयाानमाना
०११३०३६३ अजातशुं यूचे भाेः पादावनुरन्
०११३०३७० सय उवाच
०११३०३७१ नाहं वेद यवसतं पाेवः कुलनदन
०११३०३७३ गाधाया वा महाबाहाे मुषताेऽ महाभः
०११३०३८१ अथाजगाम भगवाारदः सहतबुः
०११३०३८३ युथायाभवााह सानुजाेऽयचयुिनम्
०११३०३९० युधर उवाच
०११३०३९१ नाहं वेद गितं पाेभगव गतावतः
०११३०३९३ अबा वा हतपुाता  गता च तपवनी
०११३०४०१ कणधार इवापारे भगवापारदशकः
०११३०४०३ अथाबभाषे भगवाारदाे मुिनसमः
०११३०४१० नारद उवाच

sanskritdocuments.org bhagpur.pdf - Page 36 of 1026


॥ ीमद् भागवत पुराण ॥

०११३०४११ मा कन शचाे राजयदरवशं जगत्


०११३०४१३ लाेकाः सपाला ययेमे वहत बलमीशतः
०११३०४१५ स संयुन भूतािन स एव वयुन च
०११३०४२१ यथा गावाे नस ाेतातयां बा दामभः
०११३०४२३ वायां नामभबा वहत बलमीशतः
०११३०४३१ यथा डाेपकराणां संयाेगवगमावह
०११३०४३३ इछया डतः यातां तथैवेशेछया नृणाम्
०११३०४४१ ययसे वं लाेकमवं वा न चाेभयम्
०११३०४४३ सवथा न ह शाेयाते ेहादय माेहजात्
०११३०४५१ ता वैयमानकृतमानः
०११३०४५३ कथं वनाथाः कृपणा वतेरंते च मां वना
०११३०४६१ कालकमगुणाधीनाे देहाेऽयं पाभाैितकः
०११३०४६३ कथमयांत गाेपायेसपताे यथा परम्
०११३०४७१ अहतािन सहतानामपदािन चतपदाम्
०११३०४७३ फगूिन त महतां जीवाे जीवय जीवनम्
०११३०४८१ तददं भगवााजेक अाानां वक्
०११३०४८३ अतराेऽनतराे भाित पय तं माययाेधा
०११३०४९१ साेऽयम महाराज भगवाूतभावनः
०११३०४९३ कालपाेऽवतीणाेऽयामभावाय सरषाम्
०११३०५०१ िनपादतं देवकृयमवशेषं तीते
०११३०५०३ तावूयमवेवं भवेावदहेरः
०११३०५११ धृतरा ः सह ाा गाधाया च वभायया
०११३०५१३ दणेन हमवत ऋषीणामामं गतः
०११३०५२१ ाेताेभः सभया वै वधुनी सधा यधात्
०११३०५२३ सानां ीतये नाना साेतः चते
०११३०५३१ ावानुसवनं तवा चाीयथावध
०११३०५३३ अ उपशाताा स अाते वगतैषणः
०११३०५४१ जतासनाे जतासः यातषडयः
०११३०५४३ हरभावनया वतरजःसवतमाेमलः
०११३०५५१ वानािन संयाेय ेे वलाय तम्
०११३०५५३ याानमाधारे घटाबरमवाबरे

sanskritdocuments.org bhagpur.pdf - Page 37 of 1026


॥ ीमद् भागवत पुराण ॥

०११३०५६१ वतमायागुणाेदकाे िनकरणाशयः


०११३०५६३ िनवितताखलाहार अाते थाणुरवाचलः
०११३०५६५ तयातरायाे मैवाभूः सयताखलकमणः
०११३०५७१ स वा अतनााजपरतः पमेऽहिन
०११३०५७३ कले वरं हायित वं त भीभवयित
०११३०५८१ दमानेऽभदेहे पयुः पी सहाेटजे
०११३०५८३ बहः थता पितं सावी तममनु वेयित
०११३०५९१ वदुरत तदाय िनशाय कुनदन
०११३०५९३ हषशाेकयुतताता तीथिनषेवकः
०११३०६०१ इयुाथाहवग नारदः सहतबुः
०११३०६०३ युधराे वचतय द कृवाजहाचः
०११४००१० सूत उवाच
०११४००११ सथते ारकायांजणाै बधुदया
०११४००१३ ातं च पुयाेकय कृणय च वचेतम्
०११४००२१ यतीताः कितचासातदा नायाताेऽजुनः
०११४००२३ ददश घाेरपाण िनमािन कुहः
०११४००३१ कालय च गितं राैां वपयततधमणः
०११४००३३ पापीयसीं नृणां वाता ाेधलाेभानृतानाम्
०११४००४१ जायं यवतं शाठ मं च साैदम्
०११४००४३ पतृमातृसातृदपतीनां च ककनम्
०११४००५१ िनमाययरािन काले वनुगते नृणाम्
०११४००५३ लाेभाधमकृितं ाेवाचानुजं नृपः
०११४००६० युधर उवाच
०११४००६१ सेषताे ारकायां जणुबधुदयाज्
०११४००६३ ञातं च पुयाेकय कृणय च वचेतम्
०११४००७१ गताः साधुना मासा भीमसेन तवानुजः
०११४००७३ नायाित कय वा हेताेनाहं वेदेदमसा
०११४००८१ अप देवषणादः स कालाेऽयमुपथतः
०११४००८३ यदानाेऽमाडं भगवानुससृित
०११४००९१ याः सपदाे रायं दाराः ाणाः कुलं जाः
०११४००९३ अाससपवजयाे लाेका यदनुहात्

sanskritdocuments.org bhagpur.pdf - Page 38 of 1026


॥ ीमद् भागवत पुराण ॥

०११४०१०१ पयाेपातारया दयााैमासदैहकान्


०११४०१०३ दाणाशंसताेऽदूरायं नाे बुमाेहनम्
०११४०१११ ऊवबाहवाे मं फुरय पुनः पुनः
०११४०११३ वेपथुाप दये अाराायत वयम्
०११४०१२१ शवैषाेतमादयमभराैयनलानना
०११४०१२३ माम सारमेयाेऽयमभरे भयभीवत्
०११४०१३१ शताः कुवत मां सयं दणं पशवाेऽपरे
०११४०१३३ वाहां पुषया लये दताे मम
ू ः कपाेताेऽयमुलूकः कपयनः
०११४०१४१ मृयुदत
०११४०१४३ युलूक कुानैवं वै शूयमछतः
०११४०१५१ धूा दशः परधयः कपते भूः सहाभः
०११४०१५३ िनघात महांतात साकं च तनयभः
०११४०१६१ वायुवाित खरपशाे रजसा वसृजंतमः
०११४०१६३ असृवषत जलदा बीभसमव सवतः
०११४०१७१ सूय हतभं पय हमद मथाे दव
०११४०१७३ ससुलै भूतगणैवलते इव राेदसी
०११४०१८१ नाे नदा भताः सरांस च मनांस च
०११४०१८३ न वलयरायेन कालाेऽयं कं वधायित
०११४०१९१ न पबत तनं वसा न दुत च मातरः
०११४०१९३ दयुमुखा गावाे न ययृषभा जे
०११४०२०१ दैवतािन दतीव वत ुलत च
०११४०२०३ इमे जनपदा ामाः पुराेानाकरामाः
०११४०२०५ याे िनरानदाः कमघं दशयत नः
०११४०२११ मय एतैमहाेपातैनूनं भगवतः पदैः
०११४०२१३ अनयपुषीभहीना भूहतसाैभगा
०११४०२२१ इित चतयततय ारेन चेतसा
०११४०२२३ राः यागमयदुपुयाः कपवजः
०११४०२३१ तं पादयाेिनपिततमयथापूवमातरम्
०११४०२३३ अधाेवदनमदूसृजतं नयनायाेः
०११४०२४१ वलाेाेदयाे वछायमनुजं नृपः
०११४०२४३ पृछित  सये संरारदेरतम्

sanskritdocuments.org bhagpur.pdf - Page 39 of 1026


॥ ीमद् भागवत पुराण ॥

०११४०२५० युधर उवाच


०११४०२५१ कदानतपुया नः वजनाः सखमासते
०११४०२५३ मधुभाेजदशाहाह सावताधकवृणयः
०११४०२६१ शूराे मातामहः कवयाते वाथ मारषः
०११४०२६३ मातलः सानुजः ककुशयानकदुदुभः
०११४०२७१ स वसारतपयाे मातलायः सहाजाः
०११४०२७३ अासते सषाः ेमंदेवकमुखाः वयम्
०११४०२८१ काजाकाे जीवयसपुाेऽय चानुजः
०११४०२८३ दकः ससताेऽूराे जयतगदसारणाः
०११४०२९१ अासते कुशलं के च शुजदादयः
०११४०२९३ कदाते सखं रामाे भगवासावतां भुः
०११४०३०१ ुः सववृणीनां सखमाते महारथः
०११४०३०३ गीररयाेऽिनाे वधते भगवानुत
०११४०३११ सषेणादेण साबाे जाबवतीसतः
०११४०३१३ अये च काणवराः सपुा ऋषभादयः
०११४०३२१ तथैवानुचराः शाैरेः ुतदेवाेवादयः
०११४०३२३ सनदनदशीषया ये चाये सावतषभाः
०११४०३३१ अप वयासते सवे रामकृणभुजायाः
०११४०३३३ अप रत कुशलमाकं बसाैदाः
०११४०३४१ भगवानप गाेवदाे याे भवसलः
०११४०३४३ कपुरे सधमायां सखमाते सत
ृ ः
०११४०३५१ मलाय च लाेकानां ेमाय च भवाय च
०११४०३५३ अाते यदुकुलााेधावााेऽनतसखः पुमान्
०११४०३६१ यादडगुायां वपुया यदवाेऽचताः
०११४०३६३ डत परमानदं महापाैषका इव
०११४०३७१ यपादशूषणमुयकमणा सयादयाे सहयाेषतः
०११४०३७३ िनजय से िदशांतदाशषाे हरत वायुधवभाेचताः
०११४०३८१ यादडायुदयानुजीवनाे यदुवीरा कुताेभया मुः
०११४०३८३ अधमयभरातां बलासभां सधमा सरसमाेचताम्
०११४०३९१ केऽनामयं तात तेजा वभास मे
०११४०३९३ अलधमानाेऽवातः कं वा तात चराेषतः

sanskritdocuments.org bhagpur.pdf - Page 40 of 1026


॥ ीमद् भागवत पुराण ॥

०११४०४०१ काभहताेऽभावैः शदादभरमलै ः


०११४०४०३ न दमुमथय अाशया यितुतम्
०११४०४११ कवं ाणं बालं गां वृं राेगणं यम्
०११४०४१३ शरणाेपसृतं सवं नायाीः शरणदः
०११४०४२१ कवं नागमाेऽगयां गयां वासकृतां यम्
०११४०४२३ पराजताे वाथ भवााेमैनासमैः पथ
०११४०४३१ अप वपयभुावं साेयावृबालकान्
०११४०४३३ जुगुसतं कम ककृतवा यदमम्
०११४०४४१ केतमेनाथ दयेनाबधुना
०११४०४४३ शूयाेऽ रहताे िनयं मयसे तेऽयथा न क्
०११५००१० सूत उवाच
०११५००११ एवं कृणसखः कृणाे ाा राा वकपतः
०११५००१३ नानाशापदं पं कृणवे षकशतः
०११५००२१ शाेकेन शयदन सराेजाे हतभः
०११५००२३ वभुं तमेवानुराशाेितभाषतम्
०११५००३१ कृेण संतय शचः पाणनामृय नेयाेः
०११५००३३ पराेेण समु णयाैकठ कातरः
०११५००४१ सयं मैीं साैदं च सारयादषु संरन्
०११५००४३ नृपमजमयाह बापगदया गरा
०११५००५० अजुन उवाच
०११५००५१ वताेऽहं महाराज हरणा बधुपणा
०११५००५३ येन मेऽपतं तेजाे देववापनं महत्
०११५००६१ यय णवयाेगेन लाेकाे यदशनः
०११५००६३ उथेन रहताे ेष मृतकः ाेयते यथा
०११५००७१ यसंयाप
ु दगेहमुपागतानां राां वयंवरमुखे रदुमदानाम्
०११५००७३ तेजाे तं खल मयाभहत मयः सीकृतेन धनुषाधगता च कृणा
०११५००८१ यसधावहमु खाडवमयेऽदामं च सामरगणं तरसा वजय
०११५००८३ लधा सभा मयकृतात
ु शपमाया दयाेऽहरृपतयाे बलमवरे ते
०११५००९१ येजसा नृपशराेऽमहखाथमायाेऽनुजतव गजायुतसववीयः
०११५००९३ तेनाताः मथनाथमखाय भूपा याेचतातदनयबलमवरे ते
०११५०१०१ पयातवाधमखमहाभषेक ाघचाकबरं कतवैः सभायाम्

sanskritdocuments.org bhagpur.pdf - Page 41 of 1026


॥ ीमद् भागवत पुराण ॥

०११५०१०३ पृं वकय पदयाेः पितताुमुया यतयाेऽकृतहतेशवमुकेशाः


०११५०१११ याे नाे जुगाेप वन एय दुरतकृाव
ु ाससाेऽररचतादयुताभुयः
०११५०११३ शाकाशमुपयुय यतलाेकं तृाममंत सलले विनमसः
०११५०१२१ येजसाथ भगवायुध शूलपाणवापतः सगरजाेऽमदाजं मे
०११५०१२३ अयेऽप चाहममुनैव कले वरे ण ााे महेभवने महदासनाधम्
०११५०१३१ तैव मे वहरताे भुजदडयुमं गाडवलणमराितवधाय देवाः
०११५०१३३ सेाः ता यदनुभावतमाजमीढ तेनाहम मुषतः पुषेण भूा
०११५०१४१ याधवः कुबलाधमनतपारमेकाे रथेन ततरे ऽहमतीयसवम्
०११५०१४३ यातं ब धनं च मया परे षां तेजापदं मणमयं च तं शराेयः
०११५०१५१ याे भीकणगुशयचमूवद राजयवयरथमडलमडतास
०११५०१५३ अेचराे मम वभाे रथयूथपानामायुमनांस च शा सह अाेज अाछ त्
०११५०१६१ याेःषु मा णहतं गुभीकण नृिगतशयसैधवबािकाैः
०११५०१६३ अायमाेघमहमािन िनपतािन नाेपपृशनृहरदासमवासराण
०११५०१७१ साैये वृतः कुमितनाद ईराे मे यपादपमभवाय भजत भयाः
०११५०१७३ मां ातवाहमरयाे रथनाे भुवं न ाहरयदनुभाविनरतचाः
०११५०१८१ नमायुदारचरतशाेभतािन हे पाथ हेऽजुन सखे कुनदनेित
०११५०१८३ सपतािन नरदेव दपृशािन तल ठत दयं मम माधवय
०११५०१९१ शयासनाटनवकथनभाेजनादवैायय ऋतवािनित वलधः
०११५०१९३ सयुः सखेव पतृवनयय सव सेहे महाहतया कुमतेरघं मे
०११५०२०१ साेऽहं नृपे रहतः पुषाेमेन सया येण सदा दयेन शूयः
०११५०२०३ अवयुमपरहम रगाेपैरसरबले व विनजताेऽ
०११५०२११ तै धनुत इषवः स रथाे हयाते साेऽहं रथी नृपतयाे यत अानमत
०११५०२१३ सव णेन तदभूदसदशरं भतं कुहकरामवाेमूयाम्
०११५०२२१ राजंवयानुपृानां सदां नः सपुरे
०११५०२२३ वशापवमूढानां िनतां मुभमथः
०११५०२३१ वाणीं मदरां पीवा मदाेथतचेतसाम्
०११५०२३३ अजानतामवायाेयं चतःपावशेषताः
०११५०२४१ ायेणैतगवत ईरय वचेतम्
०११५०२४३ मथाे िनत भूतािन भावयत च यथः
०११५०२५१ जलाैकसां जले यहाताेऽदयणीयसः
०११५०२५३ दुबलाबलनाे राजहाताे बलनाे मथः

sanskritdocuments.org bhagpur.pdf - Page 42 of 1026


॥ ीमद् भागवत पुराण ॥

०११५०२६१ एवं बलैयदु भमहरतरावभुः


०११५०२६३ यदूयदुभरयाेयं भूभारासहार ह
०११५०२७१ देशकालाथयुािन ापाेपशमािन च
०११५०२७३ हरत रतं गाेवदाभहतािन मे
०११५०२८० सूत उवाच
०११५०२८१ एवं चतयताे जणाेः कृणपादसराेहम्
०११५०२८३ साैहादेनाितगाढे न शातासीमला मितः
०११५०२९१ वासदेवानुयान परबृंहतरं हसा
०११५०२९३ भा िनमथताशेष कषायधषणाेऽजुनः
०११५०३०१ गीतं भगवता ानं यसाममूधिन
०११५०३०३ कालकमतमाें पुनरयगमभुः
०११५०३११ वशाेकाे सपया सछैतसंशयः
०११५०३१३ लनकृितनैगुयादलवादसवः
०११५०३२१ िनशय भगवाग संथां यदुकुलय च
०११५०३२३ वःपथाय मितं चे िनभृताा युधरः
०११५०३३१ पृथायनुुय धनयाेदतं नाशं यदूनां भगवितं च ताम्
०११५०३३३ एकातभा भगवयधाेजे िनवेशतााेपरराम संसृतेः
०११५०३४१ ययाहरव
ु ाे भारं तां तनुं वजहावजः
०११५०३४३ कटकं कटकेनेव यं चापीशतः समम्
०११५०३५१ यथा मयादपाण धे जाथा नटः
०११५०३५३ भूभारः पताे येनजहाै त कले वरम्
०११५०३६१ यदा मुकुदाे भगवािनमां महीं जहाै वतवा वणीयसकथः
०११५०३६३ तदाहरे वाितबुचेतसामभहेतः कलरववतत
०११५०३७१ युधरतपरसपणं बुधः पुरे च रा े च गृहे तथािन
०११५०३७३ वभाय लाेभानृतजहंसनाधमचं गमनाय पयधात्
०११५०३८१ वरााैं वनयनमानः ससमं गुणैः
०११५०३८३ ताेयनीयाः पितं भूमेरयषजाये
०११५०३९१ मथुरायां तथा वं शूरसेनपितं ततः
०११५०३९३ ाजापयां िनयेमीनपबदरः
०११५०४०१ वसृय त तसव दुकूलवलयादकम्
०११५०४०३ िनममाे िनरहारः सछाशेषबधनः

sanskritdocuments.org bhagpur.pdf - Page 43 of 1026


॥ ीमद् भागवत पुराण ॥

०११५०४११ वाचं जुहाव मनस ताण इतरे च तम्


०११५०४१३ मृयावपानं साेसग तं पवे जाेहवीत्
०११५०४२१ िवे वा च पवं तैकवे ुहाेुिनः
०११५०४२३ सवमायजुहवीयाानमयये
०११५०४३१ चीरवासा िनराहाराे बवाुमूधजः
०११५०४३३ दशयानाे पं जडाेपशाचवत्
०११५०४४१ अनवेमाणाे िनरगादवबधराे यथा
०११५०४४३ उदचीं ववेशाशां गतपूवा महाभः
०११५०४४५ द  परं यायावतेत यताे गतः
०११५०४५१ सवे तमनुिनजमुातरः कृतिनयाः
०११५०४५३ कलनाधममेण ा पृाः जा भुव
०११५०४६१ ते साधुकृतसवाथा ावायतकमानः
०११५०४६३ मनसा धारयामासवैकुठचरणाबुजम्
०११५०४७१ तानाेया भा वशधषणाः परे
०११५०४७३ तारायणपदे एकातमतयाे गितम्
०११५०४८१ अवापुदरु वापां ते असवषयाभः
०११५०४८३ वधूतकषा थानं वरजेनानैव ह
०११५०४९१ वदुराेऽप परयय भासे देहमानः
०११५०४९३ कृणावेशेन तः पतृभः वयं ययाै
०११५०५०१ ाैपद च तदााय पतीनामनपेताम्
०११५०५०३ वासदेवे भगवित ेकातमितराप तम्
०११५०५११ यः यैतगवयाणां पाडाेः सतानामित सयाणम्
०११५०५१३ णाेयलं वययनं पवं लवा हराै भमुपैित सम्
०११६००१० सूत उवाच
०११६००११ ततः परजवयशया महीं महाभागवतः शशास ह
०११६००१३ यथा ह सूयामभजातकाेवदाः समादशव महुणतथा
०११६००२१ स उरय तनयामुपयेम इरावतीम्
०११६००२३ जनमेजयादंतरतयामुपादयसतान्
०११६००३१ अाजहारामेधांीगायां भूरदणान्
०११६००३३ शारतं गुं कृवा देवा यागाेचराः
०११६००४१ िनजाहाैजसा वीरः कलं दवजये चत्

sanskritdocuments.org bhagpur.pdf - Page 44 of 1026


॥ ीमद् भागवत पुराण ॥

०११६००४३ नृपलधरं शूं तं गाेमथुनं पदा


०११६००५० शाैनक उवाच
०११६००५१ कय हेताेिनजाह कलं दवजये नृपः
०११६००५३ नृदेवचधृू काेऽसाै गां यः पदाहनत्
०११६००५५ तकयतां महाभाग यद कृणकथायम्
०११६००६१ अथवाय पदााेज मकरदलहां सताम्
०११६००६३ कमयैरसदालापैरायुषाे यदसयः
०११६००७१ ायुषां नृणाम मयानामृतमछताम्
०११६००७३ इहाेपताे भगवाृयुः शामकमण
०११६००८१ न कयते तावावदात इहातकः
०११६००८३ एतदथ ह भगवानातः परमषभः
०११६००८५ अहाे नृलाेके पीयेत हरललामृतं वचः
०११६००९१ मदय मदय वयाे मदायुष वै
०११६००९३ िनया ियते नं दवा च यथकमभः
०११६०१०० सूत उवाच
०११६०१०१ यदा परकुजाले ऽवसकलं वं िनजचवितते
०११६०१०३ िनशय वातामनितयां ततः शरासनं संयुगशाैडराददे
०११६०१११ वलृतं यामतरयाेजतं रथं मृगेवजमातः पुरात्
०११६०११३ वृताे रथापपयुया वसेनया दवजयाय िनगतः
०११६०१२१ भां केतमालं च भारतं चाेराकुन्
०११६०१२३ कपुषादिन वषाण वजय जगृहे बलम्
०११६०१३१ नगरां वनांैव नद वमलाेदकाः
०११६०१३३ पुषादेवकपां नार यदशनाः
०११६०१४१ अपूवासभगास ददश धनयः
०११६०१४३ सदनािन च शाण नारासरसां िनभाः
०११६०१५१ त ताेपवानः वपूवेषां महानाम्
०११६०१५३ गीयमाणं च यशः कृणमाहायसूचकम्
०११६०१६१ अाानं च परातमथााेऽतेजसः
०११६०१६३ ेहं च वृणपाथानां तेषां भं च केशवे
०११६०१७१ तेयः परमसतः ीयुृतलाेचनः
०११६०१७३ महाधनािन वासांस ददाै हाराहामनाः

sanskritdocuments.org bhagpur.pdf - Page 45 of 1026


॥ ीमद् भागवत पुराण ॥

०११६०१८१ सारयपारषदसेवनसयदाैय
०११६०१८२ वीरासनानुगमनतवनणामान्
०११६०१८३ धेषु पाड षु जगणितं च वणाेर्
०११६०१८४ भं कराेित नृपितरणारवदे
०११६०१९१ तयैवं वतमानय पूवेषां वृमवहम्
०११६०१९३ नाितदूरे कलाय यदासीबाेध मे
०११६०२०१ धमः पदैकेन चरवछायामुपलय गाम्
०११६०२०३ पृछित ाुवदनां ववसामव मातरम्
०११६०२१० धम उवाच
०११६०२११ केऽनामयमानते वछायास ायतेषुखेन
०११६०२१३ अालये भवतीमतराधं दूरे बधुं शाेचस कनाब
०११६०२२१ पादैयूनं शाेचस मैकपादमाानं वा वृषलै भाेयमाणम्
०११६०२२३ अाहाे सरादतयभागाजा उत वघवयवषित
०११६०२३१ अरयमाणाः य उव बालाशाेचयथाे पुषादैरवातान्
०११६०२३३ वाचं देवीं कुले कुकमयये राजकुले कुलायान्
०११६०२४१ कं बधूकलनाेपसृाा ाण वा तैरवराेपतािन
०११६०२४३ इततताे वाशनपानवासः ानयवायाेुखजीवलाेकम्
०११६०२५१ याब ते भूरभरावतार कृतावतारय हरे धरि
०११६०२५३ अतहतय रती वसृा कमाण िनवाणवलबतािन
०११६०२६१ इदं ममाचव तवाधमूलं वसधरे येन वकशतास
०११६०२६३ काले न वा ते बलनां बलयसा सराचतं कं तमब साैभगम्
०११६०२७० धरयुवाच
०११६०२७१ भवाह वेद तसव यां धमानुपृछस
०११६०२७३ चतभवतसे येन पादैलाेकसखावहैः
०११६०२८१ सयं शाैचं दया ातयागः सताेष अाजवम्
०११६०२८३ शमाे दमतपः सायं ितिताेपरितः ुतम्
०११६०२९१ ानं वररै य शाैय तेजाे बलं ृितः
०११६०२९३ वातयं काैशलं कातधैय मादवमेव च
०११६०३०१ ागयं यः शीलं सह अाेजाे बलं भगः
०११६०३०३ गाीय थैयमातं कितमानाेऽनहृितः
०११६०३११ एते चाये च भगवया य महागुणाः

sanskritdocuments.org bhagpur.pdf - Page 46 of 1026


॥ ीमद् भागवत पुराण ॥

०११६०३१३ ाया महवमछन वयत  कहचत्


०११६०३२१ तेनाहं गुणपाेण ीिनवासेन सातम्
०११६०३२३ शाेचाम रहतं लाेकं पाना कलनेतम्
०११६०३३१ अाानं चानुशाेचाम भवतं चामराेमम्
०११६०३३३ देवापतॄनृषीसाधूसवावणातथामान्
०११६०३४१ ादयाे बितथं यदपामाे
०११६०३४२ कामातपः समचरगवपाः
०११६०३४३ सा ीः ववासमरवदवनं वहाय
०११६०३४४ यपादसाैभगमलं भजतेऽनुरा
०११६०३५१ तयाहमकुलशाुशकेतकेतैः
०११६०३५२ ीमपदैभगवतः समलृता
०११६०३५३ ीनयराेच उपलय तताे वभूितं
०११६०३५४ लाेकास मां यसृजदुयतीं तदते
०११६०३६१ याे वै ममाितभरमासरवंशरााम्
०११६०३६२ अाैहणीशतमपानुददातः
०११६०३६३ वां दुःथमूनपदमािन पाैषेण
०११६०३६४ सपादययदुषु रयमबदम्
०११६०३७१ का वा सहेत वरहं पुषाेमय
०११६०३७२ ेमावलाेकचरतवगुजपैः
०११६०३७३ थैय समानमहरधुमािननीनां
०११६०३७४ राेमाेसवाे मम यदवटतायाः
०११६०३८१ तयाेरेवं कथयताेः पृथवीधमयाेतदा
०११६०३८३ पराम राजषः ाः ाचीं सरवतीम्
०११७००१० सूत उवाच
०११७००११ त गाेमथुनं राजा हयमानमनाथवत्
०११७००१३ दडहतं च वृषलं दशे नृपलाछनम्
०११७००२१ वृषं मृणालधवलं मेहतमव बयतम्
०११७००२३ वेपमानं पदैकेन सीदतं शूताडतम्
०११७००३१ गां च धमदघ
ु ां दनां भृशं शूपदाहताम्
०११७००३३ ववसामाुवदनां ामां यवसमछतीम्
०११७००४१ पछ रथमाढः कातवरपरछदम्

sanskritdocuments.org bhagpur.pdf - Page 47 of 1026


॥ ीमद् भागवत पुराण ॥

०११७००४३ मेघगीरया वाचा समाराेपतकामुकः


०११७००५१ कवं मछरणे लाेके बलांयबलाबल
०११७००५३ नरदेवाेऽस वेषेण नटवकमणाजः
०११७००६१ यवं कृणे गते दूरं सहगाडवधवना
०११७००६३ शाेयाेऽयशाेयाहस हरवधमहस
०११७००७१ वं वा मृणालधवलः पादैयूनः पदा चरन्
०११७००७३ वृषपेण कं केवाे नः परखेदयन्
०११७००८१ न जात काैरवेाणां दाेदडपररते
०११७००८३ भूतले ऽनुपतयवना ते ाणनां शचः
०११७००९१ मा साैरभेया शचाे येत ते वृषलायम्
०११७००९३ मा राेदरब भं ते खलानां मय शातर
०११७०१०१ यय रा े जाः सवायते सायसाधुभः
०११७०१०३ तय मय नयत कितरायुभगाे गितः
०११७०१११ एष राां पराे धमाे ातानामाितिनहः
०११७०११३ अत एनं वधयाम भूतहमसमम्
०११७०१२१ काेऽवृव पादांीसाैरभेय चतपद
०११७०१२३ मा भूवंवाशा रा े राां कृणानुवितनाम्
०११७०१३१ अायाह वृष भं वः साधूनामकृतागसाम्
ू णम्
०११७०१३३ अावैयकतारं पाथानां कितदष
०११७०१४१ जनेऽनागयघं युसवताेऽय च मयम्
०११७०१४३ साधूनां भमेव यादसाधुदमने कृते
०११७०१५१ अनागःवह भूतेषु य अागकृरुशः
०११७०१५३ अाहता भुजं साादमययाप सादम्
०११७०१६१ रााे ह परमाे धमः वधमथानुपालनम्
०११७०१६३ शासताेऽयायथाशामनापुपथािनह
०११७०१७० धम उवाच
०११७०१७१ एतः पाडवेयानां युमाताभयं वचः
०११७०१७३ येषां गुणगणैः कृणाे दाैयादाै भगवाकृतः
०११७०१८१ न वयं ेशबीजािन यतः युः पुषषभ
०११७०१८३ पुषं तं वजानीमाे वाभेदवमाेहताः
०११७०१९१ केचकपवसना अाराानमानः

sanskritdocuments.org bhagpur.pdf - Page 48 of 1026


॥ ीमद् भागवत पुराण ॥

०११७०१९३ दैवमयेऽपरे कम वभावमपरे भुम्


०११७०२०१ अतादिनदेयादित केवप िनयः
०११७०२०३ अानुपं राजषे वमृश वमनीषया
०११७०२१० सूत उवाच
०११७०२११ एवं धमे वदित स साजसमाः
०११७०२१३ समाहतेन मनसा वखेदः पयच तम्
०११७०२२० राजाेवाच
०११७०२२१ धम वीष धम धमाेऽस वृषपधृक्
०११७०२२३ यदधमकृतः थानं सूचकयाप तवेत्
०११७०२३१ अथवा देवमायाया नूनं गितरगाेचरा
०११७०२३३ चेतसाे वचसाप भूतानामित िनयः
०११७०२४१ तपः शाैचं दया सयमित पादाः कृते कृताः
०११७०२४३ अधमाशैयाे भाः यसमदैतव
०११७०२५१ इदानीं धम पादते सयं िनवतयेतः
०११७०२५३ तं जघृयधमाेऽयमनृतेनैधतः कलः
०११७०२६१ इयं च भूमभगवता यासताेभरा सती
०११७०२६३ ीमतपदयासैः सवतः कृतकाैतका
०११७०२७१ शाेचयुकला सावी दुभगेवाेझता सती
०११७०२७३ अया नृपयाजाः शूा भाेयत मामित
०११७०२८१ इित धम महीं चैव सावयवा महारथः
०११७०२८३ िनशातमाददे खं कलयेऽधमहेतवे
०११७०२९१ तं जघांसमभेय वहाय नृपलाछनम्
०११७०२९३ तपादमूलं शरसा समगायवलः
०११७०३०१ पिततं पादयाेवीरः कृपया दनवसलः
०११७०३०३ शरयाे नावधीाे अाह चेदं हसव
०११७०३१० राजाेवाच
०११७०३११ न ते गुडाकेशयशाेधराणां बाले वै भयमत कत्
०११७०३१३ न विततयं भवता कथन ेे मदये वमधमबधुः
०११७०३२१ वां वतमानं नरदेवदेहेवनुवृाेऽयमधमपूगः
०११७०३२३ लाेभाेऽनृतं चाैयमनायमंहाे येा च माया कलह दः
०११७०३३१ न विततयं तदधमबधाे धमेण सयेन च विततये

sanskritdocuments.org bhagpur.pdf - Page 49 of 1026


॥ ीमद् भागवत पुराण ॥

०११७०३३३ ावते य यजत यैयेरं यवतानवाः


०११७०३४१ यहरभगवािनयमान इयामूितयजतां शं तनाेित
०११७०३४३ कामानमाेघाथरजमानामतबहवायुरवैष अाा
०११७०३५० सूत उवाच
०११७०३५१ परतैवमादः स कलजातवेपथुः
०११७०३५३ तमुतासमाहेदं दडपाणमवाेतम्
०११७०३६० कलवाच
०११७०३६१ य  वाथ वयाम सावभाैम तवाया
०११७०३६३ लये त ताप वामाेषुशरासनम्
०११७०३७१ ते धमभृतां े थानं िनदेुमहस
०११७०३७३ यैव िनयताे वय अाितंतेऽनुशासनम्
०११७०३८० सूत उवाच
०११७०३८१ अयथततदा तै थानािन कलये ददाै
०११७०३८३ ूतं पानं यः सूना याधमतवधः
०११७०३९१ पुन याचमानाय जातपमदाभुः
०११७०३९३ तताेऽनृतं मदं कामं रजाे वैरं च पमम्
०११७०४०१ अमूिन प थानािन धमभवः कलः
०११७०४०३ अाैरे येण दािन यवसदेशकृत्
०११७०४११ अथैतािन न सेवेत बुभूषुः पुषः चत्
०११७०४१३ वशेषताे धमशीलाे राजा लाेकपितगुः
०११७०४२१ वृषय नांीपादातपः शाैचं दयामित
०११७०४२३ ितसदध अााय महीं च समवधयत्
०११७०४३१ स एष एतयात अासनं पाथवाेचतम्
०११७०४३३ पतामहेनाेपयतं राारयं ववता
०११७०४४१ अातेऽधुना स राजषः काैरवेयाेसन्
०११७०४४३ गजाये महाभागवती बृहवाः
०११७०४५१ इथूतानुभावाेऽयमभमयुसताे नृपः
०११७०४५३ यय पालयतः ाैणीं यूयं साय दताः
०११८००१० सूत उवाच
०११८००११ याे वै ाैयवुाे न मातदरे मृतः
०११८००१३ अनुहागवतः कृणयात
ु कमणः

sanskritdocuments.org bhagpur.pdf - Page 50 of 1026


॥ ीमद् भागवत पुराण ॥

०११८००२१ काेपाेथतात तकााणववात्


०११८००२३ न सुमाेहाेभयागवयपताशयः
०११८००३१ उसृय सवतः सं वाताजतसंथितः
०११८००३३ वैयासकेजहाै शयाे गायां वं कले वरम्
०११८००४१ नाेमाेकवातानां जुषतां तकथामृतम्
०११८००४३ यासमाेऽतकाले ऽप रतां तपदाबुजम्
०११८००५१ तावकलन भवेवाेऽपीह सवतः
०११८००५३ यावदशाे महानुयामाभमयव एकराट्
०११८००६१ यहिन येव भगवानुससज गाम्
०११८००६३ तदैवेहानुवृाेऽसावधमभवः कलः
०११८००७१ नानुे कलं साार इव सारभुक्
०११८००७३ कुशलायाश सत नेतराण कृतािन यत्
०११८००८१ कं नु बाले षु शूरेण कलना धीरभीणा
०११८००८३ अमः मेषु याे वृकाे नृषु वतते
०११८००९१ उपवणतमेतः पुयं पारतं मया
०११८००९३ वासदेवकथाेपेतमायानं यदपृछत
०११८०१०१ या याः कथा भगवतः कथनीयाेकमणः
०११८०१०३ गुणकमायाः पुः संसेयाता बुभूषुभः
०११८०११० ऋषय ऊचुः
०११८०१११ सूत जीव समाः साैय शातीवशदं यशः
०११८०११३ यवं शंसस कृणय मयानाममृतं ह नः
०११८०१२१ कमयनाासे धूमधूानां भवान्
०११८०१२३ अापाययित गाेवद पादपासवं मधु
०११८०१३१ तलयाम लवेनाप न वग नापुनभवम्
०११८०१३३ भगवससय मयानां कमुताशषः
०११८०१४१ काे नाम तृयेसवकथायां महमैकातपरायणय
०११८०१४३ नातं गुणानामगुणय जमुयाेगेरा ये भवपामुयाः
०११८०१५१ ताे भवावै भगवधानाे महमैकातपरायणय
०११८०१५३ हरे दारं चरतं वशं शूषतां नाे वतनाेत वन्
०११८०१६१ स वै महाभागवतः परेनापवगायमदबुः
०११८०१६३ ानेन वैयासकशदतेन भेजे खगेवजपादमूलम्

sanskritdocuments.org bhagpur.pdf - Page 51 of 1026


॥ ीमद् भागवत पुराण ॥

०११८०१७१ तः परं पुयमसंवृताथमायानमयत


ु याेगिनम्
०११८०१७३ अायानताचरताेपपं पारतं भागवताभरामम्
०११८०१८० सूत उवाच
०११८०१८१ अहाे वयं जभृताेऽ हा वृानुवृयाप वलाेमजाताः
०११८०१८३ दाैकुयमाधं वधुनाेित शीं महमानामभधानयाेगः
०११८०१९१ कुतः पुनगृणताे नाम तय महमैकातपरायणय
०११८०१९३ याेऽनतशभगवाननताे महुणवामनतमाः
०११८०२०१ एतावतालं ननु सूचतेन गुणैरसायानितशायनय
०११८०२०३ हवेतरााथयताे वभूितययारे णुं जुषतेऽनभीसाेः
०११८०२११ अथाप यपादनखावसृं जगराेपताहणाः
०११८०२१३ सेशं पुनाययतमाे मुकुदाकाे नाम लाेके भगवपदाथः
०११८०२२१ यानुराः सहसैव धीरा यपाे देहादषु समूढम्
०११८०२२३ जत तपारमहंयमयं यहंसाेपशमः वधमः
०११८०२३१ अहं ह पृाेऽयमणाे भवराच अाावगमाेऽ यावान्
०११८०२३३ नभः पतयासमं पतणतथा समं वणुगितं वपतः
०११८०२४१ एकदा धनुय वचरृगयां वने
०११८०२४३ मृगाननुगतः ातः धततृषताे भृशम्
०११८०२५१ जलाशयमचाणः ववेश तमामम्
०११८०२५३ ददश मुिनमासीनं शातं मीलतलाेचनम्
०११८०२६१ ितेयाण मनाेबुमुपारतम्
०११८०२६३ थानयापरं ां भूतमवयम्
०११८०२७१ वकणजटाछं राैरवेणाजनेन च
०११८०२७३ वशयाल दकं तथाभूतमयाचत
०११८०२८१ अलधतृणभूयादरसाायसूनृतः
०११८०२८३ अवातमवाानं मयमानुकाेप ह
०११८०२९१ अभूतपूवः सहसा ृामदतानः
०११८०२९३ ाणं यभूसराे मयुरेव च
०११८०३०१ स त ऋषेरंसे गतासमुरगं षा
०११८०३०३ विनगछधनुकाेटा िनधाय पुरमागतः
०११८०३११ एष कं िनभृताशेष करणाे मीलतेणः
०११८०३१३ मृषासमाधराहाेवकं नु याबधुभः

sanskritdocuments.org bhagpur.pdf - Page 52 of 1026


॥ ीमद् भागवत पुराण ॥

०११८०३२१ तय पुाेऽिततेजवी वहरबालकाेऽभकैः


०११८०३२३ रााघं ापतं तातं ुवा तेदमवीत्
०११८०३३१ अहाे अधमः पालानां पीां बलभुजामव
०११८०३३३ वामयघं यासानां ारपानां शनामव
०११८०३४१ ाणैः बधुह गृहपालाे िनपतः
०११८०३४३ स कथं तहृ े ाःथः सभाडं भाेुमहित
०११८०३५१ कृणे गते भगवित शातयुपथगामनाम्
०११८०३५३ तसेतूनाहं शा पयत मे बलम्
०११८०३६१ इयुा राेषताााे वययानृषबालकः
०११८०३६३ काैशाप उपपृय वावं वससज ह
०११८०३७१ इित लतमयादं तकः समेऽहिन
०११८०३७३ दित  कुलाारं चाेदताे मे ततहम्
०११८०३८१ तताेऽयेयामं बालाे गले सपकले वरम्
०११८०३८३ पतरं वीय दुःखाताे मुकठाे राेद ह
०११८०३९१ स वा अारसाे ुवा सतवलापनम्
०११८०३९३ उीय शनकैनेे ा चांसे मृताेरगम्
०११८०४०१ वसृय तं च पछ वस का राेदष
०११८०४०३ केन वा तेऽपकृतमयुः स यवेदयत्
०११८०४११ िनशय शमतदह नरे ं स ाणाे नाजमयनदत्
०११८०४१३ अहाे बतांहाे महद ते कृतमपीयस ाेह उदमाे धृतः
०११८०४२१ न वै नृभनरदेवं परायं सातमहयवपबुे
०११८०४२३ येजसा दुवषहेण गुा वदत भायकुताेभयाः जाः
०११८०४३१ अलयमाणे नरदेवना रथापाणावयम लाेकः
०११८०४३३ तदा ह चाैरचुराे वनयरयमाणाेऽववथवणात्
०११८०४४१ तद नः पापमुपैयनवयं यनाथय वसाेवलपकात्
०११८०४४३ परपरं त शपत वृते पशूयाेऽथापुदयवाे जनाः
०११८०४५१ तदायधमः वलयते नृणां वणामाचारयुतयीमयः
०११८०४५३ तताेऽथकामाभिनवेशतानां शनां कपीनामव वणसरः
०११८०४६१ धमपालाे नरपितः स त साृहवाः
०११८०४६३ सााहाभागवताे राजषहयमेधयाट्
०११८०४६५ ृमयुताे दनाे नैवाछापमहित

sanskritdocuments.org bhagpur.pdf - Page 53 of 1026


॥ ीमद् भागवत पुराण ॥

०११८०४७१ अपापेषु वभृयेषु बाले नापबुना


०११८०४७३ पापं कृतं तगवासवाा तमहित
०११८०४८१ ितरकृता वलधाः शाः ा हता अप
०११८०४८३ नाय तितकुवत ताः भवाेऽप ह
०११८०४९१ इित पुकृताघेन साेऽनुताे महामुिनः
०११८०४९३ वयं वकृताे राा नैवाघं तदचतयत्
०११८०५०१ ायशः साधवाे लाेके परै ेषु याेजताः
०११८०५०३ न यथत न यत यत अाागुणायः
०११९००१० सूत उवाच
०११९००११ महीपितवथ तकम ग वचतयाकृतं सदम
ु नाः
०११९००१३ अहाे मया नीचमनायवकृतं िनरागस ण गूढतेजस
०११९००२१ वं तताे मे कृतदेवहेलनारु ययं यसनं नाितदघात्
०११९००२३ तदत कामं घिनकृताय मे यथा न कुया पुनरे वमा
०११९००३१ अैव रायं बलमृकाेशं काेपतकुलानलाे मे
०११९००३३ दहवभय पुनन मेऽभूपापीयसी धीजदेवगाेयः
०११९००४१ स चतयथमथाणाेथा मुनेः सताेाे िनऋिततकायः
०११९००४३ स साधु मेने न चरे ण तका नलं सय वरकारणम्
०११९००५१ अथाे वहायेमममुं च लाेकं वमशताै हेयतया पुरतात्
०११९००५३ कृणासेवामधमयमान उपावशायममयनाम्
०११९००६१ या वै लसतलसीवम कृणारे वयधकाबुनेी
०११९००६३ पुनाित लाेकानुभय सेशाकतां न सेवेत मरयमाणः
०११९००७१ इित यवछ स पाडवेयः ायाेपवेशं ित वणुपाम्
०११९००७३ दधाै मुकुदामनयभावाे मुिनताे मुसमतसः
०११९००८१ ताेपजमुभुवनं पुनाना महानुभावा मुनयः सशयाः
०११९००८३ ायेण तीथाभगमापदेशैः वयं ह तीथािन पुनत सतः
०११९००९१ अिवसवनः शरानरनेमभृगुररा
०११९००९३ पराशराे गाधसताेऽथ राम उतय इमदेवाहाै
०११९०१०१ मेधाितथदेवल अाषेणाे भाराजाे गाैतमः पपलादः
०११९०१०३ मैेय अाैवः कवषः कुयाेिनैपायनाे भगवाारद
०११९०१११ अये च देवषषवया राजषवया अणादय
०११९०११३ नानाषेयवरासमेतानयय राजा शरसा ववदे

sanskritdocuments.org bhagpur.pdf - Page 54 of 1026


॥ ीमद् भागवत पुराण ॥

०११९०१२१ सखाेपवेवथ तेषु भूयः कृतणामः वचकषतं यत्


०११९०१२३ वापयामास ववचेता उपथताेऽेऽभगृहीतपाणः
०११९०१३० राजाेवाच
०११९०१३१ अहाे वयं धयतमा नृपाणां महमानुहणीयशीलाः
०११९०१३३ राां कुलं ाणपादशाैचारू ासृं बत गकम
०११९०१४१ तयैव मेऽघय परावरे शाे यासचय गृहेवभीणम्
०११९०१४३ िनवेदमूलाे जशापपाे य साे भयमाश धे
०११९०१५१ तं माेपयातं ितयत वा गा च देवी धृतचमीशे
०११९०१५३ जाेपसृः कुहकतकाे वा दशवलं गायत वणुगाथाः
०११९०१६१ पुन भूयागवयनते रितः स तदायेषु
०११९०१६३ महस यां यामुपयाम सृं मैयत सव नमाे जेयः
०११९०१७१ इित  राजायवसाययुः ाचीनमूलेषु कुशेषु धीरः
०११९०१७३ उदुखाे दणकूल अाते समुपयाः वसतयतभारः
०११९०१८१ एवं च तरदेवदेवे ायाेपवे दव देवसाः
०११९०१८३ शय भूमाै यकरसूनैमुदा मुदुदुभय नेदःु
०११९०१९१ महषयाे वै समुपागता ये शय सावयनुमाेदमानाः
०११९०१९३ ऊचुः जानुहशीलसारा यदुमाेकगुणाभपम्
०११९०२०१ न वा इदं राजषवय चं भवस कृणं समनुतेषु
०११९०२०३ येऽयासनं राजकरटजुं साे जभगवपाकामाः
०११९०२११ सवे वयं तावदहाहेऽथ कले वरं यावदसाै वहाय
०११९०२१३ लाेकं परं वरजकं वशाेकं यायययं भागवतधानः
०११९०२२१ अाुय तषगणवचः परसमं मधुयु
ु चायलकम्
०११९०२२३ अाभाषतैनानभन युाशूषमाणरतािन वणाेः
०११९०२३१ समागताः सवत एव सवे वेदा यथा मूितधरापृे
०११९०२३३ नेहाथ नामु च कनाथ ऋते परानुहमाशीलम्
०११९०२४१ तत वः पृममं वपृछे वय वा इित कृयतायाम्
०११९०२४३ सवाना यमाणै कृयं शं च तामृशताभयुाः
०११९०२५१ ताभवगवायासपुाे यछया गामटमानाेऽनपेः
०११९०२५३ अलयलाे िनजलाभताे वृत बालै रवधूतवेषः
०११९०२६१ तं वष सकुमारपाद कराेबांसकपाेलगाम्
०११९०२६३ चावायतााेसतयकण सवाननं कबुसजातकठम्

sanskritdocuments.org bhagpur.pdf - Page 55 of 1026


॥ ीमद् भागवत पुराण ॥

०११९०२७१ िनगूढजुं पृथुतवसमावतनाभं वलवगूदरं च


०११९०२७३ दगबरं ववकणकेशं लबबां वमराेमाभम्
०११९०२८१ यामं सदापीयवयाेऽलया ीणां मनाें चरतेन
०११९०२८३ युथताते मुनयः वासनेयतणा अप गूढवचसम्
०११९०२९१ स वणुराताेऽितथय अागताय तै सपया शरसाजहार
०११९०२९३ तताे िनवृा बुधाः याेऽभका महासने साेपववेश पूजतः
०११९०३०१ स संवृतत महाहीयसां षराजषदेवषसैः
०११९०३०३ यराेचतालं भगवायथेदुहतारािनकरै ः परतः
०११९०३११ शातमासीनमकुठमेधसं मुिनं नृपाे भागवताेऽयुपेय
०११९०३१३ णय मूावहतः कृतालनवा गरा सूनृतयावपृछत्
०११९०३२० परदुवाच
०११९०३२१ अहाे अ वयं ससेयाः बधवः
०११९०३२३ कृपयाितथपेण भवतीथकाः कृताः
०११९०३३१ येषां संरणापुंसां सः शत वै गृहाः
०११९०३३३ कं पुनदशनपश पादशाैचासनादभः
०११९०३४१ सायाे महायाेगपातकािन महायप
०११९०३४३ साे नयत वै पुंसां वणाेरव सरेतराः
०११९०३५१ अप मे भगवाीतः कृणः पाड सतयः
०११९०३५३ पैतृवसेयीयथ ताेयाबाधवः
०११९०३६१ अयथा तेऽयगतेदशनं नः कथं नृणाम्
०११९०३६३ िनतरां यमाणानां संसय वनीयसः
०११९०३७१ अतः पृछाम संसं याेगनां परमं गुम्
०११९०३७३ पुषयेह यकाय यमाणय सवथा
०११९०३८१ याेतयमथाे जयं यकतयं नृभः भाे
०११९०३८३ तयं भजनीयं वा ूह या वपययम्
०११९०३९१ नूनं भगवताे गृहेषु गृहमेधनाम्
०११९०३९३ न लयते वथानमप गाेदाेहनं चत्
०११९०४०० सूत उवाच
०११९०४०१ एवमाभाषतः पृः स राा णया गरा
०११९०४०३ यभाषत धमाे भगवाबादरायणः
०२०१००१० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 56 of 1026


॥ ीमद् भागवत पुराण ॥

०२०१००११ वरयानेष ते ः कृताे लाेकहतं नृप


०२०१००१३ अावसतः पुंसां ाेतयादषु यः परः
०२०१००२१ ाेतयादिन राजे नृणां सत सहशः
०२०१००२३ अपयतामातवं गृहेषु गृहमेधनाम्
०२०१००३१ िनया ियते नं यवायेन च वा वयः
०२०१००३३ दवा चाथेहया राजकुट बभरणेन वा
०२०१००४१ देहापयकलादवासैयेवसवप
०२०१००४३ तेषां माे िनधनं पयप न पयित
०२०१००५१ ताारत सवाा भगवानीराे हरः
०२०१००५३ ाेतयः किततय तयेछताभयम्
०२०१००६१ एतावासायाेगायां वधमपरिनया
०२०१००६३ जलाभः परः पुंसामते नारायणृितः
०२०१००७१ ायेण मुनयाे राजवृा वधषेधतः
०२०१००७३ नैगुयथा रमते  गुणानुकथने हरे ः
०२०१००८१ इदं भागवतं नाम पुराणं सतम्
०२०१००८३ अधीतवाापरादाै पतैपायनादहम्
०२०१००९१ परिनताेऽप नैगुय उमाेकललया
०२०१००९३ गृहीतचेता राजषे अायानं यदधीतवान्
०२०१०१०१ तदहं तेऽभधायाम महापाैषकाे भवान्
०२०१०१०३ यय धतामाश याुकुदे मितः सती
०२०१०१११ एतवमानानामछतामकुताेभयम्
०२०१०११३ याेगनां नृप िनणीतं हरे नामानुकतनम्
०२०१०१२१ कं मय बभः पराेैहायनैरह
०२०१०१२३ वरं मुत वदतं घटते ेयसे यतः
०२०१०१३१ खााे नाम राजषावेयामहायुषः
०२०१०१३३ मुतासवमुसृय गतवानभयं हरम्
०२०१०१४१ तवायेतह काैरय साहं जीवतावधः
०२०१०१४३ उपकपय तसव तावसापरायकम्
०२०१०१५१ अतकाले त पुष अागते गतसावसः
०२०१०१५३ छादसशेण पृहां देहेऽनु ये च तम्
०२०१०१६१ गृहाजताे धीरः पुयतीथजलाुतः

sanskritdocuments.org bhagpur.pdf - Page 57 of 1026


॥ ीमद् भागवत पुराण ॥

०२०१०१६३ शचाै वव अासीनाे वधवकपतासने


०२०१०१७१ अयसेनसा शं िवृारं परम्
०२०१०१७३ मनाे यछे तासाे बीजमवरन्
०२०१०१८१ िनयछे षयेयाेऽानसा बुसारथः
०२०१०१८३ मनः कमभरां शभाथे धारयेया
०२०१०१९१ तैकावयवं यायेदयुछेन चेतसा
०२०१०१९३ मनाे िनवषयं युा ततः कन न रे त्
०२०१०१९५ पदं तपरमं वणाेमनाे य सीदित
०२०१०२०१ रजतमाेयामां वमूढं मन अानः
०२०१०२०३ यछे ारणया धीराे हत या तकृतं मलम्
०२०१०२११ ययां सधायमाणायां याेगनाे भलणः
०२०१०२१३ अाश सपते याेग अायं भमीतः
०२०१०२२० राजाेवाच
०२०१०२२१ यथा सधायते धारणा य सता
०२०१०२२३ याशी वा हरे दाश पुषय मनाेमलम्
०२०१०२३० ीशक उवाच
०२०१०२३१ जतासनाे जतासाे जतसाे जतेयः
०२०१०२३३ थूले भगवताे पे मनः सधारयेया
०२०१०२४१ वशेषतय देहाेऽयं थव थवीयसाम्
०२०१०२४३ येदं ययते वं भूतं भयं भव सत्
०२०१०२५१ अडकाेशे शररे ऽसावरणसंयुते
०२०१०२५३ वैराजः पुषाे याेऽसाै भगवाधारणायः
०२०१०२६१ पातालमेतय ह पादमूलं पठत पाणपदे रसातलम्
०२०१०२६३ महातलं वसृजाेऽथ गुफाै तलातलं वै पुषय जे
०२०१०२७१ े जानुनी सतलं वमूतेयं वतलं चातलं च
०२०१०२७३ महीतलं तघनं महीपते नभतलं नाभसराे गृणत
०२०१०२८१ उरःथलं याेितरनीकमय ीवा महवदनं वै जनाेऽय
०२०१०२८३ तपाे वराटं वदुरादपुंसः सयं त शीषाण सहशीणः
०२०१०२९१ इादयाे बाहव अााः कणाै दशः ाेममुय शदः
०२०१०२९३ नासयदाै परमय नासे ाणाेऽय गधाे मुखमरः
०२०१०३०१ ाैरणी चरभूपतः पाण वणाेरहनी उभे च

sanskritdocuments.org bhagpur.pdf - Page 58 of 1026


॥ ीमद् भागवत पुराण ॥

०२०१०३०३ तू वजृः परमेधयमापाेऽय तालू रस एव जा


०२०१०३११ छदांयनतय शराे गृणत दंा यमः ेहकला जािन
०२०१०३१३ हासाे जनाेादकर च माया दुरतसगाे यदपामाेः
०२०१०३२१ ीडाेराैाेऽधर एव लाेभाे धमः तनाेऽधमपथाेऽय पृम्
०२०१०३२३ कतय मेढं वृषणाै च माै कुः समुा गरयाेऽथसाः
०२०१०३३१ नाड ाेऽय नाेऽथ तनूहाण महीहा वतनाेनृपे
०२०१०३३३ अनतवीयः सतं मातरा गितवयः कम गुणवाहः
०२०१०३४१ ईशय केशावदुरबुवाहावासत सयां कुवय भूः
०२०१०३४३ अयमादयं मनस चमाः सववकारकाेशः
०२०१०३५१ वानशं महमामनत सवानाेऽतःकरणं गरम्
०२०१०३५३ अातयुगजा नखािन सवे मृगाः पशवः ाेणदेशे
०२०१०३६१ वयांस ताकरणं वचं मनुमनीषा मनुजाे िनवासः
०२०१०३६३ गधववाधरचारणासरः वरृतीरसरानीकवीयः
०२०१०३७१ ाननं भुजाे महाा वडू रतकृणवणः
०२०१०३७३ नानाभधाभीयगणाेपपाे याकः कम वतानयाेगः
०२०१०३८१ इयानसावीरवहय यः सवेशः कथताे मया ते
०२०१०३८३ सधायतेऽवपुष थवे मनः वबुा न यताेऽत कत्
०२०१०३९१ स सवधीवृयनुभूतसव अाा यथा वजनेतैकः
०२०१०३९३ तं सयमानदिनधं भजेत नाय सेत अापातः
०२०२००१० ीशक उवाच
०२०२००११ एवं पुरा धारणयायाेिननां ृितं यवय तात्
०२०२००१३ तथा ससजेदममाेघयथाययाायवसायबुः
०२०२००२१ शादय ह ण एष पथा यामभयायित धीरपाथैः
०२०२००२३ परमंत न वदतेऽथाायामये वासनया शयानः
०२०२००३१ अतः कवनामस यावदथः यादमाे यवसायबुः
०२०२००३३ सेऽयथाथे न यतेत त परमं त समीमाणः
०२०२००४१ सयां ताै कं कशपाेः यासैबाहाै वसे ुपबहणैः कम्
०२०२००४३ सयलाै कं पुधापाया दवकलादाै सित कं दुकूलै ः
०२०२००५१ चीराण कं पथ न सत दशत भां
०२०२००५२ नैवापाः परभृतः सरताेऽयशयन्
०२०२००५३ ा गुहाः कमजताेऽवित नाेपसान्

sanskritdocuments.org bhagpur.pdf - Page 59 of 1026


॥ ीमद् भागवत पुराण ॥

०२०२००५४ काजत कवयाे धनदुमदाधान्


०२०२००६१ एवं वचे वत एव स अाा याेऽथाे भगवाननतः
०२०२००६३ तं िनवृताे िनयताथाे भजेत संसारहेतूपरम य
०२०२००७१ कतां वनाय परानुचतामृते पशूनसतीं नाम कुयात्
०२०२००७३ पयनं पिततं वैतरयां वकमजापरतापाुषाणम्
०२०२००८१ केचवदेहातदयावकाशे ादेशमां पुषं वसतम्
०२०२००८३ चतभुजं करथाश गदाधरं धारणया रत
०२०२००९१ रसवं नलनायतेणं कदबककपशवाससम्
०२०२००९३ लसहारहरमयादं फुरहारकरटकुडलम्
०२०२०१०१ उपजकणकालये याेगेराथापतपादपवम्
०२०२०१०३ ीलणं काैतभरकधरमानलया वनमालयाचतम्
०२०२०१११ वभूषतं मेखलयाुलयकैमहाधनैनूपुरकणादभः
०२०२०११३ धामलाकुतनीलकुतलै वराेचमानाननहासपेशलम्
०२०२०१२१ अदनललाहसतेणाेसभ
ू संसूचतभूयनुहम्
०२०२०१२३ ईेत चतामयमेनमीरं यावनाे धारणयावितते
०२०२०१३१ एकैकशाेऽािन धयानुभावयेपादाद यावसतं गदाभृतः
०२०२०१३३ जतं जतं थानमपाे धारयेपरं परं शित धीयथा यथा
०२०२०१४१ याव जायेत परावरे ऽवेरे र भयाेगः
०२०२०१४३ तावथवीयः पुषय पं यावसाने यतः रे त
०२०२०१५१ थरं सखं चासनमाथताे यितयदा जहासरमम लाेकम्
०२०२०१५३ काले च देशे च मनाे न सयेाणायछे नसा जतासः
०२०२०१६१ मनः वबुामलया िनयय े एतां िननयेमािन
०२०२०१६३ अाानमायवय धीराे लधाेपशातवरमेत कृयात्
०२०२०१७१ न य कालाेऽिनमषां परः भुः कुताे नु देवा जगतां य ईशरे
०२०२०१७३ न य सवं न रजतम न वै वकाराे न महाधानम्
०२०२०१८१ परं पदं वैणवमामनत तेित नेतीयतदुससृवः
०२०२०१८३ वसृय दाैरायमनयसाैदा दाेपगुाहपदं पदे पदे
०२०२०१९१ इथं मुिनतूपरमेवथताे वानवीयसरधताशयः
०२०२०१९३ वपाणनापीड  गुदं तताेऽिनलं थानेषु षूमयेतमः
०२०२०२०१ नायां थतं धराेय तादुदानगयाेरस तं नयेुिनः
०२०२०२०३ तताेऽनुसधाय धया मनवी वताल मूलं शनकैनयेत

sanskritdocuments.org bhagpur.pdf - Page 60 of 1026


॥ ीमद् भागवत पुराण ॥

०२०२०२११ ताव
ु ाेरतरमुयेत िनसायतनाेऽनपेः
०२०२०२१३ थवा मुताधमकुठिनभ मूधवसृजेपरं गतः
०२०२०२२१ यद यायृप पारमें वैहायसानामुत यहारम्
०२०२०२२३ अाधपयं गुणसवाये सहैव गछे नसेयै
०२०२०२३१ याेगेराणां गितमारतबहलाेाः पवनातरानाम्
०२०२०२३३ न कमभतां गितमावत वातपाेयाेगसमाधभाजाम्
०२०२०२४१ वैानरं याित वहायसा गतः सषुणया पथेन शाेचषा
०२०२०२४३ वधूतककाेऽथ हरे दतायाित चं नृप शैशमारम्
०२०२०२५१ तनाभं वितवय वणाेरणीयसा वरजेनानैकः
०२०२०२५३ नमकृतं वदामुपैित कपायुषाे यबुधा रमते
०२०२०२६१ अथाे अनतय मुखानले न ददमानं स िनरय वम्
०२०२०२६३ िनयाित सेरयुधयं यै पराय तदु पारमेम्
०२०२०२७१ न य शाेकाे न जरा न मृयुनाितन चाेेग ऋते कुतत्
०२०२०२७३ यताेऽदः कृपयािनदंवदां दुरतदुःखभवानुदशनात्
०२०२०२८१ तताे वशेषं ितप िनभयतेनानापाेऽनलमूितरवरन्
०२०२०२८३ याेितमयाे वायुमुपेय काले वावाना खं बृहदालम्
०२०२०२९१ ाणेन गधं रसनेन वै रसं पं च ा सनं वचैव
०२०२०२९३ ाेेण चाेपेय नभाेगुणवं ाणेन चाकूितमुपैित याेगी
०२०२०३०१ स भूतसूेयसकष मनाेमयं देवमयं वकायम्
०२०२०३०३ संसा गया सह तेन याित वानतवं गुणसराेधम्
०२०२०३११ तेनानाानमुपैित शातमानदमानदमयाेऽवसाने
०२०२०३१३ एतां गितं भागवतीं गताे यः स वै पुननेह वषतेऽ
०२०२०३२१ एते सृती ते नृप वेदगीते वयाभपृे च सनातने च
०२०२०३२३ ये वै पुरा ण अाह त अाराधताे भगवावासदेवः
०२०२०३३१ न ताेऽयः शवः पथा वशतः संसृतावह
०२०२०३३३ वासदेवे भगवित भयाेगाे यताे भवेत्
०२०२०३४१ भगवा कायेन िरवीय मनीषया
०२०२०३४३ तदयवयकूटथाे रितरायताे भवेत्
०२०२०३५१ भगवासवभूतेषु लतः वाना हरः
०२०२०३५३ यैबुादभा लणैरनुमापकैः
०२०२०३६१ तासवाना राजहरः सव सवदा

sanskritdocuments.org bhagpur.pdf - Page 61 of 1026


॥ ीमद् भागवत पुराण ॥

०२०२०३६३ ाेतयः किततय तयाे भगवाृणाम्


०२०२०३७१ पबत ये भगवत अानः सतां कथामृतं वणपुटेषु सृतम्
०२०२०३७३ पुनत ते वषयवदूषताशयं जत तरणसराेहातकम्
०२०३००१० ीशक उवाच
०२०३००११ एवमेतगदतं पृवायवाम
०२०३००१३ नृणां ययमाणानां मनुयेषु मनीषणाम्
०२०३००२१ वचसकामत यजेत णः पितम्
०२०३००२३ इमयकामत जाकामः जापतीन्
०२०३००३१ देवीं मायां त ीकामतेजकामाे वभावसम्
०२०३००३३ वसकामाे वसूावीयकामाेऽथ वीयवान्
०२०३००४१ अाकामवदितं वगकामाेऽदतेः सतान्
०२०३००४३ वादेवाायकामः सायासंसाधकाे वशाम्
०२०३००५१ अायुकामाेऽनाै देवाै पुकाम इलां यजेत्
०२०३००५३ िताकामः पुषाे राेदसी लाेकमातराै
०२०३००६१ पाभकामाे गधवाीकामाेऽसर उवशीम्
०२०३००६३ अाधपयकामः सवेषां यजेत परमेनम्
०२०३००७१ यं यजेशकामः काेशकामः चेतसम्
०२०३००७३ वाकामत गरशं दापयाथ उमां सतीम्
०२०३००८१ धमाथ उमाेकं ततः तवपयजेत्
०२०३००८३ राकामः पुयजनानाेजकामाे मणान्
०२०३००९१ रायकामाे मनूदेवाऋितं वभचरयजेत्
०२०३००९३ कामकामाे यजेसाेममकामः पुषं परम्
०२०३०१०१ अकामः सवकामाे वा माेकाम उदारधीः
०२०३०१०३ तीेण भयाेगेन यजेत पुषं परम्
०२०३०१११ एतावानेव यजतामह िनःेयसाेदयः
०२०३०११३ भगवयचलाे भावाे यागवतसतः
०२०३०१२१ ानं यदाितिनवृगुणाेमचम्
०२०३०१२२ अासाद उत य गुणेवसः
०२०३०१२३ कैवयसतपथवथ भयाेगः
०२०३०१२४ काे िनवृताे हरकथास रितं न कुयात्
०२०३०१३० शाैनक उवाच

sanskritdocuments.org bhagpur.pdf - Page 62 of 1026


॥ ीमद् भागवत पुराण ॥

०२०३०१३१ इयभयातं राजा िनशय भरतषभः


०२०३०१३३ कमयपृवाूयाे वैयासकमृषं कवम्
०२०३०१४१ एतूषतां वसूत नाेऽहस भाषतम्
०२०३०१४३ कथा हरकथाेदकाः सतां युः सदस वम्
०२०३०१५१ स वै भागवताे राजा पाडवेयाे महारथः
०२०३०१५३ बालडनकैः डकृणडां य अाददे
०२०३०१६१ वैयासक भगवावासदेवपरायणः
०२०३०१६३ उगायगुणाेदाराः सतां युह समागमे
०२०३०१७१ अायुहरित वै पुंसामुतं च यसाै
०२०३०१७३ तयते यणाे नीत उमाेकवातया
०२०३०१८१ तरवः कं न जीवत भाः कं न सयुत
०२०३०१८३ न खादत न मेहत कं ामे पशवाेऽपरे
०२०३०१९१ वराहाेखरै ः संततः पुषः पशः
०२०३०१९३ न यकणपथाेपेताे जात नाम गदाजः
०२०३०२०१ बले बताेमवमाये न वतः कणपुटे नरय
०२०३०२०३ जासती दादुरकेव सूत न चाेपगाययुगायगाथाः
०२०३०२११ भारः परं पकरटजुमयुमां न नमेुकुदम्
०२०३०२१३ शावाै कराै नाे कुते सपया हरे लसकानकणाै वा
०२०३०२२१ बहायते ते नयने नराणां लािन वणाेन िनरताे ये
०२०३०२२३ पादाै नृणां ताै मजभाजाै ेाण नानुजताे हरे याै
०२०३०२३१ जीवछवाे भागवतारे णुं न जात मयाेऽभलभेत यत
०२०३०२३३ ीवणुपा मनुजतलयाः सछवाे यत न वेद गधम्
०२०३०२४१ तदमसारं दयं बतेदं य
ृ माणैहरनामधेयैः
०२०३०२४३ न वयेताथ यदा वकाराे नेे जलं गाहेषु हषः
०२०३०२५१ अथाभधे मनाेऽनुकूलं भाषसे भागवतधानः
०२०३०२५३ यदाह वैयासकरावा वशारदाे नृपितं साधु पृः
०२०४००१० सूत उवाच
०२०४००११ वैयासकेरित वचतविनयमानः
०२०४००१३ उपधाय मितं कृणे अाैरे यः सतीं यधात्
०२०४००२१ अाजायासतागार पशवणबधुषु
०२०४००२३ राये चावकले िनयं वढां ममतां जहाै

sanskritdocuments.org bhagpur.pdf - Page 63 of 1026


॥ ीमद् भागवत पुराण ॥

०२०४००३१ पछ चेममेवाथ यां पृछथ समाः


०२०४००३३ कृणानुभाववणे धानाे महामनाः
०२०४००४१ संथां वाय सयय कम ैवगकं च यत्
०२०४००४३ वासदेवे भगवित अाभावं ढं गतः
०२०४००५० राजाेवाच
०२०४००५१ समीचीनं वचाे सवय तवानघ
०२०४००५३ तमाे वशीयते मं हरे ः कथयतः कथाम्
०२०४००६१ भूय एव ववसाम भगवानामायया
०२०४००६३ यथेदं सृजते वं दुवभायमधीरै ः
०२०४००७१ यथा गाेपायित वभुयथा संयछते पुनः
०२०४००७३ यां यां शमुपाय पुशः परः पुमान्
०२०४००७५ अाानं डयडकराेित वकराेित च
०२०४००८१ नूनं भगवताे हरे रत
ु कमणः
०२०४००८३ दुवभायमवाभाित कवभाप चेतम्
०२०४००९१ यथा गुणांत कृतेयुगपमशाेऽप वा
०२०४००९३ बभित भूरशवेकः कुवकमाण जभः
०२०४०१०१ वचकसतमेते वीत भगवायथा
०२०४०१०३ शादे ण िनणातः परं भवाखल
०२०४०११० सूत उवाच
०२०४०१११ इयुपामताे राा गुणानुकथने हरे ः
०२०४०११३ षीकेशमनुृय ितवुं चमे
०२०४०१२० ीशक उवाच
०२०४०१२१ नमः परै पुषाय भूयसे सदुवथानिनराेधललया
०२०४०१२३ गृहीतशितयाय देहनामतभवायानुपलयवने
०२०४०१३१ भूयाे नमः सृ जनछदेऽसतामसवायाखलसवमूतये
०२०४०१३३ पुंसां पुनः पारमहंय अामे यवथतानामनुमृयदाशषे
०२०४०१४१ नमाे नमतेऽवृषभाय सावतां वदूरकााय मुः कुयाेगनाम्
०२०४०१४३ िनरतसायाितशयेन राधसा वधामिन ण रं यते नमः
०२०४०१५१ यकतनं यरणं यदणं यदनं यवणं यदहणम्
०२०४०१५३ लाेकय साे वधुनाेित कषं तै सभवसे नमाे नमः
०२०४०१६१ वचणा यरणाेपसादनासं युदयाेभयताेऽतरानः

sanskritdocuments.org bhagpur.pdf - Page 64 of 1026


॥ ीमद् भागवत पुराण ॥

०२०४०१६३ वदत ह गितं गतमातै सभवसे नमाे नमः


०२०४०१७१ तपवनाे दानपरा यशवनाे मनवनाे मवदः समलाः
०२०४०१७३ ेमं न वदत वना यदपणं तै सभवसे नमाे नमः
०२०४०१८१ करातणापुलदपुकशा अाभीरशा यवनाः खसादयः
०२०४०१८३ येऽये च पापा यदपायायाः शयत तै भवणवे नमः
०२०४०१९१ स एष अाावतामधीरयीमयाे धममयतपाेमयः
०२०४०१९३ गतयलकैरजशरादभवतलाे भगवासीदताम्
०२०४०२०१ यः पितयपितः जापितधयां पितलाेकपितधरापितः
०२०४०२०३ पितगिताधकवृणसावतां सीदतां मे भगवासतां पितः
०२०४०२११ यदभयानसमाधधाैतया धयानुपयत ह तवमानः
०२०४०२१३ वदत चैतकवयाे यथाचं स मे मुकुदाे भगवासीदताम्
०२०४०२२१ चाेदता येन पुरा सरवती वतवताजय सतीं ृितं द
०२०४०२२३ वलणा ादुरभूकलायतः स मे ऋषीणामृषभः सीदताम्
०२०४०२३१ भूतैमहय इमाः पुराे वभुिनमाय शेते यदमूषु पूषः
०२०४०२३३ भुे गुणाषाेडश षाेडशाकः साेऽलृषी भगवावचांस मे
०२०४०२४१ नमतै भगवते वासदेवाय वेधसे
०२०४०२४३ पपुानमयं साैया युखाबुहासवम्
०२०४०२५१ एतदेवाभू राजारदाय वपृछते
०२०४०२५३ वेदगभाेऽयधासाादाह हररानः
०२०५००१० नारद उवाच
०२०५००११ देवदेव नमतेऽत भूतभावन पूवज
०२०५००१३ तजानीह यानमातविनदशनम्
०२०५००२१ यूपं यदधानं यतः सृमदं भाे
०२०५००२३ यसंथं यपरं य तवं वद तवतः
०२०५००३१ सव ेतवावेद भूतभयभवभुः
०२०५००३३ करामलकवं वानावसतं तव
०२०५००४१ यानाे यदाधाराे यपरवं यदाकः
०२०५००४३ एकः सृजस भूतािन भूतैरेवामायया
०२०५००५१ अाावयसे तािन न पराभावयवयम्
०२०५००५३ अाशमवय ऊणनाभरवामः
०२०५००६१ नाहं वेद परं ापरं न समं वभाे

sanskritdocuments.org bhagpur.pdf - Page 65 of 1026


॥ ीमद् भागवत पुराण ॥

०२०५००६३ नामपगुणैभायं सदसकदयतः


०२०५००७१ स भवानचराेरं यपः ससमाहतः
०२०५००७३ तेन खेदयसे नवं पराशां च यछस
०२०५००८१ एते पृछतः सव सव सकले र
०२०५००८३ वजानीह यथैवेदमहं बुयेऽनुशासतः
०२०५००९० ाेवाच
०२०५००९१ सयाणकयेदं वस ते वचकसतम्
०२०५००९३ यदहं चाेदतः साैय भगवयदशने
०२०५०१०१ नानृतं तव ताप यथा मां वीष भाेः
०२०५०१०३ अवाय परं म एताववं यताे ह मे
०२०५०१११ येन वराेचषा वं राेचतं राेचयायहम्
०२०५०११३ यथाकाेऽयथा साेमाे यथहतारकाः
०२०५०१२१ तै नमाे भगवते वासदेवाय धीमह
०२०५०१२३ यायया दुजयया मां वदत जगुम्
०२०५०१३१ वलमानया यय थातमीापथेऽमुया
०२०५०१३३ वमाेहता वकथते ममाहमित दुधयः
०२०५०१४१ यं कम च काल वभावाे जीव एव च
०२०५०१४३ वासदेवापराे  चायाेऽथाेऽत तवतः
०२०५०१५१ नारायणपरा वेदा देवा नारायणाजाः
०२०५०१५३ नारायणपरा लाेका नारायणपरा मखाः
०२०५०१६१ नारायणपराे याेगाे नारायणपरं तपः
०२०५०१६३ नारायणपरं ानं नारायणपरा गितः
०२०५०१७१ तयाप ु रशय कूटथयाखलानः
०२०५०१७३ सृयं सृजाम सृाेऽहमीयैवाभचाेदतः
०२०५०१८१ सवं रजतम इित िनगुणय गुणायः
०२०५०१८३ थितसगिनराेधेषु गृहीता मायया वभाेः
०२०५०१९१ कायकारणकतृवे यानयायाः
०२०५०१९३ बत िनयदा मुं मायनं पुषं गुणाः
०२०५०२०१ स एष भगवांैभरे तैरधाेजः
०२०५०२०३ वलतगितसवेषां मम चेरः
०२०५०२११ कालं कम वभावं च मायेशाे मायया वया

sanskritdocuments.org bhagpur.pdf - Page 66 of 1026


॥ ीमद् भागवत पुराण ॥

०२०५०२१३ अायछया ां वबुभूषुपाददे


०२०५०२२१ कालाुणयितकरः परणामः वभावतः
०२०५०२२३ कमणाे ज महतः पुषाधतादभूत्
०२०५०२३१ महतत वकुवाणाजःसवाेपबृंहतात्
०२०५०२३३ तमःधानवभवयानयाकः
०२०५०२४१ साेऽहार इित ाेाे वकुवसमभूधा
०२०५०२४३ वैकारकतैजस तामसेित यदा
०२०५०२४५ यशः याशानशरित भाे
०२०५०२५१ तामसादप भूतादेवकुवाणादभूभः
०२०५०२५३ तय माा गुणः शदाे लं यृ ययाेः
०२०५०२६१ नभसाेऽथ वकुवाणादभूपशगुणाेऽिनलः
०२०५०२६३ परावयाछदवां ाण अाेजः सहाे बलम्
०२०५०२७१ वायाेरप वकुवाणाकालकमवभावतः
०२०५०२७३ उदपत तेजाे वै पवपशशदवत्
०२०५०२८१ तेजसत वकुवाणादासीदाे रसाकम्
०२०५०२८३ पवपशवााे घाेषव परावयात्
०२०५०२९१ वशेषत वकुवाणादसाे गधवानभूत्
०२०५०२९३ परावयासपश शदपगुणावतः
०२०५०३०१ वैकारकानाे जे देवा वैकारका दश
०२०५०३०३ दवाताकचेताेऽ वाेपेमकाः
०२०५०३११ तैजसाु वकुवाणादयाण दशाभवन्
०२०५०३१३ ानशः याशबुः ाण तैजसाै
०२०५०३१५ ाें वाणजा वादाेमेढापायवः
०२०५०३२१ यदैतेऽसता भावा भूतेयमनाेगुणाः
०२०५०३२३ यदायतनिनमाणे न शेकुवम
०२०५०३३१ तदा संहय चायाेयं भगवछचाेदताः
०२०५०३३३ सदसवमुपादाय चाेभयं ससृजुदः
०२०५०३४१ वषपूगसहाते तदडमुदके शयम्
०२०५०३४३ कालकमवभावथाे जीवाे ीवमजीवयत्
०२०५०३५१ स एव पुषतादडं िनभ िनगतः
०२०५०३५३ सहाेवबाः सहाननशीषवान्

sanskritdocuments.org bhagpur.pdf - Page 67 of 1026


॥ ीमद् भागवत पुराण ॥

०२०५०३६१ ययेहावयवैलाेकाकपयत मनीषणः


०२०५०३६३ कटादभरधः स साेव जघनादभः
०२०५०३७१ पुषय मुखं  मेतय बाहवः
०२०५०३७३ ऊवाेवैयाे भगवतः पां शूाे यजायत
०२०५०३८१ भूलाेकः कपतः पां भुवलाेकाेऽय नाभतः
०२०५०३८३ दा वलाेक उरसा महलाेकाे महानः
०२०५०३९१ ीवायां जनलाेकाेऽय तपाेलाेकः तनयात्
०२०५०३९३ मूधभः सयलाेकत लाेकः सनातनः
०२०५०४०१ तकटां चातलं मूयां वतलं वभाेः
०२०५०४०३ जानुयां सतलं शं जायां त तलातलम्
०२०५०४११ महातलं त गुफायां पदायां रसातलम्
०२०५०४१३ पातालं पादतलत इित लाेकमयः पुमान्
०२०५०४२१ भूलाेकः कपतः पां भुवलाेकाेऽय नाभतः
०२०५०४२३ वलाेकः कपताे मूा इित वा लाेककपना
०२०६००१० ाेवाच
०२०६००११ वाचां वेमुखं ें छदसां स धातवः
०२०६००१३ हयकयामृताानां जा सवरसय च
०२०६००२१ सवासूनां च वायाे तासे परमायणे
०२०६००२३ अनाेराेषधीनां च ाणाे माेदमाेदयाेः
०२०६००३१ पाणां तेजसां चदवः सूयय चाणी
०२०६००३३ कणाै दशां च तीथानां ाेमाकाशशदयाेः
०२०६००३५ तां वतसाराणां साैभगय च भाजनम्
०२०६००४१ वगय पशवायाे सवमेधय चैव ह
०२०६००४३ राेमायुजातीनां यैवा यत सृतः
०२०६००५१ केशमुनखायय शलालाेहावुताम्
०२०६००५३ बाहवाे लाेकपालानां ायशः ेमकमणाम्
०२०६००६१ वमाे भूभुवः व ेमय शरणय च
०२०६००६३ सवकामवरयाप हरे रण अापदम्
०२०६००७१ अपां वीयय सगय पजयय जापतेः
०२०६००७३ पुंसः श उपथत जायानदिनवृतेः
०२०६००८१ पायुयमय मय परमाेय नारद

sanskritdocuments.org bhagpur.pdf - Page 68 of 1026


॥ ीमद् भागवत पुराण ॥

०२०६००८३ हंसाया िनऋतेमृयाेिनरयय गुदं ृतः


०२०६००९१ पराभूतेरधमय तमसाप पमः
०२०६००९३ नाड ाे नदनदनां च गाेाणामथसंहितः
०२०६०१०१ अयरससधूनां भूतानां िनधनय च
०२०६०१०३ उदरं वदतं पुंसाे दयं मनसः पदम्
०२०६०१११ धमय मम तयं च कुमाराणां भवय च
०२०६०११३ वानय च सवय परयाा परायणम्
०२०६०१२१ अहं भवावैव त इमे मुनयाेऽजाः
०२०६०१२३ सरासरनरा नागाः खगा मृगसरसृपाः
०२०६०१३१ गधवासरसाे या राेभूतगणाेरगाः
०२०६०१३३ पशवः पतरः सा वााारणा माः
०२०६०१४१ अये च ववधा जीवाजलथलनभाैकसः
०२०६०१४३ हकेतवतारातडतः तनयवः
०२०६०१५१ सव पुष एवेदं भूतं भयं भव यत्
०२०६०१५३ तेनेदमावृतं वं वततमधितित
०२०६०१६१ वधयं तपाणाे बह तपयसाै
०२०६०१६३ एवं वराजं तपंतपयतबहः पुमान्
०२०६०१७१ साेऽमृतयाभययेशाे मयमं यदयगात्
०२०६०१७३ महमैष तताे पुषय दुरययः
०२०६०१८१ पादेषु सवभूतािन पुंसः थितपदाे वदुः
०२०६०१८३ अमृतं ेममभयं िमूाेऽधाय मूधस
०२०६०१९१ पादायाे बहासजानां य अामाः
०२०६०१९३ अतलाेावपराे गृहमेधाेऽबृहतः
०२०६०२०१ सृती वचमे वसाशनानशने उभे
०२०६०२०३ यदवा च वा च पुषतूभयायः
०२०६०२११ यादडं वराे भूतेयगुणाकः
०२०६०२१३ तयमयगां गाेभः सूय इवातपन्
०२०६०२२१ यदाय नायालनादहमासं महानः
०२०६०२२३ नावदं यसारापुषावयवानृते
०२०६०२३१ तेषु यय पशवः सवनपतयः कुशाः
०२०६०२३३ इदं च देवयजनं कालाेगुणावतः

sanskritdocuments.org bhagpur.pdf - Page 69 of 1026


॥ ीमद् भागवत पुराण ॥

०२०६०२४१ वतूयाेषधयः ेहा रसलाेहमृदाे जलम्


०२०६०२४३ ऋचाे यजूंष सामािन चातहाें च सम
०२०६०२५१ नामधेयािन मा दणा तािन च
०२०६०२५३ देवतानुमः कपः सपतमेव च
०२०६०२६१ गतयाे मतयैव ायं समपणम्
०२०६०२६३ पुषावयवैरेते साराः सृता मया
०२०६०२७१ इित सृतसारः पुषावयवैरहम्
०२०६०२७३ तमेव पुषं यं तेनैवायजमीरम्
०२०६०२८१ ततते ातर इमे जानां पतयाे नव
०२०६०२८३ अयजयमयं पुषं ससमाहताः
०२०६०२९१ तत मनवः काले ईजरे ऋषयाेऽपरे
०२०६०२९३ पतराे वबुधा दैया मनुयाः तभवभुम्
०२०६०३०१ नारायणे भगवित तददं वमाहतम्
०२०६०३०३ गृहीतमायाेगुणः सगादावगुणः वतः
०२०६०३११ सृजाम तयुाेऽहं हराे हरित तशः
०२०६०३१३ वं पुषपेण परपाित िशधृक्
०२०६०३२१ इित तेऽभहतं तात यथेदमनुपृछस
०२०६०३२३ नायगवतः कायं सदसदाकम्
०२०६०३३१ न भारती मेऽ मृषाेपलयते न वै चे मनसाे मृषा गितः
०२०६०३३३ न मे षीकाण पतयसपथे ये दाैकठ वता धृताे हरः
०२०६०३४१ साेऽहं समाायमयतपाेमयः जापतीनामभवदतः पितः
०२०६०३४३ अाथाय याेगं िनपुणं समाहततं नायगछं यत अासवः
०२०६०३५१ नताेऽयहं तरणं समीयुषां भवछदं वययनं समलम्
०२०६०३५३ याे ामायावभवं  पयगाथा नभः वातमथापरे कुतः
०२०६०३६१ नाहं न यूयं यतां गितं वदुन वामदेवः कमुतापरे सराः
०२०६०३६३ तायया माेहतबुयवदं विनमतं चासमं वचहे
०२०६०३७१ ययावतारकमाण गायत दादयः
०२०६०३७३ न यं वदत तवेन तै भगवते नमः
०२०६०३८१ स एष अाः पुषः कपे कपे सृजयजः
०२०६०३८३ अाायानाानं स संयछित पाित च
०२०६०३९१ वशं केवलं ानं यसयगवथतम्

sanskritdocuments.org bhagpur.pdf - Page 70 of 1026


॥ ीमद् भागवत पुराण ॥

०२०६०३९३ सयं पूणमनातं िनगुणं िनयमयम्


०२०६०४०१ ऋषे वदत मुनयः शाताेयाशयाः
०२०६०४०३ यदा तदेवासकैतराेधीयेत वुतम्
०२०६०४११ अााेऽवतारः पुषः परय कालः वभावः सदसन
०२०६०४१३ यं वकाराे गुण इयाण वराराा चरणु भूः
०२०६०४२१ अहं भवाे य इमे जेशा दादयाे ये भवदादय
०२०६०४२३ वलाेकपालाः खगलाेकपाला नृलाेकपालातललाेकपालाः
०२०६०४३१ गधववाधरचारणेशा ये यराेरगनागनाथाः
०२०६०४३३ ये वा ऋषीणामृषभाः पणां दैयेसेरदानवेाः
०२०६०४३५ अये च ये ेतपशाचभूत कूाडयादाेमृगपयधीशाः
०२०६०४४१ यक लाेके भगवहवदाेजःसहवलवमावत्
०२०६०४४३ ीवभूयावदत
ु ाण तवं परं पवदवपम्
०२०६०४५१ ाधायताे यानृष अामनत ललावतारापुषय भूः
०२०६०४५३ अापीयतां कणकषायशाेषाननुमये त इमासपेशान्
०२०७००१० ाेवाच
०२०७००११ याेतः िततलाेरणाय बत्
०२०७००१२ ाैडं तनुं सकलयमयीमनतः
०२०७००१३ अतमहाणव उपागतमाददैयं
०२०७००१४ तं दंयामव वधराे ददार
०२०७००२१ जाताे चेरजनयसयमासय
०२०७००२२ अाकूितसूनुरमरानथ दणायाम्
०२०७००२३ लाेकयय महतीमहरदाित
०२०७००२४ वायुवेन मनुना हररयनूः
०२०७००३१ जे च कदमगृहे ज देवयां
०२०७००३२ ीभः समं नवभरागितं वमाे
०२०७००३३ ऊचे ययाशमलं गुणसपम्
०२०७००३४ अवधूय कपलय गितं पेदे
०२०७००४१ अेरपयमभकात अाह ताे
०२०७००४२ दाे मयाहमित यगवास दः
०२०७००४३ यपादपजपरागपवदेहा
०२०७००४४ याेगमापुभयीं यदुहैहयााः

sanskritdocuments.org bhagpur.pdf - Page 71 of 1026


॥ ीमद् भागवत पुराण ॥

०२०७००५१ तं तपाे ववधलाेकससृया मे


०२०७००५२ अादाै सनावतपसः स चतःसनाेऽभूत्
०२०७००५३ ापसववनमहातवं
०२०७००५४ सयजगाद मुनयाे यदचतान्
०२०७००६१ धमय ददुहतयजिन मूया
०२०७००६२ नारायणाे नर इित वतपःभावः
०२०७००६३ ानाे भगवताे िनयमावलाेपं
०२०७००६४ देयवनपृतना घटतं न शेकुः
०२०७००७१ कामं दहत कृितनाे ननु राेषा
०२०७००७२ राेषं दहतमुत ते न दहयसम्
०२०७००७३ साेऽयं यदतरमलं वशबभेित
०२०७००७४ कामः कथं नु पुनरय मनः येत
०२०७००८१ वः सपयुदतपिभरत रााे
०२०७००८२ बालाेऽप सपगततपसे वनािन
०२०७००८३ ता अदाव
ु गितं गृणते साे
०२०७००८४ दयाः तवत मुनयाे यदुपयधतात्
०२०७००९१ येनमुपथगतं जवाव
०२०७००९२ िनुपाैषभगं िनरये पततम्
०२०७००९३ ावाथताे जगित पुपदं च ले भे
०२०७००९४ दुधा वसूिन वसधा सकलािन येन
०२०७०१०१ नाभेरसावृषभ अास सदेवसूनुर्
०२०७०१०२ याे वै चचार समजडयाेगचयाम्
०२०७०१०३ यपारमहंयमृषयः पदमामनत
०२०७०१०४ वथः शातकरणः परमुसः
०२०७०१११ से ममास भगवाहयशीरषाथाे
०२०७०११२ साास यपुषतपनीयवणः
०२०७०११३ छदाेमयाे मखमयाेऽखलदेवताा
०२०७०११४ वाचाे बभूवुशतीः सताेऽय नतः
०२०७०१२१ मयाे युगातसमये मनुनाेपलधः
०२०७०१२२ ाेणीमयाे िनखलजीविनकायकेतः
०२०७०१२३ वंसतानुभये सलले मुखाे

sanskritdocuments.org bhagpur.pdf - Page 72 of 1026


॥ ीमद् भागवत पुराण ॥

०२०७०१२४ अादाय त वजहार ह वेदमागान्


०२०७०१३१ ीराेदधावमरदानवयूथपानाम्
०२०७०१३२ उताममृतलधय अाददेवः
०२०७०१३३ पृेन कछपवपुवदधार गाें
०२०७०१३४ िनाणाेऽपरवतकषाणकडू ः
०२०७०१४१ ैपपाेभयहा स नृसंहपं
०२०७०१४२ कृवा मक
ु ु टदंकरालवम्
०२०७०१४३ दैयेमाश गदयाभपततमाराद्
०२०७०१४४ ऊराै िनपाय वददार नखैः फुरतम्
०२०७०१५१ अतःसरयुबले न पदे गृहीताे
०२०७०१५२ ाहेण यूथपितरबुजहत अातः
०२०७०१५३ अाहेदमादपुषाखललाेकनाथ
०२०७०१५४ तीथवः वणमलनामधेय
०२०७०१६१ ुवा हरतमरणाथनममेयश्
०२०७०१६२ चायुधः पतगराजभुजाधढः
०२०७०१६३ चेण नवदनं विनपाट ताद्
०२०७०१६४ धते गृ भगवाकृपयाेहार
०२०७०१७१ यायागुणैरवरजाेऽयदतेः सतानां
०२०७०१७२ लाेकावचम इमायदथाधयः
०२०७०१७३ ां वामनेन जगृहे िपदछले न
०२०७०१७४ याामृते पथ चरभुभन चायः
०२०७०१८१ नाथाे बले रयमुमपादशाैचम्
०२०७०१८२ अापः शखाधृतवताे वबुधाधपयम्
०२०७०१८३ याे वै ितुतमृते न चकषदयद्
०२०७०१८४ अाानम मनसा हरयेऽभमेने
०२०७०१९१ तयं च नारद भृशं भगवाववृ
०२०७०१९२ भावेन साधु परत उवाच याेगम्
०२०७०१९३ ानं च भागवतमासतवदपं
०२०७०१९४ यासदेवशरणा वदुरसैव
०२०७०२०१ चं च दववहतं दशस वतेजाे
०२०७०२०२ मवतरे षु मनुवंशधराे बभित

sanskritdocuments.org bhagpur.pdf - Page 73 of 1026


॥ ीमद् भागवत पुराण ॥

०२०७०२०३ दुेषु राजस दमं यदधावकित


०२०७०२०४ सये िपृ उशतीं थयंरैः
०२०७०२११ धवतर भगवावयमेव कितर्
०२०७०२१२ नाा नृणां पुजां ज अाश हत
०२०७०२१३ ये च भागममृतायुरवावध
०२०७०२१४ अायुयवेदमनुशायवतीय लाेके
०२०७०२२१ ं याय वधनाेपभृतं महाा
०२०७०२२२ गुझतपथं नरकाितलस
०२०७०२२३ उयसावविनकटकमुवीयस्
०२०७०२२४ िःसकृव उधारपरधेन
०२०७०२३१ असादसमुखः कलया कले श
०२०७०२३२ इवाकुवंश अवतीय गुराेिनदेशे
०२०७०२३३ ितवनं सदयतानुज अाववेश
०२०७०२३४ यवय दशकधर अाितमाछ त्
०२०७०२४१ या अदादुदधढभयावेपाे
०२०७०२४२ माग सपरपुरं हरवधाेः
०२०७०२४३ दूरे सथतराेषसशाेणा
०२०७०२४४ तातयमानमकराेरगनचः
०२०७०२५१ वःथलपशमहेवाह
०२०७०२५२ दतैवडबतककुुष ऊढहासम्
०२०७०२५३ साेऽसभः सह वनेयित दारहतर्
०२०७०२५४ वफूजतैधनुष उरताेऽधसैये
०२०७०२६१ भूमेः सरेतरवथवमदतायाः
०२०७०२६२ ेशययाय कलया सतकृणकेशः
०२०७०२६३ जातः करयित जनानुपलयमागः
०२०७०२६४ कमाण चामहमाेपिनबधनािन
०२०७०२७१ ताेकेन जीवहरणं यदुलूककायास्
०२०७०२७२ ैमासकय च पदा शकटाेऽपवृः
०२०७०२७३ यतातरगतेन दवपृशाेवा
०२०७०२७४ उूलनं वतरथाजुनयाेन भायम्
०२०७०२८१ यै जे जपशूवषताेयपीतान्

sanskritdocuments.org bhagpur.pdf - Page 74 of 1026


॥ ीमद् भागवत पुराण ॥

०२०७०२८२ पालांवजीवयदनुहवृा
०२०७०२८३ तयेऽितवषवीयवलाेलजम्
०२०७०२८४ उाटययदुरगं वहरदयाम्
०२०७०२९१ तकम दयमव यश िनःशयानं
०२०७०२९२ दावाना शचवने परदमाने
०२०७०२९३ उेयित जमताेऽवसतातकालं
०२०७०२९४ नेे पधाय सबलाेऽनधगयवीयः
०२०७०३०१ गृत यदुपबधममुय माता
०२०७०३०२ शबं सतय न त तदमुय माित
०२०७०३०३ यृताेऽय वदने भुवनािन गाेपी
०२०७०३०४ संवीय शतमनाः ितबाेधतासीत्
०२०७०३११ नदं च माेयित भयाणय पाशाद्
०२०७०३१२ गाेपाबले षु पहतायसूनुना च
०२०७०३१३ अापृतं िनश शयानमितमेण
०२०७०३१४ लाेकं वकुठमुपनेयित गाेकुलं 
०२०७०३२१ गाेपैमखे ितहते जववाय
०२०७०३२२ देवेऽभवषित पशूकृपया ररः
०२०७०३२३ धताेछलमव सदनािन स
०२०७०३२४ वषाे महीमनघैककरे सललम्
०२०७०३३१ डवने िनश िनशाकररमगाैया
०२०७०३३२ रासाेुखः कलपदायतमूछ तेन
०२०७०३३३ उपतरजां जभृधूनां
०२०७०३३४ हतहरयित शराे धनदानुगय
०२०७०३४१ ये च लबखरददुरकेयर
०२०७०३४२ मे भकंसयवनाः कपपाैड कााः
०२०७०३४३ अये च शावकुजबवलदतव
०२०७०३४४ साेशबरवदूरथिमुयाः
०२०७०३५१ ये वा मृधे समितशालन अाचापाः
०२०७०३५२ काबाेजमयकुसृयकैकयााः
०२०७०३५३ याययदशनमलं बलपाथभीम
०२०७०३५४ याजायेन हरणा िनलयं तदयम्

sanskritdocuments.org bhagpur.pdf - Page 75 of 1026


॥ ीमद् भागवत पुराण ॥

०२०७०३६१ काले न मीलतधयामवमृय णां


०२०७०३६२ ताेकायुषां विनगमाे बत दूरपारः
०२०७०३६३ अावहतवनुयुगं स ह सयवयां
०२०७०३६४ वेदमं वटपशाे वभजयित 
०२०७०३७१ देवषां िनगमविन िनतानां
०२०७०३७२ पूभमयेन वहताभरयतूभः
०२०७०३७३ लाेकातां मितवमाेहमितलाेभं
०२०७०३७४ वेषं वधाय ब भायत अाैपधयम्
०२०७०३८१ यालयेवप सतां न हरे ः कथाः युः
०२०७०३८२ पाषडनाे जजना वृषला नृदेवाः
०२०७०३८३ वाहा वधा वषडित  गराे न य
०२०७०३८४ शाता भवयित कले भगवायुगाते
०२०७०३९१ सगे तपाेऽहमृषयाे नव ये जेशाः
०२०७०३९२ थानेऽथ धममखमवमरावनीशाः
०२०७०३९३ अते वधमहरमयुवशासराा
०२०७०३९४ मायावभूतय इमाः पुशभाजः
०२०७०४०१ वणाेनु वीयगणनां कतमाेऽहतीह
०२०७०४०२ यः पाथवायप कववममे रजांस
०२०७०४०३ चक यः वरहसाखलता िपृं
०२०७०४०४ यासायसदनादुकपयानम्
०२०७०४११ नातं वदायहममी मुनयाेऽजाते
०२०७०४१२ मायाबलय पुषय कुताेऽवरा ये
०२०७०४१३ गायगुणादशशतानन अाददेवः
०२०७०४१४ शेषाेऽधुनाप समवयित नाय पारम्
०२०७०४२१ येषां स एष भगवादययेदनतः
०२०७०४२२ सवानातपदाे यद िनयलकम्
०२०७०४२३ ते दुतरामिततरत च देवमायां
०२०७०४२४ नैषां ममाहमित धीः गालभये
०२०७०४३१ वेदाहम परमय ह याेगमायां
०२०७०४३२ यूयं भव भगवानथ दैयवयः
०२०७०४३३ पी मनाेः स च मनु तदाजा

sanskritdocuments.org bhagpur.pdf - Page 76 of 1026


॥ ीमद् भागवत पुराण ॥

०२०७०४३४ ाचीनबहऋभुर उत व


०२०७०४४१ इवाकुरै लमुचुकुदवदेहगाध
०२०७०४४२ रवबरषसगरा गयनाषााः
०२०७०४४३ माधालकशतधवनुरतदेवा
०२०७०४४४ देवताे बलरमूरयाे दलपः
०२०७०४५१ साैभयुतशबदेवलपपलाद
०२०७०४५२ सारवताेवपराशरभूरषेणाः
०२०७०४५३ येऽये वभीषणहनूमदुपेद
०२०७०४५४ पाथाषेणवदुरुतदेववयाः
०२०७०४६१ ते वै वदयिततरत च देवमायां
०२०७०४६२ ीशूणशबरा अप पापजीवाः
०२०७०४६३ यत
ु मपरायणशीलशास्
०२०७०४६४ ितयजना अप कमु ुतधारणा ये
०२०७०४७१ शशातमभयं ितबाेधमां
०२०७०४७२ शं समं सदसतः परमातवम्
०२०७०४७३ शदाे न य पुकारकवायाथाे
०२०७०४७४ माया परै यभमुखे च वलमाना
०२०७०४८१ तै पदं भगवतः परमय पुंसाे
०२०७०४८२ ेित यदुरजसखं वशाेकम्
०२०७०४८३ सययय यतयाे यमकतहेितं
०२०७०४८४ जुः वराडव िनपानखिनमः
०२०७०४९१ स ेयसामप वभुभगवायताेऽय
०२०७०४९२ भाववभाववहतय सतः सः
०२०७०४९३ देहे वधातवगमेऽनुवशीयमाणे
०२०७०४९४ याेमेव त पुषाे न वशीयते ः
०२०७०५०१ साेऽयं तेऽभहततात भगवावभावनः
०२०७०५०३ समासेन हरे नायदयासदस यत्
०२०७०५११ इदं भागवतं नाम ये भगवताेदतम्
०२०७०५१३ सहाेऽयं वभूतीनां वमेतपुल कु
०२०७०५२१ यथा हराै भगवित नृणां भभवयित
०२०७०५२३ सवायखलाधारे इित सय वणय

sanskritdocuments.org bhagpur.pdf - Page 77 of 1026


॥ ीमद् भागवत पुराण ॥

०२०७०५३१ मायां वणयताेऽमुय ईरयानुमाेदतः


०२०७०५३३ वतः या िनयं माययाा न मुित
०२०८००१० राजाेवाच
०२०८००११ णा चाेदताे गुणायानेऽगुणय च
०२०८००१३ यै यै यथा ाह नारदाे देवदशनः
०२०८००२१ एतेदतमछाम तवं तववदां वर
०२०८००२३ हरे रत
ु वीयय कथा लाेकसमलाः
०२०८००३१ कथयव महाभाग यथाहमखलािन
०२०८००३३ कृणे िनवेय िनःसं मनयये कले वरम्
०२०८००४१ वतः या िनयं गृणत वचेतम्
०२०८००४३ काले न नाितदघेण भगवावशते द
०२०८००५१ वः कणरेण वानां भावसराेहम्
०२०८००५३ धुनाेित शमलं कृणः सललय यथा शरत्
०२०८००६१ धाैताा पुषः कृण पादमूलं न मुित
०२०८००६३ मुसवपरेशः पाथः वशरणं यथा
०२०८००७१ यदधातमताे देहाराेऽय धातभः
०२०८००७३ यछया हेतना वा भवताे जानते यथा
०२०८००८१ अासीदुदरापं लाेकसंथानलणम्
०२०८००८३ यावानयं वै पुष इयावयवैः पृथक्
०२०८००८५ तावानसावित ाेः संथावयववािनव
०२०८००९१ अजः सृजित भूतािन भूताा यदनुहात्
०२०८००९३ दशे येन तूपं नाभपसमुवः
०२०८०१०१ स चाप य पुषाे वथयुवाययः
०२०८०१०३ मुामायां मायेशः शेते सवगुहाशयः
०२०८०१११ पुषावयवैलाेकाः सपालाः पूवकपताः
०२०८०११३ लाेकैरमुयावयवाः सपालै रित शुम
०२०८०१२१ यावाकपाे वकपाे वा यथा कालाेऽनुमीयते
०२०८०१२३ भूतभयभवछद अायुमानं च यसतः
०२०८०१३१ कालयानुगितया त लयतेऽवी बृहयप
०२०८०१३३ यावयः कमगतयाे याशीजसम
०२०८०१४१ यकमसमावायाे यथा येनाेपगृते

sanskritdocuments.org bhagpur.pdf - Page 78 of 1026


॥ ीमद् भागवत पुराण ॥

०२०८०१४३ गुणानां गुणनां चैव परणाममभीसताम्


०२०८०१५१ भूपातालककुयाेम हनभूभृताम्
०२०८०१५३ सरसमुपानां सवैतदाेकसाम्
०२०८०१६१ माणमडकाेशय बाायतरभेदतः
०२०८०१६३ महतां चानुचरतं वणामविनयः
०२०८०१७१ युगािन युगमानं च धमाे य युगे युगे
०२०८०१७३ अवतारानुचरतं यदायतमं हरे ः
०२०८०१८१ नृणां साधारणाे धमः सवशेष याशः
०२०८०१८३ ेणीनां राजषीणां च धमः कृेषु जीवताम्
०२०८०१९१ तवानां परसानं लणं हेतलणम्
०२०८०१९३ पुषाराधनवधयाेगयायाकय च
०२०८०२०१ याेगेरै यगितल भत याेगनाम्
०२०८०२०३ वेदाेपवेदधमाणामितहासपुराणयाेः
०२०८०२११ सवः सवभूतानां वमः ितसमः
०२०८०२१३ इापूतय कायानां िवगय च याे वधः
०२०८०२२१ याे वानुशायनां सगः पाषडय च सवः
०२०८०२२३ अानाे बधमाेाै च यवथानं वपतः
०२०८०२३१ यथाताे भगवावडयामायया
०२०८०२३३ वसृय वा यथा मायामुदाते सावभुः
०२०८०२४१ सवमेत भगवपृछताे मेऽनुपूवशः
०२०८०२४३ तवताेऽहयुदाहत पाय महामुने
०२०८०२५१ अ माणं ह भवापरमेी यथाभूः
०२०८०२५३ अपरे चानुितत पूवेषां पूवजैः कृतम्
०२०८०२६१ न मेऽसवः परायत नशनादमी
०२०८०२६३ पबताे ुतपीयूषतााधविनःसृतम्
०२०८०२७० सूत उवाच
०२०८०२७१ स उपामताे राा कथायामित सपतेः
०२०८०२७३ राताे भृशं ीताे वणुरातेन संसद
०२०८०२८१ ाह भागवतं नाम पुराणं सतम्
०२०८०२८३ णे भगवाें कप उपागते
०२०८०२९१ यपरषभः पाडू नामनुपृछित

sanskritdocuments.org bhagpur.pdf - Page 79 of 1026


॥ ीमद् भागवत पुराण ॥

०२०८०२९३ अानुपूयेण तसवमायातमुपचमे


०२०९००१० ीशक उवाच
०२०९००११ अामायामृते राजपरयानुभवानः
०२०९००१३ न घटे ताथसबधः वु रवासा
०२०९००२१ बप इवाभाित मायया बपया
०२०९००२३ रममाणाे गुणेवया ममाहमित मयते
०२०९००३१ यह वाव मह वे परकालमाययाेः
०२०९००३३ रमेत गतसाेहयाेदाते तदाेभयम्
०२०९००४१ अातववशथ यदाह भगवानृतम्
०२०९००४३ णे दशयूपमयलकतातः
०२०९००५१ स अाददेवाे जगतां पराे गुः वधयमाथाय ससृयैत
०२०९००५३ तां नायगछश
ृ म सतां पिनमाणवधयया भवेत्
०२०९००६१ स चतयरमेकदायुपाणाेगदतं वचाे वभुः
०२०९००६३ पशेषु यषाेडशमेकवंशं िनकनानां नृप यनं वदुः
०२०९००७१ िनशय तृदया दशाे वलाे तायदपयमानः
०२०९००७३ वधयमाथाय वमृय ततं तपयुपाद इवादधे मनः
०२०९००८१ दयं सहादममाेघदशनाे जतािनलाा वजताेभयेयः
०२०९००८३ अतयत ाखललाेकतापनं तपतपीयांतपतां समाहतः
०२०९००९१ तै वलाेकं भगवासभाजतः सदशयामास परं न यपरम्
०२०९००९३ यपेतसेशवमाेहसावसं ववपुषैरभु तम्
०२०९०१०१ वतते य रजतमतयाेः सवं च मं न च कालवमः
०२०९०१०३ न य माया कमुतापरे हरे रनुता य सरासराचताः
०२०९०१११ यामावदाताः शतपलाेचनाः पशवाः सचः सपेशसः
०२०९०११३ सवे चतबाहव उषण वेकिनकाभरणाः सवचसः
ू मृणालवचसः परफुरकुडलमाैलमालनः
०२०९०११५ वालवैदय
०२०९०१२१ ाजणुभयः परताे वराजते लसमानावलभमहानाम्
०२०९०१२३ वाेतमानः मदाेमाुभः सवुदावलभयथा नभः
०२०९०१३१ ीय पयुगायपादयाेः कराेित मानं बधा वभूितभः
०२०९०१३३ ें ता या कुसमाकरानुगैवगीयमाना यकम गायती
०२०९०१४१ ददश ताखलसावतां पितं यः पितं यपितं जगपितम्
०२०९०१४३ सनदनदबलाहणादभः वपाषदाैः परसेवतं वभुम्

sanskritdocuments.org bhagpur.pdf - Page 80 of 1026


॥ ीमद् भागवत पुराण ॥

०२०९०१५१ भृयसादाभमुखं गासवं सहासाणलाेचनाननम्


०२०९०१५३ करटनं कुडलनं चतभुजं पीतांशकं वस लतं या
०२०९०१६१ अयहणीयासनमाथतं परं वृतं चतःषाेडशपशभः
०२०९०१६३ युं भगैः वैरतर चावैः व एव धामममाणमीरम्
०२०९०१७१ तशनाादपरुतातराे यनुः ेमभराुलाेचनः
०२०९०१७३ ननाम पादाबुजमय वसृयपारमहंयेन पथाधगयते
०२०९०१८१ तं ीयमाणं समुपथतं कवं जावसगे िनजशासनाहणम्
०२०९०१८३ बभाष ईषतशाेचषा गरा यः यं ीतमनाः करे पृशन्
०२०९०१९० ीभगवानुवाच
०२०९०१९१ वयाहं ताेषतः सयवेदगभ ससृया
०२०९०१९३ चरं भृतेन तपसा दुताेषः कूटयाेगनाम्
०२०९०२०१ वरं वरय भं ते वरे शं माभवाछतम्
०२०९०२०३ ेयःपरामः पुंसां मशनावधः
०२०९०२११ मनीषतानुभावाेऽयं मम लाेकावलाेकनम्
०२०९०२१३ यदुपुय रहस चकथ परमं तपः
०२०९०२२१ यादं मया त वय कमवमाेहते
०२०९०२२३ तपाे मे दयं साादााहं तपसाेऽनघ
०२०९०२३१ सृजाम तपसैवेदं साम तपसा पुनः
०२०९०२३३ बभम तपसा वं वीय मे दुरं तपः
०२०९०२४० ाेवाच
०२०९०२४१ भगवसवभूतानामयाेऽवथताे गुहाम्
०२०९०२४३ वेद ितेन ानेन चकषतम्
०२०९०२५१ तथाप नाथमानय नाथ नाथय नाथतम्
०२०९०२५३ परावरे यथा पेजानीयां ते वपणः
०२०९०२६१ यथामायायाेगेन नानाशुपबृंहतम्
०२०९०२६३ वल पवसृजगृबदाानमाना
०२०९०२७१ डयमाेघसप ऊणनाभयथाेणुते
०२०९०२७३ तथा तषयां धेह मनीषां मय माधव
०२०९०२८१ भगवछतमहं करवाण ततः
०२०९०२८३ नेहमानः जासग बयेयं यदनुहात्
०२०९०२९१ यावसखा सयुरवेश ते कृतः जावसगे वभजाम भाे जनम्

sanskritdocuments.org bhagpur.pdf - Page 81 of 1026


॥ ीमद् भागवत पुराण ॥

०२०९०२९३ अववते परकमण थताे मा मे समुमदाे  मािननः


०२०९०३०० ीभगवानुवाच
०२०९०३०१ ानं परमगुं मे यानसमवतम्
०२०९०३०३ सरहयं तदं च गृहाण गदतं मया
०२०९०३११ यावानहं यथाभावाे यूपगुणकमकः
०२०९०३१३ तथैव तववानमत ते मदनुहात्
०२०९०३२१ अहमेवासमेवाे नायसदसपरम्
०२०९०३२३ पादहं यदेत याेऽवशयेत साेऽयहम्
०२०९०३३१ ऋतेऽथ यतीयेत न तीयेत चािन
०२०९०३३३ तादानाे मायां यथाभासाे यथा तमः
०२०९०३४१ यथा महात भूतािन भूतेषूावचेवनु
०२०९०३४३ वायवािन तथा तेषु न तेवहम्
०२०९०३५१ एतावदेव जायं तवजासनानः
०२०९०३५३ अवययितरे कायां ययासव सवदा
०२०९०३६१ एततं समाित परमेण समाधना
०२०९०३६३ भवाकपवकपेषु न वमुित कहचत्
०२०९०३७० ीशक उवाच
०२०९०३७१ सदयैवमजनाे जनानां परमेनम्
०२०९०३७३ पयततय तूपमानाे यणरः
०२०९०३८१ अतहतेयाथाय हरये वहतालः
०२०९०३८३ सवभूतमयाे वं ससजेदं स पूववत्
०२०९०३९१ जापितधमपितरे कदा िनयमायमान्
०२०९०३९३ भं जानामवछाितवाथकायया
०२०९०४०१ तं नारदः यतमाे रथादानामनुतः
०२०९०४०३ शूषमाणः शीले न येण दमेन च
०२०९०४११ मायां ववदषवणाेमायेशय महामुिनः
०२०९०४१३ महाभागवताे राजपतरं पयताेषयत्
०२०९०४२१ तं िनशाय पतरं लाेकानां पतामहम्
०२०९०४२३ देवषः परपछ भवायानुपृछित
०२०९०४३१ ता इदं भागवतं पुराणं दशलणम्
०२०९०४३३ ाें भगवता ाह ीतः पुाय भूतकृत्

sanskritdocuments.org bhagpur.pdf - Page 82 of 1026


॥ ीमद् भागवत पुराण ॥

०२०९०४४१ नारदः ाह मुनये सरवयातटे नृप


०२०९०४४३ यायते  परमं यासायामततेजसे
०२०९०४५१ यदुताहं वया पृाे वैराजापुषाददम्
०२०९०४५३ यथासीदुपायाते ानयां कृशः
०२१०००१० ीशक उवाच
०२१०००११ अ सगाे वसग थानं पाेषणमूतयः
०२१०००१३ मवतरे शानुकथा िनराेधाे मुरायः
०२१०००२१ दशमय वशथ नवानामह लणम्
०२१०००२३ वणयत महाानः ुतेनाथेन चासा
०२१०००३१ भूतमाेयधयां ज सग उदातः
०२१०००३३ णाे गुणवैषयासगः पाैषः ृतः
०२१०००४१ थितवैकुठवजयः पाेषणं तदनुहः
०२१०००४३ मवतराण सम ऊतयः कमवासनाः
०२१०००५१ अवतारानुचरतं हरे ायानुवितनाम्
०२१०००५३ पुंसामीशकथाः ाेा नानायानाेपबृंहताः
०२१०००६१ िनराेधाेऽयानुशयनमानः सह शभः
०२१०००६३ मुहवायथा पं वपेण यवथितः
०२१०००७१ अाभास िनराेध यताेऽययवसीयते
०२१०००७३ स अायः परं  परमाेित शते
०२१०००८१ याेऽयाकाेऽयं पुषः साेऽसावेवाधदैवकः
०२१०००८३ यताेभयवछे दः पुषाे ाधभाैितकः
०२१०००९१ एकमेकतराभावे यदा नाेपलभामहे
०२१०००९३ ितयं त याे वेद स अाा वायायः
०२१००१०१ पुषाेऽडं विनभ यदासाै स विनगतः
०२१००१०३ अानाेऽयनमवछपाेऽाीचः शचीः
०२१००१११ ताववासीवसृास सहं परवसरान्
०२१००११३ तेन नारायणाे नाम यदापः पुषाेवाः
०२१००१२१ यं कम च काल वभावाे जीव एव च
०२१००१२३ यदनुहतः सत न सत यदुपेया
०२१००१३१ एकाे नानावमवछयाेगतपासमुथतः
०२१००१३३ वीय हरमयं देवाे मायया यसृजधा

sanskritdocuments.org bhagpur.pdf - Page 83 of 1026


॥ ीमद् भागवत पुराण ॥

०२१००१४१ अधदैवमथायामधभूतमित भुः


०२१००१४३ अथैकं पाैषं वीय िधाभत तणु
०२१००१५१ अतः शरर अाकाशापुषय वचेतः
०२१००१५३ अाेजः सहाे बलं जे ततः ाणाे महानसः
०२१००१६१ अनुाणत यं ाणाः ाणतं सवजतषु
०२१००१६३ अपानतमपानत नरदेवमवानुगाः
०२१००१७१ ाणेनापता ृडतरा जायते वभाेः
०२१००१७३ पपासताे जत ाुखं िनरभत
०२१००१८१ मुखतताल िनभंजा ताेपजायते
०२१००१८३ तताे नानारसाे जे जया याेऽधगयते
०२१००१९१ ववाेमुखताे भूाे विवायातं तयाेः
०२१००१९३ जले चैतय सचरं िनराेधः समजायत
०२१००२०१ नासके िनरभेतां दाेधूयित नभवित
०२१००२०३ त वायुगधवहाे ाणाे नस जघृतः
०२१००२११ यदािन िनरालाेकमाानं च दतः
०२१००२१३ िनभे णी तय याेितगुणहः
०२१००२२१ बाेयमानय ऋषभरानतघृतः
०२१००२२३ कणाै च िनरभेतां दशः ाें गुणहः
०२१००२३१ वतनाे मृदक
ु ाठय लघुगुवाेणशीतताम्
०२१००२३३ जघृतवभा तयां राेममहीहाः
०२१००२३५ त चातबहवातवचा लधगुणाे वृतः
०२१००२४१ हताै हततय नानाकमचकषया
०२१००२४३ तयाेत बलवािन अादानमुभयायम्
०२१००२५१ गितं जगीषतः पादाै हातेऽभकामकाम्
०२१००२५३ पां यः वयं हयं कमभः यते नृभः
०२१००२६१ िनरभत शाे वै जानदामृताथनः
०२१००२६३ उपथ अासीकामानां यं तदुभयायम्
०२१००२७१ उससृाेधातमलं िनरभत वै गुदम्
०२१००२७३ ततः पायुतताे म उसग उभयायः
०२१००२८१ अाससृसाेः पुरः पुया नाभारमपानतः
०२१००२८३ तापानतताे मृयुः पृथमुभयायम्

sanskritdocuments.org bhagpur.pdf - Page 84 of 1026


॥ ीमद् भागवत पुराण ॥

०२१००२९१ अादसाेरपानानामासकुयनाडयः
०२१००२९३ नः समुा तयाेतः पुतदाये
०२१००३०१ िनदयासाेरामायां दयं िनरभत
०२१००३०३ तताे मन इित सपः काम एव च
०२१००३११ वममांसधर मेदाेमाथधातवः
०२१००३१३ भूयेजाेमयाः स ाणाे याेमाबुवायुभः
०२१००३२१ गुणाकानीयाण भूतादभवा गुणाः
०२१००३२३ मनः सववकाराा बुवानपणी
०२१००३३१ एतगवताे पं थूलं ते यातं मया
०२१००३३३ मादभावरणैरभबहरावृतम्
०२१००३४१ अतः परं सूतममयं िनवशेषणम्
०२१००३४३ अनादमयिनधनं िनयं वानसः परम्
०२१००३५१ अमुनी भगवूपे मया ते नुवणते
०२१००३५३ उभे अप न गृत मायासृे वपतः
०२१००३६१ स वायवाचकतया भगवापधृक्
०२१००३६३ नामपया धे सकमाकमकः परः
०२१००३७१ जापतीनूदेवानृषीपतृगणापृथक्
०२१००३७३ सचारणगधवावाासरगुकान्
०२१००३८१ करासरसाे नागासपाकपुषारान्
०२१००३८३ माःपशाचां ेतभूतवनायकान्
०२१००३९१ कूाडाेादवेतालायातधानाहानप
०२१००३९३ खगाृगापशूवृागरृप सरसृपान्
०२१००४०१ वधातवधा येऽये जलथलनभाैकसः
०२१००४०३ कुशलाकुशला माः कमणां गतयवमाः
०२१००४११ सवं रजतम इित ितः सरनृनारकाः
०२१००४१३ तायेकैकशाे राजते गतयधा
०२१००४१५ यदैकैकतराेऽयायां वभाव उपहयते
०२१००४२१ स एवेदं जगाता भगवाधमपधृक्
०२१००४२३ पुणाित थापयवं ितयरसरादभः
०२१००४३१ ततः कालााा यसृमदमानः
०२१००४३३ सयछित तकाले घनानीकमवािनलः

sanskritdocuments.org bhagpur.pdf - Page 85 of 1026


॥ ीमद् भागवत पुराण ॥

०२१००४४१ इथावेन कथताे भगवागवमः


०२१००४४३ नेथावेन ह परं ु महत सूरयः
०२१००४५१ नाय कमण जादाै परयानुवधीयते
०२१००४५३ कतृवितषेधाथ माययाराेपतं ह तत्
०२१००४६१ अयं त णः कपः सवकप उदातः
०२१००४६३ वधः साधारणाे य सगाः ाकृतवैकृताः
०२१००४७१ परमाणं च कालय कपलणवहम्
०२१००४७३ यथा पुरताायाये पां कपमथाे णु
०२१००४८० शाैनक उवाच
०२१००४८१ यदाह नाे भवासूत ा भागवताेमः
०२१००४८३ चचार तीथािन भुवया बधूसदु यजान्
०२१००४९१ ुः काैशारवेतय संवादाेऽयासंतः
०२१००४९३ या स भगवांतै पृतवमुवाच ह
०२१००५०१ ूह नतददं साैय वदुरय वचेतम्
०२१००५०३ बधुयागिनमं च यथैवागतवापुनः
०२१००५१० सूत उवाच
०२१००५११ राा परता पृाे यदवाेचहामुिनः
०२१००५१३ ताेऽभधाये णुत राअः ानुसारतः
०३०१००१० ीशक उवाच
०३०१००११ एवमेतपुरा पृाे मैेयाे भगवाकल
०३०१००१२ ा वनं वेन या वगृहमृमत्
०३०१००२१ या अयं मकृाे भगवानखले रः
०३०१००२२ पाैरवेगृहं हवा ववेशासाकृतम्
०३०१००३० राजाेवाच
०३०१००३१ कु ुभगवता मैेयेणास समः
०३०१००३२ कदा वा सहसंवाद एतणय नः भाे
०३०१००४१ न पाथाेदयतय वदुरयामलानः
०३०१००४२ तवरयस ः साधुवादाेपबृंहतः
०३०१००५० सूत उवाच
०३०१००५१ स एवमृषवयाेऽयं पृाे राा परता
०३०१००५२ याह तं सबवीताा ूयतामित

sanskritdocuments.org bhagpur.pdf - Page 86 of 1026


॥ ीमद् भागवत पुराण ॥

०३०१००६० ीशक उवाच


०३०१००६१ यदा त राजा वसतानसाधूपुण धमेण वनः
०३०१००६२ ातयवय सतावबधूवेय लााभवने ददाह
०३०१००७१ यदा सभायां कुदेवदेयाः केशाभमश सतकम गम्
०३०१००७२ न वारयामास नृपः षायाः वाैहरयाः कुचकुुमािन
०३०१००८१ ूते वधमेण जतय साधाेः सयावलबय वनं गतय
०३०१००८२ न याचताेऽदासमयेन दायं तमाेजुषाणाे यदजातशाेः
०३०१००९१ यदा च पाथहतः सभायां जगुयािन जगाद कृणः
०३०१००९२ न तािन पुंसाममृतायनािन राजाे मेने तपुयले शः
०३०१०१०१ यदाेपताे भवनं वाे माय पृः कल पूवजेन
०३०१०१०२ अथाह तशां वरयायणाे वैदु रकं वदत
०३०१०१११ अजातशाेः ितयछ दायं ितितताे दुवषहं तवागः
०३०१०११२ सहानुजाे य वृकाेदराहः सषा यवमलं बभेष
०३०१०१२१ पाथात देवाे भगवाुकुदाे गृहीतवासितदेवदेवः
०३०१०१२२ अाते वपुया यदुदेवदेवाे विनजताशेषनृदेवदेवः
०३०१०१३१ स एष दाेषः पुषडाते गृहावाे यमपयमया
०३०१०१३२ पुणास कृणामुखाे गतीयजाशैवं कुलकाैशलाय
०३०१०१४१ इयूचवांत सयाेधनेन वृकाेपफुरताधरे ण
०३०१०१४२ असकृतः सपृहणीयशीलः ा सकणानुजसाैबले न
०३०१०१५१ क एनमाेपजुहाव जं दायाः सतं यलनैव पुः
०३०१०१५२ ततीपः परकृय अाते िनवायतामाश पुरासानः
०३०१०१६१ वयं धनुार िनधाय मायां ातः पुराे ममस ताडताेऽप
०३०१०१६२ स इथमयुबणकणबाणैगतयथाेऽयादु मानयानः
०३०१०१७१ स िनगतः काैरवपुयलधाे गजायाीथपदः पदािन
०३०१०१७२ अवामपुयचकषयाेयामधताे यािन सहमूितः
०३०१०१८१ पुरेषु पुयाेपवनाकुेवपताेयेषु सरसरःस
०३०१०१८२ अनतलैः समलृतेषु चचार तीथायतनेवनयः
०३०१०१९१ गां पयटेयवववृः सदाुताेऽधः शयनाेऽवधूतः
०३०१०१९२ अलतः वैरवधूतवेषाे तािन चेरे हरताेषणािन
०३०१०२०१ इथं जारतमेव वष काले न यावतवाभासम्
०३०१०२०२ तावछशास ितमेक चाे कातपामजतेन पाथः

sanskritdocuments.org bhagpur.pdf - Page 87 of 1026


॥ ीमद् भागवत पुराण ॥

०३०१०२११ ताथ शाव सनं वनं यथा वेणुजविसंयम्


०३०१०२१२ संपधया दधमथानुशाेचसरवतीं यगयाय तूणीम्
०३०१०२२१ तयां ितयाेशनसाे मनाे पृथाेरथाेरसतय वायाेः
०३०१०२२२ तीथ सदासय गवां गुहय यादेवय स अासषेवे
०३०१०२३१ अयािन चेह जदेवदेवैः कृतािन नानायतनािन वणाेः
०३०१०२३२ यमुयातमदराण यशनाकृणमनुरत
०३०१०२४१ ततवितय सरा मृं साैवीरमयाकुजालां
०३०१०२४२ काले न तावमुनामुपेय ताेवं भागवतं ददश
०३०१०२५१ स वासदेवानुचरं शातं बृहपतेः ानयं तीतम्
०३०१०२५२ अाल गाढं णयेन भं वानामपृछगवजानाम्
०३०१०२६१ कपुराणाै पुषाै वनाय पाानुवृयेह कलावतीणाै
०३०१०२६२ अासात उयाः कुशलं वधाय कृतणाै कुशलं शूरगेहे
०३०१०२७१ ककुणां परमः साे भामः स अाते सखम शाैरः
०३०१०२७२ याे वै वणां पतृवदाित वरावदायाे वरतपणेन
ू ां ु अाते सखम वीरः
०३०१०२८१ कथाधपितयदन
०३०१०२८२ यं िणी भगवताेऽभले भे अाराय वारमादसगे
०३०१०२९१ कसखं सावतवृणभाेज दाशाहकाणामधपः स अाते
०३०१०२९२ यमयषछतपनेाे नृपासनाशां परय दूरात्
०३०१०३०१ करे ः साैय सतः स अातेऽणी रथनां साधु साबः
०३०१०३०२ असूत यं जाबवती ताढ ा देवं गुहं याेऽबकया धृताेऽे
०३०१०३११ ेमं स कुयुधान अाते यः फागुनाधधनूरहयः
०३०१०३१२ ले भेऽसाधाेजसेवयैव गितं तदयां यितभदुरापाम्
०३०१०३२१ कध
ु ः वयनमीव अाते फकपुाे भगवपः
०३०१०३२२ यः कृणपादातमागपांसवचेत ेमवभधैयः
०३०१०३३१ कछवं देवकभाेजपुया वणुजाया इव देवमातः
०३०१०३३२ या वै वगभेण दधार देवं यी यथा यवतानमथम्
०३०१०३४१ अपवदाते भगवासखं वाे यः सावतां कामदुघाेऽिनः
०३०१०३४२ यमामनत  ह शदयाेिनं मनाेमयं सवतरयतवम्
०३०१०३५१ अपवदये च िनजादैवमनयवृया समनुता ये
०३०१०३५२ दकसयाजचादेण गदादयः वत चरत साैय
०३०१०३६१ अप वदाेया वजयायुतायां धमेण धमः परपाित सेतम्

sanskritdocuments.org bhagpur.pdf - Page 88 of 1026


॥ ीमद् भागवत पुराण ॥

०३०१०३६२ दुयाेधनाेऽतयत यसभायां साायलया वजयानुवृया


०३०१०३७१ कं वा कृताघेवघमयमषी भीमाेऽहवघतमं यमुत्
०३०१०३७२ ययापातं रणभून सेहे माग गदायारताे वचम्
०३०१०३८१ कशाेधा रथयूथपानां गाडवधवाेपरतारराते
०३०१०३८२ अलताे यछरकूटगूढाे मायाकराताे गरशतताेष
०३०१०३९१ यमावुतवनयाै पृथायाः पाथैवृताै पभरणीव
०३०१०३९२ रे मात उाय मृधे वरथं परासपणावव ववात्
०३०१०४०१ अहाे पृथाप यतेऽभकाथे राजषवयेण वनाप तेन
०३०१०४०२ यवेकवीराेऽधरथाे वजये धनुतीयः ककुभतः
०३०१०४११ साैयानुशाेचे तमधःपततं ाे परे ताय वदुह
 े यः
०३०१०४१२ िनयापताे येन सवपुया अहं वपुासमनुतेन
०३०१०४२१ साेऽहं हरे मयवडबनेन शाे नृणां चालयताे वधातः
०३०१०४२२ नायाेपलयः पदवीं सादाराम पयगतवयाेऽ
०३०१०४३१ नूनं नृपाणां िमदाेपथानां महीं मुालयतां चमूभः
०३०१०४३२ वधापाितजहीषयेशाेऽयुपैताघं भगवाकुणाम्
०३०१०४४१ अजय जाेपथनाशनाय कमायकतहणाय पुंसाम्
०३०१०४४२ नवयथा काेऽहित देहयाेगं पराे गुणानामुत कमतम्
०३०१०४५१ तय पाखललाेकपानामवथतानामनुशासने वे
०३०१०४५२ अथाय जातय यदुवजय वाता सखे कतय तीथकतेः
०३०२००१० ीशक उवाच
०३०२००११ इित भागवतः पृः ा वाता यायाम्
०३०२००१२ ितवुं न चाेसेह अाैकठ ाारतेरः
०३०२००२१ यः पहायनाे माा ातराशाय याचतः
०३०२००२२ तैछचययय सपया बालललया
०३०२००३१ स कथं सेवया तय काले न जरसं गतः
०३०२००३२ पृाे वाता ितूयातः पादावनुरन्
०३०२००४१ स मुतमभूूणीं कृणासधया भृशम्
०३०२००४२ तीेण भयाेगेन िनमः साधु िनवृतः
०३०२००५१ पुलकाेसवााे मुीलश
ृ ा शचः
०३०२००५२ पूणाथाे लततेन ेहसरसुतः
०३०२००६१ शनकैभगवाेकाृलाेकं पुनरागतः

sanskritdocuments.org bhagpur.pdf - Page 89 of 1026


॥ ीमद् भागवत पुराण ॥

०३०२००६२ वमृय नेे वदुरं ीयाहाेव उयन्


०३०२००७० उव उवाच
०३०२००७१ कृणुमण िनाेचे गीणेवजगरे ण ह
०३०२००७२ कं नु नः कुशलं ूयां गतीषु गृहेवहम्
०३०२००८१ दुभगाे बत लाेकाेऽयं यदवाे िनतरामप
०३०२००८२ ये संवसताे न वदुहरं मीना इवाेडपम्
०३०२००९१ इताः पुाैढा एकारामा सावताः
०३०२००९२ सावतामृषभं सवे भूतावासममंसत
०३०२०१०१ देवय मायया पृा ये चायदसदाताः
०३०२०१०२ ायते धीन ताैरायुानाे हराै
०३०२०१११ दयाततपसामवतृशां नृणाम्
०३०२०११२ अादायातरधात वबबं लाेकलाेचनम्
०३०२०१२१ ययललाैपयकं वयाेग मायाबलं दशयता गृहीतम्
०३०२०१२२ वापनं वय च साैभगेः परं पदं भूषणभूषणाम्
०३०२०१३१ यमसूनाेबत राजसूये िनरय वययनं िलाेकः
०३०२०१३२ कायेन चाेह गतं वधातरवासृताै काैशलमयमयत
०३०२०१४१ ययानुरागुतहासरास ललावलाेकितलधमानाः
०३०२०१४२ जयाे भरनुवृ धयाेऽवतथुः कल कृयशेषाः
०३०२०१५१ वशातपेवतरै ः वपैरयमानेवनुकपताा
०३०२०१५२ परावरे शाे महदंशयुाे जाेऽप जाताे भगवायथाः
०३०२०१६१ मां खेदययेतदजय ज वडबनं यसदेवगेहे
०३०२०१६२ जे च वासाेऽरभयादव वयं पुरावासीदनतवीयः
०३०२०१७१ दुनाेित चेतः रताे ममैतदाह पादावभव पाेः
०३०२०१७२ ताताब कंसादुशतानां सीदतं नाेऽकृतिनकृतीनाम्
०३०२०१८१ काे वा अमुयासराेजरे णुं वतमीशीत पुमावजन्
०३०२०१८२ याे वफुरू वटपेन भूमेभारं कृतातेन ितरकार
०३०२०१९१ ा भवननु राजसूये चैय कृणं षताेऽप सः
०३०२०१९२ यां याेगनः संपृहयत सययाेगेन कतरहं सहेत
०३०२०२०१ तथैव चाये नरलाेकवीरा य अाहवे कृणमुखारवदम्
०३०२०२०२ नेैः पबताे नयनाभरामं पाथापूतः पदमापुरय
०३०२०२११ वयं वसायाितशययधीशः वारायलयासमतकामः

sanskritdocuments.org bhagpur.pdf - Page 90 of 1026


॥ ीमद् भागवत पुराण ॥

०३०२०२१२ बलं हररलाेकपालै ः करटकाेटेडतपादपीठः


०३०२०२२१ तय कैयमलं भृतााे वलापयय यदुसेनम्
०३०२०२२२ ितषणं परमेधये यबाेधयेव िनधारयेित
०३०२०२३१ अहाे बक यं तनकालकूटं जघांसयापाययदयसावी
०३०२०२३२ ले भे गितं धायुचतां तताेऽयं कं वा दयालं शरणं जेम
०३०२०२४१ मयेऽसराागवतांयधीशे संरमागाभिनवचान्
०३०२०२४२ ये संयुगेऽचत तायपुमंसे सनाभायुधमापततम्
०३०२०२५१ वसदेवय देवां जाताे भाेजेबधने
०३०२०२५२ चकषुभगवानयाः शमजेनाभयाचतः
०३०२०२६१ तताे नदजमतः पा कंसाबयता
०३०२०२६२ एकादश समात गूढाचः सबलाेऽवसत्
०३०२०२७१ परताे वसपैवसांारययहरभुः
०३०२०२७२ यमुनाेपवने कूजद् जसुलतापे
०३०२०२८१ काैमारं दशयंेां ेणीयां जाैकसाम्
०३०२०२८२ दव हसुध बालसंहावलाेकनः
०३०२०२९१ स एव गाेधनं लया िनकेतं सतगाेवृषम्
०३०२०२९२ चारयनुगागाेपाणेणुरररमत्
०३०२०३०१ युााेजराजेन मायनः कामपणः
०३०२०३०२ ललया यनुदांताबालः डनकािनव
०३०२०३११ वपावषपानेन िनगृ भुजगाधपम्
०३०२०३१२ उथायापाययावताेयं कृितथतम्
०३०२०३२१ अयाजयाेसवेन गाेपराजं जाेमैः
०३०२०३२२ वय चाेभारय चकषसयं वभुः
०३०२०३३१ वषतीे जः काेपामानेऽितवलः
०३०२०३३२ गाेललातपेण ाताे भानुगृता
०३०२०३४१ शरछशकरै मृं मानयजनीमुखम्
०३०२०३४२ गायकलपदं रे मे ीणां मडलमडनः
०३०३००१० उव उवाच
०३०३००११ ततः स अागय पुरं वपाेकषया शं बलदेवसंयुतः
०३०३००१२ िनपाय तापुयूथनाथं हतं यकषसमाेजसाेयाम्
०३०३००२१ सादपनेः सकृाें ाधीय सवतरम्

sanskritdocuments.org bhagpur.pdf - Page 91 of 1026


॥ ीमद् भागवत पुराण ॥

०३०३००२२ तै ादारं पुं मृतं पजनाेदरात्


०३०३००३१ समाता भीककयया ये यः सवणेन बुभूषयैषाम्
०३०३००३२ गाधववृया मषतां वभागं जे पदं मू दधसपणः
०३०३००४१ ककुनाेऽवनसाे दमवा वयंवरे नाजतीमुवाह
०३०३००४२ तमानानप गृयताेऽाेऽतः शभृतः वशैः
०३०३००५१ यं भुाय इव याया वधसराछ त
ु ं यदथे
०३०३००५२ वयावं सगणाे षाधः डामृगाे नूनमयं वधूनाम्
०३०३००६१ सतं मृधे खं वपुषा सतं ा सनाभाेथतं धरया
०३०३००६२ अामततनयाय शेषं दवा तदतःपुरमाववेश
०३०३००७१ ताताता नरदेवकयाः कुजेन ा हरमातबधुम्
०३०३००७२ उथाय साे जगृः हष ीडानुरागहतावलाेकैः
०३०३००८१ अासां मुत एकानागारे षु याेषताम्
०३०३००८२ सवधं जगृहे पाणीननुपः वमायया
०३०३००९१ तावपयायजनयदातयािन सवतः
०३०३००९२ एकैकयां दश दश कृतेवबुभूषया
०३०३०१०१ कालमागधशावादननीकै धतः पुरम्
०३०३०१०२ अजीघनवयं दयं वपुंसां तेज अादशत्
०३०३०१११ शबरं वदं बाणं मुरं बवलमेव च
०३०३०११२ अयां दतवादनवधीकां घातयत्
०३०३०१२१ अथ ते ातृपुाणां पयाेः पितताृपान्
०३०३०१२२ चचाल भूः कुें येषामापततां बलै ः
०३०३०१३१ स कणदःु शासनसाैबलानां कुमपाकेन हतयायुषम्
०३०३०१३२ सयाेधनं सानुचरं शयानं भाेमूया न ननद पयन्
०३०३०१४१ कयाुवाेऽयं पताेभाराे याेणभीाजुनभीममूलैः
०३०३०१४२ अादशााैहणकाे मदंशैराते बलं दुवषहं यदूनाम्
०३०३०१५१ मथाे यदैषां भवता ववादाे मवामदातावलाेचनानाम्
०३०३०१५२ नैषां वधाेपाय इयानताेऽयाे मयुतेऽतदधते वयं 
०३०३०१६१ एवं सय भगवावराये थाय धमजम्
०३०३०१६२ नदयामास सदः साधूनां व दशयन्
०३०३०१७१ उरायां धृतः पूराेवशः सावभमयुना
०३०३०१७२ स वै ाैयसुः पुनभगवता धृतः

sanskritdocuments.org bhagpur.pdf - Page 92 of 1026


॥ ीमद् भागवत पुराण ॥

०३०३०१८१ अयाजयमसतममेधैभवभुः
०३०३०१८२ साेऽप ामनुजै रेमे कृणमनुतः
०३०३०१९१ भगवानप वाा लाेकवेदपथानुगः
०३०३०१९२ कामासषेवे ावयामसः सामाथतः
०३०३०२०१ धतावलाेकेन वाचा पीयूषकपया
०३०३०२०२ चरेणानवेन ीिनकेतेन चाना
०३०३०२११ इमं लाेकममुं चैव रमयसतरां यदून्
०३०३०२१२ रे मे णदया द णीणसाैदः
०३०३०२२१ तयैवं रममाणय संवसरगणाबन्
०३०३०२२२ गृहमेधेषु याेगेषु वरागः समजायत
०३०३०२३१ दैवाधीनेषु कामेषु दैवाधीनः वयं पुमान्
०३०३०२३२ काे वेत याेगेन याेगेरमनुतः
०३०३०२४१ पुया कदाचडयदभ
ु ाेजकुमारकैः
०३०३०२४२ काेपता मुनयः शेपुभगवतकाेवदाः
०३०३०२५१ ततः कितपयैमासैवृणभाेजाधकादयः
०३०३०२५२ ययुः भासं संा रथैदेववमाेहताः
०३०३०२६१ त ावा पदेवानृषींैव तदसा
०३०३०२६२ तपयवाथ वेयाे गावाे बगुणा ददुः
०३०३०२७१ हरयं रजतं शयां वासांयजनकबलान्
०३०३०२७२ यानं रथािनभाकया धरां वृकरमप
०३०३०२८१ अं चाेरसं तेयाे दवा भगवदपणम्
०३०३०२८२ गाेवाथासवः शूराः णेमुभुव मूधभः
०३०४००१० उव उवाच
०३०४००११ अथ ते तदनुाता भुा पीवा च वाणीम्
०३०४००१२ तया वंशताना दुैमम पपृशः
०३०४००२१ तेषां मैरेयदाेषेण वषमीकृतचेतसाम्
०३०४००२२ िनाेचित रवावासीेणूनामव मदनम्
०३०४००३१ भगवावामायाया गितं तामवलाे सः
०३०४००३१ सरवतीमुपपृय वृमूलमुपावशत्
०३०४००४१ अहं चाेाे भगवता पाितहरे ण ह
०३०४००४२ बदरं वं याहीित वकुलं सहीषुणा

sanskritdocuments.org bhagpur.pdf - Page 93 of 1026


॥ ीमद् भागवत पुराण ॥

०३०४००५१ तथाप तदभेतं जानहमरदम


०३०४००५२ पृताेऽवगमं भतः पादवे षणामः
०३०४००६१ अामेकमासीनं वचवदयतं पितम्
०३०४००६२ ीिनकेतं सरवयां कृतकेतमकेतनम्
०३०४००७१ यामावदातं वरजं शाताणलाेचनम्
०३०४००७२ दाेभतभवदतं पीतकाैशाबरे ण च
०३०४००८१ वाम ऊरावधय दणासराेहम्
०३०४००८२ अपाताभकाथमकृशं यपपलम्
०३०४००९१ तहाभागवताे ैपायनससखा
०३०४००९२ लाेकाननुचरस अाससाद यछया
०३०४०१०१ तयानुरय मुनेमुकुदः माेदभावानतकधरय
०३०४०१०२ अावताे मामनुरागहास समीया वमयवाच
०३०४०११० ीभगवानुवाच
०३०४०१११ वेदाहमतमनसीसतं ते ददाम यरु वापमयैः
०३०४०११२ से पुरा वसृजां वसूनां मसकामेन वसाे वयेः
०३०४०१२१ स एष साधाे चरमाे भवानामासादतते मदनुहाे यत्
०३०४०१२२ यां नृलाेकाह उसृजतं दा दावशदानुवृया
०३०४०१३१ पुरा मया ाेमजाय नाये पे िनषणाय ममादसगे
०३०४०१३२ ानं परं महमावभासं यसूरयाे भागवतं वदत
०३०४०१४१ इयाताेः परमय पुंसः ितणानुहभाजनाेऽहम्
०३०४०१४२ ेहाेथराेमा खलतारतं मुचः ालराबभाषे
०३०४०१५१ काे वीश ते पादसराेजभाजां सदल
ु  भाेऽथेषु चतवपीह
०३०४०१५२ तथाप नाहं वृणाेम भूमवपदााेजिनषेवणाेसकः
०३०४०१६१ कमायनीहय भवाेऽभवय ते दुगायाेऽथारभयापलायनम्
०३०४०१६२ कालानाे यमदायुतामः वातेः खित धीवदामह
०३०४०१७१ मेषु मां वा उपय यवमकुठताखडसदाबाेधः
०३०४०१७२ पृछे ः भाे मुध इवामताे मनाे माेहयतीव देव
०३०४०१८१ ानं परं वारहःकाशं ाेवाच कै भगवासमम्
०३०४०१८२ अप मं नाे हणाय भतवदासा यृ जनं तरे म
०३०४०१९१ इयावेदतहादाय मं स भगवापरः
०३०४०१९२ अाददेशारवदा अानः परमां थितम्

sanskritdocuments.org bhagpur.pdf - Page 94 of 1026


॥ ीमद् भागवत पुराण ॥

०३०४०२०१ स एवमाराधतपादतीथादधीततवावबाेधमागः
०३०४०२०२ णय पादाै परवृय देवमहागताेऽहं वरहातराा
०३०४०२११ साेऽहं तशनााद वयाेगाितयुतः भाे
०३०४०२१२ गमये दयतं तय बदयाममडलम्
०३०४०२२१ य नारायणाे देवाे नर भगवानृषः
०३०४०२२२ मृद ु तीं तपाे दघ तेपाते लाेकभावनाै
०३०४०२३० ीशक उवाच
०३०४०२३१ इयुवादुपाकय सदां दुःसहं वधम्
०३०४०२३२ ानेनाशमया शाेकमुपिततं बुधः
०३०४०२४१ स तं महाभागवतं जतं काैरवषभः
०३०४०२४२ वादयधेदं मुयं कृणपरहे
०३०४०२५० वदुर उवाच
०३०४०२५१ ानं परं वारहःकाशं यदाह याेगेर ईरते
०३०४०२५२ वुं भवााेऽहित य वणाेभृयाः वभृयाथकृतरत
०३०४०२६० उव उवाच
०३०४०२६१ ननु ते तवसंराय ऋषः काैषारवाेऽतके
०३०४०२६२ साागवतादाे मयलाेकं जहासता
०३०४०२७० ीशक उवाच
०३०४०२७१ इित सह वदुरेण वमूतेगुणकथया सधया ावताेतापः
०३०४०२७२ णमव पुलने यमवसतां समुषत अाैपगविनशां तताेऽगात्
०३०४०२८० राजाेवाच
०३०४०२८१ िनधनमुपगतेषु वृणभाेजेवधरथयूथपयूथपेषु मुयः
०३०४०२८२ स त कथमवश उवाे यररप तयज अाकृितं यधीशः
०३०४०२९० ीशक उवाच
०३०४०२९१ शापापदेशेन काले नामाेघवाछतः
०३०४०२९२ संय वकुलं फतं ययदेहमचतयत्
०३०४०३०१ अााेकादुपरते मय ानं मदायम्
०३०४०३०२ अहयुव एवाा सयावतां वरः
०३०४०३११ नाेवाेऽवप मयूनाे युणैनादतः भुः
०३०४०३१२ अताे मयुनं लाेकं ाहयह ितत
०३०४०३२१ एवं िलाेकगुणा सदः शदयाेिनना

sanskritdocuments.org bhagpur.pdf - Page 95 of 1026


॥ ीमद् भागवत पुराण ॥

०३०४०३२२ बदयाममासा हरमीजे समाधना


०३०४०३३१ वदुराेऽयुवावा कृणय परमानः
०३०४०३३२ डयाेपादेहय कमाण ाघतािन च
०३०४०३४१ देहयासं च तयैवं धीराणां धैयवधनम्
०३०४०३४२ अयेषां दुकरतरं पशूनां ववानाम्
०३०४०३५१ अाानं च कुे कृणेन मनसेतम्
०३०४०३५२ यायगते भागवते राेद ेमवलः
०३०४०३६१ कालाः कितभः स अहाेभभरतषभ
०३०४०३६२ ापत वःसरतं य मासताे मुिनः
०३०५००१० ीशक उवाच
०३०५००११ ार ुना ऋषभः कुणां मैेयमासीनमगाधबाेधम्
०३०५००१२ ाेपसृयायुतभावसः पछ साैशीयगुणाभतृः
०३०५००२० वदुर उवाच
०३०५००२१ सखाय कमाण कराेित लाेकाे न तैः सखं वायदुपारमं वा
०३०५००२२ वदेत भूयतत एव दुःखं यद युं भगवावदेः
०३०५००३१ जनय कृणामुखय दैवादधमशीलय सदःु खतय
०३०५००३२ अनुहायेह चरत नूनं भूतािन भयािन जनादनय
०३०५००४१ तसाधुवयादश व शं नः संराधताे भगवायेन पुंसाम्
०३०५००४२ द थताे यछित भपूते ानं सतवाधगमं पुराणम्
०३०५००५१ कराेित कमाण कृतावताराे यायाताे भगवांयधीशः
०३०५००५२ यथा ससजा इदं िनरहः संथाय वृं जगताे वधे
०३०५००६१ यथा पुनः वे ख इदं िनवेय शेते गुहायां स िनवृवृः
०३०५००६२ याेगेराधीर एक एतदनुवाे बधा यथासीत्
०३०५००७१ डवधे जगाेसराणां ेमाय कमायवतारभेदैः
०३०५००७२ मनाे न तृययप वतां नः साेकमाैलेरतामृतािन
०३०५००८१ यैतवभेदैरधलाेकनाथाे लाेकानलाेकासह लाेकपालान्
०३०५००८२ अचीप ह सवसव िनकायभेदाेऽधकृतः तीतः
०३०५००९१ येन जानामुत अाकम पाभधानां च भदां यध
०३०५००९२ नारायणाे वसृगायाेिनरे त नाे वणय ववय
०३०५०१०१ परावरे षां भगवतािन ुतािन मे यासमुखादभीणम्
०३०५०१०२ अतृम सखावहानां तेषामृते कृणकथामृताैघात्

sanskritdocuments.org bhagpur.pdf - Page 96 of 1026


॥ ीमद् भागवत पुराण ॥

०३०५०१११ कतृयाीथपदाेऽभधानासेषु वः सूरभरड मानात्


०३०५०११२ यः कणनाडं पुषय याताे भवदां गेहरितं छन
०३०५०१२१ मुिनववभगवुणानां सखाप ते भारतमाह कृणः
०३०५०१२२ यृणां ायसखानुवादैमितगृहीता नु हरे ः कथायाम्
०३०५०१३१ सा धानय ववधमाना वरमय कराेित पुंसः
०३०५०१३२ हरे ः पदानुृितिनवृतय समतदुःखाययमाश धे
०३०५०१४१ ताछाेयशाेयानवदाेऽनुशाेचे हरे ः कथायां वमुखानघेन
०३०५०१४२ णाेित देवाेऽिनमषत येषामायुवृथावादगितृतीनाम्
०३०५०१५१ तदय काैषारव शमदातह रेः कथामेव कथास सारम्
०३०५०१५२ उृ य पुपेय इवातबधाे शवाय नः कतय तीथकतेः
०३०५०१६१ स वजथितसंयमाथे कृतावतारः गृहीतशः
०३०५०१६२ चकार कमायितपूषाण यानीरः कतय तािन मम्
०३०५०१७० ीशक उवाच
०३०५०१७१ स एवं भगवापृः ा काैषारवाे मुिनः
०३०५०१७२ पुंसां िनःेयसाथेन तमाह बमानयन्
०३०५०१८० मैेय उवाच
०३०५०१८१ साधु पृं वया साधाे लाेकासावनुगृता
०३०५०१८२ कित वतवता लाेके अानाेऽधाेजानः
०३०५०१९१ नैतं वय बादरायणवीयजे
०३०५०१९२ गृहीताेऽनयभावेन यवया हरररः
०३०५०२०१ माडयशापागवाजासंयमनाे यमः
०३०५०२०२ ातः ेे भुजयायां जातः सयवतीसतात्
०३०५०२११ भवागवताे िनयं सतः सानुगय ह
०३०५०२१२ यय ानाेपदेशाय मादशगवाजन्
०३०५०२२१ अथ ते भगवला याेगमायाेबृंहताः
०३०५०२२२ वथयुवाताथा वणयायनुपूवशः
०३०५०२३१ भगवानेक अासेदम अाानां वभुः
०३०५०२३२ अाेछानुगतावाा नानामयुपलणः
०३०५०२४१ स वा एष तदा ा नापयृ यमेकराट्
०३०५०२४२ मेनेऽसतमवाानं सशरसक्
०३०५०२५१ सा वा एतय संु ः शः सदसदाका

sanskritdocuments.org bhagpur.pdf - Page 97 of 1026


॥ ीमद् भागवत पुराण ॥

०३०५०२५२ माया नाम महाभाग ययेदं िनममे वभुः


०३०५०२६१ कालवृया त मायायां गुणमयामधाेजः
०३०५०२६२ पुषेणाभूतेन वीयमाध वीयवान्
०३०५०२७१ तताेऽभवहवमयाकालचाेदतात्
०३०५०२७२ वानाादेहथं वं यंतमाेनुदः
०३०५०२८१ साेऽयंशगुणकालाा भगवृ गाेचरः
०३०५०२८२ अाानं यकराेदाा वयाय ससृया
०३०५०२९१ महवाकुवाणादहंतवं यजायत
०३०५०२९२ कायकारणकाा भूतेयमनाेमयः
०३०५०३०१ वैकारकतैजस तामसेयहं िधा
०३०५०३०२ अहंतवाकुवाणानाे वैकारकादभूत्
०३०५०३०३ वैकारका ये देवा अथाभयनं यतः
०३०५०३११ तैजसानीयायेव ानकममयािन च
०३०५०३१२ तामसाे भूतसूादयतः खं लमानः
०३०५०३२१ कालमायांशयाेगेन भगवतं नभः
०३०५०३२२ नभसाेऽनुसृतं पश वकुवममेऽिनलम्
०३०५०३३१ अिनलाेऽप वकुवाणाे नभसाेबलावतः
०३०५०३३२ ससज पतां याेितलाेकय लाेचनम्
०३०५०३४१ अिनले नावतं याेितवकुवपरवीतम्
०३०५०३४२ अाधााे रसमयं कालमायांशयाेगतः
०३०५०३५१ याेितषााेऽनुसंसृं वकुववीतम्
०३०५०३५२ महीं गधगुणामाधाकालमायांशयाेगतः
०३०५०३६१ भूतानां नभअादनां ययावरावरम्
०३०५०३६२ तेषां परानुसंसगाथा सं गुणावदुः
०३०५०३७१ एते देवाः कला वणाेः कालमायांशलनः
०३०५०३७२ नानावावयानीशाः ाेचुः ालयाे वभुम्
०३०५०३८० देवा ऊचुः
०३०५०३८१ नमाम ते देव पदारवदं पतापाेपशमातपम्
०३०५०३८२ यूलकेता यतयाेऽसाे संसारदुःखं बहपत
०३०५०३९१ धातयदव ईश जीवातापयेणाभहता न शम
०३०५०३९२ अालभते भगवंतवा छायां सवामत अायेम

sanskritdocuments.org bhagpur.pdf - Page 98 of 1026


॥ ीमद् भागवत पुराण ॥

०३०५०४०१ मागत ये मुखपनीडै छदःसपणैऋषयाे ववे


०३०५०४०२ ययाघमषाेदसररायाः पदं पदं तीथपदः पाः
०३०५०४११ यया ुतवया च भा सृयमाने दयेऽवधाय
०३०५०४१२ ानेन वैरायबले न धीरा जेम तेऽसराेजपीठम्
०३०५०४२१ वय जथितसंयमाथे कृतावतारय पदाबुजं ते
०३०५०४२२ जेम सवे शरणं यदश ृतं यछयभयं वपुंसाम्
०३०५०४३१ यसानुबधेऽसित देहगेहे ममाहमयूढदुराहाणाम्
०३०५०४३२ पुंसां सदरू ं वसताेऽप पुया भजेम ते भगवपदाम्
०३०५०४४१ तावै सृ भरभये परातातमनसः परे श
०३०५०४४२ अथाे न पययुगाय नूनं ये ते पदयासवलासलयाः
०३०५०४५१ पानेन ते देव कथासधायाः वृभा वशदाशया ये
०३०५०४५२ वैरायसारं ितलय बाेधं यथासावीयुरकुठधयम्
०३०५०४६१ तथापरे चासमाधयाेग बले न जवा कृितं बलाम्
०३०५०४६२ वामेव धीराः पुषं वशत तेषां मः या त सेवया ते
०३०५०४७१ ते वयं लाेकससृया वयानुसृाभराभः 
०३०५०४७२ सवे वयुाः ववहारतं न शमतितहतवे ते
०३०५०४८१ यावलं तेऽज हराम काले यथा वयं चामदाम य
०३०५०४८२ यथाेभयेषां त इमे ह लाेका बलं हरताेऽमदयनूहाः
०३०५०४९१ वं नः सराणामस सावयानां कूटथ अाः पुषः पुराणः
०३०५०४९२ वं देव शां गुणकमयाेनाै रे तवजायां कवमादधेऽजः
०३०५०५०१ तताे वयं ममुखा यदथे बभूवमाकरवाम कं ते
०३०५०५०२ वं नः वचः परदेह शा देव याथे यदनुहाणाम्
०३०६००१० ऋषवाच
०३०६००११ इित तासां वशनां सतीनामसमेय सः
०३०६००१२ सलाेकताणां िनशाय गितमीरः
०३०६००२१ कालसां तदा देवीं बछमुमः
०३०६००२२ याेवंशित तवानां गणं युगपदावशत्
०३०६००३१ साेऽनुवाे भगवांेापेण तं गणम्
०३०६००३२ भं संयाेजयामास सं कम बाेधयन्
०३०६००४१ बुकम दैवेन याेवंशितकाे गणः
०३०६००४२ ेरताेऽजनयवाभमााभरधपूषम्

sanskritdocuments.org bhagpur.pdf - Page 99 of 1026


॥ ीमद् भागवत पुराण ॥

०३०६००५१ परे ण वशता वाया वसृगणः


०३०६००५२ चुाेभायाेयमासा यलाेकाराचराः
०३०६००६१ हरमयः स पुषः सहपरवसरान्
०३०६००६२ अाडकाेश उवासास सवसवाेपबृंहतः
०३०६००७१ स वै वसृजां गभाे देवकमाशमान्
०३०६००७२ वबभाजानाानमेकधा दशधा िधा
०३०६००८१ एष शेषसवानामाांशः परमानः
०३०६००८२ अााेऽवताराे यासाै भूतामाे वभायते
०३०६००९१ सायाः साधदैव साधभूत इित िधा
०३०६००९२ वरााणाे दशवध एकधा दयेन च
०३०६०१०१ रवसृजामीशाे वापतमधाेजः
०३०६०१०२ वराजमतपवेन तेजसैषां ववृये
०३०६०१११ अथ तयाभतय कितधायतनािन ह
०३०६०११२ िनरभत देवानां तािन मे गदतः णु
०३०६०१२१ तयारायं िनभं लाेकपालाेऽवशपदम्
०३०६०१२२ वाचा वांशेन वयं ययासाै ितपते
०३०६०१३१ िनभं ताल वणाे लाेकपालाेऽवशरे ः
०३०६०१३२ जयांशेन च रसं ययासाै ितपते
०३०६०१४१ िनभे अनाै नासे वणाेरावशतां पदम्
०३०६०१४२ ाणेनांशेन गधय ितपयताे भवेत्
०३०६०१५१ िनभे अणी वा लाेकपालाेऽवशभाेः
०३०६०१५२ चषांशेन पाणां ितपयताे भवेत्
०३०६०१६१ िनभायय चमाण लाेकपालाेऽिनलाेऽवशत्
०३०६०१६२ ाणेनांशेन संपश येनासाै ितपते
०३०६०१७१ कणावय विनभाै धयं वं ववशदशः
०३०६०१७२ ाेेणांशेन शदय सं येन पते
०३०६०१८१ वचमय विनभां ववशधयमाेषधीः
०३०६०१८२ अंशेन राेमभः कडूं यैरसाै ितपते
०३०६०१९१ मेढं तय विनभं वधयं क उपावशत्
०३०६०१९२ रे तसांशेन येनासावानदं ितपते
०३०६०२०१ गुदं पुंसाे विनभं माे लाेकेश अावशत्

sanskritdocuments.org bhagpur.pdf - Page 100 of 1026


॥ ीमद् भागवत पुराण ॥

०३०६०२०२ पायुनांशेन येनासाै वसग ितपते


०३०६०२११ हतावय विनभावः वपितरावशत्
०३०६०२१२ वातयांशेन पुषाे यया वृं पते
०३०६०२२१ पादावय विनभाै लाेकेशाे वणुरावशत्
०३०६०२२२ गया वांशेन पुषाे यया ायं पते
०३०६०२३१ बुं चाय विनभां वागीशाे धयमावशत्
०३०६०२३२ बाेधेनांशेन बाेयितपयताे भवेत्
०३०६०२४१ दयं चाय िनभं चमा धयमावशत्
०३०६०२४२ मनसांशेन येनासाै वयां ितपते
०३०६०२५१ अाानं चाय िनभमभमानाेऽवशपदम्
०३०६०२५२ कमणांशेन येनासाै कतयं ितपते
०३०६०२६१ सवं चाय विनभं महाधयमुपावशत्
०३०६०२६२ चेनांशेन येनासाै वानं ितपते
०३०६०२७१ शीणाेऽय ाैधरा पां खं नाभेदपत
०३०६०२७२ गुणानां वृयाे येषु तीयते सरादयः
०३०६०२८१ अायतकेन सवेन दवं देवाः पेदरे
०३०६०२८२ धरां रजःवभावेन पणयाे ये च ताननु
०३०६०२९१ तातीयेन वभावेन भगवाभमाताः
०३०६०२९२ उभयाेरतरं याेम ये पाषदां गणाः
०३०६०३०१ मुखताेऽवतत  पुषय कुह
०३०६०३०२ यतूुखवाणानां मुयाेऽभूाणाे गुः
०३०६०३११ बायाेऽवतत ं ियतदनुतः
०३०६०३१२ याे जातायते वणापाैषः कटकतात्
०३०६०३२१ वशाेऽवतत तयाेवाेलाेकवृकरवभाेः
०३०६०३२२ वैयतदुवाे वाता नृणां यः समवतयत्
०३०६०३३१ पां भगवताे जे शूषा धमसये
०३०६०३३२ तयां जातः पुरा शूाे यृ या तयते हरः
०३०६०३४१ एते वणाः वधमेण यजत वगुं हरम्
०३०६०३४२ यावशथ याताः सह वृभः
०३०६०३५१ एतभगवताे दैवकमापणः
०३०६०३५२ कः यादुपाकत याेगमायाबलाेदयम्

sanskritdocuments.org bhagpur.pdf - Page 101 of 1026


॥ ीमद् भागवत पुराण ॥

०३०६०३६१ तथाप कतयाय यथामित यथाुतम्


०३०६०३६२ कित हरे ः वां सकत गरमयाभधासतीम्
०३०६०३७१ एकातलाभं वचसाे नु पुंसां साेकमाैलेगुणवादमाः
०३०६०३७२ ुते वपाकृतायां कथासधायामुपसयाेगम्
०३०६०३८१ अानाेऽवसताे वस महमा कवनादना
०३०६०३८२ संवसरसहाते धया याेगवपया
०३०६०३९१ अताे भगवताे माया मायनामप माेहनी
०३०६०३९२ यवयं चावाा न वेद कमुतापरे
०३०६०४०१ यताेऽाय यवतत वाच मनसा सह
०३०६०४०२ अहं चाय इमे देवातै भगवते नमः
०३०७००१० ीशक उवाच
०३०७००११ एवं वाणं मैेयं ैपायनसताे बुधः
०३०७००१२ ीणयव भारया वदुरः यभाषत
०३०७००२० वदुर उवाच
०३०७००२१ कथं भगवतायावकारणः
०३०७००२२ ललया चाप युयेरगुणय गुणाः याः
०३०७००३१ डायामुमाेऽभय कामडषायतः
०३०७००३२ वततृय च कथं िनवृय सदायतः
०३०७००४१ अाीगवावं गुणमयामायया
०३०७००४२ तया संथापययेतय
ू ः यपधायित
०३०७००५१ देशतः कालताे याेऽसाववथातः वताेऽयतः
०३०७००५२ अवल ावबाेधाा स युयेताजया कथम्
०३०७००६१ भगवानेक एवैष सवेेववथतः
०३०७००६२ अमुय दुभगवं वा ेशाे वा कमभः कुतः
०३०७००७१ एते मनाे वखतेऽानसटे
०३०७००७२ तः पराणुद वभाे कमलं मानसं महत्
०३०७००८० ीशक उवाच
०३०७००८१ स इथं चाेदतः ा तवजासना मुिनः
०३०७००८२ याह भगवः यव गतयः
०३०७००९० मैेय उवाच
०३०७००९१ सेयं भगवताे माया ययेन वयते

sanskritdocuments.org bhagpur.pdf - Page 102 of 1026


॥ ीमद् भागवत पुराण ॥

०३०७००९२ ईरय वमुय कापयमुत बधनम्


०३०७०१०१ यदथेन वनामुय पुंस अावपययः
०३०७०१०२ तीयत उपु ः वशरछे दनादकः
०३०७०१११ यथा जले चमसः कपादतकृताे गुणः
०३०७०११२ यतेऽसप ु रानाेऽनानाे गुणः
०३०७०१२१ स वै िनवृधमेण वासदेवानुकपया
०३०७०१२२ भगवयाेगेन ितराेधे शनैरह
०३०७०१३१ यदेयाेपरामाेऽथ  ािन परे हराै
०३०७०१३२ वलयते तदा ेशाः संसयेव कृशः
०३०७०१४१ अशेषसेशशमं वधे गुणानुवादवणं मुरारे ः
०३०७०१४२ कं वा पुनतरणारवद परागसेवारितरालधा
०३०७०१५० वदुर उवाच
०३०७०१५१ सछः संशयाे मं तव सूासना वभाे
०३०७०१५२ उभयाप भगवनाे मे सधावित
०३०७०१६१ सावेतातं वामायायनं हरे ः
०३०७०१६२ अाभायपाथ िनमूलं वमूलं न यहः
०३०७०१७१ य मूढतमाे लाेके य बुेः परं गतः
०३०७०१७२ तावुभाै सखमेधेते ययतरताे जनः
०३०७०१८१ अथाभावं विनय तीतयाप नानः
०३०७०१८२ तां चाप युरण सेवयाहं पराणुदे
०३०७०१९१ यसेवया भगवतः कूटथय मधुषः
०३०७०१९२ रितरासाे भवेीः पादयाेयसनादनः
०३०७०२०१ दुरापा पतपसः सेवा वैकुठवस
०३०७०२०२ याेपगीयते िनयं देवदेवाे जनादनः
०३०७०२११ सृाे महदादिन सवकारायनुमात्
०३०७०२१२ तेयाे वराजमुृ य तमनु ावशभुः
०३०७०२२१ यमारां पुषं सहाूबाकम्
०३०७०२२२ य व इमे लाेकाः सवकाशं त अासते
०३०७०२३१ यदशवधः ाणः सेयाथेयवृत्
०३०७०२३२ वयेरताे यताे वणातभूतीवदव नः
०३०७०२४१ य पुै पाैै नृभः सह गाेजैः

sanskritdocuments.org bhagpur.pdf - Page 103 of 1026


॥ ीमद् भागवत पुराण ॥

०३०७०२४२ जा वचाकृतय अासयाभरदं ततम्


०३०७०२५१ जापतीनां स पितपे काजापतीन्
०३०७०२५२ सगाैवानुसगा मनूवतराधपान्
०३०७०२६१ एतेषामप वेदां वंशानुचरतािन च
०३०७०२६२ उपयध ये लाेका भूमेमाजासते
०३०७०२७१ तेषां संथां माणं च भूलाेकय च वणय
०३०७०२७२ ितयानुषदेवानां सरसृपपतणाम्
०३०७०२७३ वद नः सगसंयूहं गाभवेदजाेदाम्
०३०७०२८१ गुणावतारै वय सगथयययायम्
०३०७०२८२ सृजतः ीिनवासय याचवाेदारवमम्
०३०७०२९१ वणामवभागां पशीलवभावतः
०३०७०२९२ ऋषीणां जकमाण वेदय च वकषणम्
०३०७०३०१ यय च वतानािन याेगय च पथः भाे
०३०७०३०२ नैकयय च साय तं वा भगवृतम्
०३०७०३११ पाषडपथवैषयं ितलाेमिनवेशनम्
०३०७०३१२ जीवय गतयाे या यावतीगुणकमजाः
०३०७०३२१ धमाथकाममाेाणां िनमायवराेधतः
०३०७०३२२ वाताया दडनीते ुतय च वधं पृथक्
०३०७०३३१ ाय च वधं पणां सगमेव च
०३०७०३३२ हनताराणां कालावयवसंथितम्
०३०७०३४१ दानय तपसाे वाप येापूतयाेः फलम्
०३०७०३४२ वासथय याे धमाे य पुंस उतापद
०३०७०३५१ येन वा भगवांतयेमयाेिनजनादनः
०३०७०३५२ ससीदित वा येषामेतदायाह मेऽनघ
०३०७०३६१ अनुतानां शयाणां पुाणां च जाेम
०३०७०३६२ अनापृमप ूयुगुरवाे दनवसलाः
०३०७०३७१ तवानां भगवंतेषां कितधा ितसमः
०३०७०३७२ तेमं क उपासीरक उ वदनुशेरते
०३०७०३८१ पुषय च संथानं वपं वा परय च
०३०७०३८२ ानं च नैगमं युशययाेजनम्
०३०७०३९१ िनमािन च तयेह ाेायनघसूरभः

sanskritdocuments.org bhagpur.pdf - Page 104 of 1026


॥ ीमद् भागवत पुराण ॥

०३०७०३९२ वताे ानं कुतः पुंसां भवैरायमेव वा


०३०७०४०१ एताे पृछतः ाहरे ः कमववसया
०३०७०४०२ ूह मेऽय मवादजया नचषः
०३०७०४११ सवे वेदा या तपाे दानािन चानघ
०३०७०४१२ जीवाभयदानय न कुवीरकलामप
०३०७०४२० ीशक उवाच
०३०७०४२१ स इथमापृपुराणकपः कुधानेन मुिनधानः
०३०७०४२२ वृहषाे भगवकथायां साेदततं हसवाह
०३०८००१० मैेय उवाच
०३०८००११ ससेवनीयाे बत पूवंशाे याेकपालाे भगवधानः
०३०८००१२ बभूवथेहाजतकितमालां पदे पदे नूतनययभीणम्
०३०८००२१ साेऽहं नृणां सखाय दुःखं महतानां वरमाय तय
०३०८००२२ वतये भागवतं पुराणं यदाह साागवानृषयः
०३०८००३१ अासीनमुया भगवतमां सषणं देवमकुठसवम्
०३०८००३२ ववसवतवमतः परय कुमारमुया मुनयाेऽवपृछन्
०३०८००४१ वमेव धयं ब मानयतं यासदेवाभधमामनत
०३०८००४२ यधृतााबुजकाेशमीषदुीलयतं वबुधाेदयाय
०३०८००५१ वधुयुदाैः वजटाकलापैपपृशतरणाेपधानम्
०३०८००५२ पं यदचयहराजकयाः सेम नानाबलभवराथाः
०३०८००६१ मुगृणताे वचसानुराग खलपदेनाय कृतािन ताः
०३०८००६२ करटसाहमणवेक ाेितताेामफणासहम्
०३०८००७१ ाें कलै तगवमेन िनवृधमाभरताय तेन
०३०८००७२ सनकुमाराय स चाह पृः साायनाया धृतताय
०३०८००८१ साायनः पारमहंयमुयाे ववमाणाे भगवभूतीः
०३०८००८२ जगाद साेऽुरवेऽवताय पराशरायाथ बृहपते
०३०८००९१ ाेवाच मं स दयाल ाे मुिनः पुलयेन पुराणमाम्
०३०८००९२ साेऽहं तवैतकथयाम वस ालवे िनयमनुताय
०३०८०१०१ उदाुतं वमदं तदासीयामीलतमीलयत्
०३०८०१०२ अहीतपेऽधशयान एकः कृतणः वारताै िनरहः
०३०८०१११ साेऽतः शररे ऽपतभूतसूः कालाकां शमुदरयाणः
०३०८०११२ उवास तसलले पदे वे यथानलाे दाण वीयः

sanskritdocuments.org bhagpur.pdf - Page 105 of 1026


॥ ीमद् भागवत पुराण ॥

०३०८०१२१ चतयुगानां च सहमस वपवयाेदरतया वशा


०३०८०१२२ कालाययासादतकमताे लाेकानपीतादशे वदेहे
०३०८०१३१ तयाथसूाभिनवेरतगताेऽथाे रजसा तनीयान्
०३०८०१३२ गुणेन कालानुगतेन वः सूयंतदाभत नाभदेशात्
०३०८०१४१ स पकाेशः सहसाेदितकाले न कमितबाेधनेन
०३०८०१४२ वराेचषा तसललं वशालं वाेतयक इवायाेिनः
०३०८०१५१ ताेकपं स उ एव वणुः ावीवशसवगुणावभासम्
०३०८०१५२ तवयं वेदमयाे वधाता वयुवं यं  वदत साेऽभूत्
०३०८०१६१ तयां स चााेहकणकायामवथताे लाेकमपयमानः
०३०८०१६२ परमयाे ववृनेवार ले भेऽनुदशं मुखािन
०३०८०१७१ ताुगातसनावघूण जलाेमचासललाढम्
०३०८०१७२ उपातः कमु लाेकतवं नाानमावददाददेवः
०३०८०१८१ क एष याेऽसावहमपृ एतकुताे वामनयदस
०३०८०१८२ अत धतादह कनैतदधतं य सता नु भायम्
०३०८०१९१ स इथमुय तदनाल नाडभरतजलमाववेश
०३०८०१९२ नावागततखरनालनाल नाभं वचवंतदवदताजः
०३०८०२०१ तमयपारे वदुरासग वचवताेऽभूसमहांणेमः
०३०८०२०२ याे देहभाजां भयमीरयाणः परणाेयायुरजय हेितः
०३०८०२११ तताे िनवृाेऽितलधकामः वधयमासा पुनः स देवः
०३०८०२१२ शनैजतासिनवृचाे यषीददाढसमाधयाेगः
०३०८०२२१ काले न साेऽजः पुषायुषाभ वृयाेगेन वढबाेधः
०३०८०२२२ वयं तदतदयेऽवभातमपयतापयत य पूवम्
०३०८०२३१ मृणालगाैरायतशेषभाेग पय एकं पुषं शयानम्
०३०८०२३२ फणातपायुतमूधर ुभहतवातयुगातताेये
०३०८०२४१ ेां पतं हरताेपलाेः सयानीवेमूः
०३०८०२४२ राेदधाराैषधसाैमनय वनजाे वेणुभुजापाेः
०३०८०२५१ अायामताे वतरतः वमान देहेन लाेकयसहेण
०३०८०२५२ वचदयाभरणांशकानां कृतयापातवेषदेहम्
०३०८०२६१ पुंसां वकामाय ववमागैरयचतां कामदुघापम्
०३०८०२६२ दशयतं कृपया नखेदु मयूखभाुलचापम्
०३०८०२७१ मुखेन लाेकाितहरतेन परफुरकुडलमडतेन

sanskritdocuments.org bhagpur.pdf - Page 106 of 1026


॥ ीमद् भागवत पुराण ॥

०३०८०२७२ शाेणायतेनाधरबबभासा यहयतं सनसेन सवा


०३०८०२८१ कदबककपशवाससा वलृतं मेखलया िनतबे
०३०८०२८२ हारे ण चानतधनेन वस ीवसवःथलवभेन
०३०८०२९१ परायकेयूरमणवेक पयतदाेदडसहशाखम्
०३०८०२९२ अयमूलं भुवनापेमहीभाेगैरधवीतवशम्
०३०८०३०१ चराचराैकाे भगवहीमहीबधुं सललाेपगूढम्
०३०८०३०२ करटसाहहरयमावभवकाैतभरगभम्
०३०८०३११ िनवीतमाायमधुतया वकितमया वनमालया हरम्
०३०८०३१२ सूयेदुवावयगमं िधामभः परमाधिनकैदुरासदम्
०३०८०३२१ तेव ताभसरःसराेजमाानमः सनं वय
०३०८०३२२ ददश देवाे जगताे वधाता नातः परं लाेकवसगः
०३०८०३३१ स कमबीजं रजसाेपरः जाः ससृयदेव ा
०३०८०३३२ अताैसगाभमुखतमीड मयवयभवेशताा
०३०९००१० ाेवाच
०३०९००११ ाताेऽस मेऽ सचरानु देहभाजां
०३०९००१२ न ायते भगवताे गितरयवम्
०३०९००१३ नायवदत भगवप त शं
०३०९००१४ मायागुणयितकरादुवभास
०३०९००२१ पं यदेतदवबाेधरसाेदयेन
०३०९००२२ शवृतमसः सदनुहाय
०३०९००२३ अादाै गृहीतमवतारशतैकबीजं
०३०९००२४ याभपभवनादहमावरासम्
०३०९००३१ नातः परं परम यवतः वपम्
०३०९००३२ अानदमामवकपमववचः
०३०९००३३ पयाम वसृजमेकमवमान्
०३०९००३४ भूतेयाकमदत उपाताेऽ
०३०९००४१ ता इदं भुवनमल मलाय
०३०९००४२ याने  नाे दशतं त उपासकानाम्
०३०९००४३ तै नमाे भगवतेऽनुवधेम तयं
०३०९००४४ याेऽनाताे नरकभाभरससैः
०३०९००५१ ये त वदयचरणाबुजकाेशगधं

sanskritdocuments.org bhagpur.pdf - Page 107 of 1026


॥ ीमद् भागवत पुराण ॥

०३०९००५२ जत कणववरै ः ुितवातनीतम्


०३०९००५३ भा गृहीतचरणः परया च तेषां
०३०९००५४ नापैष नाथ दयाबुहावपुंसाम्
०३०९००६१ तावयं वणदेहसमं
०३०९००६२ शाेकः पृहा परभवाे वपुल लाेभः
०३०९००६३ तावमेयसदवह अाितमूलं
०३०९००६४ याव तेऽमभयं वृणीत लाेकः
०३०९००७१ दैवेन ते हतधयाे भवतः सात्
०३०९००७२ सवाशभाेपशमनामुखेया ये
०३०९००७३ कुवत कामसखले शलवाय दना
०३०९००७४ लाेभाभभूतमनसाेऽकुशलािन शत्
०३०९००८१ ृधातभरमा मुरमानाः
०३०९००८२ शीताेणवातवरषैरतरे तरा
०३०९००८३ कामानायुतषा च सदभ
ु  रेण
०३०९००८४ सपयताे मन उम सीदते मे
०३०९००९१ यावपृथमदमान इयाथ
०३०९००९२ मायाबलं भगवताे जन ईश पयेत्
०३०९००९३ ताव संसृितरसाै ितसमेत
०३०९००९४ यथाप दुःखिनवहं वहती याथा
०३०९०१०१ अापृतातकरणा िनश िनःशयाना
०३०९०१०२ नानामनाेरथधया णभिनाः
०३०९०१०३ दैवाहताथरचना ऋषयाेऽप देव
०३०९०१०४ युसवमुखा इह संसरत
०३०९०१११ वं भयाेगपरभावतसराेज
०३०९०११२ अासे ुतेतपथाे ननु नाथ पुंसाम्
०३०९०११३ यया त उगाय वभावयत
०३०९०११४ तपुः णयसे सदनुहाय
०३०९०१२१ नाितसीदित तथाेपचताेपचारै र्
०३०९०१२२ अाराधतः सरगणैद बकामैः
०३०९०१२३ यसवभूतदययासदलययैकाे
०३०९०१२४ नानाजनेववहतः सदतराा

sanskritdocuments.org bhagpur.pdf - Page 108 of 1026


॥ ीमद् भागवत पुराण ॥

०३०९०१३१ पुंसामताे ववधकमभरवराैर्


०३०९०१३२ दानेन चाेतपसा परचयया च
०३०९०१३३ अाराधनं भगवततव सयाथाे
०३०९०१३४ धमाेऽपतः कहचयते न य
०३०९०१४१ शवपमहसैव िनपीतभेद
०३०९०१४२ माेहाय बाेधधषणाय नमः परै
०३०९०१४३ वाेवथितलयेषु िनमलला
०३०९०१४४ रासाय ते नम इदं चकृमेराय
०३०९०१५१ ययावतारगुणकमवडबनािन
०३०९०१५२ नामािन येऽसवगमे ववशा गृणत
०३०९०१५३ तेऽनैकजशमलं सहसैव हवा
०३०९०१५४ संयायपावृतामृतं तमजं पे
०३०९०१६१ याे वा अहं च गरश वभुः वयं च
०३०९०१६२ थयुवलयहेतव अामूलम्
०३०९०१६३ भवा िपावृध एक उराेहस्
०३०९०१६४ तै नमाे भगवते भुवनमाय
०३०९०१७१ लाेकाे वकमिनरतः कुशले मः
०३०९०१७२ कमययं वदुदते भवदचने वे
०३०९०१७३ यतावदय बलवािनह जीवताशां
०३०९०१७४ सछनयिनमषाय नमाेऽत तै
०३०९०१८१ याभेयहमप पराधधयम्
०३०९०१८२ अयासतः सकललाेकनमकृतं यत्
०३०९०१८३ तेपे तपाे बसवाेऽवसमानस्
०३०९०१८४ तै नमाे भगवतेऽधमखाय तयम्
०३०९०१९१ ितयनुयवबुधादषु जीवयाेिनव्
०३०९०१९२ अाेछयाकृतसेतपरसया यः
०३०९०१९३ रे मे िनरतवषयाेऽयवदेहस्
०३०९०१९४ तै नमाे भगवते पुषाेमाय
०३०९०२०१ याेऽवयानुपहताेऽप दशाधवृया
०३०९०२०२ िनामुवाह जठरकृतलाेकयाः
०३०९०२०३ अतजलेऽहकशपुपशानुकूलां

sanskritdocuments.org bhagpur.pdf - Page 109 of 1026


॥ ीमद् भागवत पुराण ॥

०३०९०२०४ भीमाेममालिन जनय सखं ववृवन्


०३०९०२११ याभपभवनादहमासमीड 
०३०९०२१२ लाेकयाेपकरणाे यदनुहेण
०३०९०२१३ तै नमत उदरथभवाय याेग
०३०९०२१४ िनावसानवकसलनेणाय
०३०९०२२१ साेऽयं समतजगतां सदेक अाा
०३०९०२२२ सवेन यृडयते भगवागेन
०३०९०२२३ तेनैव मे शमनुपृशताथाहं
०३०९०२२४ याम पूववददं णतयाेऽसाै
०३०९०२३१ एष पवरदाे रमयाशा
०३०९०२३२ यकरयित गृहीतगुणावतारः
०३०९०२३३ तववममदं सृजताेऽप चेताे
०३०९०२३४ युीत कमशमलं च यथा वजाम्
०३०९०२४१ नाभदादह सताेऽस यय पुंसाे
०३०९०२४२ वानशरहमासमनतशेः
०३०९०२४३ पं वचमदमय ववृवताे मे
०३०९०२४४ मा ररषी िनगमय गरां वसगः
०३०९०२५१ साेऽसावदकणाे भगवाववृ
०३०९०२५२ ेमतेन नयनाबुहं वजृन्
०३०९०२५३ उथाय ववजयाय च नाे वषादं
०३०९०२५४ माया गरापनयतापुषः पुराणः
०३०९०२६० मैेय उवाच
०३०९०२६१ वसवं िनशायैवं तपाेवासमाधभः
०३०९०२६२ यावनाेवचः तवा वरराम स खवत्
०३०९०२७१ अथाभेतमवीय णाे मधुसूदनः
०३०९०२७२ वषणचेतसं तेन कपयितकरासा
०३०९०२८१ लाेकसंथानवान अानः परखतः
०३०९०२८२ तमाहागाधया वाचा कमलं शमयव
०३०९०२९० ीभगवानुवाच
०३०९०२९१ मा वेदगभ गातं सग उममावह
०३०९०२९२ तयापादतं े यां ाथयते भवान्

sanskritdocuments.org bhagpur.pdf - Page 110 of 1026


॥ ीमद् भागवत पुराण ॥

०३०९०३०१ भूयवं तप अाित वां चैव मदायाम्


०३०९०३०२ तायामतद लाेकाययपावृतान्
०३०९०३११ तत अािन लाेके च भयुः समाहतः
०३०९०३१२ ास मां ततं य लाेकांवमानः
०३०९०३२१ यदा त सवभूतेषु दावमव थतम्
०३०९०३२२ ितचीत मां लाेकाे जाेव कमलम्
०३०९०३३१ यदा रहतमाानं भूतेयगुणाशयैः
०३०९०३३२ वपेण मयाेपेतं पयवारायमृछित
०३०९०३४१ नानाकमवतानेन जा बः ससृतः
०३०९०३४२ नाावसीदयंते वषीयादनुहः
०३०९०३५१ ऋषमां न बाित पापीयांवां रजाेगुणः
०३०९०३५२ यनाे मय िनबं जाः संसृजताेऽप ते
०३०९०३६१ ाताेऽहं भवता व दुवेयाेऽप देहनाम्
०३०९०३६२ यां वं मयसेऽयुं भूतेयगुणाभः
०३०९०३७१ तयं मचकसायामाा मे दशताेऽबहः
०३०९०३७२ नाले न सलले मूलं पुकरय वचवतः
०३०९०३८१ यकथा मताें मकथायुदयातम्
०३०९०३८२ या तपस ते िना स एष मदनुहः
०३०९०३९१ ीताेऽहमत भं ते लाेकानां वजयेछया
०३०९०३९२ यदताैषीगुणमयं िनगुणं मानुवणयन्
०३०९०४०१ य एतेन पुमायं तवा ताेेण मां भजेत्
०३०९०४०२ तयाश ससीदेयं सवकामवरे रः
०३०९०४११ पूतेन तपसा यैदानैयाेगसमाधना
०३०९०४१२ रां िनःेयसं पुंसां मीिततववतम्
०३०९०४२१ अहमाानां धातः ेः सेयसामप
०३०९०४२२ अताे मय रितं कुयाेहादयकृते यः
०३०९०४३१ सववेदमयेनेदमानाायाेिनना
०३०९०४३२ जाः सृज यथापूव या मयनुशेरते
०३०९०४४० मैेय उवाच
०३०९०४४१ ता एवं जग े धानपुषेरः
०३०९०४४२ ययेदं वेन पेण कनाभतराेदधे

sanskritdocuments.org bhagpur.pdf - Page 111 of 1026


॥ ीमद् भागवत पुराण ॥

०३१०००१० वदुर उवाच


०३१०००११ अतहते भगवित ा लाेकपतामहः
०३१०००१२ जाः ससज कितधा दैहकमानसीवभुः
०३१०००२१ ये च मे भगवपृावयथा बवम
०३१०००२२ तावदवानुपूयेण छध नः सवसंशयान्
०३१०००३० सूत उवाच
०३१०००३१ एवं साेदततेन ा काैषारवमुिनः
०३१०००३२ ीतः याह ताादथानथ भागव
०३१०००४० मैेय उवाच
०३१०००४१ वराेऽप तथा चे दयं वषशतं तपः
०३१०००४२ अायाानमावेय यथाह भगवानजः
०३१०००५१ तलाेासूताे वायुना यदधतः
०३१०००५२ पम तकाल कृतवीयेण कपतम्
०३१०००६१ तपसा ेधमानेन वया चासंथया
०३१०००६२ ववृवानबलाे यपाायुं सहासा
०३१०००७१ तलाे वयाप पुकरं यदधतम्
०३१०००७२ अनेन लाेकाालनाकपताीयचतयत्
०३१०००८१ पकाेशं तदावय भगवकमचाेदतः
०३१०००८२ एकं यभादुधा िधा भायं सधा
०३१०००९१ एतावाीवलाेकय संथाभेदः समातः
०३१०००९२ धमय िनमय वपाकः परमेसाै
०३१००१०० वदुर उवाच
०३१००१०१ यथाथ बपय हरे रत
ु कमणः
०३१००१०२ कालायं लणं यथा वणय नः भाे
०३१००११० मैेय उवाच
०३१००१११ गुणयितकराकाराे िनवशेषाेऽिततः
०३१००११२ पुषतदुपादानमाानं ललयासृजत्
०३१००१२१ वं वै तां संथतं वणुमायया
०३१००१२२ ईरे ण परछं काले नायमूितना
०३१००१३१ यथेदानीं तथाे च पादयेतदशम्
०३१००१३२ सगाे नववधतय ाकृताे वैकृतत यः

sanskritdocuments.org bhagpur.pdf - Page 112 of 1026


॥ ीमद् भागवत पुराण ॥

०३१००१४१ कालयगुणैरय िवधः ितसमः


०३१००१४२ अात महतः सगाे गुणवैषयमानः
०३१००१५१ तीयवहमाे य यानयाेदयः
०३१००१५२ भूतसगतृतीयत तााे यशमान्
०३१००१६१ चतथ एेयः सगाे यत ानयाकः
०३१००१६२ वैकारकाे देवसगः पमाे ययं मनः
०३१००१७१ षत तमसः सगाे यवबुकृतः भाेः
०३१००१७२ षडमे ाकृताः सगा वैकृतानप मे णु
०३१००१८१ रजाेभाजाे भगवताे लले यं हरमेधसः
०३१००१८२ समाे मुयसगत षधतथुषां च यः
०३१००१९१ वनपयाेषधलता वसारा वीधाे माः
०३१००१९२ उाेतसतमःाया अतःपशा वशेषणः
०३१००२०१ ितराममः सगः साेऽावंशधाे मतः
०३१००२०२ अवदाे भूरतमसाे ाणा वेदनः
०३१००२११ गाैरजाे महषः कृणः सूकराे गवयाे ः
०३१००२१२ शफाः पशवेमे अव  सम
०३१००२२१ खराेऽाेऽतराे गाैरः शरभमर तथा
०३१००२२२ एते चैकशफाः ः णु पनखापशून्
०३१००२३१ ा सृगालाे वृकाे यााे माजारः शशशकाै
०३१००२३२ संहः कपगजः कूमाे गाेधा च मकरादयः
०३१००२४१ कगृबकयेन भासभू कबहणः
०३१००२४२ हंससारसचा काकाेलूकादयः खगाः
०३१००२५१ अवााेतत नवमः रे कवधाे नृणाम्
०३१००२५२ रजाेऽधकाः कमपरा दुःखे च सखमािननः
०३१००२६१ वैकृताय एवैते देवसग सम
०३१००२६२ वैकारकत यः ाेः काैमारतूभयाकः
०३१००२७१ देवसगावधाे वबुधाः पतराेऽसराः
०३१००२७२ गधवासरसः सा यरांस चारणाः
०३१००२८१ भूतेतपशाचा वााः करादयः
०३१००२८२ दशैते वदुरायाताः सगाते वसृृताः
०३१००२९१ अतः परं वयाम वंशावतराण च

sanskritdocuments.org bhagpur.pdf - Page 113 of 1026


॥ ीमद् भागवत पुराण ॥

०३१००२९२ एवं रजःुतः ा कपादवाभूहरः


०३१००२९३ सृजयमाेघसप अाैवाानमाना
०३११००१० मैेय उवाच
०३११००११ चरमः सशेषाणामनेकाेऽसंयुतः सदा
०३११००१२ परमाणुः स वेयाे नृणामैमाे यतः
०३११००२१ सत एव पदाथय वपावथतय यत्
०३११००२२ कैवयं परममहानवशेषाे िनरतरः
०३११००३१ एवं कालाेऽयनुमतः साैये थाैये च सम
०३११००३२ संथानभुा भगवानयाे यभुवभुः
०३११००४१ स कालः परमाणुवै याे भुे परमाणुताम्
०३११००४२ सताेऽवशेषभुयत स कालः परमाे महान्
०३११००५१ अणुाै परमाणू यासरे णुयः ृतः
०३११००५२ जालाकरयवगतः खमेवानुपतगात्
०३११००६१ सरे णुिकं भुे यः कालः स ुटः ृतः
०३११००६२ शतभागत वेधः याैभत लवः ृतः
०३११००७१ िनमेषलवाे ेय अाातते यः णः
०३११००७२ णाप वदुः काां लघु ता दश प च
०३११००८१ लघूिन वै समााता दश प च नाडका
०३११००८२ ते े मुतः हरः षड ामः स वा नृणाम्
०३११००९१ ादशाधपलाेानं चतभतरुलै ः
०३११००९२ वणमाषैः कृतछं यावथजलुतम्
०३११०१०१ यामावारवाराे मयानामहनी उभे
०३११०१०२ पः पदशाहािन शः कृण मानद
०३११०१११ तयाेः समुयाे मासः पतॄणां तदहिनशम्
०३११०११२ ाै तावृतः षडयनं दणं चाेरं दव
०३११०१२१ अयने चाहनी ावसराे ादश ृतः
०३११०१२२ संवसरशतं णां परमायुिनपतम्
०३११०१३१ हताराचथः परमावादना जगत्
०३११०१३२ संवसरावसानेन पयेयिनमषाे वभुः
०३११०१४१ संवसरः परवसर इडावसर एव च
०३११०१४२ अनुवसराे वसर वदुरैवं भायते

sanskritdocuments.org bhagpur.pdf - Page 114 of 1026


॥ ीमद् भागवत पुराण ॥

०३११०१५१ यः सृयशमुधाेसयवशा
०३११०१५२ पुंसाेऽमाय दव धावित भूतभेदः
०३११०१५३ कालायया गुणमयं तभवतवंस्
०३११०१५४ तै बलं हरत वसरपकाय
०३११०१६० वदुर उवाच
०३११०१६१ पतृदेवमनुयाणामायुः परमदं ृतम्
०३११०१६२ परे षां गितमाचव ये युः कपाहवदः
०३११०१७१ भगवावेद कालय गितं भगवताे ननु
०३११०१७२ वं वचते धीरा याेगराेन चषा
०३११०१८० मैेय उवाच
०३११०१८१ कृतं ेता ापरं च कलेित चतयुगम्
०३११०१८२ दयैादशभवषैः सावधानं िनपतम्
०३११०१९१ चवार ीण े चैकं कृतादषु यथामम्
०३११०१९२ सातािन सहाण गुणािन शतािन च
०३११०२०१ सयासयांशयाेरतयः कालः शतसयाेः
०३११०२०२ तमेवायुगं ता य धमाे वधीयते
०३११०२११ धमतपानुजाकृते समनुवतते
०३११०२१२ स एवायेवधमेण येित पादेन वधता
०३११०२२१ िलाेा युगसाहं बहराणाे दनम्
०३११०२२२ तावयेव िनशा तात यमीलित वसृक्
०३११०२३१ िनशावसान अारधाे लाेककपाेऽनुवतते
०३११०२३२ यावनं भगवताे मनूुंतदश
०३११०२४१ वं वं कालं मनुभुे साधकां ेकसितम्
०३११०२४२ मवतरे षु मनवतंया ऋषयः सराः
०३११०२४३ भवत चैव युगपसरेशाानु ये च तान्
०३११०२५१ एष दैनदनः सगाे ाैलाेवतनः
०३११०२५२ ितयृपतृदेवानां सवाे य कमभः
०३११०२६१ मवतरे षु भगवाबसवं वमूितभः
०३११०२६२ मवादभरदं वमवयुदतपाैषः
०३११०२७१ तमाेमाामुपादाय ितसंवमः
०३११०२७२ काले नानुगताशेष अाते तूणीं दनायये

sanskritdocuments.org bhagpur.pdf - Page 115 of 1026


॥ ीमद् भागवत पुराण ॥

०३११०२८१ तमेवावप धीयते लाेका भूरादययः


०३११०२८२ िनशायामनुवृायां िनमुशशभाकरम्
०३११०२९१ िलाेां दमानायां शा सषणाना
०३११०२९२ यायूणा महलाेकानं भृवादयाेऽदताः
०३११०३०१ तावभुवनं सः कपातैधतसधवः
०३११०३०२ ावययुकटाटाेप चडवातेरताेमयः
०३११०३११ अतः स तसलल अातेऽनतासनाे हरः
०३११०३१२ याेगिनािनमीलाः तूयमानाे जनालयैः
०३११०३२१ एवंवधैरहाेराैः कालगयाेपलतैः
०३११०३२२ अपतमवायाप परमायुवयःशतम्
०३११०३३१ यदधमायुषतय पराधमभधीयते
०३११०३३२ पूवः पराधाेऽपाताे पराेऽ वतते
०३११०३४१ पूवयादाै पराधय ााे नाम महानभूत्
०३११०३४२ कपाे याभवा शदेित यं वदुः
०३११०३५१ तयैव चाते कपाेऽभूं पामभचते
०३११०३५२ यरे नाभसरस अासीाेकसराेहम्
०३११०३६१ अयं त कथतः कपाे तीययाप भारत
०३११०३६२ वाराह इित वयाताे यासीकराे हरः
०३११०३७१ कालाेऽयं पराधायाे िनमेष उपचयते
०३११०३७२ अयाकृतयानतय नादेजगदानः
०३११०३८१ कालाेऽयं परमावादपराधात ईरः
०३११०३८२ नैवेशतं भुभू ईराे धाममािननाम्
०३११०३९१ वकारै ः सहताे युैवशेषादभरावृतः
०३११०३९२ अाडकाेशाे बहरयं पाशकाेटवतृतः
०३११०४०१ दशाेराधकैय वः परमाणुवत्
०३११०४०२ लयतेऽतगतााये काेटशाे डराशयः
०३११०४११ तदाररं  सवकारणकारणम्
०३११०४१२ वणाेधाम परं साापुषय महानः
०३१२००१० मैेय उवाच
०३१२००११ इित ते वणतः ः कालायः परमानः
०३१२००१२ महमा वेदगभाेऽथ यथााीबाेध मे

sanskritdocuments.org bhagpur.pdf - Page 116 of 1026


॥ ीमद् भागवत पुराण ॥

०३१२००२१ ससजाेऽधताममथ ताममादकृत्


०३१२००२२ महामाेहं च माेहं च तमाानवृयः
०३१२००३१ ा पापीयसीं सृं नाानं बमयत
०३१२००३२ भगवानपूतेन मनसायां तताेऽसृजत्
०३१२००४१ सनकं च सनदं च सनातनमथाभूः
०३१२००४२ सनकुमारं च मुनीयानूव रेतसः
०३१२००५१ ताबभाषे वभूः पुाजाः सृजत पुकाः
०३१२००५२ तैछाेधमाणाे वासदेवपरायणाः
०३१२००६१ साेऽवयातः सतैरेवं यायातानुशासनैः
०३१२००६२ ाेधं दुवषहं जातं िनयतमुपचमे
०३१२००७१ धया िनगृमाणाेऽप वाेमयाजापतेः
०३१२००७२ साेऽजायत तयुः कुमाराे नीललाेहतः
०३१२००८१ स वै राेद देवानां पूवजाे भगवावः
०३१२००८२ नामािन कु मे धातः थानािन च जगुराे
०३१२००९१ इित तय वचः पााे भगवापरपालयन्
०३१२००९२ अयधाया वाचा मा राेदतकराेम ते
०३१२०१०१ यदराेदः सरे साेेग इव बालकः
०३१२०१०२ ततवामभधायत नाा  इित जाः
०३१२०१११ दयायसयाेम वायुरजलं मही
०३१२०११२ सूयतपैव थानाये कृतािन ते
०३१२०१२१ मयुमनुमहनसाे महाछव ऋतवजः
०३१२०१२२ उरे ता भवः कालाे वामदेवाे धृततः
०३१२०१३१ धीधृितरसलाेमा च िनयुसपरलाबका
०३१२०१३२ इरावती वधा दा ायाे  ते यः
०३१२०१४१ गृहाणैतािन नामािन थानािन च सयाेषणः
०३१२०१४२ एभः सृज जा बः जानामस यपितः
०३१२०१५१ इयादः वगुणा भगवाीललाेहतः
०३१२०१५२ सवाकृितवभावेन ससजासमाः जाः
०३१२०१६१ ाणां सृानां समतासतां जगत्
०३१२०१६२ िनशायासशाे यूथाजापितरशत
०३१२०१७१ अलं जाभः सृाभरशीभः सराेम

sanskritdocuments.org bhagpur.pdf - Page 117 of 1026


॥ ीमद् भागवत पुराण ॥

०३१२०१७२ मया सह दहतीभदशभबणैः


०३१२०१८१ तप अाित भं ते सवभूतसखावहम्
०३१२०१८२ तपसैव यथा पूव ा वमदं भवान्
०३१२०१९१ तपसैव परं याेितभगवतमधाेजम्
०३१२०१९२ सवभूतगुहावासमसा वदते पुमान्
०३१२०२०० मैेय उवाच
०३१२०२०१ एवमाभुवादः परय गरां पितम्
०३१२०२०२ बाढमयमुमामय ववेश तपसे वनम्
०३१२०२११ अथाभयायतः सग दश पुाः जरे
०३१२०२१२ भगवछयुय लाेकसतानहेतवः
०३१२०२२१ मरचरयरसाै पुलयः पुलहः तः
०३१२०२२२ भृगुवसाे द दशमत नारदः
०३१२०२३१ उसाारदाे जे दाेऽुावयुवः
०३१२०२३२ ाणासः साताे भृगुवच करातः
०३१२०२४१ पुलहाे नाभताे जे पुलयः कणयाेऋषः
०३१२०२४२ अरा मुखताेऽणाेऽिमरचमनसाेऽभवत्
०३१२०२५१ धमः तनाणताे य नारायणः वयम्
०३१२०२५२ अधमः पृताे याृयुलाेकभयरः
०३१२०२६१ द कामाे वः ाेधाे लाेभाधरदछदात्
०३१२०२६२ अायाासधवाे मेढाऋितः पायाेरघायः
०३१२०२७१ छायायाः कदमाे जे देवयाः पितः भुः
०३१२०२७२ मनसाे देहतेदं जे वकृताे जगत्
०३१२०२८१ वाचं दुहतरं तवीं वयूहरतीं मनः
०३१२०२८२ अकामां चकमे ः सकाम इित नः ुतम्
०३१२०२९१ तमधमे कृतमितं वलाे पतरं सताः
०३१२०२९२ मरचमुया मुनयाे वायबाेधयन्
०३१२०३०१ नैतपूवैः कृतं वे न करयत चापरे
०३१२०३०२ यवं दुहतरं गछे रिनगृाजं भुः
०३१२०३११ तेजीयसामप ेत साें जगुराे
०३१२०३१२ य
ृ मनुितवै लाेकः ेमाय कपते
०३१२०३२१ तै नमाे भगवते य इदं वेन राेचषा

sanskritdocuments.org bhagpur.pdf - Page 118 of 1026


॥ ीमद् भागवत पुराण ॥

०३१२०३२२ अाथं ययामास स धम पातमहित


०३१२०३३१ स इथं गृणतः पुापुराे ा जापतीन्
०३१२०३३२ जापितपिततवं तयाज ीडततदा
०३१२०३३३ तां दशाे जगृघाेरां नीहारं यदुतमः
०३१२०३४१ कदाचायतः ु वेदा अासंतमुखात्
०३१२०३४२ कथं यायहं लाेकासमवेतायथा पुरा
०३१२०३५१ चातहाें कमतमुपवेदनयैः सह
०३१२०३५२ धमय पादावारतथैवामवृयः
०३१२०३६० वदुर उवाच
०३१२०३६१ स वै वसृजामीशाे वेदादुखताेऽसृजत्
०३१२०३६२ येनासृजेवते ूह तपाेधन
०३१२०३७० मैेय उवाच
०३१२०३७१ ऋयजुःसामाथवायावेदापूवादभमुखैः
०३१२०३७२ शामयां तितताेमं ायं यधामात्
०३१२०३८१ अायुवेदं धनुवेदं गाधव वेदमानः
०३१२०३८२ थापयं चासृजेदं मापूवादभमुखैः
०३१२०३९१ इितहासपुराणािन पमं वेदमीरः
०३१२०३९२ सवेय एव वेयः ससृजे सवदशनः
०३१२०४०१ षाेडयुथाै पूववापुरयु तावथ
०३१२०४०२ अााेयामाितरााै च वाजपेयं सगाेसवम्
०३१२०४११ वा दानं तपः सयं धमयेित पदािन च
०३१२०४१२ अामां यथासमसृजसह वृभः
०३१२०४२१ सावं ाजापयं च ां चाथ बृहथा
०३१२०४२२ वाता सयशालन शलाेछ इित वै गृहे
०३१२०४३१ वैखानसा वालखयाै दुबराः फेनपा वने
०३१२०४३२ यासे कुटचकः पूव बाेदाे हंसिनयाै
०३१२०४४१ अावीक यी वाता दडनीिततथैव च
०३१२०४४२ एवं यातयासणवाे य दतः
०३१२०४५१ तयाेणगासीाेमयाे गायी च वचाे वभाेः
०३१२०४५२ िु ांसाताेऽनुुगयः जापतेः
०३१२०४६१ मायाः पपा बृहती ाणताेऽभवत्

sanskritdocuments.org bhagpur.pdf - Page 119 of 1026


॥ ीमद् भागवत पुराण ॥

०३१२०४६२ पशतयाभवीवः वराे देह उदात


०३१२०४७१ ऊाणमयायारतःथा बलमानः
०३१२०४७२ वराः स वहारे ण भवत  जापतेः
०३१२०४८१ शदानतय यायानः परः
०३१२०४८२ ावभाित वतताे नानाशुपबृंहतः
०३१२०४९१ तताेऽपरामुपादाय स सगाय मनाे दधे
०३१२०४९२ ऋषीणां भूरवीयाणामप सगमवतृतम्
०३१२०५०१ ावा तदृ ये भूयतयामास काैरव
०३१२०५०२ अहाे अत
ु मेते यापृतयाप िनयदा
०३१२०५११ न ेधते जा नूनं दैवम वघातकम्
०३१२०५१२ एवं युकृततय दैवं चावेततदा
०३१२०५२१ कय पमभूेधा यकायमभचते
०३१२०५२२ तायां पवभागायां मथुनं समपत
०३१२०५३१ यत त पुमासाेऽभूनुः वायुवः वराट्
०३१२०५३२ ी यासीछतपाया महयय महानः
०३१२०५४१ तदा मथुनधमेण जा ेधाबभूवरे
०३१२०५४२ स चाप शतपायां पापयायजीजनत्
०३१२०५५१ यताेानपादाै ितः कया भारत
०३१२०५५२ अाकूितदेवित सूितरित सम
०३१२०५६१ अाकूितं चये ादाकदमाय त मयमाम्
०३१२०५६२ दायादासूितं च यत अापूरतं जगत्
०३१३००१० ीशक उवाच
०३१३००११ िनशय वाचं वदताे मुनेः पुयतमां नृप
०३१३००१२ भूयः पछ काैरयाे वासदेवकथातः
०३१३००२० वदुर उवाच
०३१३००२१ स वै वायुवः सायः पुः वयुवः
०३१३००२२ ितलय यां पीं कं चकार तताे मुने
०३१३००३१ चरतं तय राजषेरादराजय सम
०३१३००३२ ूह मे धानाय ववसेनायाे साै
०३१३००४१ ुतय पुंसां सचरमय नवसा सूरभरडताेऽथः
०३१३००४२ तुणानुवणं मुकुद पादारवदं दयेषु येषाम्

sanskritdocuments.org bhagpur.pdf - Page 120 of 1026


॥ ीमद् भागवत पुराण ॥

०३१३००५० ीशक उवाच


०३१३००५१ इित वाणं वदुरं वनीतं सहशीणरणाेपधानम्
०३१३००५२ राेमा भगवकथायां णीयमानाे मुिनरयच
०३१३००६० मैेय उवाच
०३१३००६१ यदा वभायया साध जातः वायुवाे मनुः
०३१३००६२ ालः णतेदं वेदगभमभाषत
०३१३००७१ वमेकः सवभूतानां जकृृ दः पता
०३१३००७२ तथाप नः जानां ते शूषा केन वा भवेत्
०३१३००८१ तधेह नमतयं कमवीड ाशषु
०३१३००८२ यकृवेह यशाे ववगमु च भवेितः
०३१३००९० ाेवाच
०३१३००९१ ीततयमहं तात वत ताां तीर
०३१३००९२ ययलकेन दा शाध मेयानापतम्
०३१३०१०१ एतावयाजैवीर काया पचितगुराै
०३१३०१०२ शामैगृेत सादरं गतमसरै ः
०३१३०१११ स वमयामपयािन सशायानाे गुणैः
०३१३०११२ उपा शास धमेण गां यैः पुषं यज
०३१३०१२१ परं शूषणं मं याजारया नृप
०३१३०१२२ भगवांते जाभतषीकेशाेऽनुतयित
०३१३०१३१ येषां न ताे भगवायलाे जनादनः
०३१३०१३२ तेषां माे पाथाय यदाा नातः वयम्
०३१३०१४० मनुवाच
०३१३०१४१ अादेशेऽहं भगवताे वतेयामीवसूदन
०३१३०१४२ थानं वहानुजानीह जानां मम च भाे
०३१३०१५१ यदाेकः सवभूतानां मही मा महास
०३१३०१५२ अया उरणे याे देव देया वधीयताम्
०३१३०१६० मैेय उवाच
०३१३०१६१ परमेी वपां मये तथा सामवेय गाम्
०३१३०१६२ कथमेनां समुेय इित दयाै धया चरम्
०३१३०१७१ सृजताे मे ितवाभः ायमाना रसां गता
०३१३०१७२ अथा कमनुेयमाभः सगयाेजतैः

sanskritdocuments.org bhagpur.pdf - Page 121 of 1026


॥ ीमद् भागवत पुराण ॥

०३१३०१७३ ययाहं दयादासं स ईशाे वदधात मे


०३१३०१८१ इयभयायताे नासा ववरासहसानघ
०३१३०१८२ वराहताेकाे िनरगादुपरमाणकः
०३१३०१९१ तयाभपयतः खथः णेन कल भारत
०३१३०१९२ गजमाः ववृधे तदत
ु मभूहत्
०३१३०२०१ मरचमुखैवैः कुमारै मनुना सह
०३१३०२०२ ा तसाैकरं पं तकयामास चधा
०३१३०२११ कमेतसूकरयाजं सवं दयमवथतम्
०३१३०२१२ अहाे बतायमदं नासाया मे विनःसृतम्
०३१३०२२१ ाेऽुशराेमाः णाडशलासमः
०३१३०२२२ अप वगवानेष याे मे खेदयनः
०३१३०२३१ इित मीमांसततय णः सह सूनुभः
०३१३०२३२ भगवायपुषाे जगजागेसभः
०३१३०२४१ ाणं हषयामास हरतां जाेमान्
०३१३०२४२ वगजतेन ककुभः ितवनयता वभुः
०३१३०२५१ िनशय ते घघरतं वखेद यणु मायामयसूकरय
०३१३०२५२ जनतपःसयिनवासनते िभः पवैमुनयाेऽगृण
०३१३०२६१ तेषां सतां वेदवतानमूितावधायागुणानुवादम्
०३१३०२६२ वन भूयाे वबुधाेदयाय गजेललाे जलमाववेश
०३१३०२७१ उवालः खचरः कठाेरः सटा वधुवखरराेमशवक्
०३१३०२७२ खराहताः सतदं ईा याेितबभासे भगवाहीः
०३१३०२८१ ाणेन पृयाः पदवीं वजाेडापदेशः वयमवराः
०३१३०२८२ करालदंाेऽयकरालयामुय वागृणताेऽवशकम्
०३१३०२९१ स वकूटािनपातवेग वशीणकुः तनयदवान्
०३१३०२९२ उसृदघाेमभुजैरवातुाेश येर पाह मेित
०३१३०३०१ खरैः रैदरयंतदाप उपारपारं िप रसायाम्
०३१३०३०२ ददश गां त सषुसरे यां जीवधानीं वयमयध
०३१३०३११ पातालमूलेरभाेगसंहताै वयय पादाै पृथवीं च बतः
०३१३०३१२ ययाेपमानाे न बभूव साेऽयुताे ममात मायववृये हरः
०३१३०३२१ वदंयाेृ य महीं िनमां स उथतः संचे रसायाः
०३१३०३२२ ताप दैयं गदयापततं सनाभसदपततीमयुः

sanskritdocuments.org bhagpur.pdf - Page 122 of 1026


॥ ीमद् भागवत पुराण ॥

०३१३०३३१ जघान धानमसवमं स ललयेभं मृगराडवास


०३१३०३३२ तपातगडतडाे यथा गजेाे जगतीं वभदन्
०३१३०३४१ तमालनीलं सतदतकाेटा ामुपतं गजललया
०३१३०३४२ ाय बालयाेऽनुवाकैवरमुया उपतथुरशम्
०३१३०३५० ऋषय ऊचुः
०३१३०३५१ जतं जतं तेऽजत यभावन यीं तनुं वां परधुवते नमः
०३१३०३५२ याेमगतेषु िनलयुरयतै नमः कारणसूकराय ते
०३१३०३६१ पं तवैतनु दुकृतानां दुदशनं देव यदवराकम्
०३१३०३६२ छदांस यय वच बहराेमवायं श वषु चातहाेम्
०३१३०३७१ ुड अासीव ईश नासयाेरडाेदरे चमसाः कणरे
०३१३०३७२ ाशमाये सने हात ते यवणं ते भगवहाेम्
०३१३०३८१ दानुजाेपसदः शराेधरं वं ायणीयाेदयनीयदंः
०३१३०३८२ जा वयतव शीषकं ताेः सयावसयं चतयाेऽसवाे ह ते
०३१३०३९१ साेमत रे तः सवनायवथितः संथावभेदातव देव धातवः
०३१३०३९२ साण सवाण शररसधवं सवयतरबधनः
०३१३०४०१ नमाे नमतेऽखलमदेवता याय सवतवे याने
०३१३०४०२ वैरायभाजयानुभावत ानाय वागुरवे नमाे नमः
०३१३०४११ दंाकाेटा भगवंवया धृता वराजते भूधर भूः सभूधरा
०३१३०४१२ यथा वनाःसरताे दता धृता मतजेय सपपनी
०३१३०४२१ यीमयं पमदं च साैकरं भूमडले नाथ दता धृतेन ते
०३१३०४२२ चकात ाेढघनेन भूयसा कुलाचले य यथैव वमः
०३१३०४३१ संथापयैनां जगतां सतथुषां लाेकाय पीमस मातरं पता
०३१३०४३२ वधेम चायै नमसा सह वया ययां वतेजाेऽमवारणावधाः
०३१३०४४१ कः धीतायतमतव भाे रसां गताया भुव उबहणम्
०३१३०४४२ न वयाेऽसाै वय ववये याे माययेदं ससृजेऽितवयम्
०३१३०४५१ वधुवता वेदमयं िनजं वपुजनतपःसयिनवासनाे वयम्
०३१३०४५२ सटाशखाेत
ू शवाबुबदुभवमृयमाना भृशमीश पावताः
०३१३०४६१ स वै बत मिततवैषते यः कमणां पारमपारकमणः
०३१३०४६२ याेगमायागुणयाेगमाेहतं वं समतं भगववधेह शम्
०३१३०४७० मैेय उवाच
०३१३०४७१ इयुपथीयमानाेऽसाै मुिनभवादभः

sanskritdocuments.org bhagpur.pdf - Page 123 of 1026


॥ ीमद् भागवत पुराण ॥

०३१३०४७२ सलले वखराात उपाधावताविनम्


०३१३०४८१ स इथं भगवानुवी ववसेनः जापितः
०३१३०४८२ रसाया ललयाेीतामस यय ययाै हरः
०३१३०४९१ य एवमेतां हरमेधसाे हरे ः कथां सभां कथनीयमायनः
०३१३०४९२ वीत भा वयेत वाेशतीं जनादनाेऽयाश द सीदित
०३१३०५०१ तसे सकलाशषां भाै कं दुलभं ताभरलं लवाभः
०३१३०५०२ अनया भजतां गुहाशयः वयं वधे वगितं परः पराम्
०३१३०५११ काे नाम लाेके पुषाथसारवपुराकथानां भगवकथासधाम्
०३१३०५१२ अापीय कणालभभवापहामहाे वरयेत वना नरे तरम्
०३१४००१० ीशक उवाच
०३१४००११ िनशय काैषारवणाेपवणतां हरे ः कथां कारणसूकरानः
०३१४००१२ पुनः स पछ तमुतालन चािततृाे वदुराे धृततः
०३१४००२० वदुर उवाच
०३१४००२१ तेनैव त मुिने हरणा यमूितना
०३१४००२२ अाददैयाे हरयााे हत इयनुशुम
०३१४००३१ तय चाेरतः ाैणीं वदंाेण ललया
०३१४००३२ दैयराजय च काेताेरभूृधः
०३१४००४१ धानाय भाय ूह तवतरम्
०३१४००४२ ऋषे न तृयित मनः परं काैतूहलं ह मे
०३१४००५० मैेय उवाच
०३१४००५१ साधु वीर वया पृमवतारकथां हरे ः
०३१४००५२ यवं पृछस मयानां मृयुपाशवशातनीम्
०३१४००६१ ययाेानपदः पुाे मुिनना गीतयाभकः
०३१४००६२ मृयाेः कृवैव मूयमाराेह हरे ः पदम्
०३१४००७१ अथाापीितहासाेऽयं ुताे मे वणतः पुरा
०३१४००७२ णा देवदेवेन देवानामनुपृछताम्
०३१४००८१ दितदाायणी मारचं कयपं पितम्
०३१४००८२ अपयकामा चकमे सयायां छयादता
०३१४००९१ इाजं पयसा पुषं यजुषां पितम्
०३१४००९२ िनाेचयक अासीनमयगारे समाहतम्
०३१४०१०० दितवाच

sanskritdocuments.org bhagpur.pdf - Page 124 of 1026


॥ ीमद् भागवत पुराण ॥

०३१४०१०१ एष मां वकृते वकाम अाशरासनः


०३१४०१०२ दुनाेित दनां वय रामव मतजः
०३१४०१११ तवादमानायां सपीनां समृभः
०३१४०११२ जावतीनां भं ते मयायुामनुहम्
०३१४०१२१ भतयााेमानानां लाेकानावशते यशः
०३१४०१२२ पितभवधाे यासां जया ननु जायते
०३१४०१३१ पुरा पता नाे भगवादाे दुहतृवसलः
०३१४०१३२ कं वृणीत वरं वसा इयपृछत नः पृथक्
०३१४०१४१ स वदवाजानां नाे भावं सतानभावनः
०३१४०१४२ याेदशाददाासां याते शीलमनुताः
०३१४०१५१ अथ मे कु कयाणं कामं कमललाेचन
०३१४०१५२ अाताेपसपणं भूममाेघं ह महीयस
०३१४०१६१ इित तां वीर मारचः कृपणां बभाषणीम्
०३१४०१६२ याहानुनयवाचा वृानकमलाम्
०३१४०१७१ एष तेऽहं वधायाम यं भी यदछस
०३१४०१७२ तयाः कामं न कः कुयासैवगक यतः
०३१४०१८१ सवामानुपादाय वामेण कलवान्
०३१४०१८२ यसनाणवमयेित जलयानैयथाणवम्
०३१४०१९१ यामारानाे ध ेयकामय मािनिन
०३१४०१९२ ययां वधुरमयय पुमांरित ववरः
०३१४०२०१ यामायेयारातीदुजयािनतरामैः
०३१४०२०२ वयं जयेम हेलाभदयूदुगपितयथा
०३१४०२११ न वयं भवतां वामनुकत गृहेर
०३१४०२१२ अयायुषा वा कायेन ये चाये गुणगृवः
०३१४०२२१ अथाप काममेतं ते जायै करवायलम्
०३१४०२२२ यथा मां नाितराेचत मुत ितपालय
०३१४०२३१ एषा घाेरतमा वेला घाेराणां घाेरदशना
०३१४०२३२ चरत ययां भूतािन भूतेशानुचराण ह
०३१४०२४१ एतयां साव सयायां भगवाूतभावनः
०३१४०२४२ परताे भूतपषवृषेणाटित भूतराट्
०३१४०२५१ मशानचािनलधूलधू वकणवाेतजटाकलापः

sanskritdocuments.org bhagpur.pdf - Page 125 of 1026


॥ ीमद् भागवत पुराण ॥

०३१४०२५२ भावगुठामलदेहाे देवभः पयित देवरते


०३१४०२६१ न यय लाेके वजनः पराे वा नायाताे नाेत कगः
०३१४०२६२ वयं तैयरणापवामाशाहेऽजां बत भुभाेगाम्
०३१४०२७१ ययानवाचरतं मनीषणाे गृणयवापटलं बभसवः
०३१४०२७२ िनरतसायाितशयाेऽप यवयं पशाचचयामचरितः सताम्
०३१४०२८१ हसत ययाचरतं ह दुभगाः वातयावदुषः समीहतम्
०३१४०२८२ यैवमायाभरणानुलेपनैः भाेजनं वातयाेपलालतम्
०३१४०२९१ ादयाे यकृतसेतपाला यकारणं वमदं च माया
०३१४०२९२ अााकर यय पशाचचया अहाे वभूरतं वडबनम्
०३१४०३०० मैेय उवाच
०३१४०३०१ सैवं संवदते भा मथाेथतेया
०३१४०३०२ जाह वासाे षेवृषलव गतपा
०३१४०३११ स वदवाथ भायायातं िनबधं वकमण
०३१४०३१२ नवा दाय रहस तयाथाेपववेश ह
०३१४०३२१ अथाेपपृय सललं ाणानायय वायतः
०३१४०३२२ यायजाप वरजं  याेितः सनातनम्
०३१४०३३१ दितत ीडता तेन कमावेन भारत
०३१४०३३२ उपसय वषमधाेमुययभाषत
०३१४०३४० दितवाच
०३१४०३४१ न मे गभममं ूतानामृषभाेऽवधीत्
०३१४०३४२ ः पितह भूतानां ययाकरवमंहसम्
०३१४०३५१ नमाे ाय महते देवायाेाय मीढ षे
०३१४०३५२ शवाय यतदडाय धृतदडाय मयवे
०३१४०३६१ स नः सीदतां भामाे भगवानुवनुहः
०३१४०३६२ याधयायनुकयानां ीणां देवः सतीपितः
०३१४०३७० मैेय उवाच
०३१४०३७१ वसगयाशषं लाेामाशासानां वेपतीम्
०३१४०३७२ िनवृसयािनयमाे भायामाह जापितः
०३१४०३८० कयप उवाच
०३१४०३८१ अाययादानते दाेषााैितकादुत
०३१४०३८२ मदेशाितचारे ण देवानां चाितहेलनात्

sanskritdocuments.org bhagpur.pdf - Page 126 of 1026


॥ ीमद् भागवत पुराण ॥

०३१४०३९१ भवयततवाभावभे जाठराधमाै


०३१४०३९२ लाेकासपालांींड मुरादययतः
०३१४०४०१ ाणनां हयमानानां दनानामकृतागसाम्
०३१४०४०२ ीणां िनगृमाणानां काेपतेषु महास
०३१४०४११ तदा वेरः ुाे भगवााेकभावनः
०३१४०४१२ हिनययवतीयासाै यथाशतपवधृक्
०३१४०४२० दितवाच
०३१४०४२१ वधं भगवता साासनाभाेदारबाना
०३१४०४२२ अाशासे पुयाेमं मा ुााणाभाे
०३१४०४३१ न दडदधय न भूतभयदय च
०३१४०४३२ नारकाानुगृत यां यां याेिनमसाै गतः
०३१४०४४० कयप उवाच
०३१४०४४१ कृतशाेकानुतापेन सः यवमशनात्
०३१४०४४२ भगवयुमाना भवे मयप चादरात्
०३१४०४५१ पुयैव च पुाणां भवतैकः सतां मतः
०३१४०४५२ गायत यशः शं भगवशसा समम्
०३१४०४६१ याेगैहेमेव दुवण भावययत साधवः
०३१४०४६२ िनवैरादभराानं यछलमनुविततम्
०३१४०४७१ यसादाददं वं सीदित यदाकम्
०३१४०४७२ स वभगवायय ताेयतेऽनयया शा
०३१४०४८१ स वै महाभागवताे महाा महानुभावाे महतां महः
०३१४०४८२ वृभा नुभावताशये िनवेय वैकुठममं वहायित
०३१४०४९१ अलपटः शीलधराे गुणाकराे ः परा यथताे दुःखतेषु
०३१४०४९१ अभूतशुजगतः शाेकहता नैदाघकं तापमवाेडराजः
०३१४०५०१ अतबहामलमनें वपूषेछानुगृहीतपम्
०३१४०५०२ पाैतव ीललनाललामं ा फुरकुडलमडताननम्
०३१४०५१० मैेय उवाच
०३१४०५११ ुवा भागवतं पाैममाेदत दितभृशम्
०३१४०५१२ पुयाे वधं कृणादवासीहामनाः
०३१५००१० मैेय उवाच
०३१५००११ ाजापयं त तेजः परतेजाेहनं दितः

sanskritdocuments.org bhagpur.pdf - Page 127 of 1026


॥ ीमद् भागवत पुराण ॥

०३१५००१२ दधार वषाण शतं शमाना सरादनात्


०३१५००२१ लाेके तेनाहतालाेके लाेकपाला हताैजसः
०३१५००२२ यवेदयवसृजे वातयितकरं दशाम्
०३१५००३० देवा ऊचुः
०३१५००३१ तम एतभाे वेथ संवा ययं भृशम्
०३१५००३२ न यं भगवतः काले नापृवनः
०३१५००४१ देवदेव जगातलाेकनाथशखामणे
०३१५००४२ परे षामपरे षां वं भूतानामस भाववत्
०३१५००५१ नमाे वानवीयाय माययेदमुपेयुषे
०३१५००५२ गृहीतगुणभेदाय नमतेऽययाेनये
०३१५००६१ ये वानयेन भावेन भावययाभावनम्
०३१५००६२ अािन ाेतभुवनं परं सदसदाकम्
०३१५००७१ तेषां सपयाेगानां जतासेयानाम्
०३१५००७२ लधयुसादानां न कुतपराभवः
०३१५००८१ यय वाचा जाः सवा गावतयेव यताः
०३१५००८२ हरत बलमायातै मुयाय ते नमः
०३१५००९१ स वं वधव शं भूमंतमसा ल कमणाम्
०३१५००९२ अददयया ा अापानहसीतम्
०३१५०१०१ एष देव दतेगभ अाेजः कायपमपतम्
०३१५०१०२ दशतमरयसवा वधतेऽरवैधस
०३१५०११० मैेय उवाच
०३१५०१११ स हय महाबाहाे भगवाशदगाेचरः
०३१५०११२ याचाभूदेवाीणचरया गरा
०३१५०१२० ाेवाच
०३१५०१२१ मानसा मे सता युत् पूवजाः सनकादयः
०३१५०१२२ चेवहायसा लाेकााेकेषु वगतपृहाः
०३१५०१३१ त एकदा भगवताे वैकुठयामलानः
०३१५०१३२ ययुवैकुठिनलयं सवलाेकनमकृतम्
०३१५०१४१ वसत य पुषाः सवे वैकुठमूतयः
०३१५०१४२ येऽिनमिनमेन धमेणाराधयहरम्
०३१५०१५१ य चाः पुमानाते भगवाशदगाेचरः

sanskritdocuments.org bhagpur.pdf - Page 128 of 1026


॥ ीमद् भागवत पुराण ॥

०३१५०१५२ सवं वय वरजं वानां नाे मृडयवृषः


०३१५०१६१ य नैःेयसं नाम वनं कामदुघैम
 ैः
०३१५०१६२ सवतीभवाजकैवयमव मूितमत्
०३१५०१७१ वैमािनकाः सललनारतािन शद्
०३१५०१७२ गायत य शमलपणािन भतः
०३१५०१७३ अतजलेऽनुवकसधुमाधवीनां
०३१५०१७४ गधेन खडतधयाेऽयिनलं पतः
०३१५०१८१ पारावतायभृतसारसचवाक
०३१५०१८२ दायूहहंसशकितरबहणां यः
०३१५०१८३ काेलाहलाे वरमतेऽचरमामुैर्
०३१५०१८४ भृाधपे हरकथामव गायमाने
०३१५०१९१ मदारकुदकुरबाेपलचपकाण
०३१५०१९२ पुागनागबकुलाबुजपारजाताः
०३१५०१९३ गधेऽचते तलसकाभरणेन तया
०३१५०१९४ यंतपः समनसाे ब मानयत
०३१५०२०१ यसुलं हरपदानितमाैर्
ू मारकतहेममयैवमानैः
०३१५०२०२ वैदय
०३१५०२०३ येषां बृहकटतटाः तशाेभमुयः
०३१५०२०४ कृणानां न रज अादधुयाैः
०३१५०२११ ी पणी णयती चरणारवदं
०३१५०२१२ ललाबुजेन हरसिन मुदाेषा
०३१५०२१३ संलयते फटककुड  उपेतहे
०३१५०२१४ साजतीव यदनुहणेऽययः
०३१५०२२१ वापीषु वमतटावमलामृतास
०३१५०२२२ ेयावता िनजवने तलसीभरशम्
०३१५०२२३ अयचती वलकमुसमीय वम्
०३१५०२२४ उछे षतं भगवतेयमता यः
०३१५०२३१ य जयघभदाे रचनानुवादाच्
०३१५०२३२ वत येऽयवषयाः कुकथा मितीः
०३१५०२३३ यात ुता हतभगैनृभरासारास्
०३१५०२३४ तांतापयशरणेषु तमःस हत

sanskritdocuments.org bhagpur.pdf - Page 129 of 1026


॥ ीमद् भागवत पुराण ॥

०३१५०२४१ येऽयथतामप च नाे नृगितं पा


०३१५०२४२ ानं च तववषयं सहधम य
०३१५०२४३ नाराधनं भगवताे वतरयमुय
०३१५०२४४ साेहता वततया बत मायया ते
०३१५०२५१ य जयिनमषामृषभानुवृया
०३१५०२५२ दूरे यमा ुपर नः पृहणीयशीलाः
०३१५०२५३ भतमथः सयशसः कथनानुराग
०३१५०२५४ वैयबापकलया पुलककृतााः
०३१५०२६१ तगुवधकृतं भुवनैकवं
०३१५०२६२ दयं वचवबुधायवमानशाेचः
०३१५०२६३ अापुः परां मुदमपूवमुपेय याेग
०३१५०२६४ मायाबले न मुनयतदथाे वकुठम्
०३१५०२७१ ततीय मुनयः षडसमानाः
०३१५०२७२ काः समानवयसावथ समायाम्
०३१५०२७३ देवावचत गृहीतगदाै पराय
०३१५०२७४ केयूरकुडलकरटवटवेषाै
०३१५०२८१ मरे फवनमालकया िनवीताै
०३१५०२८२ वयतयासतचतयबामये
०३१५०२८३ वं वा कुटलया फुटिनगमायां
०३१५०२८४ रेणेन च मनाभसं दधानाै
०३१५०२९१ ायेतयाेिनववशमषताेरपृा
०३१५०२९२ पूवा यथा पुरटवकपाटका याः
०३१५०२९३ सव तेऽवषमया मुनयः वा
०३१५०२९४ ये सरयवहता वगताभशाः
०३१५०३०१ तावीय वातरशनांतरः कुमारान्
०३१५०३०२ वृादशाधवयसाे वदतातवान्
०३१५०३०३ वेेण चाखलयतामतदहणांताै
०३१५०३०४ तेजाे वहय भगवितकूलशीलाै
०३१५०३११ तायां मषविनमषेषु िनषयमानाः
०३१५०३१२ वहमा प हरे ः ितहारपायाम्
०३१५०३१३ ऊचुः समदतभ ईषत्

sanskritdocuments.org bhagpur.pdf - Page 130 of 1026


॥ ीमद् भागवत पुराण ॥

०३१५०३१४ कामानुजेन सहसा त उपुतााः


०३१५०३२० मुनय ऊचुः
०३१५०३२१ काे वामहैय भगवपरचययाेैस्
०३१५०३२२ तमणां िनवसतां वषमः वभावः
०३१५०३२३ तशातपुषे गतवहे वां
०३१५०३२४ काे वावकुहकयाेः परशनीयः
०३१५०३३१ न तरं भगवतीह समतकुाव्
०३१५०३३२ अाानमािन नभाे नभसीव धीराः
०३१५०३३३ पयत य युवयाेः सरलनाेः कं
०३१५०३३४ युपादतं ुदरभेद भयं यताेऽय
०३१५०३४१ ताममुय परमय वकुठभतः
०३१५०३४२ कत कृमह धीमह मदधीयाम्
०३१५०३४३ लाेकािनताे जतमतरभावा
०३१५०३४४ पापीयसय इमे रपवाेऽय य
०३१५०३५१ तेषामतीरतमुभाववधाय घाेरं
०३१५०३५२ तं दडमिनवारणमपूगैः
०३१५०३५३ साे हरे रनुचरावु बयततत्
०३१५०३५४ पादहावपततामितकातरे ण
०३१५०३६१ भूयादघाेिन भगवरकार दडाे
०३१५०३६२ याे नाै हरे त सरहेलनमयशेषम्
०३१५०३६३ मा वाेऽनुतापकलया भगवृिताे
०३१५०३६४ माेहाे भवेदह त नाै जताेरधाेऽधः
०३१५०३७१ एवं तदैव भगवानरवदनाभः
०३१५०३७२ वानां वबुय सदितममायः
०३१५०३७३ तययाै परमहंसमहामुनीनाम्
०३१५०३७४ अवेषणीयचरणाै चलयसहीः
०३१५०३८१ तं वागतं ितताैपयकं वपुस्
०३१५०३८२ तेऽचतावषयं वसमाधभायम्
०३१५०३८३ हंसयाेयजनयाेः शववायुलाेलच्
०३१५०३८४ ातपशशकेसरशीकराबुम्
०३१५०३९१ कृसादसमुखं पृहणीयधाम

sanskritdocuments.org bhagpur.pdf - Page 131 of 1026


॥ ीमद् भागवत पुराण ॥

०३१५०३९२ ेहावलाेककलया द संपृशतम्


०३१५०३९३ यामे पृथावुरस शाेभतया या वश्
०३१५०३९४ चूडामणं सभगयतमवाधयम्
०३१५०४०१ पीतांशके पृथुिनतबिन वफुरया
०३१५०४०२ काालभवतया वनमालया च
०३१५०४०३ वगुकाेवलयं वनतासतांसे
०३१५०४०४ वयतहतमतरे ण धुनानमम्
०३१५०४११ वुपकरकुडलमडनाह
०३१५०४१२ गडथलाेसमुखं मणमकरटम्
०३१५०४१३ दाेदडषडववरे हरता पराय
०३१५०४१४ हारे ण कधरगतेन च काैतभेन
०३१५०४२१ अाेपसृमित चाेतमदरायाः
०३१५०४२२ वानां धया वरचतं बसाैवाढ म्
०३१५०४२३ मं भवय भवतां च भजतमं
०३१५०४२४ नेमुिनरय न वतृशाे मुदा कैः
०३१५०४३१ तयारवदनयनय पदारवद
०३१५०४३२ ककमतलसीमकरदवायुः
०३१५०४३३ अतगतः वववरे ण चकार तेषां
०३१५०४३४ साेभमरजुषामप चतवाेः
०३१५०४४१ ते वा अमुय वदनासतपकाेशम्
०३१५०४४२ उय सदरतराधरकुदहासम्
०३१५०४४३ लधाशषः पुनरवेय तदयम
०३१५०४४४ ं नखाणमणयणं िनदयुः
०३१५०४५१ पुंसां गितं मृगयतामह याेगमागैर्
०३१५०४५२ यानापदं बमतं नयनाभरामम्
०३१५०४५३ पाैंं वपुदशयानमनयसैर्
०३१५०४५४ अाैपकैः समगृणयुतमभाेगैः
०३१५०४६० कुमारा ऊचुः
०३१५०४६१ याेऽतहताे द गताेऽप दुरानां वं
०३१५०४६२ साेऽैव नाे नयनमूलमनत राः
०३१५०४६३ येव कणववरे ण गुहां गताे नः

sanskritdocuments.org bhagpur.pdf - Page 132 of 1026


॥ ीमद् भागवत पुराण ॥

०३१५०४६४ पानुवणतरहा भवदुवेन


०३१५०४७१ तं वां वदाम भगवपरमातवं
०३१५०४७२ सवेन सित रितं रचयतमेषाम्
०३१५०४७३ येऽनुतापवदतैढभयाेगैर्
०३१५०४७४ उथयाे द वदुमुनयाे वरागाः
०३१५०४८१ नायतकं वगणययप ते सादं
०३१५०४८२ कवयदपतभयं व उयैते
०३१५०४८३ येऽ वदशरणा भवतः कथायाः
०३१५०४८४ कतयतीथयशसः कुशला रसाः
०३१५०४९१ कामं भवः ववृजनैिनरयेषु नः ताच्
०३१५०४९२ चेताेऽलवद नु ते पदयाे रमेत
०३१५०४९३ वाच नतलसवद तेऽशाेभाः
०३१५०४९४ पूयेत ते गुणगणैयद कणरः
०३१५०५०१ ादुकथ यददं पुत पं
०३१५०५०२ तेनेश िनवृितमवापुरलं शाे नः
०३१५०५०३ ता इदं भगवते नम इधेम
०३१५०५०४ याेऽनानां दुदयाे भगवातीतः
०३१६००१० ाेवाच
०३१६००११ इित तण
ृ तां तेषां मुनीनां याेगधमणाम्
०३१६००१२ ितन जगादेदं वकुठिनलयाे वभुः
०३१६००२० ीभगवानुवाच
०३१६००२१ एताै ताै पाषदाै मं जयाे वजय एव च
०३१६००२२ कदथीकृय मां याे बातामितमम्
०३१६००३१ यवेतयाेधृताे दडाे भवमामनुतैः
०३१६००३२ स एवानुमताेऽाभमुनयाे देवहेलनात्
०३१६००४१ तः सादयाय  दैवं परं ह मे
०३१६००४२ तयाकृतं मये यवपुरसकृताः
०३१६००५१ यामािन च गृाित लाेकाे भृये कृतागस
०३१६००५२ साेऽसाधुवादतकित हत वचमवामयः
०३१६००६१ ययामृतामलयशःवणावगाहः
०३१६००६२ सः पुनाित जगदापचाकुठः

sanskritdocuments.org bhagpur.pdf - Page 133 of 1026


॥ ीमद् भागवत पुराण ॥

०३१६००६३ साेऽहं भव उपलधसतीथकितश्


०३१६००६४ छां वबामप वः ितकूलवृम्
०३१६००७१ यसेवया चरणपपवरे णुं
०३१६००७२ सः ताखलमलं ितलधशीलम्
०३१६००७३ न ीवरमप मां वजहाित ययाः
०३१६००७४ ेालवाथ इतरे िनयमावहत
०३१६००८१ नाहं तथा यजमानहववताने
०३१६००८२ ाेतत
ृ ुतमदतभुुखेन
०३१६००८३ याणय मुखतरताेऽनुघासं
०३१६००८४ तय मयवहतैिनजकमपाकैः
०३१६००९१ येषां बभयहमखडवकुठयाेग
०३१६००९२ मायावभूितरमलारजः करटै ः
०३१६००९३ वांत काे न वषहेत यदहणाः
०३१६००९४ सः पुनाित सहचललामलाेकान्
०३१६०१०१ ये मे तनूजवरादुहतीमदया
०३१६०१०२ भूतायलधशरणािन च भेदबुा
०३१६०१०३ ययघतशाे हमयवतान्
०३१६०१०४ गृा षा मम कुषयधदडनेतः
०३१६०१११ ये ाणाय धया पताेऽचयतस्
०३१६०११२ तयदृ ः तसधाेतपवाः
०३१६०११३ वायानुरागकलयाजवण
ृ तः
०३१६०११४ सबाेधययहमवाहमुपाततैः
०३१६०१२१ ते वभतरवसायमलमाणाै
०३१६०१२२ युितमगितं ितप सः
०३१६०१२३ भूयाे ममातकमतां तदनुहाे मे
०३१६०१२४ यकपतामचरताे भृतयाेववासः
०३१६०१३० ाेवाच
०३१६०१३१ अथ तयाेशतीं देवीमृषकुयां सरवतीम्
०३१६०१३२ नावा मयुदानां तेषामाायतृयत
०३१६०१४१ सतीं यादाय वताे लवीं गुवथगराम्
०३१६०१४२ वगाागाधगीरां न वदुतकषतम्

sanskritdocuments.org bhagpur.pdf - Page 134 of 1026


॥ ीमद् भागवत पुराण ॥

०३१६०१५१ ते याेगमाययारध पारमेमहाेदयम्


०३१६०१५२ ाेचुः ालयाे वाः ाः भतवचः
०३१६०१६० ऋषय ऊचुः
०३१६०१६१ न वयं भगववतव देव चकषतम्
०३१६०१६२ कृताे मेऽनुहेित यदयः भाषसे
०३१६०१७१ यय परं दैवं ाणाः कल ते भाे
०३१६०१७२ वाणां देवदेवानां भगवानादैवतम्
०३१६०१८१ वः सनातनाे धमाे रयते तनुभतव
०३१६०१८२ धमय परमाे गुाे िनवकाराे भवातः
०३१६०१९१ तरत सा मृयुं िनवृा यदनुहात्
०३१६०१९२ याेगनः स भवाकं वदनुगृेत यपरै ः
०३१६०२०१ यं वै वभूितपयायनुवेलमयैर्
०३१६०२०२ अथाथभः वशरसा धृतपादरे णुः
०३१६०२०३ धयापतातलसीनवदामधााे
०३१६०२०४ लाेकं मधुतपतेरव कामयाना
०३१६०२११ यतां ववचरतैरनुवतमानां
०३१६०२१२ नायायपरमभागवतसः
०३१६०२१३ स वं जानुपथपुयरजःपुनीतः
०३१६०२१४ ीवसल कमगा भगभाजनवम्
०३१६०२२१ धमय ते भगवतयुग िभः वैः
०३१६०२२२ पराचरमदं जदेवताथम्
०३१६०२२३ नूनं भृतं तदभघाित रजतम
०३१६०२२४ सवेन नाे वरदया तनुवा िनरय
०३१६०२३१ न वं जाेमकुलं यद हागाेपं
०३१६०२३२ गाेा वृषः वहणेन ससूनृतेन
०३१६०२३३ तेव नित शवतव देव पथा
०३१६०२३४ लाेकाेऽहीयषभय ह तमाणम्
०३१६०२४१ तेऽनभीमव सविनधेवधसाेः
०३१६०२४२ ेमं जनाय िनजशभत
ृ ारे ः
०३१६०२४३ नैतावता यधपतेबत वभतस्
०३१६०२४४ तेजः तं ववनतय स ते वनाेदः

sanskritdocuments.org bhagpur.pdf - Page 135 of 1026


॥ ीमद् भागवत पुराण ॥

०३१६०२५१ यं वानयाेदममधीश भवावधे


०३१६०२५२ वृं नु वा तदनुमह िनयलकम्
०३१६०२५३ अास वा य उचताे यतां स दडाे
०३१६०२५४ येऽनागसाै वयमयुह कबषेण
०३१६०२६० ीभगवानुवाच
०३१६०२६१ एताै सरेतरगितं ितप सः
०३१६०२६२ संरसृतसमायनुबयाेगाै
०३१६०२६३ भूयः सकाशमुपयायत अाश याे वः
०३१६०२६४ शापाे मयैव िनमततदवेत वाः
०३१६०२७० ाेवाच
०३१६०२७१ अथ ते मुनयाे ा नयनानदभाजनम्
०३१६०२७२ वैकुठं तदधानं वकुठं च वयंभम्
०३१६०२८१ भगवतं परय णपयानुमाय च
०३१६०२८२ ितजमुः मुदताः शंसताे वैणवीं यम्
०३१६०२९१ भगवाननुगावाह यातं मा भैमत शम्
०३१६०२९२ तेजः समथाेऽप हतं नेछे मतं त मे
०३१६०३०१ एतपुरैव िनदं रमया ुया यदा
०३१६०३०२ पुरापवारता ार वशती मयुपारते
०३१६०३११ मय संरयाेगेन िनतीय हेलनम्
०३१६०३१२ येयतं िनकाशं मे काले नापीयसा पुनः
०३१६०३२१ ाःथावादय भगवावमानेणभूषणम्
०३१६०३२२ सवाितशयया लया जुं वं धयमावशत्
०३१६०३३१ ताै त गीवाणऋषभाै दुतरारलाेकतः
०३१६०३३२ हतयाै शापादभूतां वगतयाै
०३१६०३४१ तदा वकुठधषणायाेिनपतमानयाेः
०३१६०३४२ हाहाकाराे महानासीमानायेषु पुकाः
०३१६०३५१ तावेव धुना ााै पाषदवराै हरे ः
०३१६०३५२ दतेजठरिनवं कायपं तेज उबणम्
०३१६०३६१ तयाेरसरयाेर तेजसा यमयाेह वः
०३१६०३६२ अां तेज एतह भगवांतधसित
०३१६०३७१ वय यः थितलयाेवहेतरााे

sanskritdocuments.org bhagpur.pdf - Page 136 of 1026


॥ ीमद् भागवत पुराण ॥

०३१६०३७२ याेगेरै रप दुरयययाेगमायः


०३१६०३७३ ेमं वधायित स नाे भगवांयधीशस्
०३१६०३७४ तादयवमृशेन कयािनहाथः
०३१७००१० मैेय उवाच
०३१७००११ िनशयाभुवा गीतं कारणं शयाेझताः
०३१७००१२ ततः सवे यवतत िदवाय दवाैकसः
०३१७००२१ दितत भतरादेशादपयपरशनी
०३१७००२२ पूणे वषशते सावी पुाै सषुवे यमाै
०३१७००३१ उपाता बहवत िनपेतजायमानयाेः
०३१७००३२ दव भुयतरे च लाेकयाेभयावहाः
०३१७००४१ सहाचला भुवेलदशः सवाः जवल ः
०३१७००४२ साेकााशनयः पेतः केतवाितहेतवः
०३१७००५१ ववाै वायुः सदःु पशः फूकारानीरयुः
०३१७००५२ उूलयगपतीवायानीकाे रजाेवजः
०३१७००६१ उसडदाेद घटया नभागणे
०३१७००६२ याे वतमसा न  यायते पदम्
०३१७००७१ चुाेश वमना वाधदूमः भताेदरः
०३१७००७२ साेदपाना सरतुभुः शकपजाः
०३१७००८१ मुः परधयाेऽभूवसरााेः शशसूययाेः
०३१७००८२ िनघाता रथिनादा ववरे यः जरे
०३१७००९१ अतामेषु मुखताे वमयाे विमुबणम्
०३१७००९२ सृगालाेलूकटारै ः णेदरु शवं शवाः
०३१७०१०१ सतवाेदनवदुमय शराेधराम्
०३१७०१०२ यमुववधा वाचाे ामसंहाततततः
०३१७०१११ खरा ककशैः ः खरैताे धरातलम्
०३१७०११२ खाकाररभसा माः पयधाववथशः
०३१७०१२१ दताे रासभता नीडादुदपतखगाः
०३१७०१२२ घाेषेऽरये च पशवः शकृूमकुवत
०३१७०१३१ गावाेऽससृदाेहाताेयदाः पूयवषणः
०३१७०१३२ यददेवलािन माः पेतवनािनलम्
०३१७०१४१ हापुयतमानये भगणांाप दपताः

sanskritdocuments.org bhagpur.pdf - Page 137 of 1026


॥ ीमद् भागवत पुराण ॥

०३१७०१४२ अितचेवगया युयुधु परपरम्


०३१७०१५१ ायां महाेपातानतववदः जाः
०३१७०१५२ पुानृते भीता मेिनरे वसवम्
०३१७०१६१ तावाददैयाै सहसा ययमानापाैषाै
०३१७०१६२ ववृधातेऽमसारे ण कायेनापती इव
०३१७०१७१ दवपृशाै हेमकरटकाेटभिनकााै फुरददाभुजाै
०३१७०१७२ गां कपयताै चरणैः पदे पदे कटा सकााकमतीय तथतः
०३१७०१८१ जापितनाम तयाेरकाषीः ावदेहामयाेरजायत
०३१७०१८२ तं वै हरयकशपुं वदुः जा यं तं हरयामसूत सातः
०३१७०१९१ चे हरयकशपुदाेया वरे ण च
०३१७०१९२ वशे सपालालाेकांीनकुताेमृयुतः
०३१७०२०१ हरयााेऽनुजतय यः ीितकृदवहम्
०३१७०२०२ गदापाणदवं याताे युयुसमृगयणम्
०३१७०२११ तं वीय दुःसहजवं रणकाननूपुरम्
०३१७०२१२ वैजयया जा जुमंसयतमहागदम्
०३१७०२२१ मनाेवीयवराेसमसृयमकुताेभयम्
०३१७०२२२ भीता िनलयरे देवातायता इवाहयः
०३१७०२३१ स वै ितराेहताा महसा वेन दैयराट्
०३१७०२३२ सेादेवगणाीबानपययनदशम्

०३१७०२४१ तताे िनवृः डयगीरं भीमिनवनम्
०३१७०२४२ वजगाहे महासवाे वाध म इव पः
०३१७०२५१ तवे वणय सैिनका यादाेगणाः सधयः ससावसाः
०३१७०२५२ अहयमाना अप तय वचसा धषता दूरतरं दुव
 ुः
०३१७०२६१ स वषपूगानुदधाै महाबलरहाेमीसनेरताुः
०३१७०२६२ माैयाभजे गदया वभावरमासेदवांतात पुरं चेतसः
०३१७०२७१ ताेपलयासरलाेकपालकं यादाेगणानामृषभं चेतसम्
०३१७०२७२ यलधुं णपय नीचवगाद मे देधराज संयुगम्
०३१७०२८१ वं लाेकपालाेऽधपितबृहवा वीयापहाे दुमदवीरमािननाम्
०३१७०२८२ वजय लाेकेऽखलदैयदानवायाजसूयेन पुरायजभाे
०३१७०२९१ स एवमुसमदेन वषा ढं लधाे भगवानपां पितः
०३१७०२९२ राेषं समुथं शमयवया धया यवाेचदाेपशमं गता वयम्

sanskritdocuments.org bhagpur.pdf - Page 138 of 1026


॥ ीमद् भागवत पुराण ॥

०३१७०३०१ पयाम नायं पुषापुरातनाः संयुगे वां रणमागकाेवदम्


०३१७०३०२ अाराधयययसरषभेह तं मनवनाे यं गृणते भवाशाः
०३१७०३११ तं वीरमारादभप वयः शययसे वीरशये भवृतः
०३१७०३१२ यवधानामसतां शातये पाण धे सदनुहेछया
०३१८००१० मैेय उवाच
०३१८००११ तदेवमाकय जले शभाषतं महामनातगणय दुमदः
०३१८००१२ हरे वदवा गितम नारदासातलं िनववशे वरावतः
०३१८००२१ ददश ताभजतं धराधरं ाेीयमानाविनमदंया
०३१८००२२ मुणतमणा वचाेऽणया जहास चाहाे वनगाेचराे मृगः
०३१८००३१ अाहैनमे महीं वमु नाे रसाैकसां वसृजेयमपता
०३१८००३२ न वत याययनया ममेतः सराधमासादतसूकराकृते
०३१८००४१ वं नः सपैरभवाय कं भृताे याे मायया हयसरापराेजत्
०३१८००४२ वां याेगमायाबलमपपाैषं संथाय मूढ मृजे सचः
०३१८००५१ वय संथते गदया शीणशीषयज
ु युतया ये च तयम्
०३१८००५२ बलं हरयृषयाे ये च देवाः वयं सवे न भवययमूलाः
०३१८००६१ स तमानाेऽरदुताेमरै दागां गामुपलय भीताम्
०३१८००६२ ताेदं मृषरगादबुमयााहाहतः सकरे णुयथेभः
०३१८००७१ तं िनःसरतं सललादनुत
 ाे हरयकेशाे रदं यथा झषः
०३१८००७२ करालदंाेऽशिनिनवनाेऽवीतियां कं वसतां वगहतम्
०३१८००८१ स गामुदतासललय गाेचरे वयय तयामदधावसवम्
०३१८००८२ अभु ताे वसृजा सूनैरापूयमाणाे वबुधैः पयताेऽरे ः
०३१८००९१ परानुषं तपनीयाेपकपं महागदं कानचदंशम्
०३१८००९२ ममायभीणं तदतं दुैः चडमयुः हसंतं बभाषे
०३१८०१०० ीभगवानुवाच
०३१८०१०१ सयं वयं भाे वनगाेचरा मृगा युधाृगये ामसंहान्
०३१८०१०२ न मृयुपाशैः ितमुय वीरा वकथनं तव गृयभ
०३१८०१११ एते वयं यासहरा रसाैकसां गतियाे गदया ावताते
०३१८०११२ ितामहेऽथाप कथदाजाै थेयं  यामाे बलनाेपा वैरम्
०३१८०१२१ वं पथानां कल यूथपाधपाे घटव नाेऽवतय अानूहः
०३१८०१२२ संथाय चाामृजाु वकानां यः वां ितां नाितपपयसयः
०३१८०१३० मैेय उवाच

sanskritdocuments.org bhagpur.pdf - Page 139 of 1026


॥ ीमद् भागवत पुराण ॥

०३१८०१३१ साेऽधाे भगवता लध षा भृशम्


०३१८०१३२ अाजहाराेबणं ाेधं ड मानाेऽहराडव
०३१८०१४१ सृजमषतः ासायुचलतेयः
०३१८०१४२ अासा तरसा दैयाे गदया यहनरम्
०३१८०१५१ भगवांत गदावेगं वसृं रपुणाेरस
०३१८०१५२ अवयरीनाे याेगाढ इवातकम्
०३१८०१६१ पुनगदां वामादाय ामयतमभीणशः
०३१८०१६२ अयधावरः ुः संरादछदम्
०३१८०१७१ तत गदयाराितं दणयां व भुः
०३१८०१७२ अाजे स त तां साैय गदया काेवदाेऽहनत्
०३१८०१८१ एवं गदायां गुवीयां हयाे हररे व च
०३१८०१८२ जगीषया ससंरधावयाेयमभजतः
०३१८०१९१ तयाेः पृधाेतमगदाहतायाेः तावाणववृमवाेः
०३१८०१९२ वचमागारताेजगीषया यभादलायामव शणाेमृधः
०३१८०२०१ दैयय यावयवय माया गृहीतवाराहतनाेमहानः
०३१८०२०२ काैरय मां षताेवमदनं दरागाषभवृतः वराट्
०३१८०२११ अासशाैडरमपेतसावसं कृततीकारमहायवमम्
०३१८०२१२ वलय दैयं भगवासहणीजगाद नारायणमादसूकरम्
०३१८०२२० ाेवाच
०३१८०२२१ एष ते देव देवानाममूलमुपेयुषाम्
०३१८०२२२ वाणां साैरभेयीणां भूतानामयनागसाम्
०३१८०२३१ अागकृयकृु कृदावराेऽसरः
०३१८०२३२ अवेषितरथाे लाेकानटित कटकः
०३१८०२४१ मैनं मायावनं ं िनरुशमसमम्
०३१८०२४२ अाड बालवेव यथाशीवषमुथतम्
०३१८०२५१ न यावदेष वधेत वां वेलां ाय दाणः
०३१८०२५२ वां देव मायामाथाय तावघमयुत
०३१८०२६१ एषा घाेरतमा सया लाेकछबर भाे
०३१८०२६२ उपसपित सवासराणां जयमावह
०३१८०२७१ अधुनैषाेऽभजाम याेगाे माैितकाे गात्
०३१८०२७२ शवाय नवं सदामाश िनतर दुतरम्

sanskritdocuments.org bhagpur.pdf - Page 140 of 1026


॥ ीमद् भागवत पुराण ॥

०३१८०२८१ दा वां वहतं मृयुमयमासादतः वयम्


०३१८०२८२ वयैनं मृधे हवा लाेकानाधेह शमण
०३१९००१० मैेय उवाच
०३१९००११ अवधाय वरय िनयलकामृतं वचः
०३१९००१२ हय ेमगभेण तदपाेन साेऽहीत्
०३१९००२१ ततः सपं मुखतरतमकुताेभयम्
०३१९००२२ जघानाेपय गदया हनावसरमजः
०३१९००३१ सा हता तेन गदया वहता भगवकरात्
०३१९००३२ वघूणतापतेजे तदत
ु मवाभवत्
०३१९००४१ स तदा लधतीथाेऽप न बबाधे िनरायुधम्
०३१९००४२ मानयस मृधे धम ववसेनं काेपयन्
०३१९००५१ गदायामपवायां हाहाकारे विनगते
०३१९००५२ मानयामास तम सनाभं चारभुः
०३१९००६१ तं यचं दितपुाधमेन वपाषदमुयेन वषमानम्
०३१९००६२ चा वाचाेऽतदां खेचराणां त ासवत तेऽमुं जहीित
०३१९००७१ स तं िनशायारथामताे यवथतं पपलाशलाेचनम्
०३१९००७२ वलाे चामषपरुतेयाे षा वदतछदमादशसन्
०३१९००८१ करालदंया साणाे दहव
०३१९००८२ अभुय वगदया हताेऽसीयाहनरम्
०३१९००९१ पदा सयेन तां साधाे भगवायसूकरः
०३१९००९२ ललया मषतः शाेः ाहरातरं हसम्
०३१९०१०१ अाह चायुधमाधव घटव वं जगीषस
०३१९०१०२ इयुः स तदा भूयताडययनदशम्

०३१९०१११ तां स अापततीं वीय भगवासमवथतः
०३१९०११२ जाह ललया ाां गािनव पगीम्
०३१९०१२१ वपाैषे ितहते हतमानाे महासरः
०३१९०१२२ नैछदां दयमानां हरणा वगतभः
०३१९०१३१ जाह िशखं शूलं वललनलाेलपम्
०३१९०१३२ याय धृतपाय वायाभचरयथा
०३१९०१४१ तदाेजसा दैयमहाभटापतं चकासदतःख उदणदधित
०३१९०१४२ चेण चछे द िनशातनेमना हरयथा तायपतमुझतम्

sanskritdocuments.org bhagpur.pdf - Page 141 of 1026


॥ ीमद् भागवत पुराण ॥

०३१९०१५१ वृणे वशूले बधारणा हरे ः येय वतीणमुराे वभूितमत्


०३१९०१५२ वृराेषः स कठाेरमुना नदयातरधीयतासरः
०३१९०१६१ तेनेथमाहतः भगवानादसूकरः
०३१९०१६२ नाकपत मनााप जा हत इव पः
०३१९०१७१ अथाेधासृजायां याेगमायेरे हराै
०३१९०१७२ यां वलाे जाता मेिनरे ऽयाेपसंयमम्
०३१९०१८१ ववुवायवडातमः पांसवमैरयन्
०३१९०१८२ दयाे िनपेतावाणः ेपणैः हता इव
०३१९०१९१ ाैनभगणााैघैः सवुतनयभः
०३१९०१९२ वषः पूयकेशासृग् वमूाथीिन चासकृत्
०३१९०२०१ गरयः ययत नानायुधमुचाेऽनघ
०३१९०२०२ दवाससाे यातधायः शूलयाे मुमूधजाः
०३१९०२११ बभयराेभः पयरथकुरै ः
०३१९०२१२ अाततायभसृा हंा वाचाेऽितवैशसाः
०३१९०२२१ ादुकृतानां मायानामासरणां वनाशयत्
०३१९०२२२ सदशनां भगवाायु दयतं िपात्
०३१९०२३१ तदा दतेः समभवसहसा द वेपथुः
०३१९०२३२ रया भतरादेशं तनाासृसवे
०३१९०२४१ वनास वमायास भूयाय केशवम्
०३१९०२४२ षाेपगूहमानाेऽमुं दशेऽवथतं बहः
०३१९०२५१ तं मुभविनतं वसारै रधाेजः
०३१९०२५२ करे ण कणमूलेऽहयथा वा ं मपितः
०३१९०२६१ स अाहताे वजता वया परमा उदतलाेचनः
०३१९०२६२ वशीणबाशराेहाेऽपतथा नगेाे ल लताे नभवता
०३१९०२७१ ताै शयानं तमकुठवचसं करालदंं परददछदम्
०३१९०२७२ अजादयाे वीय शशंसरागता अहाे इमं काे नु लभेत संथितम्
०३१९०२८१ यं याेगनाे याेगसमाधना रहाे यायत लादसताे मुमुया
०३१९०२८२ तयैष दैयऋषभः पदाहताे मुखं पयंतनुमुससज ह
०३१९०२९१ एताै ताै पाषदावय शापाातावसितम्
०३१९०२९२ पुनः कितपयैः थानं पयेते ह जभः
०३१९०३०० देवा ऊचुः

sanskritdocuments.org bhagpur.pdf - Page 142 of 1026


॥ ीमद् भागवत पुराण ॥

०३१९०३०१ नमाे नमतेऽखलयततवे थताै गृहीतामलसवमूतये


०३१९०३०२ दा हताेऽयं जगतामतदवपादभा वयमीश िनवृताः
०३१९०३१० मैेय उवाच
०३१९०३११ एवं हरयामसवमं स सादयवा हररादसूकरः
०३१९०३१२ जगाम लाेकं वमखडताेसवं समीडतः पुकरवरादभः
०३१९०३२१ मया यथानूमवाद ते हरे ः कृतावतारय सम चेतम्
०३१९०३२२ यथा हरया उदारवमाे महामृधे डनवराकृतः
०३१९०३३० सूत उवाच
०३१९०३३१ इित काैषारवायातामाुय भगवकथाम्
०३१९०३३२ ानदं परं ले भे महाभागवताे ज
०३१९०३४१ अयेषां पुयाेकानामुामयशसां सताम्
०३१९०३४२ उपुय भवेाेदः ीवसाय कं पुनः
०३१९०३५१ याे गजें झषतं यायतं चरणाबुजम्
०३१९०३५२ ाेशतीनां करे णूनां कृताेऽमाेचयत
ु म्
०३१९०३६१ तं सखारायमृजुभरनयशरणैनृभः
०३१९०३६२ कृतः काे न सेवेत दुरारायमसाधुभः
०३१९०३७१ याे वै हरयावधं महात
ु ं वडतं कारणसूकरानः
०३१९०३७२ णाेित गाययनुमाेदतेऽसा वमुयते वधादप जाः
०३१९०३८१ एतहापुयमलं पवं धयं यशयं पदमायुराशषाम्
०३१९०३८२ ाणेयाणां युध शाैयवधनं नारायणाेऽते गितर वताम्
०३२०००१० शाैनक उवाच
०३२०००११ महीं ितामयय साैते वायुवाे मनुः
०३२०००१२ कायविताराण मागायावरजनाम्
०३२०००२१ ा महाभागवतः कृणयैकातकः सत्
०३२०००२२ यतयाजाजं कृणे सापयमघवािनित
०३२०००३१ ैपायनादनवराे महवे तय देहजः
०३२०००३२ सवाना तः कृणं तपरांायनुतः
०३२०००४१ कमवपृछैेयं वरजातीथसेवया
०३२०००४२ उपगय कुशावत अासीनं तववमम्
०३२०००५१ तयाेः संवदताेः सूत वृा मलाः कथाः
०३२०००५२ अापाे गाा इवाघीह रेः पादाबुजायाः

sanskritdocuments.org bhagpur.pdf - Page 143 of 1026


॥ ीमद् भागवत पुराण ॥

०३२०००६१ ता नः कतय भं ते कतयाेदारकमणः


०३२०००६२ रसः काे नु तृयेत हरललामृतं पबन्
०३२०००७१ एवमुवाः पृ ऋषभनैमषायनैः
०३२०००७२ भगवयपतायातानाह ूयतामित
०३२०००८० सूत उवाच
०३२०००८१ हरे धृताेडतनाेः वमायया िनशय गाेरणं रसातलात्
०३२०००८२ ललां हरयामवया हतं सातहषाे मुिनमाह भारतः
०३२०००९० वदुर उवाच
०३२०००९१ जापितपितः सृा जासगे जापतीन्
०३२०००९२ कमारभत मे ूयमागवत्
०३२००१०१ ये मरयादयाे वा यत वायुवाे मनुः
०३२००१०२ ते वै ण अादेशाकथमेतदभावयन्
०३२००१११ सतीयाः कमसृजवता उत कमस
०३२००११२ अाहाे वसंहताः सव इदं  समकपयन्
०३२००१२० मैेय उवाच
०३२००१२१ दैवेन दुवतेण परे णािनमषेण च
०३२००१२२ जाताेभागवताे महानासीुणयात्
०३२००१३१ रजःधानाहतलाे दैवचाेदतात्
०३२००१३२ जातः ससज भूतादवयदादिन पशः
०३२००१४१ तािन चैकैकशः ु मसमथािन भाैितकम्
०३२००१४२ संहय दैवयाेगेन हैममडमवासृजन्
०३२००१५१ साेऽशयाधसलले अाडकाेशाे िनराकः
०३२००१५२ सां वै वषसाहमववासीमीरः
०३२००१६१ तय नाभेरभूपं सहाकाेदधित
०३२००१६२ सवजीविनकायाैकाे य वयमभूवराट्
०३२००१७१ साेऽनुवाे भगवता यः शेते सललाशये
०३२००१७२ लाेकसंथां यथा पूव िनममे संथया वया
०३२००१८१ ससज छाययावां पपवाणमतः
०३२००१८२ ताममधतामं तमाे माेहाे महातमः
०३२००१९१ वससजानः कायं नाभनदंतमाेमयम्
०३२००१९२ जगृयरांस रािं ृमुवाम्

sanskritdocuments.org bhagpur.pdf - Page 144 of 1026


॥ ीमद् भागवत पुराण ॥

०३२००२०१ ृामुपसृाते तं जधुमभदुव


 ुः
०३२००२०२ मा रतैनं जवमयूचुः ृडदताः
०३२००२११ देवतानाह संवाे मा मां जत रत
०३२००२१२ अहाे मे यरांस जा यूयं बभूवथ
०३२००२२१ देवताः भया या या दयमुखताेऽसृजत्
०३२००२२२ ते अहाषुदेवयताे वसृां तां भामहः
०३२००२३१ देवाेऽदेवाघनतः सृजित ाितलाेलपान्
०३२००२३२ त एनं लाेलपतया मैथुनायाभपेदरे
०३२००२४१ तताे हसस भगवानसरैिनरपपैः
०३२००२४२ अवीयमानतरसा ुाे भीतः परापतत्
०३२००२५१ स उपय वरदं पाितहरं हरम्
०३२००२५२ अनुहाय भानामनुपादशनम्
०३२००२६१ पाह मां परमांते ेषणेनासृजं जाः
०३२००२६२ ता इमा यभतं पापा उपाामत मां भाे
०३२००२७१ वमेकः कल लाेकानां ानां ेशनाशनः
०३२००२७२ वमेकः ेशदतेषामनासपदां तव
०३२००२८१ साेऽवधायाय कापयं ववायादशनः
०३२००२८२ वमुातनुं घाेरामयुाे वमुमाेच ह
०३२००२९१ तां णरणााेजां मदवललाेचनाम्
०३२००२९२ काीकलापवलसद् दुकूलछराेधसम्
०३२००३०१ अयाेये षयाेु िनरतरपयाेधराम्
०३२००३०२ सनासां सजां ध हासललावलाेकनाम्
०३२००३११ गूहतीं ीडयाानं नीलालकवथनीम्
०३२००३१२ उपलयासरा धम सवे सुमुः यम्
०३२००३२१ अहाे पमहाे धैयमहाे अया नवं वयः
०३२००३२२ मये कामयमानानामकामेव वसपित
०३२००३३१ वतकयताे बधा तां सयां मदाकृितम्
०३२००३३२ अभसाय वापयपृछकुमेधसः
०३२००३४१ कास कयास राे काे वाथतेऽ भामिन
०३२००३४२ पवणपयेन दुभगााे वबाधसे
०३२००३५१ या वा काचवमबले दा सदशनं तव

sanskritdocuments.org bhagpur.pdf - Page 145 of 1026


॥ ीमद् भागवत पुराण ॥

०३२००३५२ उसनाेषीमाणानां कदुकडया मनः


०३२००३६१ नैक ते जयित शालिन पादपं
०३२००३६२ या मुः करतले न पतपतम्
०३२००३६३ मयं वषीदित बृहतनभारभीतं
०३२००३६४ शातेव रमला सशखासमूहः
०३२००३७१ इित सायतनीं सयामसराः मदायतीम्
०३२००३७२ लाेभयतीं जगृमवा मूढधयः यम्
०३२००३८१ हय भावगीरं जयाानमाना
०३२००३८२ काया ससज भगवागधवासरसां गणान्
०३२००३९१ वससज तनुं तां वै याेां कातमतीं याम्
०३२००३९२ त एव चाददुः ीया वावसपुराेगमाः
०३२००४०१ सृा भूतपशाचां भगवानातणा
०३२००४०२ दवाससाे मुकेशावीय चामीलयश
ृ ाै
०३२००४११ जगृतसृां तां जृणायां तनुं भाेः
०३२००४१२ िनामयवेदाे यया भूतेषु यते
०३२००४१३ येनाेछाधषयत तमुादं चते
०३२००४२१ ऊजवतं मयमान अाानं भगवानजः
०३२००४२२ सायागणापतृगणापराेेणासृजभुः
०३२००४३१ त अासग तं कायं पतरः ितपेदरे
०३२००४३२ सायेय पतृय कवयाे यतवते
०३२००४४१ सावाधरांैव ितराेधानेन साेऽसृजत्
०३२००४४२ तेयाेऽददामाानमतधानायमत
ु म्
०३२००४५१ स कराकपुषायायेनासृजभुः
०३२००४५२ मानयानाानमााभासं वलाेकयन्
०३२००४६१ ते त तगृ पं यं यपरमेना
०३२००४६२ मथुनीभूय गायततमेवाेषस कमभः
०३२००४७१ देहेन वै भाेगवता शयानाे बचतया
०३२००४७२ सगेऽनुपचते ाेधादुससज ह तपुः
०३२००४८१ येऽहीयतामुतः केशा अहयतेऽ जरे
०३२००४८२ सपाः सपतः ूरा नागा भाेगाेकधराः
०३२००४९१ स अाानं मयमानः कृतकृयमवाभूः

sanskritdocuments.org bhagpur.pdf - Page 146 of 1026


॥ ीमद् भागवत पुराण ॥

०३२००४९२ तदा मनूससजाते मनसा लाेकभावनान्


०३२००५०१ तेयः साेऽसृजवीयं पुरं पुषमावान्
०३२००५०२ ताा ये पुरा सृाः शशंसः जापितम्
०३२००५११ अहाे एतगः सकृतं बत ते कृतम्
०३२००५१२ ितताः या यसाकममदाम हे
०३२००५२१ तपसा वया युाे याेगेन ससमाधना
०३२००५२२ ऋषीनृषषीकेशः ससजाभमताः जाः
०३२००५३१ तेयैकैकशः वय देहयांशमदादजः
०३२००५३२ यसमाधयाेग तपाेवावरमत्
०३२१००१० वदुर उवाच
०३२१००११ वायुवय च मनाेरंशः परमसतः
०३२१००१२ कयतां भगवय मैथुनेनैधरे जाः
०३२१००२१ यताेानपादाै सताै वायुवय वै
०३२१००२२ यथाधम जुगुपतः सपवतीं महीम्
०३२१००३१ तय वै दुहता देवतीित वुता
०३२१००३२ पी जापतेा कदमय वयानघ
०३२१००४१ तयां स वै महायाेगी युायां याेगलणैः
०३२१००४२ ससज कितधा वीय ते शूषवे वद
०३२१००५१ चयाे भगवादाे वा णः सतः
०३२१००५२ यथा ससज भूतािन लवा भाया च मानवीम्
०३२१००६० मैेय उवाच
०३२१००६१ जाः सृजेित भगवाकदमाे णाेदतः
०३२१००६२ सरवयां तपतेपे सहाणां समा दश
०३२१००७१ ततः समाधयुेन यायाेगेन कदमः
०३२१००७२ सपेदे हरं भा पवरदाशषम्
०३२१००८१ तावसाे भगवापुकराः कृते युगे
०३२१००८२ दशयामास तं ः शादं  दधपुः
०३२१००९१ स तं वरजमकाभं सतपाेपलजम्
०३२१००९२ धनीलालकात वां वरजाेऽबरम्
०३२१०१०१ करटनं कुडलनं शचगदाधरम्
०३२१०१०२ ेताेपलडनकं मनःपशतेणम्

sanskritdocuments.org bhagpur.pdf - Page 147 of 1026


॥ ीमद् भागवत पुराण ॥

०३२१०१११ वयतचरणााेजमंसदेशे गतः


०३२१०११२ ा खेऽवथतं वः यं काैतभकधरम्
०३२१०१२१ जातहषाेऽपतूा ताै लधमनाेरथः
०३२१०१२२ गीभवयगृणाीित वभावाा कृतालः
०३२१०१३० ऋषवाच
०३२१०१३१ जुं बतााखलसवराशेः सांसमणाेतव दशनाः
०३२१०१३२ यशनं जभरड  सराशासते याेगनाे ढयाेगाः
०३२१०१४१ ये मायया ते हतमेधसवत् पादारवदं भवसधुपाेतम्
०३२१०१४२ उपासते कामलवाय तेषां रासीश कामारयेऽप ये युः
०३२१०१५१ तथा स चाहं परवाेढकामः समानशीलां गृहमेधधेनुम्
०३२१०१५२ उपेयवाूलमशेषमूलं दुराशयः कामदुघापय
०३२१०१६१ जापतेते वचसाधीश तया लाेकः कलायं कामहताेऽनुबः
०३२१०१६२ अहं च लाेकानुगताे वहाम बलं च शािनमषाय तयम्
०३२१०१७१ लाेकां लाेकानुगतापशूं हवा ताते चरणातपम्
०३२१०१७२ परपरं वुणवादसीधु पीयूषिनयापतदेहधमाः
०३२१०१८१ न तेऽजरामरायुरेषां याेदशारं िशतं षपव
०३२१०१८२ षेयनतछद यणाभ करालाेताे जगदाछ धावत्
०३२१०१९१ एकः वयं सगतः ससृया तीययाधयाेगमायया
०३२१०१९२ सृजयदः पास पुनसयसे यथाेणनाभभगववशभः
०३२१०२०१ नैतताधीश पदं तवेसतं यायया नतनुषे भूतसूम्
०३२१०२०२ अनुहायावप यह मायया लसुलया भगवावलतः
०३२१०२११ तं वानुभूयाेपरतयाथ वमायया विततलाेकतम्
०३२१०२१२ नमायभीणं नमनीयपाद सराेजमपीयस कामवषम्
०३२१०२२० ऋषवाच
०३२१०२२१ इययलकं णुताेऽनाभतमाबभाषे वचसामृतेन
०३२१०२२२ सपणपाेपर राेचमानः ेमताेणवमःू
०३२१०२३० ीभगवानुवाच
०३२१०२३१ वदवा तव चैयं मे पुरैव समयाेज तत्
०३२१०२३२ यदथमािनयमैवयैवाहं समचतः
०३२१०२४१ न वै जात मृषैव याजाय मदहणम्
०३२१०२४२ भवधेविततरां मय सृभतानाम्

sanskritdocuments.org bhagpur.pdf - Page 148 of 1026


॥ ीमद् भागवत पुराण ॥

०३२१०२५१ जापितसतः सामनुवयातमलः


०३२१०२५२ ावत याेऽधवसशात साणवां महीम्
०३२१०२६१ स चेह व राजषमहया शतपया
०३२१०२६२ अायायित दवां पराे धमकाेवदः
०३२१०२७१ अाजामसतापां वयःशीलगुणावताम्
०३२१०२७२ मृगयतीं पितं दाययनुपाय ते भाे
०३२१०२८१ समाहतं ते दयं येमापरवसरान्
०३२१०२८२ सा वां ृपवधूः काममाश भजयित
०३२१०२९१ या त अाभृतं वीय नवधा सवयित
०३२१०२९२ वीये वदये ऋषय अाधाययसानः
०३२१०३०१ वं च सयगनुाय िनदेशं म उशमः
०३२१०३०२ मय तीथीकृताशेष याथाे मां पयसे
०३२१०३११ कृवा दयां च जीवेषु दवा चाभयमावान्
०३२१०३१२ मयाानं सह जगययािन चाप माम्
०३२१०३२१ सहाहं वांशकलया वयेण महामुने
०३२१०३२२ तव ेे देवयां णेये तवसंहताम्
०३२१०३३० मैेय उवाच
०३२१०३३१ एवं तमनुभायाथ भगवायगजः
०३२१०३३२ जगाम बदुसरसः सरवया परतात्
०३२१०३४१ िनरततय ययावशेष सेराभु तसमागः
०३२१०३४२ अाकणयपरथेपैारतं ताेममुदणसाम
०३२१०३५१ अथ सथते शे कदमाे भगवानृषः
०३२१०३५२ अाते  बदुसरस तं कालं ितपालयन्
०३२१०३६१ मनुः यदनमाथाय शातकाैपरछदम्
०३२१०३६२ अाराेय वां दुहतरं सभायः पयटहीम्
०३२१०३७१ तसधवहिन भगवायसमादशत्
०३२१०३७२ उपायादामपदं मुनेः शाततय तत्
०३२१०३८१ यगवताे नेायपतुबदवः
०३२१०३८२ कृपया सपरतय पेऽपतया भृशम्
०३२१०३९१ तै बदुसराे नाम सरवया परुतम्
०३२१०३९२ पुयं शवामृतजलं महषगणसेवतम्

sanskritdocuments.org bhagpur.pdf - Page 149 of 1026


॥ ीमद् भागवत पुराण ॥

०३२१०४०१ पुयमलताजालै ः कूजपुयमृगजैः


०३२१०४०२ सवतफलपुपाढ ं वनराजयावतम्
०३२१०४११ मजगणैघुं ममरवमम्
०३२१०४१२ मबहनटाटाेपमायकाेकलम्
०३२१०४२१ कदबचपकाशाेक करबकुलासनैः
०३२१०४२२ कुदमदारकुटजैूतपाेतैरलृतम्
०३२१०४३१ कारडवैः वैहसैः कुररै जलकुुटै ः
०३२१०४३२ सारसैवाकै चकाेरैवगु कूजतम्
०३२१०४४१ तथैव हरणैः ाेडैः ाववयकुरै ः
०३२१०४४२ गाेपुछै हरभमकैनकुलै नाभभवृतम्
०३२१०४५१ वय तीथवरमादराजः सहाजः
०३२१०४५२ ददश मुिनमासीनं ततताशनम्
०३२१०४६१ वाेतमानं वपुषा तपयुयुजा चरम्
०३२१०४६२ नाितामं भगवतः धापाावलाेकनात्
०३२१०४६३ तातामृतकला पीयूषवणेन च
०३२१०४७१ ांशं पपलाशां जटलं चीरवाससम्
०३२१०४७२ उपसंय मलनं यथाहणमसंकृतम्
०३२१०४८१ अथाेटजमुपायातं नृदेवं णतं पुरः
०३२१०४८२ सपयया पयगृाितनानुपया
०३२१०४९१ गृहीताहणमासीनं संयतं ीणयुिनः
०३२१०४९२ रगवदादेशमयाह णया गरा
०३२१०५०१ नूनं चमणं देव सतां संरणाय ते
०३२१०५०२ वधाय चासतां यवं हरे ः शह पालनी
०३२१०५११ याेऽकेीवायूनां यमधमचेतसाम्
०३२१०५१२ पाण थान अाधसे तै शाय ते नमः
०३२१०५२१ न यदा रथमाथाय जैं मणगणापतम्
०३२१०५२२ वफूजडकाेदडाे रथेन ासयघान्
०३२१०५३१ वसैयचरणणं वेपयडलं भुवः
०३२१०५३२ वकषबृहतीं सेनां पयटयंशमािनव
०३२१०५४१ तदैव सेतवः सवे वणामिनबधनाः
०३२१०५४२ भगवचता राजेरबत दयुभः

sanskritdocuments.org bhagpur.pdf - Page 150 of 1026


॥ ीमद् भागवत पुराण ॥

०३२१०५५१ अधम समेधेत लाेलपैयु शैनृभः


०३२१०५५२ शयाने वय लाेकाेऽयं दयुताे वनित
०३२१०५६१ अथाप पृछे वां वीर यदथ वमहागतः
०३२१०५६२ तयं िनयलकेन ितपामहे दा
०३२२००१० मैेय उवाच
०३२२००११ एवमावकृताशेष गुणकमाेदयाे मुिनम्
०३२२००१२ सीड इव तं साड पारतमुवाच ह
०३२२००२० मनुवाच
०३२२००२१ ासृजवमुखताे युानापरसया
०३२२००२२ छदाेमयतपाेवा याेगयुानलपटान्
०३२२००३१ ताणायासृजाादाेःसहासहपात्
०३२२००३२ दयं तय ह  मं चते
०३२२००४१ अताे याेयमाानं  ं च रतः
०३२२००४२ रित ाययाे देवः स यः सदसदाकः
०३२२००५१ तव सदशनादेव छा मे सवसंशयाः
०३२२००५२ यवयं भगवाीया धममाह ररषाेः
०३२२००६१ दा मे भगवााे दुदशाे याेऽकृतानाम्
०३२२००६२ दा पादरजः पृं शीणा मे भवतः शवम्
०३२२००७१ दा वयानुशाेऽहं कृतानुहाे महान्
०३२२००७२ अपावृतैः कणरैजुा दाेशतीगरः
०३२२००८१ स भवादुहतृेह परानाे मम
०३२२००८२ ाेतमहस दनय ावतं कृपया मुने
०३२२००९१ यताेानपदाेः वसेयं दुहता मम
०३२२००९२ अवछित पितं युं वयःशीलगुणादभः
०३२२०१०१ यदा त भवतः शील ुतपवयाेगुणान्
०३२२०१०२ अणाेारदादेषा वयासीकृतिनया
०३२२०१११ ततीछ जायेमां याेपतां मया
०३२२०११२ सवानानुपां ते गृहमेधषु कमस
०३२२०१२१ उतय ह कामय ितवादाे न शयते
०३२२०१२२ अप िनमुसय कामरय कं पुनः
०३२२०१३१ य उतमनाय कनाशमभयाचते

sanskritdocuments.org bhagpur.pdf - Page 151 of 1026


॥ ीमद् भागवत पुराण ॥

०३२२०१३२ ीयते तशः फतं मानावया हतः


०३२२०१४१ अहं वाणवं वववाहाथ समुतम्
०३२२०१४२ अतवमुपकुवाणः ां ितगृहाण मे
०३२२०१५० ऋषवाच
०३२२०१५१ बाढमुाेढकामाेऽहमा च तवाजा
०३२२०१५२ अावयाेरनुपाेऽसावााे वैवाहकाे वधः
०३२२०१६१ कामः स भूयारदेव तेऽयाः पुयाः समाायवधाै तीतः
०३२२०१६२ क एव ते तनयां नायेत वयैव काया पतीमव यम्
०३२२०१७१ यां हयपृे णदशाेभां वडतीं कदुकवलाीम्
०३२२०१७२ वावसयपतवामानालाे साेहवमूढचेताः
०३२२०१८१ तां ाथयतीं ललनाललाममसेवतीचरणैराम्
०३२२०१८२ वसां मनाेपदः वसारं काे नानुमयेत बुधाेऽभयाताम्
०३२२०१९१ अताे भजये समयेन सावीं यावेजाे बभृयादानाे मे
०३२२०१९२ अताे धमापारमहंयमुयाशाेाब मयेऽवहंान्
०३२२०२०१ यताेऽभवमदं वचं संथायते य च वावितते
०३२२०२०२ जापतीनां पितरे ष मं परं माणं भगवाननतः
०३२२०२१० मैेय उवाच
०३२२०२११ स उधवयदेवाबभाषे अासी तूणीमरवदनाभम्
०३२२०२१२ धयाेपगृतशाेभतेन मुखेन चेताे ल लभे देवयाः
०३२२०२२१ साेऽनु ावा यवसतं महया दुहतः फुटम्
०३२२०२२२ तै गुणगणाढ ाय ददाै तयां हषतः
०३२२०२३१ शतपा महाराी पारबहाहाधनान्
०३२२०२३२ दपयाेः पयदाीया भूषावासः परछदान्
०३२२०२४१ ां दुहतरं सााय गतयथः
०३२२०२४२ उपगु च बायामाैकठ ाेथताशयः
०३२२०२५१ अशवंतरहं मुबापकलां मुः
०३२२०२५२ अासदब वसेित नेाेदैदु हतः शखाः
०३२२०२६१ अामय तं मुिनवरमनुातः सहानुगः
०३२२०२६२ तथे रथमा सभायः वपुरं नृपः
०३२२०२७१ उभयाेऋषकुयायाः सरवयाः सराेधसाेः
०३२२०२७२ ऋषीणामुपशातानां पयामसपदः

sanskritdocuments.org bhagpur.pdf - Page 152 of 1026


॥ ीमद् भागवत पुराण ॥

०३२२०२८१ तमायातमभेय ावताजाः पितम्


०३२२०२८२ गीतसंतितवादैः युदयुः हषताः
०३२२०२९१ बहती नाम पुर सवसपसमवता
०३२२०२९२ यपतय राेमाण ययां वधुवतः
०३२२०३०१ कुशाः काशात एवासशरतवचसः
०३२२०३०२ ऋषयाे यैः पराभाय यायमीजरे
०३२२०३११ कुशकाशमयं बहरातीय भगवानुः
०३२२०३१२ अयजपुषं लधा थानं यताे भुवम्
०३२२०३२१ बहतीं नाम वभुया िनवय समावसत्
०३२२०३२२ तयां वाे भवनं तापयवनाशनम्
०३२२०३३१ सभायः सजः कामाबुभुजेऽयावराेधतः
०३२२०३३२ सयमानसकितः सीभः सरगायकैः
०३२२०३३३ यूषेवनुबेन दा वहरे ः कथाः
०३२२०३४१ िनणातं याेगमायास मुिनं वायुवं मनुम्
०३२२०३४२ यदांशयतं भाेगा न शेकुभगवपरम्
०३२२०३५१ अयातयामातयासयामाः वातरयापनाः
०३२२०३५२ वताे यायताे वणाेः कुवताे वतः कथाः
०३२२०३६१ स एवं वातरं िनये युगानामेकसितम्
०३२२०३६२ वासदेवसेन परभूतगितयः
०३२२०३७१ शाररा मानसा दया वैयासे ये च मानुषाः
०३२२०३७२ भाैितका कथं ेशा बाधते हरसंयम्
०३२२०३८१ यः पृाे मुिनभः ाह धमाानावधाभान्
०३२२०३८२ नृणां वणामाणां च सवभूतहतः सदा
०३२२०३९१ एत अादराजय मनाेरतमत
ु म्
०३२२०३९२ वणतं वणनीयय तदपयाेदयं णु
०३२३००१० मैेय उवाच
०३२३००११ पतृयां थते सावी पितमतकाेवदा
०३२३००१२ िनयं पयचरीया भवानीव भवं भुम्
०३२३००२१ वेणाशाैचेन गाैरवेण दमेन च
०३२३००२२ शूषया साैदेन वाचा मधुरया च भाेः
०३२३००३१ वसृय कामं दं च ेषं लाेभमघं मदम्

sanskritdocuments.org bhagpur.pdf - Page 153 of 1026


॥ ीमद् भागवत पुराण ॥

०३२३००३२ अमाेता िनयं तेजीयांसमताेषयत्


०३२३००४१ स वै देवषवयतां मानवीं समनुताम्
०३२३००४२ दैवारयसः पयुराशासानां महाशषः
०३२३००५१ काले न भूयसा ामां कशतां तचयया
०३२३००५२ ेमगदया वाचा पीडतः कृपयावीत्
०३२३००६० कदम उवाच
०३२३००६१ ताेऽहम तव मानव मानदायाः
०३२३००६२ शूषया परमया परया च भा
०३२३००६३ याे देहनामयमतीव सस देहाे
०३२३००६४ नावेतः समुचतः पतं मदथे
०३२३००७१ ये मे वधमिनरतय तपःसमाध
०३२३००७२ वायाेगवजता भगवसादाः
०३२३००७३ तानेव ते मदनुसेवनयावान्
०३२३००७४ ं पय वतरायभयानशाेकान्
०३२३००८१ अये पुनभगवताे व उजृ
०३२३००८२ वंशताथरचनाः कमुमय
०३२३००८३ सास भु वभवाजधमदाेहान्
०३२३००८४ दयारै दरु धगाृपवयाभः
०३२३००९१ एवं वाणमबलाखलयाेगमाया
०३२३००९२ वावचणमवेय गताधरासीत्
०३२३००९३ सयणयवलया गरे षद्
०३२३००९४ ीडावलाेकवलससताननाह
०३२३०१०० देवितवाच
०३२३०१०१ रां बत जवृषैतदमाेघयाेग
०३२३०१०२ मायाधपे वय वभाे तदवैम भतः
०३२३०१०३ यतेऽयधाय समयः सकृदसाे
०३२३०१०४ भूयारयस गुणः सवः सतीनाम्
०३२३०१११ तेितकृयमुपश यथाेपदेशं
०३२३०११२ येनैष मे कशताेऽितररं सयाा
०३२३०११३ सेत ते कृतमनाेभवधषताया
०३२३०११४ दनतदश भवनं सशं वचव

sanskritdocuments.org bhagpur.pdf - Page 154 of 1026


॥ ीमद् भागवत पुराण ॥

०३२३०१२० मैेय उवाच


०३२३०१२१ यायाः यमवछकदमाे याेगमाथतः
०३२३०१२२ वमानं कामगं तेवावरचीकरत्
०३२३०१३१ सवकामदुघं दयं सवरसमवतम्
०३२३०१३२ सवुपचयाेदक मणतैपकृतम्
०३२३०१४१ दयाेपकरणाेपेतं सवकालसखावहम्
०३२३०१४२ पकाभः पताकाभवचाभरलृतम्
०३२३०१५१ भवचमायाभमुशषडभः
०३२३०१५२ दुकूलाैमकाैशेयैनानावैवराजतम्
०३२३०१६१ उपयुपर वयत िनलयेषु पृथपृथक्
०३२३०१६२ ैः कशपुभः कातं पययजनासनैः
०३२३०१७१ त त विन नानाशपाेपशाेभतम्
०३२३०१७२ महामरकतथया जुं वमवेदभः
०३२३०१८१ ाःस वमदेहया भातं वकपाटवत्
०३२३०१८२ शखरे वनीले षु हेमकुैरधतम्
०३२३०१९१ चपरागायैवभषु िनमतैः
०३२३०१९२ जुं वचवैतानैमहाहैहेमताेरणैः
०३२३०२०१ हंसपारावतातैत त िनकूजतम्
०३२३०२०२ कृिमायमानैः वानधाध च
०३२३०२११ वहारथानवाम संवेशाणाजरै ः
०३२३०२१२ यथाेपजाेषं रचतैवापनमवानः
०३२३०२२१ ईगृहं तपयतीं नाितीतेन चेतसा
०३२३०२२२ सवभूताशयाभः ावाेचकदमः वयम्
०३२३०२३१ िनमादे भी वमानमदमाह
०३२३०२३२ इदं शकृतं तीथमाशषां यापकं नृणाम्
०३२३०२४१ सा ततः समादाय वचः कुवलयेणा
०३२३०२४२ सरजं बती वासाे वेणीभूतां मूधजान्
०३२३०२५१ अं च मलपेन सछं शबलतनम्
०३२३०२५२ अाववेश सरवयाः सरः शवजलाशयम्
०३२३०२६१ सातः सरस वेमथाः शतािन दश कयकाः
०३२३०२६२ सवाः कशाेरवयसाे ददशाेपलगधयः

sanskritdocuments.org bhagpur.pdf - Page 155 of 1026


॥ ीमद् भागवत पुराण ॥

०३२३०२७१ तां ा सहसाेथाय ाेचुः ालयः यः


०३२३०२७२ वयं कमकरतयं शाध नः करवाम कम्
०३२३०२८१ ानेन तां महाहेण ापयवा मनवनीम्
०३२३०२८२ दुकूले िनमले नूे ददुरयै च मानदाः
०३२३०२९१ भूषणािन परायािन वरयांस ुमत च
०३२३०२९२ अं सवगुणाेपेतं पानं चैवामृतासवम्
०३२३०३०१ अथादशे वमाानं वणं वरजाबरम्
०३२३०३०२ वरजं कृतवययनं कयाभबमािनतम्
०३२३०३११ ातं कृतशरःानं सवाभरणभूषतम्
०३२३०३१२ िनकीवं वलयनं कूजकाननूपुरम्
०३२३०३२१ ाेयाेरयतया काा काया बरया
०३२३०३२२ हारे ण च महाहेण चकेन च भूषतम्
०३२३०३३१ सदता सवा ण धापाेन चषा
०३२३०३३२ पकाेशपृधा नीलै रलकै लसुखम्
०३२३०३४१ यदा सार ऋषभमृषीणां दयतं पितम्
०३२३०३४२ त चाते सह ीभयाते स जापितः
०३२३०३५१ भतः पुरतादाानं ीसहवृतं तदा
०३२३०३५२ िनशाय ताेगगितं संशयं यपत
०३२३०३६१ स तां कृतमलानां वाजतीमपूववत्
०३२३०३६२ अानाे बतीं पं संवीतचरतनीम्
०३२३०३७१ वाधरसहेण सेयमानां सवाससम्
०३२३०३७२ जातभावाे वमानं तदाराेहयदमहन्
०३२३०३८१ तल महमा ययानुराे
०३२३०३८२ वाधरभपचीणवपुवमाने
०३२३०३८३ बाज उकचकुमुणवानपीयस्
०३२३०३८४ ताराभरावृत इवाेडपितनभःथः
०३२३०३९१ तेनालाेकपवहारकुलाचले 
०३२३०३९२ ाेणीवनसखमातसाैभगास
०३२३०३९३ सैनुताे ुधुिनपातशववनास
०३२३०३९४ रे मे चरं धनदवलनावथी
०३२३०४०१ वैके सरसने नदने पुपभके

sanskritdocuments.org bhagpur.pdf - Page 156 of 1026


॥ ीमद् भागवत पुराण ॥

०३२३०४०२ मानसे चैरये च स रे मे रामया रतः


०३२३०४११ ाजणुना वमानेन कामगेन महीयसा
०३२३०४१२ वैमािनकानयशेत चराेकायथािनलः
०३२३०४२१ कं दुरापादनं तेषां पुंसामुामचेतसाम्
०३२३०४२२ यैराततीथपदरणाे यसनाययः
०३२३०४३१ ेयवा भुवाे गाेलं पयै यावावसंथया
०३२३०४३२ बाय महायाेगी वामाय यवतत
०३२३०४४१ वभय नवधाानं मानवीं सरताेसकाम्
०३२३०४४२ रामां िनरमयेमे वषपूगाुतवत्
०३२३०४५१ तवमान उकृां शयां रितकरं ता
०३२३०४५२ न चाबुयत तं कालं पयापीयेन सता
०३२३०४६१ एवं याेगानुभावेन दपयाे रममाणयाेः
०३२३०४६२ शतं यतीयुः शरदः कामलालसयाेमनाक्
०३२३०४७१ तयामाध रे ततां भावयानावत्
०३२३०४७२ नाेधा वधाय पं वं सवसपवभुः
०३२३०४८१ अतः सा सषुवे साे देवितः यः जाः
०३२३०४८२ सवाताासवााे लाेहताेपलगधयः
०३२३०४९१ पितं सा जयतं तदालयाेशती बहः
०३२३०४९२ यमाना ववेन दयेन वदूयता
०३२३०५०१ लखयधाेमुखी भूमं पदा नखमणया
०३२३०५०२ उवाच ललतां वाचं िनयाुकलां शनैः
०३२३०५१० देवितवाच
०३२३०५११ सव तगवामुपाेवाह ितुतम्
०३२३०५१२ अथाप मे पाया अभयं दातमहस
०३२३०५२१ दुहतृभतयं वमृयाः पतयः समाः
०३२३०५२२ कयाे वशाेकाय वय जते वनम्
०३२३०५३१ एतावतालं काले न यितातेन मे भाे
०३२३०५३२ इयाथसेन परयपरानः
०३२३०५४१ इयाथेषु सया सवय मे कृतः
०३२३०५४२ अजानया परं भावं तथायवभयाय मे
०३२३०५५१ साे यः संसृतेहेतरसस वहताेऽधया

sanskritdocuments.org bhagpur.pdf - Page 157 of 1026


॥ ीमद् भागवत पुराण ॥

०३२३०५५२ स एव साधुषु कृताे िनःसवाय कपते


०३२३०५६१ नेह यकम धमाय न वरागाय कपते
०३२३०५६२ न तीथपदसेवायै जीवप मृताे ह सः
०३२३०५७१ साहं भगवताे नूनं वता मायया ढम्
०३२३०५७२ यवां वमुदं ाय न मुमुेय बधनात्
०३२४००१० मैेय उवाच
०३२४००११ िनवेदवादनीमेवं मनाेदु हतरं मुिनः
०३२४००१२ दयाल ः शालनीमाह शाभयातं रन्
०३२४००२० ऋषवाच
०३२४००२१ मा खदाे राजपुीथमाानं यिनदते
०३२४००२२ भगवांतेऽराे गभमदूरासपयते
०३२४००३१ धृततास भं ते दमेन िनयमेन च
०३२४००३२ तपाेवणदानै या चेरं भज
०३२४००४१ स वयाराधतः शाे वतवामकं यशः
०३२४००४२ छे ा ते दयथमाैदयाे भावनः
०३२४००५० मैेय उवाच
०३२४००५१ देवयप सदेशं गाैरवेण जापतेः
०३२४००५२ सयाय पुषं कूटथमभजुम्
०३२४००६१ तयां बितथे काले भगवाधुसूदनः
०३२४००६२ कादमं वीयमापाे जेऽरव दाण
०३२४००७१ अवादयंतदा याे वादाण घनाघनाः
०३२४००७२ गायत तं  गधवा नृययसरसाे मुदा
०३२४००८१ पेतः समनसाे दयाः खेचरै रपवजताः
०३२४००८२ सेद
ु दशः सवा अांस च मनांस च
०३२४००९१ तकदमामपदं सरवया परतम्
०३२४००९२ वयूः साकमृषभमरयादभरययात्
०३२४०१०१ भगवतं परं  सवेनांशेन शुहन्
०३२४०१०२ तवसानवयै जातं वानजः वराट्
०३२४०१११ सभाजयवशेन चेतसा तकषतम्
०३२४०११२ यमाणैरसभः कदमं चेदमयधात्
०३२४०१२० ाेवाच

sanskritdocuments.org bhagpur.pdf - Page 158 of 1026


॥ ीमद् भागवत पुराण ॥

०३२४०१२१ वया मेऽपचिततात कपता िनयलकतः


०३२४०१२२ ये सगृहे वां भवाानद मानयन्
०३२४०१३१ एतावयेव शूषा काया पतर पुकैः
०३२४०१३२ बाढमयनुमयेत गाैरवेण गुराेवचः
०३२४०१४१ इमा दुहतरः सयतव वस समयमाः
०३२४०१४२ सगमेतं भावैः वैबृहयययनेकधा
०३२४०१५१ अतवमृषमुयेयाे यथाशीलं यथाच
०३२४०१५२ अाजाः परदे वतृणीह यशाे भुव
०३२४०१६१ वेदाहमां पुषमवतीण वमायया
०३२४०१६२ भूतानां शेवधं देहं बाणं कपलं मुने
०३२४०१७१ ानवानयाेगेन कमणामुरटाः
०३२४०१७२ हरयकेशः पाः पमुापदाबुजः
०३२४०१८१ एष मानव ते गभ वः कैटभादनः
०३२४०१८२ अवासंशयथं छवा गां वचरयित
०३२४०१९१ अयं सगणाधीशः सााचायैः ससतः
०३२४०१९२ लाेके कपल इयायां गता ते कितवधनः
०३२४०२०० मैेय उवाच
०३२४०२०१ तावााय जगा कुमारै ः सहनारदः
०३२४०२०२ हंसाे हंसेन यानेन िधामपरमं ययाै
०३२४०२११ गते शतधृताै ः कदमतेन चाेदतः
०३२४०२१२ यथाेदतं वदुहत्ः ादासृजां ततः
०३२४०२२१ मरचये कलां ादादनसूयामथाये
०३२४०२२२ ामरसेऽयछपुलयाय हवभुवम्
०३२४०२३१ पुलहाय गितं युां तवे च यां सतीम्
०३२४०२३२ याितं च भृगवेऽयछसायायधतीम्
०३२४०२४१ अथवणेऽददाछातं यया याे वतयते
०३२४०२४२ वषभाकृताेाहासदारासमलालयत्
०३२४०२५१ ततत ऋषयः ः कृतदारा िनमय तम्
०३२४०२५२ ाितदमापाः वं वमाममडलम्
०३२४०२६१ स चावतीण ियुगमााय वबुधषभम्
०३२४०२६२ वव उपसय णय समभाषत

sanskritdocuments.org bhagpur.pdf - Page 159 of 1026


॥ ीमद् भागवत पुराण ॥

०३२४०२७१ अहाे पापयमानानां िनरये वैरमलै ः


०३२४०२७२ काले न भूयसा नूनं सीदतीह देवताः
०३२४०२८१ बजवपेन सययाेगसमाधना
०३२४०२८२ ु ं यतते यतयः शूयागारे षु यपदम्
०३२४०२९१ स एव भगवान हेलनं न गणय नः
०३२४०२९२ गृहेषु जाताे ायाणां यः वानां पपाेषणः
०३२४०३०१ वीयं वामृतं कतमवतीणाेऽस मे गृहे
०३२४०३०२ चकषुभगवाानं भानां मानवधनः
०३२४०३११ तायेव तेऽभपाण पाण भगवंतव
०३२४०३१२ यािन यािन च राेचते वजनानामपणः
०३२४०३२१ वां सूरभतवबुभुसयाा सदाभवादाहणपादपीठम्
०३२४०३२२ एेयवैराययशाेऽवबाेध वीयया पूतमहं पे
०३२४०३३१ परं धानं पुषं महातं कालं कवं िवृतं लाेकपालम्
०३२४०३३२ अाानुभूयानुगतपं वछदशं कपलं पे
०३२४०३४१ अ ाभपृछे ऽ पितं जानां वयावतीणण उताकामः
०३२४०३४२ परजपदवीमाथताेऽहं चरये वां द युवशाेकः
०३२४०३५० ीभगवानुवाच
०३२४०३५१ मया ाें ह लाेकय माणं सयलाैकके
०३२४०३५२ अथाजिन मया तयं यदवाेचमृतं मुने
०३२४०३६१ एते ज लाेकेऽुमुूणां दुराशयात्
०३२४०३६२ सानाय तवानां सतायादशने
०३२४०३७१ एष अापथाेऽयाे नः काले न भूयसा
०३२४०३७२ तं वतयतं देहममं व मया भृतम्
०३२४०३८१ गछ कामं मयापृाे मय सयतकमणा
०३२४०३८२ जवा सदज
ु यं मृयुममृतवाय मां भज
०३२४०३९१ मामाानं वयंयाेितः सवभूतगुहाशयम्
०३२४०३९२ अायेवाना वीय वशाेकाेऽभयमृछस
०३२४०४०१ मा अायाकं वां शमनीं सवकमणाम्
०३२४०४०२ वतरये यया चासाै भयं चािततरयित
०३२४०४१० मैेय उवाच
०३२४०४११ एवं समुदततेन कपले न जापितः

sanskritdocuments.org bhagpur.pdf - Page 160 of 1026


॥ ीमद् भागवत पुराण ॥

०३२४०४१२ दणीकृय तं ीताे वनमेव जगाम ह


०३२४०४२१ तं स अाथताे माैनमाैकशरणाे मुिनः
०३२४०४२२ िनःसाे यचराेणीमनरिनकेतनः
०३२४०४३१ मनाे ण युानाे यसदसतः परम्
०३२४०४३२ गुणावभासे वगुण एकभानुभावते
०३२४०४४१ िनरहृितिनमम िनः समवक्
०३२४०४४२ यशातधीधीरः शाताेमरवाेदधः
०३२४०४५१ वासदेवे भगवित सवे यगािन
०३२४०४५२ परे ण भभावेन लधाा मुबधनः
०३२४०४६१ अाानं सवभूतेषु भगवतमवथतम्
०३२४०४६२ अपयसवभूतािन भगवयप चािन
०३२४०४७१ इछाेषवहीनेन सव समचेतसा
०३२४०४७२ भगवयुेन ाा भागवती गितः
०३२५००१० शाैनक उवाच
०३२५००११ कपलतवसाता भगवानामायया
०३२५००१२ जातः वयमजः साादाये नृणाम्
०३२५००२१ न य वणः पुंसां वरणः सवयाेगनाम्
०३२५००२२ वुताै ुतदेवय भूर तृयत मेऽसवः
०३२५००३१ यधे भगवावछदाामायया
०३२५००३२ तािन मे धानय कतयायनुकतय
०३२५००४० सूत उवाच
०३२५००४१ ैपायनसखवेवं मैेयाे भगवांतथा
०३२५००४२ ाहेदं वदुरं ीत अावीां चाेदतः
०३२५००५० मैेय उवाच
०३२५००५१ पतर थतेऽरयं मातः यचकषया
०३२५००५२ तबदुसरे ऽवासीगवाकपलः कल
०३२५००६१ तमासीनमकमाणं तवमागादशनम्
०३२५००६२ वसतं देवयाह धातः संरती वचः
०३२५००७० देवितवाच
०३२५००७१ िनवणा िनतरां भूमसदयतषणात्
०३२५००७२ येन सायमानेन पाधं तमः भाे

sanskritdocuments.org bhagpur.pdf - Page 161 of 1026


॥ ीमद् भागवत पुराण ॥

०३२५००८१ तय वं तमसाेऽधय दुपारया पारगम्


०३२५००८२ सजनामते लधं मे वदनुहात्
०३२५००९१ य अााे भगवापुंसामीराे वै भवाकल
०३२५००९२ लाेकय तमसाधय चः सूय इवाेदतः
०३२५०१०१ अथ मे देव साेहमपाु ं वमहस
०३२५०१०२ याेऽवहाेऽहं ममेतीयेतयाेजतवया
०३२५०१११ तं वा गताहं शरणं शरयं वभृयसंसारतराेः कुठारम्
०३२५०११२ जासयाहं कृतेः पूषय नमाम समवदां वरम्
०३२५०१२० मैेय उवाच
०३२५०१२१ इित वमातिनरवमीसतं िनशय पुंसामपवगवधनम्
०३२५०१२२ धयाभनावतां सतां गितबभाष ईषतशाेभताननः
०३२५०१३० ीभगवानुवाच
०३२५०१३१ याेग अायाकः पुंसां मताे िनःेयसाय मे
०३२५०१३२ अयताेपरितय दुःखय च सखय च
०३२५०१४१ तममं ते वयाम यमवाेचं पुरानघे
०३२५०१४२ ऋषीणां ाेतकामानां याेगं सवानैपुणम्
०३२५०१५१ चेतः खवय बधाय मुये चानाे मतम्
०३२५०१५२ गुणेषु सं बधाय रतं वा पुंस मुये
०३२५०१६१ अहं ममाभमानाेथैः कामलाेभादभमलैः
०३२५०१६२ वीतं यदा मनः शमदुःखमसखं समम्
०३२५०१७१ तदा पुष अाानं केवलं कृतेः परम्
०३२५०१७२ िनरतरं वयंयाेितरणमानमखडतम्
०३२५०१८१ ानवैराययुेन भयुेन चाना
०३२५०१८२ परपययुदासीनं कृितं च हताैजसम्
०३२५०१९१ न युयमानया भा भगवयखलािन
०३२५०१९२ सशाेऽत शवः पथा याेगनां सये
०३२५०२०१ समजरं पाशमानः कवयाे वदुः
०३२५०२०२ स एव साधुषु कृताे माेारमपावृतम्
०३२५०२११ ितितवः काणकाः सदः सवदेहनाम्
०३२५०२१२ अजातशवः शाताः साधवः साधुभूषणाः
०३२५०२२१ मयनयेन भावेन भं कुवत ये ढाम्

sanskritdocuments.org bhagpur.pdf - Page 162 of 1026


॥ ीमद् भागवत पुराण ॥

०३२५०२२२ मकृते यकमाणयवजनबाधवाः


०३२५०२३१ मदायाः कथा मृाः वत कथयत च
०३२५०२३२ तपत ववधातापा नैतातचेतसः
०३२५०२४१ त एते साधवः साव सवसववजताः
०३२५०२४२ सतेवथ ते ायः सदाेषहरा ह ते
०३२५०२५१ सतां साम वीयसंवदाे भवत कणरसायनाः कथाः
०३२५०२५२ ताेषणादापवगविन ा रितभरनुमयित
०३२५०२६१ भा पुमाातवराग एेया
ृ ुताचनानुचतया
०३२५०२६२ चय याे हणे याेगयुाे यितयते ऋजुभयाेगमागैः
०३२५०२७१ असेवयायं कृतेगुणानां ानेन वैरायवजृतेन
०३२५०२७२ याेगेन मयपतया च भा मां यगाानमहावधे
०३२५०२८० देवितवाच
०३२५०२८१ काचवयुचता भः कशी मम गाेचरा
०३२५०२८२ यया पदं ते िनवाणमसावावा अहम्
०३२५०२९१ याे याेगाे भगवाणाे िनवाणांवयाेदतः
०३२५०२९२ कशः कित चाािन यततवावबाेधनम्
०३२५०३०१ तदेते वजानीह यथाहं मदधीह रे
०३२५०३०२ सखं बुेय दुबाेधं याेषा भवदनुहात्
०३२५०३१० मैेय उवाच
०३२५०३११ वदवाथ कपलाे मातरथं जातेहाे य तवाभजातः
०३२५०३१२ तवाायं यवदत सां ाेवाच वै भवतानयाेगम्
०३२५०३२० ीभगवानुवाच
०३२५०३२१ देवानां गुणलानामानुवककमणाम्
०३२५०३२२ सव एवैकमनसाे वृः वाभावक त या
०३२५०३४१ अिनमा भागवती भः सेगरयसी
०३२५०३४२ जरययाश या काेशं िनगीणमनलाे यथा
०३२५०३५१ नैकातां मे पृहयत केचपादसेवाभरता मदहाः
०३२५०३५२ येऽयाेयताे भागवताः सय सभाजयते मम पाैषाण
०३२५०३६१ पयत ते मे चरायब सतः सवाणलाेचनािन
०३२५०३६२ पाण दयािन वरदािन साकं वाचं पृहणीयां वदत
०३२५०३७१ तैदशनीयावयवैदार वलासहासेतवामसूैः

sanskritdocuments.org bhagpur.pdf - Page 163 of 1026


॥ ीमद् भागवत पुराण ॥

०३२५०३७२ तानाे ताणां भरिनछताे मे गितमवीं युे


०३२५०३८१ अथाे वभूितं मम मायावनतामैयमामनुवृम्
०३२५०३८२ यं भागवतीं वापृहयत भां परय मे तेऽवते त लाेके
०३२५०३९१ न कहचपराः शातपे नत नाे मेऽिनमषाे ले ढ हेितः
०३२५०३९२ येषामहं य अाा सत सखा गुः सदाे दैवमम्
०३२५०४०१ इमं लाेकं तथैवामुमाानमुभयायनम्
०३२५०४०२ अाानमनु ये चेह ये रायः पशवाे गृहाः
०३२५०४११ वसृय सवानयां मामेवं वताेमुखम्
०३२५०४१२ भजयनयया भा ताृयाेरितपारये
०३२५०४२१ नाय मगवतः धानपुषेरात्
०३२५०४२२ अानः सवभूतानां भयं तीं िनवतते
०३२५०४३१ मयााित वाताेऽयं सूयतपित मयात्
०३२५०४३२ वषतीाे दहयमृयुरित मयात्
०३२५०४४१ ानवैराययुेन भयाेगेन याेगनः
०३२५०४४२ ेमाय पादमूलं मे वशयकुताेभयम्
०३२५०४५१ एतावानेव लाेकेऽपुंसां िनःेयसाेदयः
०३२५०४५२ तीेण भयाेगेन मनाे मयपतं थरम्
०३२६००१० ीभगवानुवाच
०३२६००११ अथ ते सवयाम तवानां लणं पृथक्
०३२६००१२ यदवा वमुयेत पुषः ाकृतैगुणैः
०३२६००२१ ानं िनःेयसाथाय पुषयादशनम्
०३२६००२२ यदावणये ते दयथभेदनम्
०३२६००३१ अनादराा पुषाे िनगुणः कृतेः परः
०३२६००३२ यधामा वयंयाेितवं येन समवतम्
०३२६००४१ स एष कृितं सूां दैवीं गुणमयीं वभुः
०३२६००४२ यछयैवाेपगतामयपत ललया
०३२६००५१ गुणैवचाः सृजतीं सपाः कृितं जाः
०३२६००५२ वलाे मुमुहे सः स इह ानगूहया
०३२६००६१ एवं पराभयानेन कतृवं कृतेः पुमान्
०३२६००६२ कमस यमाणेषु गुणैरािन मयते
०३२६००७१ तदय संसृितबधः पारतयं च तकृतम्

sanskritdocuments.org bhagpur.pdf - Page 164 of 1026


॥ ीमद् भागवत पुराण ॥

०३२६००७२ भवयकतरशय साणाे िनवृतानः


०३२६००८१ कायकारणकतृवे कारणं कृितं वदुः
०३२६००८२ भाेृवे सखदुःखानां पुषं कृतेः परम्
०३२६००९० देवितवाच
०३२६००९१ कृतेः पुषयाप लणं पुषाेम
०३२६००९२ ूह कारणयाेरय सदस यदाकम्
०३२६०१०० ीभगवानुवाच
०३२६०१०१ यगुणमयं िनयं सदसदाकम्
०३२६०१०२ धानं कृितं ारवशेषं वशेषवत्
०३२६०१११ पभः पभ चतभदशभतथा
०३२६०११२ एततवशितकं गणं ाधािनकं वदुः
०३२६०१२१ महाभूतािन पैव भूरापाेऽमभः
०३२६०१२२ तााण च तावत गधादिन मतािन मे
०३२६०१३१ इयाण दश ाें वसननासकाः
०३२६०१३२ वाराै चरणाै मेढं पायुदशम उयते
०३२६०१४१ मनाे बुरहारमयतराकम्
०३२६०१४२ चतधा लयते भेदाे वृया लणपया
०३२६०१५१ एतावानेव साताे णः सगुणय ह
०३२६०१५२ सवेशाे मया ाेाे यः कालः पवंशकः
०३२६०१६१ भावं पाैषं ाः कालमेके यताे भयम्
०३२६०१६२ अहारवमूढय कतः कृितमीयुषः
०३२६०१७१ कृतेगुणसायय िनवशेषय मानव
०३२६०१७२ चेा यतः स भगवाकाल इयुपलतः
०३२६०१८१ अतः पुषपेण कालपेण याे बहः
०३२६०१८२ समवेयेष सवानां भगवानामायया
०३२६०१९१ दैवाभतधमयां वयां याेनाै परः पुमान्
०३२६०१९२ अाध वीय सासूत महवं हरमयम्
०३२६०२०१ वमागतं यकूटथाे जगदुरः
०३२६०२०२ वतेजसापबीमावापनं तमः
०३२६०२११ यसवगुणं वछं शातं भगवतः पदम्
०३२६०२१२ यदावासदेवायं चं तहदाकम्

sanskritdocuments.org bhagpur.pdf - Page 165 of 1026


॥ ीमद् भागवत पुराण ॥

०३२६०२२१ वछवमवकारवं शातवमित चेतसः


०३२६०२२२ वृभल णं ाें यथापां कृितः परा
०३२६०२३१ महवाकुवाणागवयसवात्
०३२६०२३२ याशरहारवधः समपत
०३२६०२४१ वैकारकतैजस तामस यताे भवः
०३२६०२४२ मनसेयाणां च भूतानां महतामप
०३२६०२५१ सहशरसं साामनतं चते
०३२६०२५२ सषणायं पुषं भूतेयमनाेमयम्
०३२६०२६१ कतृवं करणवं च कायवं चेित लणम्
०३२६०२६२ शातघाेरवमूढवमित वा यादहृतेः
०३२६०२७१ वैकारकाकुवाणानतवमजायत
०३२६०२७२ यसपवकपायां वतते कामसवः
०३२६०२८१ यदुिनायं षीकाणामधीरम्
०३२६०२८२ शारदेदवरयामं संरायं याेगभः शनैः
०३२६०२९१ तैजसाु वकुवाणाु तवमभूसित
०३२६०२९२ यफुरणवानमयाणामनुहः
०३२६०३०१ संशयाेऽथ वपयासाे िनयः ृितरे व च
०३२६०३०२ वाप इयुयते बुेलणं वृतः पृथक्
०३२६०३११ तैजसानीयायेव याानवभागशः
०३२६०३१२ ाणय ह याशबुेवानशता
०३२६०३२१ तामसा वकुवाणागवयचाेदतात्
०३२६०३२२ शदमामभूाभः ाें त शदगम्
०३२६०३३१ अथायवं शदय ु ल वमेव च
०३२६०३३२ तावं च नभसाे लणं कवयाे वदुः
०३२६०३४१ भूतानां छदातृवं बहरतरमेव च
०३२६०३४२ ाणेयाधयवं नभसाे वृलणम्
०३२६०३५१ नभसः शदतााकालगया वकुवतः
०३२६०३५२ पशाेऽभवताे वायुवपशय च सहः
०३२६०३६१ मृदु वं कठनवं च शैयमुणवमेव च
०३२६०३६२ एतपशय पशवं तावं नभवतः
०३२६०३७१ चालनं यूहनं ािनेतृवं यशदयाेः

sanskritdocuments.org bhagpur.pdf - Page 166 of 1026


॥ ीमद् भागवत पुराण ॥

०३२६०३७२ सवेयाणामावं वायाेः कमाभलणम्


०३२६०३८१ वायाे पशतााूपं दैवेरतादभूत्
०३२६०३८२ समुथतं तततेजू पाेपलनम्
०३२६०३९१ याकृितवं गुणता यसंथावमेव च
०३२६०३९२ तेजवं तेजसः साव पमाय वृयः
०३२६०४०१ ाेतनं पचनं पानमदनं हममदनम्
०३२६०४०२ तेजसाे वृयवेताः शाेषणं ृडेव च
०३२६०४११ पमााकुवाणाेजसाे दैवचाेदतात्
०३२६०४१२ रसमामभूादाे जा रसहः
०३२६०४२१ कषायाे मधुरतः क इित नैकधा
०३२६०४२२ भाैितकानां वकारे ण रस एकाे वभते
०३२६०४३१ ेदनं पडनं तृिः ाणनायायनाेदनम्
०३२६०४३२ तापापनाेदाे भूयवमसाे वृयवमाः
०३२६०४४१ रसमााकुवाणादसाे दैवचाेदतात्
०३२६०४४२ गधमामभूापृवी ाणत गधगः
०३२६०४५१ करपूितसाैरय शाताेाादभः पृथक्
०३२६०४५२ यावयववैषयाध एकाे वभते
०३२६०४६१ भावनं णः थानं धारणं सशेषणम्
०३२६०४६२ सवसवगुणाेेदः पृथवीवृलणम्
०३२६०४७१ नभाेगुणवशेषाेऽथाे यय ताेमुयते
०३२६०४७२ वायाेगुणवशेषाेऽथाे यय तपशनं वदुः
०३२६०४८१ तेजाेगुणवशेषाेऽथाे यय तयते
०३२६०४८२ अाेगुणवशेषाेऽथाे यय तसनं वदुः
०३२६०४८३ भूमेगुणवशेषाेऽथाे यय स ाण उयते
०३२६०४९१ परय यते धमाे परसमवयात्
०३२६०४९२ अताे वशेषाे भावानां भूमावेवाेपलयते
०३२६०५०१ एतायसंहय यदा महदादिन स वै
०३२६०५०२ कालकमगुणाेपेताे जगदादपावशत्
०३२६०५११ तततेनानुवेयाे युेयाेऽडमचेतनम्
०३२६०५१२ उथतं पुषाे यादुदितदसाै वराट्
०३२६०५२१ एतदडं वशेषायं मवृैदशाेरै ः

sanskritdocuments.org bhagpur.pdf - Page 167 of 1026


॥ ीमद् भागवत पुराण ॥

०३२६०५२२ ताेयादभः परवृतं धानेनावृतैबहः


०३२६०५२३ य लाेकवतानाेऽयं पं भगवताे हरे ः
०३२६०५३१ हरमयादडकाेशादुथाय सलले शयात्
०३२६०५३२ तमावय महादेवाे बधा िनबभेद खम्
०३२६०५४१ िनरभताय थमं मुखं वाणी तताेऽभवत्
०३२६०५४२ वाया विरथाे नासे ाणाेताे ाण एतयाेः
०३२६०५५१ ाणाायुरभेतामणी चरेतयाेः
०३२६०५५२ तासूयाे यभेतां कणाै ाें तताे दशः
०३२६०५६१ िनबभेद वराजवग् राेममवादयततः
०३२६०५६२ तत अाेषधयासशं िनबभदे ततः
०३२६०५७१ रे ततादाप अासरभत वै गुदम्
०३२६०५७२ गुदादपानाेऽपाना मृयुलाेकभयरः
०३२६०५८१ हताै च िनरभेतां बलं तायां ततः वराट्
०३२६०५८२ पादाै च िनरभेतां गिततायां तताे हरः
०३२६०५९१ नाड ाेऽय िनरभत तायाे लाेहतमाभृतम्
०३२६०५९२ नततः समभवदरं िनरभत
०३२६०६०१ पपासे ततः यातां समुवेतयाेरभूत्
०३२६०६०२ अथाय दयं भं दयान उथतम्
०३२६०६११ मनसमा जाताे बुबुेगरां पितः
०३२६०६१२ अहारतताे ं चैयतताेऽभवत्
०३२६०६२१ एते युथता देवा नैवायाेथापनेऽशकन्
०३२६०६२२ पुनराववशः खािन तमुथापयतं मात्
०३२६०६३१ विवाचा मुखं भेजे नाेदितदा वराट्
०३२६०६३२ ाणेन नासके वायुनाेदितदा वराट्
०३२६०६४१ अणी चषादयाे नाेदितदा वराट्
०३२६०६४२ ाेेण कणाै च दशाे नाेदितदा वराट्
०३२६०६५१ वचं राेमभराेषयाे नाेदितदा वराट्
०३२६०६५२ रे तसा शमापत नाेदितदा वराट्
०३२६०६६१ गुदं मृयुरपानेन नाेदितदा वराट्
०३२६०६६२ हतावाे बले नैव नाेदितदा वराट्
०३२६०६७१ वणुगयैव चरणाै नाेदितदा वराट्

sanskritdocuments.org bhagpur.pdf - Page 168 of 1026


॥ ीमद् भागवत पुराण ॥

०३२६०६७२ नाडनाे लाेहतेन नाेदितदा वराट्


०३२६०६८१ ृामुदरं सधुनाेदितदा वराट्
०३२६०६८२ दयं मनसा चाे नाेदितदा वराट्
०३२६०६९१ बुा ाप दयं नाेदितदा वराट्
०३२६०६९२ ाेऽभमया दयं नाेदितदा वराट्
०३२६०७०१ चेन दयं चैयः ेः ावशदा
०३२६०७०२ वरादैव पुषः सललादुदितत
०३२६०७११ यथा सं पुषं ाणेयमनाेधयः
०३२६०७१२ भवत वना येन नाेथापयतमाेजसा
०३२६०७२१ तमयगाानं धया याेगवृया
०३२६०७२२ भा वरा ानेन ववयािन चतयेत्
०३२७००१० ीभगवानुवाच
०३२७००११ कृितथाेऽप पुषाे नायते ाकृतैगुणैः
०३२७००१२ अवकारादकतृवागुणवालाकवत्
०३२७००२१ स एष यह कृतेगुणेवभवषते
०३२७००२२ अहयावमूढाा कताीयभमयते
०३२७००३१ तेन संसारपदवीमवशाेऽयेयिनवृतः
०३२७००३२ ासकैः कमदाेषैः सदसयाेिनषु
०३२७००४१ अथे वमानेऽप संसृितन िनवतते
०३२७००४२ यायताे वषयानय वेऽनथागमाे यथा
०३२७००५१ अत एव शनैं समसतां पथ
०३२७००५२ भयाेगेन तीेण वरा च नयेशम्
०३२७००६१ यमादभयाेगपथैरयसयावतः
०३२७००६२ मय भावेन सयेन मकथावणेन च
०३२७००७१ सवभूतसमवेन िनवै रेणासतः
०३२७००७२ चयेण माैनेन वधमेण बलयसा
०३२७००८१ यछयाेपलधेन सताे मतभुुिनः
०३२७००८२ ववशरणः शाताे मैः कण अावान्
०३२७००९१ सानुबधे च देहेऽकुवसदाहम्
०३२७००९२ ानेन तवेन कृतेः पुषय च
०३२७०१०१ िनवृबुवथानाे दूरभूतायदशनः

sanskritdocuments.org bhagpur.pdf - Page 169 of 1026


॥ ीमद् भागवत पुराण ॥

०३२७०१०२ उपलयानाानं चषेवाकमाक्


०३२७०१११ मुलं सदाभासमसित ितपते
०३२७०११२ सताे बधुमसः सवानुयूतमयम्
०३२७०१२१ यथा जलथ अाभासः थलथेनावयते
०३२७०१२२ वाभासेन तथा सूयाे जलथेन दव थतः
०३२७०१३१ एवं िवृदहाराे भूतेयमनाेमयैः
०३२७०१३२ वाभासैलताेऽनेन सदाभासेन सयक्
०३२७०१४१ भूतसूेयमनाे बुादवह िनया
०३२७०१४२ लनेवसित यत विनाे िनरहयः
०३२७०१५१ मयमानतदाानमनाे नवृषा
०३२७०१५२ नेऽहरणे ा नव इवातरः
०३२७०१६१ एवं यवमृयासावाानं ितपते
०३२७०१६२ साहारय यय याेऽवथानमनुहः
०३२७०१७० देवितवाच
०३२७०१७१ पुषं कृित वमुित कहचत्
०३२७०१७२ अयाेयापायवा िनयवादनयाेः भाे
०३२७०१८१ यथा गधय भूमे न भावाे यितरे कतः
०३२७०१८२ अपां रसय च यथा तथा बुेः परय च
०३२७०१९१ अकतः कमबधाेऽयं पुषय यदायः
०३२७०१९२ गुणेषु सस कृतेः कैवयं तेवतः कथम्
०३२७०२०१ चवावमशेन िनवृं भयमुबणम्
०३२७०२०२ अिनवृिनमवापुनः यवितते
०३२७०२१० ीभगवानुवाच
०३२७०२११ अिनमिनमेन वधमेणामलाना
०३२७०२१२ तीया मय भा च ुतसृतया चरम्
०३२७०२२१ ानेन तवेन वैरायेण बलयसा
०३२७०२२२ तपाेयुेन याेगेन तीेणासमाधना
०३२७०२३१ कृितः पुषयेह दमाना वहिनशम्
०३२७०२३२ ितराेभवी शनकैरेयाेिनरवारणः
०३२७०२४१ भुभाेगा परया दाेषा च िनयशः
०३२७०२४२ नेरयाशभं धे वे मह थतय च

sanskritdocuments.org bhagpur.pdf - Page 170 of 1026


॥ ीमद् भागवत पुराण ॥

०३२७०२५१ यथा ितबुय वापाे बनथभृत्


०३२७०२५२ स एव ितबुय न वै माेहाय कपते
०३२७०२६१ एवं वदततवय कृितमय मानसम्
०३२७०२६२ युताे नापकुत अाारामय कहचत्
०३२७०२७१ यदैवमयारतः काले न बजना
०३२७०२७२ सव जातवैराय अाभुवनाुिनः
०३२७०२८१ मः ितबुाथाे मसादेन भूयसा
०३२७०२८२ िनःेयसं वसंथानं कैवयायं मदायम्
०३२७०२९१ ााेतीहासा धीरः वशा छसंशयः
०३२७०२९२ यवा न िनवतेत याेगी लािनगमे
०३२७०३०१ यदा न याेगाेपचतास चेताे मायास सय वषतेऽ
०३२७०३०२ अनयहेतवथ मे गितः यादायतक य न मृयुहासः
०३२८००१० ीभगवानुवाच
०३२८००११ याेगय लणं वये सबीजय नृपाजे
०३२८००१२ मनाे येनैव वधना सं याित सपथम्
०३२८००२१ वधमाचरणं शा वधमा िनवतनम्
०३२८००२२ दैवाधेन सताेष अावरणाचनम्
०३२८००३१ ायधमिनवृ माेधमरिततथा
०३२८००३२ मतमेयादनं शवेमसेवनम्
०३२८००४१ अहंसा सयमतेयं यावदथपरहः
०३२८००४२ चय तपः शाैचं वायायः पुषाचनम्
०३२८००५१ माैनं सदासनजयः थैय ाणजयः शनैः
०३२८००५२ याहारेयाणां वषयानसा द
०३२८००६१ वधयानामेकदेशे मनसा ाणधारणम्
०३२८००६२ वैकुठललाभयानं समाधानं तथानः
०३२८००७१ एतैरयै पथभमनाे दुमसपथम्
०३२८००७२ बुा युीत शनकैजताणाे ततः
०३२८००८१ शचाै देशे िताय वजतासन अासनम्
०३२८००८२ तवत समासीन ऋजुकायः समयसेत्
०३२८००९१ ाणय शाेधयेाग पूरकुकरे चकैः
०३२८००९२ ितकूले न वा चं यथा थरमचलम्

sanskritdocuments.org bhagpur.pdf - Page 171 of 1026


॥ ीमद् भागवत पुराण ॥

०३२८०१०१ मनाेऽचरायारजं जतासय याेगनः


०३२८०१०२ वावयां यथा लाेहं ातं यजित वै मलम्
०३२८०१११ ाणायामैदहेाेषाधारणाभ कबषान्
०३२८०११२ याहारे ण संसगायानेनानीरागुणान्
०३२८०१२१ यदा मनः वं वरजं याेगेन ससमाहतम्
०३२८०१२२ काां भगवताे यायेवनासाावलाेकनः
०३२८०१३१ सवदनााेजं पगभाणेणम्
०३२८०१३२ नीलाेपलदलयामं शचगदाधरम्
०३२८०१४१ लसपजकक पीतकाैशेयवाससम्
०३२८०१४२ ीवसवसं ाजकाैतभामुकधरम्
०३२८०१५१ मरे फकलया परतं वनमालया
०३२८०१५२ परायहारवलय करटादनूपुरम्
०३२८०१६१ काीगुणाेसाेणं दयााेजवरम्
०३२८०१६२ दशनीयतमं शातं मनाेनयनवधनम्
०३२८०१७१ अपीयदशनं शसवलाेकनमकृतम्
०३२८०१७२ सतं वयस कैशाेरे भृयानुहकातरम्
०३२८०१८१ कतयतीथयशसं पुयाेकयशकरम्
०३२८०१८२ यायेेवं समां याव यवते मनः
०३२८०१९१ थतं जतमासीनं शयानं वा गुहाशयम्
०३२८०१९२ ेणीयेहतं यायेभावेन चेतसा
०३२८०२०१ तलधपदं चं सवावयवसंथतम्
०३२८०२०२ वलयैक संयुयादे भगवताे मुिनः
०३२८०२११ सतयेगवतरणारवदं
०३२८०२१२ वाुशवजसराेहलाछनाढ म्
०३२८०२१३ उुरवलसखचवाल
०३२८०२१४ याेाभराहतमहदृ याधकारम्
०३२८०२२१ यछाैचिनःसृतसरवराेदकेन
०३२८०२२२ तीथेन मूयधकृतेन शवः शवाेऽभूत्
०३२८०२२३ यातमनःशमलशैलिनसृवं
०३२८०२२४ यायेरं भगवतरणारवदम्
०३२८०२३१ जानुयं जलजलाेचनया जनया

sanskritdocuments.org bhagpur.pdf - Page 172 of 1026


॥ ीमद् भागवत पुराण ॥

०३२८०२३२ लयाखलय सरवदतया वधातः


०३२८०२३३ ऊवाेिनधाय करपवराेचषा यत्
०३२८०२३४ संलालतं द वभाेरभवय कुयात्
०३२८०२४१ ऊ सपणभुजयाेरध शाेभमानाव्
०३२८०२४२ अाेजाेिनधी अतसकाकुसमावभासाै
०३२८०२४३ यालबपीतवरवासस वतमान
०३२८०२४४ काीकलापपरर िनतबबबम्
०३२८०२५१ नाभदं भुवनकाेशगुहाेदरथं
०३२८०२५२ यायाेिनधषणाखललाेकपम्
०३२८०२५३ यूढं हरणवृषतनयाेरमुय
०३२८०२५४ यायेयं वशदहारमयूखगाैरम्
०३२८०२६१ वाेऽधवासमृषभय महावभूतेः
०३२८०२६२ पुंसां मनाेनयनिनवृितमादधानम्
०३२८०२६३ कठं च काैतभमणेरधभूषणाथ
०३२८०२६४ कुयानयखललाेकनमकृतय
०३२८०२७१ बां मदरगरे ः परवतनेन
०३२८०२७२ िनणबावलयानधलाेकपालान्
०३२८०२७३ सतयेशशतारमसतेजः
०३२८०२७४ शं च तकरसराेहराजहंसम्
०३२८०२८१ काैमाेदकं भगवताे दयतां रे त
०३२८०२८२ दधामराितभटशाेणतकदमेन
०३२८०२८३ मालां मधुतवथगराेपघुां
०३२८०२८४ चैयय तवममलं मणमय कठे
०३२८०२९१ भृयानुकपतधयेह गृहीतमूतेः
०३२८०२९२ सतयेगवताे वदनारवदम्
०३२८०२९३ यफुरकरकुडलवगतेन
०३२८०२९४ वाेिततामलकपाेलमुदारनासम्
०३२८०३०१ यिनकेतमलभः परसेयमानं
०३२८०३०२ भूया वया कुटलकुतलवृदजुम्
०३२८०३०३ मीनयायमधपदनें
०३२८०३०४ यायेनाेमयमतत उस ु

sanskritdocuments.org bhagpur.pdf - Page 173 of 1026


॥ ीमद् भागवत पुराण ॥

०३२८०३११ तयावलाेकमधकं कृपयाितघाेर


०३२८०३१२ तापयाेपशमनाय िनसृमणाेः
०३२८०३१३ धतानुगुणतं वपुलसादं
०३२८०३१४ यायेरं वपुलभावनया गुहायाम्
०३२८०३२१ हासं हरे रवनताखललाेकती
०३२८०३२२ शाेकाुसागरवशाेषणमयुदारम्
०३२८०३२३ साेहनाय रचतं िनजमाययाय
०३२८०३२४ ूमडलं मुिनकृते मकरवजय
०३२८०३३१ यानायनं हसतं बलाधराे
०३२८०३३२ भासाणायततनुजकुदप
०३२८०३३३ यायेवदेहकुहरे ऽवसतय वणाेर्
०३२८०३३४ भायापतमना न पृथदेत्
०३२८०३४१ एवं हराै भगवित ितलधभावाे
०३२८०३४२ भा वदृ य उपुलकः माेदात्
०३२८०३४३ अाैकठ बापकलया मुरमानस्
०३२८०३४४ ताप चबडशं शनकैवयुे
०३२८०३५१ मुायं यह िनवषयं वरं
०३२८०३५२ िनवाणमृछित मनः सहसा यथाचः
०३२८०३५३ अाानम पुषाेऽयवधानमेकम्
०३२८०३५४ अवीते ितिनवृगुणवाहः
०३२८०३६१ साेऽयेतया चरमया मनसाे िनवृया
०३२८०३६२ तहयवसतः सखदुःखबाे
०३२८०३६३ हेतवमयसित कतर दुःखयाेयत्
०३२८०३६४ वावध उपलधपराकाः
०३२८०३७१ देहं च तं न चरमः थतमुथतं वा
०३२८०३७२ साे वपयित यताेऽयगमवपम्
०३२८०३७३ दैवादुपेतमथ दैववशादपेतं
०३२८०३७४ वासाे यथा परकृतं मदरामदाधः
०३२८०३८१ देहाेऽप दैववशगः खल कम यावत्
०३२८०३८२ वारकं ितसमीत एव सासः
०३२८०३८३ तं सपमधढसमाधयाेगः

sanskritdocuments.org bhagpur.pdf - Page 174 of 1026


॥ ीमद् भागवत पुराण ॥

०३२८०३८४ वां पुनन भजते ितबुवतः


०३२८०३९१ यथा पुा वा पृथयः तीयते
०३२८०३९२ अयावेनाभमताेहादेः पुषतथा
०३२८०४०१ यथाेुकाफुलाम
ू ााप वसवात्
०३२८०४०२ अयावेनाभमताथाः पृथगुुकात्
०३२८०४११ भूतेयातःकरणाधानाीवसंतात्
०३२८०४१२ अाा तथा पृथा भगवासंतः
०३२८०४२१ सवभूतेषु चाानं सवभूतािन चािन
०३२८०४२२ ईेतानयभावेन भूतेवव तदाताम्
०३२८०४३१ वयाेिनषु यथा याेितरे कं नाना तीयते
०३२८०४३२ याेनीनां गुणवैषयाथाा कृताै थतः
०३२८०४४१ तादमां वां कृितं दैवीं सदसदाकाम्
०३२८०४४२ दुवभायां पराभाय वपेणावितते
०३२९००१० देवितवाच
०३२९००११ लणं महदादनां कृतेः पुषय च
०३२९००१२ वपं लयतेऽमीषां येन तपारमाथकम्
०३२९००२१ यथा साेषु कथतं यूलं तचते
०३२९००२२ भयाेगय मे माग ूह वतरशः भाे
०३२९००३१ वरागाे येन पुषाे भगवसवताे भवेत्
०३२९००३२ अाचव जीवलाेकय ववधा मम संसृतीः
०३२९००४१ कालयेरपय परे षां च परय ते
०३२९००४२ वपं बत कुवत येताेः कुशलं जनाः
०३२९००५१ लाेकय मयाभमतेरचषरं सय तमयनाये
०३२९००५२ ातय कमवनुवया धया वमावरासीः कल याेगभाकरः
०३२९००६० मैेय उवाच
०३२९००६१ इित मातवचः णं ितन महामुिनः
०३२९००६२ अाबभाषे कुे ीततां कणादतः
०३२९००७० ीभगवानुवाच
०३२९००७१ भयाेगाे बवधाे मागैभामिन भायते
०३२९००७२ वभावगुणमागेण पुंसां भावाे वभते
०३२९००८१ अभसधाय याे हंसां दं मासयमेव वा

sanskritdocuments.org bhagpur.pdf - Page 175 of 1026


॥ ीमद् भागवत पुराण ॥

०३२९००८२ संरी भभावं मय कुयास तामसः


०३२९००९१ वषयानभसधाय यश एेयमेव वा
०३२९००९२ अचादावचयेाे मां पृथभावः स राजसः
०३२९०१०१ कमिनहारमुय परवा तदपणम्
०३२९०१०२ यजेयमित वा पृथभावः स सावकः
०३२९०१११ मुणुितमाेण मय सवगुहाशये
०३२९०११२ मनाेगितरवछा यथा गासाेऽबुधाै
०३२९०१२१ लणं भयाेगय िनगुणय ुदातम्
०३२९०१२२ अहैतयवहता या भः पुषाेमे
०३२९०१३१ सालाेसासामीय सायैकवमयुत
०३२९०१३२ दयमानं न गृत वना मसेवनं जनाः
०३२९०१४१ स एव भयाेगाय अायतक उदातः
०३२९०१४२ येनाितय िगुणं मावायाेपपते
०३२९०१५१ िनषेवतेनािनमेन वधमेण महीयसा
०३२९०१५२ यायाेगेन शतेन नाितहंेण िनयशः
०३२९०१६१ मयदशनपश पूजातयभवदनैः
०३२९०१६२ भूतेषु मावनया सवेनासमेन च
०३२९०१७१ महतां बमानेन दनानामनुकपया
०३२९०१७२ मैया चैवातयेषु यमेन िनयमेन च
०३२९०१८१ अायाकानुवणाामसतना मे
०३२९०१८२ अाजवेनायसेन िनरहयया तथा
०३२९०१९१ ममणाे गुणैरेतैः परसंश अाशयः
०३२९०१९२ पुषयासायेित ुतमागुणं ह माम्
०३२९०२०१ यथा वातरथाे ाणमावृे गध अाशयात्
०३२९०२०२ एवं याेगरतं चेत अाानमवकार यत्
०३२९०२११ अहं सवेषु भूतेषु भूताावथतः सदा
०३२९०२१२ तमवाय मां मयः कुतेऽचावडबनम्
०३२९०२२१ याे मां सवेषु भूतेषु सतमाानमीरम्
०३२९०२२२ हवाचा भजते माैढ ायेव जुहाेित सः
०३२९०२३१ षतः परकाये मां मािननाे भदशनः
०३२९०२३२ भूतेषु बवैरय न मनः शातमृछित

sanskritdocuments.org bhagpur.pdf - Page 176 of 1026


॥ ीमद् भागवत पुराण ॥

०३२९०२४१ अहमुावचैयैः ययाेपयानघे


०३२९०२४२ नैव तयेऽचताेऽचायां भूतामावमािननः
०३२९०२५१ अचादावचयेावदरं मां वकमकृत्
०३२९०२५२ याव वेद वद सवभूतेववथतम्
०३२९०२६१ अान परयाप यः कराेयतराेदरम्
०३२९०२६२ तय भशाे मृयुवदधे भयमुबणम्
०३२९०२७१ अथ मां सवभूतेषु भूताानं कृतालयम्
०३२९०२७२ अहयेानमानायां मैयाभेन चषा
०३२९०२८१ जीवाः ेा जीवानां ततः ाणभृतः शभे
०३२९०२८२ ततः सचाः वराततेयवृयः
०३२९०२९१ ताप पशवेदयः वरा रसवेदनः
०३२९०२९२ तेयाे गधवदः ेाततः शदवदाे वराः
०३२९०३०१ पभेदवदत तताेभयताेदतः
०३२९०३०२ तेषां बपदाः ेातपादतताे पात्
०३२९०३११ तताे वणा चवारतेषां ाण उमः
०३२९०३१२ ाणेवप वेदाे थाेऽयधकततः
०३२९०३२१ अथासंशयछे ा ततः ेयावकमकृत्
०३२९०३२२ मुसतताे भूयानदाेधा धममानः
०३२९०३३१ तायपताशेष याथाा िनरतरः
०३२९०३३२ मयपतानः पुंसाे मय सयतकमणः
०३२९०३३३ न पयाम परं भूतमकतः समदशनात्
०३२९०३४१ मनसैतािन भूतािन णमेमानयन्
०३२९०३४२ ईराे जीवकलया वाे भगवािनित
०३२९०३५१ भयाेग याेग मया मानयुदरतः
०३२९०३५२ ययाेरेकतरे णैव पुषः पुषं जेत्
०३२९०३६१ एतगवताे पं णः परमानः
०३२९०३६२ परं धानं पुषं दैवं कमवचेतम्
०३२९०३७१ पभेदापदं दयं काल इयभधीयते
०३२९०३७२ भूतानां महदादनां यताे भशां भयम्
०३२९०३८१ याेऽतः वय भूतािन भूतैरयखलायः
०३२९०३८२ स ववायाेऽधयाेऽसाै कालः कलयतां भुः

sanskritdocuments.org bhagpur.pdf - Page 177 of 1026


॥ ीमद् भागवत पुराण ॥

०३२९०३९१ न चाय कयताे न ेयाे न च बाधवः


०३२९०३९२ अावशयमाेऽसाै मं जनमतकृत्
०३२९०४०१ ययााित वाताेऽयं सूयतपित ययात्
०३२९०४०२ ययाषते देवाे भगणाे भाित ययात्
०३२९०४११ यनपतयाे भीता लतााैषधभः सह
०३२९०४१२ वे वे काले ऽभगृत पुपाण च फलािन च
०३२९०४२१ वत सरताे भीता नाेसपयुदधयतः
०३२९०४२२ अरधे सगरभभून मित ययात्
०३२९०४३१ नभाे ददाित सतां पदं ययमाददः
०३२९०४३२ लाेकं वदेहं तनुते महासभरावृतम्
०३२९०४४१ गुणाभमािननाे देवाः सगादवय ययात्
०३२९०४४२ वततेऽनुयुगं येषां वश एतराचरम्
०३२९०४५१ साेऽनताेऽतकरः कालाेऽनादरादकृदययः
०३२९०४५२ जनं जनेन जनयारयृयुनातकम्
०३३०००१० कपल उवाच
०३३०००११ तयैतय जनाे नूनं नायं वेदाेवमम्
०३३०००१२ कायमानाेऽप बलनाे वायाेरव घनावलः
०३३०००२१ यं यमथमुपादे दुःखेन सखहेतवे
०३३०००२२ तं तं धुनाेित भगवापुमाछाेचित यकृते
०३३०००३१ यदवय देहय सानुबधय दुमितः
०३३०००३२ वाण मयते माेहाहृ ेवसूिन च
०३३०००४१ जतवै भव एतयां यां याेिनमनुजेत्
०३३०००४२ तयां तयां स लभते िनवृितं न वरयते
०३३०००५१ नरकथाेऽप देहं वै न पुमांयुमछित
०३३०००५२ नारां िनवृताै सयां देवमायावमाेहतः
०३३०००६१ अाजायासतागार पशवणबधुषु
०३३०००६२ िनढमूलदय अाानं ब मयते
०३३०००७१ सदमानसवा एषामुहनाधना
०३३०००७२ कराेयवरतं मूढाे दुरतािन दुराशयः
०३३०००८१ अााेयः ीणामसतीनां च मायया
०३३०००८२ रहाे रचतयालापैः शशूनां कलभाषणाम्

sanskritdocuments.org bhagpur.pdf - Page 178 of 1026


॥ ीमद् भागवत पुराण ॥

०३३०००९१ गृहेषु कूटधमेषु दुःखतेवततः


०३३०००९२ कुवदुःखतीकारं सखवयते गृही
०३३००१०१ अथैरापादतैगुया हंसयेततत तान्
०३३००१०२ पुणाित येषां पाेषेण शेषभुयायधः वयम्
०३३००१११ वातायां ल यमानायामारधायां पुनः पुनः
०३३००११२ लाेभाभभूताे िनःसवः पराथे कुते पृहाम्
०३३००१२१ कुट बभरणाकपाे मदभायाे वृथाेमः
०३३००१२२ या वहीनः कृपणाे यायसित मूढधीः
०३३००१३१ एवं वभरणाकपं तकलादयतथा
०३३००१३२ नायते यथा पूव कनाशा इव गाेजरम्
०३३००१४१ तायजातिनवेदाे यमाणः वयृतैः
०३३००१४२ जरयाेपावैयाे मरणाभमुखाे गृहे
०३३००१५१ अातेऽवमयाेपयतं गृहपाल इवाहरन्
०३३००१५२ अामयायदारपाहाराेऽपचेतः
०३३००१६१ वायुनाेमताेारः कफसंनाडकः
०३३००१६२ कासासकृतायासः कठे घुरघुरायते
०३३००१७१ शयानः परशाेचः परवीतः वबधुभः
०३३००१७२ वायमानाेऽप न ूते कालपाशवशं गतः
०३३००१८१ एवं कुट बभरणे यापृतााजतेयः
०३३००१८२ यते दतां वानामुवेदनयातधीः
०३३००१९१ यमदूताै तदा ााै भीमाै सरभसेणाै
०३३००१९२ स ा तदयः शकृूं वमुित
०३३००२०१ यातनादेह अावृय पाशैबा गले बलात्
०३३००२०२ नयताे दघमवानं दड ं राजभटा यथा
०३३००२११ तयाेिनभदयतजनैजातवेपथुः
०३३००२१२ पथ भभयमाण अाताेऽघं वमनुरन्
०३३००२२१ ृरताेऽकदवानलािनलै ः सतयमानः पथ तवाल के
०३३००२२२ कृेण पृे कशया च ताडतलयशाेऽप िनरामाेदके
०३३००२३१ त त पताताे मूछ तः पुनथतः
०३३००२३२ पथा पापीयसा नीततरसा यमसादनम्
०३३००२४१ याेजनानां सहाण नवितं नव चावनः

sanskritdocuments.org bhagpur.pdf - Page 179 of 1026


॥ ीमद् भागवत पुराण ॥

०३३००२४२ िभमुतैायां वा नीतः ााेित यातनाः


०३३००२५१ अादपनं वगााणां वेयवाेुकादभः
०३३००२५२ अामांसादनं ाप वकृं परताेऽप वा
०३३००२६१ जीवताायुारः गृैयमसादने
०३३००२६२ सपवृकदंशाैदशावैशसम्
०३३००२७१ कृतनं चावयवशाे गजादयाे भदापनम्
०३३००२७२ पातनं गरेयाे राेधनं चाबुगतयाेः
०३३००२८१ यातामाधतामा राैरवाा यातनाः
०३३००२८२ भुे नराे वा नार वा मथः सेन िनमताः
०३३००२९१ अैव नरकः वग इित मातः चते
०३३००२९२ या यातना वै नारता इहायुपलताः
०३३००३०१ एवं कुट बं बाण उदरर एव वा
०३३००३०२ वसृयेहाेभयं ेय भुे तफलमीशम्
०३३००३११ एकः पते वातं हवेदं वकले वरम्
०३३००३१२ कुशले तरपाथेयाे भूताेहेण यतम्

०३३००३२१ दैवेनासादतं तय शमलं िनरये पुमान्
०३३००३२२ भुे कुट बपाेषय तव इवातरः
०३३००३३१ केवले न धमेण कुट बभरणाेसकः
०३३००३३२ याित जीवाेऽधतामं चरमं तमसः पदम्
०३३००३४१ अधतारलाेकय यावतीयातनादयः
०३३००३४२ मशः समनुय पुनराजेचः
०३३१००१० ीभगवानुवाच
०३३१००११ कमणा दैवनेेण जतदेहाेपपये
०३३१००१२ याः व उदरं पुंसाे रे तःकणायः
०३३१००२१ कललं वेकराेण पराेण बुद
ु म्
०३३१००२२ दशाहेन त ककधूः पेयडं वा ततः परम्
०३३१००३१ मासेन त शराे ायां बाावहः
०३३१००३२ नखलाेमाथचमाण लछाेवभः
०३३१००४१ चतभधातवः स पभः ृडवः
०३३१००४२ षजरायुणा वीतः कुाै ायित दणे
०३३१००५१ मातजधापानाैरेधातरसते

sanskritdocuments.org bhagpur.pdf - Page 180 of 1026


॥ ीमद् भागवत पुराण ॥

०३३१००५२ शेते वमूयाेगते स जतजतसवे


०३३१००६१ कृमभः तसवाः साैकुमायाितणम्
०३३१००६२ मूछामााेयुेशतयैः धतैमुः
०३३१००७१ कट तीणाेणलवण ाादभबणैः
०३३१००७२ मातृभुैपपृः सवााेथतवेदनः
०३३१००८१ उबेन संवृततै बहरावृतः
०३३१००८२ अाते कृवा शरः कुाै भुपृशराेधरः
०३३१००९१ अकपः वाचेायां शकुत इव परे
०३३१००९२ त लधृितदैवाकम जशताेवम्
०३३१००९३ रदघमनुासं शम कं नाम वदते
०३३१०१०१ अारय समाासाधबाेधाेऽप वेपतः
०३३१०१०२ नैकाते सूितवातैवाभूरव साेदरः
०३३१०१११ नाथमान ऋषभीतः सवः कृतालः
०३३१०११२ तवीत तं ववया वाचा येनाेदरे ऽपतः
०३३१०१२० जतवाच
०३३१०१२१ तयाेपसमवतं जगदछया
०३३१०१२२ नानातनाेभुव चलरणारवदम्
०३३१०१२३ साेऽहं जाम शरणं कुताेभयं मे
०३३१०१२४ येनेशी गितरदयसताेऽनुपा
०३३१०१३१ यव ब इव कमभरावृताा
०३३१०१३२ भूतेयाशयमयीमवलय मायाम्
०३३१०१३३ अाते वशमवकारमखडबाेधम्
०३३१०१३४ अातयमानदयेऽवसतं नमाम
०३३१०१४१ यः पभूतरचते रहतः शररे
०३३१०१४२ छाेऽयथेयगुणाथचदाकाेऽहम्
०३३१०१४३ तेनावकुठमहमानमृषं तमेनं
०३३१०१४४ वदे परं कृितपूषयाेः पुमांसम्
०३३१०१५१ याययाेगुणकमिनबधनेऽन्
०३३१०१५२ सांसारके पथ चरं तदभमेण
०३३१०१५३ नृितः पुनरयं वृणीत लाेकं
०३३१०१५४ युा कया महदनुहमतरे ण

sanskritdocuments.org bhagpur.pdf - Page 181 of 1026


॥ ीमद् भागवत पुराण ॥

०३३१०१६१ ानं यदेतददधाकतमः स देवस्


०३३१०१६२ ैकालकं थरचरे वनुविततांशः
०३३१०१६३ तं जीवकमपदवीमनुवतमानास्
०३३१०१६४ तापयाेपशमनाय वयं भजेम
०३३१०१७१ देयदेहववरे जठरानासृग्
०३३१०१७२ वमूकूपपितताे भृशतदेहः
०३३१०१७३ इछताे ववसतं गणयवमासान्
०३३१०१७४ िनवायते कृपणधीभगवकदा नु
०३३१०१८१ येनेशीं गितमसाै दशमाय ईश
०३३१०१८२ साहतः पुदयेन भवाशेन
०३३१०१८३ वेनैव तयत कृतेन स दननाथः
०३३१०१८४ काे नाम तित वनालमय कुयात्
०३३१०१९१ पयययं धषणया ननु सवः
०३३१०१९२ शाररके दमशरयपरः वदेहे
०३३१०१९३ यसृयासं तमहं पुषं पुराणं
०३३१०१९४ पये बहद च चैयमव तीतम्
०३३१०२०१ साेऽहं वसप वभाे बदुःखवासं
०३३१०२०२ गभा िनजगमषे बहरधकूपे
०३३१०२०३ याेपयातमुपसपित देवमाया
०३३१०२०४ मया मितयदनु संसृितचमेतत्
०३३१०२११ तादहं वगतवव उरय
०३३१०२१२ अाानमाश तमसः सदानैव
०३३१०२१३ भूयाे यथा यसनमेतदनेकरं
०३३१०२१४ मा मे भवयदुपसादतवणुपादः
०३३१०२२० कपल उवाच
०३३१०२२१ एवं कृतमितगभे दशमायः तवृषः
०३३१०२२२ सः पयवाचीनं सूयै सूितमातः
०३३१०२३१ तेनावसृः सहसा कृवावार अातरः
०३३१०२३२ विनामित कृेण िनासाे हतृितः
०३३१०२४१ पितताे भुयसृः वाभूरव चेते
०३३१०२४२ राेयित गते ाने वपरतां गितं गतः

sanskritdocuments.org bhagpur.pdf - Page 182 of 1026


॥ ीमद् भागवत पुराण ॥

०३३१०२५१ परछदं न वदुषा पुयमाणाे जनेन सः


०३३१०२५२ अनभेतमापः यायातमनीरः
०३३१०२६१ शायताेऽशचपये जतः वेदजदूषते
०३३१०२६२ नेशः कडू यनेऽानामासनाेथानचेने
०३३१०२७१ तदयामवचं दंशा मशका मकुणादयः
०३३१०२७२ दतं वगतानं कृमयः कृमकं यथा
०३३१०२८१ इयेवं शैशवं भुा दुःखं पाैगडमेव च
०३३१०२८२ अलधाभीसताेऽानादमयुः शचापतः
०३३१०२९१ सह देहेन मानेन वधमानेन मयुना
०३३१०२९२ कराेित वहं कामी कामवताय चानः
०३३१०३०१ भूतैः पभरारधे देहे देबुधाेऽसकृत्
०३३१०३०२ अहं ममेयसाहः कराेित कुमितमितम्
०३३१०३११ तदथ कुते कम याे याित संसृितम्
०३३१०३१२ याेऽनुयाित ददेशमवाकमबधनः
०३३१०३२१ यसः पथ पुनः शाेदरकृताेमैः
०३३१०३२२ अाथताे रमते जततमाे वशित पूववत्
०३३१०३३१ सयं शाैचं दया माैनं बुः ीयशः मा
०३३१०३३२ शमाे दमाे भगेित यसााित सयम्
०३३१०३४१ तेवशातेषु मूढेषु खडतावसाधुषु
०३३१०३४२ सं न कुयाछाेयेषु याेषडामृगेषु च
०३३१०३५१ न तथाय भवेाेहाे बधायसतः
०३३१०३५२ याेषसाथा पुंसाे यथा तससतः
०३३१०३६१ जापितः वां दुहतरं ा तूपधषतः
०३३१०३६२ राेहत
ू ां साेऽवधावपी हतपः
०३३१०३७१ तसृसृसृेषु काे वखडतधीः पुमान्
०३३१०३७२ ऋषं नारायणमृते याेषयेह मायया
०३३१०३८१ बलं मे पय मायायाः ीमया जयनाे दशाम्
०३३१०३८२ या कराेित पदााताूवजृेण केवलम्
०३३१०३९१ सं न कुयामदास जात याेगय पारं परमाः
०३३१०३९२ मसेवया ितलधालाभाे वदत या िनरयारमय
०३३१०४०१ याेपयाित शनैमाया याेषेवविनमता

sanskritdocuments.org bhagpur.pdf - Page 183 of 1026


॥ ीमद् भागवत पुराण ॥

०३३१०४०२ तामीेतानाे मृयुं तृणैः कूपमवावृतम्


०३३१०४११ यां मयते पितं माेहाायामृषभायतीम्
०३३१०४१२ ीवं ीसतः ााे वापयगृहदम्
०३३१०४२१ तामानाे वजानीयापयपयगृहाकम्
०३३१०४२२ दैवाेपसादतं मृयुं मृगयाेगायनं यथा
०३३१०४३१ देहेन जीवभूतेन लाेकााेकमनुजन्
०३३१०४३२ भुान एव कमाण कराेयवरतं पुमान्
०३३१०४४१ जीवाे यानुगाे देहाे भूतेयमनाेमयः
०३३१०४४२ तराेधाेऽय मरणमावभावत सवः
०३३१०४५१ याेपलधथानय येायाेयता यदा
०३३१०४५२ तपवमहंमानादुपयदशनम्
०३३१०४६१ यथाणाेयावयव दशनायाेयता यदा
०३३१०४६२ तदैव चषाे ु ृवायाेयतानयाेः
०३३१०४७१ ता कायः सासाे न कापयं न समः
०३३१०४७२ बुा जीवगितं धीराे मुसरे दह
०३३१०४८१ सयदशनया बुा याेगवैराययुया
०३३१०४८२ मायावरचते लाेके चरे यय कले वरम्
०३३२००१० कपल उवाच
०३३२००११ अथ याे गृहमेधीयाधमानेवावसगृहे
०३३२००१२ काममथ च धमावादाेध भूयः पपित तान्
०३३२००२१ स चाप भगवमाकाममूढः पराुखः
०३३२००२२ यजते तभदेवापत्ं यावतः
०३३२००३१ तयाातमितः पतृदेवतः पुमान्
०३३२००३२ गवा चामसं लाेकं साेमपाः पुनरे यित
०३३२००४१ यदा चाहीशयायां शेतेऽनतासनाे हरः
०३३२००४२ तदा लाेका लयं यात त एते गृहमेधनाम्
०३३२००५१ ये वधमा दुत धीराः कामाथहेतवे
०३३२००५२ िनःसा यतकमाणः शाताः शचेतसः
०३३२००६१ िनवृधमिनरता िनममा िनरहृताः
०३३२००६२ वधमाेन सवेन परशेन चेतसा
०३३२००७१ सूयारे ण ते यात पुषं वताेमुखम्

sanskritdocuments.org bhagpur.pdf - Page 184 of 1026


॥ ीमद् भागवत पुराण ॥

०३३२००७२ परावरे शं कृितमयाेपयतभावनम्


०३३२००८१ पराधावसाने यः लयाे णत ते
०३३२००८२ तावदयासते लाेकं परय परचतकाः
०३३२००९१ ााेऽनलािनलवयनैयाथ
०३३२००९२ भूतादभः परवृतं ितसहीषुः
०३३२००९३ अयाकृतं वशित यह गुणयााकालं
०३३२००९४ परायमनुभूय परः वयूः
०३३२०१०१ एवं परे य भगवतमनुवाये
०३३२०१०२ याेगनाे जतमनसाे वरागाः
०३३२०१०३ तेनैव साकममृतं पुषं पुराणं
०३३२०१०४  धानमुपयायगताभमानाः
०३३२०१११ अथ तं सवभूतानां पेषु कृतालयम्
०३३२०११२ ुतानुभावं शरणं ज भावेन भामिन
०३३२०१२१ अाः थरचराणां याे वेदगभः सहषभः
०३३२०१२२ याेगेरै ः कुमाराैः सैयाेगवतकैः
०३३२०१३१ भेदाभमानेन िनःसेनाप कमणा
०३३२०१३२ कतृवासगुणं  पुषं पुषषभम्
०३३२०१४१ स संसृय पुनः काले काले नेरमूितना
०३३२०१४२ जाते गुणयितकरे यथापूव जायते
०३३२०१५१ एेय पारमें च तेऽप धमविनमतम्
०३३२०१५२ िनषेय पुनरायात गुणयितकरे सित
०३३२०१६१ ये वहासमनसः कमस यावताः
०३३२०१६२ कुवयितषािन िनयायप च कृशः
०३३२०१७१ रजसा कुठमनसः कामाानाेऽजतेयाः
०३३२०१७२ पयजयनुदनं गृहेवभरताशयाः
०३३२०१८१ ैवगकाते पुषा वमुखा हरमेधसः
०३३२०१८२ कथायां कथनीयाे वमय मधुषः
०३३२०१९१ नूनं दैवेन वहता ये चायुतकथासधाम्
०३३२०१९२ हवा वयसाथाः पुरषमव वुजः
०३३२०२०१ दणेन पथायणः पतृलाेकं जत ते
०३३२०२०२ जामनु जायते मशानातयाकृतः

sanskritdocuments.org bhagpur.pdf - Page 185 of 1026


॥ ीमद् भागवत पुराण ॥

०३३२०२११ ततते ीणसकृताः पुनलाेकममं सित


०३३२०२११ पतत ववशा देवैः साे वंशताेदयाः
०३३२०२२१ तावं सवभावेन भजव परमेनम्
०३३२०२२२ तुणायया भा भजनीयपदाबुजम्
०३३२०२३१ वासदेवे भगवित भयाेगः याेजतः
०३३२०२३२ जनययाश वैरायं ानं यदशनम्
०३३२०२४१ यदाय चमथेषु समेवयवृभः
०३३२०२४२ न वगृाित वैषयं यमयमयुत
०३३२०२५१ स तदैवानाानं िनःसं समदशनम्
०३३२०२५२ हेयाेपादेयरहतमाढं पदमीते
०३३२०२६१ ानमां परं  परमाेरः पुमान्
०३३२०२६२ यादभः पृथभावैभगवानेक ईयते
०३३२०२७१ एतावानेव याेगेन समेणेह याेगनः
०३३२०२७२ युयतेऽभमताे थाे यदसत कृशः
०३३२०२८१ ानमेकं पराचीनैरयै िनगुणम्
०३३२०२८२ अवभायथपेण ाया शदादधमणा
०३३२०२९१ यथा महानहंपवृपवधः वराट्
०३३२०२९२ एकादशवधतय वपुरडं जगतः
०३३२०३०१ एतै या भा याेगायासेन िनयशः
०३३२०३०२ समाहताा िनःसाे वरा परपयित
०३३२०३११ इयेतकथतं गुव ानं तदशनम्
०३३२०३१२ येनानुबुते तवं कृतेः पुषय च
०३३२०३२१ ानयाेग माे नैगुयाे भलणः
०३३२०३२२ याेरयेक एवाथाे भगवछदलणः
०३३२०३३१ यथेयैः पृथारै रथाे बगुणायः
०३३२०३३२ एकाे नानेयते तगवाशावभः
०३३२०३४१ यया तभदानैतपःवायायमशनैः
०३३२०३४२ अाेयजयेनाप सयासेन च कमणाम्
०३३२०३५१ याेगेन ववधाेन भयाेगेन चैव ह
०३३२०३५२ धमेणाेभयचेन यः वृिनवृमान्
०३३२०३६१ अातवावबाेधेन वैरायेण ढे न च

sanskritdocuments.org bhagpur.pdf - Page 186 of 1026


॥ ीमद् भागवत पुराण ॥

०३३२०३६२ ईयते भगवानेभः सगुणाे िनगुणः वक्


०३३२०३७१ ावाेचं भयाेगय वपं ते चतवधम्
०३३२०३७२ कालय चायगतेयाेऽतधावित जतषु
०३३२०३८१ जीवय संसृतीबरवाकमिनमताः
०३३२०३८२ याव वशाा न वेद गितमानः
०३३२०३९१ नैतखलायाेपदशेावनीताय कहचत्
०३३२०३९२ न तधाय न भाय नैव धमवजाय च
०३३२०४०१ न लाेलपायाेपदशे गृहाढचेतसे
०३३२०४०२ नाभाय च मे जात न मषामप
०३३२०४११ धानाय भाय वनीतायानसूयवे
०३३२०४१२ भूतेषु कृतमैाय शूषाभरताय च
०३३२०४२१ बहजातवरागाय शातचाय दयताम्
०३३२०४२२ िनमसराय शचये ययाहं ेयसां यः
०३३२०४३१ य इदं णुयादब या पुषः सकृत्
०३३२०४३२ याे वाभधे मः स ेित पदवीं च मे
०३३३००१० मैेय उवाच
०३३३००११ एवं िनशय कपलय वचाे जिनीसा कदमय दयता कल देवितः
०३३३००१२ वतमाेहपटला तमभणयताव तववषयातसभूमम्
०३३३००२० देवितवाच
०३३३००२१ अथायजाेऽतःसलले शयानं भूतेयाथामयं वपुते
०३३३००२२ गुणवाहं सदशेषबीजं दयाै वयं यठराजातः
०३३३००३१ स एव वय भवावधे गुणवाहेण वभवीयः
०३३३००३२ सगानीहाेऽवतथाभसधराेराेऽतसहशः
०३३३००४१ स वं भृताे मे जठरे ण नाथ कथं नु ययाेदर एतदासीत्
०३३३००४२ वं युगाते वटप एकः शेते  मायाशशरपानः
०३३३००५१ वं देहतः शमाय पानां िनदेशभाजां च वभाे वभूतये
०३३३००५२ यथावतारातव सूकरादयतथायमयापथाेपलधये
०३३३००६१ यामधेयवणानुकतनाणारणादप चत्
०३३३००६२ ादाेऽप सः सवनाय कपते कुतः पुनते भगव दशनात्
०३३३००७१ अहाे बत पचाेऽताे गरयायाे वतते नाम तयम्
०३३३००७२ तेपुतपते जुवुः सराया ानूचुनाम गृणत ये ते

sanskritdocuments.org bhagpur.pdf - Page 187 of 1026


॥ ीमद् भागवत पुराण ॥

०३३३००८१ तं वामहं  परं पुमांसं याेतयािन संवभायम्


०३३३००८२ वतेजसा वतगुणवाहं वदे वणुं कपलं वेदगभम्
०३३३००९० मैेय उवाच
०३३३००९१ ईडताे भगवानेवं कपलायः परः पुमान्
०३३३००९२ वाचाववयेयाह मातरं मातृवसलः
०३३३०१०० कपल उवाच
०३३३०१०१ मागेणानेन मातते ससेयेनाेदतेन मे
०३३३०१०२ अाथतेन परां काामचरादवराेयस
०३३३०१११ वैततं मं जुं यवादभः
०३३३०११२ येन मामभयं याया मृयुमृछयतदः
०३३३०१२० मैेय उवाच
०३३३०१२१ इित दय भगवासतीं तामानाे गितम्
०३३३०१२२ वमाा वादया कपलाेऽनुमताे ययाै
०३३३०१३१ सा चाप तनयाेेन याेगादेशेन याेगयुक्
०३३३०१३२ ताम अापीडे सरवयाः समाहता
०३३३०१४१ अभीणावगाहकपशाटलाकुटलालकान्
०३३३०१४२ अाानं चाेतपसा बती चीरणं कृशम्
०३३३०१५१ जापतेः कदमय तपाेयाेगवजृतम्
०३३३०१५२ वगाहयमनाैपयं ाय वैमािनकैरप
०३३३०१६१ पयःफेनिनभाः शया दाता परछदाः
०३३३०१६२ अासनािन च हैमािन सपशातरणािन च
०३३३०१७१ वछफटककुड ेषु महामारकतेषु च
०३३३०१७२ रदपा अाभात ललना रसंयुताः
०३३३०१८१ गृहाेानं कुसमतै रयं बमरमैः
०३३३०१८२ कूजहमथुनं गायमधुतम्
०३३३०१९१ य वमाानं वबुधानुचरा जगुः
०३३३०१९२ वायामुपलगधयां कदमेनाेपलालतम्
०३३३०२०१ हवा तदसततममयाखडलयाेषताम्
०३३३०२०२ ककार वदनं पुवे षणातरा
०३३३०२११ वनं जते पयावपयवरहातरा
०३३३०२१२ ाततवायभूे वसे गाैरव वसला

sanskritdocuments.org bhagpur.pdf - Page 188 of 1026


॥ ीमद् भागवत पुराण ॥

०३३३०२२१ तमेव यायती देवमपयं कपलं हरम्


०३३३०२२२ बभूवाचरताे वस िनःपृहा ताशे गृहे
०३३३०२३१ यायती भगवूपं यदाह यानगाेचरम्
०३३३०२३२ सतः सवदनं समतयतचतया
०३३३०२४१ भवाहयाेगेन वैरायेण बलयसा
०३३३०२४२ युानुानजातेन ानेन हेतना
०३३३०२५१ वशेन तदाानमाना वताेमुखम्
०३३३०२५२ वानुभूया ितराेभूत मायागुणवशेषणम्
०३३३०२६१ यवथतमितभगवयासंये
०३३३०२६२ िनवृजीवापवाीणेशािनवृितः
०३३३०२७१ िनयाढसमाधवापरावृगुणमा
०३३३०२७२ न सार तदाानं वे मवाेथतः
०३३३०२८१ तेहः परतः पाेषाेऽयकृशायसवात्
०३३३०२८२ बभाै मलै रवछः सधूम इव पावकः
०३३३०२९१ वां तपाेयाेगमयं मुकेशं गताबरम्
०३३३०२९२ दैवगुं न बुबुधे वासदेववधीः
०३३३०३०१ एवं सा कपलाेेन मागेणाचरतः परम्
०३३३०३०२ अाानं िनवाणं भगवतमवाप ह
०३३३०३११ तरासीपुयतमं ें ैलाेवुतम्
०३३३०३१२ नाा सपदं य सा संसमुपेयुषी
०३३३०३२१ तयाताेगवधुत माय मयमभूसरत्
०३३३०३२२ ाेतसां वरा साैय सदा ससेवता
०३३३०३३१ कपलाेऽप महायाेगी भगवापतरामात्
०३३३०३३२ मातरं समनुाय ागुदचीं दशं ययाै
०३३३०३४१ सचारणगधवैमुिनभासराेगणैः
०३३३०३४२ तूयमानः समुेण दाहणिनकेतनः
०३३३०३५१ अाते याेगं समाथाय सााचायैरभु तः
०३३३०३५२ याणामप लाेकानामुपशायै समाहतः
०३३३०३६१ एतगदतं तात यपृाेऽहं तवानघ
०३३३०३६२ कपलय च संवादाे देवया पावनः
०३३३०३७१ य इदमनुणाेित याेऽभधे कपलमुनेमतमायाेगगुम्

sanskritdocuments.org bhagpur.pdf - Page 189 of 1026


॥ ीमद् भागवत पुराण ॥

०३३३०३७२ भगवित कृतधीः सपणकेतावुपलभते भगवपदारवदम्


०४०१००१० मैेय उवाच
०४०१००११ मनाेत शतपायां ितः कया जरे
०४०१००१२ अाकूितदेवित सूितरित वुताः
०४०१००२१ अाकूितं चये ादादप ातृमतीं नृपः
०४०१००२२ पुिकाधममाय शतपानुमाेदतः
०४०१००३१ जापितः स भगवाचतयामजीजनत्
०४०१००३२ मथुनं वचवी परमेण समाधना
०४०१००४१ यतयाेः पुषः सााणुयवपधृक्
०४०१००४२ या ी सा दणा भूतेरंशभूतानपायनी
०४०१००५१ अािनये वगृहं पुयाः पुं वततराेचषम्
०४०१००५२ वायुवाे मुदा युाे चजाह दणाम्
०४०१००६१ तां कामयानां भगवानुवाह यजुषां पितः
०४०१००६२ तायां ताेषमापाेऽ जनयादशाजान्
०४०१००७१ ताेषः ताेषः सताेषाे भः शातरडपितः
०४०१००७२ इः कववभुः वः सदेवाे राेचनाे षट्
०४०१००८१ तषता नाम ते देवा अासवायुवातरे
०४०१००८२ मरचमा ऋषयाे यः सरगणेरः
०४०१००९१ यताेानपादाै मनुपुाै महाैजसाै
०४०१००९२ तपुपाैनॄणामनुवृं तदतरम्
०४०१०१०१ देवितमदाात कदमायाजां मनुः
०४०१०१०२ तसबध ुतायं भवता गदताे मम
०४०१०१११ दाय पुाय सूितं भगवानुः
०४०१०११२ ायछकृतः सगलाेां वतताे महान्
०४०१०१२१ याः कदमसताः ाेा नव षपयः
०४०१०१२२ तासां सूितसवं ाेयमानं िनबाेध मे
०४०१०१३१ पी मरचेत कला सषुवे कदमाजा
०४०१०१३२ कयपं पूणमानं च ययाेरापूरतं जगत्
०४०१०१४१ पूणमासूत वरजं वगं च परतप
०४०१०१४२ देवकुयां हरे ः पाद शाैचााभूसरवः
०४०१०१५१ अेः पयनसूया ीे सयशसः सतान्

sanskritdocuments.org bhagpur.pdf - Page 190 of 1026


॥ ीमद् भागवत पुराण ॥

०४०१०१५२ दं दुवाससं साेममाेशसवान्


०४०१०१६० वदुर उवाच
०४०१०१६१ अेगृहे सरेाः थयुपयतहेतवः
०४०१०१६२ ककषवाे जाता एतदायाह मे गुराे
०४०१०१७० मैेय उवाच
०४०१०१७१ णा चाेदतः सृाविवदां वरः
०४०१०१७२ सह पया ययावृं कुलां तपस थतः
०४०१०१८१ तसूनतबक पलाशाशाेककानने
०४०१०१८२ वाभः व
ु े िनवयायाः समततः
०४०१०१९१ ाणायामेन संयय मनाे वषशतं मुिनः
०४०१०१९२ अितदेकपादेन िनाेऽिनलभाेजनः
०४०१०२०१ शरणं तं पेऽहं य एव जगदरः
०४०१०२०२ जामासमां मं यछवित चतयन्
०४०१०२११ तयमानं िभुवनं ाणायामैधसाना
०४०१०२१२ िनगतेन मुनेमूः समीय भवयः
०४०१०२२१ असराेमुिनगधव सवाधराेरगैः
०४०१०२२२ वतायमानयशसतदामपदं ययुः
०४०१०२३१ तादुभावसंयाेग वाेिततमना मुिनः
०४०१०२३२ उेकपादेन ददश वबुधषभान्
०४०१०२४१ णय दडवम
ू ावुपतथेऽहणालः
०४०१०२४२ वृषहंससपणथावैः वैै चितान्
०४०१०२५१ कृपावलाेकेन हसद् वदनेनाेपलतान्
०४०१०२५२ ताेचषा ितहते िनमीय मुिनरणी
०४०१०२६१ चेततवणं युतावीसंहतालः
०४०१०२६२ णया सूया वाचा सवलाेकगरयसः
०४०१०२७० अिवाच
०४०१०२७१ वाेवथितलयेषु वभयमानैर्
०४०१०२७२ मायागुणैरनुयुगं वगृहीतदेहाः
०४०१०२७३ ते वणुगरशाः णताेऽयहं वस्
०४०१०२७४ तेयः क एव भवतां म इहाेपतः
०४०१०२८१ एकाे मयेह भगवाववधधानैश्

sanskritdocuments.org bhagpur.pdf - Page 191 of 1026


॥ ीमद् भागवत पुराण ॥

०४०१०२८२ चीकृतः जननाय कथं नु यूयम्


०४०१०२८३ अागतातनुभृतां मनसाेऽप दूराद्
०४०१०२८४ ूत सीदत महािनह वयाे मे
०४०१०२९० मैेय उवाच
०४०१०२९१ इित तय वचः ुवा यते वबुधषभाः
०४०१०२९२ याः णया वाचा हय तमृषं भाे
०४०१०३०० देवा ऊचुः
०४०१०३०१ यथा कृतते सपाे भायं तेनैव नायथा
०४०१०३०२ ससपय ते यै यायित ते वयम्
०४०१०३११ अथादंशभूताते अाजा लाेकवुताः
०४०१०३१२ भवताराेऽ भं ते वयत च ते यशः
०४०१०३२१ एवं कामवरं दवा ितजमुः सरेराः
०४०१०३२२ सभाजतातयाेः सयदपयाेमषताेततः
०४०१०३३१ साेमाेऽभूणाेऽंशेन दाे वणाेत याेगवत्
०४०१०३३२ दुवासाः शरयांशाे िनबाेधारसः जाः
०४०१०३४१ ा वरसः पी चताेऽसूत कयकाः
०४०१०३४२ सनीवाल कु राका चतयनुमिततथा
०४०१०३५१ तपुावपरावातां याताै वाराेचषेऽतरे
०४०१०३५२ उतयाे भगवासाा बृहपितः
०४०१०३६१ पुलयाेऽजनयपयामगयं च हवभुव
०४०१०३६२ साेऽयजिन दाववा महातपाः
०४०१०३७१ तय यपितदेवः कुबेरवडवडासतः
०४०१०३७२ रावणः कुकण तथाययां वभीषणः
०४०१०३८१ पुलहय गितभाया ीनसूत सती सतान्
०४०१०३८२ कमें वरयांसं सहणुं च महामते
०४०१०३९१ ताेरप या भाया वालखयानसूयत
०४०१०३९२ ऋषीषसहाण वलताे तेजसा
०४०१०४०१ ऊजायां जरे पुा वसय परतप
०४०१०४०२ चकेतधानाते स षयाेऽमलाः
०४०१०४११ चकेतः सराेच वरजा म एव च
०४०१०४१२ उबणाे वसभृानाे ुमाशादयाेऽपरे

sanskritdocuments.org bhagpur.pdf - Page 192 of 1026


॥ ीमद् भागवत पुराण ॥

०४०१०४२१ चवथवणः पी ले भे पुं धृततम्


०४०१०४२२ दयमशरसं भृगाेवशं िनबाेध मे
०४०१०४३१ भृगुः यायां महाभागः पयां पुानजीजनत्
०४०१०४३२ धातारं च वधातारं यं च भगवपराम्
०४०१०४४१ अायितं िनयितं चैव सते मेतयाेरदात्
०४०१०४४२ तायां तयाेरभवतां मृकडः ाण एव च
०४०१०४५१ माकडे याे मृकडय ाणाेदशरा मुिनः
०४०१०४५२ कव भागवाे यय भगवानुशना सतः
०४०१०४६१ त एते मुनयः लाेकासगैरभावयन्
०४०१०४६२ एष कदमदाैह सतानः कथततव
०४०१०४६३ वतः धानय सः पापहरः परः
०४०१०४७१ सूितं मानवीं द उपयेमे जाजः
०४०१०४७२ तयां ससज दुहतॄः षाेडशामललाेचनाः
०४०१०४८१ याेदशादामाय तथैकामये वभुः
०४०१०४८२ पतृय एकां युेयाे भवायैकां भवछदे
०४०१०४९१ ा मैी दया शाततः पुः याेितः
०४०१०४९२ बुमेधा ितिता मूितधमय पयः
०४०१०५०१ ासूत शभं मैी सादमभयं दया
०४०१०५०२ शातः सखं मुदं तः यं पुरसूयत
०४०१०५११ याेगं याेितदपमथ बुरसूयत
०४०१०५१२ मेधा ृितं ितिता त ेमं ः यं सतम्
०४०१०५२१ मूितः सवगुणाेपनरनारायणावृषी
०४०१०५३१ ययाेजयदाे वमयनदसिनवृतम्
०४०१०५३२ मनांस ककुभाे वाताः सेदःु सरताेऽयः
०४०१०५४१ दयवात तूयाण पेतः कुसमवृयः
०४०१०५४२ मुनयतुवुता जगुगधवकराः
०४०१०५५१ नृयत  याे देय अासीपरममलम्
०४०१०५५२ देवा ादयः सवे उपतथुरभवैः
०४०१०५६० देवा ऊचुः
०४०१०५६१ याे मायया वरचतं िनजयानीदं
०४०१०५६२ खे पभेदमव तितचणाय

sanskritdocuments.org bhagpur.pdf - Page 193 of 1026


॥ ीमद् भागवत पुराण ॥

०४०१०५६३ एतेन धमसदने ऋषमूितना


०४०१०५६४ ादुकार पुषाय नमः परै
०४०१०५७१ साेऽयं थितयितकराेपशमाय सृान्
०४०१०५७२ सवेन नः सरगणाननुमेयतवः
०४०१०५७३ याददकणेन वलाेकनेन
०४०१०५७४ यिनकेतममलं पतारवदम्
०४०१०५८१ एवं सरगणैतात भगवतावभु ताै
०४०१०५८२ लधावलाेकैययतरचताै गधमादनम्
०४०१०५९१ तावमाै वै भगवताे हरे रंशावहागताै
०४०१०५९२ भारययाय च भुवः कृणाै यदुकुहाै
०४०१०६०१ वाहाभमािननाेराजांीनजीजनत्
०४०१०६०२ पावकं पवमानं च शचं च तभाेजनम्
०४०१०६११ तेयाेऽयः समभववारं श प च
०४०१०६१२ त एवैकाेनपाशसाकं पतृपतामहैः
०४०१०६२१ वैतािनके कमण यन् नामभवादभः
०४०१०६२२ अाेय इयाे ये िनयतेऽयत ते
०४०१०६३१ अवाा बहषदः साैयाः पतर अायपाः
०४०१०६३२ सायाेऽनयतेषां पी दाायणी वधा
०४०१०६४१ तेयाे दधार कये े वयुनां धारणीं वधा
०४०१०६४२ उभे ते वादयाै ानवानपारगे
०४०१०६५१ भवय पी त सती भवं देवमनुता
०४०१०६५२ अानः सशं पुं न ले भे गुणशीलतः
०४०१०६६१ पतयितपे वे भवायानागसे षा
०४०१०६६२ अाैढैवानाानमजहााेगसंयुता
०४०२००१० वदुर उवाच
०४०२००११ भवे शीलवतां ेे दाे दुहतृवसलः
०४०२००१२ वेषमकराेकादनायाजां सतीम्
०४०२००२१ कतं चराचरगुं िनवैरं शातवहम्
०४०२००२२ अाारामं कथं े जगताे दैवतं महत्
०४०२००३१ एतदायाह मे ामातः शरय च
०४०२००३२ वेषत यतः ाणांतयजे दुयजासती

sanskritdocuments.org bhagpur.pdf - Page 194 of 1026


॥ ीमद् भागवत पुराण ॥

०४०२००४० मैेय उवाच


०४०२००४१ पुरा वसृजां से समेताः परमषयः
०४०२००४२ तथामरगणाः सवे सानुगा मुनयाेऽयः
०४०२००५१ त वमृषयाे ाकमव राेचषा
०४०२००५२ ाजमानं वितमरं कुवतं तहसदः
०४०२००६१ उदितसदयाते वधयेयः सहायः
०४०२००६२ ऋते वरां शव च तासाचेतसः
०४०२००७१ सदसपितभदाे भगवासाधु सकृतः
०४०२००७२ अजं लाेकगुं नवा िनषसाद तदाया
०४०२००८१ ाषणं मृडं ा नामृयदनातः
०४०२००८२ उवाच वामं चयामभवीय दहव
०४०२००९१ ूयतां षयाे मे सहदेवाः सहायः
०४०२००९२ साधूनां वताे वृं नााना च मसरात्
०४०२०१०१ अयं त लाेकपालानां यशाेाे िनरपपः
०४०२०१०२ सराचरतः पथा येन तधेन दूषतः
०४०२०१११ एष मे शयतां ााे ये दुहतरहीत्
०४०२०११२ पाणं वामुखतः सावया इव साधुवत्
०४०२०१२१ गृहीवा मृगशावायाः पाणं मकटलाेचनः
०४०२०१२२ युथानाभवादाहे वाचायकृत नाेचतम्
०४०२०१३१ ल यायाशचये मािनने भसेतवे
०४०२०१३२ अिनछयदां बालां शूायेवाेशतीं गरम्
०४०२०१४१ ेतावासेषु घाेरेषु ेतैभूतगणैवृतः
०४०२०१४२ अटयुवाे युकेशाे हसदन्
०४०२०१५१ चताभकृतानः ेतथभूषणः
०४०२०१५२ शवापदेशाे शवाे माे मजनयः
०४०२०१५३ पितः मथनाथानां तमाेमााकानाम्
०४०२०१६१ ता उादनाथाय नशाैचाय दुदे
०४०२०१६२ दा बत मया सावी चाेदते परमेना
०४०२०१७० मैेय उवाच
०४०२०१७१ विनैवं स गरशमतीपमवथतम्
०४०२०१७२ दाेऽथाप उपपृय ुः शुं चमे

sanskritdocuments.org bhagpur.pdf - Page 195 of 1026


॥ ीमद् भागवत पुराण ॥

०४०२०१८१ अयं त देवयजन इाेपेादभभवः


०४०२०१८२ सह भागं न लभतां देवैदेवगणाधमः
०४०२०१९१ िनषयमानः स सदयमुयैदाे गराय वसृय शापम्
०४०२०१९२ तािनय ववृमयुजगाम काैरय िनजं िनकेतनम्
०४०२०२०१ वाय शापं गरशानुगाणीनदराे राेषकषायदूषतः
०४०२०२०२ दाय शापं वससज दाणं ये चावमाेदंतदवायतां जाः
०४०२०२११ य एतयमुय भगवयितह
०४०२०२१२ यः पृथतवताे वमुखाे भवेत्
०४०२०२२१ गृहेषु कूटधमेषु साे ायसखेछया
०४०२०२२२ कमतं वतनुते वेदवादवपधीः
०४०२०२३१ बुा पराभयायया वृतागितः पशः
०४०२०२३२ ीकामः साेऽविततरां दाे बतमुखाेऽचरात्
०४०२०२४१ वाबुरवायां कममयामसाै जडः
०४०२०२४२ संसरवह ये चामुमनु शवावमािननम्
०४०२०२५१ गरः ुतायाः पुपया मधुगधेन भूरणा
०४०२०२५२ मा चाेथताानः सुत हरषः
०४०२०२६१ सवभा जा वृयै धृतवातपाेताः
०४०२०२६२ वदेहेयारामा याचका वचरवह
०४०२०२७१ तयैवं वदतः शापं ुवा जकुलाय वै
०४०२०२७२ भृगुः यसृजछापं दडं दुरययम्
०४०२०२८१ भवतधरा ये च ये च तासमनुताः
०४०२०२८२ पाषडनते भवत सछापरपथनः
०४०२०२९१ नशाैचा मूढधयाे जटाभाथधारणः
०४०२०२९२ वशत शवदायां य दैवं सरासवम्
०४०२०३०१  च ाणांैव यूयं परिनदथ
०४०२०३०२ सेतं वधारणं पुंसामतः पाषडमाताः
०४०२०३११ एष एव ह लाेकानां शवः पथाः सनातनः
०४०२०३१२ यं पूवे चानुसतथुयमाणं जनादनः
०४०२०३२१ त परमं शं सतां व सनातनम्
०४०२०३२२ वग यात पाषडं दैवं वाे य भूतराट्
०४०२०३३० मैेय उवाच

sanskritdocuments.org bhagpur.pdf - Page 196 of 1026


॥ ीमद् भागवत पुराण ॥

०४०२०३३१ तयैवं वदतः शापं भृगाेः स भगवावः


०४०२०३३२ िनाम ततः कमना इव सानुगः
०४०२०३४१ तेऽप वसृजः सं सहपरवसरान्
०४०२०३४२ संवधाय महेवास येय ऋषभाे हरः
०४०२०३५१ अाुयावभृथं य गा यमुनयावता
०४०२०३५२ वरजेनाना सवे वं वं धाम ययुततः
०४०३००१० मैेय उवाच
०४०३००११ सदा वषताेरेवं कालाे वै यमाणयाेः
०४०३००१२ जामातः शरयाप समहानितचमे
०४०३००२१ यदाभषाे दत णा परमेना
०४०३००२२ जापतीनां सवेषामाधपये याेऽभवत्
०४०३००३१ इा स वाजपेयेन ानभभूय च
०४०३००३२ बृहपितसवं नाम समारे भे तूमम्
०४०३००४१ तषयः सवे देवषपतृदेवताः
०४०३००४२ अासकृतवययनातपय सभतृकाः
०४०३००५१ तदुपुय नभस खेचराणां जपताम्
०४०३००५२ सती दाायणी देवी पतृयमहाेसवम्
०४०३००६१ जतीः सवताे दय उपदेववरयः
०४०३००६२ वमानयानाः सेा िनककठः सवाससः
०४०३००७१ ा विनलयायाशे लाेलाीमृकुडलाः
०४०३००७२ पितं भूतपितं देवमाैसादयभाषत
०४०३००८० सयुवाच
०४०३००८१ जापतेते शरय सातं िनयापताे यमहाेसवः कल
०४०३००८२ वयं च ताभसराम वाम ते यथतामी वबुधा जत ह
०४०३००९१ तगयाे मम भतृभः वकैवं गमयत सवः
०४०३००९२ अहं च तवताभकामये सहाेपनीतं परबहमहतम्
०४०३०१०१ त वसॄमे ननु भतृसता मातृवसॄः धयं च मातरम्
०४०३०१०२ ये चराेकठमना महषभीयमानं च मृडावरवजम्
०४०३०१११ वयेतदायमजामायया विनमतं भाित गुणयाकम्
०४०३०११२ तथायहं याेषदतवव ते दना दे भव मे भवितम्
०४०३०१२१ पय यातीरभवाययाेषताेऽयलृताः कातसखा वथशः

sanskritdocuments.org bhagpur.pdf - Page 197 of 1026


॥ ीमद् भागवत पुराण ॥

०४०३०१२२ यासां जः शितकठ मडतं नभाे वमानैः कलहंसपाड भः


०४०३०१३१ कथं सतायाः पतृगेहकाैतकं िनशय देहः सरवय नेते
०४०३०१३२ अनाता अयभयत साैदं भतगुराेदेहकृत केतनम्
०४०३०१४१ ते सीदेदममय वाछतं कत भवाकाणकाे बताहित
०४०३०१४२ वयानाेऽधेऽहमदचषा िनपता मानुगृहाण याचतः
०४०३०१५० ऋषवाच
०४०३०१५१ एवं गरः ययाभभाषतः ययध हससयः
०४०३०१५२ संारताे ममभदः कुवागषूयानाह काे वसृजां समतः
०४०३०१६० ीभगवानुवाच
०४०३०१६१ वयाेदतं शाेभनमेव शाेभने अनाता अयभयत बधुषु
०४०३०१६२ ते यनुपादतदाेषयाे बलयसानायमदेन मयुना
०४०३०१७१ वातपाेववपुवयःकुलै ः सतां गुणैः षरसमेतरै ः
०४०३०१७२ ृताै हतायां भृतमानदुशः तधा न पयत ह धाम भूयसाम्
०४०३०१८१ नैताशानां वजनयपेया गृहातीयादनवथतानाम्
०४०३०१८२ येऽयागतावधयाभचते अाराेपतूभरमषणाभः
०४०३०१९१ तथारभन यथते शलमुखैः शेतेऽदतााे दयेन दूयता
०४०३०१९२ वानां यथा वधयां दुभदवािनशं तयित ममताडतः
०४०३०२०१ यं वमुकृगतेः जापतेः याजानामस स मे मता
०४०३०२०२ तथाप मानं न पतः पयसे मदायाकः परतयते यतः
०४०३०२११ पापयमानेन दातरेयः समृभः पूषबुसाणाम्
०४०३०२१२ अकप एषामधराेढमसा परं पदं े यथासरा हरम्
०४०३०२२१ युमयणाभवादनं वधीयते साधु मथः समयमे
०४०३०२२२ ाैः परै पुषाय चेतसा गुहाशयायैव न देहमािनने
०४०३०२३१ सवं वशं वसदेवशदतं यदयते त पुमानपावृतः
०४०३०२३२ सवे च तगवावासदेवाे धाेजाे मे नमसा वधीयते
०४०३०२४१ ते िनरयाे न पताप देहकृाे मम दनुता ये
०४०३०२४२ याे वसृयगतं वराे मामनागसं दुवचसाकराेरः
०४०३०२५१ यद जययितहाय मचाे भं भवया न तताे भवयित
०४०३०२५२ सावतय वजनापराभवाे यदा स साे मरणाय कपते
०४०४००१० मैेय उवाच
०४०४००११ एतावदुा वरराम शरः पयनाशं ुभय चतयन्

sanskritdocuments.org bhagpur.pdf - Page 198 of 1026


॥ ीमद् भागवत पुराण ॥

०४०४००१२ सः परशता भवाामती िनवशती धास सा


०४०४००२१ साितघातदुमनाः ेहादयुकलाितवला
०४०४००२२ भवं भवायितपूषं षा धयतीवैत जातवेपथुः
०४०४००३१ तताे विनःय सती वहाय तं शाेकेन राेषेण च दूयता दा
०४०४००३२ पाेरगाैणवमूढधीगृहाेणानाे याेऽधमदासतां यः
०४०४००४१ तामवगछतवमां सतीमेकां िनेानुचराः सहशः
०४०४००४२ सपाषदया मणमदादयः पुराेवृषेातरसा गतयथाः
०४०४००५१ तां सारकाकदुकदपणाबुज ेतातपयजनगादभः
०४०४००५२ गीतायनैदु दुभशवेणुभवृषेमाराेय वटता ययुः
०४०४००६१ अाघाेषाेजतयवैशसं वषजुं वबुधै सवशः
०४०४००६२ मृावयःकानदभचमभिनसृभाडं यजनं समावशत्
०४०४००७१ तामागतां त न कनायमािनतां यकृताे भयानः
०४०४००७२ ऋते वसॄवै जननीं च सादराः ेमाुकठ ः परषवजुमुदा
०४०४००८१ साैदयससमथवातया माा च मातृवसृभ सादरम्
०४०४००८२ दां सपया वरमासनं च सा नाद पाितनदता सती
०४०४००९१ अभागं तमवेय चावरं पा च देवे कृतहेलनं वभाै
०४०४००९२ अनाता यसदयधीर चुकाेप लाेकािनव धयती षा
०४०४०१०१ जगह सामषवपया गरा शवषं धूमपथमयम्
०४०४०१०२ वतेजसा भूतगणासमुथतागृ देवी जगताेऽभवतः
०४०४०११० देयुवाच
०४०४०१११ न यय लाेकेऽयितशायनः यतथायाे देहभृतां यानः
०४०४०११२ तसमतािन मुवैरके ऋते भवतं कतमः तीपयेत्
०४०४०१२१ दाेषापरे षां ह गुणेषु साधवाे गृत केच भवाशाे ज
०४०४०१२२ गुणां फगूबलकरणवाे महमातेववदवानघम्
०४०४०१३१ नायमेतदसस सवदा महिनदा कुणपावादषु
०४०४०१३२ सेय महापूषपादपांसभिनरततेजःस तदेव शाेभनम्
०४०४०१४१ यरं नाम गरे रतं नृणां सकृसादघमाश हत तत्
०४०४०१४२ पवकित तमलशासनं भवानहाे े शवं शवेतरः
०४०४०१५१ यपादपं महतां मनाेऽलभिनषेवतं रसासवाथभः
०४०४०१५२ लाेकय यषित चाशषाेऽथनतै भवाित वबधवे
०४०४०१६१ कं वा शवायमशवं न वदुवदये ादयतमवकय जटाः मशाने

sanskritdocuments.org bhagpur.pdf - Page 199 of 1026


॥ ीमद् भागवत पुराण ॥

०४०४०१६२ तायभनृकपायवसपशाचैये मूधभदधित तरणावसृम्


०४०४०१७१ कणाै पधाय िनरयादकप ईशे धमावतयसृणभनृभरयमाने
०४०४०१७२ छास शतीमसतीं भुेामसूनप तताे वसृजेस धमः
०४०४०१८१ अततवाेपमदं कले वरं न धारयये शितकठगहणः
०४०४०१८२ जधय माेहा वशमधसाे जुगुसतयाेरणं चते
०४०४०१९१ न वेदवादाननुवतते मितः व एव लाेके रमताे महामुनेः
०४०४०१९२ यथा गितदेवमनुययाेः पृथव एव धमे न परं पेथतः
०४०४०२०१ कम वृं च िनवृमयृतं वेदे ववयाेभयलमातम्
०४०४०२०२ वराेध ताैगपदैककतर यं तथा ण कम नछ ित
०४०४०२११ मा वः पदयः पतरदाथता या यशालास न धूमवभः
०४०४०२१२ तदतृैरसभृरडता अयला अवधूतसेवताः
०४०४०२२१ नैतेन देहेन हरे कृतागसाे देहाेवेनालमलं कुजना
०४०४०२२२ ीडा ममाभूकुजनसतत धयाे महतामवकृत्
०४०४०२३१ गाें वदयं भगवावृषवजाे दाायणीयाह यदा सदम
ु नाः
०४०४०२३२ यपेतनमतमाश तदाहं युय एतकुणपं वदजम्
०४०४०२४० मैेय उवाच
०४०४०२४१ इयवरे दमनू शुहतावुदचीं िनषसाद शातवाक्
०४०४०२४२ पृा जलं पीतदुकूलसंवृता िनमीय याेगपथं समावशत्
०४०४०२५१ कृवा समानाविनलाै जतासना साेदानमुथाय च नाभचतः
०४०४०२५२ शनैद थाय धयाेरस थतं कठाव
ु ाेमयमिनदतानयत्
०४०४०२६१ एवं वदेहं महतां महीयसा मुः समाराेपतममादरात्
०४०४०२६२ जहासती दषा मनवनी दधार गाेविनलाधारणाम्
०४०४०२७१ ततः वभतरणाबुजासवं जगुराेतयती न चापरम्
०४०४०२७२ ददश देहाे हतकषः सती सः जवाल समाधजाना
०४०४०२८१ तपयतां खे भुव चात
ु ं महधा हेित वादः समहानजायत
०४०४०२८२ हत या दैवतमय देवी जहावसूकेन सती काेपता
०४०४०२९१ अहाे अनायं महदय पयत जापतेयय चराचरं जाः
०४०४०२९२ जहावसूयमताजा सती मनवनी मानमभीणमहित
०४०४०३०१ साेऽयं दुमषदयाे  लाेकेऽपकित महतीमवायित
०४०४०३०२ यदजां वां पुषड तां न यषेधृतयेऽपराधतः
०४०४०३११ वदयेवं जने सया ासयागमत
ु म्

sanskritdocuments.org bhagpur.pdf - Page 200 of 1026


॥ ीमद् भागवत पुराण ॥

०४०४०३१२ दं तपाषदा हतमुदितदायुधाः


०४०४०३२१ तेषामापततां वेगं िनशाय भगवाृगुः
०४०४०३२२ येन यजुषा दणााै जुहाव ह
०४०४०३३१ अवयुणा यमाने देवा उपेतराेजसा
०४०४०३३२ ऋभवाे नाम तपसा साेमं ााः सहशः
०४०४०३४१ तैरलातायुधैः सवे मथाः सहगुकाः
०४०४०३४२ हयमाना दशाे भेजुशतेजसा
०४०५००१० मैेय उवाच
०४०५००११ भवाे भवाया िनधनं जापतेरसकृताया अवगय नारदात्
०४०५००१२ वपाषदसैयं च तदवरभुभवावतं ाेधमपारमादधे
०४०५००२१ ुः सदाैपुटः स धूजटजटां तडिसटाेराेचषम्
०४०५००२२ उकृय ः सहसाेथताे हसगीरनादाे वससज तां भुव
०४०५००३१ तताेऽितकायतनुवा पृशदवं सहबाघनसूयक्
०४०५००३२ करालदंाे वलदमूधजः कपालमाल ववधाेतायुधः
०४०५००४१ तं कं कराेमीित गृणतमाह बालं भगवाूतनाथः
०४०५००४२ दं सयं जह मटानां वमणी  भटांशकाे मे
०४०५००५१ अा एवं कुपतेन मयुना स देवदेवं परचमे वभुम्
०४०५००५२ मेनेतदाानमसरं हसा महीयसां तात सहः सहणुम्
०४०५००६१ अवीयमानः स त पाषदैभृशं नदयनदसभैरवम्
०४०५००६२ उय शूलं जगदतकातकं सावाेषणभूषणाः
०४०५००७१ अथवजाे यजमानः सदयाः ककुयुदयां समीय रे णुम्
०४०५००७२ तमः कमेतकुत एतजाेऽभूदित जा जपय दयुः
०४०५००८१ वाता न वात न ह सत दयवः ाचीनबहजीवित हाेदडः
०४०५००८२ गावाे न कायत इदं कुताे रजाे लाेकाेऽधुना कं लयाय कपते
०४०५००९१ सूितमाः य उचा ऊचुवपाकाे वृजनयैव तय
०४०५००९२ यपयतीनां दुहतॄणां जेशः सतां सतीमवदयावनागाम्
०४०५०१०१ यवतकाले युजटाकलापः वशूलसूयपतदगजेः
०४०५०१०२ वतय नृययुदतादाेवजानुाहासतनयभदक्
०४०५०१११ अमषयवा तमसतेजसं मयुुतं दुिनरयं कुटा
०४०५०११२ करालदंाभदतभागणं यावत कं काेपयताे वधातः
०४०५०१२१ बेवमुशाेयमाने जनेन दय मुमहानः

sanskritdocuments.org bhagpur.pdf - Page 201 of 1026


॥ ीमद् भागवत पुराण ॥

०४०५०१२२ उपेतपाततमाः सहशाे भयावहा दव भूमाै च पयक्


०४०५०१३१ तावस ानुचरै महामखाे नानायुधैवामनकैदायुधैः
०४०५०१३२ पैः पशैमकराेदराननैः पयाववदरु ावयत
०४०५०१४१ केचभुः ावंशं पीशालां तथापरे
०४०५०१४२ सद अाीशालां च तहारं महानसम्
०४०५०१५१ जुयपााण तथैकेऽीननाशयन्
०४०५०१५२ कुडे वमूयकेचभदुवेदमेखलाः
०४०५०१६१ अबाधत मुनीनये एके पीरतजयन्
०४०५०१६२ अपरे जगृदेवायासापलायतान्
०४०५०१७१ भृगुं बबध मणमावीरभः जापितम्
०४०५०१७२ चडे शः पूषणं देवं भगं नदराेऽहीत्
०४०५०१८१ सव एववजाे ा सदयाः सदवाैकसः
०४०५०१८२ तैरमानाः सभृशं ावभनैकधावन्
०४०५०१९१ जुतः वहतय मूण भगवावः
०४०५०१९२ भृगाेल ल े सदस याेऽहसु दशयन्
०४०५०२०१ भगय नेे भगवापािततय षा भुव
०४०५०२०२ उहार सदथाेऽणा यः शपतमसूसचत्
०४०५०२११ पूणाे पातयताकालय यथा बलः
०४०५०२१२ शयमाने गरमण याेऽहसशयदतः
०४०५०२२१ अायाेरस दय शतधारे ण हेितना
०४०५०२२२ छदप तदुत नाशाेयबकतदा
०४०५०२३१ शैरावतैरेवमिनभवचं हरः
०४०५०२३२ वयं परमापाे दयाै पशपितरम्
०४०५०२४१ ा संपनं याेगं पशूनां स पितमखे
०४०५०२४२ यजमानपशाेः कय कायाेनाहरछरः
०४०५०२५१ साधुवादतदा तेषां कम तय पयताम्
०४०५०२५२ भूतेतपशाचानां अयेषां तपययः
०४०५०२६१ जुहावैतछरतदणाावमषतः
०४०५०२६२ तेवयजनं दवा ाितुकालयम्
०४०६००१० मैेय उवाच
०४०६००११ अथ देवगणाः सवे ानीकैः पराजताः

sanskritdocuments.org bhagpur.pdf - Page 202 of 1026


॥ ीमद् भागवत पुराण ॥

०४०६००१२ शूलपशिनंश गदापरघमुरै ः


०४०६००२१ सछभसवााः सवसया भयाकुलाः
०४०६००२२ वयुवे नमकृय कायेनैतयवेदयन्
०४०६००३१ उपलय पुरैवैतगवानसवः
०४०६००३२ नारायण वाा न कयावरमीयतः
०४०६००४१ तदाकय वभुः ाह तेजीयस कृतागस
०४०६००४२ ेमाय त सा भूया ायेण बुभूषताम्
०४०६००५१ अथाप यूयं कृतकबषा भवं ये बहषाे भागभाजं परादुः
०४०६००५२ सादयवं परशचेतसा सादं गृहीतापम्
०४०६००६१ अाशासाना जीवतमवरय लाेकः सपालः कुपते न यन्
०४०६००६२ तमाश देवं यया वहीनं मापयवं द वं दुैः
०४०६००७१ नाहं न याे न च यूयमये ये देहभाजाे मुनय तवम्
०४०६००७२ वदुः माणं बलवीययाेवा ययातय क उपायं वधसेत्
०४०६००८१ स इथमादय सरानजत तैः समवतः पतृभः सजेशैः
०४०६००८२ ययाै वधयालयं पुरषः कैलासमवरं यं भाेः
०४०६००९१ जाैषधतपाेम याेगसैन रेतरै ः
०४०६००९२ जुं करगधवैरसराेभवृतं सदा
०४०६०१०१ नानामणमयैः ैनानाधातवचितैः
०४०६०१०२ नानामलतागुैनानामृगगणावृतैः
०४०६०१११ नानामलवणैनानाकदरसानुभः
०४०६०११२ रमणं वहरतीनां रमणैः सयाेषताम्
०४०६०१२१ मयूरकेकाभतं मदाधालवमूछ तम्
०४०६०१२२ ावतै रकठानां कूजतै पतणाम्
०४०६०१३१ अायतमवाेतैजाकामदुघैम
 ैः
०४०६०१३२ जतमव मातैगृणतमव िनझ रैः
०४०६०१४१ मदारै ः पारजातै सरलै ाेपशाेभतम्
०४०६०१४२ तमालै ः शालतालै  काेवदारासनाजुनैः
०४०६०१५१ चूतैः कदबैनीपै नागपुागचपकैः
०४०६०१५२ पाटलाशाेकबकुलै ः कुदैः कुरबकैरप
०४०६०१६१ वणाणशतपै वररे णुकजाितभः
०४०६०१६२ कुकैमकाभ माधवीभ मडतम्

sanskritdocuments.org bhagpur.pdf - Page 203 of 1026


॥ ीमद् भागवत पुराण ॥

०४०६०१७१ पनसाेदु बराथ याेधहुभः


०४०६०१७२ भूजैराेषधभः पूगै राजपूगै जबुभः
०४०६०१८१ खजूराातकााैः यालमधुकेुदैः
०४०६०१८२ मजाितभरयै राजतं वेणुकचकैः
०४०६०१९१ कुमुदाेपलकार शतपवनभः
०४०६०१९२ नलनीषु कलं कूजत् खगवृदाेपशाेभतम्
०४०६०२०१ मृगैः शाखामृगैः ाेडैमृगेैऋशयकैः
०४०६०२०२ गवयैः शरभैयाै भमहषादभः
०४०६०२११ कणाैकपदाायैिनजुं वृकनाभभः
०४०६०२१२ कदलखडसं नलनीपुलनयम्
०४०६०२२१ पयतं नदया सयाः ानपुयतराेदया
०४०६०२२२ वलाे भूतेशगरं वबुधा वयं ययुः
०४०६०२३१ दशत ते रयामलकां नाम वै पुरम्
०४०६०२३२ वनं साैगधकं चाप य ताम पजम्
०४०६०२४१ नदा चालकनदा च सरताै बातः पुरः
०४०६०२४२ तीथपादपदााेज रजसातीव पावने
०४०६०२५१ ययाेः सरयः रव वधयतः
०४०६०२५२ डत पुंसः सयाे वगा रितकशताः
०४०६०२६१ ययाेतानव नवकुुमपरम्
०४०६०२६२ वतृषाेऽप पबयः पाययताे गजा गजीः
०४०६०२७१ तारहेममहार वमानशतसुलाम्
०४०६०२७२ जुां पुयजनीभयथा खं सतडनम्
०४०६०२८१ हवा येरपुरं वनं साैगधकं च तत्
०४०६०२८२ मैः कामदुघैं चमायफलछदैः
०४०६०२९१ रकठखगानीक वरमडतषदम्
०४०६०२९२ कलहंसकुलें खरदडजलाशयम्
०४०६०३०१ वनकुरसृ हरचदनवायुना
०४०६०३०२ अध पुयजनीणां मुथयनः
ू कृतसाेपाना वाय उपलमालनीः
०४०६०३११ वैदय
०४०६०३१२ ां कपुषैा त अाराशवटम्
०४०६०३२१ स याेजनशताेसेधः पादाेनवटपायतः

sanskritdocuments.org bhagpur.pdf - Page 204 of 1026


॥ ीमद् भागवत पुराण ॥

०४०६०३२२ पयृताचलछायाे िननीडतापवजतः


०४०६०३३१ तहायाेगमये मुमुशरणे सराः
०४०६०३३२ दशः शवमासीनं यामषमवातकम्
०४०६०३४१ सनदनाैमहासैः शातैः संशातवहम्
०४०६०३४२ उपायमानं सया च भा गुकरसाम्
०४०६०३५१ वातपाेयाेगपथमाथतं तमधीरम्
०४०६०३५२ चरतं वसदं वासयााेकमलम्
०४०६०३६१ लं च तापसाभीं भदडजटाजनम्
०४०६०३६२ अेन सयाचा चले खां च बतम्
०४०६०३७१ उपवं दभमयां बृयां  सनातनम्
०४०६०३७२ नारदाय वाेचतं पृछते वतां सताम्
०४०६०३८१ कृवाेराै दणे सयं पादपं च जानुिन
०४०६०३८२ बां काेेऽमालामासीनं तकमुया
०४०६०३९१ तं िनवाणसमाधमातं युपातं गरशं याेगकाम्
०४०६०३९२ सलाेकपाला मुनयाे मनूनामां मनुं ालयः णेमुः
०४०६०४०१ स तूपलयागतमायाेिनं सरासरेशैरभवदताः
०४०६०४०२ उथाय चे शरसाभवदनमहमः कय यथैव वणुः
०४०६०४११ तथापरे सगणा महषभये वै समतादनु नीललाेहतम्
०४०६०४१२ नमकृतः ाह शशाशेखरं कृतणामं हसवाभूः
०४०६०४२० ाेवाच
०४०६०४२१ अाने वामीशं वय जगताे याेिनबीजयाेः
०४०६०४२२ शेः शवय च परं या िनरतरम्
०४०६०४३१ वमेव भगवेतछवशाेः वपयाेः
०४०६०४३२ वं सृजस पायस डूणपटाे यथा
०४०६०४४१ वमेव धमाथदघ
ु ाभपये देण सूेण ससजथावरम्
०४०६०४४२ वयैव लाेकेऽवसता सेतवाे यााणाः धते धृतताः
०४०६०४५१ वं कमणां मल मलानां कतः वलाेकं तनुषे वः परं वा
०४०६०४५२ अमलानां च तममुबणं वपययः केन तदेव कयचत्
०४०६०४६१ न वै सतां वरणापतानां भूतेषु सवेवभपयतां तव
०४०६०४६२ भूतािन चायपृथदतां ायेण राेषाेऽभभवेथा पशम्
०४०६०४७१ पृथधयः कमशाे दुराशयाः पराेदयेनापतजाेऽिनशम्

sanskritdocuments.org bhagpur.pdf - Page 205 of 1026


॥ ीमद् भागवत पुराण ॥

०४०६०४७२ परादुैवतदयतदाताावधीैववधावधः
०४०६०४८१ ययदा पुकरनाभमायया दुरतया पृधयः पृथशः
०४०६०४८२ कुवत त नुकपया कृपां न साधवाे दैवबलाकृते मम्
०४०६०४९१ भवांत पुंसः परमय मायया दुरतयापृमितः समतक्
०४०६०४९२ तया हतावनुकमचेतःवनुहं कतमहाहस भाे
०४०६०५०१ कुववरयाेरणं हतय भाेः वयासमाय मनाे जापतेः
०४०६०५०२ न य भागं तव भागनाे ददुः कुयाजनाे येन मखाे िननीयते
०४०६०५११ जीवताजमानाेऽयं पेताणी भगः
०४०६०५१२ भृगाेः मूण राेहत पूणाे दता पूववत्
०४०६०५२१ देवानां भगााणामृवजां चायुधामभः
०४०६०५२२ भवतानुगृहीतानामाश मयाेऽवनातरम्
०४०६०५३१ एष ते  भागाेऽत यदुछाेऽवरय वै
०४०६०५३२ यते  भागेन कपताम यहन्
०४०७००१० मैेय उवाच
०४०७००११ इयजेनानुनीतेन भवेन परतयता
०४०७००१२ अयधाय महाबाहाे हय ूयतामित
०४०७००२० महादेव उवाच
०४०७००२१ नाघं जेश बालानां वणये नानुचतये
०४०७००२२ देवमायाभभूतानां दडत धृताे मया
०४०७००३१ जापतेदधशीणाे भववजमुखं शरः
०४०७००३२ मय चषेेत भागं वं बहषाे भगः
०४०७००४१ पूषा त यजमानय दजत पभुक्
०४०७००४२ देवाः कृतसवाा ये म उछे षणं ददुः
०४०७००५१ बायामनाेः पूणाे हतायां कृतबाहवः
०४०७००५२ भवववयवाये बतमुभृगुभवेत्
०४०७००६० मैेय उवाच
०४०७००६१ तदा सवाण भूतािन ुवा मीढ माेदतम्
०४०७००६२ परताभतात साधु सावयथावन्
०४०७००७१ तताे मीांसमामय शनासीराः सहषभः
०४०७००७२ भूयतेवयजनं समीेधसाे ययुः
०४०७००८१ वधाय कायेन च तदाह भगवावः

sanskritdocuments.org bhagpur.pdf - Page 206 of 1026


॥ ीमद् भागवत पुराण ॥

०४०७००८२ सदधुः कय कायेन सवनीयपशाेः शरः


०४०७००९१ सधीयमाने शरस दाे ाभवीतः
०४०७००९२ सः स इवाेथाै दशे चाताे मृडम्
०४०७०१०१ तदा वृषवजेष कललाा जापितः
०४०७०१०२ शवावलाेकादभवछरद इवामलः
०४०७०१११ भवतवाय कृतधीनाशाेदनुरागतः
०४०७०११२ अाैकठ ाापकलया सपरे तां सतां रन्
०४०७०१२१ कृासंतय च मनः ेमवलतः सधीः
०४०७०१२२ शशंस िनयलकेन भावेनेशं जापितः
०४०७०१३० द उवाच
०४०७०१३१ भूयाननुह अहाे भवता कृताे मे
०४०७०१३२ दडवया मय भृताे यदप लधः
०४०७०१३३ न बधुषु च वां भगववा
०४०७०१३४ तयं हरे  कुत एव धृततेषु
०४०७०१४१ वातपाेतधराुखतः  वान्
०४०७०१४२ ातवमवतं थमं वमाक्
०४०७०१४३ ताणापरम सववपस पास
०४०७०१४४ पालः पशूिनव वभाे गृहीतदडः
०४०७०१५१ याेऽसाै मयावदततवशा सभायां
०४०७०१५२ ाे दुवशखैवगणय ताम्
०४०७०१५३ अवापततमहमिनदयापाद्
०४०७०१५४ ाया स भगवावकृतेन तयेत्
०४०७०१६० मैेय उवाच
०४०७०१६१ मायैवं स मीांसं णा चानुमतः
०४०७०१६२ कम सतानयामास साेपायायवगादभः
०४०७०१७१ वैणवं यसतयै िकपालं जाेमाः
०४०७०१७२ पुराेडाशं िनरवपवीरसंसगशये
०४०७०१८१ अवयुणाहवषा यजमानाे वशापते
०४०७०१८२ धया वशया दयाै तथा ादुरभूरः
०४०७०१९१ तदा वभया तेषां ाेतयया दशाे दश
०४०७०१९२ मुणंतेज उपानीततायेण ताेवाजना

sanskritdocuments.org bhagpur.pdf - Page 207 of 1026


॥ ीमद् भागवत पुराण ॥

०४०७०२०१ यामाे हरयरशनाेऽककरटजुाे


०४०७०२०२ नीलालकमरमडतकुडलायः
०४०७०२०३ शाचशरचापगदासचम
०४०७०२०४ यैहरमयभुजैरव कणकारः
०४०७०२११ वयधतवधूवनमायुदार
०४०७०२१२ हासावलाेककलया रमयं वम्
०४०७०२१३ पामजनचामरराजहंसः
०४०७०२१४ ेतातपशशनाेपर रयमानः
०४०७०२२१ तमुपागतमालय सवे सरगणादयः
०४०७०२२२ णेमुः सहसाेथाय ेयनायकाः
०४०७०२३१ तेजसा हतचः सजाः ससावसाः
०४०७०२३२ मूा धृतालपुटा उपतथुरधाेजम्
०४०७०२४१ अयवावृयाे यय मह वाभुवादयः
०४०७०२४२ यथामित गृणत  कृतानुहवहम्
०४०७०२५१ दाे गृहीताहणसादनाेमं
०४०७०२५२ येरं वसृजां परं गुम्
०४०७०२५३ सनदनदानुगैवृतं मुदा
०४०७०२५४ गृणपेदे यतः कृतालः
०४०७०२६० द उवाच
०४०७०२६१ शं वधायुपरताखलबुवथं
०४०७०२६२ चामेकमभयं ितषय मायाम्
०४०७०२६३ ितंतयैव पुषवमुपेय तयाम्
०४०७०२६४ अाते भवानपरश इवातः
०४०७०२७० ऋवज ऊचुः
०४०७०२७१ तवं न ते वयमनन शापात्
०४०७०२७२ कमयवहधयाे भगववदामः
०४०७०२७३ धमाेपलणमदं िवृदवरायं
०४०७०२७४ ातं यदथमधदैवमदाे यवथाः
०४०७०२८० सदया ऊचुः
०४०७०२८१ उपयवयशरण उेशदुगेऽतकाे
०४०७०२८२ यालावे वषयमृगतृयागेहाेभारः

sanskritdocuments.org bhagpur.pdf - Page 208 of 1026


॥ ीमद् भागवत पुराण ॥

०४०७०२८३ े खलमृगभये शाेकदावेऽसाथः


०४०७०२८४ पादाैकते शरणद कदा याित कामाेपसृः
०४०७०२९०  उवाच
०४०७०२९१ तव वरद वराावाशषेहाखलाथे
०४०७०२९२ प मुिनभरसैरादरे णाहणीये
०४०७०२९३ यद रचतधयं मावलाेकाेऽपवं
०४०७०२९४ जपित न गणये तवपरानुहेण
०४०७०३०० भृगुवाच
०४०७०३०१ यायया गहनयापताबाेधा
०४०७०३०२ ादयतनुभृततमस वपतः
०४०७०३०३ नातं तव वदयधुनाप तवं
०४०७०३०४ साेऽयं सीदत भवाणताबधुः
०४०७०३१० ाेवाच
०४०७०३११ नैतवपं भवताेऽसाै पदाथ भेदहैः पुषाे यावदेत्
०४०७०३१२ ानय चाथय गुणय चायाे मायामयाितराे मतवम्
०४०७०३२० इ उवाच
०४०७०३२१ इदमययुत वभावनं वपुरानदकरं मनाेशाम्
०४०७०३२२ सरवपणैदायुधैभुजदडै पपमभः
०४०७०३३० पय ऊचुः
०४०७०३३१ याेऽयं तव यजनाय केन सृाे ववतः पशपितना दकाेपात्
०४०७०३३२ तं नवं शवशयनाभशातमेधं यालनचा शा पुनीह
०४०७०३४० ऋषय ऊचुः
०४०७०३४१ अनवतं ते भगववचेतं यदाना चरस ह कम नायसे
०४०७०३४२ वभूतये यत उपसेदरु रं न मयते वयमनुवततीं भवान्
०४०७०३५० सा ऊचुः
०४०७०३५१ अयं वकथामृपीयूषनां मनाेवारणः ेशदावादधः
०४०७०३५२ तृषाताेऽवगाढाे न सार दावं न िनामित सपवः
०४०७०३६० यजमायुवाच
०४०७०३६१ वागतं ते सीदेश तयं नमः ीिनवास या कातया ाह नः
०४०७०३६२ वामृतेऽधीश नाैमखः शाेभते शीषहीनः कबधाे यथा पुषः
०४०७०३७० लाेकपाला ऊचुः

sanskritdocuments.org bhagpur.pdf - Page 209 of 1026


॥ ीमद् भागवत पुराण ॥

०४०७०३७१ ः कं नाे भरसहैवं या यते येन वम्


०४०७०३७२ माया ेषा भवदया ह भूमयवं षः पभभास भूतैः
०४०७०३८० याेगेरा ऊचुः
०४०७०३८१ ेया तेऽयाेऽयमुतवय भाे वानीे पृथय अानः
०४०७०३८२ अथाप भेश तयाेपधावतामनयवृयानुगृहाण वसल
०४०७०३९१ जगदुवथितलयेषु दैवताे बभमानगुणयामायया
०४०७०३९२ रचताभेदमतये वसंथया विनविततमगुणाने नमः
०४०७०४०० ाेवाच
०४०७०४०१ नमते तसवाय धमादनां च सूतये
०४०७०४०२ िनगुणाय च यकाां नाहं वेदापरे ऽप च
०४०७०४१० अवाच
०४०७०४११ येजसाहं ससमतेजा हयं वहे ववर अायसम्
०४०७०४१२ तं ययं पवधं च पभः वं यजुभः णताेऽ यम्
०४०७०४२० देवा ऊचुः
०४०७०४२१ पुरा कपापाये वकृतमुदरकृय वकृतं
०४०७०४२२ वमेवातसलल उरगेाधशयने
०४०७०४२३ पुमाशेषे सैद वमृशतायापदवः
०४०७०४२४ स एवााणाेयः पथ चरस भृयानवस नः
०४०७०४३० गधवा ऊचुः
०४०७०४३१ अंशांशाते देव मरयादय एते ेाा देवगणा पुराेगाः
०४०७०४३२ डाभाडं वमदं यय वभूमतै िनयं नाथ नमते करवाम
०४०७०४४० वाधरा ऊचुः
०४०७०४४१ वाययाथमभप कले वरे ऽन्
०४०७०४४२ कृवा ममाहमित दुमितपथैः वैः
०४०७०४४३ ाेऽयसषयलालस अामाेहं
०४०७०४४४ युकथामृतिनषेवक उुदयेत्
०४०७०४५० ाणा ऊचुः
०४०७०४५१ वं तवं हववं ताशः वयं वं ह मः समभपााण च
०४०७०४५२ वं सदयवजाे दपती देवता अहाें वधा साेम अायं पशः
०४०७०४६१ वं पुरा गां रसाया महासूकराे दंया पनीं वारणेाे यथा
०४०७०४६२ तूयमानाे नदलया याेगभयुहथ यीगा यतः

sanskritdocuments.org bhagpur.pdf - Page 210 of 1026


॥ ीमद् भागवत पुराण ॥

०४०७०४७१ स सीद वमाकमाकातां दशनं ते परसकमणाम्


०४०७०४७२ कयमाने नृभना येश ते यवाः यं यात तै नमः
०४०७०४८० मैेय उवाच
०४०७०४८१ इित दः कवयं भ ाभमशतम्
०४०७०४८२ कयमाने षीकेशे सये यभावने
०४०७०४९१ भगवावेन भागेन सवाा सवभागभुक्
०४०७०४९२ दं बभाष अाभाय ीयमाण इवानघ
०४०७०५०० ीभगवानुवाच
०४०७०५०१ अहं ा च शव जगतः कारणं परम्
०४०७०५०२ अाेर उपा वयगवशेषणः
०४०७०५११ अामायां समावय साेऽहं गुणमयीं ज
०४०७०५१२ सृजहरवं दे संां याेचताम्
०४०७०५२१ तयतीये केवले परमािन
०४०७०५२२ ाै च भूतािन भेदेनााेऽनुपयित
०४०७०५३१ यथा पुमा वाेषु शरःपायादषु चत्
०४०७०५३२ पारबुं कुते एवं भूतेषु मपरः
०४०७०५४१ याणामेकभावानां याे न पयित वै भदाम्
०४०७०५४२ सवभूतानां स शातमधगछित
०४०७०५५० मैेय उवाच
०४०७०५५१ एवं भगवतादः जापितपितहरम्
०४०७०५५२ अचवा तना वेन देवानुभयताेऽयजत्
०४०७०५६१ ं च वेन भागेन ुपाधावसमाहतः
०४०७०५६२ कमणाेदवसानेन साेमपािनतरानप
०४०७०५६३ उदवय सहवभः साववभृथं ततः
०४०७०५७१ ता अयनुभावेन वेनैवावाराधसे
०४०७०५७२ धम एव मितं दवा िदशाते दवं ययुः
०४०७०५८१ एवं दाायणी हवा सती पूवकले वरम्
०४०७०५८२ जे हमवतः ेे मेनायामित शुम
०४०७०५९१ तमेव दयतं भूय अावृे पितमबका
०४०७०५९२ अनयभावैकगितं शः सेव पूषम्
०४०७०६०१ एतगवतः शाेः कम दावरहः

sanskritdocuments.org bhagpur.pdf - Page 211 of 1026


॥ ीमद् भागवत पुराण ॥

०४०७०६०२ ुतं भागवताछयादुवाे बृहपतेः


०४०७०६११ इदं पवं परमीशचेतं यशयमायुयमघाैघमषणम्
०४०७०६१२ याे िनयदाकय नराेऽनुकतयेन
ु ाेयघं काैरव भभावतः
०४०८००१० मैेय उवाच
०४०८००११ सनकाा नारद ऋभुहसाेऽणयितः
०४०८००१२ नैते गृहासता ावसूव रेतसः
०४०८००२१ मृषाधमय भायासीं मायां च शुहन्
०४०८००२२ असूत मथुनं तु िनऋितजगृहेऽजः
०४०८००३१ तयाेः समभवाेभाे िनकृित महामते
०४०८००३२ तायां ाेध हंसा च य
ु ः वसा कलः
०४०८००४१ दुाै कलराध भयं मृयुं च सम
०४०८००४२ तयाे मथुनं जे यातना िनरयतथा
०४०८००५१ सहेण मयायातः ितसगतवानघ
०४०८००५२ िः ुवैतपुमापुयं वधुनाेयानाे मलम्
०४०८००६१ अथातः कतये वंशं पुयकतेः कुह
०४०८००६२ वायुवयाप मनाेह रेरंशांशजनः
०४०८००७१ यताेानपादाै शतपापतेः सताै
०४०८००७२ वासदेवय कलया रायां जगतः थताै
०४०८००८१ जाये उानपादय सनीितः सचतयाेः
०४०८००८२ सचः ेयसी पयुनेतरा यसताे वः
०४०८००९१ एकदा सचेः पुममाराेय लालयन्
०४०८००९२ उमं नातं वं राजायनदत
०४०८०१०१ तथा चकषमाणं तं सपयातनयं वम्
०४०८०१०२ सचः वताे राः सेयमाहाितगवता
०४०८०१११ न वस नृपतेधयं भवानाराेढमहित
०४०८०११२ न गृहीताे मया यवं कुावप नृपाजः
०४०८०१२१ बालाेऽस बत नाानमयीगभसृतम्
०४०८०१२२ नूनं वेद भवायय दुलभेऽथे मनाेरथः
०४०८०१३१ तपसाराय पुषं तयैवानुहेण मे
०४०८०१३२ गभे वं साधयाानं यदछस नृपासनम्
०४०८०१४० मैेय उवाच

sanskritdocuments.org bhagpur.pdf - Page 212 of 1026


॥ ीमद् भागवत पुराण ॥

०४०८०१४१ मातः सपयाः स दुवः सषा दडहताे यथाहः


०४०८०१४२ हवा मषतं पतरं सवाचं जगाम मातः दसकाशम्
०४०८०१५१ तं िनःसतं फुरताधराें सनीितस उदू बालम्
०४०८०१५२ िनशय तपाैरमुखातातं सा वयथे यदतं सपया
०४०८०१६१ साेसृय धैय वललाप शाेक दावाना दावलतेव बाला
०४०८०१६२ वां सपयाः रती सराेज या शा बापकलामुवाह
०४०८०१७१ दघ सती वृजनय पारमपयती बालकमाह बाला
०४०८०१७२ मामलं तात परे षु मंथा भुे जनाे यपरदुःखदतत्
०४०८०१८१ सयं सयाभहतं भवाे यभ
ु गाया उदरे गृहीतः
०४०८०१८२ तयेन वृ वलते यां भायेित वा वाेढमडपितमाम्
०४०८०१९१ अाित तात वमसरवमुं समााप यदयलकम्
०४०८०१९२ अाराधयाधाेजपादपं यदछसेऽयासनमुमाे यथा
०४०८०२०१ ययापं परचय व वभावनायागुणाभपेः
०४०८०२०२ अजाेऽयितखल पारमें पदं जतासनाभवम्
०४०८०२११ तथा मनुवाे भगवापतामहाे यमेकमया पुदणैमखैः
०४०८०२१२ इाभपेदे दुरवापमयताे भाैमं सखं दयमथापवयम्
०४०८०२२१ तमेव वसाय भृयवसलं मुमुभमृयपदापितम्
०४०८०२२२ अनयभावे िनजधमभावते मनयवथाय भजव पूषम्
०४०८०२३१ नायं ततः पपलाशलाेचनाःु खछदं ते मृगयाम कन
०४०८०२३२ याे मृयते हतगृहीतपया येतरै र वमृयमाणया
०४०८०२४० मैेय उवाच
०४०८०२४१ एवं सपतं मातराकयाथागमं वचः
०४०८०२४२ सययानाानं िनाम पतः पुरात्
०४०८०२५१ नारदतदुपाकय ावा तय चकषतम्
०४०८०२५२ पृा मूधयघेन पाणना ाह वतः
०४०८०२६१ अहाे तेजः ियाणां मानभममृयताम्
०४०८०२६२ बालाेऽययं दा धे यसमातरसचः
०४०८०२७० नारद उवाच
०४०८०२७१ नाधुनायवमानं ते सानं वाप पुक
०४०८०२७२ लयामः कुमारय सय डनादषु
०४०८०२८१ वकपे वमानेऽप न सताेषहेतवः

sanskritdocuments.org bhagpur.pdf - Page 213 of 1026


॥ ीमद् भागवत पुराण ॥

०४०८०२८२ पुंसाे माेहमृते भा याेके िनजकमभः


०४०८०२९१ परतयेततात तावाेण पूषः
०४०८०२९२ दैवाेपसादतं यावयेरगितं बुधः
०४०८०३०१ अथ मााेपदेन याेगेनावसस
०४०८०३०२ यसादं स वै पुंसां दुरारायाे मताे मम
०४०८०३११ मुनयः पदवीं यय िनःसेनाेजभः
०४०८०३१२ न वदुमृगयताेऽप तीयाेगसमाधना
०४०८०३२१ अताे िनवततामेष िनबधतव िनफलः
०४०८०३२२ यितयित भवाकाले ेयसां समुपथते
०४०८०३३१ यय यैववहतं स तेन सखदुःखयाेः
०४०८०३३२ अाानं ताेषयदेही तमसः पारमृछित
०४०८०३४१ गुणाधकाुदं लसेदनुाेशं गुणाधमात्
०४०८०३४२ मैीं समानादवछे  तापैरभभूयते
०४०८०३५० व उवाच
०४०८०३५१ साेऽयं शमाे भगवता सखदुःखहतानाम्
०४०८०३५२ दशतः कृपया पुंसां दुदशाेऽधैत यः
०४०८०३६१ अथाप मेऽवनीतय ां घाेरमुपेयुषः
०४०८०३६२ सया दुवचाेबाणैन भे यते द
०४०८०३७१ पदं िभुवनाेकृं जगीषाेः साधु व मे
०४०८०३७२ ूपतृभयैरयनधतम्
०४०८०३८१ नूनं भवागवताे याेऽजः परमेनः
०४०८०३८२ वतदटते वीणां हताय जगताेऽकवत्
०४०८०३९० मैेय उवाच
०४०८०३९१ इयुदातमाकय भगवाारदतदा
०४०८०३९२ ीतः याह तं बालं सामनुकपया
०४०८०४०० नारद उवाच
०४०८०४०१ जनयाभहतः पथाः स वै िनःेयसय ते
०४०८०४०२ भगवावासदेवतं भज तं वणाना
०४०८०४११ धमाथकाममाेायं य इछे ेय अानः
०४०८०४१२ एकं ेव हरे त कारणं पादसेवनम्
०४०८०४२१ तात गछ भं ते यमुनायातटं शच

sanskritdocuments.org bhagpur.pdf - Page 214 of 1026


॥ ीमद् भागवत पुराण ॥

०४०८०४२२ पुयं मधुवनं य सायं िनयदा हरे ः


०४०८०४३१ ावानुसवनं तकालाः सलले शवे
०४०८०४३२ कृवाेचतािन िनवसानः कपतासनः
०४०८०४४१ ाणायामेन िवृता ाणेयमनाेमलम्
०४०८०४४२ शनैयुदयाभयायेनसा गुणा गुम्
०४०८०४५१ सादाभमुखं शसवदनेणम्
०४०८०४५२ सनासं सवं चा कपाेलं सरसदरम्
०४०८०४६१ तणं रमणीयामणाेेणाधरम्
०४०८०४६२ णतायणं नृणं शरयं कणाणवम्
०४०८०४७१ ीवसां घनयामं पुषं वनमालनम्
०४०८०४७२ शचगदापैरभयचतभुजम्
०४०८०४८१ करटनं कुडलनं केयूरवलयावतम्
०४०८०४८२ काैतभाभरणीवं पीतकाैशेयवाससम्
०४०८०४९१ काीकलापपयतं लसकाननूपुरम्
०४०८०४९२ दशनीयतमं शातं मनाेनयनवधनम्
०४०८०५०१ पां नखमणेया वलसां समचताम्
०४०८०५०२ पकणकाधयमायायवथतम्
०४०८०५११ यमानमभयायेसानुरागावलाेकनम्
०४०८०५१२ िनयतेनैकभूतेन मनसा वरदषभम्
०४०८०५२१ एवं भगवताे पं सभं यायताे मनः
०४०८०५२२ िनवृया परया तूण सपं न िनवतते
०४०८०५३१ जप परमाे गुः ूयतां मे नृपाज
०४०८०५३२ यं सरां पठपुमापयित खेचरान्
०४०८०५४० अाें नमाे भगवते वासदेवाय
०४०८०५४१ मेणानेन देवय कुयायमयीं बुधः
०४०८०५४२ सपया ववधैयैदेशकालवभागवत्
०४०८०५५१ सललै ः शचभमायैवयैमूलफलादभः
०४०८०५५२ शताुरांशकैाचेुलया यया भुम्
०४०८०५६१ लवा यमयीमचा यादषु वाचयेत्
०४०८०५६२ अाभृताा मुिनः शाताे यतवातवयभुक्
०४०८०५७१ वेछावतारचरतैरचयिनजमायया

sanskritdocuments.org bhagpur.pdf - Page 215 of 1026


॥ ीमद् भागवत पुराण ॥

०४०८०५७२ करययुमाेकतायेदृ यमम्


०४०८०५८१ परचया भगवताे यावयः पूवसेवताः
०४०८०५८२ ता मदयेनैव युामूतये
०४०८०५९१ एवं कायेन मनसा वचसा च मनाेगतम्
०४०८०५९२ परचयमाणाे भगवामपरचयया
०४०८०६०१ पुंसाममायनां सयभजतां भाववधनः
०४०८०६०२ ेयाे दशयभमतं यमादषु देहनाम्
०४०८०६११ वरेयरताै भयाेगेन भूयसा
०४०८०६१२ तं िनरतरभावेन भजेताा वमुये
०४०८०६२१ इयुतं परय णय च नृपाभकः
०४०८०६२२ ययाै मधुवनं पुयं हरे रणचचतम्
०४०८०६३१ तपाेवनं गते तवाेऽतःपुरं मुिनः
०४०८०६३२ अहताहणकाे राा सखासीन उवाच तम्
०४०८०६४० नारद उवाच
०४०८०६४१ राजकं यायसे दघ मुखेन परशयता
०४०८०६४२ कं वा न रयते कामाे धमाे वाथेन संयुतः
०४०८०६५० राजाेवाच
०४०८०६५१ सताे मे बालकाे ैणेनाकणाना
०४०८०६५२ िनवासतः पवषः सह माा महाकवः
०४०८०६६१ अयनाथं वने ा ादयभकं वृकाः
०४०८०६६२ ातं शयानं धतं परानमुखाबुजम्
०४०८०६७१ अहाे मे बत दाैरायं ीजतयाेपधारय
०४०८०६७२ याेऽं ेणातं नायनदमसमः
०४०८०६८० नारद उवाच
०४०८०६८१ मा मा शचः वतनयं देवगुं वशापते
०४०८०६८२ तभावमवाय ावृे यशाे जगत्
०४०८०६९१ सदु करं कम कृवा लाेकपालै रप भुः
०४०८०६९२ एेययचरताे राजयशाे वपुलयंतव
०४०८०७०० मैेय उवाच
०४०८०७०१ इित देवषणा ाें वुय जगतीपितः
०४०८०७०२ राजलीमनाय पुमेवावचतयत्

sanskritdocuments.org bhagpur.pdf - Page 216 of 1026


॥ ीमद् भागवत पुराण ॥

०४०८०७११ ताभषः यततामुपाेय वभावरम्


०४०८०७१२ समाहतः पयचरयादेशेन पूषम्
०४०८०७२१ िरााते िरााते कपथबदराशनः
०४०८०७२२ अावृयनुसारे ण मासं िनयेऽचयहरम्
०४०८०७३१ तीयं च तथा मासं षे षेऽभकाे दने
०४०८०७३२ तृणपणादभः शीणैः कृतााेऽयचयवभुम्
०४०८०७४१ तृतीयं चानयासं नवमे नवमेऽहिन
०४०८०७४२ अ उमाेकमुपाधावसमाधना
०४०८०७५१ चतथमप वै मासं ादशे ादशेऽहिन
०४०८०७५२ वायुभाे जतासाे यायदेवमधारयत्
०४०८०७६१ पमे मायनुाे जतासाे नृपाजः
०४०८०७६२ याय पदैकेन तथाै थाणुरवाचलः
०४०८०७७१ सवताे मन अाकृय द भूतेयाशयम्
०४०८०७७२ यायगवताे पं नााीकनापरम्
०४०८०७८१ अाधारं महदादनां धानपुषेरम्
०४०८०७८२  धारयमाणय याे लाेकाकपरे
०४०८०७९१ यदैकपादेन स पाथवाभकतथाै तदुिनपीडता मही
०४०८०७९२ ननाम ताधमभेधता तरव सयेतरतः पदे पदे
०४०८०८०१ तभयायित वमानाे ारं िनयासमनयया धया
०४०८०८०२ लाेका िनासिनपीडता भृशं सलाेकपालाः शरणं ययुहरम्
०४०८०८१० देवा ऊचुः
०४०८०८११ नैवं वदामाे भगवाणराेधं चराचरयाखलसवधाः
०४०८०८१२ वधेह ताे वृजनामाें ाा वयं वां शरणं शरयम्
०४०८०८२० ीभगवानुवाच
०४०८०८२१ मा भै बालं तपसाे दुरययावतयये ितयात वधाम
०४०८०८२२ यताे ह वः ाणिनराेध अासीदाैानपादमय सताा
०४०९००१० मैेय उवाच
०४०९००११ त एवमुसभया उमे कृतावनामाः ययुवपम्
०४०९००१२ सहशीषाप तताे गता मधाेवनं भृयदया गतः
०४०९००२१ स वै धया याेगवपाकतीया पकाेशे फुरतं तडभम्
०४०९००२२ ितराेहतं सहसैवाेपलय बहःथतं तदवथं ददश

sanskritdocuments.org bhagpur.pdf - Page 217 of 1026


॥ ीमद् भागवत पुराण ॥

०४०९००३१ तशनेनागतसावसः ताववदतां वनमय दडवत्


०४०९००३२ यां पयपबवाभकुबवायेन भुजैरवाषन्
०४०९००४१ स तं ववतमतदं हरावाय सवय च वथतः
०४०९००४२ कृतालं मयेन कबुना पपश बालं कृपया कपाेले
०४०९००५१ स वै तदैव ितपादतां गरं दैवीं परातपरािनणयः
०४०९००५२ तं भभावाेऽयगृणादसवरं परुताेवसं वितः
०४०९००६० व उवाच
०४०९००६१ याेऽतः वय मम वाचममां सां
०४०९००६२ सीवययखलशधरः वधाा
०४०९००६३ अयां हतचरणवणवगादन्
०४०९००६४ ाणामाे भगवते पुषाय तयम्
०४०९००७१ एकवमेव भगवदमाशा
०४०९००७२ मायाययाेगुणया महदाशेषम्
०४०९००७३ सृानुवय पुषतदसुणेषु
०४०९००७४ नानेव दाषु वभावसवभास
०४०९००८१ वया वयुनयेदमच वं
०४०९००८२ सबु इव नाथ भवपः
०४०९००८३ तयापवयशरणं तव पादमूलं
०४०९००८४ वयते कृतवदा कथमातबधाे
०४०९००९१ नूनं वमुमतयतव मायया ते
०४०९००९२ ये वां भवाययवमाेणमयहेताेः
०४०९००९३ अचत कपकतं कुणपाेपभाेयम्
०४०९००९४ इछत यपशजं िनरयेऽप णाम्
०४०९०१०१ या िनवृिततनुभृतां तव पादप
०४०९०१०२ यानावनकथावणेन वा यात्
०४०९०१०३ सा ण वमहमयप नाथ मा भूत्
०४०९०१०४ कं वतकासल लतापततां वमानात्
०४०९०१११ भं मुः वहतां वय मे साे
०४०९०११२ भूयादनत महताममलाशयानाम्
०४०९०११३ येनासाेबणमुयसनं भवाधं
०४०९०११४ नेये भवुणकथामृतपानमः

sanskritdocuments.org bhagpur.pdf - Page 218 of 1026


॥ ीमद् भागवत पुराण ॥

०४०९०१२१ ते न रयिततरां यमीश मय


०४०९०१२२ ये चावदः सतसहृ वदाराः
०४०९०१२३ ये वनाभ भवदयपदारवद
०४०९०१२४ साैगयल धदयेषु कृतसाः
०४०९०१३१ ितयगजसरसृपदेवदैय
०४०९०१३२ मयादभः परचतं सदसशेषम्
०४०९०१३३ पं थवमज ते महदानेकं
०४०९०१३४ नातः परं परम वे न य वादः
०४०९०१४१ कपात एतदखलं जठरे ण गृन्
०४०९०१४२ शेते पुमावगनतसखतदे
०४०९०१४३ याभसधुहकानलाेकप
०४०९०१४४ गभे ुमागवते णताेऽ तै
०४०९०१५१ वं िनयमुपरशवबु अाा
०४०९०१५२ कूटथ अादपुषाे भगवांयधीशः
०४०९०१५३ य
ु वथितमखडतया वा
०४०९०१५४ ा थतावधमखाे यितर अासे
०४०९०१६१ यवगतयाे िनशं पतत
०४०९०१६२ वादयाे ववधशय अानुपूयात्
०४०९०१६३ त वभवमेकमनतमाम्
०४०९०१६४ अानदमामवकारमहं पे
०४०९०१७१ सयाशषाे ह भगवंतव पादपम्
०४०९०१७२ अाशीतथानुभजतः पुषाथमूतेः
०४०९०१७३ अयेवमय भगवापरपाित दनान्
०४०९०१७४ वाेव वसकमनुहकातराेऽान्
०४०९०१८० मैेय उवाच
०४०९०१८१ अथाभु त एवं वै ससपेन धीमता
०४०९०१८२ भृयानुराे भगवाितनेदमवीत्
०४०९०१९० ीभगवानुवाच
०४०९०१९१ वेदाहं ते यवसतं द राजयबालक
०४०९०१९२ तयछाम भं ते दुरापमप सत
०४०९०२०१ नायैरधतं भ याजणु वित

sanskritdocuments.org bhagpur.pdf - Page 219 of 1026


॥ ीमद् भागवत पुराण ॥

०४०९०२०२ य हताराणां याेितषां चमाहतम्


०४०९०२११ मेढ ां गाेचवथा परताकपवासनाम्
०४०९०२१२ धमाेऽः कयपः शाे मुनयाे ये वनाैकसः
०४०९०२१३ चरत दणीकृय मताे यसतारकाः
०४०९०२२१ थते त वनं पा दवा गां धमसंयः
०४०९०२२२ षंशषसाहं रतायाहतेयः
०४०९०२३१ वातयुमे ने मृगयायां त तनाः
०४०९०२३२ अवेषती वनं माता दावां सा वेयित
०४०९०२४१ इा मां यदयं यैः पुकलदणैः
०४०९०२४२ भुा चेहाशषः सया अते मां संरयस
०४०९०२५१ तताे गतास मथानं सवलाेकनमकृतम्
०४०९०२५२ उपराषयवं यताे नावतते गतः
०४०९०२६० मैेय उवाच
०४०९०२६१ इयचतः स भगवानितदयानः पदम्
०४०९०२६२ बालय पयताे धाम वमगाडवजः
०४०९०२७१ साेऽप सपजं वणाेः पादसेवाेपसादतम्
०४०९०२७२ ाय सपिनवाणं नाितीताेऽयगापुरम्
०४०९०२८० वदुर उवाच
०४०९०२८१ सदल
ु  भं यपरमं पदं हरे मायावनतरणाचनाजतम्
०४०९०२८२ लवायसाथमवैकजना कथं वमाानममयताथवत्
०४०९०२९० मैेय उवाच
०४०९०२९१ मातः सपया वाबाणैद वत तारन्
०४०९०२९२ नैछुपतेमुं ताापमुपेयवान्
०४०९०३०० व उवाच
०४०९०३०१ समाधना नैकभवेन यपदं वदुः सनदादय ऊव रेतसः
०४०९०३०२ मासैरहं षरमुय पादयाेछायामुपेयापगतः पृथितः
०४०९०३११ अहाे बत ममानायं मदभायय पयत
०४०९०३१२ भवछदः पादमूलं गवा याचे यदतवत्
०४०९०३२१ मितवदू षता देवैः पतरसहणुभः
०४०९०३२२ याे नारदवचतयं नााहषमसमः
०४०९०३३१ दैवीं मायामुपाय स इव भक्

sanskritdocuments.org bhagpur.pdf - Page 220 of 1026


॥ ीमद् भागवत पुराण ॥

०४०९०३३२ तये तीयेऽयसित ातृातृयजा


०४०९०३४१ मयैताथतं यथ चकसेव गतायुष
०४०९०३४२ सा जगदाानं तपसा दुसादनम्
०४०९०३४३ भवछदमयाचेऽहं भवं भायववजतः
०४०९०३५१ वारायं यछताे माैढ ाानाे मे भताे बत
०४०९०३५२ ईराीणपुयेन फलकारािनवाधनः
०४०९०३६० मैेय उवाच
०४०९०३६१ न वै मुकुदय पदारवदयाे रजाेजुषतात भवाशा जनाः
०४०९०३६२ वाछत तायमृतेऽथमानाे यछया लधमनःसमृयः
०४०९०३७१ अाकयाजमायातं सपरे य यथागतम्
०४०९०३७२ राजा न धे भमभय कुताे मम
०४०९०३८१ ाय वां देवषेहषवेगेन धषतः
०४०९०३८२ वाताहतरितीताे हारं ादाहाधनम्
०४०९०३९१ सदं रथमा कातवरपरकृतम्
०४०९०३९२ ाणैः कुलवृै पयताेऽमायबधुभः
०४०९०४०१ शदुदुभनादेन घाेषेण वेणुभः
०४०९०४०२ िनाम पुराूणमाजाभीणाेसकः
०४०९०४११ सनीितः सचाय महयाै भूषते
०४०९०४१२ अा शबकां साधमुमेनाभजमतः
०४०९०४२१ तं ाेपवनायाश अायातं तरसा रथात्
०४०९०४२२ अव नृपतूणमासा ेमवलः
०४०९०४३१ पररे भेऽजं दाेया दघाेकठमनाः सन्
०४०९०४३२ ववसेनासंपश हताशेषाघबधनम्
०४०९०४४१ अथाजुमू शीतैनयनवारभः
०४०९०४४२ ापयामास तनयं जाताेाममनाेरथः
०४०९०४५१ अभव पतः पादावाशीभाभमतः
०४०९०४५२ ननाम मातराै शीणा सकृतः सनाणीः
०४०९०४६१ सचतं समुथाय पादावनतमभकम्
०४०९०४६२ परवयाह जीवेित बापगदया गरा
०४०९०४७१ यय साे भगवागुणैमैयादभहरः
०४०९०४७२ तै नमत भूतािन िनमाप इव वयम्

sanskritdocuments.org bhagpur.pdf - Page 221 of 1026


॥ ीमद् भागवत पुराण ॥

०४०९०४८१ उम वाेभावयाेयं ेमवलाै


०४०९०४८२ असादुपुलकावाैघं मुहतः
०४०९०४९१ सनीितरय जननी ाणेयाेऽप यं सतम्
०४०९०४९२ उपगु जहावाधं तदपशिनवृता
०४०९०५०१ पयः तनायां साव नेजैः सललै ः शवैः
०४०९०५०२ तदाभषयमानायां वीर वीरसवाे मुः
०४०९०५११ तां शशंसजना राीं दा ते पु अाितहा
०४०९०५१२ ितलधरं नाे रता मडलं भुवः
०४०९०५२१ अयचतवया नूनं भगवाणताितहा
०४०९०५२२ यदनुयायनाे धीरा मृयुं जयुः सदज
ु यम्
०४०९०५३१ लायमानं जनैरेवं वं सातरं नृपः
०४०९०५३२ अाराेय करणीं ः तूयमानाेऽवशपुरम्
०४०९०५४१ त ताेपसैलसकरताेरणैः
०४०९०५४२ सवृदैः कदलतैः पूगपाेतै तधैः
०४०९०५५१ चूतपववासःङ् मुादामवलबभः
०४०९०५५२ उपकृतं ितारमपां कुैः सदपकैः
०४०९०५६१ ाकारै गाेपुरागारै ः शातकुपरछदैः
०४०९०५६२ सवताेऽलृतं ीमद् वमानशखरुभः
०४०९०५७१ मृचवररया माग चदनचचतम्
०४०९०५७२ लाजातैः पुपफलै तड लैबलभयुतम्
०४०९०५८१ वाय पथ ाय त त पुरयः
०४०९०५८२ साथातदयबु दूवापुपफलािन च
०४०९०५९१ उपजः युाना वासयादाशषः सतीः
०४०९०५९२ वंतगुगीतािन ावशवनं पतः
०४०९०६०१ महामणातमये स तवनाेमे
०४०९०६०२ लालताे िनतरां पा यवसव देववत्
०४०९०६११ पयःफेनिनभाः शया दाता परछदाः
०४०९०६१२ अासनािन महाहाण य राैा उपकराः
०४०९०६२१ य फटककुड ेषु महामारकतेषु च
०४०९०६२२ मणदपा अाभात ललनारसंयुताः
०४०९०६३१ उानािन च रयाण वचैरमरमैः

sanskritdocuments.org bhagpur.pdf - Page 222 of 1026


॥ ीमद् भागवत पुराण ॥

०४०९०६३२ कूजहमथुनैगायमधुतैः
ू साेपानाः पाेपलकुमुतीः
०४०९०६४१ वायाे वैदय
०४०९०६४२ हंसकारडवकुलै जुाासारसैः
०४०९०६५१ उानपादाे राजषः भावं तनयय तम्
०४०९०६५२ ुवा ात
ु तमं पेदे वयं परम्
०४०९०६६१ वीयाेढवयसं तं च कृतीनां च सतम्
०४०९०६६२ अनुरजं राजा वं चे भुवः पितम्
०४०९०६७१ अाानं च वयसमाकलय वशापितः
०४०९०६७२ वनं वरः ाितमृशानाे गितम्
०४१०००१० मैेय उवाच
०४१०००११ जापतेदु हतरं शशमारय वै वः
०४१०००१२ उपयेमे मं नाम तसताै कपवसराै
०४१०००२१ इलायामप भायायां वायाेः पुयां महाबलः
०४१०००२२ पुमुकलनामानं याेषमजीजनत्
०४१०००३१ उमवकृताेाहाे मृगयायां बलयसा
०४१०००३२ हतः पुयजनेनााै ताताय गितं गता
०४१०००४१ वाे ातृवधं ुवा काेपामषशचापतः
०४१०००४२ जैं यदनमाथाय गतः पुयजनालयम्
०४१०००५१ गवाेदचीं दशं राजा ानुचरसेवताम्
०४१०००५२ ददश हमवाेयां पुरं गुकसुलाम्
०४१०००६१ दाै शं बृहाः खं दशानुनादयन्
०४१०००६२ येनाेशः पदेयाेऽसृशम्
०४१०००७१ तताे िनय बलन उपदेवमहाभटाः
०४१०००७२ असहततनादमभपेतदायुधाः
०४१०००८१ स तानापतताे वीर उधवा महारथः
०४१०००८२ एकैकं युगपसवानहबाणैभभः
०४१०००९१ ते वै ललाटलैतैरषुभः सव एव ह
०४१०००९२ मवा िनरतमाानमाशंसकम तय तत्
०४१००१०१ तेऽप चामुममृयतः पादपशमवाेरगाः
०४१००१०२ शरै रवययुगपगुणं चकषवः
०४१००१११ ततः परघिनंशैः ासशूलपरधैः

sanskritdocuments.org bhagpur.pdf - Page 223 of 1026


॥ ीमद् भागवत पुराण ॥

०४१००११२ शृभभुशडभवाजैः शरै रप


०४१००१२१ अयवषकुपताः सरथं सहसारथम्
०४१००१२२ इछतततीकतमयुतानां याेदश
०४१००१३१ अाैानपादः स तदा शवषेण भूरणा
०४१००१३२ न एवायताछ अासारे ण यथा गरः
०४१००१४१ हाहाकारतदैवासीसानां दव पयताम्
०४१००१४२ हताेऽयं मानवः सूयाे मः पुयजनाणवे
०४१००१५१ नदस यातधानेषु जयकाशवथाे मृधे
०४१००१५२ उदितथतय नीहारादव भाकरः
०४१००१६१ धनुवफूजयदयं षतां खेदमुहन्
०४१००१६२ अाैघं यधमाणैघनानीकमवािनलः
०४१००१७१ तय ते चापिनमुा भवा वमाण रसाम्
०४१००१७२ कायानाववशतमा गरनशनयाे यथा
०४१००१८१ भै ः सछमानानां शराेभाकुडलै ः
०४१००१८२ ऊभहेमतालाभैदाेभवलयवगुभः
०४१००१९१ हारकेयूरमुकुटै णीषै महाधनैः
०४१००१९२ अातृताता रणभुवाे रे जुवीरमनाेहराः
०४१००२०१ हतावशा इतरे रणाजरााेगणाः ियवयसायकैः
०४१००२०२ ायाे ववृणावयवा वदुव
 ुमृगेवडतयूथपा इव
०४१००२११ अपयमानः स तदाततायनं महामृधे कन मानवाेमः
०४१००२१२ पुरं दप नावशषां न मायनां वेद चकषतं जनः
०४१००२२१ इित वंरथः वसारथं यः परे षां ितयाेगशतः
०४१००२२२ शाव शदं जलधेरवेरतं नभवताे द रजाेऽवयत
०४१००२३१ णेनाछादतं याेम घनानीकेन सवतः
०४१००२३२ वफुरडता द ासयतनयना
०४१००२४१ ववृषू धराैघासृक् पूयवमूमेदसः
०४१००२४२ िनपेतगगनादय कबधायताेऽनघ
०४१००२५१ ततः खेऽयत गरिनपेतः सवताेदशम्
०४१००२५२ गदापरघिनंश मुसलाः सामवषणः
०४१००२६१ अहयाेऽशिनिनःासा वमताेऽं षाभः
०४१००२६२ अयधावगजा माः संहयाा यूथशः

sanskritdocuments.org bhagpur.pdf - Page 224 of 1026


॥ ीमद् भागवत पुराण ॥

०४१००२७१ समु ऊमभभीमः ावयसवताे भुवम्


०४१००२७२ अाससाद महाादः कपात इव भीषणः
०४१००२८१ एवंवधायनेकािन ासनायमनवनाम्
०४१००२८२ ससृजुतमगतय अासया माययासराः
०४१००२९१ वे युामसरैतां मायामितदुतराम्
०४१००२९२ िनशय तय मुनयः शमाशंससमागताः
०४१००३०० मुनय ऊचुः
०४१००३०१ अाैानपाद भगवांतव शाधवा
०४१००३०२ देवः णाेववनताितहराे वपान्
०४१००३०३ यामधेयमभधाय िनशय चाा
०४१००३०४ लाेकाेऽसा तरित दुतरम मृयुम्
०४११००१० मैेय उवाच
०४११००११ िनशय गदतामेवमृषीणां धनुष वः
०४११००१२ सदधेऽमुपपृय यारायणिनमतम्
०४११००२१ सधीयमान एताया गुकिनमताः
०४११००२२ ं वनेशवदरु ेशा ानाेदये यथा
०४११००३१ तयाषां धनुष युतः सवणपुाः कलहंसवाससः
०४११००३२ विनःसृता अाववशषलं यथा वनं भीमरवाः शखडनः
०४११००४१ तैतमधारै ः धने शलमुखैरतततः पुयजना उपताः
०४११००४२ तमयधावकुपता उदायुधाः सपणमुफणा इवाहयः
०४११००५१ स तापृषकैरभधावताे मृधे िनकृबाशराेधराेदरान्
०४११००५२ िननाय लाेकं परमकमडलं जत िनभ यमूव रेतसः
०४११००६१ ताहयमानानभवीय गुकाननागसरथेन भूरशः
०४११००६२ अाैानपादं कृपया पतामहाे मनुजगादाेपगतः सहषभः
०४११००७० मनुवाच
०४११००७१ अलं वसाितराेषेण तमाेारे ण पाना
०४११००७२ येन पुयजनानेतानवधीवमनागसः
०४११००८१ नाकुलाेचतं तात कमैतसगहतम्
०४११००८२ वधाे यदुपदेवानामारधतेऽकृतैनसाम्
०४११००९१ नवेकयापराधेन साहवाे हताः
०४११००९२ ातवधाभतेन वया ातृवसल

sanskritdocuments.org bhagpur.pdf - Page 225 of 1026


॥ ीमद् भागवत पुराण ॥

०४११०१०१ नायं मागाे ह साधूनां षीकेशानुवितनाम्


०४११०१०२ यदाानं परागृ पशवत
ू वैशसम्
०४११०१११ सवभूताभावेन भूतावासं हरं भवान्
०४११०११२ अारायाप दुरारायं वणाेतपरमं पदम्
०४११०१२१ स वं हरे रनुयाततपुंसामप सतः
०४११०१२२ कथं ववं कृतवाननुशसतां तम्
०४११०१३१ ितितया कणया मैया चाखलजतषु
०४११०१३२ समवेन च सवाा भगवाससीदित
०४११०१४१ ससे भगवित पुषः ाकृतैगुणैः
०४११०१४२ वमुाे जीविनमुाे  िनवाणमृछित
०४११०१५१ भूतैः पभरारधैयाेषपुष एव ह
०४११०१५२ तयाेयवायासूितयाेषपुषयाेरह
०४११०१६१ एवं वतते सगः थितः संयम एव च
०४११०१६२ गुणयितकरााजायया परमानः
०४११०१७१ िनममां तासीगुणः पुषषभः
०४११०१७२ यायमदं वं य मित लाेहवत्
०४११०१८१ स खवदं भगवाकालशा गुणवाहेण वभवीयः
०४११०१८२ कराेयकतैव िनहयहता चेा वभूः खल दुवभाया
०४११०१९१ साेऽनताेऽतकरः कालाेऽनादरादकृदययः
०४११०१९२ जनं जनेन जनयारयृयुनातकम्
०४११०२०१ न वै वपाेऽय वप एव वा परय मृयाेवशतः समं जाः
०४११०२०२ तं धावमानमनुधावयनीशा यथा रजांयिनलं भूतसाः
०४११०२११ अायुषाेऽपचयं जताेतथैवाेपचयं वभुः
०४११०२१२ उभायां रहतः वथाे दुःथय वदधायसाै
०४११०२२१ केचकम वदयेनं वभावमपरे नृप
०४११०२२२ एके कालं परे दैवं पुंसः काममुतापरे
०४११०२३१ अययामेयय नानाशुदयय च
०४११०२३२ न वै चकषतं तात काे वेदाथ वसवम्
०४११०२४१ न चैते पुक ातहताराे धनदानुगाः
०४११०२४२ वसगादानयाेतात पुंसाे दैवं ह कारणम्
०४११०२५१ स एव वं सृजित स एवावित हत च

sanskritdocuments.org bhagpur.pdf - Page 226 of 1026


॥ ीमद् भागवत पुराण ॥

०४११०२५२ अथाप नहाराायते गुणकमभः


०४११०२६१ एष भूतािन भूताा भूतेशाे भूतभावनः
०४११०२६२ वशा मायया युः सृजय च पाित च
०४११०२७१ तमेव मृयुममृतं तात दैवं सवानाेपेह जगपरायणम्
०४११०२७२ यै बलं वसृजाे हरत गावाे यथा वै नस दामयताः
०४११०२८१ यः पवषाे जननीं वं वहाय मातः सपया वचसा भममा
०४११०२८२ वनं गततपसा यगमाराय ले भे मू पदं िलाेाः
०४११०२९१ तमेनमािन मुवहे यपातं िनगुणमेकमरम्
०४११०२९२ अाानमवछ वमुमायदं भेदमसतीयते
०४११०३०१ वं यगािन तदा भगवयनत अानदमा उपपसमतशाै
०४११०३०२ भं वधाय परमां शनकैरवा थं वभेयस ममाहमित ढम्
०४११०३११ संयछ राेषं भं ते तीपं ेयसां परम्
०४११०३१२ ुतेन भूयसा राजगदेन यथामयम्
०४११०३२१ येनाेपसृापुषााेक उजते भृशम्
०४११०३२२ न बुधतशं गछे दछभयमानः
०४११०३३१ हेलनं गरशातधनदय वया कृतम्
०४११०३३२ यवापुयजनाातृािनयमषतः
०४११०३४१ तं सादय वसाश सया याेभः
०४११०३४२ न यावहतां तेजः कुलं नाेऽभभवयित
०४११०३५१ एवं वायुवः पाैमनुशाय मनुवम्
०४११०३५२ तेनाभवदतः साकमृषभः वपुरं ययाै
०४१२००१० मैेय उवाच
०४१२००११ वं िनवृं ितबु वैशसादपेतमयुं भगवाधनेरः
०४१२००१२ तागतारणयकरै ः संतूयमानाे यवदकृतालम्
०४१२००२० धनद उवाच
०४१२००२१ भाे भाेः ियदायाद परताेऽ तेऽनघ
०४१२००२२ यवं पतामहादेशाैरं दुयजमयजः
०४१२००३१ न भवानवधीा या ातरं तव
०४१२००३२ काल एव ह भूतानां भुरययभावयाेः
०४१२००४१ अहं वमयपाथा धीरानापुषय ह
०४१२००४२ वाीवाभायतानाया बधवपययाै

sanskritdocuments.org bhagpur.pdf - Page 227 of 1026


॥ ीमद् भागवत पुराण ॥

०४१२००५१ तछ व भं ते भगवतमधाेजम्


०४१२००५२ सवभूताभावेन सवभूतावहम्
०४१२००६१ भजव भजनीयामभवाय भवछदम्
०४१२००६२ युं वरहतं शा गुणमयामायया
०४१२००७१ वृणीह कामं नृप यनाेगतं मवमाैानपदेऽवशतः
०४१२००७२ वरं वराहाेऽबुजनाभपादयाेरनतरं वां वयम शुम
०४१२००८० मैेय उवाच
०४१२००८१ स राजराजेन वराय चाेदताे वाे महाभागवताे महामितः
०४१२००८२ हराै स वेऽचलतां ृितं यया तरययेन दुरययं तमः
०४१२००९१ तय ीतेन मनसा तां दवैडवडततः
०४१२००९२ पयताेऽतदधे साेऽप वपुरं यपत
०४१२०१०१ अथायजत येशं तभभूरदणैः
०४१२०१०२ ययादेवतानां कम कमफलदम्
०४१२०१११ सवाययुतेऽसवे तीाैघां भमुहन्
०४१२०११२ ददशािन भूतेषु तमेवावथतं वभुम्
०४१२०१२१ तमेवं शीलसपं यं दनवसलम्
०४१२०१२२ गाेारं धमसेतूनां मेिनरे पतरं जाः
०४१२०१३१ षंशषसाहं शशास ितमडलम्
०४१२०१३२ भाेगैः पुययं कुवभाेगैरशभयम्
०४१२०१४१ एवं बसवं कालं महाावचले यः
०४१२०१४२ िवगाैपयकं नीवा पुायादाृपासनम्
०४१२०१५१ मयमान इदं वं मायारचतमािन
०४१२०१५२ अवारचतवगधवनगराेपमम्
०४१२०१६१ अायपयसदाे बलमृकाेशम्
०४१२०१६२ अतःपुरं परवहारभुव रयाः
०४१२०१६३ भूमडलं जलधमेखलमाकलय
०४१२०१६४ कालाेपसृमित स ययाै वशालाम्
०४१२०१७१ तयां वशकरणः शववावगा
०४१२०१७२ बासनं जतमनसाताः
०४१२०१७३ थूले दधार भगवितप एतद्
०४१२०१७४ यायंतदयवहताे यसृजसमाधाै

sanskritdocuments.org bhagpur.pdf - Page 228 of 1026


॥ ीमद् भागवत पुराण ॥

०४१२०१८१ भं हराै भगवित वहजम्


०४१२०१८२ अानदबापकलया मुरमानः
०४१२०१८३ वमानदयः पुलकाचतााे
०४१२०१८४ नाानमरदसावित मुलः
०४१२०१९१ स ददश वमानायं नभसाेऽवतरव
ु ः
०४१२०१९२ वाजयश दशाे राकापितमवाेदतम्
०४१२०२०१ तानु देववराै चतभुजाै
०४१२०२०२ यामाै कशाेरावणाबुजेणाै
०४१२०२०३ थताववय गदां सवाससाै
०४१२०२०४ करटहारादचाकुडलाै
०४१२०२११ वाय तावुमगायकराव्
०४१२०२१२ अयुथतः सावसवृतमः
०४१२०२१३ ननाम नामािन गृणधुषः
०४१२०२१४ पाषधानावित संहतालः
०४१२०२२१ तं कृणपादाभिनवचेतसं
०४१२०२२२ बालं यनकधरम्
०४१२०२२३ सनदनदावुपसृय सतं
०४१२०२२४ यूचतः पुकरनाभसताै
०४१२०२३० सनदनदावूचतः
०४१२०२३१ भाे भाे राजसभं ते वाचं नाेऽवहतः णु
०४१२०२३२ यः पवषतपसा भवादेवमतीतृपत्
०४१२०२४१ तयाखलजगातरावां देवय शाणः
०४१२०२४२ पाषदावह सााै नेतं वां भगवपदम्
०४१२०२५१ सदज
ु यं वणुपदं जतं वया यसूरयाेऽाय वचते परम्
०४१२०२५२ अाित तदवाकरादयाे हताराः परयत दणम्
०४१२०२६१ अनाथतं ते पतृभरयैरय कहचत्
०४१२०२६२ अाित जगतां वं तणाेः परमं पदम्
०४१२०२७१ एतमानवरमुमाेकमाैलना
०४१२०२७२ उपथापतमायुधराेढं वमहस
०४१२०२८० मैेय उवाच
०४१२०२८१ िनशय वैकुठिनयाेयमुययाेमधुयुतं वाचमुमयः

sanskritdocuments.org bhagpur.pdf - Page 229 of 1026


॥ ीमद् भागवत पुराण ॥

०४१२०२८२ कृताभषेकः कृतिनयमलाे मुनीणयाशषमयवादयत्


०४१२०२९१ परयायय धयायं पाषदावभव च
०४१२०२९२ इयेष तदधातं बूपं हरमयम्
०४१२०३०१ तदाेानपदः पुाे ददशातकमागतम्
०४१२०३०२ मृयाेमू पदं दवा अाराेहात
ु ं गृहम्
०४१२०३११ तदा दुदुभयाे नेदम
ु ृदपणवादयः
०४१२०३१२ गधवमुयाः जगुः पेतः कुसमवृयः
०४१२०३२१ स च वलाेकमाराेयसनीितं जननीं वः
०४१२०३२२ अवरदगं हवा दनां याये िवपम्
०४१२०३३१ इित यवसतं तय यवसाय सराेमाै
०४१२०३३२ दशयामासतदेवीं पुराे यानेन गछतीम्
०४१२०३४१ त त शंसः पथ वैमािनकैः सरैः
०४१२०३४२ अवकयमाणाे दशे कुसमैः मशाे हान्
०४१२०३५१ िलाेकं देवयानेन साेऽितय मुनीनप
०४१२०३५२ परताव
ु गितवणाेः पदमथायगात्
०४१२०३६१ याजमानं वचैव सवताे लाेकायाे नु वाजत एते
०४१२०३६२ याजतषु येऽननुहा जत भाण चरत येऽिनशम्
०४१२०३७१ शाताः समशः शाः सवभूतानुरनाः
०४१२०३७२ यायसायुतपदमयुतयबाधवाः
०४१२०३८१ इयुानपदः पुाे वः कृणपरायणः
०४१२०३८२ अभूयाणां लाेकानां चूडामणरवामलः
०४१२०३९१ गीरवेगाेऽिनमषं याेितषां चमाहतम्
०४१२०३९२ यमित काैरय मेढ ामव गवां गणः
०४१२०४०१ महमानं वलाेाय नारदाे भगवानृषः
०४१२०४०२ अाताें वतदाेकासेऽगायचेतसाम्
०४१२०४१० नारद उवाच
०४१२०४११ नूनं सनीतेः पितदेवतायातपःभावय सतय तां गितम्
०४१२०४१२ ायुपायानप वेदवादनाे नैवाधगतं भवत कं नृपाः
०४१२०४२१ यः पवषाे गुदारवारै भेन याताे दयेन दूयता
०४१२०४२२ वनं मदादेशकराेऽजतं भुं जगाय तगुणैः पराजतम्
०४१२०४३१ यः बधुभुव तयाधढमवाेदप वषपूगैः

sanskritdocuments.org bhagpur.pdf - Page 230 of 1026


॥ ीमद् भागवत पुराण ॥

०४१२०४३२ षवषाे यदहाेभरपैः सा वैकुठमवाप तपदम्


०४१२०४४० मैेय उवाच
०४१२०४४१ एतेऽभहतं सव यपृाेऽहमह वया
०४१२०४४२ वयाेामयशसरतं सतं सताम्
०४१२०४५१ धयं यशयमायुयं पुयं वययनं महत्
०४१२०४५२ वय ाैयं साैमनयं शयमघमषणम्
०४१२०४६१ ुवैतयाभीणमयुतयचेतम्
०४१२०४६२ भवेभगवित यया याेशसयः
०४१२०४७१ महवमछतां तीथ ाेतः शीलादयाे गुणाः
०४१२०४७२ य तेजतदनां मानाे य मनवनाम्
०४१२०४८१ यतः कतयेातः समवाये जनाम्
०४१२०४८२ सायं च पुयाेकय वय चरतं महत्
०४१२०४९१ पाैणमायां सनीवायां ादयां वणेऽथवा
०४१२०४९२ दनये यतीपाते समेऽकदनेऽप वा
०४१२०५०१ ावयेधानानां तीथपादपदायः
०४१२०५०२ नेछं तानाानं सत इित सयित
०४१२०५११ ानमाततवाय याे दासपथेऽमृतम्
०४१२०५१२ कृपालाेदननाथय देवातयानुगृते
०४१२०५२१ इदं मया तेऽभहतं कुह वय वयातवशकमणः
०४१२०५२२ हवाभकः डनकािन मातगृहं च वणुं शरणं याे जगाम
०४१३००१० सूत उवाच
०४१३००११ िनशय काैषारवणाेपवणतं वय वैकुठपदाधराेहणम्
०४१३००१२ ढभावाे भगवयधाेजे ु ं पुनतं वदुरः चमे
०४१३००२० वदुर उवाच
०४१३००२१ के ते चेतसाे नाम कयापयािन सत
०४१३००२२ कयाववाये याताः कु वा समासत
०४१३००३१ मये महाभागवतं नारदं देवदशनम्
०४१३००३२ येन ाेः यायाेगः परचयावधह रेः
०४१३००४१ वधमशीलै ः पुषैभगवायपूषः
०४१३००४२ इयमानाे भमता नारदेनेरतः कल
०४१३००५१ याता देवषणा त वणता भगवकथाः

sanskritdocuments.org bhagpur.pdf - Page 231 of 1026


॥ ीमद् भागवत पुराण ॥

०४१३००५२ मं शूषवे कायेनाचु महस


०४१३००६० मैेय उवाच
०४१३००६१ वय चाेकलः पुः पतर थते वनम्
०४१३००६२ सावभाैमयं नैछदधराजासनं पतः
०४१३००७१ स जनाेपशाताा िनःसः समदशनः
०४१३००७२ ददश लाेके वततमाानं लाेकमािन
०४१३००८१ अाानं  िनवाणं यतमतवहम्
०४१३००८२ अवबाेधरसैकायमानदमनुसततम्
०४१३००९१ अयवछयाेगा दधकममलाशयः
०४१३००९२ वपमवधानाे नानाेऽयं तदैत
०४१३०१०१ जडाधबधराे मूकाकृितरतितः
०४१३०१०२ लतः पथ बालानां शाताचरवानलः
०४१३०१११ मवा तं जडमुं कुलवृाः समणः
०४१३०११२ वसरं भूपितं चुयवीयांसं मेः सतम्
०४१३०१२१ ववीथवसरयेा भायासूत षडाजान्
०४१३०१२२ पुपाण ितमकेतं च इषमूज वसं जयम्
०४१३०१३१ पुपाणय भा भाया दाेषा च े बभूवतः
०४१३०१३२ ातमयदनं सायमित ासभासताः
०४१३०१४१ दाेषाे िनशथाे यु इित दाेषासतायः
०४१३०१४२ युः सतं पुकरयां सवतेजसमादधे
०४१३०१५१ स चः सतमाकूयां पयां मनुमवाप ह
०४१३०१५२ मनाेरसूत महषी वरजाला सतान्
०४१३०१६१ पुं कुसं ितं ुं सयवतमृतं तम्
०४१३०१६२ अाेममतीरां ुं शबमुुकम्
०४१३०१७१ उुकाेऽजनयपुापुकरयां षड मान्
०४१३०१७२ अं समनसं याितं तमरसं गयम्
०४१३०१८१ सनीथाय या पी सषुवे वेनमुबणम्
०४१३०१८२ याैःशीयास राजषिनवणाे िनरगापुरात्
०४१३०१९१ यम शेपुः कुपता वावा मुनयः कल
०४१३०१९२ गतासाेतय भूयते ममथुदणं करम्
०४१३०२०१ अराजके तदा लाेके दयुभः पीडताः जाः

sanskritdocuments.org bhagpur.pdf - Page 232 of 1026


॥ ीमद् भागवत पुराण ॥

०४१३०२०२ जाताे नारायणांशेन पृथुराः तीरः


०४१३०२१० वदुर उवाच
०४१३०२११ तय शीलिनधेः साधाेयय महानः
०४१३०२१२ राः कथमभू
ु ा जा यमना ययाै
०४१३०२२१ कं वांहाे वेन उय दडमयूयुजन्
०४१३०२२२ दडतधरे रा मुनयाे धमकाेवदाः
०४१३०२३१ नावयेयः जापालः जाभरघवानप
०४१३०२३२ यदसाै लाेकपालानां बभयाेजः वतेजसा
०४१३०२४१ एतदायाह मे सनीथाजचेतम्
०४१३०२४२ धानाय भाय वं परावरवमः
०४१३०२५० मैेय उवाच
०४१३०२५१ अाेऽमेधं राजषराजहार महातम्
०४१३०२५२ नाजमुदेवताताता वादभः
०४१३०२६१ तमूचुवतात यजमानमथवजः
०४१३०२६२ हवींष यमानािन न ते गृत देवताः
०४१३०२७१ राजहवींयदुािन यासादतािन ते
०४१३०२७२ छदांययातयामािन याेजतािन धृततैः
०४१३०२८१ न वदामेह देवानां हेलनं वयमवप
०४१३०२८२ य गृत भागावाये देवाः कमसाणः
०४१३०२९० मैेय उवाच
०४१३०२९१ अाे जवचः ुवा यजमानः सदम
ु नाः
०४१३०२९२ तु ं यसृजाचं सदयांतदनुया
०४१३०३०१ नागछयाता देवा न गृत हािनह
०४१३०३०२ सदसपतयाे ूत कमवं मया कृतम्
०४१३०३१० सदसपतय ऊचुः
०४१३०३११ नरदेवेह भवताे नाघं तावनाथतम्
०४१३०३१२ अयेकं ानमघं यदहेमजः
०४१३०३२१ तथा साधय भं ते अाानं सजं नृप
०४१३०३२२ इते पुकामय पुं दायित यभुक्
०४१३०३३१ तथा वभागधेयािन हीयत दवाैकसः
०४१३०३३२ यपुषः साादपयाय हरवृतः

sanskritdocuments.org bhagpur.pdf - Page 233 of 1026


॥ ीमद् भागवत पुराण ॥

०४१३०३४१ तांताकामाहरदाायाकामयते जनः


०४१३०३४२ अाराधताे यथैवैष तथा पुंसां फलाेदयः
०४१३०३५१ इित यवसता वातय राः जातये
०४१३०३५२ पुराेडाशं िनरवपशपवाय वणवे
०४१३०३६१ तापुष उथाै हेममायमलाबरः
०४१३०३६२ हरमयेन पाेण समादाय पायसम्
०४१३०३७१ स वानुमताे राजा गृहीवालनाैदनम्
०४१३०३७२ अवाय मुदा युः ादापया उदारधीः
०४१३०३८१ सा तपुंसवनं राी ाय वै पयुरादधे
०४१३०३८२ गभ काल उपावृे कुमारं सषुवेऽजा
०४१३०३९१ स बाल एव पुषाे मातामहमनुतः
०४१३०३९२ अधमाशाेवं मृयुं तेनाभवदधामकः
०४१३०४०१ स शरासनमुय मृगयुवनगाेचरः
०४१३०४०२ हयसाधुमृगादनावेनाेऽसावयराैनः
०४१३०४११ अाडे डताे बालावययानितदाणः
०४१३०४१२ स िनरनुाेशः पशमारममारयत्
०४१३०४२१ तं वचय खलं पुं शासनैववधैनृपः
०४१३०४२२ यदा न शासतं कपाे भृशमासीसदम
ु नाः
०४१३०४३१ ायेणायचताे देवाे येऽजा गृहमेधनः
०४१३०४३२ कदपयभृतं दुःखं ये न वदत दुभरम्
०४१३०४४१ यतः पापीयसी कितरधम महाृणाम्
०४१३०४४२ यताे वराेधः सवेषां यत अाधरनतकः
०४१३०४५१ कतं जापदेशं वै माेहबधनमानः
०४१३०४५२ पडताे ब मयेत यदथाः ेशदा गृहाः
०४१३०४६१ कदपयं वरं मये सदपयाचां पदात्
०४१३०४६२ िनवेत गृहायाे येशिनवहा गृहाः
०४१३०४७१ एवं स िनवणमना नृपाे गृहाशीथ उथाय महाेदयाेदयात्
०४१३०४७२ अलधिनाेऽनुपलताे नृभहवा गताे वेनसवं साम्
०४१३०४८१ वाय िनव गतं पितं जाः पुराेहतामायसणादयः
०४१३०४८२ वचुयामितशाेककातरा यथा िनगूढं पुषं कुयाेगनः
०४१३०४९१ अलयतः पदवीं जापतेहताेमाः युपसृय ते पुरम्

sanskritdocuments.org bhagpur.pdf - Page 234 of 1026


॥ ीमद् भागवत पुराण ॥

०४१३०४९२ ऋषीसमेतानभव सावाे यवेदयपाैरव भतृववम्


०४१४००१० मैेय उवाच
०४१४००११ भृवादयते मुनयाे लाेकानां ेमदशनः
०४१४००१२ गाेयसित वै नॄणां पयतः पशसायताम्
०४१४००२१ वीरमातरमाय सनीथां वादनः
०४१४००२२ कृयसतं वेनमयषपितं भुवः
०४१४००३१ ुवा नृपासनगतं वेनमयुशासनम्
०४१४००३२ िनलयुदयवः सः सपता इवाखवः
०४१४००४१ स अाढनृपथान उाेऽवभूितभः
०४१४००४२ अवमेने महाभागातधः सावतः वतः
०४१४००५१ एवं मदाध उसाे िनरुश इव पः
०४१४००५२ पयटथमाथाय कपयव राेदसी
०४१४००६१ न ययं न दातयं न हाेतयं जाः चत्
०४१४००६२ इित यवारयम भेरघाेषेण सवशः
०४१४००७१ वेनयावेय मुनयाे दुवृय वचेतम्
०४१४००७२ वमृय लाेकयसनं कृपयाेचुः  सिणः
०४१४००८१ अहाे उभयतः ां लाेकय यसनं महत्
०४१४००८२ दायुभयताे दे इव तकरपालयाेः
०४१४००९१ अराजकभयादेष कृताे राजातदहणः
०४१४००९२ तताेऽयासीयं व कथं यावत देहनाम्
०४१४०१०१ अहेरव पयःपाेषः पाेषकयायनथभृत्
०४१४०१०२ वेनः कृयैव खलः सनीथागभसवः
०४१४०१११ िनपतः जापालः स जघांसित वै जाः
०४१४०११२ तथाप सावयेमामुं नाांतपातकं पृशेत्
०४१४०१२१ तरस
ृ ाे वेनाेऽाभः कृताे नृपः
०४१४०१२२ सावताे यद नाे वाचं न हीययधमकृत्
०४१४०१३१ लाेकधारसदधं दहयामः वतेजसा
०४१४०१३२ एवमयवसायैनं मुनयाे गूढमयवः
०४१४०१३३ उपयाववेनं सावयवा च सामभः
०४१४०१४० मुनय ऊचुः
०४१४०१४१ नृपवय िनबाेधैते वापयाम भाेः

sanskritdocuments.org bhagpur.pdf - Page 235 of 1026


॥ ीमद् भागवत पुराण ॥

०४१४०१४२ अायुःीबलकतीनां तव तात ववधनम्


०४१४०१५१ धम अाचरतः पुंसां वानःकायबुभः
०४१४०१५२ लाेकावशाेकावतरयथानयमसनाम्
०४१४०१६१ स ते मा वनशेर जानां ेमलणः
०४१४०१६२ यवने नृपितरै यादवराेहित
०४१४०१७१ राजसावमायेयाेरादयः जा नृपः
०४१४०१७२ रयथा बलं गृह ेय च माेदते
०४१४०१८१ यय रा े पुरे चैव भगवायपूषः
०४१४०१८२ इयते वेन धमेण जनैवणामावतैः
०४१४०१९१ तय रााे महाभाग भगवाूतभावनः
०४१४०१९२ परतयित वाा ितताे िनजशासने
०४१४०२०१ तंते कमायंजगतामीरे रे
०४१४०२०२ लाेकाः सपाला ेतै हरत बलमाताः
०४१४०२११ तं सवलाेकामरयसहं यीमयं यमयं तपाेमयम्
०४१४०२१२ यैवचैयजताे भवाय ते राजवदेशाननुराेम
ु हस
०४१४०२२१ येन युषये जाितभवतायमानेन सराः कला हरे ः
०४१४०२२२ वाः सताः दशत वाछतं तेलनं नाहस वीर चेतम्
०४१४०२३० वेन उवाच
०४१४०२३१ बालशा बत यूयं वा अधमे धममािननः
०४१४०२३२ ये वृदं पितं हवा जारं पितमुपासते
०४१४०२४१ अवजानयमी मूढा नृपपणमीरम्
०४१४०२४२ नानुवदत ते भमह लाेके पर च
०४१४०२५१ काे यपुषाे नाम य वाे भरशी
०४१४०२५२ भतृेहवदूराणां यथा जारे कुयाेषताम्
०४१४०२६१ वणुवराे गरश इाे वायुयमाे रवः
०४१४०२६२ पजयाे धनदः साेमः ितररपापितः
०४१४०२७१ एते चाये च वबुधाः भवाे वरशापयाेः
०४१४०२७२ देहे भवत नृपतेः सवदेवमयाे नृपः
०४१४०२८१ ताां कमभवा यजवं गतमसराः
०४१४०२८२ बलं च मं हरत माेऽयः काेऽभुपुमान्
०४१४०२९० मैेय उवाच

sanskritdocuments.org bhagpur.pdf - Page 236 of 1026


॥ ीमद् भागवत पुराण ॥

०४१४०२९१ इथं वपययमितः पापीयानुपथं गतः


०४१४०२९२ अनुनीयमानताां न चे मलः
०४१४०३०१ इित तेऽसकृतातेन जाः पडतमािनना
०४१४०३०२ भायां भययाायां तै वदुर चुुधुः
०४१४०३११ हयतां हयतामेष पापः कृितदाणः
०४१४०३१२ जीवगदसावाश कुते भसाव
ु म्
०४१४०३२१ नायमहयस
ृ ाे नरदेववरासनम्
०४१४०३२२ याेऽधयपितं वणुं विनदयनपपः
०४१४०३३१ काे वैनं परचीत वेनमेकमृतेऽशभम्
०४१४०३३२ ा ईशमैय यदनुहभाजनः
०४१४०३४१ इथं यवसता हतमृषयाे ढमयवः
०४१४०३४२ िनजृ तैवेनं हतमयुतिनदया
०४१४०३५१ ऋषभः वामपदं गते पुकले वरम्
०४१४०३५२ सनीथा पालयामास वायाेगेन शाेचती
०४१४०३६१ एकदा मुनयते त सरवसललाुताः
०४१४०३६२ वाीसकथाुपवाः सरटे
०४१४०३७१ वीयाेथतांतदाेपातानालाेकभयरान्
०४१४०३७२ अयभमनाथाया दयुयाे न भवेव
ु ः
०४१४०३८१ एवं मृशत ऋषयाे धावतां सवताेदशम्
०४१४०३८२ पांसः समुथताे भूराेराणामभल पताम्
०४१४०३९१ तदुपवमााय लाेकय वस ल पताम्
०४१४०३९२ भतयुपरते तयाेयं च जघांसताम्
०४१४०४०१ चाेरायं जनपदं हीनसवमराजकम्
०४१४०४०२ लाेकाावारयछा अप ताेषदशनः
०४१४०४११ ाणः समाताे दनानां समुपेकः
०४१४०४१२ वते  तयाप भभाडापयाे यथा
०४१४०४२१ नाय वंशाे राजषे रेष संथातमहित
०४१४०४२२ अमाेघवीया ह नृपा वंशेऽकेशवायाः
०४१४०४३१ विनयैवमृषयाे वपय महीपतेः
०४१४०४३२ ममथुं तरसा तासीाकाे नरः
०४१४०४४१ काककृणाेऽितवााे वबामहाहनुः

sanskritdocuments.org bhagpur.pdf - Page 237 of 1026


॥ ीमद् भागवत पुराण ॥

०४१४०४४२ वपानासााे रातामूधजः


०४१४०४५१ तं त तेऽवनतं दनं कं कराेमीित वादनम्
०४१४०४५२ िनषीदेयवंतात स िनषादतताेऽभवत्
०४१४०४६१ तय वंयात नैषादा गरकाननगाेचराः
०४१४०४६२ येनाहरायमानाे वेनकषमुबणम्
०४१५००१० मैेय उवाच
०४१५००११ अथ तय पुनवैरपुय महीपतेः
०४१५००१२ बायां मयमानायां मथुनं समपत
०४१५००२१ त
ृ ा मथुनं जातमृषयाे वादनः
०४१५००२२ ऊचुः परमसता वदवा भगवकलाम्
०४१५००३० ऋषय ऊचुः
०४१५००३१ एष वणाेभगवतः कला भुवनपालनी
०४१५००३२ इयं च लयाः सूितः पुषयानपायनी
०४१५००४१ अयं त थमाे राां पुमाथयता यशः
०४१५००४२ पृथुनाम महाराजाे भवयित पृथुवाः
०४१५००५१ इयं च सदती देवी गुणभूषणभूषणा
०४१५००५२ अचनाम वराराेहा पृथुमेवावधती
०४१५००६१ एष साारे रंशाेजाताे लाेकररया
०४१५००६२ इयं च तपरा ह ीरनुजेऽनपायनी
०४१५००७० मैेय उवाच
०४१५००७१ शंसत  तं वा गधववरा जगुः
०४१५००७२ मुमुचुः समनाेधाराः सा नृयत वःयः
०४१५००८१ शतूयमृदाा नेदद
ु ु दुभयाे दव
०४१५००८२ त सव उपाजमुदेवषपतॄणां गणाः
०४१५००९१ ा जगुदेवैः सहासृय सरेरै ः
०४१५००९२ वैयय दणे हते ा चं गदाभृतः
०४१५०१०१ पादयाेररवदं च तं वै मेने हरे ः कलाम्
०४१५०१०२ ययाितहतं चमंशः स परमेनः
०४१५०१११ तयाभषेक अारधाे ाणैवादभः
०४१५०११२ अाभषेचिनकायै अाजः सवताे जनाः
०४१५०१२१ सरसमुा गरयाे नागा गावः खगा मृगाः

sanskritdocuments.org bhagpur.pdf - Page 238 of 1026


॥ ीमद् भागवत पुराण ॥

०४१५०१२२ ाैः ितः सवभूतािन समाजपायनम्


०४१५०१३१ साेऽभषाे महाराजः सवासाः सावलृतः
०४१५०१३२ पयाचषालृतया वरे जेऽरवापरः
०४१५०१४१ तै जहार धनदाे हैमं वीर वरासनम्
०४१५०१४२ वणः सललावमातपं शशभम्
०४१५०१५१ वायु वालयजने धमः कितमयीं जम्
०४१५०१५२ इः करटमुकृं दडं संयमनं यमः
०४१५०१६१ ा मयं वम भारती हारमुमम्
०४१५०१६२ हरः सदशनं चं तपययाहतां यम्
०४१५०१७१ दशचमसं ः शतचं तथाबका
०४१५०१७२ साेमाेऽमृतमयानांवा पायं रथम्
०४१५०१८१ अराजगवं चापं सूयाे रममयािनषून्
०४१५०१८२ भूः पादुके याेगमयाै ाैः पुपावलमवहम्
०४१५०१९१ नाटं सगीतं वादमतधानं च खेचराः
०४१५०१९२ ऋषयाशषः सयाः समुः शमाजम्
०४१५०२०१ सधवः पवता नाे रथवीथीमहानः
०४१५०२०२ सूताेऽथ मागधाे वद तं ताेतमुपतथरे
०४१५०२११ तावकांतानभेय पृथुवैयः तापवान्
०४१५०२१२ मेघिनादया वाचा हसदमवीत्
०४१५०२२० पृथुवाच
०४१५०२२१ भाेः सूत हे मागध साैय वदलाेकेऽधुनापगुणय मे यात्
०४१५०२२२ कमायाे मे तव एष याेयतां मा मयभूववतथा गराे वः
०४१५०२३१ तापराेेऽदुपुतायलं करयथ ताेमपीयवाचः
०४१५०२३२ सयुमाेकगुणानुवादे जुगुसतं न तवयत सयाः
०४१५०२४१ महुणानािन कतमीशः कः तावकैः तावयतेऽसताेऽप
०४१५०२४२ तेऽयाभवयित वलधाे जनावहासं कुमितन वेद
०४१५०२५१ भवाे ानः ताेंजुगुसयप वुताः
०४१५०२५२ मतः परमाेदाराः पाैषं वा वगहतम्
०४१५०२६१ वयं ववदता लाेके सूतााप वरमभः
०४१५०२६२ कमभः कथमाानं गापययाम बालवत्
०४१६००१० मैेय उवाच

sanskritdocuments.org bhagpur.pdf - Page 239 of 1026


॥ ीमद् भागवत पुराण ॥

०४१६००११ इित वाणं नृपितं गायका मुिनचाेदताः


०४१६००१२ तुवुतमनसतागमृतसेवया
०४१६००२१ नालं वयं ते महमानुवणने याे देववयाेऽवततार मायया
०४१६००२२ वेनाजातय च पाैषाण ते वाचपतीनामप बमुधयः
०४१६००३१ अथायुदारवसः पृथाेह रेः कलावतारय कथामृताताः
०४१६००३२ यथाेपदेशं मुिनभः चाेदताः ायािन कमाण वयं वतह
०४१६००४१ एष धमभृतां ेाे लाेकं धमेऽनुवतयन्
०४१६००४२ गाेा च धमसेतूनां शाता तपरपथनाम्
०४१६००५१ एष वै लाेकपालानां बभयेकतनाै तनूः
०४१६००५२ काले काले यथाभागं लाेकयाेभयाेहतम्
०४१६००६१ वस काल उपादे काले चायं वमुित
०४१६००६२ समः सवेषु भूतेषु तपसूयवभुः
०४१६००७१ ितितयमं वैय उपयामतामप
०४१६००७२ भूतानां कणः शदातानां ितवृमान्
०४१६००८१ देवेऽवषयसाै देवाे नरदेववपुहरः
०४१६००८२ कृाणाः जा ेष रययसेवत्
०४१६००९१ अायायययसाै लाेकं वदनामृतमूितना
०४१६००९२ सानुरागावलाेकेन वशदतचाणा
०४१६०१०१ अयवैष िनगूढकायाे गीरवेधा उपगुवः
०४१६०१०२ अनतमाहायगुणैकधामा पृथुः चेता इव संवृताा
०४१६०१११ दुरासदाे दुवषह अासाेऽप वदूरवत्
०४१६०११२ नैवाभभवतं शाे वेनारयुथताेऽनलः
०४१६०१२१ अतबह भूतानां पयकमाण चारणैः
०४१६०१२२ उदासीन इवायाे वायुराेव देहनाम्
०४१६०१३१ नादड ं दडययेष सतमाषामप
०४१६०१३२ दडययाजमप दड ं धमपथे थतः
०४१६०१४१ अयाितहतं चं पृथाेरामानसाचलात्
०४१६०१४२ वतते भगवानकाे यावपित गाेगणैः
०४१६०१५१ रययित याेकमयमावचेतैः
०४१६०१५२ अथामुमा राजानं मनाेरनकैः जाः
०४१६०१६१ ढतः सयसधाे याे वृसेवकः

sanskritdocuments.org bhagpur.pdf - Page 240 of 1026


॥ ीमद् भागवत पुराण ॥

०४१६०१६२ शरयः सवभूतानां मानदाे दनवसलः


०४१६०१७१ मातृभः परीषु पयामध इवानः
०४१६०१७२ जास पतृवधः कराे वादनाम्
०४१६०१८१ देहनामावेः सदां नदवधनः
०४१६०१८२ मुससाेऽयं दडपाणरसाधुषु
०४१६०१९१ अयं त साागवांयधीशः कूटथ अाा कलयावतीणः
०४१६०१९२ यवारचतं िनरथकं पयत नानावमप तीतम्
०४१६०२०१ अयं भुवाे मडलमाेदयाेगाेैकवीराे नरदेवनाथः
०४१६०२०२ अाथाय जैं रथमाचापः पययते दणताे यथाकः
०४१६०२११ अै नृपालाः कल त त बलं हरयत सलाेकपालाः
०४१६०२१२ मंयत एषां य अादराजं चायुधं तश उरयः
०४१६०२२१ अयं महीं गां दुदह
ु ेऽधराजः जापितवृकरः जानाम्
०४१६०२२२ याे ललयावशरासकाेटा भदसमां गामकराेथेः
०४१६०२३१ वफूजयाजगवं धनुः वयं यदाचरामवषमाजाै
०४१६०२३२ तदा िनलयुदश दयसताे लाूलमुय यथा मृगेः
०४१६०२४१ एषाेऽमेधाशतमाजहार सरवती ादुरभाव य
०४१६०२४२ अहाषीय हयं पुरदरः शततरमे वतमाने
०४१६०२५१ एष वसाेपवने समेय सनकुमारं भगवतमेकम्
०४१६०२५२ अाराय भालभतामलं तानं यताे  परं वदत
०४१६०२६१ त त गरताता इित वुतवमः
०४१६०२६२ ाेययााता गाथाः पृथुः पृथुपरामः
०४१६०२७१ दशाे वजयाितचः वतेजसाेपाटतलाेकशयः
०४१६०२७२ सरासरेैपगीयमान महानुभावाे भवता पितभुवः
०४१७००१० मैेय उवाच
०४१७००११ एवं स भगवावैयः यापताे गुणकमभः
०४१७००१२ छदयामास ताकामैः ितपूयाभन च
०४१७००२१ ाणमुखावणाृयामायपुराेधसः
०४१७००२२ पाैराानपदाेणीः कृतीः समपूजयत्
०४१७००३० वदुर उवाच
०४१७००३१ काधार गाेपं धरी बपणी
०४१७००३२ यां दुदाेह पृथुत काे वसाे दाेहनं च कम्

sanskritdocuments.org bhagpur.pdf - Page 241 of 1026


॥ ीमद् भागवत पुराण ॥

०४१७००४१ कृया वषमा देवी कृता तेन समा कथम्


०४१७००४२ तय मेयं हयं देवः कय हेताेरपाहरत्
०४१७००५१ सनकुमारागवताे वदुमात्
०४१७००५२ लवा ानं सवानं राजषः कां गितं गतः
०४१७००६१ यायदप कृणय भवागवतः भाेः
०४१७००६२ वः सवसः पुयं पूवदेहकथायम्
०४१७००७१ भाय मेऽनुराय तव चाधाेजय च
०४१७००७२ वुमहस याेऽदुैयपेण गाममाम्
०४१७००८० सूत उवाच
०४१७००८१ चाेदताे वदुरेणैवं वासदेवकथां ित
०४१७००८२ शय तं ीतमना मैेयः यभाषत
०४१७००९० मैेय उवाच
०४१७००९१ यदाभषः पृथुर वैरामताे जनताया पालः
०४१७००९२ जा िनरे ितपृ एय ामदेहाः पितमयवाेचन्
०४१७०१०१ वयं राजाठरे णाभता यथाना काेटरथेन वृाः
०४१७०१०२ वाम याताः शरणं शरयं यः साधताे वृकरः पितनः
०४१७०१११ ताे भवानीहत रातवेऽं धादतानां नरदेवदेव
०४१७०११२ याव नामह उझताेजा वातापितवं कल लाेकपालः
०४१७०१२० मैेय उवाच
०४१७०१२१ पृथुः जानां कणं िनशय परदेवतम्
०४१७०१२२ दघ दयाै कुे िनमं साेऽवपत
०४१७०१३१ इित यवसताे बुा गृहीतशरासनः
०४१७०१३२ सदधे वशखं भूमेः ुपुरहा यथा
०४१७०१४१ वेपमाना धरणी िनशायाेदायुधं च तम्
०४१७०१४२ गाैः सयपावता मृगीव मृगयुत
 ा
०४१७०१५१ तामवधावैयः कुपताेऽयणेणः
०४१७०१५२ शरं धनुष सधाय य य पलायते
०४१७०१६१ सा दशाे वदशाे देवी राेदसी चातरं तयाेः
०४१७०१६२ धावती त तैनं ददशानूतायुधम्
०४१७०१७१ लाेके नावदत ाणं वैयाृयाेरव जाः
०४१७०१७२ ता तदा िनववृते दयेन वदूयता

sanskritdocuments.org bhagpur.pdf - Page 242 of 1026


॥ ीमद् भागवत पुराण ॥

०४१७०१८१ उवाच च महाभागं धमापवसल


०४१७०१८२ ाह मामप भूतानां पालनेऽवथताे भवान्
०४१७०१९१ स वं जघांससे कानामकृतकबषाम्
०४१७०१९२ अहिनयकथं याेषां धम इित याे मतः
०४१७०२०१ हरत न वै ीषु कृतागःवप जतवः
०४१७०२०२ कमुत वधा राजकणा दनवसलाः
०४१७०२११ मां वपाटाजरां नावं य वं िततम्
०४१७०२१२ अाानं च जाेमाः कथमस धायस
०४१७०२२० पृथुवाच
०४१७०२२१ वसधे वां वधयाम मछासनपराुखीम्
०४१७०२२२ भागं बहष या वृे न तनाेित च नाे वस
०४१७०२३१ यवसं जयनुदनं नैव दाेयाैधसं पयः
०४१७०२३२ तयामेवं ह दुायां दडाे ना न शयते
०४१७०२४१ वं खवाेषधबीजािन ासृािन वयुवा
०४१७०२४२ न मुयाािन मामवाय मदधीः
०४१७०२५१ अमूषां परतानामातानां परदेवतम्
०४१७०२५२ शमययाम माणैभायातव मेदसा
०४१७०२६१ पुमायाेषदुत ब अासावनाेऽधमः
०४१७०२६२ भूतेषु िनरनुाेशाे नृपाणां तधाेऽवधः
०४१७०२७१ वां तधां दुमदां नीवा मायागां ितलशः शरै ः
०४१७०२७२ अायाेगबले नेमा धारययायहं जाः
०४१७०२८१ एवं मयुमयीं मूित कृतातमव बतम्
०४१७०२८२ णता ालः ाह मही सातवेपथुः
०४१७०२९० धराेवाच
०४१७०२९१ नमः परै पुषाय मायया वयतनानातनवे गुणाने
०४१७०२९२ नमः वपानुभवेन िनधुत ययाकारकवमाेमये
०४१७०३०१ येनाहमाायतनं विनमता धाा यताेऽयं गुणसगसहः
०४१७०३०२ स एव मां हतमुदायुधः वराड पथताेऽयं शरणं कमाये
०४१७०३११ य एतदादावसृजराचरं वमाययााययावतया
०४१७०३१२ तयैव साेऽयं कल गाेुमुतः कथं नु मां धमपराे जघांसित
०४१७०३२१ नूनं बतेशय समीहतं जनैतायया दुजययाकृताभः

sanskritdocuments.org bhagpur.pdf - Page 243 of 1026


॥ ीमद् भागवत पुराण ॥

०४१७०३२२ न लयते यवकराेदकारयाेऽनेक एकः परत ईरः


०४१७०३३१ सगाद याेऽयानुण शभययाकारकचेतनाभः
०४१७०३३२ तै समुिनशये नमः परै पुषाय वेधसे
०४१७०३४१ स वै भवानाविनमतं जगत
ू ेयातःकरणाकं वभाे
०४१७०३४२ संथापययज मां रसातलादयुहारास अादसूकरः
०४१७०३५१ अपामुपथे मय नायवथताः जा भवान ररषुः कल
०४१७०३५२ स वीरमूितः समभूराधराे याे मां पययुशराे जघांसस
०४१७०३६१ नूनं जनैरहतमीराणामधैतुणसगमायया
०४१७०३६२ न ायते माेहतचवभतेयाे नमाे वीरयशकरे यः
०४१८००१० मैेय उवाच
०४१८००११ इथं पृथुमभू य षा फुरताधरम्
०४१८००१२ पुनराहाविनभीता संतयाानमाना
०४१८००२१ सयछाभभाे मयुं िनबाेध ावतं च मे
०४१८००२२ सवतः सारमादे यथा मधुकराे बुधः
०४१८००३१ अलाेकेऽथवामुुिनभतवदशभः
०४१८००३२ ा याेगाः युा पुंसां ेयःसये
०४१८००४१ तानाितित यः सयगुपायापूवदशतान्
०४१८००४२ अवरः याेपेत उपेयावदतेऽसा
०४१८००५१ ताननाय याेऽवानथानारभते वयम्
०४१८००५२ तय यभचरयथा अारधा पुनः पुनः
०४१८००६१ पुरा सृा ाेषधयाे णा या वशापते
०४१८००६२ भुयमाना मया ा असरधृततैः
०४१८००७१ अपालतानाता च भवलाेकपालकैः
०४१८००७२ चाेरभूतेऽथ लाेकेऽहं याथेऽसमाेषधीः
०४१८००८१ नूनं ता वीधः ीणा मय काले न भूयसा
०४१८००८२ त याेगेन ेन भवानादातमहित
०४१८००९१ वसं कपय मे वीर येनाहं वसला तव
०४१८००९२ धाेये ीरमयाकामाननुपं च दाेहनम्
०४१८०१०१ दाेधारं च महाबाहाे भूतानां भूतभावन
०४१८०१०२ अमीसतमूजवगवावाछते यद
०४१८०१११ समां च कु मां राजदेववृं यथा पयः

sanskritdocuments.org bhagpur.pdf - Page 244 of 1026


॥ ीमद् भागवत पुराण ॥

०४१८०११२ अपतावप भं ते उपावतेत मे वभाे


०४१८०१२१ इित यं हतं वां भुव अादाय भूपितः
०४१८०१२२ वसं कृवा मनुं पाणावदुहसकलाैषधीः
०४१८०१३१ तथापरे च सव सारमाददते बुधाः
०४१८०१३२ तताेऽये च यथाकामं दुद
ु ः पृथुभावताम्
०४१८०१४१ ऋषयाे दुद
ु देवीमयेवथ सम
०४१८०१४२ वसं बृहपितं कृवा पयछदाेमयं शच
०४१८०१५१ कृवा वसं सरगणा इं साेममदूदह
ु न्
०४१८०१५२ हरमयेन पाेण वीयमाेजाे बलं पयः
०४१८०१६१ दैतेया दानवा वसं ादमसरषभम्
०४१८०१६२ वधायादूदह
ु ीरमयःपाे सरासवम्
०४१८०१७१ गधवासरसाेऽधुपाे पमये पयः
०४१८०१७२ वसं वावसं कृवा गाधव मधु साैभगम्
०४१८०१८१ वसेन पतराेऽयणा कयं ीरमधुत
०४१८०१८२ अामपाे महाभागाः या ादेवताः
०४१८०१९१ कय वसं कपलं साः सपनामयीम्
०४१८०१९२ सं नभस वां च ये च वाधरादयः
०४१८०२०१ अये च मायनाे मायामतधानात
ु ानाम्
०४१८०२०२ मयं कय वसं ते दुद
ु धारणामयीम्
०४१८०२११ यरांस भूतािन पशाचाः पशताशनाः
०४१८०२१२ भूतेशवसा दुद
ु ः कपाले तजासवम्
०४१८०२२१ तथाहयाे ददशूकाः सपा नागा तकम्
०४१८०२२२ वधाय वसं दुद
ु बलपाे वषं पयः
०४१८०२३१ पशवाे यवसं ीरं वसं कृवा च गाेवृषम्
०४१८०२३२ अरयपाे चाधुृगेेण च दं णः
०४१८०२४१ यादाः ाणनः यं दुद
ु ः वे कले वरे
०४१८०२४२ सपणवसा वहगारं चाचरमेव च
०४१८०२५१ वटवसा वनपतयः पृथसमयं पयः
०४१८०२५२ गरयाे हमवसा नानाधातूवसानुषु
०४१८०२६१ सवे वमुयवसेन वे वे पाे पृथपयः
०४१८०२६२ सवकामदुघां पृवीं दुद
ु ः पृथुभावताम्

sanskritdocuments.org bhagpur.pdf - Page 245 of 1026


॥ ीमद् भागवत पुराण ॥

०४१८०२७१ एवं पृवादयः पृवीमादाः वमानः


०४१८०२७२ दाेहवसादभेदेन ीरभेदं कुह
०४१८०२८१ तताे महीपितः ीतः सवकामदुघां पृथुः
०४१८०२८२ दुहतृवे चकारे मां ेणा दुहतृवसलः
०४१८०२९१ चूणयवधनुकाेटा गरकूटािन राजराट्
०४१८०२९२ भूमडलमदं वैयः ाये समं वभुः
०४१८०३०१ अथागवावैयः जानां वृदः पता
०४१८०३०२ िनवासाकपयां चे त त यथाहतः
०४१८०३११ ामापुरः पनािन दुगाण ववधािन च
०४१८०३१२ घाेषाजासशबरानाकराखेटखवटान्
०४१८०३२१ ापृथाेरह नैवैषा पुरामादकपना
०४१८०३२२ यथासखं वसत  त ताकुताेभयाः
०४१९००१० मैेय उवाच
०४१९००११ अथादत राजा त हयमेधशतेन सः
०४१९००१२ ावते मनाेः ेे य ाची सरवती
०४१९००२१ तदभेय भगवाकमाितशयमानः
०४१९००२२ शततन ममृषे पृथाेयमहाेसवम्
०४१९००३१ य यपितः साागवाहरररः
०४१९००३२ अवभूयत सवाा सवलाेकगुः भुः
०४१९००४१ अवताे शवायां लाेकपालै ः सहानुगैः
०४१९००४२ उपगीयमानाे गधवैमुिनभासराेगणैः
०४१९००५१ सा वाधरा दैया दानवा गुकादयः
०४१९००५२ सनदनदमुखाः पाषदवरा हरे ः
०४१९००६१ कपलाे नारदाे दाे याेगेशाः सनकादयः
०४१९००६२ तमवीयुभागवता ये च तसेवनाेसकाः
०४१९००७१ य धमदघ
ु ा भूमः सवकामदुघा सती
०४१९००७२ दाेध ाभीसतानथायजमानय भारत
०४१९००८१ ऊः सवरसाः ीरदयगाेरसान्
०४१९००८२ तरवाे भूरवाणः ासूयत मधुयुतः
०४१९००९१ सधवाे रिनकरागरयाेऽं चतवधम्
०४१९००९२ उपायनमुपाजः सवे लाेकाः सपालकाः

sanskritdocuments.org bhagpur.pdf - Page 246 of 1026


॥ ीमद् भागवत पुराण ॥

०४१९०१०१ इित चाधाेजेशय पृथाेत परमाेदयम्


०४१९०१०२ असूयगवािनः ितघातमचीकरत्
०४१९०१११ चरमेणामेधेन यजमाने यजुपितम्
०४१९०११२ वैये यपशं पधपाेवाह ितराेहतः
०४१९०१२१ तमिभगवानैवरमाणं वहायसा
०४१९०१२२ अामुमव पाखडं याेऽधमे धमवमः
०४१९०१३१ अिणा चाेदताे हतं पृथुपुाे महारथः
०४१९०१३२ अवधावत सुत ितेित चावीत्
०४१९०१४१ तं ताशाकृितं वीय मेने धम शररणम्
०४१९०१४२ जटलं भनाछं तै बाणं न मुित
०४१९०१५१ वधावृं तं भूयाे हतवेऽिरचाेदयत्
०४१९०१५२ जह यहनं तात महें वबुधाधमम्
०४१९०१६१ एवं वैयसतः ाेवरमाणं वहायसा
०४१९०१६२ अववदभुाे रावणं गृराडव
०४१९०१७१ साेऽं पं च तवा ता अतहतः वराट्
०४१९०१७२ वीरः वपशमादाय पतयमुपेयवान्
०४१९०१८१ तय चात
ु ं कम वचय परमषयः
०४१९०१८२ नामधेयं ददुतै वजता इित भाे
०४१९०१९१ उपसृय तमतीं जहारां पुनहरः
०४१९०१९२ चषालयूपतछाे हरयरशनं वभुः
०४१९०२०१ अिः सदशयामास वरमाणं वहायसा
०४१९०२०२ कपालखाधरं वीराे नैनमबाधत
०४१९०२११ अिणा चाेदततै सदधे वशखं षा
०४१९०२१२ साेऽं पं च तवा तथावतहतः वराट्
०४१९०२२१ वीरामुपादाय पतृयमथाजत्
०४१९०२२२ तदवं हरे पं जगृानदुबलाः
०४१९०२३१ यािन पाण जगृहे इाे हयजहीषया
०४१९०२३२ तािन पापय खडािन लं खडमहाेयते
०४१९०२४१ एवमे हरयं वैययजघांसया
०४१९०२४२ तहृ ीतवसृेषु पाखडे षु मितनृणाम्
०४१९०२५१ धम इयुपधमेषु नरपटादषु

sanskritdocuments.org bhagpur.pdf - Page 247 of 1026


॥ ीमद् भागवत पुराण ॥

०४१९०२५२ ायेण सते ाया पेशले षु च वामषु


०४१९०२६१ तदभाय भगवापृथुः पृथुपरामः
०४१९०२६२ इाय कुपताे बाणमादाेतकामुकः
०४१९०२७१ तमृवजः शवधाभसधतं वचय दुेयमसरं हसम्
०४१९०२७२ िनवारयामासरहाे महामते न युयतेऽायवधः चाेदतात्
०४१९०२८१ वयं मवतमहाथनाशनं यामहे ववसा हतवषम्
०४१९०२८२ अयातयामाेपहवैरनतरं स राजुहवाम तेऽहतम्
०४१९०२९१ इयामय तपितं वदुरायवजाे षा
०४१९०२९२ घताुताेऽयेय वयूः यषेधत
०४१९०३०१ न वयाे भवतामाे याे भगवनुः
०४१९०३०२ यं जघांसथ येन ययेातनवः सराः
०४१९०३११ तददं पयत महद् धमयितकरं जाः
०४१९०३१२ इेणानुतं राः कमैतजघांसता
०४१९०३२१ पृथुकतेः पृथाेभूयाेकाेनशततः
०४१९०३२२ अलं ते तभः वैयवााेधमवत्
०४१९०३३१ नैवाने महेाय राेषमाहतमहस
०४१९०३३२ उभावप ह भं ते उमाेकवहाै
०४१९०३४१ माहाराज कृथाः  चतां िनशामयाच अाताा
०४१९०३४२ यायताे दैवहतं नु कत मनाेऽितं वशते तमाेऽधम्
०४१९०३५१ तवरमतामेष देवेषु दुरवहः
०४१९०३५२ धमयितकराे य पाखडै रिनमतैः
०४१९०३६१ एभराेपसंसृैः पाखडै हारभजनम्
०४१९०३६२ ियमाणं वचवैनं यते यगमुट्
०४१९०३७१ भवापरातमहावतीणाे धम जनानां समयानुपम्
०४१९०३७२ वेनापचारादवल म तेहताे वणुकलास वैय
०४१९०३८१ स वं वमृयाय भवं जापते सपनं वसृजां पपीपृह
०४१९०३८२ एें च मायामुपधममातरं चडपाखडपथं भाे जह
०४१९०३९० मैेय उवाच
०४१९०३९१ इथं स लाेकगुणा समादाे वशापितः
०४१९०३९२ तथा च कृवा वासयं मघाेनाप च सदधे
०४१९०४०१ कृतावभृथानाय पृथवे भूरकमणे

sanskritdocuments.org bhagpur.pdf - Page 248 of 1026


॥ ीमद् भागवत पुराण ॥

०४१९०४०२ वराददुते वरदा ये तहष तपताः


०४१९०४११ वाः सयाशषताः या लधदणाः
०४१९०४१२ अाशषाे युयुजुः रादराजाय सकृताः
०४१९०४२१ वयाता महाबाहाे सव एव समागताः
०४१९०४२२ पूजता दानमानायां पतृदेवषमानवाः
०४२०००१० मैेय उवाच
०४२०००११ भगवानप वैकुठः साकं मघवता वभुः
०४२०००१२ यैयपितताे यभुमभाषत
०४२०००२० ीभगवानुवाच
०४२०००२१ एष तेऽकाषीं हयमेधशतय ह
०४२०००२२ मापयत अाानममुय तमहस
०४२०००३१ सधयः साधवाे लाेके नरदेव नराेमाः
०४२०००३२ नाभत भूतेयाे यह नाा कले वरम्
०४२०००४१ पुषा यद मुत वाशा देवमायया
०४२०००४२ म एव परं जाताे दघया वृसेवया
०४२०००५१ अतः कायममं वानवाकामकमभः
०४२०००५२ अारध इित नैवाितबुाेऽनुषते
०४२०००६१ असंसः शररे ऽमुनाेपादते गृहे
०४२०००६२ अपये वणे वाप कः कुयामतां बुधः
०४२०००७१ एकः शः वयंयाेितिनगुणाेऽसाै गुणायः
०४२०००७२ सवगाेऽनावृतः साी िनरााानः परः
०४२०००८१ य एवं सतमाानमाथं वेद पूषः
०४२०००८२ नायते कृितथाेऽप तुणैः स मय थतः
०४२०००९१ यः वधमेण मां िनयं िनराशीः यावतः
०४२०००९२ भजते शनकैतय मनाे राजसीदित
०४२००१०१ परयगुणः सयदशनाे वशदाशयः
०४२००१०२ शातं मे समवथानं  कैवयमते
०४२००१११ उदासीनमवायं यानयानाम्
०४२००११२ कूटथमममाानं याे वेदााेित शाेभनम्
०४२००१२१ भय लय गुणवाहाे ययाकारकचेतनानः
०४२००१२२ ास सपस वपस सूरयाे न वयते मय बसाैदाः

sanskritdocuments.org bhagpur.pdf - Page 249 of 1026


॥ ीमद् भागवत पुराण ॥

०४२००१३१ समः समानाेममयमाधमः सखे च दुःखे च जतेयाशयः


०४२००१३२ मयाेपाखललाेकसंयुताे वधव वीराखललाेकरणम्
०४२००१४१ ेयः जापालनमेव रााे यसापराये सकृताषमंशम्
०४२००१४२ हतायथा तपुयः जानामरता करहाराेऽघम
०४२००१५१ एवं जायानुमतानुवृ धमधानाेऽयतमाेऽवतायाः
०४२००१५२ वेन काले न गृहाेपयाताास साननुरलाेकः
०४२००१६१ वरं च मकन मानवे वृणीव तेऽहं गुणशीलयतः
०४२००१६२ नाहं मखैवै सलभतपाेभयाेगेन वा यसमचवती
०४२००१७० मैेय उवाच
०४२००१७१ स इथं लाेकगुणा ववसेनेन वजत्
०४२००१७२ अनुशासत अादेशं शरसा जगृहे हरे ः
०४२००१८१ पृशतं पादयाेः ेणा ीडतं वेन कमणा
०४२००१८२ शततं परवय वेषं वससज ह
०४२००१९१ भगवानथ वाा पृथुनाेपताहणः
०४२००१९२ समुहानया भा गृहीतचरणाबुजः
०४२००२०१ थानाभमुखाेऽयेनमनुहवलबतः
०४२००२०२ पयपपलाशााे न तथे ससताम्
०४२००२११ स अादराजाे रचतालहरं वलाेकतं नाशकदुलाेचनः
०४२००२१२ न कनाेवाच स बापववाे दाेपगुामुमधादवथतः
०४२००२२१ अथावमृयाुकला वलाेकयतृगाेचरमाह पूषम्
०४२००२२२ पदा पृशतं ितमंस उते वयतहतामुरवषः
०४२००२३० पृथुवाच
०४२००२३१ वरावभाे वरदेराध
ु ः कथं वृणीते गुणवयानाम्
०४२००२३२ ये नारकाणामप सत देहनां तानीश कैवयपते वृणे न च
०४२००२४१ न कामये नाथ तदयहं च य युरणाबुजासवः
०४२००२४२ महमातदयाुखयुताे वधव कणायुतमेष मे वरः
०४२००२५१ स उमाेक महुखयुताे भवपदााेजसधा कणािनलः
०४२००२५२ ृितं पुनवृततववनां कुयाेगनां नाे वतरयलं वरै ः
०४२००२६१ यशः शवं सव अायसमे यछया चाेपणाेित ते सकृत्
०४२००२६२ कथं गुणाे वरमेना पशं ीयवे गुणसहेछया
०४२००२७१ अथाभजे वाखलपूषाेमं गुणालयं पकरे व लालसः

sanskritdocuments.org bhagpur.pdf - Page 250 of 1026


॥ ीमद् भागवत पुराण ॥

०४२००२७२ अयावयाेरेकपितपृधाेः कलन याकृतवरणैकतानयाेः


०४२००२८१ जगनयां जगदश वैशसं यादेव यकमण नः समीहतम्
०४२००२८२ कराेष फवयु दनवसलः व एव धयेऽभरतय कं तया
०४२००२९१ भजयथ वामत एव साधवाे युदतमायागुणवमाेदयम्
०४२००२९२ भवपदानुरणाते सतां िनममयगव वहे
०४२००३०१ मये गरं ते जगतां वमाेहनीं वरं वृणीवेित भजतमाथ यत्
०४२००३०२ वाचा नु तया यद ते जनाेऽसतः कथं पुनः कम कराेित माेहतः
०४२००३११ वाययाा जन ईश खडताे यदयदाशात ऋतानाेऽबुधः
०४२००३१२ यथा चरे ालहतं पता वयं तथा वमेवाहस नः समीहतम्
०४२००३२० मैेय उवाच
०४२००३२१ इयादराजेन नुतः स वमाह राजय भरत ते
०४२००३२२ देशी धीमय ते कृता यया मायां मदयां तरित  दुयजाम्
०४२००३३१ तवं कु मयादममः जापते
०४२००३३२ मदादेशकराे लाेकः सवााेित शाेभनम्
०४२००३४० मैेय उवाच
०४२००३४१ इित वैयय राजषेः ितनाथवचः
०४२००३४२ पूजताेऽनुगृहीवैनं गतं चेऽयुताे मितम्
०४२००३५१ देवषपतृगधव सचारणपगाः
०४२००३५२ करासरसाे मयाः खगा भूतायनेकशः
०४२००३६१ येरधया राा वावालभतः
०४२००३६२ सभाजता ययुः सवे वैकुठानुगताततः
०४२००३७१ भगवानप राजषेः साेपायायय चायुतः
०४२००३७२ हरव मनाेऽमुय वधाम यपत
०४२००३८१ अाय नमकृय नृपः सदशताने
०४२००३८२ अयाय च देवानां देवाय वपुरं ययाै
०४२१००१० मैेय उवाच
०४२१००११ माैकैः कुसमभदुकूलै ः वणताेरणैः
०४२१००१२ महासरभभधूपैमडतं त त वै
०४२१००२१ चदनागुताेया रयाचवरमागवत्
०४२१००२२ पुपातफलै ताेैलाजैरचभरचतम्
०४२१००३१ सवृदैः कदलतैः पूगपाेतैः परकृतम्

sanskritdocuments.org bhagpur.pdf - Page 251 of 1026


॥ ीमद् भागवत पुराण ॥

०४२१००३२ तपवमालाभः सवतः समलृतम्


०४२१००४१ जातं दपबलभः सृताशेषमलै ः
०४२१००४२ अभीयुमृकया मृकुडलमडताः
०४२१००५१ शदुदुभघाेषेण घाेषेण चवजाम्
०४२१००५२ ववेश भवनं वीरः तूयमानाे गतयः
०४२१००६१ पूजतः पूजयामास त त महायशाः
०४२१००६२ पाैराानपदांतांताीतः यवरदः
०४२१००७१ स एवमादयनवचेतः कमाण भूयांस महाहमः
०४२१००७२ कुवशशासाविनमडलं यशः फतं िनधायाहे परं पदम्
०४२१००८० सूत उवाच
०४२१००८१ तदादराजय यशाे वजृतं गुणैरशेषैगुणवसभाजतम्
०४२१००८२ ा महाभागवतः सदपते काैषारवं ाह गृणतमचयन्
०४२१००९० वदुर उवाच
०४२१००९१ साेऽभषः पृथुवैलधाशेषसराहणः
०४२१००९२ बस वैणवं तेजाे बााेयायां दुदाेह गाम्
०४२१०१०१ काे वय कित न णाेयभाे यमाेछमशेषभूपाः
०४२१०१०२ लाेकाः सपाला उपजीवत काममाप ते वद कम शम्
०४२१०११० मैेय उवाच
०४२१०१११ गायमुनयाेनाेरतरा ेमावसन्
०४२१०११२ अारधानेव बुभुजे भाेगापुयजहासया
०४२१०१२१ सवाखलतादेशः सपैकदडधृक्
०४२१०१२२ अय ाणकुलादयायुतगाेतः
०४२१०१३१ एकदासीहास दा त दवाैकसाम्
०४२१०१३२ समाजाे षीणां च राजषीणां च सम
०४२१०१४१ तहस सवेषु वचतेषु यथाहतः
०४२१०१४२ उथतः सदसाे मये ताराणामुडराडव
०४२१०१५१ ांशः पीनायतभुजाे गाैरः काणेणः
०४२१०१५२ सनासः समुखः साैयः पीनांसः सजतः
०४२१०१६१ यूढवा बृहाेणवलवगुदलाेदरः
०४२१०१६२ अावतनाभराेजवी कानाेदपात्
०४२१०१७१ सूवासतध मूधजः कबुकधरः

sanskritdocuments.org bhagpur.pdf - Page 252 of 1026


॥ ीमद् भागवत पुराण ॥

०४२१०१७२ महाधने दुकूलाये परधायाेपवीय च


०४२१०१८१ यताशेषगाीिनयमे यतभूषणः
०४२१०१८२ कृणाजनधरः ीमाकुशपाणः कृताेचतः
०४२१०१९१ शशरधताराः समैत समततः
०४२१०१९२ ऊचवािनदमुवीशः सदः संहषयव
०४२१०२०१ चा चपदं णं मृं गूढमववम्
०४२१०२०२ सवेषामुपकाराथ तदा अनुवदव
०४२१०२१० राजाेवाच
०४२१०२११ सयाः णुत भं वः साधवाे य इहागताः
०४२१०२१२ सस जासभधममावें वमनीषतम्
०४२१०२२१ अहं दडधराे राजा जानामह याेजतः
०४२१०२२२ रता वृदः वेषु सेतषु थापता पृथक्
०४२१०२३१ तय मे तदनुानाानावादनः
०४२१०२३२ लाेकाः युः कामसदाेहा यय तयित दक्
०४२१०२४१ य उरे करं राजा जा धमेवशयन्
०४२१०२४२ जानां शमलं भुे भगं च वं जहाित सः
०४२१०२५१ तजा भतृपडाथ वाथमेवानसूयवः
०४२१०२५२ कुताधाेजधयतह मेऽनुहः कृतः
०४२१०२६१ यूयं तदनुमाेदवं पतृदेवषयाेऽमलाः
०४२१०२६२ कतः शातरनुाततयं येय तफलम्
०४२१०२७१ अत यपितनाम केषादहसमाः
०४२१०२७२ इहामु च लयते याेावयः चव
ु ः
०४२१०२८१ मनाेानपादय वयाप महीपतेः
०४२१०२८२ यतय राजषेरयापतः पतः
०४२१०२९१ ईशानामथायेषामजय च भवय च
०४२१०२९२ ादय बले ाप कृयमत गदाभृता
०४२१०३०१ दाैहादनृते मृयाेः शाेयाधमवमाेहतान्
०४२१०३०२ वगवगापवगाणां ायेणैकायहेतना
०४२१०३११ यपादसेवाभचतपवनामशेषजाेपचतं मलं धयः
०४२१०३१२ सः णाेयवहमेधती सती यथा पदाुविनःसृता सरत्
०४२१०३२१ विनधुताशेषमनाेमलः पुमानसवानवशेषवीयवान्

sanskritdocuments.org bhagpur.pdf - Page 253 of 1026


॥ ीमद् भागवत पुराण ॥

०४२१०३२२ यदमूले कृतकेतनः पुनन संसृितं ेशवहां पते


०४२१०३३१ तमेव यूयं भजतावृभमनाेवचःकायगुणैः वकमभः
०४२१०३३२ अमायनः कामदुघापजं यथाधकारावसताथसयः
०४२१०३४१ असावहानेकगुणाेऽगुणाेऽवरः पृथवधयगुणयाेभः
०४२१०३४२ सपतेऽथाशयलनामभवशवानघनः वपतः
०४२१०३५१ धानकालाशयधमसहे शरर एष ितप चेतनाम्
०४२१०३५२ याफलवेन वभुवभायते यथानलाे दाषु तुणाकः
०४२१०३६१ अहाे ममामी वतरयनुहं हरं गुं यभुजामधीरम्
०४२१०३६२ वधमयाेगेन यजत मामका िनरतरं ाेणतले ढताः
०४२१०३७१ मा जात तेजः भवेहभतितया तपसा वया च
०४२१०३७२ देदयमानेऽजतदेवतानां कुले वयं राजकुलाजानाम्
०४२१०३८१ यदेवः पुषः पुरातनाे िनयं हरयरणाभवदनात्
०४२१०३८२ अवाप लीमनपायनीं यशाे जगपवं च महमाणीः
०४२१०३९१ यसेवयाशेषगुहाशयः वरायतयित काममीरः
०४२१०३९२ तदेव तमपरै वनीतैः सवाना कुलं िनषेयताम्
०४२१०४०१ पुमालभेतानितवेलमानः सीदताेऽयतशमं वतः वयम्
०४२१०४०२ ययसबधिनषेवया ततः परं कमात मुखं हवभुजाम्
०४२१०४११ अायनतः खल तवकाेवदैः ातं युख इयनामभः
०४२१०४१२ न वै तथा चेतनया बहकृते ताशने पारमहंयपयगुः
०४२१०४२१ य िनयं वरजं सनातनं ातपाेमलमाैनसंयमैः
०४२१०४२२ समाधना बित हाथये येदमादश इवावभासते
०४२१०४३१ तेषामहं पादसराेजरे णुमाया वहेयाधकरटमायुः
०४२१०४३२ यं िनयदा बत अाश पापं नययमुं सवगुणा भजत
०४२१०४४१ गुणायनं शीलधनं कृतं वृायं संवृणतेऽनु सपदः
०४२१०४४२ सीदतां कुलं गवां च जनादनः सानुचर मम्
०४२१०४५० मैेय उवाच
०४२१०४६१ इित वाणं नृपितं पतृदेवजातयः
०४२१०४६२ तुवुमनसः साधुवादेन साधवः
०४२१०४७१ पुेण जयते लाेकािनित सयवती ुितः
०४२१०४७२ दडहतः पापाे येनाेऽयतरमः
०४२१०४८१ हरयकशपुाप भगवदया तमः

sanskritdocuments.org bhagpur.pdf - Page 254 of 1026


॥ ीमद् भागवत पुराण ॥

०४२१०४८२ ववरयगासूनाेः ादयानुभावतः


०४२१०४९१ वीरवय पतः पृयाः समाः सीव शातीः
०४२१०४९२ ययेययुते भः सवलाेकैकभतर
०४२१०५०१ अहाे वयं  पवकते वयैव नाथेन मुकुदनाथाः
०४२१०५०२ य उमाेकतमय वणाेयदेवय कथां यन
०४२१०५११ नायत
ु मदं नाथ तवाजीयानुशासनम्
०४२१०५१२ जानुरागाे महतां कृितः कणानाम्
०४२१०५२१ अ नतमसः पारवयाेपासादतः भाे
०४२१०५२२ ायतां नीनां कमभदैवसंतैः
०४२१०५३१ नमाे ववृसवाय पुषाय महीयसे
०४२१०५३२ याे  मावय बभतीदं वतेजसा
०४२२००१० मैेय उवाच
०४२२००११ जनेषु गृणवेवं पृथुं पृथुलवमम्
०४२२००१२ ताेपजमुमुनयवारः सूयवचसः
०४२२००२१ तांत सेरााजा याेाेऽवतरताेऽचषा
०४२२००२२ लाेकानपापाकुवाणासानुगाेऽच लतान्
०४२२००३१ तशनाेतााणायादसरवाेथतः
०४२२००३२ ससदयानुगाे वैय इयेशाे गुणािनव
०४२२००४१ गाैरवातः सयः यानतकधरः
०४२२००४२ वधवपूजयां चे गृहीतायहणासनान्
०४२२००५१ तपादशाैचसललै माजतालकबधनः
०४२२००५२ त शीलवतां वृमाचरानयव
०४२२००६१ हाटकासन अासीनावधयेवव पावकान्
०४२२००६२ ासंयमसंयुः ीतः ाह भवाजान्
०४२२००७० पृथुवाच
०४२२००७१ अहाे अाचरतं कं मे मलं मलायनाः
०४२२००७२ यय वाे दशनं ासीद
ु शानां च याेगभः
०४२२००८१ कं तय दुलभतरमह लाेके पर च
०४२२००८२ यय वाः सीदत शवाे वणु सानुगः
०४२२००९१ नैव लयते लाेकाे लाेकापयटताेऽप यान्
०४२२००९२ यथा सवशं सव अाानं येऽय हेतवः

sanskritdocuments.org bhagpur.pdf - Page 255 of 1026


॥ ीमद् भागवत पुराण ॥

०४२२०१०१ अधना अप ते धयाः साधवाे गृहमेधनः


०४२२०१०२ यहृ ा हवयाबु तृणभूमीरावराः
०४२२०१११ यालालयमा वै तेवराखलसपदः
०४२२०११२ यहृ ातीथपादय पादतीथववजताः
०४२२०१२१ वागतं वाे जेा यतािन मुमुवः
०४२२०१२२ चरत या धीरा बाला एव बृहत च
०४२२०१३१ कः कुशलं नाथा इयाथाथवेदनाम्
०४२२०१३२ यसनावाप एतपिततानां वकमभः
०४२२०१४१ भवस कुशल अाारामेषु नेयते
०४२२०१४२ कुशलाकुशला य न सत मितवृयः
०४२२०१५१ तदहं कृतवः सदाे वतपवनाम्
०४२२०१५२ सपृछे भव एतेमः केनासा भवेत्
०४२२०१६१ यमावतामाा भगवानाभावनः
०४२२०१६२ वानामनुहायेमां सपी चरयजः
०४२२०१७० मैेय उवाच
०४२२०१७१ पृथाेतसूमाकय सारं सु मतं मधु
०४२२०१७२ यमान इव ीया कुमारः युवाच ह
०४२२०१८० सनकुमार उवाच
०४२२०१८१ साधु पृं महाराज सवभूतहताना
०४२२०१८२ भवता वदुषा चाप साधूनां मितरशी
०४२२०१९१ समः खल साधूनामुभयेषां च सतः
०४२२०१९२ यसाषणसः सवेषां वतनाेित शम्
०४२२०२०१ अयेव राजवताे मधुषः पादारवदय गुणानुवादने
०४२२०२०२ रितदुरापा वधुनाेित नैक कामं कषायं मलमतरानः
०४२२०२११ शाेवयानेव सिनताे नृणां ेमय सयवमृशेषु हेतः
०४२२०२१२ अस अायितर अािन ढा रितण िनगुणे च या
०४२२०२२१ सा या भगवमचयया जासयायाकयाेगिनया
०४२२०२२२ याेगेराेपासनया च िनयं पुयवःकथया पुयया च
०४२२०२३१ अथेयारामसगाेतृणया तसतानामपरहेण च
०४२२०२३२ ववया परताेष अािन वना हरे गुणपीयूषपानात्
०४२२०२४१ अहंसया पारमहंयचयया ृया मुकुदाचरतायसीधुना

sanskritdocuments.org bhagpur.pdf - Page 256 of 1026


॥ ीमद् भागवत पुराण ॥

०४२२०२४२ यमैरकामैिनयमैायिनदया िनरहया ितितया च


०४२२०२५१ हरे मुतपरकणपूर गुणाभधानेन वजृमाणया
०४२२०२५२ भा सः सदसयनािन यागुणे ण चासा रितः
०४२२०२६१ यदा रितण नैक पुमानाचायवाानवरागरं हसा
०४२२०२६२ दहयवीय दयं जीवकाेशं पाकं याेिनमवाेथताेऽः
०४२२०२७१ दधाशयाे मुसमततुणाे नैवानाे बहरतवचे
०४२२०२७२ परानाेयवधानं पुरतावे यथा पुषतनाशे
०४२२०२८१ अाानमयाथ च परं यदुभयाेरप
०४२२०२८२ सयाशय उपाधाै वै पुमापयित नायदा
०४२२०२९१ िनमे सित सव जलादावप पूषः
०४२२०२९२ अान परयाप भदां पयित नायदा
०४२२०३०१ इयैवषयाकृैरां यायतां मनः
०४२२०३०२ चेतनां हरते बुेः तबताेयमव दात्
०४२२०३११ ययनुृितं ानंशः ृितये
०४२२०३१२ ताेधं कवयः ाराापवमानः
०४२२०३२१ नातः परतराे लाेके पुंसः वाथयितमः
०४२२०३२२ यदययय ेयवमानः वयितमात्
०४२२०३३१ अथेयाथाभयानं सवाथापवाे नृणाम्
०४२२०३३२ ंशताे ानवानाेनावशित मुयताम्
०४२२०३४१ न कुयाकहचसं तमतीं िततीरषुः
०४२२०३४२ धमाथकाममाेाणां यदयतवघातकम्
०४२२०३५१ ताप माे एवाथ अायतकतयेयते
०४२२०३५२ ैवयाेऽथाे यताे िनयं कृतातभयसंयुतः
०४२२०३६१ परे ऽवरे च ये भावा गुणयितकरादनु
०४२२०३६२ न तेषां वते ेममीशववंसताशषाम्
०४२२०३७१ तवं नरे  जगतामथ तथूषां च
०४२२०३७२ देहेयासधषणाभरावृतानाम्
०४२२०३७३ यः ेवपतया द वगावः
०४२२०३७४ यकात भगवांतमवेह साेऽ
०४२२०३८१ यदं सदसदातया वभाित
०४२२०३८२ माया ववेकवधुित ज वाहबुः

sanskritdocuments.org bhagpur.pdf - Page 257 of 1026


॥ ीमद् भागवत पुराण ॥

०४२२०३८३ तं िनयमुपरशवशतवं
०४२२०३८४ यूढकमकललकृितं पे
०४२२०३९१ यपादपजपलाशवलासभा
०४२२०३९२ कमाशयं थतमुथयत सतः
०४२२०३९३ त रमतयाे यतयाेऽप 
०४२२०३९४ ाेताेगणातमरणं भज वासदेवम्
०४२२०४०१ कृाे महािनह भवाणवमवेशां
०४२२०४०२ षगनमसखेन िततीषत
०४२२०४०३ तवं हरे भगवताे भजनीयमं
०४२२०४०४ कृवाेडपं यसनमुर दुतराणम्
०४२२०४१० मैेय उवाच
०४२२०४११ स एवं पुेण कुमारे णामेधसा
०४२२०४१२ दशतागितः सयशयाेवाच तं नृपः
०४२२०४२० राजाेवाच
०४२२०४२१ कृताे मेऽनुहः पूव हरणातानुकपना
०४२२०४२२ तमापादयतं गवयूयमागताः
०४२२०४३१ िनपादत कायेन भगवघृणाल भः
०४२२०४३२ साधूछं ह मे सवमाना सह कं ददे
०४२२०४४१ ाणा दाराः सता गृहा सपरछदाः
०४२२०४४२ रायं बलं मही काेश इित सव िनवेदतम्
०४२२०४५१ सैनापयं च रायं च दडनेतृवमेव च
०४२२०४५२ सव लाेकाधपयं च वेदशावदहित
०४२२०४६१ वमेव ाणाे भुे वं वते वं ददाित च
०४२२०४६२ तयैवानुहेणां भुते ियादयः
०४२२०४७१ यैरशी भगवताे गितरावाद
०४२२०४७२ एकातताे िनगमभः ितपादता नः
०४२२०४७३ तयवदकणाः वकृतेन िनयं
०४२२०४७४ काे नाम तितकराेित वनाेदपाम्
०४२२०४८० मैेय उवाच
०४२२०४८१ त अायाेगपतय अादराजेन पूजताः
०४२२०४८२ शीलं तदयं शंसतः खेऽभवषतां नृणाम्

sanskritdocuments.org bhagpur.pdf - Page 258 of 1026


॥ ीमद् भागवत पुराण ॥

०४२२०४९१ वैयत धुयाे महतां संथयायाशया


०४२२०४९२ अाकाममवाानं मेन अायवथतः
०४२२०५०१ कमाण च यथाकालं यथादेशं यथाबलम्
०४२२०५०२ यथाेचतं यथावमकराेसाकृतम्
०४२२०५११ फलं ण सयय िनवषः समाहतः
०४२२०५१२ कमायं च मवान अाानं कृतेः परम्
०४२२०५२१ गृहेषु वतमानाेऽप स सााययावतः
०४२२०५२२ नासतेयाथेषु िनरहितरकवत्
०४२२०५३१ एवमयायाेगेन कमायनुसमाचरन्
०४२२०५३२ पुानुपादयामास पाचयासतान्
०४२२०५४१ वजतां धूकेशं हयं वणं वृकम्
०४२२०५४२ सवेषां लाेकपालानां दधारै कः पृथुगुणान्
०४२२०५५१ गाेपीथाय जगसृेः काले वे वेऽयुताकः
०४२२०५५२ मनाेवावृभः साैयैगुणैः संरयजाः
०४२२०५६१ राजेयधाामधेयं साेमराज इवापरः
०४२२०५६२ सूयवसृजगृतपं भुवाे वस
०४२२०५७१ दुधषतेजसेवामहे इव दुजयः
०४२२०५७२ ितितया धरीव ाैरवाभीदाे नृणाम्
०४२२०५८१ वषित  यथाकामं पजय इव तपयन्
०४२२०५८२ समु इव दुबाेधः सवेनाचलराडव
०४२२०५९१ धमराडव शायामाये हमवािनव
०४२२०५९२ कुवेर इव काेशाढ ाे गुाथाे वणाे यथा
०४२२०६०१ मातरेव सवाा बले न महसाैजसा
०४२२०६०२ अवषतया देवाे भगवाूतराडव
०४२२०६११ कदप इव साैदये मनवी मृगराडव
०४२२०६१२ वासये मनुवृणां भुवे भगवानजः
०४२२०६२१ बृहपितवादे अाववे वयं हरः
०४२२०६२२ भा गाेगुवेषु ववसेनानुवितषु
०४२२०६२३ िया यशीलायामातयः पराेमे
०४२२०६३१ कयाेवगीतया पुैलाेे त त ह
०४२२०६३२ वः कणरेषु ीणां रामः सतामव

sanskritdocuments.org bhagpur.pdf - Page 259 of 1026


॥ ीमद् भागवत पुराण ॥

०४२३००१० मैेय उवाच


०४२३००११ ाानं वयसमेकदा वैय अावान्
०४२३००१२ अाना वधताशेष वानुसगः जापितः
०४२३००२१ जगततथुषाप वृदाे धमभृसताम्
०४२३००२२ िनपादतेरादेशाे यदथमह जवान्
०४२३००३१ अाजेवाजां यय वरहादतीमव
०४२३००३२ जास वमनःवेकः सदाराेऽगापाेवनम्
०४२३००४१ तायदायिनयमाे वैखानसससते
०४२३००४२ अारध उतपस यथा ववजये पुरा
०४२३००५१ कदमूलफलाहारः शकपणाशनः चत्
०४२३००५२ अः कितचपावायुभततः परम्
०४२३००६१ ीे पतपा वीराे वषावासारषामुिनः
०४२३००६२ अाकठमः शशरे उदके थडले शयः
०४२३००७१ ितितयतवादात ऊव रेता जतािनलः
०४२३००७२ अारराधयषुः कृणमचरप उमम्
०४२३००८१ तेन मानुसेन वतकममलाशयः
०४२३००८२ ाणायामैः स षगछबधनः
०४२३००९१ सनकुमाराे भगवायदाहायाकं परम्
०४२३००९२ याेगं तेनैव पुषमभजपुषषभः
०४२३०१०१ भगवमणः साधाेः या यततः सदा
०४२३०१०२ भभगवित यनयवषयाभवत्
०४२३०१११ तयानया भगवतः परकमश
०४२३०११२ सवानतदनुसंरणानुपूया
०४२३०११३ ानं वरमदभूशतेन येन
०४२३०११४ चछे द संशयपदं िनजजीवकाेशम्
०४२३०१२१ छायधीरधगतागितिनरहस्
०४२३०१२२ तयजेऽछनददं वयुनेन येन
०४२३०१२३ ताव याेगगितभयितरमाे
०४२३०१२४ यावदाजकथास रितं न कुयात्
०४२३०१३१ एवं स वीरवरः संयाेयाानमािन
०४२३०१३२ भूताे ढं काले तयाज वं कले वरम्

sanskritdocuments.org bhagpur.pdf - Page 260 of 1026


॥ ीमद् भागवत पुराण ॥

०४२३०१४१ सपीड  पायुं पाणयां वायुमुसारयछनैः


०४२३०१४२ नायां काेेववथाय दुरःकठशीषण
०४२३०१५१ उसपयंत तं मू मेणावेय िनःपृहः
०४२३०१५२ वायुं वायाै ताै कायं तेजतेजययूयुजत्
०४२३०१६१ खायाकाशे वं ताेये यथाथानं वभागशः
०४२३०१६२ ितमस तेजयदाे वायाै नभयमुम्
०४२३०१७१ इयेषु मनतािन ताेषु यथाेवम्
०४२३०१७२ भूतादनामूयुकृय महयािन सदधे
०४२३०१८१ तं सवगुणवयासं जीवे मायामये यधात्
०४२३०१८२ तं चानुशयमाथमसावनुशयी पुमान्
०४२३०१८३ नानवैरायवीयेण वपथाेऽजहाभुः
०४२३०१९१ अचनाम महाराी तपयनुगता वनम्
०४२३०१९२ सकुमायतदहा च यपां पशनं भुवः
०४२३०२०१ अतीव भततधमिनया शूषया चाषदेहयाया
०४२३०२०२ नावदताित परकशताप सा ेयकरपशनमानिनवृितः
०४२३०२११ देहं वपाखलचेतनादकं पयुः पृथया दयतय चानः
०४२३०२१२ अालय क वलय सा सती चतामथाराेपयदसानुिन
०४२३०२२१ वधाय कृयं दनीजलाुता दवाेदकं भतदारकमणः
०४२३०२२२ नवा दवथांदशांः परय ववेश विं यायती भतृपादाै
०४२३०२३१ वलाेानुगतां सावीं पृथुं वीरवरं पितम्
०४२३०२३२ तुवुवरदा देवैदेवपयः सहशः
०४२३०२४१ कुवयः कुसमासारं तदरसानुिन
०४२३०२४२ नदवमरतूयेषु गृणत  परपरम्
०४२३०२५० देय ऊचुः
०४२३०२५१ अहाे इयं वधूधया या चैवं भूभुजां पितम्
०४२३०२५२ सवाना पितं भेजे येशं ीवधूरव
०४२३०२६१ सैषा नूनं जयूवमनु वैयं पितं सती
०४२३०२६२ पयताानतीयाचदु वभायेन कमणा
०४२३०२७१ तेषां दुरापं कं वययानां भगवपदम्
०४२३०२७२ भुव लाेलायुषाे ये वै नैकय साधययुत
०४२३०२८१ स वताे बताृेण महता भुव

sanskritdocuments.org bhagpur.pdf - Page 261 of 1026


॥ ीमद् भागवत पुराण ॥

०४२३०२८२ लवापवय मानुयं वषयेषु वषते


०४२३०२९० मैेय उवाच
०४२३०२९१ तवतीवमरीषु पितलाेकं गता वधूः
०४२३०२९२ यं वा अावदां धुयाे वैयः ापायुतायः
०४२३०३०१ इथूतानुभावाेऽसाै पृथुः स भगवमः
०४२३०३०२ किततं तय चरतमुामचरतय ते
०४२३०३११ य इदं समहपुयं यावहतः पठे त्
०४२३०३१२ ावयेणुयााप स पृथाेः पदवीमयात्
०४२३०३२१ ाणाे वचवी राजयाे जगतीपितः
०४२३०३२२ वैयः पठवितः याः समतामयात्
०४२३०३३१ िः कृव इदमाकय नराे नायथवाता
०४२३०३३२ अजः सजतमाे िनधनाे धनवमः
०४२३०३४१ अपकितः सयशा मूखाे भवित पडतः
०४२३०३४२ इदं वययनं पुंसाममयिनवारणम्
०४२३०३५१ धयं यशयमायुयं वय कलमलापहम्
०४२३०३५२ धमाथकाममाेाणां सयसमभीसभः
०४२३०३५३ यैतदनुायं चतणा कारणं परम्
०४२३०३६१ वजयाभमुखाे राजा ुवैतदभयाित यान्
०४२३०३६२ बलं तै हरये राजानः पृथवे यथा
०४२३०३७१ मुायसाे भगवयमलां भमुहन्
०४२३०३७२ वैयय चरतं पुयं णुयाावयेपठे त्
०४२३०३८१ वैचवीयाभहतं महाहायसूचकम्
०४२३०३८२ अकृतमितमय पाथवीं गितमायात्
०४२३०३९१ अनुदनमदमादरे ण वपृथुचरतं थयवमुसः
०४२३०३९२ भगवित भवसधुपाेतपादे स च िनपुणां लभते रितं मनुयः
०४२४००१० मैेय उवाच
०४२४००११ वजतााेऽधराजासीपृथुपुः पृथुवाः
०४२४००१२ यवीयाेयाेऽददाकाा ातृयाे ातृवसलः
०४२४००२१ हयायादशाचीं धूकेशाय दणाम्
०४२४००२२ तीचीं वृकसंाय तया वणसे वभुः
०४२४००३१ अतधानगितं शावातधानसंतः

sanskritdocuments.org bhagpur.pdf - Page 262 of 1026


॥ ीमद् भागवत पुराण ॥

०४२४००३२ अपययमाध शखडयां ससतम्


०४२४००४१ पावकः पवमान शचरययः पुरा
०४२४००४२ वसशापादुपाः पुनयाेगगितं गताः
०४२४००५१ अतधानाे नभवयां हवधानमवदत
०४२४००५२ य इमहतारं वानप न जवान्
०४२४००६१ राां वृं करादान दडशकाददाणाम्
०४२४००६२ मयमानाे दघस याजेन वससज ह
०४२४००७१ ताप हंसं पुषं परमाानमाक्
०४२४००७२ यजंताेकतामाप कुशले न समाधना
०४२४००८१ हवधानावधानी वदुरासूत षुतान्
०४२४००८२ बहषदं गयं शं कृणं सयं जततम्
०४२४००९१ बहषसमहाभागाे हावधािनः जापितः
०४२४००९२ याकाडे षु िनणाताे याेगेषु च कुह
०४२४०१०१ ययेदं देवयजनमनुयं वतवतः
०४२४०१०२ ाचीनाैः कुशैरासीदातृतं वसधातलम्
०४२४०१११ सामुं देवदेवाेामुपयेमे शतितम्
०४२४०११२ यां वीय चासवां कशाेरं सलृताम्
०४२४०११३ परमतीमुाहे चकमेऽः शकमव
०४२४०१२१ वबुधासरगधव मुिनसनराेरगाः
०४२४०१२२ वजताः सूयया द णययैव नूपुरैः
०४२४०१३१ ाचीनबहषः पुाः शतयां दशाभवन्
०४२४०१३२ तयनामताः सवे धमाताः चेतसः
०४२४०१४१ पादाः जासगे तपसेऽणवमावशन्
०४२४०१४२ दशवषसहाण तपसाचतपपितम्
०४२४०१५१ यदुं पथ ेन गरशेन सीदता
०४२४०१५२ तायताे जपत पूजयत संयताः
०४२४०१६० वदुर उवाच
०४२४०१६१ चेतसां गरेण यथासीपथ समः
०४२४०१६२ यदुताह हरः ीतताे वदाथवत्
०४२४०१७१ समः खल वषे शवेनेह शररणाम्
०४२४०१७२ दुलभाे मुनयाे दयुरसामभीसतम्

sanskritdocuments.org bhagpur.pdf - Page 263 of 1026


॥ ीमद् भागवत पुराण ॥

०४२४०१८१ अाारामाेऽप यवय लाेककपय राधसे


०४२४०१८२ शा युाे वचरित घाेरया भगवावः
०४२४०१९० मैेय उवाच
०४२४०१९१ चेतसः पतवां शरसादाय साधवः
०४२४०१९२ दशं तीचीं ययुतपयातचेतसः
०४२४०२०१ ससमुमुप वतीणमपयसमहसरः
०४२४०२०२ महन इव वछं ससललाशयम्
०४२४०२११ नीलराेपलााेज कारे दवराकरम्
०४२४०२१२ हंससारसचा कारडविनकूजतम्
०४२४०२२१ ममरसाैवय राेमलतापम्
०४२४०२२२ पकाेशरजाे द वपपवनाेसवम्
०४२४०२३१ त गाधवमाकय दयमागमनाेहरम्
०४२४०२३२ वसयू राजपुाते मृदपणवानु
०४२४०२४१ तेव सरसताामतं सहानुगम्
०४२४०२४२ उपगीयमानममर वरं वबुधानुगैः
०४२४०२५१ तहेमिनकायाभं शितकठं िलाेचनम्
०४२४०२५२ सादसमुखं वीय णेमुजातकाैतकाः
०४२४०२६१ स तापाितहराे भगवाधमवसलः
०४२४०२६२ धमाशीलसपाीतः ीतानुवाच ह
०४२४०२७० ी उवाच
०४२४०२७१ यूयं वेदषदः पुा वदतं वकषतम्
०४२४०२७२ अनुहाय भं व एवं मे दशनं कृतम्
०४२४०२८१ यः परं रं हसः साागुणाीवसंतात्
०४२४०२८२ भगवतं वासदेवं पः स याे ह मे
०४२४०२९१ वधमिनः शतजभः पुमावरतामेित ततः परं ह माम्
०४२४०२९२ अयाकृतं भागवताेऽथ वैणवं पदं यथाहं वबुधाः कलायये
०४२४०३०१ अथ भागवता यूयं याः थ भगवायथा
०४२४०३०२ न मागवतानां च ेयानयाेऽत कहचत्
०४२४०३११ इदं ववं जयं पवं मलं परम्
०४२४०३१२ िनःेयसकरं चाप ूयतां तदाम वः
०४२४०३२० मैेय उवाच

sanskritdocuments.org bhagpur.pdf - Page 264 of 1026


॥ ीमद् भागवत पुराण ॥

०४२४०३२१ इयनुाेशदयाे भगवानाह ताछवः


०४२४०३२२ बालाजपुाारायणपराे वचः
०४२४०३३० ी उवाच
०४२४०३३१ जतं त अावय वतये वतरत मे
०४२४०३३२ भवताराधसा रां सवा अाने नमः
०४२४०३४१ नमः पजनाभाय भूतसूेयाने
०४२४०३४२ वासदेवाय शाताय कूटथाय वराेचषे
०४२४०३५१ सषणाय सूाय दुरतायातकाय च
०४२४०३५२ नमाे वबाेधाय ुायातराने
०४२४०३६१ नमाे नमाेऽिनाय षीकेशेयाने
०४२४०३६२ नमः परमहंसाय पूणाय िनभृताने
०४२४०३७१ वगापवगाराय िनयं शचषदे नमः
०४२४०३७२ नमाे हरयवीयाय चातहाेाय ततवे
०४२४०३८१ नम ऊज इषे याः पतये यरे तसे
०४२४०३८२ तृिदाय च जीवानां नमः सवरसाने
०४२४०३९१ सवसवादेहाय वशेषाय थवीयसे
०४२४०३९२ नमैलाेपालाय सह अाेजाेबलाय च
०४२४०४०१ अथलाय नभसे नमाेऽतबहराने
०४२४०४०२ नमः पुयाय लाेकाय अमुै भूरवचसे
०४२४०४११ वृाय िनवृाय पतृदेवाय कमणे
०४२४०४१२ नमाेऽधमवपाकाय मृयवे दुःखदाय च
०४२४०४२१ नमत अाशषामीश मनवे कारणाने
०४२४०४२२ नमाे धमाय बृहते कृणायाकुठमेधसे
०४२४०४२३ पुषाय पुराणाय सायाेगेराय च
०४२४०४३१ शयसमेताय मीढ षेऽहृताने
०४२४०४३२ चेतअाकूितपाय नमाे वाचाे वभूतये
०४२४०४४१ दशनं नाे दूणां देह भागवताचतम्
०४२४०४४२ पं यतमं वानां सवेयगुणानम्
०४२४०४५१ धावृनयामं सवसाैदयसहम्
०४२४०४५२ चावायतचतबा सजातचराननम्
०४२४०४६१ पकाेशपलाशां सदर सनासकम्

sanskritdocuments.org bhagpur.pdf - Page 265 of 1026


॥ ीमद् भागवत पुराण ॥

०४२४०४६२ सजं सकपाेलायं समकणवभूषणम्


०४२४०४७१ ीितहसतापामलकै पशाेभतम्
०४२४०४७२ लसपजकक दुकूलं मृकुडलम्
०४२४०४८१ फुरकरटवलय हारनूपुरमेखलम्
०४२४०४८२ शचगदाप मालामयुममत्
०४२४०४९१ संहकधवषाे बसाैभगीवकाैतभम्
०४२४०४९२ यानपायया  िनकषामाेरसाेसत्
०४२४०५०१ पूररे चकसंव वलवगुदलाेदरम्
०४२४०५०२ ितसामयं नायावतगभीरया
०४२४०५११ यामाेयधराेचणु दुकूलवणमेखलम्
०४२४०५१२ समचावजाे िनजानुसदशनम्
०४२४०५२१ पदा शरपपलाशराेचषा नखुभनाेऽतरघं वधुवता
०४२४०५२२ दशय वीयमपातसावसं पदं गुराे मागगुतमाेजुषाम्
०४२४०५३१ एतूपमनुयेयमाशमभीसताम्
०४२४०५३२ ययाेगाेऽभयदः वधममनुितताम्
०४२४०५४१ भवामता लयाे दुलभः सवदेहनाम्
०४२४०५४२ वाराययायभमत एकातेनावितः
०४२४०५५१ तं दुरारायमाराय सतामप दुरापया
०४२४०५५२ एकातभा काे वाछे पादमूलं वना बहः
०४२४०५६१ य िनवमरणं कृताताे नाभमयते
०४२४०५६२ वं ववंसयवीय शाैयवफूजतवा
०४२४०५७१ णाधेनाप तलये न वग नापुनभवम्
०४२४०५७२ भगवससय मयानां कमुताशषः
०४२४०५८१ अथानघाेतव किततीथयाेरतबहःानवधूतपानाम्
०४२४०५८२ भूतेवनुाेशससवशीलनां यासमाेऽनुह एष नतव
०४२४०५९१ न यय चं बहरथवमं तमाेगुहायां च वशमावशत्
०४२४०५९२ ययाेगानुगृहीतमसा मुिनवचे ननु त ते गितम्
०४२४०६०१ येदं ययते वं ववभाित यत्
०४२४०६०२ तवं  परं याेितराकाशमव वतृतम्
०४२४०६११ याे माययेदं पुपयासृजभित भूयः पययवयः
०४२४०६१२ येदबुः सदवादुःथया वमातं भगवतीमह

sanskritdocuments.org bhagpur.pdf - Page 266 of 1026


॥ ीमद् भागवत पुराण ॥

०४२४०६२१ याकलापैरदमेव याेगनः ावताः साधु यजत सये


०४२४०६२२ भूतेयातःकरणाेपलतं वेदे च ते च त एव काेवदाः
०४२४०६३१ वमेक अाः पुषः सशतया रजःसवतमाे वभते
०४२४०६३२ महानहं खं मदवाधराः सरषयाे भूतगणा इदं यतः
०४२४०६४१ सृं वशेदमनुवतवधं पुरमाांशकेन
०४२४०६४२ अथाे वदुतं पुषं सतमतभुे षीकैमधु सारघं यः
०४२४०६५१ स एष लाेकानितचडवेगाे वकषस वं खल कालयानः
०४२४०६५२ भूतािन भूतैरनुमेयतवाे घनावलवायुरवावषः
०४२४०६६१ ममुैरित कृयचतया वृलाेभं वषयेषु लालसम्
०४२४०६६२ वममः सहसाभपसे ेलहानाेऽहरवाखमतकः
०४२४०६७१ कवपदां वजहाित पडताे यतेऽवमानययमानकेतनः
०४२४०६७२ वशयाुरचित  यनाेपपं मनवतदश
०४२४०६८१ अथ वमस नाे परमावपताम्
०४२४०६८२ वं भयवतमकुतया गितः
०४२४०६९१ इदं जपत भं वाे वशा नृपनदनाः
०४२४०६९२ वधममनुितताे भगवयपताशयाः
०४२४०७०१ तमेवाानमाथं सवभूतेववथतम्
०४२४०७०२ पूजयवं गृणत यायतासकृरम्
०४२४०७११ याेगादेशमुपासा धारयताे मुिनताः
०४२४०७१२ समाहतधयः सव एतदयसताताः
०४२४०७२१ इदमाह पुरााकं भगवावसृपितः
०४२४०७२२ भृवादनामाजानां ससृः संससृताम्
०४२४०७३१ ते वयं नाेदताः सवे जासगे जेराः
०४२४०७३२ अनेन वततमसः ससृाे ववधाः जाः
०४२४०७४१ अथेदं िनयदा युाे जपवहतः पुमान्
०४२४०७४२ अचराेय अााेित वासदेवपरायणः
०४२४०७५१ ेयसामह सवेषां ानं िनःेयसं परम्
०४२४०७५२ सखं तरित दुपारं ाननाैयसनाणवम्
०४२४०७६१ य इमं या युाे मतं भगवतवम्
०४२४०७६२ अधीयानाे दुरारायं हरमाराधययसाै
०४२४०७७१ वदते पुषाेऽमुादछयसवरम्

sanskritdocuments.org bhagpur.pdf - Page 267 of 1026


॥ ीमद् भागवत पुराण ॥

०४२४०७७२ मतगीतासीताेयसामेकवभात्
०४२४०७८१ इदं यः कय उथाय ालः यावतः
०४२४०७८२ णुयाावयेयाे मुयते कमबधनैः
०४२४०७९१ गीतं मयेदं नरदेवनदनाः परय पुंसः परमानः तवम्
०४२४०७९२ जपत एकाधयतपाे महरवमते तत अायथेसतम्
०४२५००१० मैेय उवाच
०४२५००११ इित सदय भगवाबाहषदैरभपूजतः
०४२५००१२ पयतां राजपुाणां तैवातदधे हरः
०४२५००२१ गीतं भगवतः ताें सवे चेतसः
०४२५००२२ जपतते तपतेपुवषाणामयुतं जले
०४२५००३१ ाचीनबहषं ः कमवासमानसम्
०४२५००३२ नारदाेऽयातवः कृपाल ः यबाेधयत्
०४२५००४१ ेयवं कतमाजकमणान ईहसे
०४२५००४२ दुःखहािनः सखावािः ेयतेह चेयते
०४२५००५० राजाेवाच
०४२५००५१ न जानाम महाभाग परं कमापवधीः
०४२५००५२ ूह मे वमलं ानं येन मुयेय कमभः
०४२५००६१ गृहेषु कूटधमेषु पुदारधनाथधीः
०४२५००६२ न परं वदते मूढाे ायसंसारवस
०४२५००७० नारद उवाच
०४२५००७१ भाे भाेः जापते राजपशूपय वयावरे
०४२५००७२ संापताीवसाघृणेन सहशः
०४२५००८१ एते वां सतीते रताे वैशसं तव
०४२५००८२ सपरे तमयःकूटै छदयुथतमयवः
०४२५००९१ अ ते कथययेऽमुमितहासं पुरातनम्
०४२५००९२ पुरनय चरतं िनबाेध गदताे मम
०४२५०१०१ अासीपुरनाे नाम राजा राजबृहवाः
०४२५०१०२ तयावातनामासीसखावातचेतः
०४२५०१११ साेऽवेषमाणः शरणं बाम पृथवीं भुः
०४२५०११२ नानुपं यदावददभूस वमना इव
०४२५०१२१ न साधु मेने ताः सवा भूतले यावतीः पुरः

sanskritdocuments.org bhagpur.pdf - Page 268 of 1026


॥ ीमद् भागवत पुराण ॥

०४२५०१२२ कामाकामयमानाेऽसाै तय तयाेपपये


०४२५०१३१ स एकदा हमवताे दणेवथ सानुषु
०४२५०१३२ ददश नवभाभः पुरं लतलणाम्
०४२५०१४१ ाकाराेपवनााल परखैरताेरणैः
०४२५०१४२ वणराैयायसैः ैः सुलां सवताे गृहैः
ू  मुामरकताणैः
०४२५०१५१ नीलफटकवैदय
०४२५०१५२ हयथलं दां या भाेगवतीमव
०४२५०१६१ सभाचवररयाभराडायतनापणैः
०४२५०१६२ चैयवजपताकाभयुां वमवेदभः
०४२५०१७१ पुयात बााेपवने दयमलताकुले
०४२५०१७२ नदहालकुल काेलाहलजलाशये
०४२५०१८१ हमिनझरवत् कुसमाकरवायुना
०४२५०१८२ चलवालवटप नलनीतटसपद
०४२५०१९१ नानारयमृगातैरनाबाधे मुिनतैः
०४२५०१९२ अातं मयते पाथाे य काेकलकूजतैः
०४२५०२०१ यछयागतां त ददश मदाेमाम्
०४२५०२०२ भृयैदशभरायातीमेकैकशतनायकैः
०४२५०२११ अशीषाहना गुां तीहारे ण सवतः
०४२५०२१२ अवेषमाणामृषभमाैढां कामपणीम्
०४२५०२२१ सनासां सदतीं बालां सकपाेलां वराननाम्
०४२५०२२२ समवयतकणायां बतीं कुडलयम्
०४२५०२३१ पशनीवीं साेणीं यामां कनकमेखलाम्
०४२५०२३२ पां णां चलतीं नूपुरैदेवतामव
०४२५०२४१ तनाै यतकैशाेराै समवृाै िनरतराै
०४२५०२४२ वातेन िनगूहतीं ीडया गजगामनीम्
०४२५०२५१ तामाह ललतं वीरः सीडतशाेभनाम्
०४२५०२५२ धेनापापुेन पृः ेमाेमव
ु ा
०४२५०२६१ का वं कपलाशा कयासीह कुतः सित
०४२५०२६२ इमामुप पुरं भी कं चकषस शंस मे
०४२५०२७१ क एतेऽनुपथा ये त एकादश महाभटाः
०४२५०२७२ एता वा ललनाः स काेऽयं तेऽहः पुरःसरः

sanskritdocuments.org bhagpur.pdf - Page 269 of 1026


॥ ीमद् भागवत पुराण ॥

०४२५०२८१ वं भवाययथ वामा पितं वचवती कं मुिनवहाे वने


०४२५०२८२ वदकामासमतकामं  पकाेशः पिततः कराात्
०४२५०२९१ नासां वराेवयतमा भुवपृपुरममां वीरवरे ण साकम्
०४२५०२९२ अहयलतमदकमणा लाेकं परं ीरव यपुंसा
०४२५०३०१ यदेष मापावखडतेयं सीडभावतवमव
ु ा
०४२५०३०२ वयाेपसृाे भगवानाेभवः बाधतेऽथानुगृहाण शाेभने
०४२५०३११ वदाननं स सतारलाेचनं यालबनीलालकवृदसंवृतम्
०४२५०३१२ उीय मे दशय वगुवाचकं यडया नाभमुखं शचते
०४२५०३२० नारद उवाच
०४२५०३२१ इथं पुरनं नार याचमानमधीरवत्
०४२५०३२२ अयनदत तं वीरं हसती वीर माेहता
०४२५०३३१ न वदाम वयं सयतारं पुषषभ
०४२५०३३२ अान परयाप गाें नाम च यकृतम्
०४२५०३४१ इहा सतमाानं वदाम न ततः परम्
०४२५०३४२ येनेयं िनमता वीर पुर शरणमानः
०४२५०३५१ एते सखायः सयाे मे नरा नाय मानद
०४२५०३५२ सायां मय जागित नागाेऽयं पालयपुरम्
०४२५०३६१ दागताेऽस भं ते ायाकामानभीससे
०४२५०३६२ उहयाम तांतेऽहं वबधुभररदम
०४२५०३७१ इमां वमधितव पुरं नवमुखीं वभाे
०४२५०३७२ मयाेपनीतागृानः कामभाेगाशतं समाः
०४२५०३८१ कं नु वदयं रमये रितमकाेवदम्
०४२५०३८२ असपरायाभमुखमतनवदं पशम्
०४२५०३९१ धमाे ाथकामाै च जानदाेऽमृतं यशः
०४२५०३९२ लाेका वशाेका वरजा या केवलनाे वदुः
०४२५०४०१ पतृदेवषमयानां भूतानामान ह
०४२५०४०२ ेयं वदत शरणं भवेऽयहृ ामः
०४२५०४११ का नाम वीर वयातं वदायं यदशनम्
०४२५०४१२ न वृणीत यं ां माशी वाशं पितम्
०४२५०४२१ कया मनते भुव भाेगभाेगयाेः या न सेज
ु याेमहाभुज
०४२५०४२२ याेऽनाथवगाधमलं घृणाेत तावलाेकेन चरयपाेहतम्

sanskritdocuments.org bhagpur.pdf - Page 270 of 1026


॥ ीमद् भागवत पुराण ॥

०४२५०४३० नारद उवाच


०४२५०४३१ इित ताै दपती त समु समयं मथः
०४२५०४३२ तां वय पुरं राजुमुदाते शतं समाः
०४२५०४४१ उपगीयमानाे ललतं त त च गायकैः
०४२५०४४२ डपरवृतः ीभदनीमावशचाै
०४२५०४५१ साेपर कृता ारः पुरतयात े अधः
०४२५०४५२ पृथवषयगयथ तयां यः कनेरः
०४२५०४६१ प ारत पाैरया दणैका तथाेरा
०४२५०४६२ पमे े अमूषां ते नामािन नृप वणये
०४२५०४७१ खाेतावमुखी च ाारावेक िनमते
०४२५०४७२ वाजतं जनपदं याित तायां ुमसखः
०४२५०४८१ नलनी नालनी च ाारावेक िनमते
०४२५०४८२ अवधूतसखतायां वषयं याित साैरभम्
०४२५०४९१ मुया नाम पुरताातयापणबदनाै
०४२५०४९२ वषयाै याित पुरराड सवपणावतः
०४२५०५०१ पतृनृप पुया ादणेन पुरनः
०४२५०५०२ रा ं दणपालं याित ुतधरावतः
०४२५०५११ देवनाम पुया ा उरे ण पुरनः
०४२५०५१२ रा मुरपालं याित ुतधरावतः
०४२५०५२१ अासर नाम पाातया याित पुरनः
०४२५०५२२ ामकं नाम वषयं दुमदेन समवतः
०४२५०५३१ िनऋितनाम पाातया याित पुरनः
०४२५०५३२ वैशसं नाम वषयं ल धकेन समवतः
०४२५०५४१ अधावमीषां पाैराणां िनवापेशकृतावुभाै
०४२५०५४२ अवतामधपिततायां याित कराेित च
०४२५०५५१ स यतःपुरगताे वषूचीनसमवतः
०४२५०५५२ माेहं सादं हष वा याित जायाजाेवम्
०४२५०५६१ एवं कमस संसः कामाा वताेऽबुधः
०४२५०५६२ महषी यदहेत तदेवाववतत
०४२५०५७१ चपबयां पबित मदरां मदवलः
०४२५०५७२ अयां चदाित जयां सह जित

sanskritdocuments.org bhagpur.pdf - Page 271 of 1026


॥ ीमद् भागवत पुराण ॥

०४२५०५८१ चायित गाययां दयां दित चत्


०४२५०५८२ चसयां हसित जपयामनु जपित
०४२५०५९१ चावित धावयां ितयामनु ितित
०४२५०५९२ अनु शेते शयानायामवाते चदासतीम्
०४२५०६०१ चणाेित वयां पययामनु पयित
०४२५०६०२ चित जयां पृशयां पृशित चत्
०४२५०६११ च शाेचतीं जायामनु शाेचित दनवत्
०४२५०६१२ अनु यित ययां मुदतामनु माेदते
०४२५०६२१ वलधाे महयैवं सवकृितवतः
०४२५०६२२ नेछनुकराेयः ैयाडामृगाे यथा
०४२६००१० नारद उवाच
०४२६००११ स एकदा महेवासाे रथं पामाशगम्
०४२६००१२ षं चमेकां िवेणुं पबधुरम्
०४२६००२१ एकरयेकदमनमेकनीडं कूबरम्
०४२६००२२ पहरणं स वथं पवमम्
०४२६००३१ हैमाेपकरमा वणवमायेषुधः
०४२६००३२ एकादशचमूनाथः पथमगानम्
०४२६००४१ चचार मृगयां त  अाेषुकामुकः
०४२६००४२ वहाय जायामतदहा मृगयसनलालसः
०४२६००५१ अासरं वृमाय घाेराा िनरनुहः
०४२६००५२ यहनशतैबाणैवनेषु वनगाेचरान्
०४२६००६१ तीथेषु ितेषु राजा मेयापशूवने
०४२६००६२ यावदथमलं ल धाे हयादित िनययते
०४२६००७१ य एवं कम िनयतं वाकुवीत मानवः
०४२६००७२ कमणा तेन राजे ानेन न स लयते
०४२६००८१ अयथा कम कुवाणाे मानाढाे िनबयते
०४२६००८२ गुणवाहपितताे नाे जयधः
०४२६००९१ त िनभगााणां चवाजैः शलमुखैः
०४२६००९२ ववाेऽभूःु खतानां दुःसहः कणानाम्
०४२६०१०१ शशावराहाहषागवयाशयकान्
०४२६०१०२ मेयानयां ववधाविनममयगात्

sanskritdocuments.org bhagpur.pdf - Page 272 of 1026


॥ ीमद् भागवत पुराण ॥

०४२६०१११ ततः ृराताे िनवृाे गृहमेयवान्


०४२६०११२ कृतानाेचताहारः संववेश गतमः
०४२६०१२१ अाानमहयां चे धूपाले पगादभः
०४२६०१२२ सावलृतसवााे महयामादधे मनः
०४२६०१३१ तृाे ः स कदपाकृमानसः
०४२६०१३२ न यच वराराेहां गृहणीं गृहमेधनीम्
०४२६०१४१ अतःपुरयाेऽपृछमना इव वेदषत्
०४२६०१४२ अप वः कुशलं रामाः सेरणां यथा पुरा
०४२६०१५१ न तथैतह राेचते गृहेषु गृहसपदः
०४२६०१५२ यद न याहृ े माता पी वा पितदेवता
०४२६०१५३ ये रथ इव ाः काे नामासीत दनवत्
०४२६०१६१  वतते सा ललना मतं यसनाणवे
०४२६०१६२ या मामुरते ां दपयती पदे पदे
०४२६०१७० रामा ऊचुः
०४२६०१७१ नरनाथ न जानीमवया यवयित
०४२६०१७२ भूतले िनरवतारे शयानां पय शुहन्
०४२६०१८० नारद उवाच
०४२६०१८१ पुरनः वमहषीं िनरयावधुतां भुव
०४२६०१८२ तसाेथतानाे वैयं परमं ययाै
०४२६०१९१ सावयणया वाचा दयेन वदूयता
०४२६०१९२ ेययाः ेहसंर लमािन नायगात्
०४२६०२०१ अनुिनयेऽथ शनकैवीराेऽनुनयकाेवदः
०४२६०२०२ पपश पादयुगलमाह चाेसलालताम्
०४२६०२१० पुरन उवाच
०४२६०२११ नूनं वकृतपुयाते भृया येवीराः शभे
०४२६०२१२ कृतागःवासाकृवा शादडं न युते
०४२६०२२१ परमाेऽनुहाे दडाे भृयेषु भुणापतः
०४२६०२२२ बालाे न वेद तव बधुकृयममषणः
०४२६०२३१ सा वं मुखं सदित सवनुरागभार ीडावलबवलससतावलाेकम्
०४२६०२३२ नीलालकालभपकृतमुसं नः वानां दशय मनविन वगुवाम्
०४२६०२४१ तदधे दममहं तव वीरप याेऽय भूसरकुलाकृतकबषतम्

sanskritdocuments.org bhagpur.pdf - Page 273 of 1026


॥ ीमद् भागवत पुराण ॥

०४२६०२४२ पये न वीतभयमुुदतं िलाेामय वै मुररपाेरतर दासात्


०४२६०२५१ वं न ते वितलकं मलनं वहष संरभीममवमृमपेतरागम्
०४२६०२५२ पये तनावप शचाेपहताै सजाताै बबाधरं वगतकुुमपरागम्
०४२६०२६१ ते सीद सदः कृतकबषय वैरं गतय मृगयां यसनातरय
०४२६०२६२ का देवरं वशगतं कुसमावेग वतपाैंमुशती न भजेत कृये
०४२७००१० नारद उवाच
०४२७००११ इथं पुरनं सयवशमानीय वमैः
०४२७००१२ पुरनी महाराज रे मे रमयती पितम्
०४२७००२१ स राजा महषीं राजसातां चराननाम्
०४२७००२२ कृतवययनां तृामयनददुपागताम्
०४२७००३१ तयाेपगूढः पररधकधराे रहाेऽनुमैरपकृचेतनः
०४२७००३२ न कालरं हाे बुबुधे दुरययं दवा िनशेित मदापरहः
०४२७००४१ शयान उमदाे महामना महाहतपे महषीभुजाेपधः
०४२७००४२ तामेव वीराे मनुते परं यततमाेऽभभूताे न िनजं परं च यत्
०४२७००५१ तयैवं रममाणय कामकमलचेतसः
०४२७००५२ णाधमव राजे यितातं नवं वयः
०४२७००६१ तयामजनयपुापुरयां पुरनः
०४२७००६२ शतायेकादश वराडायुषाेऽधमथायगात्
०४२७००७१ दुहतॄदशाेरशतं पतृमातृयशकरः
०४२७००७२ शीलाैदायगुणाेपेताः पाैरयः जापते
०४२७००८१ स पालपितः पुापतृवंशववधनान्
०४२७००८२ दारै ः संयाेजयामास दुहतॄः सशैव रैः
०४२७००९१ पुाणां चाभवपुा एकैकय शतं शतम्
०४२७००९२ यैवै पाैरनाे वंशः पाले षु समेधतः
०४२७०१०१ तेषु तथहारे षु गृहकाेशानुजीवषु
०४२७०१०२ िनढे न ममवेन वषयेववबयत
०४२७०१११ ईजे च तभघाे रैदतः पशमारकैः
०४२७०११२ देवापतॄूतपतीानाकामाे यथा भवान्
०४२७०१२१ युेवेवं मय कुट बासचेतसः
०४२७०१२२ अाससाद स वै कालाे याेऽयः ययाेषताम्
०४२७०१३१ चडवेग इित याताे गधवाधपितनृप

sanskritdocuments.org bhagpur.pdf - Page 274 of 1026


॥ ीमद् भागवत पुराण ॥

०४२७०१३२ गधवातय बलनः षुरशतयम्


०४२७०१४१ गधयताशीरय मैथुय सतासताः
०४२७०१४२ परवृया वल पत सवकामविनमताम्
०४२७०१५१ ते चडवेगानुचराः पुरनपुरं यदा
०४२७०१५२ हतमारे भरे त यषेधजागरः
०४२७०१६१ स सभः शतैरेकाे वंशया च शतं समाः
०४२७०१६२ पुरनपुरायाे गधवैयुयुधे बल
०४२७०१७१ ीयमाणे वसबधे एकबभयुधा
०४२७०१७२ चतां परां जगामातः सरा पुरबाधवः
०४२७०१८१ स एव पुया मधुभुपाले षु वपाषदैः
०४२७०१८२ उपनीतं बलं गृीजताे नावदयम्
०४२७०१९१ कालय दुहता काचलाेकं वरमछती
०४२७०१९२ पयटती न बहयनदत कन
०४२७०२०१ दाैभायेनानाे लाेके वुता दुभगेित सा
०४२७०२०२ या ता राजषये त वृतादापूरवे वरम्
०४२७०२११ कदाचदटमाना सा लाेकाहीं गतम्
०४२७०२१२ वे बृहतं मां त जानती काममाेहता
०४२७०२२१ मय संरय वपुल मदाछापं सदःु सहम्
०४२७०२२२ थातमहस नैक माावमुखाे मुने
०४२७०२३१ तताे वहतसपा कयका यवनेरम्
०४२७०२३२ मयाेपदमासा वे नाा भयं पितम्
०४२७०२४१ ऋषभं यवनानां वां वृणे वीरे सतं पितम्
०४२७०२४२ सपवय भूतानां कृतः कल न रयित
०४२७०२५१ ावमावनुशाेचत बालावसदवहाै
०४२७०२५२ याेकशााेपनतं न राित न तदछित
०४२७०२६१ अथाे भजव मां भ भजतीं मे दयां कु
०४२७०२६२ एतावापाैषाे धमाे यदाताननुकपते
०४२७०२७१ कालकयाेदतवचाे िनशय यवनेरः
०४२७०२७२ चकषुदेवगुं स सतं तामभाषत
०४२७०२८१ मया िनपततयं पितरासमाधना
०४२७०२८२ नाभनदित लाेकाेऽयं वामभामसताम्

sanskritdocuments.org bhagpur.pdf - Page 275 of 1026


॥ ीमद् भागवत पुराण ॥

०४२७०२९१ वमयगितभु लाेकं कमविनमतम्


०४२७०२९२ या ह मे पृतनायुा जानाशं णेयस
०४२७०३०१ वाराेऽयं मम ाता वं च मे भगनी भव
०४२७०३०२ चरायुभायां लाेकेऽयाे भीमसैिनकः
०४२८००१० नारद उवाच
०४२८००११ सैिनका भयनााे ये बहदकारणः
०४२८००१२ वारकालकयायां वचेरवनीममाम्
०४२८००२१ त एकदा त रभसा पुरनपुरं नृप
०४२८००२२ धुभाैमभाेगाढ ां जरपगपालताम्
०४२८००३१ कालकयाप बुभुजे पुरनपुरं बलात्
०४२८००३२ ययाभभूतः पुषः साे िनःसारतामयात्
०४२८००४१ तयाेपभुयमानां वै यवनाः सवताेदशम्
०४२८००४२ ाभः वय सभृशं ादयसकलां पुरम्
०४२८००५१ तयां पीड मानायामभमानी पुरनः
०४२८००५२ अवापाेवधांतापाकुट बी ममताकुलः
०४२८००६१ कयाेपगूढाे नीः कृपणाे वषयाकः
०४२८००६२ नाे तैयाे गधवयवनैबलात्
०४२८००७१ वशीणा वपुरं वीय ितकूलाननातान्
०४२८००७२ पुापाैानुगामायाायां च गतसाैदाम्
०४२८००८१ अाानं कयया तं पालानरदूषतान्
०४२८००८२ दुरतचतामापाे न ले भे तितयाम्
०४२८००९१ कामानभलषदनाे यातयामां कयया
०४२८००९२ वगतागितेहः पुदारां लालयन्
०४२८०१०१ गधवयवनाातां कालकयाेपमदताम्
०४२८०१०२ हातं चमे राजा तां पुरमिनकामतः
०४२८०१११ भयनााेऽजाे ाता वारः युपथतः
०४२८०११२ ददाह तां पुरं कृां ातः यचकषया
०४२८०१२१ तयां सदमानायां सपाैरः सपरछदः
०४२८०१२२ काैटबकः कुट बया उपातयत सावयः
०४२८०१३१ यवनाेपायतनाे तायां कालकयया
०४२८०१३२ पुया वारसंसृः पुरपालाेऽवतयत

sanskritdocuments.org bhagpur.pdf - Page 276 of 1026


॥ ीमद् भागवत पुराण ॥

०४२८०१४१ न शेके साेऽवतं त पुकृाेवेपथुः


०४२८०१४२ गतमैछताे वृ काेटरादव सानलात्
०४२८०१५१ शथलावयवाे यह गधवैतपाैषः
०४२८०१५२ यवनैररभी राजपाे राेद ह
०४२८०१६१ दुहतॄः पुपाैां जामजामातृपाषदान्
०४२८०१६२ ववावशं यकहृ काेशपरछदम्
०४२८०१७१ अहं ममेित वीकृय गृहेषु कुमितगृही
०४२८०१७२ दयाै मदया दनाे वयाेग उपथते
०४२८०१८१ लाेकातरं गतवित मयनाथा कुट बनी
०४२८०१८२ वितयते कथं वेषा बालकाननुशाेचती
०४२८०१९१ न मयनाशते भुे नााते ाित मपरा
०४२८०१९२ मय े ससता भसते यतवाभयात्
०४२८०२०१ बाेधयित मावं युषते शाेककशता
०४२८०२०२ वैतहृ मेधीयं वीरसूरप नेयित
०४२८०२११ कथं नु दारका दना दारकवापरायणाः
०४२८०२१२ वितयते मय गते भनाव इवाेदधाै
०४२८०२२१ एवं कृपणया बुा शाेचतमतदहणम्
०४२८०२२२ हीतं कृतधीरे नं भयनामायपत
०४२८०२३१ पशववनैरेष नीयमानः वकं यम्
०४२८०२३२ अववनुपथाः शाेचताे भृशमातराः
०४२८०२४१ पुरं वहायाेपगत उपाे भुजमः
०४२८०२४२ यदा तमेवानु पुर वशीणा कृितं गता
०४२८०२५१ वकृयमाणः सभं यवनेन बलयसा
०४२८०२५२ नावदमसावः सखायं सदं पुरः
०४२८०२६१ तं यपशवाेऽनेन संा येऽदयाल ना
०४२८०२६२ कुठारै छदुः ुाः रताेऽमीवमय तत्
०४२८०२७१ अनतपारे तमस माे नृितः समाः
०४२८०२७२ शातीरनुभूयाित मदासदूषतः
०४२८०२८१ तामेव मनसा गृबभूव मदाेमा
०४२८०२८२ अनतरं वदभय राजसंहय वेमिन
०४२८०२९१ उपयेमे वीयपणां वैदभी मलयवजः

sanskritdocuments.org bhagpur.pdf - Page 277 of 1026


॥ ीमद् भागवत पुराण ॥

०४२८०२९२ युध िनजय राजयापाड ः परपुरयः


०४२८०३०१ तयां स जनयां च अाजामसतेणाम्
०४२८०३०२ यवीयसः स सतास वडभूभृतः
०४२८०३११ एकैकयाभवेषां राजबुदमबुदम्
०४२८०३१२ भाेयते यंशधरै मही मवतरं परम्
०४२८०३२१ अगयः ादुहतरमुपयेमे धृतताम्
०४२८०३२२ ययां ढयुताे जात इवाहाजाे मुिनः
०४२८०३३१ वभय तनयेयः ां राजषमलयवजः
०४२८०३३२ अारराधयषुः कृणं स जगाम कुलाचलम्
०४२८०३४१ हवा गृहासतााेगावैदभी मदरे णा
०४२८०३४२ अवधावत पाड ेशं याेेव रजनीकरम्
०४२८०३५१ त चवसा नाम तापणी वटाेदका
०४२८०३५२ तपुयसललै िनयमुभयानाे मृजन्
०४२८०३६१ कदाभमूलफलै ः पुपपणैतृणाेदकैः
०४२८०३६२ वतमानः शनैगा कशनं तप अाथतः
०४२८०३७१ शीताेणवातवषाण पपासे याये
०४२८०३७२ सखदुःखे इित ायजयसमदशनः
०४२८०३८१ तपसा वया प कषायाे िनयमैयमैः
०४२८०३८२ युयुजे याानं वजताािनलाशयः
०४२८०३९१ अाते थाणुरवैक दयं वषशतं थरः
०४२८०३९२ वासदेवे भगवित नायेदाेहितम्
०४२८०४०१ स यापकतयाानं यितरतयािन
०४२८०४०२ वाव इवामश साणं वरराम ह
०४२८०४११ साागवताेेन गुणा हरणा नृप
०४२८०४१२ वशानदपेन फुरता वताेमुखम्
०४२८०४२१ परे ण चाानं परं  तथािन
०४२८०४२२ वीमाणाे वहायेामादुपरराम ह
०४२८०४३१ पितं परमधमं वैदभी मलयवजम्
०४२८०४३२ ेणा पयचरवा भाेगासा पितदेवता
०४२८०४४१ चीरवासा तामा वेणीभूतशराेहा
०४२८०४४२ बभावुप पितं शाता शखा शातमवानलम्

sanskritdocuments.org bhagpur.pdf - Page 278 of 1026


॥ ीमद् भागवत पुराण ॥

०४२८०४५१ अजानती यतमं यदाेपरतमना


०४२८०४५२ सथरासनमासा यथापूवमुपाचरत्
०४२८०४६१ यदा नाेपलभेताावूाणं पयुरचती
०४२८०४६२ अासीसंवदया यूथा मृगी यथा
०४२८०४७१ अाानं शाेचती दनमबधुं ववाुभः
०४२८०४७२ तनावासय वपने सवरं राेद सा
०४२८०४८१ उाे राजषे इमामुदधमेखलाम्
०४२८०४८२ दयुयः बधुयाे बयतीं पातमहस
०४२८०४९१ एवं वलपती बाला वपनेऽनुगता पितम्
०४२८०४९२ पितता पादयाेभतू दयूयवतयत्
०४२८०५०१ चितं दामयीं चवा तयां पयुः कले वरम्
०४२८०५०२ अादय चानुमरणे वलपती मनाे दधे
०४२८०५११ त पूवतरः कसखा ाण अावान्
०४२८०५१२ सावयवगुना साा तामाह दतीं भाे
०४२८०५२० ाण उवाच
०४२८०५२१ का वं कयास काे वायं शयानाे यय शाेचस
०४२८०५२२ जानास कं सखायं मां येनाे वचचथ ह
०४२८०५३१ अप रस चाानमवातसखं सखे
०४२८०५३२ हवा मां पदमवछाैमभाेगरताे गतः
०४२८०५४१ हंसावहं च वं चाय सखायाै मानसायनाै
०४२८०५४२ अभूतामतरा वाैकः सहपरवसरान्
०४२८०५५१ स वं वहाय मां बधाे गताे ायमितमहीम्
०४२८०५५२ वचरपदमाीः कयाचमतं या
०४२८०५६१ पारामं नवारमेकपालं िकाेकम्
०४२८०५६२ षुलं पवपणं पकृित ीधवम्
०४२८०५७१ पेयाथा अारामा ारः ाणा नव भाे
०४२८०५७२ तेजाेऽबािन काेािन कुलमयसहः
०४२८०५८१ वपणत याशभूतकृितरयया
०४२८०५८२ शधीशः पुमांव वाे नावबुयते
०४२८०५९१ तंवं रामया पृाे रममाणाेऽुतृितः
०४२८०५९२ तसादशीं ााे दशां पापीयसीं भाे

sanskritdocuments.org bhagpur.pdf - Page 279 of 1026


॥ ीमद् भागवत पुराण ॥

०४२८०६०१ न वं वदभदु हता नायं वीरः सव


०४२८०६०२ न पितवं पुरया ाे नवमुखे यया
०४२८०६११ माया ेषा मया सृा यपुमांसं यं सतीम्
०४२८०६१२ मयसे नाेभयं यै हंसाै पयावयाेगितम्
०४२८०६२१ अहं भवा चायवं वमेवाहं वचव भाेः
०४२८०६२२ न नाै पयत कवयछं जात मनागप
०४२८०६३१ यथा पुष अाानमेकमादशचषाेः
०४२८०६३२ धाभूतमवेेत तथैवातरमावयाेः
०४२८०६४१ एवं स मानसाे हंसाे हंसेन ितबाेधतः
०४२८०६४२ वथतभचारे ण नामाप पुनः ृितम्
०४२८०६५१ बहेतदयां पाराेयेण दशतम्
०४२८०६५२ यपराेयाे देवाे भगवावभावनः
०४२९००१० ाचीनबहवाच
०४२९००११ भगवंते वचाेऽाभन सयगवगयते
०४२९००१२ कवयतजानत न वयं कममाेहताः
०४२९००२० नारद उवाच
०४२९००२१ पुषं पुरनं वानानः पुरम्
०४२९००२२ एकिचतपादं बपादमपादकम्
०४२९००३१ याेऽवाताततय पुषय सखेरः
०४२९००३२ य वायते पुनामभवा यागुणैः
०४२९००४१ यदा जघृपुषः कायेन कृतेगुणान्
०४२९००४२ नवारं हता तामनुत सावित
०४२९००५१ बुं त मदां वामाहमित यकृतम्
०४२९००५२ यामधाय देहेऽपुमाुेऽभगुणान्
०४२९००६१ सखाय इयगणा ानं कम च यकृतम्
०४२९००६२ सयत
ृ यः ाणः पवृयथाेरगः
०४२९००७१ बृहलं मनाे वादुभयेयनायकम्
०४२९००७२ पालाः प वषया यये नवखं पुरम्
०४२९००८१ अणी नासके कणाै मुखं शगुदावित
०४२९००८२ े े ाराै बहयाित यतदयसंयुतः
०४२९००९१ अणी नासके अायमित प पुरः कृताः

sanskritdocuments.org bhagpur.pdf - Page 280 of 1026


॥ ीमद् भागवत पुराण ॥

०४२९००९२ दणा दणः कण उरा चाेरः ृतः


०४२९०१०१ पमे इयधाे ाराै गुदं शमहाेयते
०४२९०१०२ खाेतावमुखी चा नेे एक िनमते
०४२९०१०३ पं वाजतं तायां वचे चषेरः
०४२९०१११ नलनी नालनी नासे गधः साैरभ उयते
०४२९०११२ ाणाेऽवधूताे मुयायं वपणाे वासवसः
०४२९०१२१ अापणाे यवहाराेऽ चमधाे बदनम्
०४२९०१२२ पतृदणः कण उराे देवः ृतः
०४२९०१३१ वृं च िनवृं च शां पालसंतम्
०४२९०१३२ पतृयानं देवयानं ाेातधराजेत्
०४२९०१४१ अासर मेढमवाायवायाे ामणां रितः
०४२९०१४२ उपथाे दुमदः ाेाे िनऋितगुद उयते
०४२९०१५१ वैशसं नरकं पायुल धकाेऽधाै त मे णु
०४२९०१५२ हतपादाै पुमांतायां युाे याित कराेित च
०४२९०१६१ अतःपुरं च दयं वषूचमन उयते
०४२९०१६२ त माेहं सादं वा हष ााेित तुणैः
०४२९०१७१ यथा यथा वयते गुणााे वकराेित वा
०४२९०१७२ तथा तथाेपाा त
ृ ीरनुकायते
०४२९०१८१ देहाे रथवयाः संवसररयाेऽगितः
०४२९०१८२ कमचगुण वजः पासबधुरः
०४२९०१९१ मनाेरमबुसूताे ीडाे कूबरः
०४२९०१९२ पेयाथेपः सधातवथकः
०४२९०२०१ अाकूितवमाे बााे मृगतृणां धावित
०४२९०२०२ एकादशेयचमूः पसूनावनाेदकृत्
०४२९०२११ संवसरडवेगः कालाे येनाेपलतः
०४२९०२१२ तयाहानीह गधवा गधयाे रायः ृताः
०४२९०२१३ हरयायुः पराया षुरशतयम्
०४२९०२२१ कालकया जरा साााेकतां नाभनदित
०४२९०२२२ वसारं जगृहे मृयुः याय यवनेरः
०४२९०२३१ अाधयाे याधयतय सैिनका यवनाराः
०४२९०२३२ भूताेपसगाशरयः वाराे वधाे वरः

sanskritdocuments.org bhagpur.pdf - Page 281 of 1026


॥ ीमद् भागवत पुराण ॥

०४२९०२४१ एवं बवधैदःु खैदैवभूतासवैः


०४२९०२४२ यमानः शतं वष देहे देही तमाेवृतः
०४२९०२५१ ाणेयमनाेधमानाययय िनगुणः
०४२९०२५२ शेते कामलवायायमाहमित कमकृत्
०४२९०२६१ यदाानमवाय भगवतं परं गुम्
०४२९०२६२ पुषत वषेत गुणेषु कृतेः वक्
०४२९०२७१ गुणाभमानी स तदा कमाण कुतेऽवशः
०४२९०२७२ शं कृणं लाेहतं वा यथाकमाभजायते
०४२९०२८१ शाकाशभूया लाेकानााेित कहचत्
०४२९०२८२ दुःखाेदकायायासांतमःशाेकाेकटाचत्
०४२९०२९१ चपुमाच ी चाेभयमधधीः
०४२९०२९२ देवाे मनुयतयवा यथाकमगुणं भवः
०४२९०३०१ परताे यथा दनः सारमेयाे गृहं गृहम्
०४२९०३०२ चरवदित यं दडमाेदनमेव वा
०४२९०३११ तथा कामाशयाे जीव उावचपथा मन्
०४२९०३१२ उपयधाे वा मये वा याित दं यायम्
०४२९०३२१ दुःखेवेकतरे णाप दैवभूताहेतषु
०४२९०३२२ जीवय न यवछे दः याेितया
०४२९०३३१ यथा ह पुषाे भारं शरसा गुमुहन्
०४२९०३३२ तं कधेन स अाधे तथा सवाः ितयाः
०४२९०३४१ नैकाततः तीकारः कमणां कम केवलम्
०४२९०३४२ यं वाेपसृतं वे व इवानघ
०४२९०३५१ अथे वमानेऽप संसृितन िनवतते
०४२९०३५२ मनसा लपेण वे वचरताे यथा
०४२९०३६१ अथानाेऽथभूतय यताेऽनथपरपरा
०४२९०३६२ संसृिततवछे दाे भा परमया गुराै
०४२९०३७१ वासदेवे भगवित भयाेगः समाहतः
०४२९०३७२ सीचीनेन वैरायं ानं च जनययित
०४२९०३८१ साेऽचरादेव राजषे यादयुतकथायः
०४२९०३८२ वतः धानय िनयदा यादधीयतः
०४२९०३९१ य भागवता राजसाधवाे वशदाशयाः

sanskritdocuments.org bhagpur.pdf - Page 282 of 1026


॥ ीमद् भागवत पुराण ॥

०४२९०३९२ भगवुणानुकथन वणयचेतसः


०४२९०४०१ तहुखरता मधुभच् चरपीयूषशेषसरतः परतः वत
०४२९०४०२ ता ये पबयवतृषाे नृप गाढकणैता पृशयशनतृयशाेकमाेहाः
०४२९०४११ एतैपताे िनयं जीवलाेकः वभावजैः
०४२९०४१२ न कराेित हरे नूनं कथामृतिनधाै रितम्
०४२९०४२१ जापितपितः साागवागरशाे मनुः
०४२९०४२२ दादयः जाया नैकाः सनकादयः
०४२९०४३१ मरचरयरसाै पुलयः पुलहः तः
०४२९०४३२ भृगुवस इयेते मदता वादनः
०४२९०४४१ अाप वाचपतयतपाेवासमाधभः
०४२९०४४२ पयताेऽप न पयत पयतं परमेरम्
०४२९०४५१ शदण दुपारे चरत उवतरे
०४२९०४५२ मलैयवछं भजताे न वदुः परम्
०४२९०४६१ सवेषामेव जतूनां सततं देहपाेषणे vedabase 4.29.1a)
०४२९०४६२ अत ा समाया काे वशेषतदा नृणाम् vedabase 4.29.1a)
०४२९०४७१ लवेहाते मनुयवं हवा देहासहम् vedabase 4.29.2a)
०४२९०४७२ अासृया वहायेदं जीवाा स वशयते vedabase 4.29.2a)
०४२९०४६१ यदा ययानुगृाित भगवानाभावतः
०४२९०४६२ स जहाित मितं लाेके वेदे च परिनताम्
०४२९०४७१ ताकमस बहानादथकाशषु
०४२९०४७२ माथं कृथाः ाे पशवपृवतषु
०४२९०४८१ वं लाेकं न वदुते वै य देवाे जनादनः
०४२९०४८२ अाधूधयाे वेदं सकमकमतदः
०४२९०४९१ अातीय दभैः ागैः कायेन ितमडलम्
०४२९०४९२ तधाे बृहधाानी कम नावैष यपरम्
०४२९०४९३ तकम हरताेषं यसा वा तितयया
०४२९०५०१ हरदेहभृतामाा वयं कृितररः
०४२९०५०२ तपादमूलं शरणं यतः ेमाे नृणामह
०४२९०५११ स वै यतमाा यताे न भयमवप
०४२९०५१२ इित वेद स वै वायाे वास गुहरः
०४२९०५२० नारद उवाच

sanskritdocuments.org bhagpur.pdf - Page 283 of 1026


॥ ीमद् भागवत पुराण ॥

०४२९०५२१  एवं ह सछाे भवतः पुषषभ


०४२९०५२२ अ मे वदताे गुं िनशामय सिनतम्
०४२९०५३१ ं चरं समनसां शरणे मथवा
०४२९०५३२ रं षडगणसामस ल धकणम्
०४२९०५३३ अे वृकानसतृपाेऽवगणय यातं
०४२९०५३४ पृे मृगं मृगय ल धकबाणभम्
०४२९०५४१ अयाथः समनःसमधमणां ीणां शरण अामे पुपमधुगधवतमं
कायकमवपाकजं कामसखलवं जैाैपयाद वचवतं मथुनीभूय तदभिनवेशत
मनसं षडगणसामगीतवदितमनाेहरविनतादजनालापेविततरामितलाेभतकणमे
वृकयूथवदान अायुहरताेऽहाेरााताकाललववशेषानवगणय गृहेषु वहरतं पृत एव
पराेमनुवृाे ल धकः कृताताेऽतः शरे ण यमह परावयित तमममाानमहाे
राजदयं ु महसीित
०४२९०५५१ स वं वचय मृगचेतमानाेऽतश्
०४२९०५५२ चं िनयछ द कणधुनीं च चे
०४२९०५५३ जनाममसमयूथगाथं
०४२९०५५४ ीणीह हंसशरणं वरम मेण
०४२९०५६० राजाेवाच
०४२९०५६१ ुतमवीतं गवायदभाषत
०४२९०५६२ नैतानयुपायायाः कं न ूयुवदय
ु द
०४२९०५७१ संशयाेऽ त मे व सछतकृताे महान्
०४२९०५७२ ऋषयाेऽप ह मुत य नेयवृयः
०४२९०५८१ कमायारभते येन पुमािनह वहाय तम्
०४२९०५८२ अमुायेन देहेन जुािन स यदते
०४२९०५९१ इित वेदवदां वादः ूयते त त ह
०४२९०५९२ कम ययते ाें पराें न काशते
०४२९०६०० नारद उवाच
०४२९०६०१ येनैवारभते कम तेनैवामु तपुमान्
०४२९०६०२ भुे यवधानेन लेन मनसा वयम्
०४२९०६११ शयानमममुसृय सतं पुषाे यथा
०४२९०६१२ कमायाहतं भुे ताशेनेतरे ण वा
०४२९०६२१ ममैते मनसा यदसावहमित वन्

sanskritdocuments.org bhagpur.pdf - Page 284 of 1026


॥ ीमद् भागवत पुराण ॥

०४२९०६२२ गृयापुमाां कम येन पुनभवः


०४२९०६३१ यथानुमीयते चमुभयैरयेहतैः
०४२९०६३२ एवं ादेहजं कम लयते चवृभः
०४२९०६४१ नानुभूतं  चानेन देहेनामुतम्
०४२९०६४२ कदाचदुपलयेत यूपं यागािन
०४२९०६५१ तेनाय ताशं राज लनाे देहसवम्
०४२९०६५२ वाननुभूताेऽथाे न मनः ु महित
०४२९०६६१ मन एव मनुयय पूवपाण शंसित
०४२९०६६२ भवयत भं ते तथैव न भवयतः
०४२९०६७१ अमुतं चा चनस यते
०४२९०६७२ यथा तथानुमतयं देशकालयायम्
०४२९०६८१ सवे मानुराेधेन मनसीयगाेचराः
०४२९०६८२ अायात बशाे यात सवे समनसाे जनाः
०४२९०६९१ सवैकिने मनस भगवपावितिन
०४२९०६९२ तममसीवेदमुपरयावभासते
०४२९०७०१ नाहं ममेित भावाेऽयं पुषे यवधीयते
०४२९०७०२ यावु मनाेऽाथ गुणयूहाे नादमान्
०४२९०७११ सिमूछाेपतापेषु ाणायनवघाततः
०४२९०७१२ नेहतेऽहमित ानं मृयुवारयाेरप
०४२९०७२१ गभे बायेऽयपाैकयादेकादशवधं तदा
०४२९०७२२ लं न यते यूनः कुां चमसाे यथा
०४२९०७३१ अथे वमानेऽप संसृितन िनवतते
०४२९०७३२ यायताे वषयानय वेऽनथागमाे यथा
०४२९०७४१ एवं पवधं लं िवृषाेडश वतृतम्
०४२९०७४२ एष चेतनया युाे जीव इयभधीयते
०४२९०७५१ अनेन पुषाे देहानुपादे वमुित
०४२९०७५२ हष शाेकं भयं दुःखं सखं चानेन वदित
०४२९०७६१ भः कृणे दया जीवेवकुठानमािन vedabase 4.29.1b)
०४२९०७६२ यद यादानाे भूयादपवगत संसृतेः vedabase 4.29.1b)
०४२९०७६१ यथा तृणजलू केयं नापयायपयाित च
०४२९०७६२ न यजेयमाणाेऽप ादेहाभमितं जनः

sanskritdocuments.org bhagpur.pdf - Page 285 of 1026


॥ ीमद् भागवत पुराण ॥

०४२९०७७१ अं वेत


ू ं ववदयथा vedabase 4.29.2b)
०४२९०७७२ भूतं भववय सं सवरहाेरहः vedabase 4.29.2b)
०४२९०७७१ यावदयं न वदेत यवधानेन कमणाम्
०४२९०७७२ मन एव मनुये भूतानां भवभावनम्
०४२९०७८१ यदाैरतायायकमायाचनुतेऽसकृत्
०४२९०७८२ सित कमयवायां बधः कमयनानः
०४२९०७९१ अततदपवादाथ भज सवाना हरम्
०४२९०७९२ पयंतदाकं वं थयुपययया यतः
०४२९०८०० मैेय उवाच
०४२९०८०१ भागवतमुयाे भगवाारदाे हंसयाेगितम्
०४२९०८०२ दय मुमामय सलाेकं तताेऽगमत्
०४२९०८११ ाचीनबही राजषः जासगाभरणे
०४२९०८१२ अादय पुानगमपसे कपलामम्
०४२९०८२१ तैकामना धीराे गाेवदचरणाबुजम्
०४२९०८२२ वमुसाेऽनुभजा तसायतामगात्
०४२९०८३१ एतदयापाराेयं गीतं देवषणानघ
०४२९०८३२ यः ावयेः णुयास लेन वमुयते
०४२९०८४१ एतुकुदयशसा भुवनं पुनानं
०४२९०८४२ देवषवयमुखिनःसृतमाशाैचम्
०४२९०८४३ यः कयमानमधगछित पारमें
०४२९०८४४ नावे मित मुसमतबधः
०४२९०८५१ अयापाराेयमदं मयाधगतमत
ु म्
०४२९०८५२ एवं यामः पुंसछाेऽमु च संशयः
०४३०००१० वदुर उवाच
०४३०००११ ये वयाभहता सताः ाचीनबहषः
०४३०००१२ ते गीतेन हरं समापुः ताेय काम्
०४३०००२१ कं बाहपयेह पर वाथ कैवयनाथयपावितनः
०४३०००२२ अासा देवं गरशं यछया ापुः परं नूनमथ चेतसः
०४३०००३० मैेय उवाच
०४३०००३१ चेतसाेऽतदधाै पतरादेशकारणः
०४३०००३२ अपयेन तपसा पुरनमताेषयन्

sanskritdocuments.org bhagpur.pdf - Page 286 of 1026


॥ ीमद् भागवत पुराण ॥

०४३०००४१ दशवषसहाते पुषत सनातनः


०४३०००४२ तेषामावरभूकृं शातेन शमयचा
०४३०००५१ सपणकधमाढाे मेमवाबुदः
०४३०००५२ पीतवासा मणीवः कुववितमरा दशः
०४३०००६१ काशणुना कनकवणवभूषणेन
०४३०००६२ ाजकपाेलवदनाे वलसकरटः
०४३०००६३ अायुधैरनुचरै मुिनभः सरेैर्
०४३०००६४ अासेवताे गडकरगीतकितः
०४३०००७१ पीनायताभुजमडलमयलया
०४३०००७२ पधया परवृताे वनमालयाः
०४३०००७३ बहतः पुष अाह सतापान्
०४३०००७४ पजयनादतया सघृणावलाेकः
०४३०००८० ीभगवानुवाच
०४३०००८१ वरं वृणीवं भं वाे यूयं मे नृपनदनाः
०४३०००८२ साैहादेनापृथधमाताेऽहं साैदेन वः
०४३०००९१ याेऽनुरित सयायां युाननुदनं नरः
०४३०००९२ तय ातृवासायं तथा भूतेषु साैदम्
०४३००१०१ ये त मां गीतेन सायं ातः समाहताः
०४३००१०२ तवयहं कामवरादाये ां च शाेभनाम्
०४३००१११ यूयं पतरादेशमही मुदावताः
०४३००११२ अथाे व उशती कितलाेकाननु भवयित
०४३००१२१ भवता वुतः पुाेऽनवमाे णाे गुणैः
०४३००१२२ य एतामावीयेण िलाेकं पूरययित
०४३००१३१ कडाेः ाेचया लधा कया कमललाेचना
०४३००१३२ तां चापवां जगृभूहा नृपनदनाः
०४३००१४१ ामाया मुखे राजा साेमः पीयूषवषणीम्
०४३००१४२ देशनीं राेदमानाया िनदधे स दयावतः
०४३००१५१ जावसग अादाः पा मामनुवतता
०४३००१५२ त कयां वराराेहां तामुहत मा चरम्
०४३००१६१ अपृथधमशीलानां सवेषां वः समयमा
०४३००१६२ अपृथधमशीले यं भूयापयपताशया

sanskritdocuments.org bhagpur.pdf - Page 287 of 1026


॥ ीमद् भागवत पुराण ॥

०४३००१७१ दयवषसहाणां सहमहताैजसः


०४३००१७२ भाैमााेयथ भाेगावै दयांानुहाम
०४३००१८१ अथ मयनपायया भा पगुणाशयाः
०४३००१८२ उपयायथ माम िनव िनरयादतः
०४३००१९१ गृहेवावशतां चाप पुंसां कुशलकमणाम्
०४३००१९२ मातायातयामानां न बधाय गृहा मताः
०४३००२०१ नयवदृ ये याे ैतवादभः
०४३००२०२ न मुत न शाेचत न यत यताे गताः
०४३००२१० मैेय उवाच
०४३००२११ एवं वाणं पुषाथभाजनं जनादनं ालयः चेतसः
०४३००२१२ तशनवततमाेरजाेमला गरागृणगदया समम्
०४३००२२० चेतस ऊचुः
०४३००२२१ नमाे नमः ेशवनाशनाय िनपताेदारगुणायाय
०४३००२२२ मनाेवचाेवेगपुराेजवाय सवामागैरगतावने नमः
०४३००२३१ शाय शाताय नमः विनया मनयपाथ वलसयाय
०४३००२३२ नमाे जगथानलयाेदयेषु गृहीतमायागुणवहाय
०४३००२४१ नमाे वशसवाय हरये हरमेधसे
०४३००२४२ वासदेवाय कृणाय भवे सवसावताम्
०४३००२५१ नमः कमलनाभाय नमः कमलमालने
०४३००२५२ नमः कमलपादाय नमते कमले ण
०४३००२६१ नमः कमलकक पशामलवाससे
०४३००२६२ सवभूतिनवासाय नमाेऽयुह साणे
०४३००२७१ पं भगवता वेतदशेषेशसयम्
०४३००२७२ अावकृतं नः ानां कमयदनुकपतम्
०४३००२८१ एताववं ह वभुभभायं दनेषु वसलै ः
०४३००२८२ यदनुयते काले वबुाभरधन
०४३००२९१ येनाेपशातभूतानां कानामपीहताम्
०४३००२९२ अतहताेऽतदये कााे वेद नाशषः
०४३००३०१ असावेव वराेऽाकमीसताे जगतः पते
०४३००३०२ साे भगवायेषामपवगः गुगितः
०४३००३११ वरं वृणीमहेऽथाप नाथ वपरतः परात्

sanskritdocuments.org bhagpur.pdf - Page 288 of 1026


॥ ीमद् भागवत पुराण ॥

०४३००३१२ न तवभूतीनां साेऽनत इित गीयसे


०४३००३२१ पारजातेऽसा लधे साराेऽय सेवते
०४३००३२२ वदमूलमासा सााकं कं वृणीमह
०४३००३३१ यावे मायया पृा माम इह कमभः
०४३००३३२ ताववसानां सः यााे भवे भवे
०४३००३४१ तलयाम लवेनाप न वग नापुनभवम्
०४३००३४२ भगवससय मयानां कमुताशषः
०४३००३५१ येड ते कथा मृातृणायाः शमाे यतः
०४३००३५२ िनवैरं य भूतेषु नाेेगाे य कन
०४३००३६१ य नारायणः साागवायासनां गितः
०४३००३६२ संतूयते सकथास मुसैः पुनः पुनः
०४३००३७१ तेषां वचरतां पां तीथानां पावनेछया
०४३००३७२ भीतय कं न राेचेत तावकानां समागमः
०४३००३८१ वयं त साागववय यय सयुः णसमेन
०४३००३८२ सदु कयय भवय मृयाेभषमं वा गितं गताः 
०४३००३९१ यः वधीतं गुरवः सादता वा वृा सदानुवृया
०४३००३९२ अाया नताः सदाे ातर सवाण भूतायनसूययैव
०४३००४०१ यः सतं तप एतदश िनरधसां कालमदमस
०४३००४०२ सव तदेतपुषय भूाे वृणीमहे ते परताेषणाय
०४३००४११ मनुः वयूभगवाव येऽये तपाेानवशसवाः
०४३००४१२ अपारा अप यहः तवयथाे वासमं गृणीमः
०४३००४२१ नमः समाय शाय पुषाय पराय च
०४३००४२२ वासदेवाय सवाय तयं भगवते नमः
०४३००४३० मैेय उवाच
०४३००४३१ इित चेताेभरभु ताे हरः ीततथेयाह शरयवसलः
०४३००४३२ अिनछतां यानमतृचषां ययाै वधामानपवगवीयः
०४३००४४१ अथ िनयाय सललाचेतस उदवतः
०४३००४४२ वीयाकुयमैछां गां गां राेु मवाेतैः
०४३००४५१ तताेऽमाताै राजमुुखताे षा
०४३००४५२ महीं िनवीधं कत संवतक इवायये
०४३००४६१ भसायमाणांतामावीय पतामहः

sanskritdocuments.org bhagpur.pdf - Page 289 of 1026


॥ ीमद् भागवत पुराण ॥

०४३००४६२ अागतः शमयामास पुाबहताे नयैः


०४३००४७१ तावशा ये वृा भीता दुहतरं तदा
०४३००४७२ उते चेताेय उपदाः वयुवा
०४३००४८१ ते च ण अादेशाारषामुपयेमरे
०४३००४८२ ययां महदवानादजयजनयाेिनजः
०४३००४९१ चाषे वतरे ाे ासगे कालवते
०४३००४९२ यः ससज जा इाः स दाे दैवचाेदतः
०४३००५०१ याे जायमानः सवेषां तेजतेजवनां चा
०४३००५०२ वयाेपाद दाया कमणां दमवन्
०४३००५११ तं जासगरायामनादरभषय च
०४३००५१२ युयाेज युयुजेऽयां स वै सवजापतीन्
०४३१००१० मैेय उवाच
०४३१००११ तत उपवाना अाधाेजभाषतम्
०४३१००१२ रत अाजे भाया वसृय ाजगृहात्
०४३१००२१ दता सेण सवभूतामेधसा
०४३१००२२ तीयां दश वेलायां साेऽभू जाजलः
०४३१००३१ ताजताणमनाेवचाेशाे जतासनाशातसमानवहान्
०४३१००३२ परे ऽमले ण याेजतानः सरासरेड ाे दशे  नारदः
०४३१००४१ तमागतं त उथाय णपयाभन च
०४३१००४२ पूजयवा यथादेशं सखासीनमथावन्
०४३१००५० चेतस ऊचुः
०४३१००५१ वागतं ते सरषेऽ दा नाे दशनं गतः
०४३१००५२ तव चमणं भयाय यथा रवेः
०४३१००६१ यदादं भगवता शवेनाधाेजेन च
०४३१००६२ तहृ ेषु सानां ायशः पतं भाे
०४३१००७१ तः ाेतयाया ानं तवाथदशनम्
०४३१००७२ येनासा तरयामाे दुतरं भवसागरम्
०४३१००८० मैेय उवाच
०४३१००८१ इित चेतसां पृाे भगवाारदाे मुिनः
०४३१००८२ भगवयुमाेक अावाावीृपान्
०४३१००९० नारद उवाच

sanskritdocuments.org bhagpur.pdf - Page 290 of 1026


॥ ीमद् भागवत पुराण ॥

०४३१००९१ त तािन कमाण तदायुतनाे वचः


०४३१००९२ नृणां येन ह वाा सेयते हरररः
०४३१०१०१ कं जभभवेह शाैसावयाकैः
०४३१०१०२ कमभवा यीाेैः पुंसाेऽप वबुधायुषा
०४३१०१११ ुतेन तपसा वा कं वचाेभवृभः
०४३१०११२ बुा वा कं िनपुणया बले नेयराधसा
०४३१०१२१ कं वा याेगेन साेन यासवायाययाेरप
०४३१०१२२ कं वा ेयाेभरयै न यादाे हरः
०४३१०१३१ ेयसामप सवेषामाा वधरथतः
०४३१०१३२ सवेषामप भूतानां हरराादः यः
०४३१०१४१ यथा तराेमूलिनषेचनेन तृयत तकधभुजाेपशाखाः
०४३१०१४२ ाणाेपहारा यथेयाणां तथैव सवाहणमयुतेया
०४३१०१५१ यथैव सूयाभवत वारः पुन तवशत काले
०४३१०१५२ भूतािन भूमाै थरजमािन तथा हरावेव गुणवाहः
०४३१०१६१ एतपदं तगदानः परं सकृभातं सवतयथा भा
०४३१०१६२ यथासवाे जाित सशयाे ययाानभदामाययः
०४३१०१७१ यथा नभयतमःकाशा भवत भूपा न भवयनुमात्
०४३१०१७२ एवं परे ण शयवमू रजतमः सवमित वाहः
०४३१०१८१ तेनैकमाानमशेषदेहनां कालं धानं पुषं परे शम्
०४३१०१८२ वतेजसा वतगुणवाहमाैकभावेन भजवमा
०४३१०१९१ दयया सवभूतेषु सता येन केन वा
०४३१०१९२ सवेयाेपशाया च तययाश जनादनः
०४३१०२०१ अपहतसकलै षणामलायवरतमेधतभावनाेपतः
०४३१०२०२ िनजजनवशगवमानाेऽय सरित छवदरः सतां ह
०४३१०२११ न भजित कुमनीषणां स इयां हररधनाधनयाे रसः
०४३१०२१२ ुतधनकुलकमणां मदैये वदधित पापमकनेषु सस
०४३१०२२१ यमनुचरतीं तदथन पदपतीवबुधां यवपूणः
०४३१०२२२ न भजित िनजभृयवगतः कथममुमुसृजेपुमाकृतः
०४३१०२३० मैेय उवाच
०४३१०२३१ इित चेतसाे राजया भगवकथाः
०४३१०२३२ ावयवा लाेकं ययाै वायुवाे मुिनः

sanskritdocuments.org bhagpur.pdf - Page 291 of 1026


॥ ीमद् भागवत पुराण ॥

०४३१०२४१ तेऽप तुखिनयातं यशाे लाेकमलापहम्


०४३१०२४२ हरे िनशय तपादं यायततितं ययुः
०४३१०२५१ एतेऽभहतं यां वं परपृवान्
०४३१०२५२ चेतसां नारदय संवादं हरकतनम्
०४३१०२६० ीशक उवाच
०४३१०२६१ य एष उानपदाे मानवयानुवणतः
०४३१०२६२ वंशः यतयाप िनबाेध नृपसम
०४३१०२७१ याे नारदादावामधगय पुनमहीम्
०४३१०२७२ भुा वभय पुेय एेरं समगापदम्
०४३१०२८१ इमां त काैषारवणाेपवणतां ा िनशयाजतवादसकथाम्
०४३१०२८२ वृभावाेऽुकलाकुलाे मुनेदधार मूा चरणं दा हरे ः
०४३१०२९० वदुर उवाच
०४३१०२९१ साेऽयम महायाेगवता कणाना
०४३१०२९२ दशततमसः पाराे याकनगाे हरः
०४३१०३०० ीशक उवाच
०४३१०३०१ इयानय तमामय वदुराे गजसायम्
०४३१०३०२ वानां दः ययाै ातीनां िनवृताशयः
०४३१०३११ एतः णुयााजाां हयपतानाम्
०४३१०३१२ अायुधनं यशः वत गितमैयमायात्
०५०१००१० राजाेवाच
०५०१००११ यताे भागवताअारामः कथं मुने
०५०१००१२ गृहेऽरमत यूलः कमबधः पराभवः
०५०१००२१ न नूनं मुसानां ताशानां जषभ
०५०१००२२ गृहेवभिनवेशाेऽयं पुंसां भवतमहित
०५०१००३१ महतां खल वषे उमाेकपादयाेः
०५०१००३२ छायािनवृतचानां न कुट बे पृहामितः
०५०१००४१ संशयाेऽयं महादारागारसतादषु
०५०१००४२ सय यसरभूकृणे च मितरयुता
०५०१००५० ीशक उवाच
०५०१००५१ बाढमुं भगवत उमाेकय ीमरणारवदमकरदरस अावेशतचेतसाे
भागवतपरमहंसदयतकथां कदतरायवहतां वां शवतमां पदवीं न ायेण हवत

sanskritdocuments.org bhagpur.pdf - Page 292 of 1026


॥ ीमद् भागवत पुराण ॥

०५०१००६१ यह वाव ह राजस राजपुः यतः परमभागवताे नारदय


चरणाेपसेवयासावगतपरमाथसतवाे सेण दयमाणाेऽविनतलपरपालनायाात
वरगुणगणैकातभाजनतया वपाेपामताे भगवित वासदेव एवायवधानसमाधयाेगेन
समावेशतसकलकारकयाकलापाे नैवायनदप तदयाातयं तदधकरण
अानाेऽयादसताेऽप पराभवमवीमाणः
०५०१००७१ अथ ह भगवानाददेव एतय गुणवसगय परबृंहणानुयानयवसतसकलजगद्
अभाय अायाेिनरखलिनगमिनजगणपरवेतः वभवनादवततार
०५०१००८१ स त त गगनतल उड पितरव वमानावलभरनुपथममर
परवृढैरभपूयमानः पथ पथ च वथशः सगधवसायचारणमुिन
गणैपगीयमानाे गधमादनाेणीमवभासयपससप
०५०१००९१ त ह वा एनं देवषहसयानेन पतरं भगवतं हरयगभमुपलभमानः
सहसैवाेथायाहणेन सह पतापुायामवहतालपतथे
०५०१०१०१ भगवानप भारत तदुपनीताहणः सूवाकेनािततरामुदतगुणगणावतारसजयः
यतमादपुषतं सदयहासावलाेक इित हाेवाच
०५०१०११० ीभगवानुवाच
०५०१०१११ िनबाेध तातेदमृतं वीम मासूयतं देवमहयमेयम्
०५०१०११२ वयं भवते तत एष महषवहाम सवे ववशा यय दम्
०५०१०१२१ न तय कपसा वया वा न याेगवीयेण मनीषया वा
०५०१०१२२ नैवाथधमैः परतः वताे वा कृतं वहतं तनुभृभूयात्
०५०१०१३१ भवाय नाशाय च कम कत शाेकाय माेहाय सदा भयाय
०५०१०१३२ सखाय दुःखाय च देहयाेगमयदं जनता धे
०५०१०१४१ याच तयां गुणकमदामभः सदु तरै वस वयं सयाेजताः
०५०१०१४२ सवे वहामाे बलमीराय ाेता नसीव पदे चतपदः
०५०१०१५१ ईशाभसृं वहेऽ दुःखं सखं वा गुणकमसात्
०५०१०१५२ अाथाय तदयु नाथताधा इव नीयमानाः
०५०१०१६१ मुाेऽप तावभृयावदेहमारधमभमानशूयः
०५०१०१६२ यथानुभूतं ितयातिनः कं वयदेहाय गुणा वृे
०५०१०१७१ भयं मय वनेवप यातः स अाते सहषपः
०५०१०१७२ जतेययारतेबुधय गृहामः कं नु कराेयवम्
०५०१०१८१ यः षपावजगीषमाणाे गृहेषु िनवय यतेत पूवम्
०५०१०१८२ अयेित दुगात ऊजतारीणेषु कामं वचरे पत्

sanskritdocuments.org bhagpur.pdf - Page 293 of 1026


॥ ीमद् भागवत पुराण ॥

०५०१०१९१ वं वनाभासराेजकाेश दुगाताे िनजतषपः


०५०१०१९२ भुेह भाेगापुषाितदावमुसः कृितं भजव
०५०१०२०० ीशक उवाच
०५०१०२०१ इित समभहताे महाभागवताे भगवतभुवनगुराेरनुशासनमानाे लघुतयावनत
शराेधराे बाढमित सबमानमुवाह
०५०१०२११ भगवानप मनुना यथावदुपकपतापचितः यत
नारदयाेरवषममभसमीमाणयाेरासमवथानमवानसं यमयवतं
वतयगमत्
०५०१०२२१ मनुरप परे णैवं ितसधतमनाेरथः सरषवरानुमतेनाजमखलधरामडल
थितगुय अाथाय वयमितवषमवषयवषजलाशयाशाया उपरराम
०५०१०२३१ इित ह वाव स जगतीपितररे छयाधिनवेशतकमाधकाराेऽखलजगधवंसन
परानुभावय भगवत अादपुषयायुगलानवरतयानानुभावेन पररधतकषायाशयाे
ऽवदाताेऽप मानवधनाे महतां महीतलमनुशशास
०५०१०२४१ अथ च दुहतरं जापतेवकमण उपयेमे बहतीं नाम तयामु ह वाव
अाजानासमानशीलगुणकमपवीयाेदारादश भावयाबभूव कयां च
यवीयसीमूजवतीं नाम
०५०१०२५१ अाीेजयबामहावीरहरयरे ताेघृतपृसवनमेधाितथवीितहाेकवय
इित सव एवानामानः
०५०१०२६१ एतेषां कवमहावीरः सवन इित य अासूव रेतसत अावायामभ
भावादारय कृतपरचयाः पारमहंयमेवाममभजन्
०५०१०२७१ त ह वा उपशमशीलाः परमषयः सकलजीविनकायावासय भगवताे
वासदेवय
भीतानां शरणभूतय ीमरणारवदावरतरणावगलतपरमभयाेगानुभावेन
परभावतातदयाधगते भगवित सवेषां भूतानामाभूते यग्
अायेवानतादायमवशेषेण समीयुः
०५०१०२८१ अययामप जायायां यः पुा अासमतामसाे रै वत इित मवतराधपतयः
०५०१०२९१ एवमुपशमायनेषु वतनयेवथ जगतीपितजगतीमबुदायेकादश
परवसराणामयाहताखलपुषकारसारसृतदाेदडयुगलापीडतमाैवीगुणतिनतवरमत
धमितपाे बहयाानुदनमेधमानमाेदसरणयाैषयीडामुषत
हासावलाेकचरवेयादभः पराभूयमानववेक इवानवबुयमान इव महामना बुभुजे
०५०१०३०१ यावदवभासयित सरगरमनुपरामगवानादयाे वसधातलमधेनैव

sanskritdocuments.org bhagpur.pdf - Page 294 of 1026


॥ ीमद् भागवत पुराण ॥

तपयधेनावछादयित तदा ह भगवदुपासनाेपचताितपुष


भावतदनभनदसमजवेन रथेन याेितमयेन रजनीमप दनं करयामीित स
कृवतरणमनुपयामतीय इव पतः
०५०१०३११ ये वा उ ह तथचरणनेमकृतपरखाताते स सधव अासयत एव कृताः
स भुवाे
पाः
०५०१०३२१ जबूशालकुशाैशाकपुकरसंातेषां परमाणं
पूवापूवादुर उराे यथासं गुणमानेन बहः समतत उपाः
०५०१०३३१ दुहतरं चाेजवतीं नामाेशनसे ायछयामासीेवयानी नाम कायसता
०५०१०३४१ नैवंवधः पुषकार उमय
०५०१०३४२ पुंसां तदरजसा जतषुणानाम्
०५०१०३४३ चं वदूरवगतः सकृदाददत
०५०१०३४४ यामधेयमधुना स जहाित बधम्
०५०१०३५१ स एवमपरमतबलपराम एकदा त देवषचरणानुशयनानुपिततगुणवसग
संसगेणािनवृतमवाानं मयमान अािनवेद इदमाह
०५०१०३६१ अहाे असावनुतं यदभिनवेशताेऽहमयैरवारचतवषमवषयाधकूपे
तदलमलममुया विनताया वनाेदमृगं मां धधगित गहयां चकार
०५०१०३७१ परदेवतासादाधगतायवमशेनानुवृेयः पुेय इमां यथादायं
वभय भुभाेगां च महषीं मृतकमव सह महावभूितमपहाय वयं िनहतिनवेदाे द
गृहीतहरवहारानुभावाे भगवताे नारदय पदवीं पुनरे वानुससार
०५०१०३८० तय ह वा एते ाेकाः
०५०१०३८१ यतकृतं कम काे नु कुयानेरम्
०५०१०३८२ याे नेमिनैरकराेछायां स वारधीन्
०५०१०३९१ भूसंथानं कृतं येन सररवनादभः
०५०१०३९२ सीमा च भूतिनवृयै पे पे वभागशः
०५०१०४०१ भाैमं दयं मानुषं च महवं कमयाेगजम्
०५०१०४०२ ये िनरयाैपयं पुषानुजनयः
०५०२००१० ीशक उवाच
०५०२००११ एवं पतर सवृे तदनुशासने वतमान अाीाे जबूपाैकसः जा
अाैरसवमावेमाणः पयगाेपायत्
०५०२००२१ स च कदाचपतृलाेककामः सरवरविनताडाचलाेयां भगवतं वसृजां

sanskritdocuments.org bhagpur.pdf - Page 295 of 1026


॥ ीमद् भागवत पुराण ॥

पितमाभृतपरचयाेपकरण अा इकायेण तपयाराधयां बभूव


०५०२००३१ तदुपलय भगवानादपुषः सदस गायतीं पूवचं नामासरसमभयापयामास
०५०२००४१ सा च तदामाेपवनमितरमणीयं ववधिनबडवटपवटपिनकरसंपुरट
लताढथलवहममथुनैः ाेयमानुितभः ितबाेयमानसललकुुटकारडव
कलहंसादभवचमुपकूजतामलजलाशयकमलाकरमुपबाम
०५०२००५१ तयाः सललतगमनपदवयासगितवलासायाानुपदं खणखणायमानचर
चरणाभरणवनमुपाकय नरदेवकुमारः समाधयाेगेनामीलतनयननलनमुकुल
युगलमीषकचय यच
०५०२००६१ तामेवावदूरे मधुकरमव समनस उपजतीं दवजमनुजमनाेनयनााद
दुघैगितवहारीडावनयावलाेकसवरारावयवैमनस नृणां कुसमायुधय वदधतीं
ववरं िनजमुखवगलतामृतासवसहासभाषणामाेदमदाधमधुकरिनकराेपराेधेन तपद
वयासेन वगुपदनतनकलशकबरभाररशनां देवीं तदवलाेकनेन ववृतावसरय
भगवताे मकरवजय वशमुपनीताे जडवदित हाेवाच
०५०२००७१ का वं चकषस च कं मुिनवय शैले
०५०२००७२ मायास काप भगवपरदेवतायाः
०५०२००७३ वये बभष धनुषी सदानाेऽथे
०५०२००७४ कं वा मृगाृगयसे वपने मान्
०५०२००८१ बाणावमाै भगवतः शतपपाै
०५०२००८२ शातावपुचरावितितमदताै
०५०२००८३ कै युयुस वने वचर वः
०५०२००८४ ेमाय नाे जडधयां तव वमाेऽत
०५०२००९१ शया इमे भगवतः परतः पठत
०५०२००९२ गायत साम सरहयमजमीशम्
०५०२००९३ युछखावल लताः समनाेऽभवृीः
०५०२००९४ सवे भजयृषगणा इव वेदशाखाः
०५०२०१०१ वाचं परं चरणपरितरणां
०५०२०१०२ पमुखरां णवाम तयम्
०५०२०१०३ लधा कदबचरवटबबे
०५०२०१०४ ययामलातपरधः  च वकलं ते
०५०२०१११ कं सृतं चरयाेज याेते
०५०२०११२ मये कृशाे वहस य शः ता मे

sanskritdocuments.org bhagpur.pdf - Page 296 of 1026


॥ ीमद् भागवत पुराण ॥

०५०२०११३ पाेऽणः सरभरावषाण ईग्


०५०२०११४ येनामं सभग मे सरभीकराेष
०५०२०१२१ लाेकं दशय सम तावकं मे
०५०२०१२२ यय इथमुरसावयवावपूवाै
०५०२०१२३ अधय मनाैयनाै बभित
०५०२०१२४ बत
ु ं सरसराससधाद वे
०५०२०१३१ का वावृरदनावर वाित
०५०२०१३२ वणाेः कलायिनमषाेकराै च कणाै
०५०२०१३३ उमीनयुगलं जपशाेचर्
०५०२०१३४ अासभृिनकरं सर इुखं ते
०५०२०१४१ याेऽसाै वया करसराेजहतः पताे
०५०२०१४२ द ममत एजयतेऽणी मे
०५०२०१४३ मुं न ते रस वजटावथं
०५०२०१४४ काेऽिनलाे हरित लपट एष नीवीम्
०५०२०१५१ पं तपाेधन तपरतां तपाें
०५०२०१५२ ेतु केन तपसा भवताेपलधम्
०५०२०१५३ चत तपाेऽहस मया सह म मं
०५०२०१५४ कं वा सीदित स वै भवभावनाे मे
०५०२०१६१ न वां यजाम दयतं जदेवदं
०५०२०१६२ यनाे गप नाे न वयाित लम्
०५०२०१६३ मां चाहस नेतमनुतं ते
०५०२०१६४ चं यतः ितसरत शवाः सचयः
०५०२०१७० ीशक उवाच
०५०२०१७१ इित ललनानुनयाितवशारदाे ायवैदयया परभाषया तां वबुधवधूं वबुध
मितरधसभाजयामास
०५०२०१८१ सा च तततय वीरयूथपतेबुशीलपवयःयाैदायेण परामनातेन
सहायुतायुतपरवसराेपलणं कालं जबूपपितना भाैमवगभाेगाबुभुजे
०५०२०१९१ तयामु ह वा अाजास राजवर अाीाे नाभकपुषहरवषेलावृतरयकहरमय
कुभाकेतमालसंाव पुानजनयत्
०५०२०२०१ सा सूवाथ सतावानुवसरं गृह एवापहाय पूवचभूय एवाजं देवमुपतथे
०५०२०२११ अाीसताते मातरनुहादाैपकेनैव संहननबलाेपेताः पा वभा अातय

sanskritdocuments.org bhagpur.pdf - Page 297 of 1026


॥ ीमद् भागवत पुराण ॥

नामािन यथाभागं जबूपवषाण बुभुजुः


०५०२०२२१ अाीाे राजातृः कामानामसरसमेवानुदनमधमयमानतयाः सलाेकतां
ुितभरवाध य पतराे मादयते
०५०२०२३१ सपरे ते पतर नव ातराे मेदुहेदेवीं ितपामुदंीं लतां रयां
यामां नारं भां देववीितमित संा नवाेदवहन्
०५०३००१० ीशक उवाच
०५०३००११ नाभरपयकामाेऽजया मेदेया भगवतं यपुषमवहताायजत
०५०३००२१ तय ह वाव या वशभावेन यजतः वयेषु चरस यदेशकाल
मवदणावधानयाेगाेपपया दुरधगमाेऽप भगवाागवतवासयतया सतीक
अाानमपराजतं िनजजनाभेताथवधसया गृहीतदयाे दयमं मनाे
नयनानदनावयवाभराममावकार
०५०३००३१ अथ ह तमावकृतभुजयुगलयं हरमयं पुषवशेषं कपशकाैशेयाबर
धरमुरस वलसवसललामं दरवरवनहवनमालायमृतमण
गदादभपलतं फुटकरणवरमुकुटकुडलकटककटसूहारकेयूरनूपुरा
भूषणवभूषतमृवसदयगृहपतयाेऽधना इवाेमधनमुपलय सब
मानमहणेनावनतशीषाण उपतथुः
०५०३००४० ऋवज ऊचुः
०५०३००४१ अहस मुरहमाहणमाकमनुपथानां नमाे नम इयेतावसदुपशतं काे
ऽहित पुमाकृितगुणयितकरमितरनीश ईरय परय कृितपुषयाेरवानाभनाम
पाकृितभी पिनपणसकलजनिनकायवृजनिनरसनशवतमवरगुणगणैकदेश
कथनाते
०५०३००५१ परजनानुरागवरचतशबलसंशदसललसतकसलयतलसकादूवाु रै रप सृतया
सपयया कल परम परतयस
०५०३००६१ अथानयाप न भवत इययाेभारभरया समुचतमथमहाेपलभामहे
०५०३००७१ अान एवानुसवनमसायितरे केण बाेभूयमानाशेषपुषाथवपय कत
नाथाशष
अाशासानानामेतदभसंराधनमां भवतमहित
०५०३००८१ तथा बालशानां वयमानः ेयः परमवदुषां परमपरमपुष कष
कणया वमहमानं चापवगायमुपकपययवयं नापचत एवेतरवदहाेपलतः
०५०३००९१ अथायमेव वराे हम यह बहष राजषेवरदषभाे भवाजपुषेणवषय
अासीत्

sanskritdocuments.org bhagpur.pdf - Page 298 of 1026


॥ ीमद् भागवत पुराण ॥

०५०३०१०१ असिनशतानानलवधूताशेषमलानां भववभावानामाारामाणां


मुनीनामनवरतपरगुणतगुणगण परममलायनगुणगणकथनाेऽस
०५०३०१११ अथ कथखलनपतनजृणदुरवथानादषु ववशानां नः रणाय वर
मरणदशायामप सकलकमलिनरसनािन तव गुणकृतनामधेयािन वचनगाेचराण भवत
०५०३०१२१ कायं राजषरपयकामः जां भवाशीमाशासान ईरमाशषां वगापवगयाेरप
भवतमुपधावित जायामथययाे धनदमवाधनः फलकरणम्
०५०३०१३१ काे वा इह तेऽपराजताेऽपराजतया माययानवसतपदयानावृतमितवषयवषरयानावृत
कृितरनुपासतमहरणः
०५०३०१४१ यदु ह वाव तव पुनरदकतरह समातताथधयां मदानां
नतेवहेलनं देवदेवाहस सायेन सवाितवाेढमवदुषाम्
०५०३०१५० ीशक उवाच
०५०३०१५१ इित िनगदेनाभू यमानाे भगवानिनमषषभाे वषधराभवादताभवदतचरणः
सदयमदमाह
०५०३०१६० ीभगवानुवाच
०५०३०१६१ अहाे बताहमृषयाे भवरवतथगीभवरमसलभमभयाचताे यदमुयाजाे
मया
सशाे भूयादित ममाहमेवाभपः कैवयादथाप वादाे न मृषा भवतमहित ममैव ह
मुखं यजदेवकुलम्
०५०३०१७१ तत अाीीयेऽंशकलयावतरयायातयमनुपलभमानः
०५०३०१८० ीशक उवाच
०५०३०१८१ इित िनशामयया मेदेयाः पितमभधायातदधे भगवान्
०५०४००१० ीशक उवाच
०५०४००११ अथ ह तमुपयैवाभययमानभगवणं सायाेपशमवैरायैयमहा
वभूितभरनुदनमेधमानानुभावं कृतयः जा ाणा देवतााविनतलसमवनायािततरां
जगृधुः
०५०४००२१ तय ह वा इथं वणा वरयसा बृहाेकेन चाैजसा बले न या यशसा
वीयशाैयायां
च पता ऋषभ इतीदं नाम चकार
०५०४००३१ यय हीः पधमानाे भगवावषे न ववष तदवधाय भगवानृषभदेवाे
याेगेरः हयायाेगमायया ववषमजनाभं नामायवषत्
०५०४००४१ नाभत यथाभलषतं सजवमवयाितमाेदभरवलाे गदारया गरा
वैरं गृहीतनरलाेकसधम भगवतं पुराणपुषं मायावलसतमितवस तातेित

sanskritdocuments.org bhagpur.pdf - Page 299 of 1026


॥ ीमद् भागवत पुराण ॥

सानुरागमुपलालयपरां िनवृितमुपगतः
०५०४००५१ वदतानुरागमापाैरकृित जनपदाे राजा नाभराजं समयसेतरायामभषय
ाणेषूपिनधाय सह मेदेया वशालायां सिनपुणेन तपसा समाधयाेगेन नर
नारायणायं भगवतं वासदेवमुपासीनः काले न तहमानमवाप
०५०४००६० यय ह पाडवेय ाेकावुदाहरत
०५०४००६१ काे नु तकम राजषेनाभेरवाचरे पुमान्
०५०४००६२ अपयतामगाय हरः शेन कमणा
०५०४००७१ याेऽयः कुताे नाभेवा मलपूजताः
०५०४००७२ यय बहष येशं दशयामासराेजसा
०५०४००८१ अथ ह भगवानृषभदेवः ववष कमेमनुमयमानः दशतगुकुलवासाे
लधवरै गुभरनुाताे गृहमेधनां धमाननुशमाणाे जययामदायामुभय
लणं कम समाायाातमभयुाजानामासमानानां शतं जनयामास
०५०४००९१ येषां खल महायाेगी भरताे येः ेगुण अासीेनेदं
वष भारतमित यपदशत
०५०४०१०१ तमनु कुशावत इलावताे ावताे मलयः केतभसेन
इपृवदभः ककट इित
नव नवित धानाः
०५०४०१११ कवहवरतरः बुः पपलायनः
०५०४०११२ अावहाेाेऽथ मलमसः करभाजनः
०५०४०१२१ इित भागवतधमदशना नव महाभागवतातेषां सचरतं
भगवहमाेपबृंहतं
वसदेवनारदसंवादमुपशमायनमुपराणययामः
०५०४०१३१ यवीयांस एकाशीितजायतेयाः पतरादेशकरा महाशालना
महााेिया यशीलाः कमवशा ाणा बभूवुः
०५०४०१४१ भगवानृषभसं अातः वयं िनयिनवृानथपरपरः केवलानदानुभव
ईर एव वपरतवकमायारभमाणः काले नानुगतं धममाचरणेनाेपशयतदां
सम उपशाताे मैः काणकाे धमाथयशःजानदामृतावराेधेन गृहेषु लाेकं िनयमयत्
०५०४०१५१ यछषयाचरतं तदनुवतते लाेकः
०५०४०१६१ यप ववदतं सकलधम ां गुं ाणैदशतमागेण
सामादभपायैजनतामनुशशास
०५०४०१७१ यदेशकालवयःवववधाेेशाेपचतैः सवैरप तभयथाेपदेशं शत

sanskritdocuments.org bhagpur.pdf - Page 300 of 1026


॥ ीमद् भागवत पुराण ॥

कृव इयाज
०५०४०१८१ भगवतषभेण पररयमाण एतवषे न कन पुषाे
वाछयवमानमवानाेऽयाकथन कमप कहचदवेते भतयनुसवनं
वजृतेहाितशयमतरे ण
०५०४०१९१ स कदाचदटमानाे भगवानृषभाे ावतगताे षवरसभायां जानां
िनशामयतीनामाजानवहतानः यणयभरसयतानयुपशयित हाेवाच
०५०५००१० ऋषभ उवाच
०५०५००११ नायं देहाे देहभाजां नृलाेके काकामानहते वुजां ये
०५०५००१२ तपाे दयं पुका येन सवं शेासाैयं वनतम्
०५०५००२१ महसेवां ारमावमुेतमाेारं याेषतां ससम्
०५०५००२२ महातते समचाः शाता वमयवः सदः साधवाे ये
०५०५००३१ ये वा मयीशे कृतसाैदाथा जनेषु देहरवाितकेषु
०५०५००३२ गृहेषु जायाजराितमस न ीितयुा यावदथा लाेके
०५०५००४१ नूनं मः कुते वकम यदयीतय अापृणाेित
०५०५००४२ न साधु मये यत अानाेऽयमसप ेशद अास देहः
०५०५००५१ पराभवतावदबाेधजाताे याव जासत अातवम्
०५०५००५२ यावयातावददं मनाे वै कमाकं येन शररबधः
०५०५००६१ एवं मनः कमवशं युे अवयायुपधीयमाने
०५०५००६२ ीितन यावय वासदेवे न मुयते देहयाेगेन तावत्
०५०५००७१ यदा न पयययथा गुणेहां वाथे मः सहसा वपत्
०५०५००७२ गतृितवदित त तापानासा मैथुयमगारमः
०५०५००८१ पुंसः या मथुनीभावमेतं तयाेमथाे दयथमाः
०५०५००८२ अताे गृहेसतावैजनय माेहाेऽयमहं ममेित
०५०५००९१ यदा मनाेदयथरय कमानुबाे ढ अाथेत
०५०५००९२ तदा जनः सपरवततेऽाुः परं यायितहाय हेतम्
०५०५०१०१ हंसे गुराै मय भानुवृया वतृणया ितितया च
०५०५०१०२ सव जताेयसनावगया जासया तपसेहािनवृया
०५०५०१११ मकमभमकथया च िनयं मेवसाुणकतनाे
०५०५०११२ िनवैरसायाेपशमेन पुा जहासया देहगेहाबुेः
०५०५०१२१ अयायाेगेन ववसेवया ाणेयााभजयेन सयक्
०५०५०१२२ सया चयेण शदसमादेन यमेन वाचाम्

sanskritdocuments.org bhagpur.pdf - Page 301 of 1026


॥ ीमद् भागवत पुराण ॥

०५०५०१३१ सव माववचणेन ानेन वानवराजतेन


०५०५०१३२ याेगेन धृयुमसवयुाे लं यपाेहेकुशलाेऽहमायम्
०५०५०१४१ कमाशयं दयथबधमवयासादतममः
०५०५०१४२ अनेन याेगेन यथाेपदेशं सययपाेाेपरमेत याेगात्
०५०५०१५१ पुां शयां नृपाे गुवा माेककामाे मदनुहाथः
०५०५०१५२ इथं वमयुरनुशयादता याेजयेकमस कममूढान्
०५०५०१५३ कं याेजयनुजाेऽथ लभेत िनपातयशं ह गते
०५०५०१६१ लाेकः वयं ेयस नयाेऽथासमीहेत िनकामकामः
०५०५०१६२ अयाेयवैरः सखले शहेताेरनतदुःखं च न वेद मूढः
०५०५०१७१ कतं वयं तदभाे वपदवायामतरे वतमानम्
०५०५०१७२ ा पुनतं सघृणः कुबुं याेजयेदु पथगं यथाधम्
०५०५०१८१ गुन स यावजनाे न स यापता न स याननी न सा यात्
०५०५०१८२ दैवं न तया पित स या माेचयेः समुपेतमृयुम्
०५०५०१९१ इदं शररं मम दुवभायं सवं ह मे दयं य धमः
०५०५०१९२ पृे कृताे मे यदधम अारादताे ह मामृषभं ारायाः
०५०५०२०१ तावताे दयेन जाताः सवे महीयांसममुं सनाभम्
०५०५०२०२ अबुा भरतं भजवं शूषणं तरणं जानाम्
०५०५०२११ भूतेषु वी उदुमा ये सरसृपातेषु सबाेधिनाः
०५०५०२१२ तताे मनुयाः मथातताेऽप गधवसा वबुधानुगा ये
०५०५०२२१ देवासरेयाे मघवधाना दादयाे सतात तेषाम्
०५०५०२२२ भवः परः साेऽथ वरवीयः स मपराेऽहं जदेवदेवः
०५०५०२३१ न ाणैतलये भूतमयपयाम वाः कमतः परं त
०५०५०२३२ यृभः तं याहमाम कामं न तथाहाेे
०५०५०२४१ धृता तनूशती मे पुराणी येनेह सवं परमं पवम्
०५०५०२४२ शमाे दमः सयमनुह तपतितानुभव य
०५०५०२५१ माेऽयनतापरतः परावगापवगाधपतेन कत्
०५०५०२५२ येषां कमु यादतरे ण तेषामकनानां मय भभाजाम्
०५०५०२६१ सवाण मयतया भवराण भूतािन सता वाण
०५०५०२६२ सावतयािन पदे पदे वाे ववभतदु हाहणं मे
०५०५०२७१ मनाेवचाेरणेहतय सााकृतं मे परबहणं ह
०५०५०२७२ वना पुमायेन महावमाेहाकृतातपाशा वमाेुमीशेत्

sanskritdocuments.org bhagpur.pdf - Page 302 of 1026


॥ ीमद् भागवत पुराण ॥

०५०५०२८० ीशक उवाच


०५०५०२८१ एवमनुशायाजावयमनुशानप लाेकानुशासनाथ महानुभावः परम
सगवानृषभापदेश उपशमशीलानामुपरतकमणां महामुनीनां भानवैराय
लणं पारमहंयधममुपशमाणः वतनयशतयें परमभागवतं भगवज्
जनपरायणं भरतं धरणपालनायाभषय वयं भवन एवाेवरतशररमापरह उ
इव गगनपरधानः कणकेश अायाराेपताहवनीयाे ावतावाज
०५०५०२९१ जडाधमूकबधरपशाचाेादकवदवधूतवेषाेऽभभायमाणाेऽप जनानां गृहीतमाैन
ततूणीं बभूव
०५०५०३०१ त त पुरामाकरखेटवाटखवटशबरजघाेषसाथगर
वनामादवनुपथमविनचरापसदैः परभूयमानाे मकाभरव वनगजतजन
ताडनावमेहनीवनावशकृजःेपपूितवातदुैतदवगणयेवाससंथान
एतदेहाेपलणे सदपदेश उभयानुभववपेण वमहमावथानेनासमाराेपताहं
ममाभमानवादवखडतमनाः पृथवीमेकचरः परबाम
०५०५०३११ अितसकुमारकरचरणाेरःथलवपुलबांसगलवदनावयववयासः कृित
सदरवभावहाससमुखाे नवनलनदलायमानशशरताराणायतनयनचरः सशसभग
कपाेलकणकठनासाे वगूढतवदनमहाेसवेन पुरविनतानां मनस कुसम
शरासनमुपदधानः परागवलबमानकुटलजटलकपशकेशभूरभाराेऽवधूतमलनिनज
शररे ण हगृहीत इवायत
०५०५०३२१ यह वाव स भगवालाेकममं याेगयाा तीपमवाचाणतितयाकम
बीभसतमित तमाजगरमाथतः शयान एवााित पबित खादयवमेहित हदित 
चेमान
उरत अादधाेेशः
०५०५०३३१ तय ह यः पुरषसरभसाैगयवायुतं देशं दशयाेजनं समतासरभं चकार
०५०५०३४१ एवं गाेमृगकाकचयया जंतासीनः शयानः काकमृगगाेचरतः पबित
खादयवमेहित 
०५०५०३५१ इित नानायाेगचयाचरणाे भगवाकैवयपितऋषभाेऽवरतपरममहानदानुभव
अािन
सवेषां भूतानामाभूते भगवित वासदेव अानाेऽयवधानानतराेदरभावेन स
समताथपरपूणाे याेगैयाण वैहायसमनाेजवातधानपरकायवेशदूरहणादिन
यछयाेपगतािन नासा नृप दयेनायनदत्
०५०६००१० राजाेवाच

sanskritdocuments.org bhagpur.pdf - Page 303 of 1026


॥ ीमद् भागवत पुराण ॥

०५०६००११ न नूनं भगव अाारामाणां याेगसमीरतानावभजतकमबीजानामैयाण


पुनः
ेशदािन भवतमहत यछयाेपगतािन
०५०६००२० ऋषवाच
०५०६००२१ सयमुं कवह वा एके न मनसाेऽा वमनवथानय शठकरात
इव
सछते
०५०६००३० तथा चाेम्
०५०६००३१ न कुयाकहचसयं मनस नवथते
०५०६००३२ याराीण चकद तप एेरम्
०५०६००४१ िनयं ददाित कामय छं तमनु येऽरयः
०५०६००४२ याेगनः कृतमैय पयुजायेव पुंल
०५०६००५१ कामाे मयुमदाे लाेभः शाेकमाेहभयादयः
०५०६००५२ कमबध यूलः वीकुयाकाे नु तध
ु ः
०५०६००६१ अथैवमखललाेकपालललामाेऽप वलणैजडवदवधूतवेषभाषाचरतैरवलत
भगवभावाे याेगनां सापरायवधमनुशयवकले वरं
जहासरायाानमसंयवहतमनथातरभावेनावीमाण उपरतानुवृपरराम
०५०६००७१ तय ह वा एवं मुलय भगवत ऋषभय याेगमायावासनया देह इमां
जगतीमभमानाभासेन सममाणः काेवेकुटकादण
कणाटकादेशायछयाेपगतः कुटकाचलाेपवन अाय कृतामकवल उाद इव मुमूधजाे
ऽसंवीत एव वचचार
०५०६००८१ अथ समीरवेगवधूतवेणुवकषणजाताेदावानलतनमाले लहानः सह तेन
ददाह
०५०६००९१ यय कलानुचरतमुपाकय काेवेकुटकानां राजाहामाेपशय कलावधम
उकृयमाणे भवतयेन वमाेहतः वधमपथमकुताेभयमपहाय कुपथ
पाखडमसमसं िनजमनीषया मदः सवतययते
०५०६०१०१ येन ह वाव कलाै मनुजापसदा देवमायामाेहताः ववधिनयाेगशाैचचारवहीना
देव
हेलनायपतािन िनजिनजेछया गृाना अानानाचमनाशाैचकेशाेुनादिन कलनाधम
बले नाेपहतधयाे ाणयपुषलाेकवदूषकाः ायेण भवयत
०५०६०१११ ते च वानया िनजलाेकयायाधपरपरयातातमयधे वयमेव
पितयत

sanskritdocuments.org bhagpur.pdf - Page 304 of 1026


॥ ीमद् भागवत पुराण ॥

०५०६०१२१ अयमवताराे रजसाेपुतकैवयाेपशणाथः


०५०६०१३० तयानुगुणााेकागायत
०५०६०१३१ अहाे भुवः ससमुवया पेषु वषेवधपुयमेतत्
०५०६०१३२ गायत ययजना मुरारे ः कमाण भायवतारवत
०५०६०१४१ अहाे नु वंशाे यशसावदातः ैयताे य पुमापुराणः
०५०६०१४२ कृतावतारः पुषः स अाचार धम यदकमहेतम्
०५०६०१५१ काे वय काामपराेऽनुगछे नाेरथेनायभवय याेगी
०५०६०१५२ याे याेगमायाः पृहययुदता सया येन कृतयाः
०५०६०१६१ इित ह  सकलवेदलाेकदेवाणगवां परमगुराेभगवत ऋषभायय
वशाचरतमीरतं पुंसां समतदुरताभहरणं परममहा
मलायनमदमनुयाेपचतयानुणाेयाावयित वावहताे भगवित तवासदेव एकातताे
भरनयाेरप समनुवतते
०५०६०१७१ ययामेव कवय अाानमवरतं ववधवृजनसंसारपरतापाेपतयमानमनुसवनं
ापयततयैव परया िनवृया पवगमायतकं परमपुषाथमप वयमासादतं नाे
एवायते भगवदयवेनैव परसमासवाथाः
०५०६०१८१ राजपितगुरलं भवतां यदूनां
०५०६०१८२ दैवं यः कुलपितः  च कराे वः
०५०६०१८३ अवेवम भगवाजतां मुकुदाे
०५०६०१८४ मुं ददाित कहच न भयाेगम्
०५०६०१९१ िनयानुभूतिनजलाभिनवृतृणः
०५०६०१९२ ेययतचनया चरसबुेः
०५०६०१९३ लाेकय यः कणयाभयमालाेकम्
०५०६०१९४ अायामाे भगवते ऋषभाय तै
०५०७००१० ीशक उवाच
०५०७००११ भरतत महाभागवताे यदा भगवताविनतलपरपालनाय सतततदनुशासनपरः
पजनीं वपदुहतरमुपयेमे
०५०७००२१ तयामु ह वा अाजाकायेनानुपानानः प जनयामास भूतादरव
भूत
सूाण समितं रा भृतं सदशनमावरणं धूकेतमित
०५०७००३१ अजनाभं नामैतष भारतमित यत अारय यपदशत
०५०७००४१ स बवहीपितः पतृपतामहवदुवसलतया वे वे कमण वतमानाः
जाः व

sanskritdocuments.org bhagpur.pdf - Page 305 of 1026


॥ ीमद् भागवत पुराण ॥

धममनुवतमानः पयपालयत्
०५०७००५१ ईजे च भगवतं यतपं तभावचैः याताहाेदशपूणमास
चातमायपशसाेमानां कृितवकृितभरनुसवनं चातहाेवधना
०५०७००६१ सचरस नानायागेषु वरचतायेवपूव ययाफलं धमायं परे
ण यपुषे सवदेवतालानां माणामथिनयामकतया सााकतर परदेवतायां
भगवित वासदेव एव भावयमान अानैपुयमृदतकषायाे हवःववयुभगृमाणेषु स
यजमानाे यभाजाे देवांतापुषावयवेवययायत्
०५०७००७१ एवं कमवशा वशसवयातदयाकाशशररे ण भगवित वासदेवे
महा
पुषपाेपलणे ीवसकाैतभवनमालारदरगदादभपलते िनजपुषखतेनािन
पुषपेण वराेचमान उैतरां भरनुदनमेधमानरयाजायत
०५०७००८१ एवं वषायुतसहपयतावसतकमिनवाणावसराेऽधभुयमानं वतनयेयाे
रथं पतृपैतामहं यथादायं वभय वयं सकलसपकेताविनकेतापुलहामं
वाज
०५०७००९१ य ह वाव भगवाहरराप तयानां िनजजनानां वासयेन सधायत
इछा
पेण
०५०७०१०१ यामपदायुभयताे नाभभ षैनद नाम सरवरा सवतः पवी
कराेित
०५०७०१११ तवाव कल स एकलः पुलहामाेपवने ववधकुसमकसलयतलसकाबुभः
कदमूल
फलाेपहारै  समीहमानाे भगवत अाराधनं वव उपरतवषयाभलाष उपभृताेपशमः परां
िनवृितमवाप
०५०७०१२१ तयेथमवरतपुषपरचयया भगवित वधमानानुरागभरतदयशैथयः
हषवेगेनायुमानराेमपुलककुलक अाैकठ वृणयबापिनावलाेक
नयन एवं िनजरमणाणचरणारवदानुयानपरचतभयाेगेन परुतपरमाादगीर
दयदावगाढधषणतामप यमाणां भगवसपया न सार
०५०७०१३१ इथं धृतभगवत एेणेयाजनवाससानुसवनाभषेकाकपशकुटलजटाकलापेन

वराेचमानः सूयचा भगवतं हरमयं पुषमुहाने सूयमडले ऽयुपितेतदु
हाेवाच
०५०७०१४१ पराेरजः सवतजातवेदाे देवय भगाे मनसेदं जजान

sanskritdocuments.org bhagpur.pdf - Page 306 of 1026


॥ ीमद् भागवत पुराण ॥

०५०७०१४२ सरेतसादः पुनरावय चे हंसं गृाणं नृषराममः


०५०८००१० ीशक उवाच
०५०८००११ एकदा त महानां कृताभषेकनैयमकावयकाे ारमभगृणानाे मुत
यमुदकात उपववेश
०५०८००२१ त तदा राजहरणी पपासया जलाशयायाशमेकैवाेपजगाम
०५०८००३१ तया पेपीयमान उदके तावदेवावदूरेण नदताे मृगपतेादाे लाेकभयर
उदपतत्
०५०८००४१ तमुपुय सा मृगवधूः कृितववा चकतिनरणा सतरामप हरभयाभिनवेश
यदया पारवरगततृषा भयासहसैवाेाम
०५०८००५१ तया उपतया अतवया उभयावगलताे याेिनिनगताे गभः ाेतस
िनपपात
०५०८००६१ तसवाेसपणभयखेदातरा वगणेन वयुयमाना कयाया कृणसारसती
िनपपाताथ च ममार
०५०८००७१ तं वेणकुणकं कृपणं ाेतसानूमानमभवीयापवं बधुरवानुकपया
राजषभरत अादाय मृतमातरमयामपदमनयत्
०५०८००८१ तय ह वा एणकुणक उैरेतकृतिनजाभमानयाहरहतपाेषणपालनलालन
ीणनानुयानेनािनयमाः सहयमाः पुषपरचयादय एकैकशः कितपयेनाहगणेन
वयुयमानाः कल सव एवाेदवसन्
०५०८००९१ अहाे बतायं हरणकुणकः कृपण ईररथचरणपरमणरयेण वगणसद्
बधुयः परवजतः शरणं च माेपसादताे मामेव मातापतराै ातृातीयाैथकांैवाेपेयाय
नायं कन वेद मयितवधात एव मया मपरायणय पाेषणपालनीणन
लालनमनसूयुनानुेयं शरयाेपेादाेषवदुषा
०५०८०१०१ नूनं ायाः साधव उपशमशीलाः कृपणसद एवंवधाथे वाथानप
गुतरानुपेते
०५०८०१११ इित कृतानुष अासनशयनाटनानाशनादषु सह मृगजना ेहानुबदय
अासीत्
०५०८०१२१ कुशकुसमसमपलाशफलमूलाेदकायाहरयमाणाे वृकसालावृकादयाे
भयमाशंसमानाे यदा सह हरणकुणकेन वनं समावशित
०५०८०१३१ पथषु च मुधभावेन त त वषमितणयभरदयः
कापयाकधेनाेहित एवमुस उरस चाधायाेपलालयुदं परमामवाप
०५०८०१४१ यायां िनवयमानायामतराले ऽयुथायाेथाय यदैनमभचीत तह वाव स
वष

sanskritdocuments.org bhagpur.pdf - Page 307 of 1026


॥ ीमद् भागवत पुराण ॥

पितः कृितथेन मनसा ता अाशष अाशाते वत तास ते सवत इित
०५०८०१५१ अयदा भृशमुमना नवण इव कृपणः सकणमिततषेण हरणकुणकवरह
वलदयसतापतमेवानुशाेचकल कमलं महदभरत इित हाेवाच
०५०८०१६१ अप बत स वै कृपण एणबालकाे मृतहरणीसताेऽहाे ममानायय शठकरातमतेरकृत
सकृतय कृतव अाययेन तदवगणयसजन इवागमयित
०५०८०१७१ अप ेमेणाामाेपवने शपाण चरतं देवगुं याम
०५०८०१८१ अप च न वृकः सालावृकाेऽयतमाे वा नैकचर एकचराे वा भयित
०५०८०१९१ िनाेचित ह भगवासकलजगेमाेदययाााप मम न मृगवधूयास
अागछित
०५०८०२०१ अप वदकृतसकृतमागय मां सखययित हरणराजकुमाराे ववधचरदशनीयिनज
मृगदारकवनाेदैरसताेषं वानामपनुदन्
०५०८०२११ वेलकायां मां मृषासमाधनामीलतशं ेमसंरेण चकतचकत अागय
पृषद्
अपषवषाणाेण ल ठित
०५०८०२२१ अासादतहवष बहष दूषते मयाेपालधाे भीतभीतः सपुपरतरास ऋषकुमारवदवहत
करणकलाप अाते
०५०८०२३१ कं वा अरे अाचरतं तपतपवयानया यदयमविनः सवनयकृणसारतनयतनुतर
सभगशवतमाखरखरपदपभवणवधुरातरय कृपणय मम वणपदवीं
सूचययाानं च सवतः कृतकाैतकं जानां वगापवगकामानां देवयजनं कराेित
०५०८०२४१ अप वदसाै भगवानुडपितरे नं मृगपितभयाृतमातरं मृगबालकं वाम
परमनुकपया कृपणजनवसलः परपाित
०५०८०२५१ कं वाजवे षवरदवदहनशखाभपतयमानदयथलनलनीकं
मामुपसृतमृगीतनयं शशरशातानुरागगुणतिनजवदनसललामृतमयगभतभः वधयतीित

०५०८०२६१ एवमघटमानमनाेरथाकुलदयाे मृगदारकाभासेन वारधकमणा याेगारणताे
वंशतः स याेगतापसाे भगवदाराधनलणा कथमतरथा जायतर एणकुणक अासः
सााःेयसितपतया ापरयदुयजदयाभजातय तयैवमतरायवहत
याेगारणय राजषेभरतय तावृगाभकपाेषणपालनीणनलालनानुषेणावगणयत
अाानमहरवाखबलं दुरितमः कालः करालरभस अापत
०५०८०२७१ तदानीमप पावितनमाजमवानुशाेचतमभवीमाणाे मृग एवाभिनवेशतमना
वसृय लाेकममं सह मृगेण कले वरं मृतमनु न मृतजानुृितरतरवृगशररमवाप
०५०८०२८१ ताप ह वा अानाे मृगवकारणं भगवदाराधनसमीहानुभावेनानुृय

sanskritdocuments.org bhagpur.pdf - Page 308 of 1026


॥ ीमद् भागवत पुराण ॥

भृशमनुतयमान अाह
०५०८०२९१ अहाे कं ाेऽहमावतामनुपथामुसमतसय ववपुयारय
शरणयावत अािन सवेषामानां भगवित वासदेवे तदनुवणमनन
सतनाराधनानुरणाभयाेगेनाशूयसकलयामेन काले न समावेशतं समाहतं कायेन
मनतु पुनममाबुधयाराृगसतमनु परसाव
०५०८०३०१ इयेवं िनगूढिनवेदाे वसृय मृगीं मातरं पुनभगवेमुपशमशीलमुिनगण
दयतं शालामं पुलयपुलहामं कालरायाजगाम
०५०८०३११ तप कालं तीमाणः सा भृशमु अासहचरः शकपणतृण
वीधा वतमानाे मृगविनमावसानमेव गणयृगशररं तीथाेदकमुससज
०५०९००१० ीशक उवाच
०५०९००११ अथ कयचजवरयारःवरय शमदमतपःवायायाययनयागसताेष
ितितायवानसूयाानानदयुयासशुतशीलाचारपाैदायगुणा नव साेदया
अजा बभूवुमथुनं च यवीययां भायायायत त पुमांतं परमभागवतं राजष
वरं भरतमुसृमृगशररं चरमशररे ण ववं गतमाः
०५०९००२१ ताप वजनसा भृशमुजमानाे भगवतः कमबधववंसनवण
रणगुणववरणचरणारवदयुगलं मनसा वदधदानः ितघातमाशमानाे भगवद्
अनुहेणानुृतवपूवजावलराानमुजडाधबधरवपेण दशयामास
लाेकय
०५०९००३१ तयाप ह वा अाजय वः पुेहानुबमना अासमावतनासंकारायथाेपदेशं
वदधान उपनीतय च पुनः शाैचाचमनादकमिनयमाननभेतानप समशयदनुशेन
ह
भायं पतः पुेणेित
०५०९००४१ स चाप तदु ह पतृसधावेवासीचीनमव  कराेित छदांययापययसह
याितभः सणवशरपदं सावीं ैवासतकाासानधीयानमयसमवेतपं
ाहयामास
०५०९००५१ एवं वतनुज अायनुरागावेशतचः शाैचाययनतिनयमगुवनलशूषणा्
अाैपकुवाणककमायनभयुायप समनुशेन भायमयसदाहः पुमनुशाय
वयं तावदनधगतमनाेरथः काले नामेन वयं गृह एव म उपसंतः
०५०९००६१ अथ यवीयसी जसती वगभजातं मथुनं सपया उपयय वयमनुसंथया
पितलाेकमगात्
०५०९००७१ पतयुपरते ातर एनमतभाववदयां वायामेव पयवसतमतयाे न

sanskritdocuments.org bhagpur.pdf - Page 309 of 1026


॥ ीमद् भागवत पुराण ॥

परवायां जडमितरित ातरनुशासनिनबधायवृसत


०५०९००८१ स च ाकृतैपदपशभजडबधरमूकेयभभायमाणाे यदा तदनुपाण
भाषते कमाण च कायमाणः परे छया कराेित वताे वेतनताे वा याा यछया
वाेपसादतमपं
ब मृं कदं वायवहरित परं नेयीितिनमयिनवृिनमवस
वशानुभवानदवालाभाधगमः सखदुःखयाेिनमयाेरसावत
देहाभमानः
०५०९०१०१ शीताेणवातवषेषु वृष इवानावृताः पीनः संहननाः थडल
संवेशनानुदनामनरजसा महामणरवानभयवचसः कुपटावृत
कटपवीतेनाेमषणा जाितरित बधुरित संयातजनावमताे वचचार
०५०९०१११ यदा त परत अाहारं कमवेतनत ईहमानः वातृभरप केदारकमण िनपततदप
कराेित कत न समं वषमं यूनमधकमित वेद कणपयाकफलकरणकुाष
थालपुरषादययमृतवदयवहरित
०५०९०१२१ अथ कदाचकषृ लपितभकायै पुषपशमालभतापयकामः
०५०९०१३१ तय ह दैवमुय पशाेः पदवीं तदनुचराः परधावताे िनश िनशीथसमये
तमसावृतायामनधगतपशव अाककेन वधना केदारावीरासनेन मृगवराहादयः
संरमाणमरःवरसतमपयन्
०५०९०१४१ अथ त एनमनवलणमवमृय भतृकमिनपं मयमाना बा रशनया
चडकागृहमुपिनयुमुदा वकसतवदनाः
०५०९०१५१ अथ पणयतं ववधनाभषयाहतेन वाससाछा भूषणाले पलकादभपकृतं
भुवतं धूपदपमायलाजकसलयाुरफलाेपहाराेपेतया वैशससंथया महता गीततित
मृदपणवघाेषेण च पुषपशं भकायाः पुरत उपवेशयामासः
०५०९०१६१ अथ वृषलराजपणः पुषपशाेरसृगासवेन देवीं भकालं ययमाणतद्
अभमतमसमितकरालिनशतमुपाददे
०५०९०१७१ इित तेषां वृषलानां रजतमःकृतीनां धनमदरजाैसमनसां भगवकलावीर
कुलं कदथीकृयाेपथेन वैरं वहरतां हंसावहाराणां कमाितदाणं यभूतय
सााषसतय िनवैरय सवभूतसदः सूनायामयननुमतमालनं
तदुपलय तेजसाितदुवषहेण ददमानेन वपुषा सहसाेचाट सैव देवी भकाल
०५०९०१८१ भृशममषराेषावेशरभसवलसतकुटवटपकुटलदंाणेणाटाेपाितभयानक
वदना हतकामेवेदं महाहासमितसंरेण वमुती तत उपय पापीयसां दुानां
तेनैवासना ववृणशीणा गलावतमसृगासवमयुणं सह गणेन िनपीयाितपानमद

sanskritdocuments.org bhagpur.pdf - Page 310 of 1026


॥ ीमद् भागवत पुराण ॥

वलाेैतरां वपाषदैः सह जगाै ननत च वजहार च शरःकदुकललया


०५०९०१९१ एवमेव खल महदभचाराितमः कायेनाने फलित
०५०९०२०१ न वा एतणुद महदत
ु ं यदसमः वशरछे दन अापिततेऽप वमु
देहााभावसढदयथीनां सवसवसदानां िनवैराणां
साागवतािनमषारवरायुधेनामेन तैतैभावैः पररयमाणानां तपाद
मूलमकुतयमुपसृतानां भागवतपरमहंसानाम्
०५१०००१० ीशक उवाच
०५१०००११ अथ सधुसाैवीरपते रगणय जत इमयातटे तकुलपितना शबकावाह
पुषावेषणसमये दैवेनाेपसादतः स जवर उपलध एष पीवा युवा संहननााे गाे
खरवरु ं वाेढमलमित पूववगृहीतैः सह गृहीतः सभमतदह उवाह शबकां स
महानुभावः
०५१०००२१ यदा ह जवरयेषुमाावलाेकानुगतेन समाहता पुषगिततदा वषमगतां
वशबकां
रगण उपधाय पुषानधवहत अाह हे वाेढारः सावितमत कमित वषममुते यानमित
०५१०००३१ अथ त ईरवचः साेपालमुपाकयाेपायतरयाछतमनसतं वापयां
बभूवुः
०५१०००४१ न वयं नरदेव मा भवयमानुपथाः सावेव वहामः अयमधुनैव िनयुाे
ऽप न तं जित नानेन सह वाेढमु ह वयं पारयाम इित
०५१०००५१ सांसगकाे दाेष एव नूनमेकयाप सवेषां सांसगकाणां भवतमहतीित िनय
िनशय
कृपणवचाे राजा रगण उपासतवृाेऽप िनसगेण बलाकृत ईषदुथतमयुरवप
तेजसं जातवेदसमव रजसावृतमितराह
०५१०००६१ अहाे कं ातयमुपराताे दघमवानमेक एव ऊहवासचरं नाितपीवा

संहननााे जरसा चाेपताे भवासखे नाे एवापर एते सन इित बवलधाेऽयवया
रचतयगुणकमाशयवचरमकले वरे ऽवतिन संथानवशेषेऽहं ममेयनयाराेपत
मयाययाे भूततूणीं शबकां पूववदुवाह
०५१०००७१ अथ पुनः वशबकायां वषमगतायां कुपत उवाच रगणः कमदमरे वं
जीवृताे
मां कदथीकृय भतृशासनमितचरस मय च ते कराेम चकसां दडपाणरव जनताया
यथा
कृितं वां भजयस इित

sanskritdocuments.org bhagpur.pdf - Page 311 of 1026


॥ ीमद् भागवत पुराण ॥

०५१०००८१ एवं बबमप भाषमाणं नरदेवाभमानं रजसा तमसानुवेन मदेन


ितरकृताशेषभगवयिनकेतं पडतमािननं स भगवााणाे भूतसवभूत
सदाा याेगेरचयायां नाितयुपमितं यमान इव वगतय इदमाह
०५१०००९० ाण उवाच
०५१०००९१ वयाेदतं यमवलधं भतः स मे याद वीर भारः
०५१०००९२ गतयद यादधगयमवा पीवेित राशाै न वदां वादः
०५१००१०१ थाैयं काय याधय अाधय ृयं कलरछा जरा च
०५१००१०२ िना रितमयुरहं मदः शचाे देहेन जातय ह मे न सत
०५१००१११ जीवृतवं िनयमेन राजनातवकृतय म्
०५१००११२ ववायभावाे व ईड  य तुयतेऽसाै वधकृययाेगः
०५१००१२१ वशेषबुेववरं मना पयाम य यवहारताेऽयत्
०५१००१२२ क ईरत कमीशतयं तथाप राजकरवाम कं ते
०५१००१३१ उमजडववसंथां गतय मे वीर चकसतेन
०५१००१३२ अथः कयावता शतेन तधमय च पपेषः
०५१००१४० ीशक उवाच
०५१००१४१ एतावदनुवादपरभाषया युदय मुिनवर उपशमशील उपरतानायिनम
उपभाेगेन
कमारधं यपनयाजयानमप तथाेवाह
०५१००१५१ स चाप पाडवेय सधुसाैवीरपिततवजासायां सयक्
याधकृताधकारतदृ यथमाेचनं जवच अाुय बयाेगथसतं
वरयाव शरसा पादमूलमुपसृतः मापयवगतनृपदेवय उवाच
०५१००१६१ कवं िनगूढरस जानां बभष सूं कतमाेऽवधूतः
०५१००१६२ कयास कुय इहाप काेमाय नेदस नाेत शः
०५१००१७१ नाहं वशे सरराजवा यशूला यमय दडात्
०५१००१७२ नायकसाेमािनलवपााछे भृशं कुलावमानात्
०५१००१८१ त
ू साे जडवगूढ वानवीयाे वचरयपारः
०५१००१८२ वचांस याेगथतािन साधाे न नः मते मनसाप भेुम्
०५१००१९१ अहं च याेगेरमातव वदां मुनीनां परमं गुं वै
०५१००१९२ ु ं वृः कमहारणं तसाारं ानकलावतीणम्
०५१००२०१ स वै भवा लाेकिनरणाथमयलाे वचरयप वत्
०५१००२०२ याेगेराणां गितमधबुः कथं वचीत गृहानुबधः

sanskritdocuments.org bhagpur.pdf - Page 312 of 1026


॥ ीमद् भागवत पुराण ॥

०५१००२११ ः मः कमत अानाे वै भतगतभवतानुमये


०५१००२१२ यथासताेदानयनाभावासमूल इाे यवहारमागः
०५१००२२१ थायतापापयसाेऽभतापतापततड लगभरधः
०५१००२२२ देहेयावाशयसकषासंसृितः पुषयानुराेधात्
०५१००२३१ शाताभगाेा नृपितः जानां यः कराे वै न पन पम्
०५१००२३२ वधममाराधनमयुतय यदहमानाे वजहायघाैघम्
०५१००२४१ ते भवारदेवाभमान मदेन तछकृतसमय
०५१००२४२ कृषी मैीशमातबधाे यथा तरे सदवयानमंहः
०५१००२५१ न वया वससखय सायेन वीताभमतेतवाप
०५१००२५२ महमानावकृता मायदूरादप शूलपाणः
०५११००१० ाण उवाच
०५११००११ अकाेवदः काेवदवादवादावदयथाे नाितवदां वरः
०५११००१२ न सूरयाे ह यवहारमेनं तवावमशेन सहामनत
०५११००२१ तथैव राजगाहमेध वतानवाेवजृतेषु
०५११००२२ न वेदवादेषु ह तववादः ायेण शाे नु चकात साधुः
०५११००३१ न तय तवहणाय साारयसीरप वाचः समासन्
०५११००३२ वे िना गृहमेधसाैयं न यय हेयानुमतं वयं यात्
०५११००४१ यावनाे रजसा पूषय सवेन वा तमसा वानुम्
०५११००४२ चेताेभराकूितभरातनाेित िनरुशं कुशलं चेतरं वा
०५११००५१ स वासनाा वषयाेपराे गुणवाहाे वकृतः षाेडशाा
०५११००५२ बपृथामभ पभेदमतबहं च पुरैतनाेित
०५११००६१ दुःखं सखं यितरं च तीं कालाेपपं फलमायन
०५११००६२ अाल मायारचतातराा वदेहनं संसृितचकूटः
०५११००७१ तावानयं यवहारः सदावः ेसायाे भवित थूलसूः
०५११००७२ तानाे लमदाे वदत गुणागुणवय परावरय
०५११००८१ गुणानुरं यसनाय जताेः ेमाय नैगुयमथाे मनः यात्
०५११००८२ यथा दपाे घृतवितमशखाः सधूमा भजित यदा वम्
०५११००८३ पदं तथा गुणकमानुबं वृीमनः यतेऽय तवम्
०५११००९१ एकादशासनसाे ह वृय अाकूतयः प धयाेऽभमानः
०५११००९२ मााण कमाण पुरं च तासां वदत हैकादश वीर भूमीः
०५११०१०१ गधाकृितपशरसवांस वसगरययभजपशपाः

sanskritdocuments.org bhagpur.pdf - Page 313 of 1026


॥ ीमद् भागवत पुराण ॥

०५११०१०२ एकादशं वीकरणं ममेित शयामहं ादशमेक अाः


०५११०१११ यवभावाशयकमकालै रे कादशामी मनसाे वकाराः
०५११०११२ सहशः शतशः काेटश ेताे न मथाे न वतः युः
०५११०१२१ े एता मनसाे वभूतीजीवय मायारचतय िनयाः
०५११०१२२ अावहताः ाप ितराेहता शाे वचे वशकतः
०५११०१३१ े अाा पुषः पुराणः साावयं याेितरजः परे शः
०५११०१३२ नारायणाे भगवावासदेवः वमाययायवधीयमानः
०५११०१४१ यथािनलः थावरजमानामावपेण िनव ईशेत्
०५११०१४२ एवं पराे भगवावासदेवः े अाेदमनुवः
०५११०१५१ न यावदेतां तनुभृरे  वधूय मायां वयुनाेदयेन
०५११०१५२ वमुसाे जतषपाे वेदातवं मतीह तावत्
०५११०१६१ न यावदेतन अालं संसारतापावपनं जनय
०५११०१६२ यछाेकमाेहामयरागलाेभ वैरानुबधं ममतां वधे
०५११०१७१ ातृयमेनं तददवीयमुपेयायेधतममः
०५११०१७२ गुराेह रेरणाेपासनााे जह यलकं वयमामाेषम्
०५१२००१० रगण उवाच
०५१२००११ नमाे नमः कारणवहाय वपतछकृतवहाय
०५१२००१२ नमाेऽवधूत जबधुल िनगूढिनयानुभवाय तयम्
०५१२००२१ वरामयातय यथागदं सदाघदधय यथा हमाः
०५१२००२२ कुदेहमानाहवदेः वचतेऽमृतमाैषधं मे
०५१२००३१ तावतं मम संशयाथ याम पादधुना सबाेधम्
०५१२००३२ अयायाेगथतं तवाेमायाह काैतूहलचेतसाे मे
०५१२००४१ यदाह याेगेर यमानं याफलं सवहारमूलम्
०५१२००४२ न सा तववमशनाय भवानमुमते मनाे मे
०५१२००५० ाण उवाच
०५१२००५१ अयं जनाे नाम चलपृथयां यः पाथवः पाथव कय हेताेः
०५१२००५२ तयाप चााेरध गुफजा जानूमयाेरशराेधरांसाः
०५१२००६१ अंसेऽध दावी शबका च ययां साैवीरराजेयपदेश अाते
०५१२००६२ यवाूढिनजाभमानाे राजा सधुवित दुमदाधः
०५१२००७१ शाेयािनमांवमधकदनावा िनगृरनुहाेऽस
०५१२००७२ जनय गाेा वकथमानाे न शाेभसे वृसभास धृः

sanskritdocuments.org bhagpur.pdf - Page 314 of 1026


॥ ीमद् भागवत पुराण ॥

०५१२००८१ यदा तावेव चराचरय वदाम िनां भवं च िनयम्


०५१२००८२ तामताेऽयवहारमूलं िनयतां सययानुमेयम्
०५१२००९१ एवं िनं ितशदवृमसधानापरमाणवाे ये
०५१२००९२ अवया मनसा कपताते येषां समूहेन कृताे वशेषः
०५१२०१०१ एवं कृशं थूलमणुबृहदस सीवमजीवमयत्
०५१२०१०२ यवभावाशयकालकम नााजयावेह कृतं तीयम्
०५१२०१११ ानं वशं परमाथमेकमनतरं वबह सयम्
०५१२०११२ यशातं भगवछदसंं यासदेवं कवयाे वदत
०५१२०१२१ रगणैतपसा न याित न चेयया िनवपणाहृ ाा
०५१२०१२२ न छदसा नैव जलासूयैवना महपादरजाेऽभषेकम्
०५१२०१३१ याेमाेकगुणानुवादः तूयते ायकथावघातः
०५१२०१३२ िनषेयमाणाेऽनुदनं मुमुाेमितं सतीं यछित वासदेवे
०५१२०१४१ अहं पुरा भरताे नाम राजा वमुुतसबधः
०५१२०१४२ अाराधनं भगवत ईहमानाे मृगाेऽभवं मृगसाताथः
०५१२०१५१ सा मां ृितमृगदेहेऽप वीर कृणाचनभवा नाे जहाित
०५१२०१५२ अथाे अहं जनसादसाे वशमानाेऽववृतराम
०५१२०१६१ ताराेऽसससजात ानासनेहैव ववृणमाेहः
०५१२०१६२ हरं तदहाकथनुतायां लधृितयायितपारमवनः
०५१३००१० ाण उवाच
०५१३००११ दुरययेऽवयजया िनवेशताे रजतमःसववभकमक्
०५१३००१२ स एष साथाेऽथपरः परमवाटवीं याित न शम वदित
०५१३००२१ ययाममे षरदेव दयवः साथ वल पत कुनायकं बलात्
०५१३००२२ गाेमायवाे य हरत साथकं ममावय यथाेरणं वृकाः
०५१३००३१ भूतवीृणगुगरे कठाेरदंशैमशकैपतः
०५१३००३२ चु गधवपुरं पयित चचाशरयाेुकहम्
०५१३००४१ िनवासताेयवणाबुतततताे धावित भाे अटयाम्
०५१३००४२ च वायाेथतपांसधूा दशाे न जानाित रजवलाः
०५१३००५१ अयझवनकणशूल उलू कवाभयथतातराा
०५१३००५२ अपुयवृायते धादताे मरचताेयायभधावित चत्
०५१३००६१ चताेयाः सरताेऽभयाित परपरं चालषते िनरधः
०५१३००६२ अासा दावं चदताे िनवते  च यैतासः

sanskritdocuments.org bhagpur.pdf - Page 315 of 1026


॥ ीमद् भागवत पुराण ॥

०५१३००७१ शूरैतवः  च िनवणचेताः शाेचवमुपयाित कमलम्


०५१३००७२ च गधवपुरं वः माेदते िनवृतवुतम्
०५१३००८१ चलचकटकशकरानगावमना इवाते
०५१३००८२ पदे पदेऽयतरविनादतः काैटबकः ुयित वै जनाय
०५१३००९१ चगीणाेऽजगराहना जनाे नावैित कपनेऽपवः
०५१३००९२ दः  शेते  च ददशूकैरधाेऽधकूपे पितततमे
०५१३०१०१ कह  चरसावचवंतकाभयथताे वमानः
०५१३०१०२ ताितकृाितलधमानाे बलाल पयथ तं तताेऽये
०५१३०१११ च शीतातपवातवष ितयां कतमनीश अाते
०५१३०११२ चथाे वपणय केषमृछयुत वशाठ ात्
०५१३०१२१ चचीणधनत तशयासनथानवहारहीनः
०५१३०१२२ याचपरादितलधकामः पारल भतेऽवमानम्
०५१३०१३१ अयाेयवयितषवृ वैरानुबधाे ववहथ
०५१३०१३२ अवयमुकृव बाधाेपसगैवहरवपः
०५१३०१४१ तांतावपास ह त त वहाय जातं परगृ साथः
०५१३०१४२ अावततेऽाप न कद वीरावनः पारमुपैित याेगम्
०५१३०१५१ मनवनाे िनजतदगजेा ममेित सवे भुव बवैराः
०५१३०१५२ मृधे शयीर त तजत ययतदडाे गतवैराेऽभयाित
०५१३०१६१ सित ाप लताभुजायतदायायपदजपृहः
०५१३०१६२ चकदाचरचतससयं वधे बककगृैः
०५१३०१७१ तैवताे हंसकुलं समावशराेचयशीलमुपैित वानरान्
०५१३०१७२ ताितरासेन सिनवृतेयः परपराेणवृतावधः
०५१३०१८१ मेषु रं यसतदारवसलाे यवायदनाे ववशः वबधने
०५१३०१८२ चमादारकदरे पतवं गृहीवा गजभीत अाथतः
०५१३०१९१ अतः कथस वमु अापदः पुन साथ वशयरदम
०५१३०१९२ अवयमुजया िनवेशताे मनाेऽाप न वेद कन
०५१३०२०१ रगण वमप वनाेऽय सयतदडः कृतभूतमैः
०५१३०२०२ असताा हरसेवया शतं ानासमादाय तराितपारम्
०५१३०२१० राजाेवाच
०५१३०२११ अहाे नृजाखलजशाेभनं कं जभवपरै रयमुन्
०५१३०२१२ न यषृ ीकेशयशःकृतानां महानां वः चुरः समागमः

sanskritdocuments.org bhagpur.pdf - Page 316 of 1026


॥ ीमद् भागवत पुराण ॥

०५१३०२२१ न त
ु ं वरणारे णुभहतांहसाे भरधाेजेऽमला
०५१३०२२२ माैितकाय समागमा मे दुतकमूलाेऽपहताेऽववेकः
०५१३०२३१ नमाे महाेऽत नमः शशयाे नमाे युवयाे नम अावट यः
०५१३०२३२ ये ाणा गामवधूतलारत तेयः शवमत रााम्
०५१३०२४० ीशक उवाच
०५१३०२४१ इयेवमुरामातः स वै षसतः सधुपतय अासतवं वगणयतः
परानुभावः परमकाणकतयाेपदय रगणेन सकणमभवदतचरण अापूणाणव इव
िनभृतकरणाेयाशयाे धरणममां वचचार
०५१३०२५१ साैवीरपितरप सजनसमवगतपरमासतव अायवायाराेपतां च देहा
मितं वससज एवं ह नृप भगवदातातानुभावः
०५१३०२६० राजाेवाच
०५१३०२६१ याे ह वा इह बवदा महाभागवत वयाभहतः पराेेण वचसा जीवलाेकभवावा

ायमनीषया कपतवषयाेनासायुपलाेकसमधगमः अथ तदेवैतरु वगमं
समवेतानुकपेन िनदयतामित
०५१४००१० स हाेवाच
०५१४००११ स एष देहामािननां सवादगुणवशेषवकपतकुशलाकुशलसमवहारविनमतववध
देहावलभवयाेगसंयाेगानादसंसारानुभवय ारभूतेन षडयवगेण
तदुगाववदसगमेऽवयापितत ईरय भगवताे वणाेवशवितया मायया जीवलाेकाे
ऽयं यथा वणसाथाेऽथपरः वदेहिनपादतकमानुभवः मशानवदशवतमायां
संसाराटयां गताे नााप वफलबितयाेगेहतापाेपशमनीं हरगुचरणारवद
मधुकरानुपदवीमवधे
०५१४००२१ ययामु ह वा एते षडयनामानः कमणा दयव एव ते तथा पुषय
धनं
यकमाैपयकं बकृाधगतं साापरमपुषाराधनलणाे याेऽसाै धमतं
त सापराय उदाहरत तय धनं दशनपशनवणावादनावाणसप
यवसायगृहायाेपभाेगेन कुनाथयाजतानाे यथा साथय वल पत
०५१४००३१ अथ च य काैटबका दारापयादयाे नाा कमणा वृकसृगाला एवािनछताेऽप
कदयय
कुट बन उरणकवसंरयमाणं मषताेऽप हरत
०५१४००४१ यथा नुवसरं कृयमाणमयदधबीजं ें पुनरे वावपनकाले गुतृण
वीगरमव भवयेवमेव गृहामः कमें य ह कमायुसीदत

sanskritdocuments.org bhagpur.pdf - Page 317 of 1026


॥ ीमद् भागवत पुराण ॥

यदयं कामकरड एष अावसथः


०५१४००५१ त गताे दंशमशकसमापसदैमनुजैः शलभशकुततकर
मूषकादभपयमानबहःाणः चपरवतमानाेऽवयवाकाम
कमभपरमनसानुपपाथ नरलाेकं गधवनगरमुपपमित मया
रनुपयित
०५१४००६१ त च चदातपाेदकिनभावषयानुपधावित पानभाेजनयवायादयसनलाेलपः
०५१४००७१ चाशेषदाेषिनषदनं पुरषवशेषं तणगुणिनमतमितः
सवणमुपादसयकामकातर इवाेुकपशाचम्
०५१४००८१ अथ कदाचवासपानीयवणानेकााेपजीवनाभिनवेश एतयां संसाराटयामतततः
परधावित
०५१४००९१ च वायाैपयया मदयाराेहमाराेपततकालरजसा रजनीभूत इवासाधुमयादाे
रजवलााेऽप ददेवता अितरजवलमितन वजानाित
०५१४०१०१ चसकृदवगतवषयवैतयः वयं पराभयानेन वंशतृिततयैव मरच
ताेयायांतानेवाभधावित
०५१४०१११ चदुलूकझवनवदितपषरभसाटाेपं यं पराें वा रपुराजकुल
िनभसतेनाितयथतकणमूलदयः
०५१४०१२१ स यदा दुधपूवसकृततदा कारकरकाकतडापुयमलतावषाेद
पानवदुभयाथशूयवणाीवृतावयं जीवयमाण उपधावित
०५१४०१३१ एकदाससाकृतमितयुदकाेतःखलनवदुभयताेऽप दुःखदं
पाखडमभयाित
०५१४०१४१ यदा त परबाधयाध अाने नाेपनमित तदा ह पतृपुबहतः पतृपुावा
स खल
भयित
०५१४०१५१ चदासा गृहं दाववयाथवधुरमसखाेदक शाेकाना दमानाे भृशं
िनवेदमुपगछित
०५१४०१६१ चकालवषमतराजकुलरसापतयतमधनासः मृतक इव वगतजीवलण
अाते
०५१४०१७१ कदाचनाेरथाेपगतपतृपतामहाससदित विनवृितलणमनुभवित
०५१४०१८१ चहृ ामकमचाेदनाितभरगरमामाणाे लाेकयसनकषतमनाः कटक
शकराें वशव सीदित
०५१४०१९१ च दुःसहेन कायायतरविना गृहीतसारः वकुट बाय ुयित

sanskritdocuments.org bhagpur.pdf - Page 318 of 1026


॥ ीमद् भागवत पुराण ॥

०५१४०२०१ स एव पुनिनाजगरगृहीताेऽधे तमस मः शूयारय इव शेते नायकन


वेद शव
इवापवः
०५१४०२११ कदाचमानदंाे दुजनददशूकैरलधिनाणाे यथत
दयेनानुीयमाणवानाेऽधकूपेऽधवपतित
०५१४०२२१ कह  चकाममधुलवावचवयदा परदारपरयायवधानाे राा
वामभवा िनहतः पतयपारे िनरये
०५१४०२३१ अथ च तादुभयथाप ह कमाानः संसारावपनमुदाहरत
०५१४०२४१ मुतताे यद बधाेवद उपाछन तादप वणुम इयनवथितः
०५१४०२५१ च शीतवातानेकाधदैवकभाैितकाीयानां दशानां ितिनवारणेऽकपाे
दुरत
चतया वषण अाते
०५१४०२६१ चथाे यवहरयकनमयेयाे वा काकणका
मामयपहरयका वेषमेित वशाठ ात्
०५१४०२७१ अवयमुम उपसगातथा सखदुःखरागेषभयाभमानमादाेाद
शाेकमाेहलाेभमासयेयावमानपपासाधयाधजजरामरणादयः
०५१४०२८१ ाप देवमायया या भुजलताेपगूढः कववेकवानाे यहारगृहाराकुल
दयतदायावससतदुहतृकलभाषतावलाेकवचेतापतदय अाानमजताापारे
ऽधे तमस हणाेित
०५१४०२९१ कदाचदरय भगवताे वणाेापरमावादपराधापवग
कालाेपलणापरविततेन वयसा रं हसा हरत अातृणतबादनां भूतानामिनमषताे
मषतां
वतदयतमेवेरं कालचिनजायुधं साागवतं यपुषमनाय
पाखडदेवताः कगृबकवटाया अायसमयपरताः साेयेनाभधे
०५१४०३०१ यदा पाखडभरावतैतै वताे कुलं समावसंतेषां
शीलमुपनयनादाैतातकमानुानेन भगवताे यपुषयाराधनमेव
तदराेचयशूकुलं भजते िनगमाचारे ऽशताे यय मथुनीभावः कुट बभरणं यथा
वानरजातेः
०५१४०३११ ताप िनरवराेधः वैरेण वहरितकृपणबुरयाेयमुखिनरणादना ाय
कमणैव वृतकालावधः
०५१४०३२१ चम
ु वदैहकाथेषु गृहेषु रं ययथा वानरः सतदारवसलाे यवायणः
०५१४०३३१ एवमवयवधानाे मृयुगजभयामस गरकदराये

sanskritdocuments.org bhagpur.pdf - Page 319 of 1026


॥ ीमद् भागवत पुराण ॥

०५१४०३४१ चछतवातानेकदैवकभाैितकाीयानां दुःखानां ितिनवारणेऽकपाे दुरतवषय


वषण अाते
०५१४०३५१ चथाे यवहरयकनमुपयाित वशाठ ेन
०५१४०३६१ चीणधनः शयासनाशनाुपभाेगवहीनाे यावदितलधमनाेरथाेपगतादाने
ऽवसतमिततततताेऽवमानादिन जनादभलभते
०५१४०३७१ एवं वयितषववृवैरानुबधाेऽप पूववासनया मथ उहयथापवहित
०५१४०३८१ एतसंसाराविन नानाेशाेपसगबाधत अापवपाे य यतमु ह
वावेतरत वसृय जातं जातमुपादाय शाेचुबयद्
ववददसंयगायमानः साधुवजताे नैवावततेऽाप यत अारध एष नरलाेक
साथाे यमवनः पारमुपदशत
०५१४०३९१ यददं याेगानुशासनं न वा एतदवधते ययतदडा मुनय उपशमशीला
उपरताानः समवगछत
०५१४०४०१ यदप दगभजयनाे यवनाे ये वै राजषयः कं त परं मृधे शयीरयामेव
ममेयमित कृतवैरानुबधायां वसृय वयमुपसंताः
०५१४०४११ कमवमवलय तत अापदः कथरकामुः पुनरयेवं संसाराविन
वतमानाे नरलाेकसाथमुपयाित एवमुपर गताेऽप
०५१४०४२० तयेदमुपगायत
०५१४०४२१ अाषभयेह राजषेमनसाप महानः
०५१४०४२२ नानुवाहित नृपाे मकेव गतः
०५१४०४३१ याे दुयजादारसतासायं दपृशः
०५१४०४३२ जहाै युवैव मलवदुमाेकलालसः
०५१४०४४१ याे दुयजाितसतवजनाथदारान्
०५१४०४४२ ाया यं सरवरै ः सदयावलाेकाम्
०५१४०४४३ नैछृपतदुचतं महतां मधुट्
०५१४०४४४ सेवानुरमनसामभवाेऽप फगुः
०५१४०४५१ याय धमपतये वधनैपुणाय
०५१४०४५२ याेगाय साशरसे कृतीराय
०५१४०४५३ नारायणाय हरये नम इयुदारं
०५१४०४५४ हायृगवमप यः समुदाजहार
०५१४०४६१ य इदं भागवतसभाजतावदातगुणकमणाे राजषेभरतयानुचरतं वय्
अयनमायुयं धयं यशयं वयापवय वानुणाेयायाययभनदित च सवा एवाशष

sanskritdocuments.org bhagpur.pdf - Page 320 of 1026


॥ ीमद् भागवत पुराण ॥

अान अाशाते न कान परत इित


०५१५००१० ीशक उवाच
०५१५००११ भरतयाजः समितनामाभहताे यमु ह वाव केचपाखडन ऋषभ
पदवीमनुवतमानं चानाया अवेदसमाातां देवतां वमनीषया पापीयया कलाै कपययत
०५१५००२१ ता
ृ सेनायां देवताजाम पुाेऽभवत्
०५१५००३१ अथासया तनयाे देवुतताे धेनुमयां सतः परमेी तय सवचलायां
तीह
उपजातः
०५१५००४१ य अावामायाय वयं संशाे महापुषमनुसार
०५१५००५१ तीहासवचलायां ितहादयय अासयाकाेवदाः सूनवः ितहतः तयामज
भूमानावजिनषाताम्
०५१५००६१ भू ऋषकुयायामुथततः तावाे देवकुयायां तावायुसायां दयज
अासीभुवभाे रयां च पृथुषेणता अाकूयां जे नािु तपुाे गयाे राजषवर
उदारवा अजायत साागवताे वणाेजगरषया गृहीतसवय कलाववादलणेन
महापुषतां ाः
०५१५००७१ स वै वधमेण जापालनपाेषणीणनाेपलालनानुशासनलणेनेयादना च
भगवित
महापुषे परावरे ण सवानापतपरमाथलणेन वरणानुसेवयापादत
भगवयाेगेन चाभीणशः परभावताितशमितपरतानाय अािन
वयमुपलयमानाानुभवाेऽप िनरभमान एवाविनमजूगुपत्
०५१५००८१ तयेमां गाथां पाडवेय पुरावद उपगायत
०५१५००९१ गयं नृपः कः ितयाित कमभयवाभमानी बवमगाेा
०५१५००९२ समागतीः सदसपितः सतां ससेवकाेऽयाे भगवकलामृते
०५१५०१०१ यमयषपरया मुदा सतीः सयाशषाे दकयाः सरः
०५१५०१०२ यय जानां दुदह
ु े धराशषाे िनराशषाे गुणवसताेधाः
ू राजरथाे बलं नृपाः
०५१५०१११ छदांयकामय च यय कामादुद
०५१५०११२ यता युध धमेण वा यदाशषां षमंशं परे य
०५१५०१२१ ययावरे भगवानवराा मघाेिन मायुसाेमपीथे
०५१५०१२२ ावशाचलभयाेग समपतेयाफलमाजहार
०५१५०१३१ यीणनाहष देवितयङ् मनुयवीृणमावरात्
०५१५०१३२ ीयेत सः स ह वजीवः ीतः वयं ीितमगायय
०५१५०१४१ गयाययां चरथः सगितरवराेधन इित यः पुा बभूवुरथादूणायां

sanskritdocuments.org bhagpur.pdf - Page 321 of 1026


॥ ीमद् भागवत पुराण ॥

साडजिन तत उकलायां मरचमरचेबदुमयां बदुमानुदपत तासरघायां


मधुनामाभवधाेः समनस वीरततताे भाेजायां मथुमथू जाते मथाेः
सयायां भाैवनतताे दूषणायां वाजिन वु वराेचनायां वरजाे वरजय शतजवरं
पु
शतं कया च वषूयां कल जातम्
०५१५०१५० तायं ाेकः
०५१५०१५१ ैयतं वंशममं वरजरमाेवः
०५१५०१५२ अकराेदयलं कया वणुः सरगणं यथा
०५१६००१० राजाेवाच
०५१६००११ उवया भूमडलायामवशेषाे यावदादयतपित य चासाै याेितषां
गणैमा वा
सह यते
०५१६००२१ ताप यतरथचरणपरखातैः सभः स सधव उपा यत एतयाः
स
पवशेषवकपवया भगवखल सूचत एतदेवाखलमहं मानताे लणत सव व
जासाम
०५१६००३१ भगवताे गुणमये थूलप अावेशतं मनाे गुणेऽप सूतम अायाेितष
परे ण
भगवित वासदेवाये ममावेशतं तदु हैतुराेऽहयनुवणयतमित
०५१६००४० ऋषवाच
०५१६००४१ न वै महाराज भगवताे मायागुणवभूतेः काां मनसा वचसा वाधगतमलं
वबुधायुषाप पुषतााधायेनैव भूगाेलकवशेषं नामपमानलणताे
यायायामः
०५१६००५१ याे वायं पः कुवलयकमलकाेशायतरकाेशाे िनयुतयाेजनवशालः समवतलाे
यथा
पुकरपम्
०५१६००६१ यव वषाण नवयाेजनसहायामायभमयादागरभः सवभािन भवत
०५१६००७१ एषां मये इलावृतं नामायतरवष यय नायामवथतः सवतः साैवणः कुल
गरराजाे मेपायामसमुाहः कणकाभूतः कुवलयकमलय मूधिन ािंशसह
याेजनवतताे मूले षाेडशसहं तावतातभूयां वः
०५१६००८१ उराेरे णेलावृतं नीलः ेतः वािनित याे रयकहरमयकुणां वषाणां
मयादा
गरयः ागायता उभयतः ाराेदावधयाे सहपृथव एकैकशः पूवापूवादुर

sanskritdocuments.org bhagpur.pdf - Page 322 of 1026


॥ ीमद् भागवत पुराण ॥

उराे दशांशाधकांशेन दैय एव सत


०५१६००९१ एवं दणेनेलावृतं िनषधाे हेमकूटाे हमालय इित ागायता यथा नीलादयाेऽयुतयाेजनाेसेध
हरवषकपुषभारतानां यथासम्
०५१६०१०१ तथैवेलावृतमपरे ण पूवेण च मायवधमादनावानीलिनषधायताै सहं
पथतः केतमालभायाेः सीमानं वदधाते
०५१६०१११ मदराे मेमदरः सपाः कुमुद इययुतयाेजनवताराेाहा मेराेतर्
दशमवगरय उपाः
०५१६०१२१ चतवेतेषु चूतजबूकदबयाेधावारः पादपवराः पवतकेतव इवाध
सहयाेजनाेाहातावटपवततयः शतयाेजनपरणाहाः
०५१६०१३१ दावारः पयाेमवरसमृजला यदुपपशन उपदेवगणा याेगैयाण
वाभावकािन भरतषभ धारयत
०५१६०१४१ देवाेानािन च भवत चवार नदनं चैरथं वैाजकं सवताेभमित
०५१६०१५१ येवमरपरवृढाः सह सरललनाललामयूथपतय उपदेवगणैपगीयमान
महमानः कल वहरत
०५१६०१६१ मदराेस एकादशशतयाेजनाेुदेवचूतशरसाे गरशखरथूलािन फलायमृत
कपािन पतत
०५१६०१७१ तेषां वशीयमाणानामितमधुरसरभसगधबलाणरसाेदेनाणाेदा नाम नद
मदरगरशखरापतती पूवेणेलावृतमुपावयित
०५१६०१८१ यदुपजाेषणावाया अनुचरणां पुयजनवधूनामवयवपशसगधवाताे दश
याेजनं समतादनुवासयित
०५१६०१९१ एवं जबूफलानामयुिनपातवशीणानामनथायाणामभकायिनभानां रसेन
जबू नाम नद मेमदरशखरादयुतयाेजनादविनतले िनपतती दणेनाानं
यावदलावृतमुपयदयित
०५१६०२०१ तावदुभयाेरप राेधसाेया मृका तसेनानुवयमाना वावकसंयाेगवपाकेन
सदामरलाेकाभरणं जाबूनदं नाम सवण भवित
०५१६०२११ यदु ह वाव वबुधादयः सह युवितभमुकुटकटककटसूााभरणपेण खल
धारयत
०५१६०२२१ यत महाकदबः सपािनढाे यातय काेटरे याे विनःसृताः पायामपरणाहाः
प मधुधाराः सपाशखरापतयाेऽपरे णाानमलावृतमनुमाेदयत
०५१६०२३१ या ुपयुानानां मुखिनवासताे वायुः समताछतयाेजनमनुवासयित
०५१६०२४१ एवं कुमुदिनढाे यः शतवशाे नाम वटतय कधेयाे नीचीनाः पयाेदधमधुघृत

sanskritdocuments.org bhagpur.pdf - Page 323 of 1026


॥ ीमद् भागवत पुराण ॥

गुडााबरशयासनाभरणादयः सव एव कामदुघा नदाः


कुमुदाापतततमुरे णेलावृतमुपयाेजयत
०५१६०२५१ यानुपजुषाणानां न कदाचदप जानां वलपलतमवेददाैगयजरामयमृयु
शीताेणवैवयाेपसगादयतापवशेषा भवत यावीवं सखं िनरितशयमेव
०५१६०२६१ कुरकुररकुसवैकिकूटशशरपतचकिनषधशनीवासकपलश
ू जाधहंसऋषभनागकालरनारदादयाे वंशितगरयाे मेराेः कणकाया इव केसरभूता
वैदय
मूलदेशे परत उपाः
०५१६०२७१ जठरदेवकूटाै में पूवेणाादशयाेजनसहमुदगायताै सहं पृथुताै
भवतः एवमपरे ण पवनपारयााै दणेन कैलासकरवीराै ागायतावेवमुरत
मकरावभरे तैः परसृताेऽरव परतकात कानगरः
०५१६०२८१ मेराेमूधिन भगवत अायाेनेमयत उपां पुरमयुतयाेजनसाहीं सम
चतरां शातकाैीं वदत
०५१६०२९१ तामनुपरताे लाेकपालानामानां यथादशं यथापं तरयमानेन पुराेऽावुपाः
०५१७००१० ीशक उवाच
०५१७००११ त भगवतः साालय वणाेवमताे वामपादाुनख
िनभाेवाडकटाहववरे णातःवा या बाजलधारा तरणपजावनेजनाण
ककाेपरताखलजगदघमलापहाेपपशनामला साागवपदयनुपलतवचाे
ऽभधीयमानाितमहता काले न युगसहाेपलणेन दवाे मूधयवततार यणुपदमाः
०५१७००२१ य ह वाव वीरत अाैानपादः परमभागवताेऽकुलदेवताचरणारवदाेदकमित
यामनुसवनमुकृयमाणभगवयाेगेन ढं मानातदय अाैकठ 
ववशामीलतलाेचनयुगलकुलवगलतामलबापकलयाभययमानराेमपुलककुलकाेऽधुनाप
परमादरे ण शरसा बभित
०५१७००३१ ततः स ऋषयतभावाभा यां ननु तपस अायतक सरे तावती
भगवित
सवािन वासदेवेऽनुपरतभयाेगलाभेनैवाेपेतायाथागतयाे मुमवागतां मुमुव
इव सबमानमाप जटाजूटैहत
०५१७००४१ तताेऽनेकसहकाेटवमानानीकसुलदेवयानेनावतरतीदु मडलमावाय 
सदने िनपतित
०५१७००५१ त चतधा भमाना चतभनामभतदशमभपदती नदनद
पितमेवाभिनवशित सीतालकनदा चभेित
०५१७००६१ सीता त सदनाकेसराचलादगरशखरे याेऽधाेऽधः वती गधमादनमूधस

sanskritdocuments.org bhagpur.pdf - Page 324 of 1026


॥ ीमद् भागवत पुराण ॥

पितवातरे ण भावष ायां दश ारसमुमभवशित


०५१७००७१ एवं मायवछखरापतती तताेऽनुपरतवेगा केतमालमभ चः तीयां
दश सरत्
पितं वशित
०५१७००८१ भा चाेरताे मेशरसाे िनपितता गरशखरारशखरमितहाय वतः
ादवयदमाना उरांत कुनभत उदयां दश जलधमभवशित
०५१७००९१ तथैवालकनदा दणेन सदनािन गरकूटायितय
हेमकूटाैमकूटायितरभसतररं हसा ल ठयती भारतमभवष दणयां दश
जलधमभवशित ययां ानाथ चागछतः पुंसः पदे पदेऽमेधराजसूयादनां फलं
न दुलभमित
०५१७०१०१ अये च नदा न वषे वषे सत बशाे मेवादगरदुहतरः शतशः
०५१७०१११ ताप भारतमेव वष कमेमयाय वषाण वगणां पुयशेषाेपभाेग
थानािन भाैमािन वगपदािन यपदशत
०५१७०१२१ एषु पुषाणामयुतपुषायुवषाणां देवकपानां नागायुताणानां वसंहननबल
वयाेमाेदमुदतमहासाैरतमथुनयवायापवगवषधृतैकगभकलाणां त त ेता
युगसमः कालाे वतते
०५१७०१३१ य ह देवपतयः वैः वैगणनायकैवहतमहाहणाः सवतकुसमतबकफल
कसलययानयमानवटपलतावटपभपशमानचरकाननामायतनवषगराेणीषु
तथा चामलजलाशयेषु वकचववधनववनहामाेदमुदतराजहंसजलकुुटकारडवसारस
चवाकादभमधुकरिनकराकृितभपकूजतेषु जलडादभवचवनाेदैः सललतसरसदरणां
कामकललवलासहासललावलाेकाकृमनाेयः वैरं वहरत
०५१७०१४१ नववप वषेषु भगवाारायणाे महापुषः पुषाणां तदनुहायातव
यूहेनानााप सधीयते
०५१७०१५१ इलावृते त भगवाव एक एव पुमा यतापराे िनवशित भवायाः
शापिनमाे
यवेयतः ीभावतपायाम
०५१७०१६१ भवानीनाथैः ीगणाबुदसहैरवयमानाे भगवततमूतेमहापुषय
तरयां तामसीं मूित कृितमानः सषणसंामासमाधपेण
सधायैतदभगृणव उपधावित
०५१७०१७० ीभगवानुवाच
०५१७०१७१ अाें नमाे भगवते महापुषाय सवगुणसानायानतायायाय नम इित
०५१७०१७१ भजे भजयारणपादपजं भगय कृय परं परायणम्

sanskritdocuments.org bhagpur.pdf - Page 325 of 1026


॥ ीमद् भागवत पुराण ॥

०५१७०१७२ भेवलं भावतभूतभावनं भवापहं वा भवभावमीरम्


०५१७०१८१ न यय मायागुणचवृभिनरताे वप रयते
०५१७०१८२ ईशे यथा नाेऽजतमयुरंहसां कतं न मयेत जगीषुरानः
०५१७०१९१ असश
ृ ाे यः ितभाित मायया ीबेव मवासवतालाेचनः
०५१७०१९२ न नागववाेऽहण ईशरे िया यपादयाेः पशनधषतेयाः
०५१७०२०१ यमारय थितजसंयमं िभवहीनं यमनतमृषयः
०५१७०२०२ न वेद साथमव चथतं भूमडलं मूधसहधामस
०५१७०२११ यया अासीुणवहाे महावानधयाे भगवानजः कल
०५१७०२१२ यसवाेऽहं िवृता वतेजसा वैकारकं तामसमैयं सृजे
०५१७०२२१ एते वयं यय वशे महानः थताः शकुता इव सूयताः
०५१७०२२२ महानहं वैकृततामसेयाः सृजाम सवे यदनुहाददम्
०५१७०२३१ यमतां कप कमपवणीं मायां जनाेऽयं गुणसगमाेहतः
०५१७०२३२ न वेद िनतारणयाेगमसा तै नमते वलयाेदयाने
०५१८००१० ीशक उवाच
०५१८००११ तथा च भवा नाम धमसततकुलपतयः पुषा भावषे साागवताे
वासदेवय यां तनुं धममयीं हयशीषाभधानां परमेण समाधना
सधायेदमभगृणत उपधावत
०५१८००२० भवस ऊचुः
०५१८००२१ अाें नमाे भगवते धमायावशाेधनाय नम इित
०५१८००३१ अहाे वचं भगवचेतं तं जनाेऽयं ह मष पयित
०५१८००३२ यायसह वकम सेवतं िनय पुं पतरं जजीवषित
०५१८००४१ वदत वं कवयः  नरं पयत चायावदाे वपतः
०५१८००४२ तथाप मुत तवाज मायया सवतं कृयमजं नताेऽ तम्
०५१८००५१ वाेवथानिनराेधकम ते कतरकृतमयपावृतः
०५१८००५२ युं न चं वय कायकारणे सवािन यितरे च वततः
०५१८००६१ वेदायुगाते तमसा ितरकृतासातलााे नृतरवहः
०५१८००६२ याददे वै कवयेऽभयाचते तै नमतेऽवतथेहताय इित
०५१८००७१ हरवषे चाप भगवारहरपेणाते तूपहणिनममुराभधाये
तयतं पं महापुषगुणभाजनाे महाभागवताे दैयदानवकुलतीथीकरणशीलाचरतः
ादाेऽयवधानानयभयाेगेन सह तषपुषैपाते इदं चाेदाहरित
०५१८००८१ अाें नमाे भगवते नरसंहाय नमतेजतेजसे अावरावभव वनख वदं

sanskritdocuments.org bhagpur.pdf - Page 326 of 1026


॥ ीमद् भागवत पुराण ॥

कमाशयाधय रधय तमाे स स अाें वाहा अभयमभयमािन भूया अाें ाैम्


०५१८००९१ वयत वय खलः सीदतां यायत भूतािन शवं मथाे धया
०५१८००९२ मन भं भजतादधाेजे अावेयतां नाे मितरयहैतक
०५१८०१०१ मागारदाराजवबधुषु साे यद यागवयेषु नः
०५१८०१०२ यः ाणवृया परत अावासयदूरा तथेययः
०५१८०१११ यसलधं िनजवीयवैभवं तीथ मुः संपृशतां ह मानसम्
०५१८०११२ हरयजाेऽतः ुितभगताेऽजं काे वै न सेवेत मुकुदवमम्
०५१८०१२१ ययात भभगवयकना सवैगुणैत समासते सराः
०५१८०१२२ हरावभय कुताे महुणा मनाेरथेनासित धावताे बहः
०५१८०१३१ हरह साागवाशररणामाा झषाणामव ताेयमीसतम्
०५१८०१३२ हवा महांतं यद सते गृहे तदा महवं वयसा दपतीनाम्
०५१८०१४१ ताजाेरागवषादमयु मानपृहाभयदैयाधमूलम्
०५१८०१४२ हवा गृहं संसृितचवालं नृसंहपादं भजताकुताेभयमित
०५१८०१५१ केतमाले ऽप भगवाकामदेववपेण लयाः यचकषया जापतेदु हणां
पुाणां
तषपतीनां पुषायुषाहाेरापरसानानां यासां गभा महापुषमहातेजसाेेजत
मनसां ववता यसवः संवसराते विनपतत
०५१८०१६१ अतीव सललतगितवलासवलसतचरहासले शावलाेकललया
कदुतसदरूमडल
सभगवदनारवदया रमां रमययाण रमयते
०५१८०१७१ तगवताे मायामयं पं परमसमाधयाेगेन रमा देवी संवसरय रािषु
जापतेदु हतृभपेताहःस च ततृभपाते इदं चाेदाहरित
०५१८०१८१ अाें ां ं ूं अाें नमाे भगवते षीकेशाय सवगुणवशेषैवलताने
अाकूतीनां
चीनां चेतसां वशेषाणां चाधपतये षाेडशकलाय छदाेमयायामयायामृतमयाय सवमयाय
सहसे अाेजसे बलाय काताय कामाय नमते उभय भूयात्
०५१८०१९१ याे तैवा षीकेरं वताे ाराय लाेके पितमाशासतेऽयम्
०५१८०१९२ तासां न ते वै परपायपयं यं धनायूंष यताेऽवताः
०५१८०२०१ स वै पितः यादकुताेभयः वयं समततः पाित भयातरं जनम्
०५१८०२०२ स एक एवेतरथा मथाे भयं नैवालाभादध मयते परम्
०५१८०२११ या तय ते पादसराेहाहणं िनकामयेसाखलकामलपटा
०५१८०२१२ तदेव रासीसतमीसताेऽचताे ययाा भगवतयते

sanskritdocuments.org bhagpur.pdf - Page 327 of 1026


॥ ीमद् भागवत पुराण ॥

०५१८०२२१ मायेऽजेशसरासरादयतयत उं तप एेये धयः


०५१८०२२२ ऋते भवपादपरायणा मां वदयहं वदृ या यताेऽजत
०५१८०२३१ स वं ममाययुत शीण वदतं कराबुजं यवदधाय सावताम्
०५१८०२३२ बभष मां ल वरे य मायया क ईरयेहतमूहतं वभुरित
०५१८०२४१ रयके च भगवतः यतमं मायमवतारपं तषपुषय मनाेः ाक्
दशतं स इदानीमप महता भयाेगेनाराधयतीदं चाेदाहरित
०५१८०२५१ अाें नमाे भगवते मुयतमाय नमः सवाय ाणायाैजसे सहसे बलाय
महामयाय
नम इित
०५१८०२६१ अतबहाखललाेकपालकैरपाे वचरयुवनः
०५१८०२६२ स ईरवं य इदं वशेऽनयाा यथा दामयीं नरः यम्
०५१८०२७१ यं लाेकपालाः कल मसरवरा हवा यतताेऽप पृथसमेय च
०५१८०२७२ पातं न शेकुपदतपदः सरसृपं थाणु यद यते
०५१८०२८१ भवायुगाताणव ऊममालिन ाेणीममामाेषधवीधां िनधम्
०५१८०२८२ मया सहाे मतेऽज अाेजसा तै जगाणगणाने नम इित
०५१८०२९१ हरमयेऽप भगवावसित कूमतनुं बाणतय तयतमां तनुमयमा सह
वषपुषैः पतृगणाधपितपधावित मममं चानुजपित
०५१८०३०१ अाें नमाे भगवते अकूपाराय सवसवगुणवशेषणायानुपलतथानाय नमाे
वणे
नमाे भूे नमाे नमाेऽवथानाय नमते
०५१८०३११ यूपमेतजमाययापतमथवपं बपपतम्
०५१८०३१२ सा न ययाययथाेपलनाै नमतेऽयपदेशपणे
०५१८०३२१ जरायुजं वेदजमडजाेदं चराचरं देवषपतृभूतमैयम्
०५१८०३२२ ाैः खं ितः शैलसरसमु पहेयभधेय एकः
०५१८०३३१ यसेयवशेषनाम पाकृताै कवभः कपतेयम्
०५१८०३३२ सा यया तवशापनीयते तै नमः सािनदशनाय ते इित
०५१८०३४१ उरे षु च कुषु भगवायपुषः कृतवराहप अाते तं त देवी हैषा भूः
सह
कुभरखलतभयाेगेनाेपधावित इमां च परमामुपिनषदमावतयित
०५१८०३५१ अाें नमाे भगवते मतवलाय यतवे महावरावयवाय महापुषाय नमः
कमशाय ियुगाय नमते
०५१८०३६१ यय वपं कवयाे वपताे गुणेषु दावव जातवेदसम्

sanskritdocuments.org bhagpur.pdf - Page 328 of 1026


॥ ीमद् भागवत पुराण ॥

०५१८०३६२ मत मा मनसा दवाे गूढं याथैनम ईरताने


०५१८०३७१ ययाहेवयनेशकतृभमायागुणैवतिनरताने
०५१८०३७२ अवीयााितशयाबुभिनरतमायाकृतये नमाे नमः
०५१८०३८१ कराेित वथितसंयमाेदयं ययेसतं नेसतमीतगुणैः
०५१८०३८२ माया यथायाे मते तदायं ाणाे नमते गुणकमसाणे
०५१८०३९१ मय दैयं ितवारणं मृधे याे मां रसाया जगदादसूकरः
०५१८०३९२ कृवादंे िनरगादुदवतः डवेभः णता तं वभुमित
०५१९००१० ीशक उवाच
०५१९००११ कपुषे वषे भगवतमादपुषं लणाजं सीताभरामं रामं तरण
सकषाभरतः परमभागवताे हनुमासह कपुषैरवरतभपाते
०५१९००२१ अाषेणेन सह गधवैरनुगीयमानां परमकयाणीं भतृभगवकथां समुपणाेित
वयं चेदं गायित
०५१९००३१ अाें नमाे भगवते उमाेकाय नम अायलणशीलताय नम उपशतान
उपासत
लाेकाय नमः साधुवादिनकषणाय नमाे यदेवाय महापुषाय महाराजाय नम इित
०५१९००४१ यशानुभवमामेकं वतेजसा वतगुणयवथम्
०५१९००४२ यशातं सधयाेपलनं नामपं िनरहं पे
०५१९००५१ मयावतारवह मयशणं राेवधायैव न केवलं वभाेः
०५१९००५२ कुताेऽयथा यामतः व अानः सीताकृतािन यसनानीरय
०५१९००६१ न वै स अाावतां समः सलाेां भगवावासदेवः
०५१९००६२ न ीकृतं कमलमवीत न लणं चाप वहातमहित
०५१९००७१ न ज नूनं महताे न साैभगं न वा बुनाकृितताेषहेतः
०५१९००७२ तैयसृानप नाे वनाैकसकार सये बत लणाजः
०५१९००८१ सराेऽसराे वायथ वानराे नरः सवाना यः सकृतमुमम्
०५१९००८२ भजेत रामं मनुजाकृितं हरं य उराननयकाेसलादवमित
०५१९००९१ भारतेऽप वषे भगवारनारायणाय अाकपातमुपचतधमान
वैरायैयाेपशमाेपरमााेपलनमनुहायावतामनुकपया तपाेऽयगितरित
०५१९०१०१ तं भगवाारदाे वणामवतीभभारतीभः जाभभगवाेायां सा
याेगायां भगवदनुभावाेपवणनं सावणेपदेयमाणः परमभभावेनाेपसरित इदं
चाभगृणाित
०५१९०१११ अाें नमाे भगवते उपशमशीलायाेपरतानायाय नमाेऽकनवाय ऋषऋषभाय
नर

sanskritdocuments.org bhagpur.pdf - Page 329 of 1026


॥ ीमद् भागवत पुराण ॥

नारायणाय परमहंसपरमगुरवे अाारामाधपतये नमाे नम इित


०५१९०१२० गायित चेदम्
०५१९०१२१ कताय सगादषु याे न बयते न हयते देहगताेऽप दैहकैः
०५१९०१२२ ु न यय गुणैवदू यते तै नमाेऽसववसाणे
०५१९०१३१ इदं ह याेगेर याेगनैपुणं हरयगभाे भगवागाद यत्
०५१९०१३२ यदतकाले वय िनगुणे मनाे भा दधीताेझतदुकले वरः
०५१९०१४१ यथैहकामुककामलपटः सतेषु दारे षु धनेषु चतयन्
०५१९०१४२ शेत वाकुकले वराययातय यः म एव केवलम्
०५१९०१५१ तः भाे वं कुकले वरापतां वाययाहंममतामधाेज
०५१९०१५२ भाम येनाश वयं सदु भदां वधेह याेगं वय नः वभावमित
०५१९०१६१ भारतेऽयवषे सरछै लाः सत बहवाे मलयाे मलथाे मैनाककूट
ऋषभः
कूटकः काेकः साे देवगरऋयमूकः ीशैलाे वेटाे महेाे वारधाराे वयः शमानृगरः
पारयााे ाेणकूटाे गाेवधनाे रै वतकः ककुभाे नीलाे गाेकामुख इकलः कामगररित
चाये च
शतसहशः शैलातेषां िनतबभवा नदा न सयसाताः
०५१९०१७१ एतासामपाे भारयः जा नामभरे व पुनतीनामाना चाेपपृशत
०५१९०१८१ चवसा तापणी अवटाेदा कृतमाला वैहायसी कावेर वेणी पयवनी
शकरावता तभा
कृणावेया भीमरथी गाेदावर िनवया पयाेणी तापी रे वा सरसा नमदा चमवती
सधुरधः
शाेण नदाै महानद वेदृितऋषकुया िसामा काैशक मदाकनी यमुना सरवती
षती गाेमती
सरयू राेधवती सवती सषाेमा शतूभागा मध
ृ ा वतता अस वेित महानः
०५१९०१९१ अेव वषे पुषैलधजभः शलाेहतकृणवणेन वारधेन कमणा दय
मानुषनारकगतयाे ब अान अानुपूयेण सवा ेव सवेषां वधीयते यथावण
वधानमपवगाप भवित
०५१९०२०१ याेऽसाै भगवित सवभूतायनायेऽिनेऽिनलयने परमािन वासदेवेऽनय
िनमभयाेगलणाे नानागितिनमावाथरधनारे ण यदा ह महापुषपुष
सः
०५१९०२१० एतदेव ह देवा गायत
०५१९०२११ अहाे अमीषां कमकार शाेभनं स एषां वदुत वयं हरः

sanskritdocuments.org bhagpur.pdf - Page 330 of 1026


॥ ीमद् भागवत पुराण ॥

०५१९०२१२ यैज लधं नृषु भारताजरे मुकुदसेवाैपयकं पृहा ह नः


०५१९०२२१ कं दुकरै नः तभतपाेतैदानादभवा ुजयेन फगुना
०५१९०२२२ न य नारायणपादपज ृितः मुाितशयेयाेसवात्
०५१९०२३१ कपायुषां थानजयापुनभवाणायुषां भारतभूजयाे वरम्
०५१९०२३२ णेन मयेन कृतं मनवनः सयय संयायभयं पदं हरे ः
०५१९०२४१ न य वैकुठकथासधापगा न साधवाे भागवतातदायाः
०५१९०२४२ न य येशमखा महाेसवाः सरेशलाेकाेऽप न वै स सेयताम्
०५१९०२५१ ाा नृजाितं वह ये च जतवाे ानयायकलापसृताम्
०५१९०२५२ न वै यतेरपुनभवाय ते भूयाे वनाैका इव यात बधनम्
०५१९०२६१ यैः या बहष भागशाे हविनमं वधमवततः
०५१९०२६२ एकः पृथामभराताे मुदा गृाित पूणः वयमाशषां भुः
०५१९०२७१ सयं दशयथतमथताे नृणां नैवाथदाे यपुनरथता यतः
०५१९०२७२ वयं वधे भजतामिनछतामछापधानं िनजपादपवम्
०५१९०२८१ य नः वगसखावशेषतं वय सूय कृतय शाेभनम्
०५१९०२८२ तेनाजनाभे ृितम नः याषे हरयजतां शं तनाेित
०५१९०२९० ीशक उवाच
०५१९०२९१ जबूपय च राजपपानाै हैक उपदशत सगराजैरावेषण इमां
महीं
परताे िनखनपकपतान्
०५१९०३०१ तथा वणथश अावतनाे रमणकाे मदरहरणः पाजयः संहलाे
लेित
०५१९०३११ एवं तव भारताेम जबूपवषवभागाे यथाेपदेशमुपवणत इित
०५२०००१० ीशक उवाच
०५२०००११ अतः परं ादनां माणलणसंथानताे वषवभाग उपवयते
०५२०००२१ जबूपाेऽयं यावमाणवतारतावता ाराेदधना परवेताे यथा मेजायेन
लवणाेदधरप तताे गुणवशाले न ायेन पराे यथा परखा बााेपवनेन ाे
जबू
माणाे पायाकराे हरमय उथताे यापाते सजतयाधपितः यताज
इजः वं पं सवषाण वभय सवषनामय अाजेय अाकलय वयमा
याेगेनाेपरराम
०५२०००३१ शवं यवसं सभं शातं ेमममृतमभयमित वषाण तेषु गरयाे न
सैवाभाताः

sanskritdocuments.org bhagpur.pdf - Page 331 of 1026


॥ ीमद् भागवत पुराण ॥

०५२०००४१ मणकूटाे वकूट इसेनाे याेितासपणाे हरयीवाे मेघमाल इित


सेतशैलाः अणा
नृणारसी सावी सभाता ऋतरा सयरा इित महानः यासां जलाेपपशनवधूतरजस्
तमसाे हंसपताेवायनसयासंावाराे वणाः सहायुषाे वबुधाेपमसदशन
जननाः वगारं या वया भगवतं यीमयं सूयमाानं यजते
०५२०००५१ य वणाे पं यसययतय णः
०५२०००५२ अमृतय च मृयाे सूयमाानमीमहीित
०५२०००६१ ादषु पस पुषाणामायुरयमाेजः सहाे बलं बुवम इित च
सवेषामाैपक सरवशेषेण वतते
०५२०००७१ ः वसमानेनेरसाेदेनावृताे यथा तथा पाेऽप शालाे गुणवशालः
समानेन
सराेदेनावृतः परवृे
०५२०००८१ य ह वै शाल ायामा ययां वाव कल िनलयमाभगवतछदःततः
पत
राजय सा पतये उपलयते
०५२०००९१ तपाधपितः यताजाे यबाः वसतेयः सयतामािन सवषाण
यभजसराेचनं साैमनयं रमणकं देववष पारभमायायनमवातमित
०५२००१०१ तेषु वषायाे न सैवाभाताः वरसः शताे वामदेवः कुदाे मुकुदः
पुप
वषः सहुितरित अनुमितः सनीवाल सरवती कु रजनी नदा राकेित
०५२००१११ तषपुषाः ुतधरवीयधरवसधरे षधरसंा भगवतं वेदमयं
साेममाानं वेदेन यजते
०५२००१२१ वगाेभः पतृदेवेयाे वभजकृणशयाेः
०५२००१२२ जानां सवासां राजा धः साेमाे न अावित
०५२००१३१ एवं सराेदाहतगुणः समानेनावृताे घृताेदेन यथापूवः कुशपाे यकुश
तबाे देवकृततपायाकराे वलन इवापरः वशपराेचषा दशाे वराजयित
०५२००१४१ तपपितः ैयताे राजहरयरे ता नाम वं पं सयः वपुेयाे यथा
भागं वभय वयं तप अाितत वसवसदानढचनाभगुतयतवववामदेव
नामयः
०५२००१५१ तेषां वषेषु सीमागरयाे नाभाताः स सैव चतःः कपलकूटाे
देवानीक ऊवराेमा वण इित रसकुया मधुकुया मवदा ुतवदा देवगभा घृतयुता
ममाले ित

sanskritdocuments.org bhagpur.pdf - Page 332 of 1026


॥ ीमद् भागवत पुराण ॥

०५२००१६१ यासां पयाेभः कुशपाैकसः कुशलकाेवदाभयुकुलकसंा भगवतं जातवेद


सपणं कमकाैशले न यजते
०५२००१७१ परय णः सााातवेदाेऽस हयवाट्
०५२००१७२ देवानां पुषाानां येन पुषं यजेित
०५२००१८१ तथा घृताेदाहः ाैपाे गुणः वमानेन ीराेदेन परत उपाे वृताे
यथा
कुशपाे घृताेदेन याैाे नाम पवतराजाे पनामिनवतक अाते
०५२००१९१ याेऽसाै गुहहरणाेथतिनतबकुाेऽप ीराेदेनासयमानाे भगवता वणेनाभगुाे
वभयाे बभूव
०५२००२०१ तप ैयताे घृतपृाे नामाधपितः वे पे वषाण स वभय तेषु
पुनामस
स रथादावषपावेय वयं भगवागवतः परमकयाणयशस अाभूतय
हरे रणारवदमुपजगाम
०५२००२११ अामाे मधुहाे मेघपृः सधामा ाजाे लाेहताणाे वनपितरित घृतपृसतातेषां
वषगरयः स सैव नाभयाताः शाे वधमानाे भाेजन उपबहणाे नदाे नदनः
सवताेभ इित अभया अमृताैघा अायका तीथवती पवती पववती शेित
०५२००२२१ यासामः पवममलमुपयुानाः पुषऋषभवणदेवकसंा वषपुषा
अापाेमयं देवमपां पूणेनालना यजते
०५२००२३१ अापः पुषवीयाः थ पुनतीभूभुवःसवः
०५२००२३२ ता नः पुनीतामीवीः पृशतामाना भुव इित
०५२००२४१ एवं पुरताीराेदापरत उपवेशतः शाकपाे ािंशयाेजनायामः समानेन

दधमडाेदेन परताे यशाकाे नाम महीहः वेयपदेशकाे यय ह महासरभ
गधतं पमनुवासयित
०५२००२५१ तयाप ैयत एवाधपितनाा मेधाितथः साेऽप वभय स वषाण
पुनामािन तेषु
वाजापुराेजवमनाेजवपवमानधूानीकचरे फबपवधार
संाधायाधपतीवयं भगवयनत अावेशतमिततपाेवनं ववेश
०५२००२६१ एतेषां वषमयादागरयाे न स सैव ईशान उाे बलभः शतकेसरः
सहाेताे देवपालाे महानस इित अनघायुदा उभयपृरपराजता पपद सहितिनजधृितरित
०५२००२७१ तषपुषा ऋततसयतदानतानुतनामानाे भगवतं वावाकं
ाणायामवधूतरजतमसः परमसमाधना यजते

sanskritdocuments.org bhagpur.pdf - Page 333 of 1026


॥ ीमद् भागवत पुराण ॥

०५२००२८१ अतःवय भूतािन याे बभयाकेतभः


०५२००२८२ अतयामीरः साापात नाे यशे फुटम्
०५२००२९१ एवमेव दधमडाेदापरतः पुकरपतताे गुणायामः समतत उपकपतः
समानेन वादूदकेन समुेण बहरावृताे यबृहपुकरं वलनशखामलकनक
पायुतायुतं भगवतः कमलासनयायासनं परकपतम्
०५२००३०१ तपमये मानसाेरनामैक एवावाचीनपराचीनवषयाेमयादाचलाेऽयुत
याेजनाेायायामाे य त चतसृषु द चवार पुराण लाेकपालानामादनां यदुपरासूय
रथय में परमतः संवसराकं चं देवानामहाेराायां परमित
०५२००३११ तपयायधपितः ैयताे वीितहाेाे नामैतयाजाै रमणकधातकनामानाै
वष
पती िनयुय स वयं पूवजवगवकमशील एवाते
०५२००३२१ तषपुषा भगवतं पणं सकमकेण कमणाराधयतीदं चाेदाहरत
०५२००३३१ यकममयं लं लं जनाेऽचयेत्
०५२००३३२ एकातमयं शातं तै भगवते नम इित
०५२००३४१ ततः परतााेकालाेकनामाचलाे लाेकालाेकयाेरतराले परत उपः
०५२००३५१ यावानसाेरमेवाेरतरं तावती भूमः काययादशतलाेपमा ययां हतः
पदाथाे न कथपुनः युपलयते तासवसवपरतासीत्
०५२००३६१ लाेकालाेक इित समाया यदनेनाचले न लाेकालाेकयातवितनावथायते
०५२००३७१ स लाेकयाते परत ईरे ण वहताे यासूयादनां वापवगाणां याेितगणानां
गभतयाेऽवाचीनांीलाेकानावतवाना न कदाचपराचीना भवतमुसहते तावदुहनायामः
०५२००३८१ एतावालाेकवयासाे मानलणसंथाभवचततः कवभः स त पाशकाेटगणतय
भू
गाेलय तरयभागाेऽयं लाेकालाेकाचलः
०५२००३९१ तदुपरातसृवाशावायाेिननाखलजगुणाधिनवेशता ये रदपतय
ऋषभः
पुकरचूडाे वामनाेऽपराजत इित सकललाेकथितहेतवः
०५२००४०१ तेषां ववभूतीनां लाेकपालानां च ववधवीयाेपबृंहणाय भगवापरममहापुषाे
महावभूितपितरतयायानाे वशसवं धमानवैरायैयामहास्
उपलणं ववसेनादभः वपाषदवरै ः परवारताे िनजवरायुधाेपशाेभतैिनजभुजदडै ः
सधारयमाणतगरवरे समतासकललाेकवतय अाते
०५२००४११ अाकपमेवं वेषं गत एष भगवानायाेगमायया वरचतववधलाेकयाा
गाेपीयायेयथः

sanskritdocuments.org bhagpur.pdf - Page 334 of 1026


॥ ीमद् भागवत पुराण ॥

०५२००४२१ याेऽतवतार एतेन लाेकपरमाणं च यायातं यहलाेकालाेकाचलातः


परतााेगेरगितं वशामुदाहरत
०५२००४३१ अडमयगतः सूयाे ावाभूयाेयदतरम्
०५२००४३२ सूयाडगाेलयाेमये काेटः युः पवंशितः
०५२००४४१ मृतेऽड एष एतयदभूताे मातड इित यपदेशः हरयगभ इित
यरयाड
समुवः
०५२००४५१ सूयेण ह वभयते दशः खं ाैमही भदा
०५२००४५२ वगापवगाै नरका रसाैकांस च सवशः
०५२००४६१ देवितयनुयाणां सरसृपसवीधाम्
०५२००४६२ सवजीविनकायानां सूय अाा गीरः
०५२१००१० ीशक उवाच
०५२१००११ एतावानेव भूवलयय सवेशः माणलणताे यायातः
०५२१००२१ एतेन ह दवाे मडलमानं तद उपदशत यथा दलयाेिनपावादनां ते
अतरे णातरं तदुभयसधतम्
०५२१००३१ ययगताे भगवांतपतां पिततपन अातपेन िलाेकं तपयवभासयया
भासा स एष उदगयनदणायनवैषुवतसंाभमाशैय
समानाभगितभराराेहणावराेहणसमानथानेषु यथासवनमभपमानाे मकरादषु
राशवहाेरााण दघवसमानािन वधे
०५२१००४१ यदा मेषतलयाेवतते तदाहाेरााण समानािन भवत यदा वृषभादषु पस
च राशषु
चरित तदाहायेव वधते सित च मास मायेकैका घटका रािषु
०५२१००५१ यदा वृकादषु पस वतते तदाहाेरााण वपययाण भवत
०५२१००६१ यावणायनमहािन वधते यावदुदगयनं रायः
०५२१००७१ एवं नव काेटय एकपाशाण याेजनानां मानसाेरगरपरवतनयाेपदशत
तैं पुरं पूवाेराेदेवधानीं नाम दणताे यायां संयमनीं नाम
पााणीं िनाेचनीं नाम उरतः साैयां वभावरं नाम तासूदयमयाातमय
िनशीथानीित भूतानां वृिनवृिनमािन समयवशेषेण मेराेतदशम्
०५२१००८१ तयानां दवसमयत एव सदादयतपित सयेनाचलं दणेन कराेित
०५२१००९१ याेदेित तय ह समानसूिनपाते िनाेचित य चन यदेनाभतपित
तय हैष समान
सूिनपाते वापयित त गतं न पयत ये तं समनुपयेरन्

sanskritdocuments.org bhagpur.pdf - Page 335 of 1026


॥ ीमद् भागवत पुराण ॥

०५२१०१०१ यदा चैाः पुयाः चलते पदशघटकाभयायां सपादकाेटयं याेजनानां


साधादशलाण साधकािन चाेपयाित
०५२१०१११ एवं तताे वाणीं साैयामैं च पुनतथाये च हाः साेमादयाे नैः सह
याेितश्
चे समयुत सह वा िनाेचत
०५२१०१२१ एवं मुतेन चतंशयाेजनायशताधकािन साैराे रथयीमयाेऽसाै चतसृषु
परवतते पुरषु
०५२१०१३१ ययैकं चं ादशारं षेम िणाभ संवसराकं समामनत तयााे
मेराेमूधिन कृताे मानसाेरे कृतेतरभागाे य ाेतं रवरथचं तैलय
चवमानसाेरगराै परमित
०५२१०१४१ ते कृतमूलाे तीयाेऽतयमानेन सततैलयावव
ु े कृताेपर
भागः
०५२१०१५१ रथनीडत षंशयाेजनायततुरयभागवशालतावावरथयुगाे य
हयाछदाेनामानः साणयाेजता वहत देवमादयम्
०५२१०१६१ पुरतासवतरणः पा िनयुः साैये कमण कलाते
०५२१०१७१ तथा वालखया ऋषयाेऽुपवमााः षसहाण पुरतः सूय सूवाकाय
िनयुाः
संतवत
०५२१०१८१ तथाये च ऋषयाे गधवासरसाे नागा ामयाे यातधाना देवा इयेकैकशाे
गणाः स
चतदश मास मास भगवतं सूयमाानं नानानामानं पृथानानामानः पृथक्
कमभश उपासते
०५२२००१० राजाेवाच
०५२२००११ यदेतगवत अादयय में वं च दणेन परामताे राशीनामभमुखं
चलतं चादणं भगवताेपवणतममुय वयं कथमनुममीमहीित
०५२२००२० स हाेवाच
०५२२००२१ यथा कुलालचेण मता सह मतां तदायाणां पपीलकादनां गितरयैव
देशातरे वयुपलयमानवादेवं नराशभपलतेन कालचेण वं में च
दणेन परधावता सह परधावमानानां तदायाणां सूयादनां हाणां गितरयैव
नातरे रायतरे चाेपलयमानवात्
०५२२००३१ स एष भगवानादपुष एव सााारायणाे लाेकानां वतय अाानं यीमयं
कम

sanskritdocuments.org bhagpur.pdf - Page 336 of 1026


॥ ीमद् भागवत पुराण ॥

वशिनमं कवभरप च वेदेन वजायमानाे ादशधा वभय षु वसतादवृतषु


यथाेप
जाेषमृतगुणावदधाित
०५२२००४१ तमेतमह पुषाया वया वणामाचारानुपथा उावचैः कमभराातैयाेग
वतानै या यजताेऽसा ेयः समधगछत
०५२२००५१ अथ स एष अाा लाेकानां ावापृथयाेरतरे ण नभाेवलयय कालचगताे
ादश
मासाुे राशसंासंवसरावयवाासः पयं दवा नं चेित सपाद
यमुपदशत यावता षमंशं भुीत स वै ऋतरयुपदयते संवसरावयवः
०५२२००६१ अथ च यावताधेन नभाेवीयां चरित तं कालमयनमाचते
०५२२००७१ अथ च यावभाेमडलं सह ावापृथयाेमडलायां कायेन स ह भुीत
तं
कालं संवसरं परवसरमडावसरमनुवसरं वसरमित भानाेमाशैयसम
गितभः समामनत
०५२२००८१ एवं चमा अकगभतय उपरायाेजनत उपलयमानाेऽकय संवसर
भुं पायां मासभुं सपादायां दनेनैव पभुमचार ततरगमनाे
भुे
०५२२००९१ अथ चापूयमाणाभ कलाभरमराणां ीयमाणाभ कलाभः पणामहाेरााण
पूव
पापरपायां वतवानः सवजीविनवहाणाे जीवैकमेकं नं िंशता
मुतैभुे
०५२२०१०१ य एष षाेडशकलः पुषाे भगवानाेमयाेऽमयाेऽमृतमयाे देवपतृमनुयभूतपश
पसरसृपवीधां ाणायायनशीलवासवमय इित वणयत
०५२२०१११ तत उपरालयाेजनताे नाण में दणेनैव कालायन ईरयाेजतािन
सहाभजताावंशितः
०५२२०१२१ तत उपरादुशना लयाेजनत उपलयते पुरतः पासहैव वाकय शैय
मासायाभगितभरकवरित लाेकानां िनयदानुकूल एव ायेण वषयंारे णानुमीयते स
वृवहाेपशमनः
०५२२०१३१ उशनसा बुधाे यायाततत उपरालयाेजनताे बुधः साेमसत उपलयमानः
ायेण शभकृदाकाितरयेत तदाितवाताायानावृादभयमाशंसते
०५२२०१४१ अत ऊवमारकाेऽप याेजनलतय उपलयमानभभः पैरेकैकशाे
राशीादशानुभुे यद न वेणाभवतते ायेणाशभहाेऽघशंसः

sanskritdocuments.org bhagpur.pdf - Page 337 of 1026


॥ ीमद् भागवत पुराण ॥

०५२२०१५१ तत उपरालयाेजनातरगता भगवाबृहपितरे कैकाशाै परवसरं


परवसरं चरित यद न वः याायेणानुकूलाे ाणकुलय
०५२२०१६१ तत उपरााेजनलयातीयमानः शनैर एकैकाशाै
िंशासावलबमानः सवानेवानुपयेित तावरनुवसरै ः ायेण ह सवेषामशातकरः
०५२२०१७१ तत उराषय एकादशलयाेजनातर उपलयते य एव लाेकानां
शमनुभावयताे
भगवताे वणाेयपरमं पदं दणं मत
०५२३००१० ीशक उवाच
०५२३००११ अथ तापरतयाेदशलयाेजनातरताे यणाेः परमं पदमभवदत
य
ह महाभागवताे व अाैानपादरनेेण जापितना कयपेन धमेण च समकालयुभः
सबमानं दणतः यमाण इदानीमप कपजीवनामाजीय उपाते तयेहानुभाव
उपवणतः
०५२३००२१ स ह सवेषां याेितगणानां हनादनामिनमषेणायरं हसा भगवता
काले न
ायमाणानां थाणुरवाव ईरे ण वहतः शदवभासते
०५२३००३१ यथा मेढत अामणपशवः संयाेजताभभः सवनैयथाथानं मडलािन
चरयेवं भगणा हादय एततबहयाेगेन कालच अायाेजता वमेवावलय
वायुनाेदयमाणा अाकपातं परचमत नभस यथा मेघाः येनादयाे वायुवशाः कमसारथयः
परवतते एवं याेितगणाः कृितपुषसंयाेगानुगृहीताः कमिनमतगतयाे भुव न पतत
०५२३००४१ केचनैताेितरनीकं शशमारसंथानेन भगवताे वासदेवय याेग
धारणायामनुवणयत
०५२३००५१ यय पुछाेऽवारसः कुडलभूतदेहय व उपकपततय लाूले
जापितरराे धम इित पुछमूले धाता वधाता च कटां सषयः तय दणावतकुडल
भूतशररय यायुदगयनािन दणपाे त नायुपकपयत दणायनािन त सये
यथा
शशमारय कुडलाभाेगसवेशय पायाेभयाेरयवयवाः समसा भवत पृे
वजवीथी अाकाशगा चाेदरतः
०५२३००६१ पुनवसपुयाै दणवामयाेः ाेयाेरााेषे च दणवामयाेः पमयाेः
पादयाेरभजदुराषाढे दणवामयाेनासकयाेयथासं वणपूवाषाढे दण
वामयाेलाेचनयाेधिना मूलं च दणवामयाेः कणयाेमघादय नाण दणायनािन
वामपावषु युीत तथैव मृगशीषादयुदगयनािन दणपावषु ाितलाेयेन

sanskritdocuments.org bhagpur.pdf - Page 338 of 1026


॥ ीमद् भागवत पुराण ॥

युीत शतभषायेे कधयाेदणवामयाेयसेत्


०५२३००७१ उराहनावगतरधराहनाै यमाे मुखेषु चाारकः शनैर उपथे बृहपितः
ककुद
वयादयाे दये नारायणाे मनस चाे नायामुशना तनयाेरनाै बुधः ाणापानयाे
रागले केतवः सवाेषु राेमस सवे तारागणाः
०५२३००८१ एतदु हैव भगवताे वणाेः सवदेवतामयं पमहरहः सयायां यताे वायताे
िनरमाण उपितेत नमाे याेितलाेकाय कालायनायािनमषां पतये महापुषायाभधीमहीित
०५२३००९१ हतारामयमाधदैवकं पापापहं मकृतां िकालम्
०५२३००९२ नमयतः रताे वा िकालं नयेत तकालजमाश पापम्
०५२४००१० ीशक उवाच
०५२४००११ अधतासवतयाेजनायुते वभानुनवरतीयेके याेऽसावमरवं हवं
चालभत भगवदनुकपया वयमसरापसदः सैंहकेयाे तदहतय तात ज कमाण
चाेपरायामः
०५२४००२१ यददतरणेमडलं तपतततरताे याेजनायुतमाचते ादशसहं
साेमय याेदशसहं राहाेयः पवण तवधानकृैरानुबधः सूया
चमसावभधावित
०५२४००३१ तशयाेभयाप भगवता रणाय युं सदशनं नाम भागवतं
दयतमं तेजसा दुवषहं मुः परवतमानमयवथताे मुतमुजमानकत
दय अारादेव िनवतते तदुपरागमित वदत लाेकाः
०५२४००४१ तताेऽधतासचारणवाधराणां सदनािन तावा एव
०५२४००५१ तताेऽधतारःपशाचेतभूतगणानां वहाराजरमतरं यावायुः वाित
यावेघा उपलयते
०५२४००६१ तताेऽधताछतयाेजनातर इयं पृथवी यावंसभासयेनसपणादयः पत
वरा उपततीित
०५२४००७१ उपवणतं भूमेयथासवेशावथानमवनेरयधतास भूववरा एकैकशाे
याेजनायुतातरे णायामवतारे णाेपा अतलं वतलं सतलं तलातलं महातलं रसातलं
पातालमित
०५२४००८१ एतेषु ह बलवगेषु वगादयधककामभाेगैयानदभूितवभूितभः ससमृ
भवनाेानाडवहारे षु दैयदानवकावेया िनयमुदतानुरकलापयबधुसद्
अनुचरा गृहपतय ईरादयितहतकामा मायावनाेदा िनवसत
०५२४००९१ येषु महाराज मयेन मायावना विनमताः पुराे नानामणवरवेकवरचतवचभवन
ाकारगाेपुरसभाचैयचवरायतनादभनागासरमथुनपारावतशकसारकाकणकृिम

sanskritdocuments.org bhagpur.pdf - Page 339 of 1026


॥ ीमद् भागवत पुराण ॥

भूमभववरे रगृहाेमैः समलृताकासित


०५२४०१०१ उानािन चािततरां मनैयानदभः कुसमफलतबकसभगकसलयावनतचर
वटपवटपनां लताालतानां ीभः समथुनववधवहमजलाशयानाममलजलपूणानां
झषकुलाेनभतनीरनीरजकुमुदकुवलयकारनीलाेपललाेहतशतपादवनेषु कृत
िनकेतनानामेकवहाराकुलमधुरववधवनादभरयाेसवैरमरलाेकयमितशयतािन
०५२४०१११ य ह वाव न भयमहाेराादभः कालवभागैपलयते
०५२४०१२१ य ह महाहवरशराेमणयः सव तमः बाधते
०५२४०१३१ न वा एतेषु वसतां दयाैषधरसरसायनापानानादभराधयाे याधयाे
वलपलत
जरादय देहवैवयदाैगयवेदमलािनरित वयाेऽवथा भवत
०५२४०१४१ न ह तेषां कयाणानां भवित कुतन मृयुवना भगवेजसापदेशात्
०५२४०१५१ यवेऽसरवधूनां ायः पुंसवनािन भयादेव वत पतत च
०५२४०१६१ अथातले मयपुाेऽसराे बलाे िनवसित येन ह वा इह सृाः षणवितमायाः
कानााप
मायावनाे धारयत यय च जृमाणय मुखतयः ीगणा उदपत वैरयः कामयः
पुंय इित या वै बलायनं वं पुषं रसेन हाटकायेन साधयवा ववलासावलाेकनानुराग
तसंलापाेपगूहनादभः वैरं कल रमयत यपयुे पुष ईराेऽहं साे
ऽहमययुतमहागजबलमाानमभमयमानः कथते मदाध इव
०५२४०१७१ तताेऽधतातले हराे भगवाहाटकेरः वपाषदभूतगणावृतः जापित
सगाेपबृंहणाय भवाे भवाया सह मथुनीभूत अाते यतः वृा सरवरा हाटक नाम
भवयाेवीयेण य चभानुमातरना समयमान अाेजसा पबित तूतं हाटकायं
सवण भूषणेनासरेावराेधेषु पुषाः सह पुषीभधारयत
०५२४०१८१ तताेऽधतासतले उदारवाः पुयाेकाे वराेचनाजाे बलभगवता महेय
यं
चकषमाणेनादतेलधकायाे भूवा वट वामनपेण परालाेकयाे भगवदनुकपयैव
पुनः वेशत इादववमानया ससमृया याभजुः वधमेणाराधयंतमेव
भगवतमाराधनीयमपगतसावस अातेऽधुनाप
०५२४०१९१ नाे एवैतसााकाराे भूमदानय यगवयशेषजीविनकायानां जीवभूताभूते
परमािन वासदेवे तीथतमे पा उपपे परया या परमादरसमाहतमनसा
सितपादतय साादपवगारय यलिनलयैयम्
०५२४०२०१ यय ह वाव तपतनखलनादषु ववशः सकृामाभगृणपुषः कम
बधनमसा वधुनाेित यय हैव ितबाधनं मुमुवाेऽयथैवाेपलभते

sanskritdocuments.org bhagpur.pdf - Page 340 of 1026


॥ ीमद् भागवत पुराण ॥

०५२४०२११ तानामावतां सवेषामायाद अातयैव


०५२४०२२१ न वै भगवाूनममुयानुजाह यदुत पुनराानुृितमाेषणं मायामय
भाेगैयमेवातनुतेित
०५२४०२३१ यगवतानधगतायाेपायेन यााछले नापतवशररावशेषतलाेकयाे वण
पाशै सितमुाे गरदया चापव इित हाेवाच
०५२४०२४१ नूनं बतायं भगवानथेषु न िनणाताे याेऽसावाे यय सचवाे माय वृत
एकातताे
बृहपिततमितहाय वयमुपेेणाानमयाचतानाशषाे नाे एव तायमितगीर
वयसः कालय मवतरपरवृं कयाेकयमदम्
०५२४०२५१ ययानुदायमेवापतामहः कल वे न त वपयं यदुताकुताेभयं पदं
दयमानं भगवतः परमित भगवताेपरते खल वपतर
०५२४०२६१ तय महानुभावयानुपथममृजतकषायः काे वाधः परहीणभगवदनुह
उपजगमषतीित
०५२४०२७१ तयानुचरतमुपरातरयते यय भगवावयमखलजगुनारायणाे
ार
गदापाणरवितते िनजजनानुकपतदयाे येनाुेन पदा दशकधराे याेजनायुतायुतं दग्
वजय उाटतः
०५२४०२८१ तताेऽधतालातले मयाे नाम दानवेपुराधपितभगवता पुरारणा िलाेकशं
चकषुणा िनदधवपुरयतसादाधपदाे मायावनामाचायाे महादेवेन पररताे
वगतसदशनभयाे महीयते
०५२४०२९१ तताेऽधताहातले कावेयाणां सपाणां नैकशरसां ाेधवशाे नाम गणः
कुहक
तककालयसषेणादधाना महाभाेगवतः पतराजाधपतेः पुष
वाहादनवरतमुजमानाः वकलापयसकुट बसेन चमा वहरत
०५२४०३०१ तताेऽधतासातले दैतेया दानवाः पणयाे नाम िनवातकवचाः काले या हरयपुरवासन
इित
वबुधयनीका उपया महाैजसाे महासाहसनाे भगवतः सकललाेकानुभावय हरे रेव
तेजसा
ितहतबलावले पा बले शया इव वसत ये वै सरमयेदूया वाभमवणाभरायित
०५२४०३११ तताेऽधतापाताले नागलाेकपतयाे वासकमुखाः शकुलकमहाशेत
धनयधृतरा शचूडकबलातरदेवदादयाे महाभाेगनाे महामषा िनवसत
येषामु ह वै पसदशशतसहशीषाणां फणास वरचता महामणयाे राेचणवः पाताल

sanskritdocuments.org bhagpur.pdf - Page 341 of 1026


॥ ीमद् भागवत पुराण ॥

ववरितमरिनकरं वराेचषा वधमत


०५२५००१० ीशक उवाच
०५२५००११ तय मूलदेशे िंशाेजनसहातर अाते या वै कला भगवततामसी
समायातानत इित
सावतीया ृ ययाेः सषणमहमयभमानलणं यं सषणमयाचते
०५२५००२१ ययेदं ितमडलं भगवताेऽनतमूतेः सहशरस एकेव शीषण यमाणं
साथ इव लयते
०५२५००३१ यय ह वा इदं काले नाेपसहीषताेऽमषवरचतचरमव
ु ाेरतरे ण साषणाे
नाम  एकादशयूहयशखं शूलमुयदितत्
०५२५००४१ ययाकमलयुगलाणवशदनखमणषडमडले वहपतयः सह
सावतषभैरेकातभयाेगेनावनमतः ववदनािन परफुरकुडलभामडतगड
थलायितमनाेहराण मुदतमनसः खल वलाेकयत
०५२५००५१ ययैव ह नागराजकुमाय अाशष अाशासानााववलयवलसतवशदवपुलधवल
सभगचरभुजरजततेवगुचदनकुुमपानुलेपेनावलपमानातद्
अभमशनाेथतदयमकरवजावेशचरललततातदनुरागमदमुदतमद
वघूणताणकणावलाेकनयनवदनारवदं सीडं कल वलाेकयत
०५२५००६१ स एव भगवाननताेऽनतगुणाणव अाददेव उपसंतामषराेषवेगाे लाेकानां
वतय
अाते
०५२५००७१ यायमानः सरासराेरगसगधववाधरमुिनगणैरनवरतमदमुदतवकृत
वललाेचनः सललतमुखरकामृतेनायायमानः वपाषदवबुधयूथपतीनपरानरागनव
तलसकामाेदमवासवेन माधुकरातमधुरगीतयं वैजयतीं वां वनमालां नील
वासा एककुडलाे हलककुद कृतसभगसदरभुजाे भगवाहेाे वारणे इव कानीं
कामुदारललाे बभित
०५२५००८१ य एष एवमनुुताे यायमानाे मुमुूणामनादकालकमवासनाथतमवामयं
दयथं सवरजतमाेमयमतदयं गत अाश िनभन
तयानुभावागवावायुवाे नारदः सह तबुणा सभायां णः संाेकयामास
०५२५००९१ उपथितलयहेतवाेऽय कपाः
०५२५००९२ सवााः कृितगुणा यदयासन्
०५२५००९३ यूपं वमकृतं यदेकमान्
०५२५००९४ नानाधाकथमु ह वेद तय व
०५२५०१०१ मूित नः पुकृपया बभार सवं

sanskritdocuments.org bhagpur.pdf - Page 342 of 1026


॥ ीमद् भागवत पुराण ॥

०५२५०१०२ संशं सदसददं वभाित त


०५२५०१०३ यलां मृगपितराददेऽनवाम्
०५२५०१०४ अादातं वजनमनांयुदारवीयः
०५२५०१११ याम ुतमनुकतयेदकाद्
०५२५०११२ अाताे वा यद पिततः लनाा
०५२५०११३ हयंहः सपद नृणामशेषमयं
०५२५०११४ कं शेषागवत अायेुमुः
०५२५०१२१ मूधयपतमणुवसहमूाे
०५२५०१२२ भूगाेलं सगरसरसमुसवम्
०५२५०१२३ अानयादिनमतवमय भूः
०५२५०१२४ काे वीयायध गणयेसहजः
०५२५०१३१ एवभावाे भगवाननताे
०५२५०१३२ दुरतवीयाेगुणानुभावः
०५२५०१३३ मूले रसायाः थत अाताे
०५२५०१३४ याे ललया ां थतये बभित
०५२५०१४१ एता ेवेह नृभपगतया गतयाे यथाकमविनमता यथाेपदेशमनुवणताः
कामाकामयमानैः
०५२५०१५१ एतावतीह राजपुंसः वृलणय धमय वपाकगतय उावचा वसशा
यथा
ं याचये कमयकथयाम इित
०५२६००१० राजाेवाच
०५२६००११ महष एतैचयं लाेकय कथमित
०५२६००२० ऋषवाच
०५२६००२१ िगुणवाकतः या कमगतयः पृथवधाः सवा एव सवय तारतयेन
भवत
०५२६००२१ अथेदानीं ितषलणयाधमय तथैव कतः ाया वैसायाकमफलं
वसशं भवित या नावया कृतकामानां तपरणामलणाः सृतयः सहशः
वृातासां ाचुयेणानुवणययामः
०५२६००३० राजाेवाच
०५२६००३१ नरका नाम भगवकं देशवशेषा अथवा बहलाेा अाहाेवदतराल
इित
०५२६००४० ऋषवाच

sanskritdocuments.org bhagpur.pdf - Page 343 of 1026


॥ ीमद् भागवत पुराण ॥

०५२६००४१ अतराल एव िजगयात दश दणयामधताम


ू ेपरा
जलायामवाादयः पतृगणा दश वानां गाेाणां परमेण समाधना सया एवाशष
अाशासाना
िनवसत
०५२६००५१ य ह वाव भगवापतृराजाे वैववतः ववषयं ापतेषु वपुषैजतषु
सपरे तेषु
यथाकमावं दाेषमेवानुतभगवछासनः सगणाे दमं धारयित
०५२६००६१ त हैके नरकानेकवंशितं गणयत अथ तांते राजामपलणताे
ऽनुमयामतामाेऽधतामाे राैरवाे महाराैरवः कुीपाकः कालसूमसपवनं
सूकरमुखमधकूपः कृमभाेजनः सदंशतसूमवकटकशाल वैतरणी पूयाेदः
ाणराेधाे वशसनं लालाभः सारमेयादनमवीचरयःपानमित क ारकदमाे राेगण
भाेजनः शूलाेताे ददशूकाेऽवटिनराेधनः पयावतनः सूचीमुखमयावंशितनरका ववध
यातनाभूमयः
०५२६००७१ त यत परवापयकलायपहरित स ह कालपाशबाे यमपुषैरित
भयानकैतामे नरके बलापायते अनशनानुदपानदडताडन
सतजनादभयातनाभयायमानाे जतय कमलमासादत एकदैव मूछामुपयाित ताम
ाये
०५२६००८१ एवमेवाधतामे यत वयवा पुषं दारादनुपयुे य शरर िनपायमानाे
यातना
थाे वेदनया नमितन भवित यथा वनपितवृमानमूलतादधतामं
तमुपदशत
०५२६००९१ यवह वा एतदहमित ममेदमित भूताेहेण केवलं वकुट बमेवानुदनं
पुणाित स तदह वहाय वयमेव तदशभेन राैरवे िनपतित
०५२६०१०१ ये वह यथैवामुना वहंसता जतवः पर यमयातनामुपगतं त एव रवाे
भूवा
तथा तमेव वहंसत तााैरवमया रित सपादितूरसवयापदेशः
०५२६०१११ एवमेव महाराैरवाे य िनपिततं पुषं यादा नाम रवतं येण घातयत
यः
केवलं देहरः
०५२६०१२१ यवह वा उः पशूपणाे वा ाणत उपरधयित तमपकणं पुषादैरप
वगहतममु यमानुचराः कुीपाके ततैले उपरधयत
०५२६०१३१ यवह स कालसूसंके नरके अयुतयाेजनपरमडले तामये त

sanskritdocuments.org bhagpur.pdf - Page 344 of 1026


॥ ीमद् भागवत पुराण ॥

खले उपयधतादयकायामिततयमानेऽभिनवेशतः पपासायां च दमानातबहः


शरर अाते शेते चेतेऽवितित परधावित च यावत पशराेमाण तावषसहाण
०५२६०१४१ यवह वै िनजवेदपथादनापपगतः पाखडं चाेपगततमसपवनं
वेय कशया हरत त हासावततताे धावमान उभयताे धारै तालवनासपैछमान
सवााे हा हताेऽीित परमया वेदनया मूछ तः पदे पदे िनपतित वधमहा पाखडानुगतं
फलं भुे
०५२६०१५१ यवह वै राजा राजपुषाे वा अदड े दडं णयित ाणे वा शररदडं

पापीयारकेऽमु सूकरमुखे िनपतित ताितबलै विनपयमाणावयवाे यथैवेहेखड अात
वरे ण वनयचूछ तः कमलमुपगताे यथैवेहादाेषा उपाः
०५२६०१६१ यवह वै भूतानामीराेपकपतवृीनामववपरयथानां वयं पुषाेपकपत
वृववपरयथाे यथामाचरित स पराधकूपे तदभाेहेण िनपतित त हासाै
तैजतभः पशमृगपसरसृपैमशकयूकामकुणमकादभये के चाभधातैः
सवताेऽभमाणतमस वहतिनािनवृितरलधावथानः परामित यथा कुशररे जीवः
०५२६०१७१ यवह वा असंवभयााित यकनाेपनतमिनमतपयाे वायससंततः

पर कृमभाेजने नरकाधमे िनपतित त शतसहयाेजने कृमकुडे कृमभूतः वयं
कृमभरे व भयमाणः कृमभाेजनाे यावदातादाेऽिनवेशमाानं यातयते
०५२६०१८१ यवह वै तेयेन बलाा हरयरादिन ाणय वापहरययय वानापद
पुषतममु राजयमपुषा अययैरपडै ः सदंशैवच िनकुषत
०५२६०१९१ यवह वा अगयां यमगयं वा पुषं याेषदभगछित तावमु कशया
ताडयततमया सूया लाेहमया पुषमालयत यं च पुषपया सूया
०५२६०२०१ यवह वै सवाभगमतममु िनरये वतमानं वकटकशालमाराेय
िनकषत
०५२६०२११ ये वह वै राजया राजपुषा वा अपाखडा धमसेतूदत ते सपरे य
वैतरयां
िनपतत भमयादातयां िनरयपरखाभूतायां नां यादाेगणैरततताे भयमाणा
अाना न वयुयमानाासभमानाः वाघेन कमपाकमनुरताे वमूपूयशाेणत
केशनखाथमेदाेमांसवसावाहयामुपतयते
०५२६०२२१ ये वह वै वृषलपतयाे नशाैचाचारिनयमायलाः पशचया चरत ते
चाप ेय
पूयवमूे मलापूणाणवे िनपतत तदेवाितबीभसतमत

sanskritdocuments.org bhagpur.pdf - Page 345 of 1026


॥ ीमद् भागवत पुराण ॥

०५२६०२३१ ये वह वै गदभपतयाे ाणादयाे मृगया वहारा अतीथे च मृगात


तानप
सपरे तालयभूतायमपुषा इषुभवयत
०५२६०२४१ ये वह वै दाका दयेषु पशूवशसत तानमुलाेके वैशसे नरके
पिततारयपतयाे यातयवा वशसत
०५२६०२५१ यवह वै सवणा भाया जाे रे तः पाययित काममाेहततं पापकृतममु
रे तः
कुयायां पातयवा रे तः सपाययत
०५२६०२६१ ये वह वै दयवाेऽदा गरदा ामासाथावा वल पत राजानाे राजभटा
वा तांाप ह
परे य यमदूता वदंाः ानः सशतािन वंशित सरभसं खादत
०५२६०२७१ यवह वा अनृतं वदित साये यविनमये दाने वा कथस वै ेय
नरके
ऽवीचमयधःशरा िनरवकाशे याेजनशताेायारमूः सपायते य जलमव थलमम
पृमवभासते तदवीचमलशाे वशीयमाणशरराे न यमाणः पुनराराेपताे िनपतित
०५२६०२८१ यवह वै वाे राजयाे वैयाे वा साेमपीथतकलं वा सरां तथाेऽप
वा पबित
मादततेषां िनरयं नीतानामुरस पदायाये विना वमाणं काणायसं िनषत
०५२६०२९१ अथ च यवह वा अासावनेन वयमधमाे जतपाेवाचारवणामवताे
वरयसाे न ब मयेत स मृतक एव मृवा ारकदमे िनरयेऽवारा िनपाितताे दुरता
यातना ते
०५२६०३०१ ये वह वै पुषाः पुषमेधेन यजते या याे नृपशूखादत तां ते
पशव इव
िनहता यमसदने यातयताे राेगणाः साैिनका इव वधितनावदायासृपबत नृयत च
गायत च
यमाणा यथेह पुषादाः
०५२६०३११ ये वह वा अनागसाेऽरये ामे वा वैकैपसृतानुपवय जजीवषूशूल
सूादषूपाेताडनकतया यातयत तेऽप च ेय यमयातनास शूलादषु ाेताानः
ृां
चाभहताः कवटादभेततततमतडै राहयमाना अाशमलं रत
०५२६०३२१ ये वह वै भूतायुेजयत नरा उबणवभावा यथा ददशूकातेऽप ेय
नरके
ददशूकाये िनपतत य नृप ददशूकाः पमुखाः समुखा उपसृय सत यथा
बले शयान्

sanskritdocuments.org bhagpur.pdf - Page 346 of 1026


॥ ीमद् भागवत पुराण ॥

०५२६०३३१ ये वह वा अधावटकुसूलगुहादषु भूतािन िनधत तथामु तेवेवाेपवेय


सगरे ण
विना धूमेन िनधत
०५२६०३४१ यवह वा अितथीनयागतावा गृहपितरसकृदुपगतमयुदधरव पापेन
चषा िनरते तय चाप िनरये पापेरणी वतडा गृाः ककाकवटादयः साे
बलादुपाटयत
०५२६०३५१ यवह वा अाढ ाभमितरहृिततयेणः सवताेऽभवश अथययनाशचतया
परशयमाणदयवदनाे िनवृितमनवगताे ह इवाथमभरित स चाप ेय तद्
उपादनाेकषणसंरणशमलहः सूचीमुखे नरके िनपतित य ह वहं पापपुषं
धमराजपुषा वायका इव सवताेऽेषु सूैः परवयत
०५२६०३६१ एवंवधा नरका यमालये सत शतशः सहशतेषु सवेषु च सव एवाधमवितनाे
ये
केचदहाेदता अनुदतााविनपते पयायेण वशत तथैव धमानुवितन इतर इह त पुनभवे

उभयशेषायां िनवशत
०५२६०३७१ िनवृलणमाग अादावेव यायातः एतावानेवाडकाेशाे यतदशधा पुराणेषु
वकपत
उपगीयते यगवताे नारायणय सााहापुषय थवं पमामाया
गुणमयमनुवणतमातः पठित णाेित ावयित स उपगेयं भगवतः परमानाेऽामप
ाभवशबुवेद
०५२६०३८१ ुवा थूलं तथा सूं पं भगवताे यितः
०५२६०३८२ थूले िनजतमाानं शनैः सूं धया नयेदित
०५२६०३९१ भूपवषसरदनभःसमु
०५२६०३९२ पातालदरकभागणलाेकसंथा
०५२६०३९३ गीता मया तव नृपात
ु मीरय
०५२६०३९४ थूलं वपुः सकलजीविनकायधाम
०६०१००१० ीपरदुवाच
०६०१००११ िनवृमागः कथत अादाै भगवता यथा
०६०१००१२ मयाेगाेपलधेन णा यदसंसृितः
०६०१००२१ वृलणैव ैगुयवषयाे मुने
०६०१००२२ याेऽसावलनकृतेगुणसगः पुनः पुनः
०६०१००३१ अधमलणा नाना नरकाानुवणताः

sanskritdocuments.org bhagpur.pdf - Page 347 of 1026


॥ ीमद् भागवत पुराण ॥

०६०१००३२ मवतर यायात अाः वायुवाे यतः


०६०१००४१ यताेानपदाेवशतरतािन च
०६०१००४२ पवषसमुा नुानवनपतीन्
०६०१००५१ धरामडलसंथानं भागलणमानतः
०६०१००५२ याेितषां ववराणां च यथेदमसृजभुः
०६०१००६१ अधुनेह महाभाग यथैव नरकारः
०६०१००६२ नानाेयातनाेयाे यायातमहस
०६०१००७० ीशक उवाच
०६०१००७१ न चेदहैवापचितं यथांहसः कृतय कुयानाैपाणभः
०६०१००७२ वं स वै ेय नरकानुपैित ये कितता मे भवततमयातनाः
०६०१००८१ तापुरैवाह पापिनकृताै यतेत मृयाेरवपताना
०६०१००८२ दाेषय ा गुलाघवं यथा भषिकसेत जां िनदानवत्
०६०१००९० ीराजाेवाच
०६०१००९१ ुतायां यपापं जानयानाेऽहतम्
०६०१००९२ कराेित भूयाे ववशः ायमथाे कथम्
०६०१०१०१ चवततेऽभाचरित तपुनः
०६०१०१०२ ायमथाेऽपाथ मये कुरशाैचवत्
०६०१०११० ीबादरायणवाच
०६०१०१११ कमणा कमिनहाराे न ायतक इयते
०६०१०११२ अवदधकारवाायं वमशनम्
०६०१०१२१ नातः पयमेवां याधयाेऽभभवत ह
०६०१०१२२ एवं िनयमकृाजशनैः ेमाय कपते
०६०१०१३१ तपसा चयेण शमेन च दमेन च
०६०१०१३२ यागेन सयशाैचायां यमेन िनयमेन वा
०६०१०१४१ देहवाबुजं धीरा धमाः यावताः
०६०१०१४२ पयघं महदप वेणुगुमवानलः
०६०१०१५१ केचकेवलया भा वासदेवपरायणाः
०६०१०१५२ अघं धुवत कायेन नीहारमव भाकरः
०६०१०१६१ न तथा घवााजपूयेत तपाअदभः
०६०१०१६२ यथा कृणापताणतपुषिनषेवया
०६०१०१७१ सीचीनाे यं लाेके पथाः ेमाेऽकुताेभयः

sanskritdocuments.org bhagpur.pdf - Page 348 of 1026


॥ ीमद् भागवत पुराण ॥

०६०१०१७२ सशीलाः साधवाे य नारायणपरायणाः


०६०१०१८१ ायािन चीणािन नारायणपराुखम्
०६०१०१८२ न िनपुनत राजे सराकुमवापगाः
०६०१०१९१ सकृनः कृणपदारवदयाेिनवेशतं तुणराग यैरह
०६०१०१९२ न ते यमं पाशभृत तटावेऽप पयत ह चीणिनकृताः
०६०१०२०१ अ चाेदाहरतीममितहासं पुरातनम्
०६०१०२०२ दूतानां वणुयमयाेः संवादतं िनबाेध मे
०६०१०२११ कायकुे जः कासीपितरजामलः
०६०१०२१२ नाा नसदाचाराे दायाः संसगदू षतः
०६०१०२२१ बैः कैतवैाैयैगहतां वृमाथतः
०६०१०२२२ बकुट बमशचयातयामास देहनः
०६०१०२३१ एवं िनवसततय लालयानय तसतान्
०६०१०२३२ कालाेऽयगाहााजाशीयायुषः समाः
०६०१०२४१ तय वयसः पुा दश तेषां त याेऽवमः
०६०१०२४२ बालाे नारायणाे नाा पाे दयताे भृशम्
०६०१०२५१ स बदयतभके कलभाषण
०६०१०२५२ िनरमाणतलां मुमुदे जरठाे भृशम्
०६०१०२६१ भुानः पबखादबालकं ेहयतः
०६०१०२६२ भाेजयपाययूढाे न वेदागतमतकम्
०६०१०२७१ स एवं वतमानाेऽाे मृयुकाल उपथते
०६०१०२७२ मितं चकार तनये बाले नारायणाये
०६०१०२८१ स पाशहतांीा पुषानितदाणान्
०६०१०२८२ वतडानूवराेण अाानं नेतमागतान्
०६०१०२९१ दूरे डनकासं पुं नारायणायम्
०६०१०२९२ ावतेन वरे णाेैराजुहावाकुले यः
०६०१०३०१ िनशय यमाणय मुखताे हरकतनम्
०६०१०३०२ भतनाम महाराज पाषदाः सहसापतन्
०६०१०३११ वकषताेऽतदयाासीपितमजामलम्
ू ा वारयामासराेजसा
०६०१०३१२ यमेयावणुदत
०६०१०३२१ ऊचुिनषेधतातांते वैववतपुरःसराः
०६०१०३२२ के यूयं ितषेाराे धमराजय शासनम्

sanskritdocuments.org bhagpur.pdf - Page 349 of 1026


॥ ीमद् भागवत पुराण ॥

०६०१०३३१ कय वा कुत अायाताः कादय िनषेधथ


०६०१०३३२ कं देवा उपदेवा या यूयं कं ससमाः
०६०१०३४१ सवे पपलाशााः पीतकाैशेयवाससः
०६०१०३४२ करटनः कुडलनाे लसपुकरमालनः
०६०१०३५१ सवे च नूवयसः सवे चाचतभुजाः
०६०१०३५२ धनुिनषासगदा शचाबुजयः
०६०१०३६१ दशाे वितमरालाेकाः कुवतः वेन तेजसा
०६०१०३६२ कमथ धमपालय करााे िनषेधथ
०६०१०३७० ीशक उवाच
०६०१०३७१ इयुे यमदूतैते वासदेवाेकारणः
०६०१०३७२ तायूचुः हयेदं मेघिनादया गरा
ू ा ऊचुः
०६०१०३८० ीवणुदत
०६०१०३८१ यूयं वै धमराजय यद िनदेशकारणः
०६०१०३८२ ूत धमय नतवं याधमय लणम्
०६०१०३९१ कथं वयते दडः कं वाय थानमीसतम्
०६०१०३९२ दड ाः कं कारणः सवे अाहाे वकितचृणाम्
०६०१०४०० यमदूता ऊचुः
०६०१०४०१ वेदणहताे धमाे धमतपययः
०६०१०४०२ वेदाे नारायणः साावयूरित शुम
०६०१०४११ येन वधायमी भावा रजःसवतमाेमयाः
०६०१०४१२ गुणनामयापैवभायते यथातथम्
०६०१०४२१ सूयाेऽः खं मेवः साेमः सयाहनी दशः
०६०१०४२२ कं कुः वयं धम इित ेते दैय साणः
०६०१०४३१ एतैरधमाे वातः थानं दडय युयते
०६०१०४३२ सवे कमानुराेधेन दडमहत कारणः
०६०१०४४१ सवत ह भाण वपरतािन चानघाः
०६०१०४४२ कारणां गुणसाेऽत देहवा कमकृत्
०६०१०४५१ येन यावायथाधमाे धमाे वेह समीहतः
०६०१०४५२ स एव तफलं भुे तथा तावदमु वै
०६०१०४६१ यथेह देववराैवयमुपलयते
०६०१०४६२ भूतेषु गुणवैचयाथायानुमीयते

sanskritdocuments.org bhagpur.pdf - Page 350 of 1026


॥ ीमद् भागवत पुराण ॥

०६०१०४७१ वतमानाेऽययाेः कालाे गुणाभापकाे यथा


०६०१०४७२ एवं जाययाेरेतमाधमिनदशनम्
०६०१०४८१ मनसैव पुरे देवः पूवपं वपयित
०६०१०४८२ अनुमीमांसतेऽपूव मनसा भगवानजः
०६०१०४९१ यथातमसा यु उपाते यमेव ह
०६०१०४९२ न वेद पूवमपरं नजृिततथा
०६०१०५०१ पभः कुते वाथाप वेदाथ पभः
०६०१०५०२ एकत षाेडशेन ीवयं सदशाेऽते
०६०१०५११ तदेतषाेडशकलं लं शयं महत्
०६०१०५१२ धेऽनुसंसृितं पुंस हषशाेकभयाितदाम्
०६०१०५२१ देाेऽजतषगाे नेछकमाण कायते
०६०१०५२२ काेशकार इवाानं कमणाछा मुित
०६०१०५३१ न ह कणमप जात ितयकमकृत्
०६०१०५३२ कायते वशः कम गुणैः वाभावकैबलात्
०६०१०५४१ लवा िनममयं यायं भवयुत
०६०१०५४२ यथायाेिन यथाबीजं वभावेन बलयसा
०६०१०५५१ एष कृितसेन पुषय वपययः
०६०१०५५२ अासीस एव न चरादशसालयते
०६०१०५६१ अयं ह ुतसपः शीलवृगुणालयः
०६०१०५६२ धृतताे मृदद
ु ातः सयवावचः
०६०१०५७१ गुवयितथवृानां शूषुरनहृतः
०६०१०५७२ सवभूतससाधुमतवागनसूयकः
०६०१०५८१ एकदासाै वनं यातः पतृसदेशकृजः
०६०१०५८२ अादाय तत अावृः फलपुपसमकुशान्
०६०१०५९१ ददश कामनं कं सह भुजयया
०६०१०५९२ पीवा च मधु मैरेयं मदाघूणतनेया
०६०१०६०१ मया वथीया यपेतं िनरपपम्
०६०१०६०२ डतमनुगायतं हसतमनयातके
०६०१०६११ ा तां कामलेन बाना पररताम्
०६०१०६१२ जगाम छयवशं सहसैव वमाेहतः
०६०१०६२१ तयानाानं यावसवं यथाुतम्

sanskritdocuments.org bhagpur.pdf - Page 351 of 1026


॥ ीमद् भागवत पुराण ॥

०६०१०६२२ न शशाक समाधातं मनाे मदनवेपतम्


०६०१०६३१ तमरयाज हताे वचेतनः
०६०१०६३२ तामेव मनसा यायवधमारराम ह
०६०१०६४१ तामेव ताेषयामास पयेणाथेन यावता
०६०१०६४२ ायैमनाेरमैः कामैः सीदेत यथा तथा
०६०१०६५१ वां वभायामाैढां कुले महित लताम्
०६०१०६५२ वससजाचरापापः वैरयापावधीः
०६०१०६६१ यततताेपिनये यायताेऽयायताे धनम्
०६०१०६६२ बभारायाः कुट बयाः कुट बं मदधीरयम्
०६०१०६७१ यदसाै शामु वैरचायितगहतः
०६०१०६७२ अवतत चरं कालमघायुरशचमलात्
०६०१०६८१ तत एनं दडपाणेः सकाशं कृतकबषम्
०६०१०६८२ नेयामाेऽकृतिनवेशं य दडे न शित
०६०२००१० ीबादरायणवाच
०६०२००११ एवं ते भगवत
ू ा यमदूताभभाषतम्
०६०२००१२ उपधायाथ तााजयानयकाेवदाः
ू ा ऊचुः
०६०२००२० ीवणुदत
०६०२००२१ अहाे कं धमशामधमः पृशते सभाम्
०६०२००२२ यादड ेवपापेषु दडाे यैयते वृथा
०६०२००३१ जानां पतराे ये च शातारः साधवः समाः
०६०२००३२ यद याेषु वैषयं कं यात शरणं जाः
०६०२००४१ यदाचरित ेयािनतरतदहते
०६०२००४२ स यमाणं कुते लाेकतदनुवतते
०६०२००५१ ययाे शर अाधाय लाेकः वपित िनवृतः
०६०२००५२ वयं धममधम वा न ह वेद यथा पशः
०६०२००६१ स कथं यपताानं कृतमैमचेतनम्
०६०२००६२ वणीयाे भूतानां सघृणाे दाेधुमहित
०६०२००७१ अयं ह कृतिनवेशाे जकाेटंहसामप
०६०२००७२ याजहार ववशाे नाम वययनं हरे ः
०६०२००८१ एतेनैव घाेनाेऽय कृतं यादघिनकृतम्
०६०२००८२ यदा नारायणायेित जगाद चतररम्

sanskritdocuments.org bhagpur.pdf - Page 352 of 1026


॥ ीमद् भागवत पुराण ॥

०६०२००९१ तेनः सरापाे महा गुतपगः


०६०२००९२ ीराजपतृगाेहता ये च पातकनाेऽपरे
०६०२०१०१ सवेषामयघवतामदमेव सिनकृतम्
०६०२०१०२ नामयाहरणं वणाेयततषया मितः
०६०२०१११ न िनकृतैदतैवादभतथा वशयघवातादभः
०६०२०११२ यथा हरे नामपदैदातैतदुमाेकगुणाेपलकम्
०६०२०१२१ नैकातकं त कृतेऽप िनकृते मनः पुनधावित चेदसपथे
०६०२०१२२ तकमिनहारमभीसतां हरे गुणानुवादः खल सवभावनः
०६०२०१३१ अथैनं मापनयत कृताशेषाघिनकृतम्
०६०२०१३२ यदसाै भगवाम यमाणः समहीत्
०६०२०१४१ साेयं पारहायं वा ताेभं हेलनमेव वा
०६०२०१४२ वैकुठनामहणमशेषाघहरं वदुः
०६०२०१५१ पिततः खलताे भः सदत अाहतः
०६०२०१५२ हररयवशेनाह पुमााहित यातनाः
०६०२०१६१ गुणां च लघूनां च गुण च लघूिन च
०६०२०१६२ ायािन पापानां ावाेािन महषभः
०६०२०१७१ तैतायघािन पूयते तपाेदानतादभः
०६०२०१७२ नाधमजं तदृ यं तदपीशासेवया
०६०२०१८१ अानादथवा ानादुमाेकनाम यत्
०६०२०१८२ सिततमघं पुंसाे दहेदेधाे यथानलः
०६०२०१९१ यथागदं वीयतममुपयुं यछया
०६०२०१९२ अजानताेऽयागुणं कुयााेऽयुदातः
०६०२०२०० ीशक उवाच
०६०२०२०१ त एवं सविनणीय धम भागवतं नृप
०६०२०२०२ तं यायपाशामुय वं मृयाेरमूमुचन्
०६०२०२११ इित युदता याया दूता यावा यमातकम्
०६०२०२१२ यमराे यथा सवमाचचररदम
०६०२०२२१ जः पाशािनमुाे गतभीः कृितं गतः
०६०२०२२२ ववदे शरसा वणाेः करादशनाेसवः
०६०२०२३१ तं ववमभेय महापुषकराः
०६०२०२३२ सहसा पयततय तातदधरे ऽनघ

sanskritdocuments.org bhagpur.pdf - Page 353 of 1026


॥ ीमद् भागवत पुराण ॥

०६०२०२४१ अजामलाेऽयथाकय दूतानां यमकृणयाेः


०६०२०२४२ धम भागवतं शं ैवें च गुणायम्
०६०२०२५१ भमागवयाश माहायवणारे ः
०६०२०२५२ अनुतापाे महानासीरताेऽशभमानः
०६०२०२६१ अहाे मे परमं कमभूदवजतानः
०६०२०२६२ येन वावतं  वृषयां जायताना
०६०२०२७१ धां वगहतं सदुकृतं कुलकलम्
०६०२०२७२ हवा बालां सतीं याेऽहं सरापीमसतीमगाम्
०६०२०२८१ वृावनाथाै पतराै नायबधू तपवनाै
०६०२०२८२ अहाे मयाधुना यावकृतेन नीचवत्
०६०२०२९१ साेऽहं यं पितयाम नरके भृशदाणे
०६०२०२९२ धमाः कामनाे य वदत यमयातनाः
०६०२०३०१ कमदं व अाहाे वसाा
ृ महात
ु म्
०६०२०३०२  याता अ ते ये मां यकषपाशपाणयः
०६०२०३११ अथ ते  गताः सावारादशनाः
०६०२०३१२ यामाेचयीयमानं बा पाशैरधाे भुवः
०६०२०३२१ अथाप मे दुभगय वबुधाेमदशने
०६०२०३२२ भवतयं मले न येनाा मे सीदित
०६०२०३३१ अयथा यमाणय नाशचेवृषलपतेः
०६०२०३३२ वैकुठनामहणं जा वुमहाहित
०६०२०३४१  चाहं कतवः पापाे ाे िनरपपः
०६०२०३४२  च नारायणेयेतगवाम मलम्
०६०२०३५१ साेऽहं तथा यितयाम यतचेयािनलः
०६०२०३५२ यथा न भूय अाानमधे तमस मये
०६०२०३६१ वमुय तममं बधमवाकामकमजम्
०६०२०३६२ सवभूतसछाताे मैः कण अावान्
०६०२०३७१ माेचये तमाानं याेषयामायया
०६०२०३७२ वडताे ययैवाहं डामृग इवाधमः
०६०२०३८१ ममाहमित देहादाै हवामयाथधीमितम्
०६०२०३८२ धाये मनाे भगवित शं तकतनादभः
०६०२०३९० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 354 of 1026


॥ ीमद् भागवत पुराण ॥

०६०२०३९१ इित जातसिनवेदः णसेन साधुषु


०६०२०३९२ गाारमुपेयाय मुसवानुबधनः
०६०२०४०१ स तदेवसदन अासीनाे याेगमाथतः
०६०२०४०२ यातेयामाे युयाेज मन अािन
०६०२०४११ तताे गुणेय अाानं वयुयासमाधना
०६०२०४१२ युयुजे भगवा यनुभवािन
०६०२०४२१ युपारतधीताीपुषापुरः
०६०२०४२२ उपलयाेपलधााववदे शरसा जः
०६०२०४३१ हवा कले वरं तीथे गायां दशनादनु
०६०२०४३२ सः वपं जगृहे भगवपावितनाम्
०६०२०४४१ साकं वहायसा वाे महापुषकरै ः
०६०२०४४२ हैमं वमानमा ययाै य यः पितः
०६०२०४५१ एवं स वावतसवधमा दायाः पितः पितताे गकमणा
०६०२०४५२ िनपायमानाे िनरये हततः साे वमुाे भगवाम गृन्
०६०२०४६१ नातः परं कमिनबधकृतनं मुमुतां तीथपदानुकतनात्
०६०२०४६२ न यपुनः कमस सते मनाे रजतमाेयां कललं तताेऽयथा
०६०२०४७१ य एतं परमं गुमितहासमघापहम्
०६०२०४७२ णुयाया युाे य भानुकतयेत्
०६०२०४८१ न वै स नरकं याित नेताे यमकरै ः
०६०२०४८२ ययमलाे मयाे वणुलाेके महीयते
०६०२०४९१ यमाणाे हरे नाम गृणपुाेपचारतम्
०६०२०४९२ अजामलाेऽयगााम कमुत या गृणन्
०६०३००१० ीराजाेवाच
०६०३००११ िनशय देवः वभटाेपवणतं याह कं तानप धमराजः
०६०३००१२ एवं हतााे वहताुरारे नैदेशकैयय वशे जनाेऽयम्
०६०३००२१ यमय देवय न दडभः कुतनषे ुतपूव अासीत्
०६०३००२२ एतुने वृित लाेकसंशयं न ह वदय इित मे विनतम्
०६०३००३० ीशक उवाच
०६०३००३१ भगवपुषै राजयायाः ितहताेमाः
०६०३००३२ पितं वापयामासयमं संयमनीपितम्
०६०३००४० यमदूता ऊचुः

sanskritdocuments.org bhagpur.pdf - Page 355 of 1026


॥ ीमद् भागवत पुराण ॥

०६०३००४१ कित सतीह शाताराे जीवलाेकय वै भाे


०६०३००४२ ैवयं कुवतः कम फलाभयहेतवः
०६०३००५१ यद युबहवाे लाेके शाताराे दडधारणः
०६०३००५२ कय यातां न वा कय मृयुामृतमेव वा
०६०३००६१ कत शातृबवे यानामह कमणाम्
०६०३००६२ शातृवमुपचाराे ह यथा मडलवितनाम्
०६०३००७१ अतवमेकाे भूतानां सेराणामधीरः
०६०३००७२ शाता दडधराे नॄणां शभाशभववेचनः
०६०३००८१ तय ते वहताे दडाे न लाेके वततेऽधुना
०६०३००८२ चतभरत
ु ैः सैराा ते वलता
०६०३००९१ नीयमानं तवादेशादाभयातनागृहान्
०६०३००९२ यामाेचयपातकनं छवा पाशास ते
०६०३०१०१ तांते वेदतमछामाे यद नाे मयसे मम्
०६०३०१०२ नारायणेयभहते मा भैरयाययुत
 म्
०६०३०११० ीबादरायणवाच
०६०३०१११ इित देवः स अापृः जासंयमनाे यमः
०६०३०११२ ीतः वदूतायाह रपादाबुजं हरे ः
०६०३०१२० यम उवाच
०६०३०१२१ पराे मदयाे जगततथुष अाेतं ाेतं पटव वम्
०६०३०१२२ यदंशताेऽय थितजनाशा नयाेतवय वशे च लाेकः
०६०३०१३१ याे नामभवाच जनं िनजायां बाित तयामव दामभगाः
०६०३०१३२ यै बलं त इमे नामकम िनबधबाकता वहत
०६०३०१४१ अहं महेाे िनऋितः चेताः साेमाेऽरशः पवनाे वरः
०६०३०१४२ अादयवे वसवाेऽथ साया मणा गणाः ससाः
०६०३०१५१ अये च ये वसृजाेऽमरे शा भृवादयाेऽपृरजतमकाः
०६०३०१५२ ययेहतं न वदुः पृमायाः सवधाना अप कं तताेऽये
०६०३०१६१ यं वै न गाेभमनसासभवा दा गरा वासभृताे वचते
०६०३०१६२ अाानमतद सतमानां चयथैवाकृतयततः परम्
०६०३०१७१ तयातय हरे रधीशतः परय मायाधपतेमहानः
०६०३०१७२ ायेण दूता इह वै मनाेहरारत तूपगुणवभावाः
०६०३०१८१ भूतािन वणाेः सरपूजतािन दुदशलािन महात
ु ािन

sanskritdocuments.org bhagpur.pdf - Page 356 of 1026


॥ ीमद् भागवत पुराण ॥

०६०३०१८२ रत तमतः परे याे म मयानथ सवत


०६०३०१९१ धम त साागवणीतं न वै वदुऋषयाे नाप देवाः
०६०३०१९२ न समुया असरा मनुयाः कुताे नु वाधरचारणादयः
०६०३०२०१ वयूनारदः शुः कुमारः कपलाे मनुः
०६०३०२०२ ादाे जनकाे भीाे बलवैयासकवयम्
०६०३०२११ ादशैते वजानीमाे धम भागवतं भटाः
०६०३०२१२ गुं वशं दुबाेधं यं ावामृतमते
०६०३०२२१ एतावानेव लाेकेऽपुंसां धमः परः ृतः
०६०३०२२२ भयाेगाे भगवित तामहणादभः
०६०३०२३१ नामाेारणमाहायं हरे ः पयत पुकाः
०६०३०२३२ अजामलाेऽप येनैव मृयुपाशादमुयत
०६०३०२४१ एतावतालमघिनहरणाय पुंसां
०६०३०२४२ सतनं भगवताे गुणकमनााम्
०६०३०२४३ वुय पुमघवायदजामलाेऽप
०६०३०२४४ नारायणेित यमाण इयाय मुम्
०६०३०२५१ ायेण वेद तददं न महाजनाेऽयं
०६०३०२५२ देया वमाेहतमितबत माययालम्
०६०३०२५३ यां जडकृतमितमधुपुपतायां
०६०३०२५४ वैतािनके महित कमण युयमानः
०६०३०२६१ एवं वमृय सधयाे भगवयनते
०६०३०२६२ सवाना वदधते खल भावयाेगम्
०६०३०२६३ ते मे न दडमहयथ यमीषां
०६०३०२६४ यापातकं तदप हयुगायवादः
०६०३०२७१ ते देवसपरगीतपवगाथा
०६०३०२७२ ये साधवः समशाे भगवपाः
०६०३०२७३ तााेपसीदत हरे गदयाभगुान्
०६०३०२७४ नैषां वयं न च वयः भवाम दडे
०६०३०२८१ तानानयवमसताे वमुखाुकुद
०६०३०२८२ पादारवदमकरदरसादजम्
०६०३०२८३ िनकनैः परमहंसकुलै रसैर्
०६०३०२८४ जुाहृ े िनरयविन बतृणान्

sanskritdocuments.org bhagpur.pdf - Page 357 of 1026


॥ ीमद् भागवत पुराण ॥

०६०३०२९१ जा न व भगवुणनामधेयं


०६०३०२९२ चेत न रित तरणारवदम्
०६०३०२९३ कृणाय नाे नमित यछर एकदाप
०६०३०२९४ तानानयवमसताेऽकृतवणुकृयान्
०६०३०३०१ तयतां स भगवापुषः पुराणाे
०६०३०३०२ नारायणः वपुषैयदसकृतं नः
०६०३०३०३ वानामहाे न वदुषां रचतालनां
०६०३०३०४ ातगरयस नमः पुषाय भूे
०६०३०३११ तासतनं वणाेजगलमंहसाम्
०६०३०३१२ महतामप काैरय वैकातकिनकृतम्
०६०३०३२१ वतां गृणतां वीयायुामािन हरे मुः
०६०३०३२२ यथा सजातया भा शेाा तादभः
०६०३०३३१ कृणापमधुल पुनवसृ
०६०३०३३२ मायागुणेषु रमते वृजनावहेषु
०६०३०३३३ अयत कामहत अारजः माु म्
०६०३०३३४ ईहेत कम यत एव रजः पुनः यात्
०६०३०३४१ इथं वभतृगदतं भगवहवं
०६०३०३४२ संृय वतधयाे यमकराते
०६०३०३४३ नैवायुतायजनं ितशमाना
०६०३०३४४ ु ं च बयित ततः भृित  राजन्
०६०३०३५१ इितहासममं गुं भगवाकुसवः
०६०३०३५२ कथयामास मलय अासीनाे हरमचयन्
०६०४००१० ीराजाेवाच
०६०४००११ देवासरनृणां सगाे नागानां मृगपणाम्
०६०४००१२ सामासकवया ाेाे यत वायुवेऽतरे
०६०४००२१ तयैव यासमछाम ातं ते भगवयथा
०६०४००२२ अनुसग यया शा ससज भगवापरः
०६०४००३० ीसूत उवाच
०६०४००३१ इित समाकय राजषेबादरायणः
०६०४००३२ ितन महायाेगी जगाद मुिनसमाः
०६०४००४० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 358 of 1026


॥ ीमद् भागवत पुराण ॥

०६०४००४१ यदा चेतसः पुा दश ाचीनबहषः


०६०४००४२ अतःसमुादुा दशगा मैवृताम्
०६०४००५१ मेयः ुयमानाते तपाेदपतमयवः
०६०४००५२ मुखताे वायुमं च ससृजुतधया
०६०४००६१ तायां िनदमानांतानुपलय कुह
०६०४००६२ राजाेवाच महासाेमाे मयुं शमयव
०६०४००७१ न मेयाे महाभागा दनेयाे ाेधुमहथ
०६०४००७२ ववधयषवाे यूयं जानां पतयः ृताः
०६०४००८१ अहाे जापितपितभगवाहररययः
०६०४००८२ वनपतीनाेषधी ससजाेजमषं वभुः
०६०४००९१ अं चराणामचरा पदः पादचारणाम्
०६०४००९२ अहता हतयुानां पदां च चतपदः
०६०४०१०१ यूयं च पावादा देवदेवेन चानघाः
०६०४०१०२ जासगाय ह कथं वृादधुमहथ
०६०४०१११ अाितत सतां माग काेपं यछत दपतम्
०६०४०११२ पा पतामहेनाप जुं वः पतामहैः
०६०४०१२१ ताेकानां पतराै बधू शः प याः पितः
०६०४०१२२ पितः जानां भूणां गृानां बुधः सत्
०६०४०१३१ अतदेहेषु भूतानामााते हरररः
०६०४०१३२ सव तयमीवमेवं वताेषताे साै
०६०४०१४१ यः समुपिततं देह अाकाशायुमुबणम्
०६०४०१४२ अाजासया यछे स गुणानितवतते
०६०४०१५१ अलं दधैम
 ैदनैः खलानां शवमत वः
०६०४०१५२ वाी ेषा वरा कया पीवे ितगृताम्
०६०४०१६१ इयामय वराराेहां कयामासरसीं नृप
०६०४०१६२ साेमाे राजा ययाै दवा ते धमेणाेपयेमरे
०६०४०१७१ तेयतयां समभवः ाचेतसः कल
०६०४०१७२ यय जावसगेण लाेका अापूरतायः
०६०४०१८१ यथा ससज भूतािन दाे दुहतृवसलः
०६०४०१८२ रे तसा मनसा चैव तमावहतः णु
०६०४०१९१ मनसैवासृजपूव जापितरमाः जाः

sanskritdocuments.org bhagpur.pdf - Page 359 of 1026


॥ ीमद् भागवत पुराण ॥

०६०४०१९२ देवासरमनुयादभःथलजलाैकसः
०६०४०२०१ तमबृंहतमालाे जासग जापितः
०६०४०२०२ वयपादानुपय साेऽचरु करं तपः
०६०४०२११ ताघमषणं नाम तीथ पापहरं परम्
०६०४०२१२ उपपृयानुसवनं तपसाताेषयरम्
०६०४०२२१ अताैषींसगुेन भगवतमधाेजम्
०६०४०२२२ तयं तदभधायाम कयातयथा हरः
०६०४०२३० ीजापितवाच
०६०४०२३१ नमः परायावतथानुभूतये गुणयाभासिनमबधवे
०६०४०२३२ अधाे गुणतवबुभिनवृमानाय दधे वयुवे
०६०४०२४१ न यय सयं पुषाेऽवैित सयुः सखा वससंवसतः पुरेऽन्
०६०४०२४२ गुणाे यथा गुणनाे येतै महेशाय नमकराेम
०६०४०२५१ देहाेऽसवाेऽा मनवाे भूतमाामाानमयं च वदुः परं यत्
०६०४०२५२ सव पुमावेद गुणां ताे न वेद सवमनतमीडे
०६०४०२६१ यदाेपरामाे मनसाे नामप पय ृितसमाेषात्
०६०४०२६२ य ईयते केवलया वसंथया हंसाय तै शचसने नमः
०६०४०२७१ मनीषणाेऽतद सवेशतं वशभनवभ िवृः
०६०४०२७२ विं यथा दाण पादयं मनीषया िनकषत गूढम्
०६०४०२८१ स वै ममाशेषवशेषमाया िनषेधिनवाणसखानुभूितः
०६०४०२८२ स सवनामा स च वपः सीदतामिनाशः
०६०४०२९१ यं वचसा िनपतं धयाभवा मनसाेत यय
०६०४०२९२ मा भूवपं गुणपं ह तस वै गुणापायवसगलणः
०६०४०३०१ ययताे येन च यय यै याे यथा कुते कायते च
०६०४०३०२ परावरे षां परमं ासं त तेतरनयदेकम्
०६०४०३११ यछयाे वदतां वादनां वै ववादसंवादभुवाे भवत
०६०४०३१२ कुवत चैषां मुरामाेहं तै नमाेऽनतगुणाय भूे
०६०४०३२१ अतीित नातीित च वतिनयाेरेकथयाेभवधमणाेः
०६०४०३२२ अवेतं कन याेगसायाेः समं परं नुकूलं बृहत्
०६०४०३३१ याेऽनुहाथ भजतां पादमूलमनामपाे भगवाननतः
०६०४०३३२ नामािन पाण च जकमभभेजे स मं परमः सीदत
०६०४०३४१ यः ाकृतैानपथैजनानां यथाशयं देहगताे वभाित

sanskritdocuments.org bhagpur.pdf - Page 360 of 1026


॥ ीमद् भागवत पुराण ॥

०६०४०३४२ यथािनलः पाथवमाताे गुणं स ईराे मे कुतां मनाेरथम्


०६०४०३५० ीशक उवाच
०६०४०३५१ इित ततः संतवतः स तघमषणे
०६०४०३५२ ादुरासीकुे भगवावसलः
०६०४०३६१ कृतपादः सपणासे लबामहाभुजः
०६०४०३६२ चशासचमेषु धनुःपाशगदाधरः
०६०४०३७१ पीतवासा घनयामः सवदनेणः
०६०४०३७२ वनमालािनवीतााे लसवसकाैतभः
०६०४०३८१ महाकरटकटकः फुरकरकुडलः
०६०४०३८२ काुलयवलय नूपुरादभूषतः
०६०४०३९१ ैलाेमाेहनं पं बभुवनेरः
०६०४०३९२ वृताे नारदनदाैः पाषदैः सरयूथपैः
०६०४०४०१ तूयमानाेऽनुगायः सगधवचारणैः
०६०४०४०२ पं तहदाय वचयागतसावसः
०६०४०४११ ननाम दडवम
ू ाै ाा जापितः
०६०४०४१२ न कनाेदरयतमशकीया मुदा
०६०४०४१३ अापूरतमनाेारै दय इव िनझ रैः
०६०४०४२१ तं तथावनतं भं जाकामं जापितम्
०६०४०४२२ चः सवभूतानामदमाह जनादनः
०६०४०४३० ीभगवानुवाच
०६०४०४३१ ाचेतस महाभाग संसतपसा भवान्
०६०४०४३२ यया मपरया मय भावं परं गतः
०६०४०४४१ ीताेऽहं ते जानाथ येऽयाेंहृ णं तपः
०६०४०४४२ ममैष कामाे भूतानां यय
ू ासवभूतयः
०६०४०४५१ ा भवाे भवत मनवाे वबुधेराः
०६०४०४५२ वभूतयाे मम ेता भूतानां भूितहेतवः
०६०४०४६१ तपाे मे दयं ंतनुवा याकृितः
०६०४०४६२ अािन तवाे जाता धम अाासवः सराः
०६०४०४७१ अहमेवासमेवाे नायकातरं बहः
०६०४०४७२ संानमामयं समव वतः
०६०४०४८१ मयनतगुणेऽनते गुणताे गुणवहः

sanskritdocuments.org bhagpur.pdf - Page 361 of 1026


॥ ीमद् भागवत पुराण ॥

०६०४०४८२ यदासीत एवाः वयूः समभूदजः


०६०४०४९१ स वै यदा महादेवाे मम वीयाेपबृंहतः
०६०४०४९२ मेने खलमवाानमुतः वगकमण
०६०४०५०१ अथ मेऽभहताे देवतपाेऽतयत दाणम्
०६०४०५०२ नव वसृजाे युायेनादावसृजभुः
०६०४०५११ एषा पजनया दुहता वै जापतेः
०६०४०५१२ अस नाम पीवे जेश ितगृताम्
०६०४०५२१ मथुनयवायधमवं जासगममं पुनः
०६०४०५२२ मथुनयवायधमयां भूरशाे भावययस
०६०४०५३१ वाेऽधताजाः सवा मथुनीभूय मायया
०६०४०५३२ मदयया भवयत हरयत च मे बलम्
०६०४०५४० ीशक उवाच
०६०४०५४१ इयुा मषततय भगवावभावनः
०६०४०५४२ वाेपलधाथ इव तैवातदधे हरः
०६०५००१० ीशक उवाच
०६०५००११ तयां स पाजयां वै वणुमायाेपबृंहतः
०६०५००१२ हयसंानयुतं पुानजनयभुः
०६०५००२१ अपृथधमशीलाते सवे दाायणा नृप
०६०५००२२ पा ाेाः जासगे तीचीं ययुदशम्
०६०५००३१ त नारायणसरतीथ सधुसमुयाेः
०६०५००३२ समाे य समहुिनसिनषेवतम्
०६०५००४१ तदुपपशनादेव विनधूतमलाशयाः
०६०५००४२ धमे पारमहंये च ाेपमतयाेऽयुत
०६०५००५१ तेपरे तप एवाें पादेशेन यताः
०६०५००५२ जाववृये यादेवषताददश ह
०६०५००६१ उवाच चाथ हयाः कथं यथ वै जाः
०६०५००६२ अातं भुवाे यूयं बालशा बत पालकाः
०६०५००७१ तथैकपुषं रा ं बलं चािनगमम्
०६०५००७२ बपां यं चाप पुमांसं पुंलपितम्
०६०५००८१ नदमुभयताे वाहां पपात
ु ं गृहम्
०६०५००८२ चंसं चकथं ाैरपयं वयं म

sanskritdocuments.org bhagpur.pdf - Page 362 of 1026


॥ ीमद् भागवत पुराण ॥

०६०५००९१ कथं वपतरादेशमवांसाे वपतः


०६०५००९२ अनुपमवाय अहाे सग करयथ
०६०५०१०० ीशक उवाच
०६०५०१०१ तशयाथ हया अाैपकमनीषया
०६०५०१०२ वाचः कूटं त देवषेः वयं वममृशधया
०६०५०१११ भूः ें जीवसंं यदनाद िनजबधनम्
०६०५०११२ अा तय िनवाणं कमसकमभभवेत्
०६०५०१२१ एक एवेरतयाे भगवावायः परः
०६०५०१२२ तमाभवं पुंसः कमसकमभभवेत्
०६०५०१३१ पुमाैवैित यवा बलवग गताे यथा
०६०५०१३२ यधामावद इह कमसकमभभवेत्
०६०५०१४१ नानापानाे बुः वैरणीव गुणावता
०६०५०१४२ तामगतयेह कमसकमभभवेत्
०६०५०१५१ तसंशतैय संसरतं कुभायवत्
०६०५०१५२ ततीरबुधयेह कमसकमभभवेत्
०६०५०१६१ सृययकरं मायां वेलाकूलातवेगताम्
०६०५०१६२ मय तामवय कमसकमभभवेत्
०६०५०१७१ पवंशिततवानां पुषाेऽत
ु दपणः
०६०५०१७२ अयामबुधयेह कमसकमभभवेत्
०६०५०१८१ एेरं शामुसृय बधमाेानुदशनम्
०६०५०१८२ ववपदमाय कमसकमभभवेत्
०६०५०१९१ कालचं म तीणं सव िनकषयगत्
०६०५०१९२ वतमबुधयेह कमसकमभभवेत्
०६०५०२०१ शाय पतरादेशं याे न वेद िनवतकम्
०६०५०२०२ कथं तदनुपाय गुणवयुपमेत्
०६०५०२११ इित यवसता राजहया एकचेतसः
०६०५०२१२ ययुतं परय पथानमिनवतनम्
०६०५०२२१ वरण िनभात षीकेशपदाबुजे
०६०५०२२२ अखडं चमावेय लाेकाननुचरुिनः
०६०५०२३१ नाशं िनशय पुाणां नारदाछलशालनाम्
०६०५०२३२ अवतयत कः शाेचसजवं शचां पदम्

sanskritdocuments.org bhagpur.pdf - Page 363 of 1026


॥ ीमद् भागवत पुराण ॥

०६०५०२४१ स भूयः पाजयायामजेन परसावतः


०६०५०२४२ पुानजनयः सवलाासहणः
०६०५०२५१ ते च पा समादाः जासगे धृतताः
०६०५०२५२ नारायणसराे जमुय साः वपूवजाः
०६०५०२६१ तदुपपशनादेव विनधूतमलाशयाः
०६०५०२६२ जपताे  परमं तेपुत महपः
०६०५०२७१ अाः कितचासाकितचायुभाेजनाः
०६०५०२७२ अाराधयमममययत इडपितम्
०६०५०२८१ अाें नमाे नारायणाय पुषाय महाने
०६०५०२८२ वशसवधयाय महाहंसाय धीमह
०६०५०२९१ इित तानप राजे जासगधयाे मुिनः
०६०५०२९२ उपेय नारदः ाह वाचः कूटािन पूववत्
०६०५०३०१ दाायणाः संणुत गदताे िनगमं मम
०६०५०३०२ अवछतानुपदवीं ातॄणां ातृवसलाः
०६०५०३११ ातॄणां ायणं ाता याेऽनुितित धमवत्
०६०५०३१२ स पुयबधुः पुषाे मः सह माेदते
०६०५०३२१ एतावदुा ययाै नारदाेऽमाेघदशनः
०६०५०३२२ तेऽप चावगमाग ातॄणामेव मारष
०६०५०३३१ सीचीनं तीचीनं परयानुपथं गताः
०६०५०३३२ नााप ते िनवतते पमा यामनीरव
०६०५०३४१ एतकाल उपाताबपयजापितः
०६०५०३४२ पूववारदकृतं पुनाशमुपाणाेत्
०६०५०३५१ चुाेध नारदायासाै पुशाेकवमूछ तः
०६०५०३५२ देवषमुपलयाह राेषाफुरताधरः
०६०५०३६० ीद उवाच
०६०५०३६१ अहाे असाधाे साधूनां साधुलेन नवया
०६०५०३६२ असावकायभकाणां भाेमागः दशतः
०६०५०३७१ ऋणैभरमुानाममीमांसतकमणाम्
०६०५०३७२ वघातः ेयसः पाप लाेकयाेभयाेः कृतः
०६०५०३८१ एवं वं िनरनुाेशाे बालानां मितभरे ः
०६०५०३८२ पाषदमये चरस यशाेहा िनरपपः

sanskritdocuments.org bhagpur.pdf - Page 364 of 1026


॥ ीमद् भागवत पुराण ॥

०६०५०३९१ ननु भागवता िनयं भूतानुहकातराः


०६०५०३९२ ऋते वां साैदं वै वैररमवैरणाम्
०६०५०४०१ नेथं पुंसां वरागः यावया केवलना मृषा
०६०५०४०२ मयसे युपशमं ेहपाशिनकृतनम्
०६०५०४११ नानुभूय न जानाित पुमावषयतीणताम्
०६०५०४१२ िनवते वयं ता तथा भधीः परै ः
०६०५०४२१ यवं कमसधानां साधूनां गृहमेधनाम्
०६०५०४२२ कृतवानस दुमष वयं तव मषतम्
०६०५०४३१ ततकृतन यवमभमचरः पुनः
०६०५०४३२ तााेकेषु ते मूढ न भवेमतः पदम्
०६०५०४४० ीशक उवाच
०६०५०४४१ ितजाह ताढं नारदः साधुसतः
०६०५०४४२ एतावासाधुवादाे ह ितितेतेरः वयम्
०६०६००१० ीशक उवाच
०६०६००१२ ततः ाचेतसाेऽसामनुनीतः वयुवा
०६०६००२१ षं सनयामास दुहतॄः पतृवसलाः
०६०६००२२ दश धमाय कायादाषणव चेदवे
०६०६००३१ भूतारःकृशाेयाे े े तायाय चापराः
०६०६००३२ नामधेयायमूषां वं सापयानां च मे णु
०६०६००४१ यासां सूितसवैलाेका अापूरतायः
०६०६००४२ भानुलबा ककुामवा साया मवती
०६०६००५१ वसमुता सपा धमपयः सताणु
०६०६००५२ भानाेत देवऋषभ इसेनतताे नृप
०६०६००६१ वाेत अासीबायातत तनयवः
०६०६००६२ ककुदः सटतय ककटतनयाे यतः
०६०६००७१ भुवाे दुगाण यामेयः वगाे नदतताेऽभवत्
०६०६००७२ वेदेवात वाया अजांताचते
०६०६००८१ सायाेगण सायाया अथसत तसतः
०६०६००८२ मवां जयत मवया बभूवतः
०६०६००९१ जयताे वासदेवांश उपे इित यं वदुः
०६०६००९२ माैितका देवगणा मुताया जरे

sanskritdocuments.org bhagpur.pdf - Page 365 of 1026


॥ ीमद् भागवत पुराण ॥

०६०६०१०१ ये वै फलं यछत भूतानां ववकालजम्


०६०६०१०२ सपायात सपः कामः सपजः ृतः
०६०६०१११ वसवाेऽाै वसाेः पुातेषां नामािन मे णु
०६०६०११२ ाेणः ाणाे वाेऽकाेऽदाेषाे वातवभावसः
०६०६०१२१ ाेणयाभमतेः पया हषशाेकभयादयः
०६०६०१२२ ाणयाेजवती भाया सह अायुः पुराेजवः
०६०६०१३१ वय भाया धरणरसूत ववधाः पुरः
०६०६०१३२ अकय वासना भाया पुातषादयः ृताः
०६०६०१४१ अेभाया वसाेधारा पुा वणकादयः
०६०६०१४२ कद कृकापुाे ये वशाखादयततः
०६०६०१५१ दाेषय शवरपुः शशमाराे हरे ः कला
०६०६०१५२ वाताेरारसीपुाे वकमाकृतीपितः
०६०६०१६१ तताे मनुाषाेऽभूे साया मनाेः सताः
०६०६०१६२ वभावसाेरसूताेषा युं राेचषमातपम्
०६०६०१७१ पयामाेऽथ भूतािन येन जाित कमस
०६०६०१७२ सपासूत भूतय भाया ां काेटशः
०६०६०१८१ रै वताेऽजाे भवाे भीमाे वाम उाे वृषाकपः
०६०६०१८२ अजैकपादहाे बपाे महािनित
०६०६०१९१ य पाषदााये घाेराः ेतवनायकाः
०६०६०१९२ जापतेररसः वधा पी पतॄनथ
०६०६०२०१ अथवारसं वेदं पुवे चाकराेसती
०६०६०२०२ कृशााेऽचष भायायां धूमकेतमजीजनत्
०६०६०२११ धषणायां वेदशराे देवलं वयुनं मनुम्
०६०६०२१२ तायय वनता कूः पत यामनीित च
०६०६०२२१ पतसूत पतगायामनी शलभानथ
०६०६०२२२ सपणासूत गडं सााेशवाहनम्
०६०६०२२२ सूयसूतमनूं च कूनागाननेकशः
०६०६०२३१ कृकादिन नाणीदाेः पयत भारत
०६०६०२३२ दशापासाेऽनपयतास यहादतः
०६०६०२४१ पुनः सा तं साेमः कला ले भे ये दताः
०६०६०२४२ णु नामािन लाेकानां मातॄणां शराण च

sanskritdocuments.org bhagpur.pdf - Page 366 of 1026


॥ ीमद् भागवत पुराण ॥

०६०६०२५१ अथ कयपपीनां यसूतमदं जगत्


०६०६०२५२ अदितदितदनुः काा अरा सरसा इला
०६०६०२६१ मुिनः ाेधवशा ताा सरभः सरमा ितमः
०६०६०२६२ ितमेयादाेगणा अासापदाः सरमासताः
०६०६०२७१ सरभेमहषा गावाे ये चाये शफा नृप
०६०६०२७२ ताायाः येनगृाा मुनेरसरसां गणाः
०६०६०२८१ ददशूकादयः सपा राजाेधवशाजाः
०६०६०२८२ इलाया भूहाः सवे यातधाना साैरसाः
०६०६०२९१ अरायात गधवाः कााया शफेतराः
०६०६०२९२ सता दनाेरेकषतेषां ाधािनकाणु
०६०६०३०१ मूधा शबराेऽराे हयीवाे वभावसः
०६०६०३०२ अयाेमुखः शुशराः वभानुः कपलाेऽणः
०६०६०३११ पुलाेमा वृषपवा च एकचाेऽनुतापनः
०६०६०३१२ धूकेशाे वपााे वच दुजयः
०६०६०३२१ वभानाेः सभां कयामुवाह नमुचः कल
०६०६०३२२ वृषपवणत शमां ययाितनाषाे बल
०६०६०३३१ वैानरसता या चतादशनाः
०६०६०३३२ उपदानवी हयशरा पुलाेमा कालका तथा
०६०६०३४१ उपदानवीं हरयाः तहयशरां नृप
०६०६०३४२ पुलाेमां कालकां च े वैानरसते त कः
०६०६०३५१ उपयेमेऽथ भगवाकयपाे चाेदतः
०६०६०३५२ पाैलाेमाः कालकेया दानवा युशालनः
०६०६०३६१ तयाेः षसहाण यांते पतः पता
०६०६०३६२ जघान वगताे राजेक इयरः
०६०६०३७१ वचः संहकायां शतं चैकमजीजनत्
०६०६०३७२ रायें केतशतं हवं य उपागताः
०६०६०३८१ अथातः ूयतां वंशाे याेऽदतेरनुपूवशः
०६०६०३८२ य नारायणाे देवः वांशेनावातरभुः
०६०६०३९१ वववानयमा पूषा वाथ सवता भगः
०६०६०३९२ धाता वधाता वणाे मः शु उमः
०६०६०४०१ वववतः ादेवं संासूयत वै मनुम्

sanskritdocuments.org bhagpur.pdf - Page 367 of 1026


॥ ीमद् भागवत पुराण ॥

०६०६०४०२ मथुनं च महाभागा यमं देवं यमीं तथा


०६०६०४०३ सैव भूवाथ वडवा नासयाै सषुवे भुव
०६०६०४११ छाया शनैरं ले भे सावण च मनुं ततः
०६०६०४१२ कयां च तपतीं या वै वे संवरणं पितम्
०६०६०४२१ अयणाे मातृका पी तयाेषणयः सताः
०६०६०४२२ य वै मानुषी जाितणा चाेपकपता
०६०६०४३१ पूषानपयः पादाे भदताेऽभवपुरा
०६०६०४३२ याेऽसाै दाय कुपतं जहास ववृतजः
०६०६०४४१ वु दैयाजा भाया रचना नाम कयका
०६०६०४४२ सवेशतयाेजे वप वीयवान्
०६०६०४५१ तं वरे सरगणा वीयं षतामप
०६०६०४५२ वमतेन परया गुणारसेन यत्
०६०७००१० ीराजाेवाच
०६०७००११ कय हेताेः परया अाचायेणानः सराः
०६०७००१२ एतदाचव भगवछयाणाममं गुराै
०६०७००२० ीबादरायणवाच
०६०७००२१ इभुवनैय मदाेतसपथः
०६०७००२२ मवसभी ैरादयैऋभुभनृप
०६०७००३१ वेदेवै सायै नासयायां परतः
०६०७००३२ सचारणगधवैमुिनभवादभः
०६०७००४१ वाधरासराेभ करै ः पतगाेरगैः
०६०७००४२ िनषेयमाणाे मघवातूयमान भारत
०६०७००५१ उपगीयमानाे ललतमाथानायासनातः
०६०७००५२ पाड रेणातपेण चमडलचाणा
०६०७००६१ युायैः पारमेैामरयजनादभः
०६०७००६२ वराजमानः पाैलया सहाधासनया भृशम्
०६०७००७१ स यदा परमाचाय देवानामान ह
०६०७००७२ नायनदत सां युथानासनादभः
०६०७००८१ वाचपितं मुिनवरं सरासरनमकृतम्
०६०७००८२ नाेचालासनादः पयप सभागतम्
०६०७००९१ तताे िनगय सहसा कवरारसः भुः

sanskritdocuments.org bhagpur.pdf - Page 368 of 1026


॥ ीमद् भागवत पुराण ॥

०६०७००९२ अाययाै वगृहं तूणीं वाीमदवयाम्


०६०७०१०१ तेव ितबुयेाे गुहेलनमानः
०६०७०१०२ गहयामास सदस वयमाानमाना
०६०७०१११ अहाे बत मयासाधु कृतं वै दबुना
०६०७०११२ ययैयमेन गुः सदस काकृतः
०६०७०१२१ काे गृयेपडताे लीं िपपपतेरप
०६०७०१२२ ययाहमासरं भावं नीताेऽ वबुधेरः
०६०७०१३१ यः पारमें धषणमधित कन
०६०७०१३२ युेदित ूयुधम ते न परं वदुः
०६०७०१४१ तेषां कुपथदेॄणां पततां तमस धः
०६०७०१४२ ये युवचते वै मयमवा इव
०६०७०१५१ अथाहममराचायमगाधधषणं जम्
०६०७०१५२ सादयये िनशठः शीणा तरणं पृशन्
०६०७०१६१ एवं चतयततय मघाेनाे भगवागृहात्
०६०७०१६२ बृहपितगताेऽां गितमयामायया
०६०७०१७१ गुराेनाधगतः संां परगवावराट्
०६०७०१७२ यायधया सरैयुः शम नालभतानः
०६०७०१८१ तवैवासराः सव अायाैशनसं मतम्
०६०७०१८२ देवायुमं चुदुमदा अाततायनः
०६०७०१९१ तैवसृेषुभतीणैिनभााेबाहवः
०६०७०१९२ ाणं शरणं जमुः सहेा नतकधराः
०६०७०२०१ तांतथायदतावीय भगवानाभूरजः
०६०७०२०२ कृपया परया देव उवाच परसावयन्
०६०७०२१० ीाेवाच
०६०७०२११ अहाे बत सरेा भं वः कृतं महत्
०६०७०२१२ ं ाणं दातमैयाायनदत
०६०७०२२१ तयायमनययासीपरे याे वः पराभवः
०६०७०२२२ ीणेयः ववैरयः समृानां च यसराः
०६०७०२३१ मघवषतः पय ीणागुवितमात्
०६०७०२३२ सयुपचताूयः कायमाराय भतः
०६०७०२३३ अाददरलयनं ममाप भृगुदेवताः

sanskritdocuments.org bhagpur.pdf - Page 369 of 1026


॥ ीमद् भागवत पुराण ॥

०६०७०२४१ िपपं कं गणययभे मा भृगूणामनुशताथाः


०६०७०२४२ न वगाेवदगवीराणां भवयभाण नरे राणाम्
०६०७०२५१ तपं भजताश वं तपवनं वा मथावतम्
०६०७०२५२ सभाजताेऽथास वधायते वाे यद मयवमुताय कम
०६०७०२६० ीशक उवाच
०६०७०२६१ त एवमुदता राजणा वगतवराः
०६०७०२६२ ऋषं वा मुपय परवयेदमवन्
०६०७०२७० ीदेवा ऊचुः
०६०७०२७१ वयं तेऽितथयः ाा अामं भमत ते
०६०७०२७२ कामः सपातां तात पतॄणां समयाेचतः
०६०७०२८१ पुाणां ह पराे धमः पतृशूषणं सताम्
०६०७०२८२ अप पुवतां कमुत चारणाम्
०६०७०२९१ अाचायाे णाे मूितः पता मूितः जापतेः
०६०७०२९२ ाता मपतेमूितमाता साातेतनुः
०६०७०३०१ दयाया भगनी मूितधमयााितथः वयम्
०६०७०३०२ अेरयागताे मूितः सवभूतािन चानः
०६०७०३११ तापतॄणामातानामाित परपराभवम्
०६०७०३१२ तपसापनयंतात सदेशं कतमहस
०६०७०३२१ वृणीमहे वाेपायायं ं ाणं गुम्
०६०७०३२२ यथासा वजेयामः सपांतव तेजसा
०६०७०३३१ न गहयत थेषु यवाभवादनम्
०६०७०३३२ छदाेयाेऽय न वयाे यैय कारणम्
०६०७०३४० ीऋषवाच
०६०७०३४१ अयथतः सरगणैः पाैरहये महातपाः
०६०७०३४२ स वपतानाह सः णया गरा
०६०७०३५० ीवप उवाच
०६०७०३५१ वगहतं धमशीलै वचाैपययम्
०६०७०३५२ कथं नु मधाे नाथा लाेकेशैरभयाचतम्
०६०७०३५३ यायायित तछयः स एव वाथ उयते
०६०७०३६१ अकनानां ह धनं शलाेछनं तेनेह िनविततसाधुसयः
०६०७०३६२ कथं वग नु कराेयधीराः पाैराेधसं यित येन दुमितः

sanskritdocuments.org bhagpur.pdf - Page 370 of 1026


॥ ीमद् भागवत पुराण ॥

०६०७०३७१ तथाप न ितूयां गुभः ाथतं कयत्


०६०७०३७२ भवतां ाथतं सव ाणैरथै साधये
०६०७०३८० ीबादरायणवाच
०६०७०३८१ तेय एवं ितुय वपाे महातपाः
०६०७०३८२ पाैरहयं वृते परमेण समाधना
०६०७०३९१ सरषां यं गुामाैशनयाप वया
०६०७०३९२ अाछादाहेाय वैणया वया वभुः
०६०७०४०१ यया गुः सहााे जयेऽसरचमूवभुः
०६०७०४०२ तां ाह स महेाय वप उदारधीः
०६०८००१० ीराजाेवाच
०६०८००११ यया गुः सहाः सवाहापुसैिनकान्
०६०८००१२ डव विनजय िलाेा बुभुजे यम्
०६०८००२१ भगवंतमायाह वम नारायणाकम्
०६०८००२२ यथाततायनः शूयेन गुाेऽजयृधे
०६०८००३० ीबादरायणवाच
०६०८००३१ वृतः पुराेहतवा ाे महेायानुपृछते
०६०८००३२ नारायणायं वमाह तदहैकमनाः णु
०६०८००४० ीवप उवाच
०६०८००४१ धाैतापाणराचय सपव उदुखः
०६०८००४२ कृतवाकरयासाे मायां वायतः शचः
०६०८००५१ नारायणपरं वम सेय अागते
०६०८००५२ पादयाेजानुनाेवाेदरे थाेरस
०६०८००६१ मुखे शरयानुपूयादाेंकारादिन वयसेत्
०६०८००६२ अाें नमाे नारायणायेित वपययमथाप वा
०६०८००७१ करयासं ततः कुयाादशारवया
०६०८००७२ णवादयकारातमुयुपवस
०६०८००८१ यसेदृ य अाेंकारं वकारमनु मूधिन
०६०८००८२ षकारं त वाेमये णकारं शखया यसेत्
०६०८००९१ वेकारं नेयाेयुाकारं सवसधषु
०६०८००९२ मकारममुय ममूितभवेध
ु ः
०६०८०१०१ सवसग फडतं तसवद विनदशेत्

sanskritdocuments.org bhagpur.pdf - Page 371 of 1026


॥ ीमद् भागवत पुराण ॥

०६०८०१०२ अाें वणवे नम इित


०६०८०१११ अाानं परमं यायेेयं षभयुतम्
०६०८०११२ वातेजतपाेमूितममं ममुदाहरे त्
०६०८०१२१ अाें हरवदयाम सवरां यतापः पतगेपृे
०६०८०१२२ दरारचमासगदेषुचाप पाशादधानाेऽगुणाेऽबाः
०६०८०१३१ जले षु मां रत मयमूितयादाेगणेयाे वणय पाशात्
०६०८०१३२ थले षु मायावट वामनाेऽयावमः खेऽवत वपः
०६०८०१४१ दुगेवटयाजमुखादषु भुः पायाृसंहाेऽसरयूथपारः
०६०८०१४२ वमुताे यय महाहासं दशाे वनेदु यपतं गभाः
०६०८०१५१ रवसाै माविन यकपः वदंयाेीतधराे वराहः
०६०८०१५२ रामाेऽकूटे वथ ववासे सलणाेऽयारताजाेऽान्
०६०८०१६१ मामुधमादखलामादाारायणः पात नर हासात्
०६०८०१६२ दवयाेगादथ याेगनाथः पायाुणेशः कपलः कमबधात्
०६०८०१७१ सनकुमाराेऽवत कामदेवायशीषा मां पथ देवहेलनात्
०६०८०१७२ देवषवयः पुषाचनातराकूमाे हरमा िनरयादशेषात्
०६०८०१८१ धवतरभगवापावपयाायाषभाे िनजताा
०६०८०१८२ य लाेकादवतानातालाे गणााेधवशादहीः
०६०८०१९१ ैपायनाे भगवानबाेधा
ु त पाषडगणमादात्
०६०८०१९२ ककः कले ः कालमलापात धमावनायाेकृतावतारः
०६०८०२०१ मां केशवाे गदया ातरयााेवद अासवमावेणुः
०६०८०२०२ नारायणः ा उदाशमयदने वणुररपाणः
०६०८०२११ देवाेऽपराे मधुहाेधवा सायं िधामावत माधवाे माम्
०६०८०२१२ दाेषे षीकेश उताधराे िनशीथ एकाेऽवत पनाभः
०६०८०२२१ ीवसधामापररा ईशः यूष ईशाेऽसधराे जनादनः
०६०८०२२२ दामाेदराेऽयादनुसयं भाते वेराे भगवाकालमूितः
०६०८०२३१ चं युगातानलितमनेम मसमतागवयुम्
०६०८०२३२ ददध ददयरसैयमाश कं यथा वातसखाे ताशः
०६०८०२४१ गदेऽशिनपशनवफुले िनपढ िनपढ जतयास
०६०८०२४२ कुाडवैनायकयराे भूतहांूणय चूणयारन्
०६०८०२५१ वं यातधानमथेतमातृ पशाचवहघाेरीन्
०६०८०२५२ दरे  वावय कृणपूरताे भीमवनाेऽरे दयािन कपयन्

sanskritdocuments.org bhagpur.pdf - Page 372 of 1026


॥ ीमद् भागवत पुराण ॥

०६०८०२६१ वं ितमधारासवरारसैयमीशयुाे मम छध छध


०६०८०२६२ चूंष चमछतच छादय षामघाेनां हर पापचषाम्
०६०८०२७१ याे भयं हेयाेऽभूकेतयाे नृय एव च
०६०८०२७२ सरसृपेयाे दं याे भूतेयाेऽंहाेय एव च
०६०८०२८१ सवायेतािन भगवामपानुकतनात्
०६०८०२८२ यात सयं साे ये नः ेयःतीपकाः
०६०८०२९१ गडाे भगवाताे ताेभछदाेमयः भुः
०६०८०२९२ रवशेषकृेयाे ववसेनः वनामभः
०६०८०३०१ सवापाे हरे नाम पयानायुधािन नः
०६०८०३०२ बुयमनःाणापात पाषदभूषणाः
०६०८०३११ यथा ह भगवानेव वततः सदस यत्
०६०८०३१२ सयेनानेन नः सवे यात नाशमुपवाः
०६०८०३२१ यथैकायानुभावानां वकपरहतः वयम्
०६०८०३२२ भूषणायुधलाया धे शः वमायया
०६०८०३३१ तेनैव सयमानेन सवाे भगवाहरः
०६०८०३३२ पात सवैः वपैनः सदा सव सवगः
०६०८०३४१ वद दूवमधः समतादतबहभगवाारसंहः
०६०८०३४२ हापय लाेकभयं वनेन वतेजसा तसमततेजाः
०६०८०३५१ मघवदमायातं वम नारायणाकम्
०६०८०३५२ वजेयसेऽसा येन दंशताेऽसरयूथपान्
०६०८०३६१ एतारयमाणत यं यं पयित चषा
०६०८०३६२ पदा वा संपृशेसः सावसास वमुयते
०६०८०३७१ न कुतयं तय वां धारयताे भवेत्
०६०८०३७२ राजदयुहादयाे यायादय कहचत्
०६०८०३८१ इमां वां पुरा ककाैशकाे धारयजः
०६०८०३८२ याेगधारणया वां जहाै स मधविन
०६०८०३९१ तयाेपर वमानेन गधवपितरे कदा
०६०८०३९२ ययाै चरथः ीभवृताे य जयः
०६०८०४०१ गगनायपतसः सवमानाे वाराः
०६०८०४०२ स वालखयवचनादथीयादाय वतः
०६०८०४०३ ाय ाचीसरवयां ावा धाम वमवगात्

sanskritdocuments.org bhagpur.pdf - Page 373 of 1026


॥ ीमद् भागवत पुराण ॥

०६०८०४१० ीशक उवाच


०६०८०४११ य इदं णुयाकाले याे धारयित चातः
०६०८०४१२ तं नमयत भूतािन मुयते सवताे भयात्
०६०८०४२१ एतां वामधगताे वपाछततः
०६०८०४२२ ैलाेलीं बुभुजे विनजय मृधेऽसरान्
०६०९००१० ीशक उवाच
०६०९००११ तयासवपय शरांस ीण भारत
०६०९००१२ साेमपीथं सरापीथमादमित शुम
०६०९००२१ स वै बहष देवेयाे भागं यमुकैः
०६०९००२२ अददय पतराे देवाः सयं नृप
०६०९००३१ स एव ह ददाै भागं पराेमसराित
०६०९००३२ यजमानाेऽवहागं मातृेहवशानुगः
०६०९००४१ तेवहेलनं तय धमालकं सरेरः
०६०९००४२ अालय तरसा भीततछषायछनषा
०६०९००५१ साेमपीथं त यय शर अासीकपलः
०६०९००५२ कलवः सरापीथमादं यस ितरः
०६०९००६१ हयामलना जाह यदपीरः
०६०९००६२ संवसराते तदघं भूतानां स वशये
०६०९००६३ भूयबुम
 याेषतधा यभजरः
०६०९००७१ भूमतरयं जाह खातपूरवरे ण वै
०६०९००७२ ईरणं हयाया पं भूमाै यते
०६०९००८१ तय छे दवराेहेण वरे ण जगृमाः
०६०९००८२ तेषां िनयासपेण हया यते
०६०९००९१ शकामवरे णांहतरयं जगृः यः
०६०९००९२ रजाेपेण तावंहाे मास मास यते
०६०९०१०१ यभूयाेवरे णापतरयं जगृमलम्
०६०९०१०२ तास बुद
ु फेनायां ं तरित पन्
०६०९०१११ हतपुततवा जुहावेाय शवे
०६०९०११२ इशाे ववधव मा चरं जह वषम्
०६०९०१२१ अथावाहायपचनादुथताे घाेरदशनः
०६०९०१२२ कृतात इव लाेकानां युगातसमये यथा

sanskritdocuments.org bhagpur.pdf - Page 374 of 1026


॥ ीमद् भागवत पुराण ॥

०६०९०१३१ ववववधमानं तमषुमां दने दने


०६०९०१३२ दधशैलतीकाशं सयाानीकवचसम्
०६०९०१४१ तताशखामुं मयााकाेलाेचनम्
०६०९०१५१ देदयमाने िशखे शूल अाराेय राेदसी
०६०९०१५२ नृयतमुदतं च चालयतं पदा महीम्
०६०९०१६१ दरगीरवेण पबता च नभतलम्
०६०९०१६२ लहता जयाण सता भुवनयम्
०६०९०१७१ महता राैदंेण जृमाणं मुमुः
०६०९०१७२ वता दुव
 ुलाेका वीय सवे दशाे दश
०६०९०१८१ येनावृता इमे लाेकातपसा वा मूितना
०६०९०१८२ स वै वृ इित ाेः पापः परमदाणः
०६०९०१९१ तं िनजरभय सगणा वबुधषभाः
०६०९०१९२ वैः वैदयाशाैघैः साेऽसािन कृशः
०६०९०२०१ ततते वताः सवे वषणा ततेजसः
०६०९०२०२ यमादपुषमुपतथुः समाहताः
०६०९०२१० ीदेवा ऊचुः
०६०९०२११ वावबरायतयलाेका ादयाे ये वयमुजतः
०६०९०२१२ हराम यै बलमतकाेऽसाै बभेित यादरणं तताे नः
०६०९०२२१ अवतं तं परपूणकामं वेनैव लाभेन समं शातम्
०६०९०२२२ वनाेपसपयपरं ह बालशः लाुले नाितिततित सधुम्
०६०९०२३१ ययाेे जगतीं वनावं मनुयथाबय ततार दुगम्
०६०९०२३२ स एव नवा भयारु ताातातावारचराेऽप नूनम्
०६०९०२४१ पुरा वयूरप संयमायुदणवाताेमरवैः कराले
०६०९०२४२ एकाेऽरवदापिततततार तायाेन स नाेऽत पारः
०६०९०२५१ य एक ईशाे िनजमायया नः ससज येनानुसृजाम वम्
०६०९०२५२ वयं न ययाप पुरः समीहतः पयाम लं पृथगीशमािननः
०६०९०२६१ याे नः सपैभृशममानादेवषितयृषु िनय एव
०६०९०२६२ कृतावतारतनुभः वमायया कृवासापाित युगे युगे च
०६०९०२७१ तमेव देवं वयमादैवतं परं धानं पुषं वमयम्
०६०९०२७२ जाम सवे शरणं शरयं वानां स नाे धायित शं महाा
०६०९०२८० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 375 of 1026


॥ ीमद् भागवत पुराण ॥

०६०९०२८१ इित तेषां महाराज सराणामुपितताम्


०६०९०२८२ तीयां दयभूदावः शचगदाधरः
०६०९०२९१ अातयैः षाेडशभवना ीवसकाैतभाै
०६०९०२९२ पयुपासतमु शरदबुहेणम्
०६०९०३०१ ा तमवनाै सव ईणाादववाः
०६०९०३०२ दडवपितता राजछनैथाय तुवुः
०६०९०३१० ीदेवा ऊचुः
०६०९०३११ नमते यवीयाय वयसे उत ते नमः
०६०९०३१२ नमते तचाय नमः सपुतये
०६०९०३२१ ये गतीनां ितसृणामीशतः परमं पदम्
०६०९०३२२ नावाचीनाे वसगय धातवेदतमहित
०६०९०३३१ अाें नमतेऽत भगवारायण वासदेवादपुष महापुष महानुभाव परममल
परमकयाण परमकाणक केवल जगदाधार लाेकैकनाथ सवेर लीनाथ
परमहंसपराजकैः परमेणायाेगसमाधना
परभावतपरफुटपारमहंयधमेणाेाटततमःकपाटारे चेऽपावृत अालाेके
वयमुपलधिनजसखानुभवाे भवान्
०६०९०३४१ दुरवबाेध इव तवायं वहारयाेगाे यदशरणाेऽशरर इदमनवेतासमवाय
अानैवावयमाणेन सगुणमगुणः सृजस पास हरस
०६०९०३५१ अथ त भवाकं देवदवदह गुणवसगपिततः पारतयेण वकृतकुशलाकुशलं
फलमुपाददायाहाेवदााराम उपशमशीलः समसदशन उदात इित ह वाव न वदामः
०६०९०३६१ न ह वराेध उभयं भगवयपरमतगुणगण ईरे ऽनवगामाहाये
ऽवाचीनवकपवतकवचारमाणाभासकुतकशाकललातःकरणायदुरवहवादनां
ववादानवसर उपरतसमतमायामये केवल एवामायामतधाय काे वथाे दुघट इव भवित
वपयाभावात्
०६०९०३७१ समवषममतीनां मतमनुसरस यथा रुखडः सपादधयाम्
०६०९०३८१ स एव ह पुनः सववतिन वतवपः सवेरः सकलजगकारणकारणभूतः
सवयगावासवगुणाभासाेपलत एक एव पयवशेषतः
०६०९०३९१ अथ ह वाव तव महमामृतरससमुवषा सकृदवलढया वमनस
िनयदमानानवरतसखेन वारतुतवषयसखले शाभासाः परमभागवता एकातनाे
भगवित सवभूतयसद सवािन िनतरां िनरतरं िनवृतमनसः कथमु ह वा एते
मधुमथन पुनः वाथकुशला ायसदः साधववरणाबुजानुसेवां वसृजत न य

sanskritdocuments.org bhagpur.pdf - Page 376 of 1026


॥ ीमद् भागवत पुराण ॥

पुनरयं संसारपयावतः
०६०९०४०१ िभुवनाभवन िवम िनयन िलाेकमनाेहरानुभाव तवैव वभूतयाे
दितजदनुजादयाप तेषामुपमसमयाेऽयमित वामायया
सरनरमृगमतजलचराकृितभयथापराधं दडं दडधर दधथ एवमेनमप भगवह
वा मुत यद मयसे
०६०९०४११ अाकं तावकानां तततत नतानां हरे तव
चरणनलनयुगलयानानुबदयिनगडानां
वलववरणेनासाकृतानामनुकपानुरतवशदचरशशरतावलाेकेन
वगलतमधुरमुखरसामृतकलया चाततापमनघाहस शमयतम्
०६०९०४२१ अथ भगवंतवााभरखलजगदुपथितलयिनमायमानदयमायावनाेदय
सकलजीविनकायानामतदयेषु बहरप च यगावपेण धानपेण च
यथादेशकालदेहावथानवशेषं तदुपादानाेपलकतयानुभवतः सवययसाण
अाकाशशररय साापरणः परमानः कयािनह वाथवशेषाे वापनीयः
याफुलादभरव हरयरे तसः
०६०९०४३१ अत एव वयं तदुपकपयााकं भगवतः परमगुराेतव चरणशतपलाशछायां
ववधवृजनसंसारपरमाेपशमनीमुपसृतानां वयं यकामेनाेपसादताः
०६०९०४४१ अथाे ईश जह वा ं सतं भुवनयम्
०६०९०४४२ तािन येन नः कृण तेजांयायुधािन च
०६०९०४५१ हंसाय दिनलयाय िनरकाय कृणाय मृयशसे िनपमाय
०६०९०४५२ ससहाय भवपाथिनजामाावते परगतये हरये नमते
०६०९०४६० ीशक उवाच
०६०९०४६१ अथैवमीडताे राजसादरं िदशैहरः
०६०९०४६२ वमुपथानमाकय ाह तानभनदतः
०६०९०४७० ीभगवानुवाच
०६०९०४७१ ीताेऽहं वः सरेा मदुपथानवया
०६०९०४७२ अाैयृितः पुंसां भैव यया मय
०६०९०४८१ कं दुरापं मय ीते तथाप वबुधषभाः
०६०९०४८२ मयेकातमितनायाे वाछित तववत्
०६०९०४९१ न वेद कृपणः ेय अानाे गुणवतक्
०६०९०४९२ तय तािनछताे यछे द साेऽप तथावधः
०६०९०५०१ वयं िनःेयसं वा वाय कम ह

sanskritdocuments.org bhagpur.pdf - Page 377 of 1026


॥ ीमद् भागवत पुराण ॥

०६०९०५०२ न राित राेगणाेऽपयं वाछताेऽप भषमः


०६०९०५११ मघवयात भं वाे दयमृषसमम्
०६०९०५१२ वाततपःसारं गां याचत मा चरम्
०६०९०५२१ स वा अधगताे दययां  िनकलम्
०६०९०५२२ या अशराे नाम तयाेरमरतां यधात्
०६०९०५३१ दयाथवणव े वमाभें मदाकम्
०६०९०५३२ वपाय यादावा यवमधाततः
०६०९०५४१ युयं याचताेऽयां धमाेऽािन दायित
०६०९०५४२ तततैरायुधेाे वकमविनमतः
०६०९०५४३ येन वृशराे हता मेजाैपबृंहतः
०६०९०५५१ तविनहते यूयं तेजाेऽायुधसपदः
०६०९०५५२ भूयः ायथ भं वाे न हंसत च मपरान्
०६१०००१० ीबादरायणवाच
०६१०००११ इमेवं समादय भगवावभावनः
०६१०००१२ पयतामिनमेषाणां अैवातदधे हरः
०६१०००२१ तथाभयाचताे देवैऋषराथवणाे महान्
०६१०००२२ माेदमान उवाचेदं हसव भारत
०६१०००३१ अप वृदारका यूयं न जानीथ शररणाम्
०६१०००३२ संथायां यवभाेहाे दुःसहेतनापहः
०६१०००४१ जजीवषूणां जीवानामाा े इहेसतः
०६१०००४२ क उसहेत तं दातं भमाणाय वणवे
०६१०००५० ीदेवा ऊचुः
०६१०००५१ कं नु तु यजं पुंसां भूतानुकपनाम्
०६१०००५२ भवधानां महतां पुयाेकेड कमणाम्
०६१०००६१ नूनं वाथपराे लाेकाे न वेद परसटम्
०६१०००६२ यद वेद न याचेत नेित नाह यदरः
०६१०००७० ीऋषवाच
०६१०००७१ धम वः ाेतकामेन यूयं मे युदाताः
०६१०००७२ एष वः यमाानं यजतं सयजायहम्
०६१०००८१ याेऽवेणाना नाथा न धम न यशः पुमान्
०६१०००८२ ईहेत भूतदयया स शाेयः थावरै रप

sanskritdocuments.org bhagpur.pdf - Page 378 of 1026


॥ ीमद् भागवत पुराण ॥

०६१०००९१ एतावानययाे धमः पुयाेकैपासतः


०६१०००९२ याे भूतशाेकहषायामाा शाेचित यित
०६१००१०१ अहाे दैयमहाे कं पारैः णभुरै ः
०६१००१०२ याेपकुयादवाथैमयः वाितवहैः
०६१००११० ीबादरायणवाच
०६१००१११ एवं कृतयवसताे दयाथवणतनुम्
०६१००११२ परे भगवित याानं सयहाै
०६१००१२१ यताासमनाेबुतववतबधनः
०६१००१२२ अाथतः परमं याेगं न देहं बुबुधे गतम्
०६१००१३१ अथेाे वमुय िनमतं वकमणा
०६१००१३२ मुनेः शभसाे भगवेजसावतः
०६१००१४१ वृताे देवगणैः सवैगजेाेपयशाेभत
०६१००१४२ तूयमानाे मुिनगणैैलाें हषयव
०६१००१५१ वृमयवछुमसरानीकयूथपैः
०६१००१५२ पयतमाेजसा राजाे  इवातकम्
०६१००१६१ ततः सराणामसरै रणः परमदाणः
०६१००१६२ ेतामुखे नमदायामभवथमे युगे
०६१००१७१ ैवसभरादयैरयां पतृविभः
०६१००१७२ मऋभुभः सायैवेदेवैमपितम्
०६१००१८१ ा वधरं शं राेचमानं वया या
०६१००१८२ नामृयसरा राजृधे वृपुरःसराः
०६१००१९१ नमुचः शबराेऽनवा मूधा ऋषभाेऽसरः
०६१००१९२ हयीवः शुशरा वचरयाेमुखः
०६१००२०१ पुलाेमा वृषपवा च हेितहेितकलः
०६१००२०२ दैतेया दानवा या रांस च सहशः
०६१००२११ समालमालमुखाः कातवरपरछदाः
०६१००२१२ ितषयेसेनां मृयाेरप दुरासदम्
०६१००२२१ अयदयसाताः संहनादेन दुमदाः
०६१००२२२ गदाभः परघैबाणैः ासमुरताेमरै ः
०६१००२३१ शूलैः परधैः खैः शतीभभुशडभः
०६१००२३२ सवताेऽवाकरशैरै वबुधषभान्

sanskritdocuments.org bhagpur.pdf - Page 379 of 1026


॥ ीमद् भागवत पुराण ॥

०६१००२४१ न तेऽयत सछाः शरजालै ः समततः


०६१००२४२ पुानुपुपिततैयाेतींषीव नभाेघनैः
०६१००२५१ न ते शावषाैघा ासेदःु सरसैिनकान्
०६१००२५२ छाः सपथे देवैलघुहतैः सहधा
०६१००२६१ अथ ीणाशाैघा गरमाेपलै ः
०६१००२६२ अयवषसरबलं चछदुतां पूववत्
०६१००२७१ तानतावतमताे िनशाय शापूगैरथ वृनाथाः
०६१००२७२ मैषववधाैरवतांतसरसैिनकान्
०६१००२८१ सवे यासा अभववमाेघाः कृताः कृता देवगणेषु दैयैः
०६१००२८२ कृणानुकूले षु यथा महस ैः युा ऊषती वाचः
०६१००२९१ ते वयासं वतथं िनरय हरावभा हतयुदपाः
०६१००२९२ पलायनायाजमुखे वसृय पितं मनते दधुरासाराः
०६१००३०१ वृाेऽसरांताननुगानवी धावतः ेय बभाष एतत्
०६१००३०२ पलायतं ेय बलं च भं भयेन तीेण वहय वीरः
०६१००३११ कालाेपपां चरां मनवनां जगाद वाचं पुषवीरः
०६१००३१२ हे वचे नमुचे पुलाेमयानवछबर मे णुवम्
०६१००३२१ जातय मृयुव एव सवतः ितया यय न चेह ा
०६१००३२२ लाेकाे यशाथ तताे यद मुं काे नाम मृयुं न वृणीत युम्
०६१००३३१ ाै सतावह मृयू दुरापाै यसधारणया जतासः
०६१००३३२ कले वरं याेगरताे वजादणीवीरशयेऽिनवृः
०६११००१० ीशक उवाच
०६११००११ त एवं शंसताे धम वचः पयुरचेतसः
०६११००१२ नैवागृत साताः पलायनपरा नृप
०६११००२१ वशीयमाणां पृतनामासरमसरषभः
०६११००२२ कालानुकूलै दशैः कायमानामनाथवत्
०६११००३१ ातयत सु इशुरमषतः
०६११००३२ तावायाैजसा राजभयेदमुवाच ह
०६११००४१ कं व उरतैमातधावः पृताे हतैः
०६११००४२ न ह भीतवधः ायाे न वयः शूरमािननाम्
०६११००५१ यद वः धने ा सारं वा का द
०६११००५२ अे ितत मां मे न चेायसखे पृहा

sanskritdocuments.org bhagpur.pdf - Page 380 of 1026


॥ ीमद् भागवत पुराण ॥

०६११००६१ एवं सरगणााे भीषयवपुषा रपून्


०६११००६२ यनदसमहााणाे येन लाेका वचेतसः
०६११००७१ तेन देवगणाः सवे वृवफाेटनेन वै
०६११००७२ िनपेतमूछ ता भूमाै यथैवाशिनना हताः
०६११००८१ ममद पां सरसैयमातरं िनमीलतां रणरदुमदः
०६११००८२ गां कपयतशूल अाेजसा नालं वनं यूथपितयथाेदः
०६११००९१ वलाे तं वधराेऽयमषतः वशवेऽभवते महागदाम्
०६११००९२ चेप तामापततीं सदःु सहां जाह वामेन करे ण ललया
०६११०१०१ स इशुः कुपताे भृशं तया महेवाहं गदयाेवमः
०६११०१०२ जघान कुथल उदृधे तकम सवे समपूजयृप
०६११०१११ एेरावताे वृगदाभमृाे वघूणताेऽः कुलशाहताे यथा
०६११०११२ अपासरमुखः सहेाे मुसृसधनुभृशातः
०६११०१२१ न सवाहाय वषणचेतसे ायु भूयः स गदां महाा
०६११०१२२ इाेऽमृतयदकराभमश वीतयथतवाहाेऽवतथे
०६११०१३१ स तं नृपेाहवकायया रपुं वायुधं ातृहणं वलाे
०६११०१३२ रं  तकम नृशंसमंहः शाेकेन माेहेन हसगाद
०६११०१४० ीवृ उवाच
०६११०१४१ दा भवाे समवथताे रपुयाे हा गुहा ातृहा च
०६११०१४२ दानृणाेऽाहमसम वया मलिनभषदृ ाचरात्
०६११०१५१ याे नाेऽजयावदाे जातेगुराेरपापय च दतय
०६११०१५२ वय खेन शरांयवृपशाेरवाकणः वगकामः
०६११०१६१ ीदयाकितभझतं वां वकमणा पुषादै गम्
०६११०१६२ कृेण मलवभदेहमपृविं समदत गृाः
०६११०१७१ अयेऽनु ये वेह नृशंसमा यदुतााः हरत मम्
०६११०१७२ तैभूतनाथासगणाशात िशूलिनभगलै यजाम
०६११०१८१ अथाे हरे मे कुलशेन वीर हता मयैव शराे यदह
०६११०१८२ तानृणाे भूतबलं वधाय मनवनां पादरजः पये
०६११०१९१ सरेश का हनाेष वं पुरः थते वैरण मयमाेघम्
०६११०१९२ मा संशया न गदेव वः याफलः कृपणाथेव याा
०६११०२०१ नवेष वतव श तेजसा हरे दधीचेतपसा च तेजतः
०६११०२०२ तेनैव शुं जह वणुयताे यताे हरवजयः ीगुणाततः

sanskritdocuments.org bhagpur.pdf - Page 381 of 1026


॥ ीमद् भागवत पुराण ॥

०६११०२११ अहं समाधाय मनाे यथाह नः सषणतरणारवदे


०६११०२१२ वरं हाेललतायपाशाे गितं मुनेयायपवलाेकः
०६११०२२१ पुंसां कलै कातधयां वकानां याः सपदाे दव भूमाै रसायाम्
०६११०२२२ न राित ये ष उेग अाधमदः कलयसनं सयासः
०६११०२३१ ैवगकायासवघातमपितवधे पुषय श
०६११०२३२ तताेऽनुमेयाे भगवसादाे याे दुलभाेऽकनगाेचराेऽयैः
०६११०२४१ अहं हरे तव पादैकमूल दासानुदासाे भवता भूयः
०६११०२४२ मनः रे तासपतेगुणांते गृणीत वाम कराेत कायः
०६११०२५१ न नाकपृं न च पारमें न सावभाैमं न रसाधपयम्
०६११०२५२ न याेगसरपुनभवं वा समस वा वरहय काे
०६११०२६१ अजातपा इव मातरं खगाः तयं यथा वसतराः धाताः
०६११०२६२ यं येव युषतं वषणा मनाेऽरवदा दते वाम्
०६११०२७१ ममाेमाेकजनेषु सयं संसारचे मतः वकमभः
०६११०२७२ वाययााजदारगेहेवासचय न नाथ भूयात्
०६१२००१० ीऋषवाच
०६१२००११ एवं जहासनृप देहमाजाै मृयुं वरं वजयायमानः
०६१२००१२ शूलं गृायपतसरें यथा महापुषं कैटभाेऽस
०६१२००२१ तताे युगाताकठाेरजमावय शूलं तरसासरेः
०६१२००२२ वा महेाय वन वीराे हताेऽस पापेित षा जगाद
०६१२००३१ ख अापतचलहाेकवरय दुेयमजातववः
०६१२००३२ वेण वी शतपवणाछनज
ु ं च तयाेरगराजभाेगम्
०६१२००४१ छैकबाः परघेण वृः संरध अासा गृहीतवम्
०६१२००४२ हनाै तताडे मथामरे भं वं च हतायपतघाेनः
०६१२००५१ वृय कमाितमहात
ु ं तसरासराारणससाः
०६१२००५२ अपूजयंतपुतसटं िनरय हा हेित वचुुशभृशम्
०६१२००६१ इाे न वं जगृहे वलतुतं वहतादरसधाै पुनः
०६१२००६२ तमाह वृाे हर अावाे जह वशुं न वषादकालः
०६१२००७१ युयुसतां कुचदाततायनां जयः सदैक न वै परानाम्
०६१२००७२ वनैकमुपलयथतीरं सवमां पुषं सनातनम्
०६१२००८१ लाेकाः सपाला ययेमे सत ववशा वशे
०६१२००८२ जा इव शचा बाः स काल इह कारणम्

sanskritdocuments.org bhagpur.pdf - Page 382 of 1026


॥ ीमद् भागवत पुराण ॥

०६१२००९१ अाेजः सहाे बलं ाणममृतं मृयुमेव च


०६१२००९२ तमाय जनाे हेतमाानं मयते जडम्
०६१२०१०१ यथा दामयी नार यथा पमयाे मृगः
०६१२०१०२ एवं भूतािन मघवीशताण व भाेः
०६१२०१११ पुषः कृितयमाा भूतेयाशयाः
०६१२०११२ शवयय सगादाै न वना यदनुहात्
०६१२०१२१ अवानेवमाानं मयतेऽनीशमीरम्
०६१२०१२२ भूतैः सृजित भूतािन सते तािन तैः वयम्
०६१२०१३१ अायुः ीः कित रैयमाशषः पुषय याः
०६१२०१३२ भवयेव ह तकाले यथािनछाेवपययाः
०६१२०१४१ तादकितयशसाेजयापजययाेरप
०६१२०१४२ समः यासखदुःखायां मृयुजीवतयाेतथा
०६१२०१५१ सवं रजतम इित कृतेनानाे गुणाः
०६१२०१५२ त साणमाानं याे वेद स न बयते
०६१२०१६१ पय मां िनजतं शु वृणायुधभुजं मृधे
०६१२०१६२ घटमानं यथाश तव ाणजहीषया
०६१२०१७१ ाणलहाेऽयं समर इवाे वाहनासनः
०६१२०१७२ अ न ायतेऽमुय जयाेऽमुय पराजयः
०६१२०१८० ीशक उवाच
०६१२०१८१ इाे वृवचः ुवा गतालकमपूजयत्
०६१२०१८२ गृहीतवः हसंतमाह गतवयः
०६१२०१९० इ उवाच
०६१२०१९१ अहाे दानव साेऽस यय ते मितरशी
०६१२०१९२ भः सवानाानं सदं जगदरम्
०६१२०२०१ भवानताषीायां वै वैणवीं जनमाेहनीम्
०६१२०२०२ यहायासरं भावं महापुषतां गतः
०६१२०२११ खवदं महदाय यजःकृतेतव
०६१२०२१२ वासदेवे भगवित सवािन ढा मितः
०६१२०२२१ यय भभगवित हराै िनःेयसेरे
०६१२०२२२ वडताेऽमृतााेधाै कं ैः खातकाेदकैः
०६१२०२३० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 383 of 1026


॥ ीमद् भागवत पुराण ॥

०६१२०२३१ इित वाणावयाेयं धमजासया नृप


०६१२०२३२ युयुधाते महावीयाववृाै युधापती
०६१२०२४१ अावय परघं वृः काणायसमरदमः
०६१२०२४२ इाय ाहणाेाेरं वामहतेन मारष
०६१२०२५१ स त वृय परघं करं च करभाेपमम्
०६१२०२५२ चछे द युगपेवाे वेण शतपवणा
०६१२०२६१ दाेयामुकृमूलायां बभाै रवाेऽसरः
०६१२०२६२ छपाे यथा गाेः खााे वणा हतः
०६१२०२७१ महााणाे महावीयाे महासप इव पम्
०६१२०२७२ कृवाधरां हनुं भूमाै दैयाे दयुरां हनुम्
०६१२०२८१ नभाेगीरवेण ले लहाेबणजया
०६१२०२८२ दंाभः कालकपाभसव जगयम्
०६१२०२९१ अितमामहाकाय अापंतरसा गरन्
०६१२०२९२ गरराादचारव पां िनजरयहीम्
०६१२०३०१ जास स समासा वणं सहवाहनम्
०६१२०३०२ वृतं तमालाे सजापतयः सराः
०६१२०३०३ हा कमित िनवणाुुशः समहषयः
०६१२०३११ िनगीणाेऽयसरेेण न ममाराेदरं गतः
०६१२०३१२ महापुषसाे याेगमायाबले न च
०६१२०३२१ भवा वेण तकुं िनय बलभभुः
०६१२०३२२ उकत शरः शाेगरमवाैजसा
०६१२०३३१ वत तकधरमाशवेगः कृतसमतापरवतमानः
०६१२०३३२ यपातयावदहगणेन याे याेितषामयने वाहये
०६१२०३४१ तदा च खे दुदुभयाे वनेदग
ु धवसाः समहषसाः
०६१२०३४२ वालैतमभु वाना मैमुदा कुसमैरयवषन्
०६१२०३५१ वृय देहाातमायाेितररदम
०६१२०३५२ पयतां सवदेवानामलाेकं समपत
०६१३००१० ीशक उवाच
०६१३००११ वृे हते याे लाेका वना शेण भूरद
०६१३००१२ सपाला भवसाे ववरा िनवृतेयाः
०६१३००२१ देवषपतृभूतािन दैया देवानुगाः वयम्

sanskritdocuments.org bhagpur.pdf - Page 384 of 1026


॥ ीमद् भागवत पुराण ॥

०६१३००२२ ितजमुः वधयािन ेशेादयततः


०६१३००३० ीराजाेवाच
०६१३००३१ इयािनवृतेहेतं ाेतमछाम भाे मुने
०६१३००३२ येनाससखनाे देवा हरे दःु खं कुताेऽभवत्
०६१३००४० ीशक उवाच
०६१३००४१ वृवमसंवाः सवे देवाः सहषभः
०६१३००४२ तधायाथयं नैछताे बृहधात्
०६१३००५० इ उवाच
०६१३००५१ ीभूम
 जलै रे नाे वपवधाेवम्
०६१३००५२ वभमनुगृवृहयां  मायहम्
०६१३००६० ीशक उवाच
०६१३००६१ ऋषयतदुपाकय महेमदमवन्
०६१३००६२ याजययाम भं ते हयमेधेन मा  भैः
०६१३००७१ हयमेधेन पुषं परमाानमीरम्
०६१३००७२ इा नारायणं देवं माेयसेऽप जगधात्
०६१३००८१ हा पतृहा गाेाे मातृहाचायहाघवान्
०६१३००८२ ादः पुकसकाे वाप शेरयय कतनात्
०६१३००९१ तममेधेन महामखेन ावताेऽाभरनुतेन
०६१३००९२ हवाप सचराचरं वं न लयसे कं खलिनहेण
०६१३०१०० ीशक उवाच
०६१३०१०१ एवं साेदताे वैमवानहनपुम्
०६१३०१०२ हया हते ताससाद वृषाकपम्
०६१३०१११ तयेः ासहापं िनवृितनामुमावशत्
०६१३०११२ मतं वायतां ां सखययप नाे गुणाः
०६१३०१२१ तां ददशानुधावतीं चाडालमव पणीम्
०६१३०१२२ जरया वेपमानां यतामसृपटाम्
०६१३०१३१ वकय पलताकेशांत ितेित भाषणीम्
ू णम्
०६१३०१३२ मीनगयसगधेन कुवतीं मागदष
०६१३०१४१ नभाे गताे दशः सवाः सहााे वशापते
०६१३०१४२ ागुदचीं दशं तूण वाे नृप मानसम्
०६१३०१५१ स अावसपुकरनालततूनलधभाेगाे यदहादूतः

sanskritdocuments.org bhagpur.pdf - Page 385 of 1026


॥ ीमद् भागवत पुराण ॥

०६१३०१५२ वषाण साहमलताेऽतः सतयवधामाेम्


०६१३०१६१ तावणाकं नषः शशास वातपाेयाेगबलानुभावः
०६१३०१६२ स सपदैयमदाधबुनीततरां गितमपया
०६१३०१७१ तताे गताे गराेपत ऋतरयानिनवारताघः
०६१३०१७२ पापत ददेवतया हताैजातं नायभूदवतं वणुपया
०६१३०१८१ तं च षयाेऽयेय हयमेधेन भारत
०६१३०१८२ यथावयां चुः पुषाराधनेन ह
०६१३०१९१ अथेयमाने पुषे सवदेवमयािन
०६१३०१९२ अमेधे महेेण वतते वादभः
०६१३०२०१ स वै वा वधाे भूयानप पापचयाे नृप
०६१३०२०२ नीततेनैव शूयाय नीहार इव भानुना
०६१३०२११ स वाजमेधेन यथाेदतेन वतायमानेन मरचमैः
०६१३०२१२ इाधयं पुषं पुराणमाे महानास वधूतपापः
०६१३०२२१ इदं महायानमशेषपानां ालनं तीथपदानुकतनम्
०६१३०२२२ भुयं भजनानुवणनं महेमाें वजयं मवतः
०६१३०२३१ पठे युरायानमदं सदा बुधाः वयथाे पवण पवणीयम्
०६१३०२३२ धयं यशयं िनखलाघमाेचनं रपुयं वययनं तथायुषम्
०६१४००१० ीपरदुवाच
०६१४००११ रजतमःवभावय वृय पानः
०६१४००१२ नारायणे भगवित कथमासीढ
ृ ा मितः
०६१४००२१ देवानां शसवानामृषीणां चामलानाम्
०६१४००२२ भमुकुदचरणे न ायेणाेपजायते
०६१४००३१ रजाेभः समसाताः पाथवैरह जतवः
०६१४००३२ तेषां ये केचनेहते ेयाे वै मनुजादयः
०६१४००४१ ायाे मुमुवतेषां केचनैव जाेम
०६१४००४२ मुमुूणां सहेषु कुयेत सयित
०६१४००५१ मुानामप सानां नारायणपरायणः
०६१४००५२ सदल
ु  भः शाताा काेटवप महामुने
०६१४००६१ वृत स कथं पापः सवलाेकाेपतापनः
०६१४००६२ इथं ढमितः कृण अासीसाम उबणे
०६१४००७१ अ नः संशयाे भूयााेतं काैतूहलं भाे

sanskritdocuments.org bhagpur.pdf - Page 386 of 1026


॥ ीमद् भागवत पुराण ॥

०६१४००७२ यः पाैषेण समरे सहामताेषयत्


०६१४००८० ीसूत उवाच
०६१४००८१ परताेऽथ सं भगवाबादरायणः
०६१४००८२ िनशय धानय ितन वचाेऽवीत्
०६१४००९० ीशक उवाच
०६१४००९१ णुवावहताे राजितहासममं यथा
०६१४००९२ ुतं ैपायनमुखाारदाेवलादप
०६१४०१०१ अासीाजा सावभाैमः शूरसेनेषु वै नृप
०६१४०१०२ चकेतरित याताे ययासीकामधुही
०६१४०१११ तय भायासहाणां सहाण दशाभवन्
०६१४०११२ सातािनकाप नृपाे न ले भे तास सतितम्
०६१४०१२१ पाैदायवयाेज वैययादभः
०६१४०१२२ सपय गुणैः सवैता बयापतेरभूत्
०६१४०१३१ न तय सपदः सवा महयाे वामलाेचनाः
०६१४०१३२ सावभाैमय भूेयमभवीितहेतवः
०६१४०१४१ तयैकदा त भवनमरा भगवानृषः
०६१४०१४२ लाेकाननुचरेतानुपागछछया
०६१४०१५१ तं पूजयवा वधवयुथानाहणादभः
०६१४०१५२ कृताितयमुपासीदसखासीनं समाहतः
०६१४०१६१ महषतमुपासीनं यावनतं ताै
०६१४०१६२ ितपूय महाराज समाभायेदमवीत्
०६१४०१७० अरा उवाच
०६१४०१७१ अप तेऽनामयं वत कृतीनां तथानः
०६१४०१७२ यथा कृितभगुः पुमााजा च सभः
०६१४०१८१ अाानं कृितवा िनधाय ेय अायात्
०६१४०१८२ राा तथा कृतयाे नरदेवाहताधयः
०६१४०१९१ अप दाराः जामाया भृयाः ेयाेऽथ मणः
०६१४०१९२ पाैरा जानपदा भूपा अाजा वशवितनः
०६१४०२०१ ययाानुवशेयासवे तशगा इमे
०६१४०२०२ लाेकाः सपाला यछत सवे बलमतताः
०६१४०२११ अानः ीयते नाा परतः वत एव वा

sanskritdocuments.org bhagpur.pdf - Page 387 of 1026


॥ ीमद् भागवत पुराण ॥

०६१४०२१२ लयेऽलधकामं वां चतया शबलं मुखम्


०६१४०२२१ एवं वकपताे राजवदुषा मुिननाप सः
०६१४०२२२ यावनताेऽयाह जाकामतताे मुिनम्
०६१४०२३० चकेतवाच
०६१४०२३१ भगवकं न वदतं तपाेानसमाधभः
०६१४०२३२ याेगनां वतपापानां बहरतः शररषु
०६१४०२४१ तथाप पृछताे ूयां ािन चततम्
०६१४०२४२ भवताे वदुषाप चाेदतवदनुया
०६१४०२५१ लाेकपालै रप ायाः साायैयसपदः
०६१४०२५२ न नदययजं मां ृाममवापरे
०६१४०२६१ ततः पाह महाभाग पूवैः सह गतं तमः
०६१४०२६२ यथा तरे म दुपारं जया तधेह नः
०६१४०२७० ीशक उवाच
०६१४०२७१ इयथतः स भगवाकृपाल णः सतः
०६१४०२७२ पयवा चं वा ं वारमयजभुः
०६१४०२८१ येा ेा च या रााे महषीणां च भारत
०६१४०२८२ नाा कृतुिततयै याेछमदाजः
०६१४०२९१ अथाह नृपितं राजवतैकतवाजः
०६१४०२९२ हषशाेकदतयमित सताे ययाै
०६१४०३०१ साप ताशनादेव चकेताेरधारयत्
०६१४०३०२ गभ कृतुितदेवी कृकाेरवाजम्
०६१४०३११ तया अनुदनं गभः शप इवाेडपः
०६१४०३१२ ववृधे शूरसेनेश तेजसा शनकैनृप
०६१४०३२१ अथ काल उपावृे कुमारः समजायत
०६१४०३२२ जनयशूरसेनानां वतां परमां मुदम्
०६१४०३३१ ाे राजा कुमारय ातः शचरलृतः
०६१४०३३२ वाचयवाशषाे वैः कारयामास जातकम्
०६१४०३४१ तेयाे हरयं रजतं वासांयाभरणािन च
०६१४०३४२ ामाहयागजाादाेनूनामबुदािन षट्
०६१४०३५१ ववष कामानयेषां पजय इव देहनाम्
०६१४०३५२ धयं यशयमायुयं कुमारय महामनाः

sanskritdocuments.org bhagpur.pdf - Page 388 of 1026


॥ ीमद् भागवत पुराण ॥

०६१४०३६१ कृलधेऽथ राजषेतनयेऽनुदनं पतः


०६१४०३६२ यथा िनःवय कृाे धने ेहाेऽववधत
०६१४०३७१ मातविततरां पुे ेहाे माेहसमुवः
०६१४०३७२ कृतुतेः सपीनां जाकामवराेऽभवत्
०६१४०३८१ चकेताेरितीितयथा दारे जावित
०६१४०३८२ न तथायेषु से बालं लालयताेऽवहम्
०६१४०३९१ ताः पयतयाानं गहययाेऽयसूयया
०६१४०३९२ अानपयेन दुःखेन राानादरे ण च
०६१४०४०१ धगजां यं पापां पयुागृहसताम्
०६१४०४०२ सजाभः सपीभदासीमव ितरकृताम्
०६१४०४११ दासीनां काे नु सतापः वामनः परचयया
०६१४०४१२ अभीणं लधमानानां दाया दासीव दुभगाः
०६१४०४२१ एवं सदमानानां सपयाः पुसपदा
०६१४०४२२ रााेऽसतवृीनां वेषाे बलवानभूत्
०६१४०४३१ वेषनमतयः याे दाणचेतसः
०६१४०४३२ गरं ददुः कुमाराय दुमषा नृपितं ित
०६१४०४४१ कृतुितरजानती सपीनामघं महत्
०६१४०४४२ स एवेित सय िनरय यचरहृ े
०६१४०४५१ शयानं सचरं बालमुपधाय मनीषणी
०६१४०४५२ पुमानय मे भे इित धाीमचाेदयत्
०६१४०४६१ सा शयानमुपय ा चाेारलाेचनम्
०६१४०४६२ ाणेयाभयं हताीयपतु व
०६१४०४७१ तयातदाकय भृशातरं वरं याः करायामुर उकैरप
०६१४०४७२ वय राी वरयाजातकं ददश बालं सहसा मृतं सतम्
०६१४०४८१ पपात भूमाै परवृया शचा मुमाेह वशराेहाबरा
०६१४०४९१ तताे नृपातःपुरवितनाे जना नरा नाय िनशय राेदनम्
०६१४०४९२ अागय तययसनाः सदःु खताता यलकं दुः कृतागसः
०६१४०५०१ ुवा मृतं पुमलतातकं वनः पतखलपथ
०६१४०५०२ ेहानुबधैधतया शचा भृशं वमूछ ताेऽनुकृितजैवृतः
०६१४०५११ पपात बालय स पादमूले मृतय वतशराेहाबरः
०६१४०५१२ दघ सबापकलाेपराेधताे िनकठाे न शशाक भाषतम्

sanskritdocuments.org bhagpur.pdf - Page 389 of 1026


॥ ीमद् भागवत पुराण ॥

०६१४०५२१ पितं िनरयाेशचापतं तदा मृतं च बालं सतमेकसतितम्


०६१४०५२२ जनय राी कृते जं सती दधाना वललाप चधा
०६१४०५३१ तनयं कुुमपमडतं िनषती सानबापबदुभः
०६१४०५३२ वकय केशावगलजः सतं शशाेच चं कुररव सवरम्
०६१४०५४१ अहाे वधातवमतीव बालशाे यवासृितपमीहसे
०६१४०५४२ परे नु जीवयपरय या मृितवपययेवमस वः परः
०६१४०५५१ न ह मेदह मृयुजनाेः शररणामत तदाकमभः
०६१४०५५२ यः ेहपाशाे िनजसगवृये वयं कृतते तममं ववृस
०६१४०५६१ वं तात नाहस च मां कृपणामनाथां
०६१४०५६२ युं वचव पतरं तव शाेकतम्
०६१४०५६३ अतरे म भवताजदुतरं यद्
०६१४०५६४ वातं न याकणेन यमेन दूरम्
०६१४०५७१ उ तात त इमे शशवाे वययास्
०६१४०५७२ वामायत नृपनदन संवहतम्
०६१४०५७३ सरं शनया च भवापरताे
०६१४०५७४ भु तनं पब शचाे हर नः वकानाम्
०६१४०५८१ नाहं तनूज दशे हतमला ते
०६१४०५८२ मुधतं मुदतवीणमाननाम्
०६१४०५८३ कं वा गताेऽयपुनरवयमयलाेकं
०६१४०५८४ नीताेऽघृणेन न णाेम कला गरते
०६१४०५९० ीशक उवाच
०६१४०५९१ वलपया मृतं पुमित चवलापनैः
०६१४०५९२ चकेतभृशं ताे मुकठाे राेद ह
०६१४०६०१ तयाेवलपताेः सवे दपयाेतदनुताः
०६१४०६०२ दुः  नरा नायः सवमासीदचेतनम्
०६१४०६११ एवं कमलमापं नसंमनायकम्
०६१४०६१२ ावारा नाम ऋषराजगाम सनारदः
०६१५००१० ीशक उवाच
०६१५००११ ऊचतमृतकाेपाते पिततं मृतकाेपमम्
०६१५००१२ शाेकाभभूतं राजानं बाेधयताै सदुभः
०६१५००२१ काेऽयं याव राजे भवायमनुशाेचित

sanskritdocuments.org bhagpur.pdf - Page 390 of 1026


॥ ीमद् भागवत पुराण ॥

०६१५००२२ वं चाय कतमः सृाै पुरेदानीमतः परम्


०६१५००३१ यथा यात संयात ाेताेवेगेन बाल काः
०६१५००३२ संयुयते वयुयते तथा काले न देहनः
०६१५००४१ यथा धानास वै धाना भवत न भवत च
०६१५००४२ एवं भूतािन भूतेषु चाेदतानीशमायया
०६१५००५१ वयं च वं च ये चेमे तयकालाराचराः
०६१५००५२ जमृयाेयथा पााैवमधुनाप भाेः
०६१५००६१ भूतैभूतािन भूतेशः सृजयवित हत च
०६१५००६२ अासृैरवतैरनपेाेऽप बालवत्
०६१५००७१ देहेन देहनाे राजदेहाेहाेऽभजायते
०६१५००७२ बीजादेव यथा बीजं देथ इव शातः
०६१५००८१ देहदेहवभागाेऽयमववेककृतः पुरा
०६१५००८२ जाितयवभागाेऽयं यथा वतिन कपतः
०६१५००९० ीशक उवाच
०६१५००९१ एवमाासताे राजा चकेतजाेभः
०६१५००९२ वमृय पाणना वमाधानमभाषत
०६१५०१०० ीराजाेवाच
०६१५०१०१ काै युवां ानसपाै महाै च महीयसाम्
०६१५०१०२ अवधूतेन वेषेण गूढावह समागताै
०६१५०१११ चरत वनाै कामं ाणा भगवयाः
०६१५०११२ माशां ायबुनां बाेधायाेलनः
०६१५०१२१ कुमाराे नारद ऋभुररा देवलाेऽसतः
०६१५०१२२ अपातरतमा यासाे माकडे याेऽथ गाैतमः
०६१५०१३१ वसाे भगवाामः कपलाे बादरायणः
०६१५०१३२ दुवासा याव जातकणतथाणः
०६१५०१४१ राेमशवनाे द अासरः सपतलः
०६१५०१४२ ऋषवेदशरा धाैयाे मुिनः पशखतथा
०६१५०१५१ हरयनाभः काैशयः ुतदेव ऋतवजः
०६१५०१५२ एते परे च सेशारत ानहेतवः
०६१५०१६१ ताुवां ायपशाेमम मूढधयः भू
०६१५०१६२ अधे तमस मय ानदप उदयताम्

sanskritdocuments.org bhagpur.pdf - Page 391 of 1026


॥ ीमद् भागवत पुराण ॥

०६१५०१७० ीअरा उवाच


०६१५०१७१ अहं ते पुकामय पुदाेऽयरा नृप
०६१५०१७२ एष सतः सााारदाे भगवानृषः
०६१५०१८१ इथं वां पुशाेकेन मं तमस दुतरे
०६१५०१८२ अतदहमनुृय महापुषगाेचरम्
०६१५०१९१ अनुहाय भवतः ाावावामह भाे
०६१५०१९२ याे भगवाे नावासादतमहस
०६१५०२०१ तदैव ते परं ानं ददाम गृहमागतः
०६१५०२०२ ावायाभिनवेशं ते पुमेव ददायहम्
०६१५०२११ अधुना पुिणां तापाे भवतैवानुभूयते
०६१५०२१२ एवं दारा गृहा रायाे ववधैयसपदः
०६१५०२२१ शदादय वषयाला रायवभूतयः
०६१५०२२२ मही रायं बलं काेषाे भृयामायसनाः
०६१५०२३१ सवेऽप शूरसेनेमे शाेकमाेहभयाितदाः
०६१५०२३२ गधवनगरयाः वमायामनाेरथाः
०६१५०२४१ यमाना वनाथेन न यते मनाेभवाः
०६१५०२४२ कमभयायताे नाना कमाण मनसाेऽभवन्
०६१५०२५१ अयं ह देहनाे देहाे यानयाकः
०६१५०२५२ देहनाे ववधेश सतापकृदुदातः
०६१५०२६१ तावथेन मनसा वमृय गितमानः
०६१५०२६२ ैते वाथवं यजाेपशममावश
०६१५०२७० ीनारद उवाच
०६१५०२७१ एतां माेपिनषदं तीछ यताे मम
०६१५०२७२ यां धारयसरााा सषणं वभुम्
०६१५०२८१ यपादमूलमुपसृय नरे  पूवे
०६१५०२८२ शवादयाे मममं तयं वसृय
०६१५०२८३ सतदयमतलानधकं महवं
०६१५०२८४ ापुभवानप परं न चरादुपैित
०६१६००१० ीबादरायणवाच
०६१६००११ अथ देवऋषी राजसपरे तं नृपाजम्
०६१६००१२ दशयवेित हाेवाच ातीनामनुशाेचताम्

sanskritdocuments.org bhagpur.pdf - Page 392 of 1026


॥ ीमद् भागवत पुराण ॥

०६१६००२० ीनारद उवाच


०६१६००२१ जीवापय भं ते मातरं पतरं च ते
०६१६००२२ सदाे बाधवाताः शचा वकृतया भृशम्
०६१६००३१ कले वरं वमावय शेषमायुः सत
ृ ः
०६१६००३२ भु भाेगापतृानधित नृपासनम्
०६१६००४० जीव उवाच
०६१६००४१ कयमी मं पतराे मातराेऽभवन्
०६१६००४२ कमभायमाणय देवितयृयाेिनषु
०६१६००५१ बधुायरमयथ माेदासीनवषः
०६१६००५२ सव एव ह सवेषां भवत मशाे मथः
०६१६००६१ यथा वतूिन पयािन हेमादिन ततततः
०६१६००६२ पयटत नरे वेवं जीवाे याेिनषु कतृषु
०६१६००७१ िनययाथय सबधाे िनयाे यते नृषु
०६१६००७२ यावय ह सबधाे ममवं तावदेव ह
०६१६००८१ एवं याेिनगताे जीवः स िनयाे िनरहृतः
०६१६००८२ यावाेपलयेत तावववं ह तय तत्
०६१६००९१ एष िनयाेऽययः सू एष सवायः वक्
०६१६००९२ अामायागुणैवमाानं सृजते भुः
०६१६०१०१ न यात यः कायः वः पराेऽप वा
०६१६०१०२ एकः सवधयां ा कतॄणां गुणदाेषयाेः
०६१६०१११ नाद अाा ह गुणं न दाेषं न याफलम्
०६१६०११२ उदासीनवदासीनः परावरगीरः
०६१६०१२० ीबादरायणवाच
०६१६०१२१ इयुदय गताे जीवाे ातयतय ते तदा
०६१६०१२२ वता मुमुचुः शाेकं छवाेहलाम्
०६१६०१३१ िनय ातयाे ातेदेहं कृवाेचताः याः
०६१६०१३२ तयजुदु यजं ेहं शाेकमाेहभयाितदम्
०६१६०१४१ बालयाे ीडतात बालहयाहतभाः
०६१६०१४२ बालहयातं चेाणैयपतम्
०६१६०१४३ यमुनायां महाराज रयाे जभाषतम्
०६१६०१५१ स इथं ितबुाा चकेतजाेभः

sanskritdocuments.org bhagpur.pdf - Page 393 of 1026


॥ ीमद् भागवत पुराण ॥

०६१६०१५२ गृहाधकूपाातः सरःपादव पः


०६१६०१६१ कालां वधवावा कृतपुयजलयः
०६१६०१६२ माैनेन संयताणाे पुाववदत
०६१६०१७१ अथ तै पाय भाय यताने
०६१६०१७२ भगवाारदः ीताे वामेतामुवाच ह
०६१६०१८१ अाें नमतयं भगवते वासदेवाय धीमह
०६१६०१८२ ुायािनाय नमः सषणाय च
०६१६०१९१ नमाे वानमााय परमानदमूतये
०६१६०१९२ अाारामाय शाताय िनवृैतये
०६१६०२०१ अाानदानुभूयैव यतशूमये नमः
०६१६०२०२ षीकेशाय महते नमतेऽनतमूतये
०६१६०२११ वचयुपरतेऽाय य एकाे मनसा सह
०६१६०२१२ अनामपाः साेऽयाः सदसपरः
०६१६०२२१ यदं यतेदं ितययेित जायते
०६१६०२२२ मृमयेवव मृािततै ते णे नमः
०६१६०२३१ य पृशत न वदुमनाेबुयासवः
०६१६०२३२ अतबह वततं याेमवताेऽयहम्
०६१६०२४१ देहेयाणमनाेधयाेऽमी यदंशवाः चरत कमस
०६१६०२४२ नैवायदा लाैहमवातं थानेषु त पदेशमेित
०६१६०२५१ अाें नमाे भगवते महापुषाय महानुभावाय महावभूितपतये
सकलसावतपरवृढिनकरकरकमलकुलाेपलालतचरणारवदयुगल परमपरमेमते
०६१६०२६० ीशक उवाच
०६१६०२६१ भायैतां पाय वामादय नारदः
०६१६०२६२ ययावरसा साकं धाम वायुवं भाे
०६१६०२७१ चकेतत तां वां यथा नारदभाषताम्
०६१६०२७२ धारयामास साहमः ससमाहतः
०६१६०२८१ ततः स सरााते वया धायमाणया
०६१६०२८२ वाधराधपयं च ले भेऽितहतं नृप
०६१६०२९१ ततः कितपयाहाेभवयेमनाेगितः
०६१६०२९२ जगाम देवदेवय शेषय चरणातकम्
०६१६०३०१ मृणालगाैरं शितवाससं फुरकरटकेयूरकटकणम्

sanskritdocuments.org bhagpur.pdf - Page 394 of 1026


॥ ीमद् भागवत पुराण ॥

०६१६०३०२ सवाणलाेचनं वृतं ददश सेरमडलै ः भुम्


०६१६०३११ तशनवतसमतकबषः वथामलातःकरणाेऽययाुिनः
०६१६०३१२ वृभा णयाुलाेचनः राेमानमदादपुषम्
०६१६०३२१ स उमाेकपदावरं ेमाुलेशैपमेहयुः
०६१६०३२२ ेमाेपाखलवणिनगमाे नैवाशकं समीडतं चरम्
०६१६०३३१ ततः समाधाय मनाे मनीषया बभाष एतितलधवागसाै
०६१६०३३२ िनयय सवेयबावतनं जगुं सावतशावहम्
०६१६०३४० चकेतवाच
०६१६०३४१ अजत जतः सममितभः साधुभभवाताभभवता
०६१६०३४२ वजतातेऽप च भजतामकामानां य अादाेऽितकणः
०६१६०३५१ तव वभवः खल भगवगदुदयथितलयादिन
०६१६०३५२ वसृजतेऽंशांशात मृषा पधत पृथगभमया
०६१६०३६१ परमाणुपरममहताेवमातातरवती यवधुरः
०६१६०३६२ अादावतेऽप च सवानां यव
ु ं तदेवातराले ऽप
०६१६०३७१ यादभरे ष कलावृतः सभदशगुणाेरै रडकाेशः
०६१६०३७२ य पतयणुकपः सहाडकाेटकाेटभतदनतः
०६१६०३८१ वषयतृषाे नरपशवाे य उपासते वभूतीन परं वाम्
०६१६०३८२ तेषामाशष ईश तदनु वनयत यथा राजकुलम्
०६१६०३९१ कामधयवय रचता न परम राेहत यथा करबीजािन
०६१६०३९२ ानायगुणमये गुणगणताेऽय जालािन
०६१६०४०१ जतमजत तदा भवता यदाह भागवतं धममनवम्
०६१६०४०२ िनकना ये मुनय अाारामा यमुपासतेऽपवगाय
०६१६०४११ वषममितन य नृणां वमहमित मम तवेित च यदय
०६१६०४१२ वषमधया रचताे यः स वशः यणुरधमबलः
०६१६०४२१ कः ेमाे िनजपरयाेः कयावाथः वपरहा धमेण
०६१६०४२२ वाेहाव काेपः परसपीडया च तथाधमः
०६१६०४३१ न यभचरित तवेा यया भहताे भागवताे धमः
०६१६०४३२ थरचरसवकदबेवपृथधयाे यमुपासते वायाः
०६१६०४४१ न ह भगवघटतमदं वशनाृणामखलपापयः
०६१६०४४२ याम सकृवणापुशाेऽप वमुयते संसारात्
०६१६०४५१ अथ भगववयमधुना वदवलाेकपरमृाशयमलाः

sanskritdocuments.org bhagpur.pdf - Page 395 of 1026


॥ ीमद् भागवत पुराण ॥

०६१६०४५२ सरऋषणा यकथतं तावकेन कथमयथा भवित


०६१६०४६१ वदतमनत समतं तव जगदानाे जनैरहाचरतम्
०६१६०४६२ वायं परमगुराेः कयदव सवतरव खाेतैः
०६१६०४७१ नमतयं भगवते सकलजगथितलयाेदयेशाय
०६१६०४७२ दुरवसतागतये कुयाेगनां भदा परमहंसाय
०६१६०४८१ यं वै सतमनु वसृजः सत
०६१६०४८२ यं चेकतानमनु चय उकत
०६१६०४८३ भूमडलं सषपायित यय मू
०६१६०४८४ तै नमाे भगवतेऽत सहमूे
०६१६०४९० ीशक उवाच
०६१६०४९१ संतताे भगवानेवमनततमभाषत
०६१६०४९२ वाधरपितं ीतकेतं कुह
०६१६०५०० ीभगवानुवाच
०६१६०५०१ यारदाराेयां ते यातं मेऽनुशासनम्
०६१६०५०२ संसाेऽस तया राजवया दशना मे
०६१६०५११ अहं वै सवभूतािन भूताा भूतभावनः
०६१६०५१२ शद परं  ममाेभे शाती तनू
०६१६०५२१ लाेके वततमाानं लाेकं चािन सततम्
०६१६०५२२ उभयं च मया यां मय चैवाेभयं कृतम्
०६१६०५३१ यथा सषुः पुषाे वं पयित चािन
०६१६०५३२ अाानमेकदेशथं मयते व उथतः
०६१६०५४१ एवं जागरणादिन जीवथानािन चानः
०६१६०५४२ मायामााण वाय तारं परं रे त्
०६१६०५५१ येन सः पुषः वापं वेदानतदा
०६१६०५५२ सखं च िनगुणं  तमाानमवेह माम्
०६१६०५६१ उभयं रतः पुंसः वापितबाेधयाेः
०६१६०५६२ अवेित यितरयेत तानं  तपरम्
०६१६०५७१ यदेतृतं पुंसाे मावं भमानः
०६१६०५७२ ततः संसार एतय देहाेहाे मृतेमृितः
०६१६०५८१ लवेह मानुषीं याेिनं ानवानसवाम्
०६१६०५८२ अाानं याे न बुेत न चेममायात्

sanskritdocuments.org bhagpur.pdf - Page 396 of 1026


॥ ीमद् भागवत पुराण ॥

०६१६०५९१ ृवेहायां परेशं ततः फलवपययम्


०६१६०५९२ अभयं चायनीहायां सपारमेकवः
०६१६०६०१ सखाय दुःखमाेाय कुवाते दपती याः
०६१६०६०२ तताेऽिनवृरािदुःखय च सखय च
०६१६०६११ एवं वपययं बुा नृणां वाभमािननाम्
०६१६०६१२ अान गितं सूां थानयवलणाम्
०६१६०६२१ ुताभमााभिनमुः वेन तेजसा
०६१६०६२२ ानवानसतृाे मः पुषाे भवेत्
०६१६०६३१ एतावानेव मनुजैयाेगनैपुयबुभः
०६१६०६३२ वाथः सवाना ेयाे यपराैकदशनम्
०६१६०६४१ वमेतया राजमाे वचाे मम
०६१६०६४२ ानवानसपाे धारयाश सयस
०६१६०६५० ीशक उवाच
०६१६०६५१ अााय भगवािनथं चकेतं जगुः
०६१६०६५२ पयततय वाा ततातदधे हरः
०६१७००१० ीशक उवाच
०६१७००११ यतातहताेऽनततयै कृवा दशे नमः
०६१७००१२ वाधरकेतचार गगने चरः
०६१७००२१ स लं वषलाणामयाहतबले यः
०६१७००२२ तूयमानाे महायाेगी मुिनभः सचारणैः
०६१७००३१ कुलाचले ाेणीषु नानासपसषु
०६१७००३२ रे मे वाधरीभगापयहरमीरम्
०६१७००४१ एकदा स वमानेन वणुदेन भावता
०६१७००४२ गरशं दशे गछपरतं सचारणैः
०६१७००५१ अालाकृतां देवीं बाना मुिनसंसद
०६१७००५२ उवाच देयाः वया जहासाेैतदतके
०६१७००६० चकेतवाच
०६१७००६१ एष लाेकगुः सााम वा शररणाम्
०६१७००६२ अाते मुयः सभायां वै मथुनीभूय भायया
०६१७००७१ जटाधरतीतपा वादसभापितः
०६१७००७२ अकृय यं चाते गतः ाकृताे यथा

sanskritdocuments.org bhagpur.pdf - Page 397 of 1026


॥ ीमद् भागवत पुराण ॥

०६१७००८१ ायशः ाकृतााप यं रहस बित


०६१७००८२ अयं महातधराे बभित सदस यम्
०६१७००९० ीशक उवाच
०६१७००९१ भगवानप तवा हयागाधधीनृप
०६१७००९२ तूणीं बभूव सदस सया तदनुताः
०६१७०१०१ इयतयवदुष वाणे बशाेभनम्
०६१७०१०२ षाह देवी धृाय िनजतााभमािनने
०६१७०११० ीपावयुवाच
०६१७०१११ अयं कमधुना लाेके शाता दडधरः भुः
०६१७०११२ अधानां दुानां िनल ानां च वकृत्
०६१७०१२१ न वेद धम कल पयाेिनन पुा भृगुनारदााः
०६१७०१२२ न वै कुमारः कपलाे मनु ये नाे िनषेधयितवितनं हरम्
०६१७०१३१ एषामनुयेयपदायुमं जगुं मलमलं वयम्
०६१७०१३२ यः बधुः परभूय सूरशात धृतदयं ह दड ः
०६१७०१४१ नायमहित वैकुठ पादमूलाेपसपणम्
०६१७०१४२ सावतमितः तधः साधुभः पयुपासतम्
०६१७०१५१ अतः पापीयसीं याेिनमासरं याह दुमते
०६१७०१५२ यथेह भूयाे महतां न कता पु कबषम्
०६१७०१६० ीशक उवाच
०६१७०१६१ एवं शकेतवमानादव सः
०६१७०१६२ सादयामास सतीं मूा नेण भारत
०६१७०१७० चकेतवाच
०६१७०१७१ ितगृाम ते शापमानाेऽलनाबके
०६१७०१७२ देवैमयाय याें पूवदं ह तय तत्
०६१७०१८१ संसारच एततरानमाेहतः
०६१७०१८२ ायसखं च दुःखं च भुे सव सवदा
०६१७०१९१ नैवाा न पराप कता यासखदुःखयाेः
०६१७०१९२ कतारं मयतेऽा अाानं परमेव च
०६१७०२०१ गुणवाह एतकः शापः काे वनुहः
०६१७०२०२ कः वगाे नरकः काे वा कं सखं दुःखमेव वा
०६१७०२११ एकः सृजित भूतािन भगवानामायया

sanskritdocuments.org bhagpur.pdf - Page 398 of 1026


॥ ीमद् भागवत पुराण ॥

०६१७०२१२ एषां बधं च माें च सखं दुःखं च िनकलः


०६१७०२२१ न तय कयतः तीपाे न ाितबधुन पराे न च वः
०६१७०२२२ समय सव िनरनय सखे न रागः कुत एव राेषः
०६१७०२३१ तथाप तछवसग एषां सखाय दुःखाय हताहताय
०६१७०२३२ बधाय माेाय च मृयुजनाेः शररणां संसृतयेऽवकपते
०६१७०२४१ अथ सादये न वां शापमाेाय भामिन
०६१७०२४२ ययसे साधूं मम तयतां सित
०६१७०२५० ीशक उवाच
०६१७०२५१ इित सा गरशाै चकेतररदम
०६१७०२५२ जगाम ववमानेन पयताेः यताेतयाेः
०६१७०२६१ ततत भगवााे ाणीमदमवीत्
०६१७०२६२ देवषदैयसानां पाषदानां च वताम्
०६१७०२७० ी उवाच
०६१७०२७१ वयस साेण हरे रत
ु कमणः
०६१७०२७२ माहायं भृयभृयानां िनःपृहाणां महानाम्
०६१७०२८१ नारायणपराः सवे न कुतन बयित
०६१७०२८२ वगापवगनरकेवप तयाथदशनः
०६१७०२९१ देहनां देहसंयाेगाानीरललया
०६१७०२९२ सखं दुःखं मृितज शापाेऽनुह एव च
०६१७०३०१ अववेककृतः पुंसाे थभेद इवािन
०६१७०३०२ गुणदाेषवकप भदेव जवकृतः
०६१७०३११ वासदेवे भगवित भमुहतां नृणाम्
०६१७०३१२ ानवैरायवीयाणां न ह कपायः
०६१७०३२१ नाहं वराे न कुमारनारदाै न पुा मुनयः सरेशाः
०६१७०३२२ वदाम ययेहतमंशकांशका न तवपं पृथगीशमािननः
०६१७०३३१ न यात यः कायः वः पराेऽप वा
०६१७०३३२ अावासवभूतानां सवभूतयाे हरः
०६१७०३४१ तय चायं महाभागकेतः याेऽनुगः
०६१७०३४२ सव समाताे हं चैवायुतयः
०६१७०३५१ ता वयः कायः पुषेषु महास
०६१७०३५२ महापुषभेषु शातेषु समदशषु

sanskritdocuments.org bhagpur.pdf - Page 399 of 1026


॥ ीमद् भागवत पुराण ॥

०६१७०३६० ीशक उवाच


०६१७०३६१ इित ुवा भगवतः शवयाेमाभभाषतम्
०६१७०३६२ बभूव शातधी राजदेवी वगतवया
०६१७०३७१ इित भागवताे देयाः ितशुमलतमः
०६१७०३७२ मूा स जगृहे शापमेतावसाधुलणम्
०६१७०३८१ जे वु दणााै दानवीं याेिनमातः
०६१७०३८२ वृ इयभवयाताे ानवानसंयुतः
०६१७०३९१ एते सवमायातं यां वं परपृछस
०६१७०३९२ वृयासरजाते कारणं भगवतेः
०६१७०४०१ इितहासममं पुयं चकेताेमहानः
०६१७०४०२ माहायं वणुभानां ुवा बधामुयते
०६१७०४११ य एतातथाय या वायतः पठे त्
०६१७०४१२ इितहासं हरं ृवा स याित परमां गितम्
०६१८००१० ीशक उवाच
०६१८००११ पृत पी सवतः सावीं याितं यीम्
०६१८००१२ अहाें पशं साेमं चातमायं महामखान्
०६१८००२१ सभगय भाया महमानं वभुं भुम्
०६१८००२२ अाशषं च वराराेहां कयां ासूत सताम्
०६१८००३१ धातः कुः सनीवाल राका चानुमिततथा
०६१८००३२ सायं दशमथ ातः पूणमासमनुमात्
०६१८००४१ अीपुरयानाध यायां समनतरः
०६१८००४२ चषणी वणयासीयां जाताे भृगुः पुनः
०६१८००५१ वाीक महायाेगी वीकादभवकल
०६१८००५२ अगय वस मावणयाेऋषी
०६१८००६१ रे तः सषचतः कुे उवयाः सधाै तम्
०६१८००६२ रे वयां म उसगमरं पपलं यधात्
०६१८००७१ पाैलाेयाम अाध ीपुािनित नः ुतम्
०६१८००७२ जयतमृषभं तात तृतीयं मीढ षं भुः
०६१८००८१ उमय देवय मायावामनपणः
०६१८००८२ कताै पयां बृहाेकतयाससाैभगादयः
०६१८००९१ तकमगुणवीयाण कायपय महानः

sanskritdocuments.org bhagpur.pdf - Page 400 of 1026


॥ ीमद् भागवत पुराण ॥

०६१८००९२ पायामहेऽदयां यथैवावततार ह


०६१८०१०१ अथ कयपदायादादैतेयाकतयाम ते
०६१८०१०२ य भागवतः ीमाादाे बलरे व च
०६१८०१११ दतेावेव दायादाै दैयदानववदताै
०६१८०११२ हरयकशपुनाम हरया कितताै
०६१८०१२१ हरयकशपाेभाया कयाधुनाम दानवी
०६१८०१२२ जय तनया सा त सषुवे चतरः सतान्
०६१८०१३१ संादं ागनुादं ादं ादमेव च
०६१८०१३२ तवसा संहका नाम रां वचताेऽहीत्
०६१८०१४१ शराेऽहरय हरेण पबताेऽमृतम्
०६१८०१४२ संादय कृितभाया सूत पजनं ततः
०६१८०१५१ ादय धमिनभाया सूत वातापमवलम्
०६१८०१५२ याेऽगयाय वितथये पेचे वातापमवलः
०६१८०१६१ अनुादय सूयायां बाकलाे महषतथा
०६१८०१६२ वराेचनत ााददेयां तयाभवलः
०६१८०१७१ बाणयें पुशतमशनायां तताेऽभवत्
०६१८०१७२ तयानुभावं साें पादेवाभधायते
०६१८०१८१ बाण अाराय गरशं ले भे तणमुयताम्
०६१८०१८२ यपाे भगवानाते ाप पुरपालकः
०६१८०१९१ मत दतेः पुावारं शवाधकाः
०६१८०१९२ त अासजाः सवे नीता इेण साताम्
०६१८०२०० ीराजाेवाच
०६१८०२०१ कथं त अासरं भावमपाेाैपकं गुराे
०६१८०२०२ इेण ापताः सायं कं तसाधु कृतं ह तैः
०६१८०२११ इमे धते ृषयाे ह मया सह
०६१८०२१२ परानाय भगवंताे यायातमहस
०६१८०२२० ीसूत उवाच
०६१८०२२१ तणुरातय स बादरायणवचाे िनशयातमपमथवत्
०६१८०२२२ सभाजयसभृतेन चेतसा जगाद सायण सवदशनः
०६१८०२३० ीशक उवाच
०६१८०२३१ हतपुा दितः श पाणाहेण वणुना

sanskritdocuments.org bhagpur.pdf - Page 401 of 1026


॥ ीमद् भागवत पुराण ॥

०६१८०२३२ मयुना शाेकदेन वलती पयचतयत्


०६१८०२४१ कदा नु ातृहतारमयाराममुबणम्
०६१८०२४२ अदयं पापं घातयवा शये सखम्
०६१८०२५१ कृमवसंासीयेशाभहतय च
०६१८०२५२ भूतकृते वाथ कं वेद िनरयाे यतः
०६१८०२६१ अाशासानय तयेदं वमुचेतसः
०६१८०२६२ मदशाेषक इय भूयाेन सताे ह मे
०६१८०२७१ इित भावेन सा भतराचचारासकृयम्
०६१८०२७२ शूषयानुरागेण येण दमेन च
०६१८०२८१ भा परमया राजनाेैवगुभाषतैः
०६१८०२८२ मनाे जाह भावा सतापावीणैः
०६१८०२९१ एवं या जडभूताे वानप मनाेया
०६१८०२९२ बाढमयाह ववशाे न तं ह याेषित
०६१८०३०१ वलाेैकातभूतािन भूतायादाै जापितः
०६१८०३०२ यं चे वदेहाध यया पुंसां मितता
०६१८०३११ एवं शूषततात भगवाकयपः या
०६१८०३१२ हय परमीताे दितमाहाभन च
०६१८०३२० ीकयप उवाच
०६१८०३२१ वरं वरय वामाे ीततेऽहमिनदते
०६१८०३२२ या भतर सीते कः काम इह चागमः
०६१८०३३१ पितरे व ह नारणां दैवतं परमं ृतम्
०६१८०३३२ मानसः सवभूतानां वासदेवः यः पितः
०६१८०३४१ स एव देवतालैनामपवकपतैः
०६१८०३४२ इयते भगवापुः ीभ पितपधृक्
०६१८०३५१ तापितता नायः ेयकामाः समयमे
०६१८०३५२ यजतेऽनयभावेन पितमाानमीरम्
०६१८०३६१ साेऽहं वयाचताे भे ईभावेन भतः
०६१८०३६२ तं ते सपादये काममसतीनां सदल
ु  भम्
०६१८०३७० दितवाच
०६१८०३७१ वरदाे यद मे पुमहणं वृणे
०६१८०३७२ अमृयुं मृतपुाहं येन मे घाितताै सताै

sanskritdocuments.org bhagpur.pdf - Page 402 of 1026


॥ ीमद् भागवत पुराण ॥

०६१८०३८१ िनशय तचाे वाे वमनाः पयतयत


०६१८०३८२ अहाे अधमः समहान मे समुपथतः
०६१८०३९१ अहाे अथेयारामाे याेषयेह मायया
०६१८०३९२ गृहीतचेताः कृपणः पितये नरके वम्
०६१८०४०१ काेऽितमाेऽनुवतयाः वभावमह याेषतः
०६१८०४०२ धां बताबुधं वाथे यदहं वजतेयः
०६१८०४११ शरपाेसवं वं वच वणामृतम्
०६१८०४१२ दयं रधाराभं ीणां काे वेद चेतम्
०६१८०४२१ न ह कयः ीणामसा वाशषानाम्
०६१८०४२२ पितं पुं ातरं वा यथे घातयत च
०६१८०४३१ ितुतं ददामीित वचत मृषा भवेत्
०६१८०४३२ वधं नाहित चेाेऽप तेदमुपकपते
०६१८०४४१ इित सय भगवाारचः कुनदन
०६१८०४४२ उवाच ककुपत अाानं च वगहयन्
०६१८०४५० ीकयप उवाच
०६१८०४५१ पुते भवता भे इहादेवबाधवः
०६१८०४५२ संवसरं तमदं याे धारययस
०६१८०४६० दितवाच
०६१८०४६१ धारयये तं ूह कायाण यािन मे
०६१८०४६२ यािन चेह िनषािन न तं त यायुत
०६१८०४७० ीकयप उवाच
०६१८०४७१ न हंयात
ू जातािन न शपेानृतं वदेत्
०६१८०४७२ न छाखराेमाण न पृशेदमलम्
०६१८०४८१ नास ाया कुयेत न साषेत दुजनैः
०६१८०४८२ न वसीताधाैतवासः जं च वधृतां चत्
०६१८०४९१ नाेछं चडकां च सामषं वृषलातम्
०६१८०४९२ भुीताेदया ं पबेालना वपः
०६१८०५०१ नाेछापृसलला सयायां मुमूधजा
०६१८०५०२ अनचतासंयतवाासंवीता बहरे त्
०६१८०५११ नाधाैतपादायता नापादा उदराः
०६१८०५१२ शयीत नापराायैन ना न च सययाेः

sanskritdocuments.org bhagpur.pdf - Page 403 of 1026


॥ ीमद् भागवत पुराण ॥

०६१८०५२१ धाैतवासा शचिनयं सवमलसंयुता


०६१८०५२२ पूजयेातराशाागाेवायमयुतम्
०६१८०५३१ याे वीरवतीाचेगधबलमडनैः
०६१८०५३२ पितं चायाेपितेत यायेकाेगतं च तम्
०६१८०५४१ सांवसरं पुंसवनं तमेतदवुतम्
०६१८०५४२ धारययस चेुयं शहा भवता सतः
०६१८०५५१ बाढमययुपेयाथ दती राजहामनाः
०६१८०५५२ कयपाभमाध तं चााे दधार सा
०६१८०५६१ मातृवसरभायम अााय मानद
०६१८०५६२ शूषणेनामथां दितं पयचरकवः
०६१८०५७१ िनयं वनासमनसः फलमूलसमकुशान्
०६१८०५७२ पाुरमृदाेऽप काले काल उपाहरत्
०६१८०५८१ एवं तया तथाया तछं हरनृप
०६१८०५८२ ेसः पयचराे मृगहेव मृगाकृितः
०६१८०५९१ नायगछतछं तपराेऽथ महीपते
०६१८०५९२ चतां तीां गतः शः केन मे याछवं वह
०६१८०६०१ एकदा सा त सयायामुछा तकशता
०६१८०६०२ अपृवायधाैताः सवाप वधमाेहता
०६१८०६११ लवा तदतरं शाे िनापतचेतसः
०६१८०६१२ दतेः व उदरं याेगेशाे याेगमायया
०६१८०६२१ चकत सधा गभ वेण कनकभम्
०६१८०६२२ दतं सधैकैकं मा राेदरित तापुनः
०६१८०६३१ तमूचुः पाटमानाते सवे ालयाे नृप
०६१८०६३२ कं न इ जघांसस ातराे मततव
०६१८०६४१ मा भै ातराे मं यूयमयाह काैशकः
०६१८०६४२ अनयभावापाषदानानाे मतां गणान्
०६१८०६५१ न ममार दतेगभः ीिनवासानुकपया
०६१८०६५२ बधा कुलशणाे ाैयेण यथा भवान्
०६१८०६६१ सकृदादपुषं पुषाे याित सायताम्
०६१८०६६२ संवसरं कदूनं दया यररचतः
०६१८०६७१ सजूरेण पाशेवाते मताेऽभवन्

sanskritdocuments.org bhagpur.pdf - Page 404 of 1026


॥ ीमद् भागवत पुराण ॥

०६१८०६७२ यपाे मातृदाेषं ते हरणा साेमपाः कृताः


०६१८०६८१ दितथाय दशे कुमाराननलभान्
०६१८०६८२ इेण सहतादेवी पयतयदिनदता
०६१८०६९१ अथेमाह ताताहमादयानां भयावहम्
०६१८०६९२ अपयमछयचरं तमेतसदु करम्
०६१८०७०१ एकः सपतः पुः स साभवकथम्
०६१८०७०२ यद ते वदतं पु सयं कथय मा मृषा
०६१८०७१० इ उवाच
०६१८०७११ अब तेऽहं यवसतमुपधायागताेऽतकम्
०६१८०७१२ लधातराेऽछदं गभमथबुन धमक्
०६१८०७२१ कृाे मे सधा गभ अासस कुमारकाः
०६१८०७२२ तेऽप चैकैकशाे वृणाः सधा नाप मरे
०६१८०७३१ तततपरमाय वीय यवसतं मया
०६१८०७३२ महापुषपूजायाः सः कायानुषणी
०६१८०७४१ अाराधनं भगवत ईहमाना िनराशषः
०६१८०७४२ ये त नेछयप परं ते वाथकुशलाः ृताः
०६१८०७५१ अारायादं देवं वाानं जगदरम्
०६१८०७५२ काे वृणीत गुणपश बुधः यारकेऽप यत्
०६१८०७६१ तददं मम दाैजयं बालशय महीयस
०६१८०७६२ तमहस मातवं दा गभाे मृताेथतः
०६१८०७७० ीशक उवाच
०६१८०७७१ इतयायनुातः शभावेन तया
०६१८०७७२ मः सह तां नवा जगाम िदवं भुः
०६१८०७८१ एवं ते सवमायातं यां वं परपृछस
०६१८०७८२ मलं मतां ज कं भूयः कथयाम ते
०६१९००१० ीराजाेवाच
०६१९००११ तं पुंसवनं वता यदुदरतम्
०६१९००१२ तय वेदतमछाम येन वणुः सीदित
०६१९००२० ीशक उवाच
०६१९००२१ शे मागशरे पे याेषतरनुया
०६१९००२२ अारभेत तमदं सावकामकमादतः

sanskritdocuments.org bhagpur.pdf - Page 405 of 1026


॥ ीमद् भागवत पुराण ॥

०६१९००३१ िनशय मतां ज ाणाननुमय च


०६१९००३२ ावा शदती शे वसीतालृताबरे
०६१९००३३ पूजयेातराशााभगवतं या सह
०६१९००४१ अलं ते िनरपेाय पूणकाम नमाेऽत ते
०६१९००४२ महावभूितपतये नमः सकलसये
०६१९००५१ यथा वं कृपया भूया तेजसा महमाैजसा
०६१९००५२ जु ईश गुणैः सवैतताेऽस भगवाभुः
०६१९००६१ वणुप महामाये महापुषलणे
०६१९००६२ ीयेथा मे महाभागे लाेकमातनमाेऽत ते
०६१९००७१ अाें नमाे भगवते महापुषाय महानुभावाय महावभूितपतये सह
महावभूितभबलमुपहरामीित अनेनाहरहमेण
वणाेरावाहनायपााेपपशनानवासाैपवीतवभूषणगधपुपधूपदपाेपहाराुपचारासस्
अमाहताेपाहरे त्
०६१९००८१ हवःशेषं च जुयादनले ादशातीः
०६१९००८२ अाें नमाे भगवते महापुषाय महावभूितपतये वाहेित
०६१९००९१ यं वणुं च वरदावाशषां भवावुभाै
०६१९००९२ भा सपूजयेयं यदछे सवसपदः
०६१९०१०१ णमेडवम
ू ाै भेण चेतसा
०६१९०१०२ दशवारं जपें ततः ताेमुदरयेत्
०६१९०१११ युवां त वय वभू जगतः कारणं परम्
०६१९०११२ इयं ह कृितः सूा मायाशदुरयया
०६१९०१२१ तया अधीरः साावमेव पुषः परः
०६१९०१२२ वं सवय इयेयं येयं फलभुभवान्
०६१९०१३१ गुणयरयं देवी यकाे गुणभुभवान्
०६१९०१३२ वं ह सवशरयाा ीः शररे याशयाः
०६१९०१३३ नामपे भगवती ययवमपायः
०६१९०१४१ यथा युवां िलाेकय वरदाै परमेनाै
०६१९०१४२ तथा म उमाेक सत सया महाशषः
०६१९०१५१ इयभू य वरदं ीिनवासं या सह
०६१९०१५२ तःसायाेपहरणं दवाचमनमचयेत्
०६१९०१६१ ततः तवीत ताेेण भेण चेतसा

sanskritdocuments.org bhagpur.pdf - Page 406 of 1026


॥ ीमद् भागवत पुराण ॥

०६१९०१६२ याेछमवाय पुनरयचयेरम्


०६१९०१७१ पितं च परया भा महापुषचेतसा
०६१९०१७२ यैतैतैपनमेेमशीलः वयं पितः
०६१९०१७३ बभृयासवकमाण पया उावचािन च
०६१९०१८१ कृतमेकतरे णाप दपयाेभयाेरप
०६१९०१८२ पयां कुयादनहायां पितरे तसमाहतः
०६१९०१९१ वणाेतमदं ब वहयाकथन
०६१९०१९२ वायाे वीरवतीः गधबलमडनैः
०६१९०१९३ अचेदहरहभा देवं िनयममाथता
०६१९०२०१ उाय देवं वे धा तवेदतमतः
०६१९०२०२ अादावशथ सवकामसमृये
०६१९०२११ एतेन पूजावधना मासाादश हायनम्
०६१९०२१२ नीवाथाेपरमेसावी काितके चरमेऽहिन
०६१९०२२१ ाेभूतेऽप उपपृय कृणमयय पूववत्
०६१९०२२२ पयःतेन जुयाणा सह सपषा
०६१९०२२३ पाकयवधानेन ादशैवातीः पितः
०६१९०२३१ अाशषः शरसादाय जैः ीतैः समीरताः
०६१९०२३२ णय शरसा भा भुीत तदनुया
०६१९०२४१ अाचायमतः कृवा वायतः सह बधुभः
०६१९०२४२ दापयै चराेः शेषं सजावं ससाैभगम्
०६१९०२५१ एतरवा वधवतं वभाेरभीसताथ लभते पुमािनह
०६१९०२५२ ी चैतदाथाय लभेत साैभगं यं जां जीवपितं यशाे गृहम्
०६१९०२६१ कया च वदेत समलणं पितं ववीरा हतकबषां गितम्
०६१९०२६२ मृतजा जीवसता धनेर सदभ
ु गा सभगा पमयम्
०६१९०२७१ वदेपा वजा वमुयते य अामयावीयकयदेहम्
०६१९०२७२ एतपठयुदये च कमयनततृिः पतृदेवतानाम्
०६१९०२८१ ताः यछत समतकामाहाेमावसाने तभुीहर
०६१९०२८२ राजहतां ज पुयं दतेतं चाभहतं महे
०७०१००१० ीराजाेवाच
०७०१००११ समः यः सूतानां भगवावयम्
०७०१००१२ इयाथे कथं दैयानवधीषमाे यथा

sanskritdocuments.org bhagpur.pdf - Page 407 of 1026


॥ ीमद् भागवत पुराण ॥

०७०१००२१ न याथः सरगणैः सााःेयसानः


०७०१००२२ नैवासरेयाे वेषाे नाेेगागुणय ह
०७०१००३१ इित नः समहाभाग नारायणगुणाित
०७०१००३२ संशयः समहााततवांछे ुमहित
०७०१००४० ीऋषवाच
०७०१००४१ साधु पृं महाराज हरे रतमत
ु म्
०७०१००४२ यागवतमाहायं भगववधनम्
०७०१००५१ गीयते परमं पुयमृषभनारदादभः
०७०१००५२ नवा कृणाय मुनये कथयये हरे ः कथाम्
०७०१००६१ िनगुणाेऽप जाेऽयाे भगवाकृतेः परः
०७०१००६२ वमायागुणमावय बायबाधकतां गतः
०७०१००७१ सवं रजतम इित कृतेनानाे गुणाः
०७०१००७२ न तेषां युगपाजास उास एव वा
०७०१००८१ जयकाले त सवय देवषीजसाेऽसरान्
०७०१००८२ तमसाे यरांस तकालानुगुणाेऽभजत्
०७०१००९१ याेितरादरवाभाित साता ववयते
०७०१००९२ वदयाानमाथं मथवा कवयाेऽततः
०७०१०१०१ यदा ससृः पुर अानः पराे रजः सृजयेष पृथवमायया
०७०१०१०२ सवं वचास ररं सररः शययमाणतम ईरययसाै
०७०१०१११ कालं चरतं सृजतीश अायं धानपुयां नरदेव सयकृत्
०७०१०११२ य एष राजप काल ईशता सवं सरानीकमवैधययतः
०७०१०११३ तयनीकानसरासरयाे रजतमकामणाेयुवाः
०७०१०१२१ अैवाेदातः पूवमितहासः सरषणा
०७०१०१२२ ीया महाताै राजपृछतेऽजातशवे
०७०१०१३१ ा महात
ु ं राजा राजसूये महाताै
०७०१०१३२ वासदेवे भगवित सायुयं चेदभूभुजः
०७०१०१४१ तासीनं सरऋषं राजा पाड सतः ताै
०७०१०१४२ पछ वतमना मुनीनां वतामदम्
०७०१०१५० ीयुधर उवाच
०७०१०१५१ अहाे अयत
ु ं ेतल
ु  भैकातनामप
०७०१०१५२ वासदेवे परे तवे ािैय वषः

sanskritdocuments.org bhagpur.pdf - Page 408 of 1026


॥ ीमद् भागवत पुराण ॥

०७०१०१६१ एतेदतमछामः सव एव वयं मुने


०७०१०१६२ भगवदया वेनाे जैतमस पािततः
०७०१०१७१ दमघाेषसतः पाप अारय कलभाषणात्
०७०१०१७२ सयमषी गाेवदे दतव दुमितः
०७०१०१८१ शपताेरसकृणुं य परमययम्
०७०१०१८२ ाे न जाताे जायां नाधं ववशततमः
०७०१०१९१ कथं तगवित दुरवाधामिन
०७०१०१९२ पयतां सवलाेकानां लयमीयतरसा
०७०१०२०१ एतायित मे बुदपाचरव वायुना
०७०१०२०२ ूेतदत
ु तमं भगवा कारणम्
०७०१०२१० ीबादरायणवाच
०७०१०२११ रातच अाकय नारदाे भगवानृषः
०७०१०२१२ तः ाह तमाभाय वयातसदः कथाः
०७०१०२२० ीनारद उवाच
०७०१०२२१ िनदनतवसकार याराथ कले वरम्
०७०१०२२२ धानपरयाे राजववेकेन कपतम्
०७०१०२३१ हंसा तदभमानेन दडपाययाेयथा
०७०१०२३२ वैषयमह भूतानां ममाहमित पाथव
०७०१०२४१ यबाेऽभमानाेऽयं तधााणनां वधः
०७०१०२४२ तथा न यय कैवयादभमानाेऽखलानः
०७०१०२४३ परय दमकतह हंसा केनाय कयते
०७०१०२५१ ताैरानुबधेन िनवै रेण भयेन वा
०७०१०२५२ ेहाकामेन वा युाकथेते पृथक्
०७०१०२६१ यथा वैरानुबधेन मयतयतामयात्
०७०१०२६२ न तथा भयाेगेन इित मे िनता मितः
०७०१०२७१ कटः पेशकृता ः कुड ायां तमनुरन्
०७०१०२७२ संरभययाेगेन वदते तवपताम्
०७०१०२८१ एवं कृणे भगवित मायामनुज ईरे
०७०१०२८२ वैरेण पूतपाानतमापुरनुचतया
०७०१०२९१ कामाे षायाेहाथा भेरे मनः
०७०१०२९२ अावेय तदघं हवा बहवतितं गताः

sanskritdocuments.org bhagpur.pdf - Page 409 of 1026


॥ ीमद् भागवत पुराण ॥

०७०१०३०१ गाेयः कामायाकंसाे ेषाैादयाे नृपाः


०७०१०३०२ सबधाृ णयः ेहाूयं भा वयं वभाे
०७०१०३११ कतमाेऽप न वेनः यापानां पुषं ित
०७०१०३१२ ताकेनायुपायेन मनः कृणे िनवेशयेत्
०७०१०३२१ मातृवेयाे वैाे दतव पाडव
०७०१०३२२ पाषदवराै वणाेवशापापदयुताै
०७०१०३३० ीयुधर उवाच
०७०१०३३१ कशः कय वा शापाे हरदासाभमशनः
०७०१०३३२ अेय इवाभाित हरे रेकातनां भवः
०७०१०३४१ देहेयासहीनानां वैकुठपुरवासनाम्
०७०१०३४२ देहसबधसबमेतदायातमहस
०७०१०३५० ीनारद उवाच
०७०१०३५१ एकदा णः पुा वणुलाेकं यछया
०७०१०३५२ सनदनादयाे जमुरताे भुवनयम्
०७०१०३६१ पषायनाभाभाः पूवेषामप पूवजाः
०७०१०३६२ दवाससः शशूवा ाःथाै तायषेधताम्
०७०१०३७१ अशपकुपता एवं युवां वासं न चाहथः
०७०१०३७२ रजतमाेयां रहते पादमूले मधुषः
०७०१०३७३ पापामासरं याेिनं बालशाै यातमातः
०७०१०३८१ एवं शाै वभवनापतताै ताै कृपाल भः
०७०१०३८२ ाेाै पुनजभवा िभलाेकाय कपताम्
०७०१०३९१ जाते ताै दतेः पुाै दैयदानववदताै
०७०१०३९२ हरयकशपुयेाे हरयााेऽनुजततः
०७०१०४०१ हताे हरयकशपुहरणा संहपणा
०७०१०४०२ हरयााे धराेारे बता शाैकरं वपुः
०७०१०४११ हरयकशपुः पुं ादं केशवयम्
०७०१०४१२ जघांसरकराेाना यातना मृयुहेतवे
०७०१०४२१ तं सवभूताभूतं शातं समदशनम्
०७०१०४२२ भगवेजसा पृं नाशाेतमुमैः
०७०१०४३१ ततताै रासाै जाताै केशयां ववःसताै
०७०१०४३२ रावणः कुकण सवलाेकाेपतापनाै

sanskritdocuments.org bhagpur.pdf - Page 410 of 1026


॥ ीमद् भागवत पुराण ॥

०७०१०४४१ ताप राघवाे भूवा यहनछापमुये


०७०१०४४२ रामवीय ाेयस वं माकडे यमुखाभाे
०७०१०४५१ ताव ियाै जाताै मातृवाजाै तव
०७०१०४५२ अधुना शापिनमुाै कृणचहतांहसाै
०७०१०४६१ वैरानुबधतीेण यानेनायुतसाताम्
०७०१०४६२ नीताै पुनह रेः पा जमतवणुपाषदाै
०७०१०४७० ीयुधर उवाच
०७०१०४७१ वेषाे दयते पुे कथमासीहािन
०७०१०४७२ ूह मे भगवयेन ादयायुताता
०७०२००१० ीनारद उवाच
०७०२००११ ातयेवं विनहते हरणा ाेडमूितना
०७०२००१२ हरयकशपू राजपयतयषा शचा
०७०२००२१ अाह चेदं षा पूणः सददशनछदः
०७०२००२२ काेपाेलां चया िनरधूमबरम्
०७०२००३१ करालदंाेा दुेयकुटमुखः
०७०२००३२ शूलमुय सदस दानवािनदमवीत्
०७०२००४१ भाे भाे दानवदैतेया मूधय शबर
०७०२००४२ शतबाहाे हयीव नमुचे पाक इवल
०७०२००५१ वचे मम वचः पुलाेमशकुनादयः
०७०२००५२ णुतानतरं सवे यतामाश मा चरम्
०७०२००६१ सपैघािततः ैाता मे दयतः सत्
०७०२००६२ पाणाहेण हरणा समेनायुपधावनैः
०७०२००७१ तय यवभावय घृणेमायावनाैकसः
०७०२००७२ भजतं भजमानय बालयेवाथरानः
०७०२००८१ मलभीवय भूरणा धरे ण वै
०७०२००८२ असृयं तपयये ातरं मे गतयथः
०७०२००९१ तकूटे ऽहते ने कृमूले वनपताै
०७०२००९२ वटपा इव शयत वणुाणा दवाैकसः
०७०२०१०१ तावात भुवं यूयं समेधताम्
०७०२०१०२ सूदयवं तपाेय वायायतदािननः
०७०२०१११ वणुजयामूलाे याे धममयः पुमान्

sanskritdocuments.org bhagpur.pdf - Page 411 of 1026


॥ ीमद् भागवत पुराण ॥

०७०२०११२ देवषपतृभूतानां धमय च परायणम्


०७०२०१२१ य य जा गावाे वेदा वणामयाः
०७०२०१२२ तं तं जनपदं यात सदपयत वृत
०७०२०१३१ इित ते भतृिनदेशमादाय शरसाताः
०७०२०१३२ तथा जानां कदनं वदधुः कदनयाः
०७०२०१४१ पुरामजाेान ेारामामाकरान्
०७०२०१४२ खेटखवटघाेषां ददः पनािन च
०७०२०१५१ केचखिनैबभदुः सेताकारगाेपुरान्
०७०२०१५२ अाजीयांछदुवृाकेचपरशपाणयः
०७०२०१५३ ादहशरणायेके जानां वलताेुकैः
०७०२०१६१ एवं वकृते लाेके दैयेानुचरै मुः
०७०२०१६२ दवं देवाः परयय भुव चेरलताः
०७०२०१७१ हरयकशपुातः सपरे तय दुःखतः
०७०२०१७२ कृवा कटाेदकादिन ातृपुानसावयत्
०७०२०१८१ शकुिनं शबरं धृं भूतसतापनं वृकम्
०७०२०१८२ कालनाभं महानाभं हरमुमथाेकचम्
०७०२०१९१ तातरं षाभानुं दितं च जननीं गरा
०७०२०१९२ णया देशकाल इदमाह जनेर
०७०२०२०० ीहरयकशपुवाच
०७०२०२०१ अबाब हे वधूः पुा वीरं माहथ शाेचतम्
०७०२०२०२ रपाेरभमुखे ायः शूराणां वध ईसतः
०७०२०२११ भूतानामह संवासः पायामव सते
०७०२०२१२ दैवेनैक नीतानामुीतानां वकमभः
०७०२०२२१ िनय अााययः शः सवगः सववपरः
०७०२०२२२ धेऽसावानाे लं मायया वसृजगुणान्
०७०२०२३१ यथासा चलता तरवाेऽप चला इव
०७०२०२३२ चषा ायमाणेन यते चलतीव भूः
०७०२०२४१ एवं गुणैायमाणे मनयवकलः पुमान्
०७०२०२४२ याित तसायतां भे लाे लवािनव
०७०२०२५१ एष अावपयासाे ले लभावना
०७०२०२५२ एष यायैयाेगाे वयाेगः कमसंसृितः

sanskritdocuments.org bhagpur.pdf - Page 412 of 1026


॥ ीमद् भागवत पुराण ॥

०७०२०२६१ सव वनाश शाेक ववधः ृतः


०७०२०२६२ अववेक चता च ववेकाृितरे व च
०७०२०२७१ अायुदाहरतीममितहासं पुरातनम्
०७०२०२७२ यमय ेतबधूनां संवादं तं िनबाेधत
०७०२०२८१ उशीनरे वभूाजा सय इित वुतः
०७०२०२८२ सपैिनहताे युे ातयतमुपासत
०७०२०२९१ वशीणरकवचं वाभरणजम्
०७०२०२९२ शरिनभदयं शयानमसृगावलम्
०७०२०३०१ कणकेशं वतां रभसा ददछदम्
०७०२०३०२ रजःकुठमुखााेजं छायुधभुजं मृधे
०७०२०३११ उशीनरे ं वधना तथा कृतं पितं महयः समीय दुःखताः
०७०२०३१२ हताः  नाथेित करै राे भृशं याे मुतपदयाेपापतन्
०७०२०३२१ दय उैदयतापजं सय अैः कुचकुुमाणैः
०७०२०३२२ वतकेशाभरणाः शचं नृणां सृजय अादनया वले परे
०७०२०३३१ अहाे वधााकणेन नः भाे भवाणीताे गगाेचरां दशाम्
०७०२०३३२ उशीनराणामस वृदः पुरा कृताेऽधुना येन शचां ववधनः
०७०२०३४१ वया कृतेन वयं महीपते कथं वना याम समेन ते
०७०२०३४२ तानुयानं तव वीर पादयाेः शूषतीनां दश य यायस
०७०२०३५१ एवं वलपतीनां वै परगृ मृतं पितम्
०७०२०३५२ अिनछतीनां िनहारमकाेऽतं सयवतत
०७०२०३६१ त ह ेतबधूनामाुय परदेवतम्
०७०२०३६२ अाह ताबालकाे भूवा यमः वयमुपागतः
०७०२०३७० ीयम उवाच
०७०२०३७१ अहाे अमीषां वयसाधकानां वपयतां लाेकवधं वमाेहः
०७०२०३७२ यागतत गतं मनुयं वयं सधमा अप शाेचयपाथम्
०७०२०३८१ अहाे वयं धयतमा यद याः पतृयां न वचतयामः
०७०२०३८२ अभयमाणा अबला वृकादभः स रता रित याे ह गभे
०७०२०३९१ य इछयेशः सृजतीदमययाे य एव रयवल पते च यः
०७०२०३९२ तयाबलाः डनमारशतराचरं िनहसहे भुः
०७०२०४०१ पथ युतं ितित दरतं गृहे थतं तहतं वनयित
०७०२०४०२ जीवयनाथाेऽप तदताे वने गृहेऽभगुाेऽय हताे न जीवित

sanskritdocuments.org bhagpur.pdf - Page 413 of 1026


॥ ीमद् भागवत पुराण ॥

०७०२०४११ भूतािन तैतैिनजयाेिनकमभभवत काले न भवत सवशः


०७०२०४१२ न त हाा कृतावप थततया गुणैरयतमाे ह बयते
०७०२०४२१ इदं शररं पुषय माेहजं यथा पृथभाैितकमीयते गृहम्
०७०२०४२२ यथाैदकैः पाथवतैजसैजनः काले न जाताे वकृताे वनयित
०७०२०४३१ यथानलाे दाषु भ ईयते यथािनलाे देहगतः पृथथतः
०७०२०४३२ यथा नभः सवगतं न सते तथा पुमासवगुणायः परः
०७०२०४४१ सयाे नवयं शेते मूढा यमनुशाेचथ
०७०२०४४२ यः ाेता याेऽनुवेह स न येत कहचत्
०७०२०४५१ न ाेता नानुवायं मुयाेऽय महानसः
०७०२०४५२ यवहेयवानाा स चायः ाणदेहयाेः
०७०२०४६१ भूतेयमनाेलादेहानुावचावभुः
०७०२०४६२ भजयुसृजित यताप वेन तेजसा
०७०२०४७१ यावावताे ाा तावकमिनबधनम्
०७०२०४७२ तताे वपययः ेशाे मायायाेगाेऽनुवतते
०७०२०४८१ वतथाभिनवेशाेऽयं युणेवथवचः
०७०२०४८२ यथा मनाेरथः वः सवमैयकं मृषा
०७०२०४९१ अथ िनयमिनयं वा नेह शाेचत तदः
०७०२०४९२ नायथा शते कत वभावः शाेचतामित
०७०२०५०१ ल धकाे वपने कपणां िनमताेऽतकः
०७०२०५०२ वतय जालं वदधे त त लाेभयन्
०७०२०५११ कुलमथुनं त वचरसमयत
०७०२०५१२ तयाेः कुल सहसा ल धकेन लाेभता
०७०२०५२१ अासत सचतयां महयः कालयता
०७०२०५२२ कुलतां तथापां िनरय भृशदुःखतः
०७०२०५२३ ेहादकपः कृपणः कृपणां पयदेवयत्
०७०२०५३१ अहाे अकणाे देवः याकणया वभुः
०७०२०५३२ कृपणं मामनुशाेचया दनया कं करयित
०७०२०५४१ कामं नयत मां देवः कमधेनानाे ह मे
०७०२०५४२ दनेन जीवता दुःखमनेन वधुरायुषा
०७०२०५५१ कथं वजातपांताातृहीनाबभयहम्
०७०२०५५२ मदभायाः तीते नीडे मे मातरं जाः

sanskritdocuments.org bhagpur.pdf - Page 414 of 1026


॥ ीमद् भागवत पुराण ॥

०७०२०५६१ एवं कुलं वलपतमारायावयाेगातरमुकठम्


०७०२०५६२ स एव तं शाकुिनकः शरे ण वयाध कालहताे वलनः
०७०२०५७१ एवं यूयमपयय अाापायमबुयः
०७०२०५७२ नैनं ायथ शाेचयः पितं वषशतैरप
०७०२०५८० ीहरयकशपुवाच
०७०२०५८१ बाल एवं वदित सवे वतचेतसः
०७०२०५८२ ातयाे मेिनरे सवमिनयमयथाेथतम्
०७०२०५९१ यम एतदुपायाय तैवातरधीयत
०७०२०५९२ ातयाे ह सयय चुयसापरायकम्
०७०२०६०१ अतः शाेचत मा यूयं परं चाानमेव वा
०७०२०६०२ क अाा कः पराे वा वीयः पार एव वा
०७०२०६०३ वपराभिनवेशेन वनाानेन देहनाम्
०७०२०६१० ीनारद उवाच
०७०२०६११ इित दैयपतेवां दितराकय सषा
०७०२०६१२ पुशाेकं णाया तवे चमधारयत्
०७०३००१० ीनारद उवाच
०७०३००११ हरयकशपू राजजेयमजरामरम्
०७०३००१२ अाानमितमेकराजं यधसत
०७०३००२१ स तेपे मदराेयां तपः परमदाणम्
०७०३००२२ ऊवबानभाेः पादाुाताविनः
०७०३००३१ जटादधितभी रे जे संवताक इवांशभः
०७०३००३२ तंतपतयमाने देवाः थानािन भेजरे
०७०३००४१ तय मूः समुत
ू ः सधूमाेऽतपाेमयः
०७०३००४२ तीयगूवमधाे लाेकाातपवगीरतः
०७०३००५१ चुभुनुदवतः सपाचाल भूः
०७०३००५२ िनपेतः सहातारा जवल  दशाे दश
०७०३००६१ तेन ता दवं या लाेकं ययुः सराः
०७०३००६२ धाे वापयामासदेवदेव जगपते
०७०३००७१ दैयेतपसा ता दव थातं न शमः
०७०३००७२ तय चाेपशमं भूमवधेह यद मयसे
०७०३००७३ लाेका न यावत बलहारातवाभभूः

sanskritdocuments.org bhagpur.pdf - Page 415 of 1026


॥ ीमद् भागवत पुराण ॥

०७०३००८१ तयायं कल सपरताे दुरं तपः


०७०३००८२ ूयतां कं न वदततवाथाप िनवेदतम्
०७०३००९१ सृा चराचरमदं तपाेयाेगसमाधना
०७०३००९२ अयाते सवधयेयः परमेी िनजासनम्
०७०३०१०१ तदहं वधमानेन तपाेयाेगसमाधना
०७०३०१०२ कालानाे िनयवासाधयये तथानः
०७०३०१११ अयथेदं वधायेऽहमयथा पूवमाेजसा
०७०३०११२ कमयैः कालिनधूतैः कपाते वैणवादभः
०७०३०१२१ इित शुम िनबधं तपः परममाथतः
०७०३०१२२ वधवानतरं युं वयं िभुवनेर
०७०३०१३१ तवासनं जगवां पारमें जगपते
०७०३०१३२ भवाय ेयसे भूयै ेमाय वजयाय च
०७०३०१४१ इित वापताे देवैभगवानाभूनृप
०७०३०१४२ परताे भृगुदाैययाै दैयेरामम्
०७०३०१५१ न ददश ितछं वीकतृणकचकैः
०७०३०१५२ पपीलकाभराचीण मेदवांसशाेणतम्
०७०३०१६१ तपतं तपसा लाेकायथाापहतं रवम्
०७०३०१६२ वलय वतः ाह हसंतं हंसवाहनः
०७०३०१७० ीाेवाच
०७०३०१७१ उाे भं ते तपःसाेऽस कायप
०७०३०१७२ वरदाेऽहमनुााे यतामीसताे वरः
०७०३०१८१ अामहमेतं ते सारं महदत
ु म्
०७०३०१८२ दंशभतदेहय ाणा थषु शेरते
०७०३०१९१ नैतपूवषयुन करयत चापरे
०७०३०१९२ िनरबुधारयेाणाकाे वै दयसमाः शतम्
०७०३०२०१ यवसायेन तेऽनेन दुकरे ण मनवनाम्
०७०३०२०२ तपाेिनेन भवताजताेऽहं दितनदन
०७०३०२११ ततत अाशषः सवा ददायसरपुव
०७०३०२१२ मतय ते मतय दशनं नाफलं मम
०७०३०२२० ीनारद उवाच
०७०३०२२१ इयुादभवाे देवाे भतां पपीलकैः

sanskritdocuments.org bhagpur.pdf - Page 416 of 1026


॥ ीमद् भागवत पुराण ॥

०७०३०२२२ कमडल जले नाैयेनामाेघराधसा


०७०३०२३१ स तकचकवीकासहअाेजाेबलावतः
०७०३०२३२ सवावयवसपाे वसंहननाे युवा
०७०३०२३३ उथततहेमाभाे वभावसरवैधसः
०७०३०२४१ स िनरयाबरे देवं हंसवाहमुपथतम्
०७०३०२४२ ननाम शरसा भूमाै तशनमहाेसवः
०७०३०२५१ उथाय ालः  ईमाणाे शा वभुम्
०७०३०२५२ हषाुपुलकाेेदाे गरा गदयागृणात्
०७०३०२६० ीहरयकशपुवाच
०७०३०२६१ कपाते कालसृेन याेऽधेन तमसावृतम्
०७०३०२६२ अभयनजगददं वयाेितः वराेचषा
०७०३०२७१ अाना िवृता चेदं सृजयवित ल पित
०७०३०२७२ रजःसवतमाेधाे पराय महते नमः
०७०३०२८१ नम अााय बीजाय ानवानमूतये
०७०३०२८२ ाणेयमनाेबु वकारै यमीयुषे
०७०३०२९१ वमीशषे जगततथुष ाणेन मुयेन पितः जानाम्
०७०३०२९२ चय चैमनैयाणां पितमहाूतगुणाशयेशः
०७०३०३०१ वं सततूवतनाेष तवा या चतहाेकवया च
०७०३०३०२ वमेक अाावतामनादरनतपारः कवरतराा
०७०३०३११ वमेव कालाेऽिनमषाे जनानामायुलवावयवैः णाेष
०७०३०३१२ कूटथ अाा परमेजाे महांवं जीवलाेकय च जीव अाा
०७०३०३२१ वः परं नापरमयनेजदेज कितरमत
०७०३०३२२ वाः कलाते तनव सवा हरयगभाेऽस बृहपृः
०७०३०३३१ यं वभाे थूलमदं शररं येनेयाणमनाेगुणांवम्
०७०३०३३२ भुे थताे धामिन पारमेे अय अाा पुषः पुराणः
०७०३०३४१ अनतायपेण येनेदमखलं ततम्
०७०३०३४२ चदचछयुाय तै भगवते नमः
०७०३०३५१ यद दाययभमतावराे वरदाेम
०७०३०३५२ भूतेयवसृेयाे मृयुमा भूम भाे
०७०३०३६१ नातबहदवा नमयादप चायुधैः
०७०३०३६२ न भूमाै नाबरे मृयुन नरै न मृगैरप

sanskritdocuments.org bhagpur.pdf - Page 417 of 1026


॥ ीमद् भागवत पुराण ॥

०७०३०३७१ यसभवासमवा सरासरमहाेरगैः


०७०३०३७२ अिततां युे एेकपयं च देहनाम्
०७०३०३८१ सवेषां लाेकपालानां महमानं यथानः
०७०३०३८२ तपाेयाेगभावाणां य रयित कहचत्
०७०४००१० ीनारद उवाच
०७०४००११ एवं वृतः शतधृितहरयकशपाेरथ
०७०४००१२ ादापसा ीताे वरांतय सदल
ु  भान्
०७०४००२० ीाेवाच
०७०४००२१ तातेमे दुलभाः पुंसां यावृणीषे वराम
०७०४००२२ तथाप वतराय वरायप दुलभान्
०७०४००३१ तताे जगाम भगवानमाेघानुहाे वभुः
०७०४००३२ पूजताेऽसरवयेण तूयमानः जेरै ः
०७०४००४१ एवं लधवराे दैयाे बेममयं वपुः
०७०४००४२ भगवयकराेेषं ातवधमनुरन्
०७०४००५१ स वजय दशः सवा लाेकां ीहासरः
०७०४००५२ देवासरमनुये गधवगडाेरगान्
०७०४००६१ सचारणवाानृषीपतृपतीनून्
०७०४००६२ यरःपशाचेशाेतभूतपतीनप
०७०४००७१ सवसवपतीवा वशमानीय वजत्
०७०४००७२ जहार लाेकपालानां थानािन सह तेजसा
०७०४००८१ देवाेानया जुमयाते  िपपम्
०७०४००८२ महेभवनं साामतं वकमणा
०७०४००८३ ैलाेलयायतनमयुवासाखलमत्
०७०४००९१ य वमसाेपाना महामारकता भुवः
ू तपयः
०७०४००९२ य फाटककुड ािन वैदय
०७०४०१०१ य चवतानािन परागासनािन च
०७०४०१०२ पयःफेनिनभाः शया मुादामपरछदाः
०७०४०१११ कूजनूपुरैदेयः शदयय इतततः
०७०४०११२ रथलषु पयत सदतीः सदरं मुखम्
०७०४०१२१ तहेभवने महाबलाे महामना िनजतलाेक एकराट्
०७०४०१२२ रे मेऽभवायुगः सरादभः तापतैजतचडशासनः

sanskritdocuments.org bhagpur.pdf - Page 418 of 1026


॥ ीमद् भागवत पुराण ॥

०७०४०१३१ तम मं मधुनाेगधना ववृताामशेषधयपाः


०७०४०१३२ उपासताेपायनपाणभवना िभतपाेयाेगबलाैजसां पदम्
०७०४०१४१ जगुमहेासनमाेजसा थतं वावसतबुरदादयः
०७०४०१४२ गधवसा ऋषयाेऽतवुवाधराासरस पाडव
०७०४०१५१ स एव वणामभः तभभूरदणैः
०७०४०१५२ इयमानाे हवभागानहीवेन तेजसा
०७०४०१६१ अकृपया तयासीसपवती मही
०७०४०१६२ तथा कामदुघा गावाे नानायपदं नभः
०७०४०१७१ राकरा राैघांतपयाेमभः
०७०४०१७२ ारसीधुघृताै दधीरामृताेदकाः
०७०४०१८१ शैला ाेणीभराडं सवतषु गुणामाः
०७०४०१८२ दधार लाेकपालानामेक एव पृथगुणान्
०७०४०१९१ स इथं िनजतककुबेकराषयायान्
०७०४०१९२ यथाेपजाेषं भुानाे नातृयदजतेयः
०७०४०२०१ एवमैयमय याेछावितनः
०७०४०२०२ कालाे महायतीयाय शापमुपेयुषः
०७०४०२११ तयाेदडसंवाः सवे लाेकाः सपालकाः
०७०४०२१२ अयालधशरणाः शरणं ययुरयुतम्
०७०४०२२१ तयै नमाेऽत काायै याा हरररः
०७०४०२२२ यवा न िनवतते शाताः सयासनाेऽमलाः
०७०४०२३१ इित ते संयताानः समाहतधयाेऽमलाः
०७०४०२३२ उपतथुषीकेशं विना वायुभाेजनाः
०७०४०२४१ तेषामावरभूाणी अपा मेघिनःवना
०७०४०२४२ सादयती ककुभः साधूनामभयर
०७०४०२५१ मा भै वबुधेाः सवेषां भमत वः
०७०४०२५२ मशनं ह भूतानां सवेयाेपपये
०७०४०२६१ ातमेतय दाैरायं दैतेयापसदय यत्
०७०४०२६२ तय शातं करयाम कालं तावतीत
०७०४०२७१ यदा देवेषु वेदेषु गाेषु वेषु साधुषु
०७०४०२७२ धमे मय च वेषः स वा अाश वनयित
०७०४०२८१ िनवैराय शाताय वसताय महाने

sanskritdocuments.org bhagpur.pdf - Page 419 of 1026


॥ ीमद् भागवत पुराण ॥

०७०४०२८२ ादाय यदा ेिनयेऽप वराेजतम्


०७०४०२९० ीनारद उवाच
०७०४०२९१ इयुा लाेकगुणा तं णय दवाैकसः
०७०४०२९२ यवतत गताेेगा मेिनरे चासरं हतम्
०७०४०३०१ तय दैयपतेः पुावारः परमात
ु ाः
०७०४०३०२ ादाेऽभूहांतेषां गुणैमहदुपासकः
०७०४०३११ यः शीलसपः सयसधाे जतेयः
०७०४०३१२ अावसवभूतानामेकयसमः
०७०४०३२१ दासवसतायाः पतृवनवसलः
०७०४०३२२ ातृवसशे धाे गुवीरभावनः
०७०४०३२३ वाथपजाढ ाे मानतववजतः
०७०४०३३१ नाेचाे यसनेषु िनःपृहः ुतेषु ेषु गुणेववतक्
०७०४०३३२ दातेयाणशररधीः सदा शातकामाे रहतासराेऽसरः
०७०४०३४१ यहुणा राजगृते कवभमुः
०७०४०३४२ न तेऽधुना पधीयते यथा भगवतीरे
०७०४०३५१ यं साधुगाथासदस रपवाेऽप सरा नृप
०७०४०३५२ ितमानं कुवत कमुताये भवाशाः
०७०४०३६१ गुणैरलमसेयैमाहायं तय सूयते
०७०४०३६२ वासदेवे भगवित यय नैसगक रितः
०७०४०३७१ यतडनकाे बालाे जडवनतया
०७०४०३७२ कृणहगृहीताा न वेद जगदशम्
०७०४०३८१ अासीनः पयटशयानः पबवन्
०७०४०३८२ नानुसध एतािन गाेवदपररतः
०७०४०३९१ चदित वैकुठ चताशबलचेतनः
०७०४०३९२ चसित तता ाद उायित चत्
०७०४०४०१ नदित चदुकठाे वलाे नृयित चत्
०७०४०४०२ चावनायुतयाेऽनुचकार ह
०७०४०४११ चदुपुलकतूणीमाते संपशिनवृतः
०७०४०४१२ अपदणयानद सललामीलतेणः
०७०४०४२१ स उमाेकपदारवदयाेिनषेवयाकनसलधया
०७०४०४२२ तवपरां िनवृितमानाे मुदुःसदनय मनः शमं यधात्

sanskritdocuments.org bhagpur.pdf - Page 420 of 1026


॥ ीमद् भागवत पुराण ॥

०७०४०४३१ तहाभागवते महाभागे महािन


०७०४०४३२ हरयकशपू राजकराेदघमाजे
०७०४०४४० ीयुधर उवाच
०७०४०४४१ देवष एतदछामाे वेदतं तव सत
०७०४०४४२ यदाजाय शाय पतादासाधवे घम्
०७०४०४५१ पुावितकूलावापतरः पुवसलाः
०७०४०४५२ उपालभते शाथ नैवाघमपराे यथा
०७०४०४६१ कमुतानुवशासाधूंताशागुदेवतान्
०७०४०४६२ एतकाैतूहलं ाकं वधम भाे
०७०४०४६३ पतः पुाय ये षाे मरणाय याेजतः
०७०५००१० ीनारद उवाच
०७०५००११ पाैराेहयाय भगवावृतः कायः कलासरैः
०७०५००१२ षडामकाै सताै तय दैयराजगृहातके
०७०५००२१ ताै राा ापतं बालं ादं नयकाेवदम्
०७०५००२२ पाठयामासतः पाठ ानयांासरबालकान्
०७०५००३१ य गुणा ाें शुवेऽनुपपाठ च
०७०५००३२ न साधु मनसा मेने वपरासहायम्
०७०५००४१ एकदासरराुममाराेय पाडव
०७०५००४२ पछ कयतां वस मयते साधु यवान्
०७०५००५० ीाद उवाच
०७०५००५१ तसाधु मयेऽसरवय देहनां सदा समुधयामसहात्
०७०५००५२ हवापातं गृहमधकूपं वनं गताे यरमायेत
०७०५००६० ीनारद उवाच
०७०५००६१ ुवा पुगराे दैयः परपसमाहताः
०७०५००६२ जहास बुबालानां भते परबुभः
०७०५००७१ सयवधायतां बालाे गुगेहे जाितभः
०७०५००७२ वणुपैः ितछैन भेताय धीयथा
०७०५००८१ गृहमानीतमाय ादं दैययाजकाः
०७०५००८२ शय णया वाचा समपृछत सामभः
०७०५००९१ वस ाद भं ते सयं कथय मा मृषा
०७०५००९२ बालानित कुततयमेष बुवपययः

sanskritdocuments.org bhagpur.pdf - Page 421 of 1026


॥ ीमद् भागवत पुराण ॥

०७०५०१०१ बुभेदः परकृत उताहाे ते वताेऽभवत्


०७०५०१०२ भयतां ाेतकामानां गुणां कुलनदन
०७०५०११० ीाद उवाच
०७०५०१११ परः वेयसाहः पुंसां यायया कृतः
०७०५०११२ वमाेहतधयां तै भगवते नमः
०७०५०१२१ स यदानुतः पुंसां पशबुवभते
०७०५०१२२ अय एष तथायाेऽहमित भेदगतासती
०७०५०१३१ स एष अाा वपरे यबुभदुरययानुमणाे िनयते
०७०५०१३२ मुत यिन वेदवादनाे ादयाे ेष भन मे मितम्
०७०५०१४१ यथा ायययाे वयमाकषसधाै
०७०५०१४२ तथा मे भते चेतपाणेयछया
०७०५०१५० ीनारद उवाच
०७०५०१५१ एतावाणायाेा वरराम महामितः
०७०५०१५२ तं सभय कुपतः सदनाे राजसेवकः
०७०५०१६१ अानीयतामरे वेमाकमयशकरः
०७०५०१६२ कुलाारय दुबुेतथाेऽयाेदताे दमः
०७०५०१७१ दैतेयचदनवने जाताेऽयं कटकमः
०७०५०१७२ यूलाेूलपरशाेवणाेनालायताेऽभकः
०७०५०१८१ इित तं ववधाेपायैभीषयंतजनादभः
०७०५०१८२ ादं ाहयामास िवगयाेपपादनम्
०७०५०१९१ तत एनं गुावा ातेयचतयम्
०७०५०१९२ दैयें दशयामास मातृमृमलृतम्
०७०५०२०१ पादयाेः पिततं बालं ितनाशषासरः
०७०५०२०२ परवय चरं दाेया परमामाप िनवृितम्
०७०५०२११ अाराेयामवाय मूधयुकलाबुभः
०७०५०२१२ अासवकसमदमाह युधर
०७०५०२२० हरयकशपुवाच
०७०५०२२१ ादानूयतां तात वधीतं कदुमम्
०७०५०२२२ काले नैतावतायुयदशुराेभवान्
०७०५०२३० ीाद उवाच
०७०५०२३१ वणं कतनं वणाेः रणं पादसेवनम्

sanskritdocuments.org bhagpur.pdf - Page 422 of 1026


॥ ीमद् भागवत पुराण ॥

०७०५०२३२ अचनं वदनं दायं सयमािनवेदनम्


०७०५०२४१ इित पुंसापता वणाै भेवलणा
०७०५०२४२ येत भगवया तयेऽधीतमुमम्
०७०५०२५१ िनशयैतसतवचाे हरयकशपुतदा
०७०५०२५२ गुपुमुवाचेदं षा फुरताधरः
०७०५०२६१ बधाे कमेते वपं यतासता
०७०५०२६२ असारं ाहताे बालाे मामनाय दुमते
०७०५०२७१ सत साधवाे लाेके दुमैाछवेषणः
०७०५०२७२ तेषामुदेयघं काले राेगः पातकनामव
०७०५०२८० ीगुपु उवाच
०७०५०२८१ न मणीतं न परणीतं सताे वदयेष तवेशाे
०७०५०२८२ नैसगकयं मितरय राजयछ मयुं कददाः  मा नः
०७०५०२९० ीनारद उवाच
०७०५०२९१ गुणैवं िताेाे भूय अाहासरः सतम्
०७०५०२९२ न चे
ु मुखीयं ते कुताेऽभासती मितः
०७०५०३०० ीाद उवाच
०७०५०३०१ मितन कृणे परतः वताे वा मथाेऽभपेत गृहतानाम्
०७०५०३०२ अदातगाेभवशतां तमं पुनः पुनवतचवणानाम्
०७०५०३११ न ते वदुः वाथगितं ह वणुं दुराशया ये बहरथमािननः
०७०५०३१२ अधा यथाधैपनीयमानातेऽपीशतयामुदा बाः
०७०५०३२१ नैषां मिततावदुमां पृशयनथापगमाे यदथः
०७०५०३२२ महीयसां पादरजाेऽभषेकं िनकनानां न वृणीत यावत्
०७०५०३३१ इयुाेपरतं पुं हरयकशपू षा
०७०५०३३२ अधीकृताा वाेसारयत महीतले
०७०५०३४१ अाहामषषावः कषायीभूतलाेचनः
०७०५०३४२ वयतामायं वयाे िनःसारयत नैऋताः
०७०५०३५१ अयं मे ातृहा साेऽयं हवा वासदाेऽधमः
०७०५०३५२ पतृयहतः पादाै याे वणाेदासवदचित
०७०५०३६१ वणाेवा सावसाै कं नु करययसमसः
०७०५०३६२ साैदं दुयजं पाेरहाः पहायनः
०७०५०३७१ पराेऽयपयं हतकृथाैषधं वदेहजाेऽयामयवसताेऽहतः

sanskritdocuments.org bhagpur.pdf - Page 423 of 1026


॥ ीमद् भागवत पुराण ॥

०७०५०३७२ छादं यदुतानाेऽहतं शेषं सखं जीवित यवजनात्


०७०५०३८१ सवैपायैहतयः साेजशयनासनैः
०७०५०३८२ सधरः शुमुनेद
ु मवेयम्
०७०५०३९१ नैऋताते समादा भा वै शूलपाणयः
०७०५०३९२ ितमदंकरालायातामुशराेहाः
०७०५०४०१ नदताे भैरवं नादं छध भधीित वादनः
०७०५०४०२ अासीनं चाहनशूलैः ादं सवममस
०७०५०४११ परे यिनदेये भगवयखलािन
०७०५०४१२ युायफला अासपुययेव सयाः
०७०५०४२१ यासेऽपहते तदैयेः परशतः
०७०५०४२२ चकार तधाेपायाबधेन युधर
०७०५०४३१ दगजैददशूकेैरभचारावपातनैः
०७०५०४३२ मायाभः सराेधै गरदानैरभाेजनैः
०७०५०४४१ हमवावसललै ः पवतामणैरप
०७०५०४४२ न शशाक यदा हतमपापमसरः सतम्
०७०५०४४३ चतां दघतमां ातकत नायपत
०७०५०४५१ एष मे बसाधूाे वधाेपाया िनमताः
०७०५०४५२ तैतैाेहैरसमैमुः वेनैव तेजसा
०७०५०४६१ वतमानाेऽवदूरे वै बालाेऽयजडधीरयम्
०७०५०४६२ न वरित मेऽनाय शनः शेप इव भुः
०७०५०४७१ अमेयानुभावाेऽयमकुतयाेऽमरः
०७०५०४७२ नूनमेतराेधेन मृयुमे भवता न वा
०७०५०४८१ इित ततया कानयमधाेमुखम्
०७०५०४८२ शडामकावाैशनसाै वव इित हाेचतः
०७०५०४९१ जतं वयैकेन जगयं वाेवजृणतसमतधयपम्
०७०५०४९२ न तय चयं तव नाथ चवहे न वै शशूनां गुणदाेषयाेः पदम्
०७०५०५०१ इमं त पाशैवणय बा िनधेह भीताे न पलायते यथा
०७०५०५०२ बु पुंसाे वयसायसेवया यावुभागव अागमयित
०७०५०५११ तथेित गुपुाेमनुायेदमवीत्
०७०५०५१२ धमाे याेपदेयाे राां याे गृहमेधनाम्
०७०५०५२१ धममथ च कामं च िनतरां चानुपूवशः

sanskritdocuments.org bhagpur.pdf - Page 424 of 1026


॥ ीमद् भागवत पुराण ॥

०७०५०५२२ ादायाेचतू राजतावनताय च


०७०५०५३१ यथा िवग गुभराने उपशतम्
०७०५०५३२ न साधु मेने तछां ारामाेपवणताम्
०७०५०५४१ यदाचायः परावृाे गृहमेधीयकमस
०७०५०५४२ वययैबालकैत साेपतः कृतणैः
०७०५०५५१ अथ ताणया वाचा याय महाबुधः
०७०५०५५२ उवाच वांतां कृपया हसव
०७०५०५६१ ते त ताैरवासवे यडापरछदाः
०७०५०५६२ बाला अदूषतधयाे ारामेरतेहतैः
०७०५०५७१ पयुपासत राजे तयतदयेणाः
०७०५०५७२ तानाह कणाे मैाे महाभागवताेऽसरः
०७०६००१० ीाद उवाच
०७०६००११ काैमार अाचरे ााे धमाागवतािनह
०७०६००१२ दुलभं मानुषं ज तदयवमथदम्
०७०६००२१ यथा ह पुषयेह वणाेः पादाेपसपणम्
०७०६००२२ यदेष सवभूतानां य अाेरः सत्
०७०६००३१ सखमैयकं दैया देहयाेगेन देहनाम्
०७०६००३२ सव लयते दैवाथा दुःखमयतः
०७०६००४१ तयासाे न कतयाे यत अायुययः परम्
०७०६००४२ न तथा वदते ेमं मुकुदचरणाबुजम्
०७०६००५१ तताे यतेत कुशलः ेमाय भवमातः
०७०६००५२ शररं पाैषं याव वपेत पुकलम्
०७०६००६१ पुंसाे वषशतं ायुतदध चाजतानः
०७०६००६२ िनफलं यदसाै रायां शेतेऽधं ापततमः
०७०६००७१ मुधय बाये कैशाेरे डताे याित वंशितः
०७०६००७२ जरया तदेहय यायकपय वंशितः
०७०६००८१ दुरापूरेण कामेन माेहेन च बलयसा
०७०६००८२ शेषं गृहेषु सय मयापयाित ह
०७०६००९१ काे गृहेषु पुमासमाानमजतेयः
०७०६००९२ ेहपाशैढैबमुसहेत वमाेचतम्
०७०६०१०१ काे वथतृणां वसृजेाणेयाेऽप य ईसतः

sanskritdocuments.org bhagpur.pdf - Page 425 of 1026


॥ ीमद् भागवत पुराण ॥

०७०६०१०२ यं णायसभः ेैतकरः सेवकाे वणक्


०७०६०१११ कथं याया अनुकपतायाः सं रहयं चरां मान्
०७०६०११२ सस तेहसतः शशूनां कलाराणामनुरचः
०७०६०१२१ पुारं ता दुहतॄदया ातॄवसॄवा पतराै च दनाै
०७०६०१२२ गृहानाेाेपरछदां वृी कुयाः पशभृयवगान्
०७०६०१३१ यजेत काेशकृदवेहमानः कमाण लाेभादवतृकामः
०७०६०१३२ अाैपयजैं बमयमानः कथं वरयेत दुरतमाेहः
०७०६०१४१ कुट बपाेषाय वयजायुन बुयतेऽथ वहतं मः
०७०६०१४२ सव तापयदुःखताा िनवते न वकुट बरामः
०७०६०१५१ वेषु िनयाभिनवचेता वां दाेषं परवहतः
०७०६०१५२ ेयेह वाथायजतेयतदशातकामाे हरते कुट बी
०७०६०१६१ वानपीथं दनुजाः कुट बं पुणवलाेकाय न कपते वै
०७०६०१६२ यः वीयपारवभभावतमः पेत यथा वमूढः
०७०६०१७१ यताे न क च कुचा दनः वमाानमलं समथः
०७०६०१७२ वमाेचतं कामशां वहार डामृगाे यगडाे वसगः
०७०६०१८१ तताे वदूरापरय दैया दैयेषु सं वषयाकेषु
०७०६०१८२ उपेत नारायणमाददेवं स मुसैरषताेऽपवगः
०७०६०१९१ न युतं ीणयताे बायासाेऽसराजाः
०७०६०१९२ अावासवभूतानां सवादह सवतः
०७०६०२०१ परावरे षु भूतेषु ातथावरादषु
०७०६०२०२ भाैितकेषु वकारे षु भूतेवथ महस च
०७०६०२११ गुणेषु गुणसाये च गुणयितकरे तथा
०७०६०२१२ एक एव पराे ाा भगवानीराेऽययः
०७०६०२२१ यगावपेण यपेण च वयम्
०७०६०२२२ याययापकिनदेयाे िनदेयाेऽवकपतः
०७०६०२३१ केवलानुभवानद वपः परमेरः
०७०६०२३२ माययातहतैय ईयते गुणसगया
०७०६०२४१ तासवेषु भूतेषु दयां कुत साैदम्
०७०६०२४२ भावमासरमुुय यया तययधाेजः
०७०६०२५१ ते च त कमलयमनत अाे
०७०६०२५२ कं तैगुणयितकरादह ये वसाः

sanskritdocuments.org bhagpur.pdf - Page 426 of 1026


॥ ीमद् भागवत पुराण ॥

०७०६०२५३ धमादयः कमगुणेन च कातेन


०७०६०२५४ सारं जुषां चरणयाेपगायतां नः
०७०६०२६१ धमाथकाम इित याेऽभहतवग
०७०६०२६२ ईा यी नयदमाै ववधा च वाता
०७०६०२६३ मये तदेतदखलं िनगमय सयं
०७०६०२६४ वाापणं वसदः परमय पुंसः
०७०६०२७१ ानं तदेतदमलं दुरवापमाह
०७०६०२७२ नारायणाे नरसखः कल नारदाय
०७०६०२७३ एकातनां भगवततदकनानां
०७०६०२७४ पादारवदरजसाुतदेहनां यात्
०७०६०२८१ ुतमेतया पूव ानं वानसंयुतम्
०७०६०२८२ धम भागवतं शं नारदाेवदशनात्
०७०६०२९० ीदैयपुा ऊचुः
०७०६०२९१ ाद वं वयं चाप नतेऽयं वहे गुम्
०७०६०२९२ एतायां गुपुायां बालानामप हीराै
०७०६०३०१ बालयातःपुरथय महसाे दुरवयः
०७०६०३०२ छध नः संशयं साैय याेकारणम्
०७०७००१० ीनारद उवाच
०७०७००११ एवं दैयसतैः पृाे महाभागवताेऽसरः
०७०७००१२ उवाच तायमानः रदनुभाषतम्
०७०७००२० ीाद उवाच
०७०७००२१ पतर थतेऽाकं तपसे मदराचलम्
०७०७००२२ युाेमं परं चुवबुधा दानवाित
०७०७००३१ पपीलकैरहरव दा लाेकाेपतापनः
०७०७००३२ पापेन पापाेऽभीित वदताे वासवादयः
०७०७००४१ तेषामितबलाेाेगं िनशयासरयूथपाः
०७०७००४२ वयमानाः सरैभीता दुव
 ुः सवताे दशम्
०७०७००५१ कलपुवाागृहापशपरछदान्
०७०७००५२ नावेयमाणावरताः सवे ाणपरसवः
०७०७००६१ यल पाजशबरममरा जयकाणः
०७०७००६२ इत राजमहषीं मातरं मम चाहीत्

sanskritdocuments.org bhagpur.pdf - Page 427 of 1026


॥ ीमद् भागवत पुराण ॥

०७०७००७१ नीयमानां भयाेां दतीं कुररमव


०७०७००७२ यछयागतत देवषदशे पथ
०७०७००८१ ाह नैनां सरपते नेतमहयनागसम्
०७०७००८२ मु मु महाभाग सतीं परपरहम्
०७०७००९० ीइ उवाच
०७०७००९१ अातेऽया जठरे वीयमवषं सरषः
०७०७००९२ अायतां यावसवं माेयेऽथपदवीं गतः
०७०७०१०० ीनारद उवाच
०७०७०१०१ अयं िनकबषः सााहाभागवताे महान्
०७०७०१०२ वया न ायते संथामनतानुचराे बल
०७०७०१११ इयुतां वहायेाे देवषेमानयवचः
०७०७०११२ अनतयभैनां परय दवं ययाै
०७०७०१२१ तताे मे मातरमृषः समानीय िनजामे
०७०७०१२२ अाायेहाेयतां वसे यावे भतरागमः
०७०७०१३१ तथेयवासीेवषेरतके साकुताेभया
०७०७०१३२ यावैयपितघाेरापसाे न यवतत
०७०७०१४१ ऋषं पयचर भा परमया सती
०७०७०१४२ अतवी वगभय ेमायेछासूतये
०७०७०१५१ ऋषः काणकतयाः ादादुभयमीरः
०७०७०१५२ धमय तवं ानं च मामयुय िनमलम्
०७०७०१६१ तु कालय दघवाीवााततराेदधे
०७०७०१६२ ऋषणानुगृहीतं मां नाधुनायजहाृितः
०७०७०१७१ भवतामप भूयाे यद धते वचः
०७०७०१७२ वैशारद धीः ातः ीबालानां च मे यथा
०७०७०१८१ जााः षडमे भावा ा देहय नानः
०७०७०१८२ फलानामव वृय काले नेरमूितना
०७०७०१९१ अाा िनयाेऽययः श एकः े अायः
०७०७०१९२ अवयः वघेतयापकाेऽसनावृतः
०७०७०२०१ एतैादशभवानानाे लणैः परै ः
०७०७०२०२ अहं ममेयसावं देहादाै माेहजं यजेत्
०७०७०२११ वण यथा ावस हेमकारः ेेषु याेगैतदभ अायात्

sanskritdocuments.org bhagpur.pdf - Page 428 of 1026


॥ ीमद् भागवत पुराण ॥

०७०७०२१२ ेेषु देहेषु तथायाेगैरयावगितं लभेत


०७०७०२२१ अाै कृतयः ाेाय एव ह तुणाः
०७०७०२२२ वकाराः षाेडशाचायैः पुमानेकः समवयात्
०७०७०२३१ देहत सवसाताे जगथुरित धा
०७०७०२३२ अैव मृयः पुषाे नेित नेतीयतयजन्
०७०७०२४१ अवययितरे केण ववेकेनाेशताना
०७०७०२४२ वगथानसमाायैवमृशरसवरै ः
०७०७०२५१ बुेजागरणं वः सषुिरित वृयः
०७०७०२५२ ता येनैवानुभूयते साेऽयः पुषः परः
०७०७०२६१ एभवणैः पयतैबुभेदैः याेवैः
०७०७०२६२ वपमानाे बुयेधैवायुमवावयात्
०७०७०२७१ एताराे ह संसाराे गुणकमिनबधनः
०७०७०२७२ अानमूलाेऽपाथाेऽप पुंसः व इवायते
०७०७०२८१ तावः कतयं कमणां िगुणानाम्
०७०७०२८२ बीजिनहरणं याेगः वाहाेपरमाे धयः
०७०७०२९१ ताेपायसहाणामयं भगवताेदतः
०७०७०२९२ यदरे भगवित यथा यैरसा रितः
०७०७०३०१ गुशूषया भा सवलधापणेन च
०७०७०३०२ सेन साधुभानामीराराधनेन च
०७०७०३११ या तकथायां च कतनैगुणकमणाम्
०७०७०३१२ तपादाबुहयानाेाहणादभः
०७०७०३२१ हरः सवेषु भूतेषु भगवानात ईरः
०७०७०३२२ इित भूतािन मनसा कामैतैः साधु मानयेत्
०७०७०३३१ एवं िनजतषगैः यते भररे
०७०७०३३२ वासदेवे भगवित यया संलयते रितः
०७०७०३४१ िनशय कमाण गुणानतयावीयाण ललातनुभः कृतािन
०७०७०३४२ यदाितहषाेपुलकाुगदं ाेकठ उायित राैित नृयित
०७०७०३५१ यदा हत इव चसयादते यायित वदते जनम्
०७०७०३५२ मुः सव हरे जगपते नारायणेयामितगतपः
०७०७०३६१ तदा पुमाुसमतबधनतावभावानुकृताशयाकृितः
०७०७०३६२ िनदधबीजानुशयाे महीयसा भयाेगेण समेयधाेजम्

sanskritdocuments.org bhagpur.pdf - Page 429 of 1026


॥ ीमद् भागवत पुराण ॥

०७०७०३७१ अधाेजालमहाशभानः शररणः संसृितचशातनम्


०७०७०३७२ तिनवाणसखं वदुबुधातताे भजवं दये दरम्
०७०७०३८१ काेऽितयासाेऽसरबालका हरे पासने वे द छवसतः
०७०७०३८२ वयानः सयुरशेषदेहनां सामायतः कं वषयाेपपादनैः
०७०७०३९१ रायः कलं पशवः सतादयाे गृहा मही कुरकाेशभूतयः
०७०७०३९२ सवेऽथकामाः णभुरायुषः कुवत मयय कययं चलाः
०७०७०४०१ एवं ह लाेकाः तभः कृता अमी यणवः साितशया न िनमलाः
०७०७०४०२ तादुतदूषणं परं भाेयेशं भजतालधये
०७०७०४११ यदथ इह कमाण वायसकृरः
०७०७०४१२ कराेयताे वपयासममाेघं वदते फलम्
०७०७०४२१ सखाय दुःखमाेाय सप इह कमणः
०७०७०४२२ सदााेतीहया दुःखमनीहायाः सखावृतः
०७०७०४३१ कामाकामयते कायैयदथमह पूषः
०७०७०४३२ स वै देहत पाराे भुराे यायुपैित च
०७०७०४४१ कमु यवहतापय दारागारधनादयः
०७०७०४४२ रायकाेशगजामाय भृयाा ममतापदाः
०७०७०४५१ कमेतैरानतछै ः सह देहेन नरै ः
०७०७०४५२ अनथैरथसाशैिनयानदरसाेदधेः
०७०७०४६१ िनयतामह वाथः कयादेहभृताेऽसराः
०७०७०४६२ िनषेकादववथास यमानय कमभः
०७०७०४७१ कमायारभते देही देहेनाानुवितना
०७०७०४७२ कमभतनुते देहमुभयं वववेकतः
०७०७०४८१ तादथा कामा धमा यदपायाः
०७०७०४८२ भजतानीहयाानमनीहं हरमीरम्
०७०७०४९१ सवेषामप भूतानां हरराेरः यः
०७०७०४९२ भूतैमहः वकृतैः कृतानां जीवसंतः
०७०७०५०१ देवाेऽसराे मनुयाे वा याे गधव एव वा
०७०७०५०२ भजुकुदचरणं वतमायाथा वयम्
०७०७०५११ नालं जवं देववमृषवं वासराजाः
०७०७०५१२ ीणनाय मुकुदय न वृं न बता
०७०७०५२१ न दानं न तपाे नेया न शाैचं न तािन च

sanskritdocuments.org bhagpur.pdf - Page 430 of 1026


॥ ीमद् भागवत पुराण ॥

०७०७०५२२ ीयतेऽमलया भा हररयडबनम्


०७०७०५३१ तताे हराै भगवित भं कुत दानवाः
०७०७०५३२ अााैपयेन सव सवभूतानीरे
०७०७०५४१ दैतेया यरांस यः शूा जाैकसः
०७०७०५४२ खगा मृगाः पापजीवाः सत युततां गताः
०७०७०५५१ एतावानेव लाेकेऽपुंसः वाथः परः ृतः
०७०७०५५२ एकातभगाेवदे यसव तदणम्
०७०८००१० ीनारद उवाच
०७०८००११ अथ दैयसताः सवे ुवा तदनुवणतम्
०७०८००१२ जगृिनरववाैव गुवनुशतम्
०७०८००२१ अथाचायसततेषां बुमेकातसंथताम्
०७०८००२२ अालय भीतवरताे रा अावेदयथा
०७०८००३१ ुवा तदयं दैयाे दुःसहं तनयानयम्
०७०८००३२ काेपावेशचलाः पुं हतं मनाे दधे
०७०८००४१ वा पषया वाचा ादमतदहणम्
०७०८००४२ अाहेमाणः पापेन ितरीनेन चषा
०७०८००५१ यावनतं दातं बालमवथतम्
०७०८००५२ सपः पदाहत इव सकृितदाणः
०७०८००६० ीहरयकशपुवाच
०७०८००६१ हे दुवनीत मदाकुलभेदकराधम
०७०८००६२ तधं मछासनाे
ृ ं नेये वा यमयम्
०७०८००७१ ुय यय कपते याे लाेकाः सहेराः
०७०८००७२ तय मेऽभीतवूढ शासनं कं बलाेऽयगाः
०७०८००८० ीाद उवाच
०७०८००८१ न केवलं मे भवत राजस वै बलं बलनां चापरे षाम्
०७०८००८२ परे ऽवरे ऽमी थरजमा ये ादयाे येन वशं णीताः
०७०८००९१ स ईरः काल उमाेऽसावाेजः सहः सवबले याा
०७०८००९२ स एव वं परमः वशभः सृजयवय गुणयेशः
०७०८०१०१ जासरं भावममं वमानः समं मनाे धव न सत वषः
०७०८०१०२ ऋतेऽजतादान उपथे थता नतय महसमहणम्
०७०८०१११ दयूपुरा ष वजय ल पताे मयत एके वजता दशाे दश

sanskritdocuments.org bhagpur.pdf - Page 431 of 1026


॥ ीमद् भागवत पुराण ॥

०७०८०११२ जतानाे य समय देहनां साधाेः वमाेहभवाः कुतः परे


०७०८०१२० ीहरयकशपुवाच
०७०८०१२१ यं वं मतकामाेऽस याेऽितमां वकथसे
०७०८०१२२ मुमूषूणां ह मदानु युववा गरः
०७०८०१३१ यवया मदभायाेाे मदयाे जगदरः
०७०८०१३२ ासाै यद स सव काते न यते
०७०८०१४१ साेऽहं वकथमानय शरः कायाराम ते
०७०८०१४२ गाेपायेत हरवा यते शरणमीसतम्
०७०८०१५१ एवं दुैमुरदयषा सतं महाभागवतं महासरः
०७०८०१५२ खं गृाेपितताे वरासनातं तताडाितबलः वमुना
०७०८०१६१ तदैव तनदाेऽितभीषणाे बभूव येनाडकटाहमफुटत्
०७०८०१६२ यं वै वधयाेपगतं वजादयः ुवा वधामाययम मेिनरे
०७०८०१७१ स वमपुवधेसराेजसा िनशय िनादमपूवमत
ु म्
०७०८०१७२ अतःसभायां न ददश तपदं वतसयेन सरारयूथपाः
०७०८०१८१ सयं वधातं िनजभृयभाषतं यािं च भूतेवखले षु चानः
०७०८०१८२ अयतायत
ु पमुहते सभायां न मृगं न मानुषम्
०७०८०१९१ स सवमेनं परताे वपयतय मयादनुिनजहानम्
०७०८०१९२ नायं मृगाे नाप नराे वचमहाे कमेतृमृगेपम्
०७०८०२०१ मीमांसमानय समुथताेऽताे नृसंहपतदलं भयानकम्
०७०८०२०२ तचामीकरचडलाेचनं फुरसटाकेशरजृताननम्
०७०८०२११ करालदंं करवालचल रातजं कुटमुखाेबणम्
०७०८०२१२ तधाेवकण गरकदरात
ु याायनासं हनुभेदभीषणम्
०७०८०२२१ दवपृशकायमदघपीवर ीवाेवःथलमपमयमम्
०७०८०२२२ चांशगाैरैरतं तनूहैववभुजानीकशतं नखायुधम्
०७०८०२३१ दुरासदं सविनजेतरायुध वेकवावतदैयदानवम्
०७०८०२३२ ायेण मेऽयं हरणाेमायना वधः ृताेऽनेन समुतेन कम्
०७०८०२४१ एवं वंवयपतदायुधाे नदृसंहं ित दैयकुरः
०७०८०२४२ अलताेऽाै पिततः पतमाे यथा नृसंहाैजस साेऽसरतदा
०७०८०२५१ न तचं खल सवधामिन वतेजसा याे नु पुरापबमः
०७०८०२५२ तताेऽभपायहनहासराे षा नृसंहं गदयाेवेगया
०७०८०२६१ तं वमतं सगदं गदाधराे महाेरगं तायसताे यथाहीत्

sanskritdocuments.org bhagpur.pdf - Page 432 of 1026


॥ ीमद् भागवत पुराण ॥

०७०८०२६२ स तय हताेकलततदासराे वडताे यदहगतः


०७०८०२७१ असावमयत ताैकसाेऽमरा घनछदा भारत सवधयपाः
०७०८०२७२ तं मयमानाे िनजवीयशतं यतमुाे नृहरं महासरः
०७०८०२७३ पुनतमासत खचमणी गृ वेगेन गतमाे मृधे
०७०८०२८१ तं येनवेगं शतचवभरतमछमुपयधाे हरः
०७०८०२८२ कृवाहासं खरमुवनाेबणं िनमीलतां जगृहे महाजवः
०७०८०२९१ ववफुरतं हणातरं हरयालाे यथाखं कुलशातवचम्
०७०८०२९२ ायूमापय ददार ललया नखैयथाहं गडाे महावषम्
०७०८०३०१ संरदुेयकराललाेचनाे यााननातं वलहवजया
०७०८०३०२ असृलवााणकेशराननाे यथामाल पहयया हरः
०७०८०३११ नखाुराेपाटतसराेहं वसृय तयानुचरानुदायुधान्
०७०८०३१२ अहसमताखशपाणभदाेदडयूथाेऽनुपथासहशः
०७०८०३२१ सटावधूता जलदाः परापतहा तृ वमुराेचषः
०७०८०३२२ अाेधयः ासहता वचुभुिनादभीता दगभा वचुुशः
०७०८०३३१ ाैतसटाेवमानसुला ाेसपत ा च पदाभपीडता
०७०८०३३२ शैलाः समुपेतरमुय रं हसा तेजसा खं ककुभाे न रे जरे
०७०८०३४१ ततः सभायामुपवमुमे नृपासने सृततेजसं वभुम्
०७०८०३४२ अलतैरथमयमषणं चडवं न बभाज कन
०७०८०३५१ िनशाय लाेकयमतकवरं तमाददैयं हरणा हतं मृधे
०७०८०३५२ हषवेगाेकलतानना मुः सूनवषैववृषुः सरयः
०७०८०३६१ तदा वमानावलभनभतलं दतां सुलमास नाकनाम्
०७०८०३६२ सरानका दुदुभयाेऽथ जरे गधवमुया ननृतजगुः यः
०७०८०३७१ ताेपय वबुधा ेगरशादयः
०७०८०३७२ ऋषयः पतरः सा वाधरमहाेरगाः
०७०८०३८१ मनवः जानां पतयाे गधवासरचारणाः
०७०८०३८२ याः कपुषातात वेतालाः सहकराः
०७०८०३९१ ते वणुपाषदाः सवे सनदकुमुदादयः
०७०८०३९२ मू बालपुटा अासीनं तीतेजसम्
०७०८०३९३ ईडरे नरशादुलं नाितदूरचराः पृथक्
०७०८०४०० ीाेवाच
०७०८०४०१ नताेऽयनताय दुरतशये वचवीयाय पवकमणे

sanskritdocuments.org bhagpur.pdf - Page 433 of 1026


॥ ीमद् भागवत पुराण ॥

०७०८०४०२ वय सगथितसंयमागुणैः वललया सदधतेऽययाने


०७०८०४१० ी उवाच
०७०८०४११ काेपकालाे युगातते हताेऽयमसराेऽपकः
०७०८०४१२ तसतं पाुपसृतं भं ते भवसल
०७०८०४२० ीइ उवाच
०७०८०४२१ यानीताः परम भवता ायता नः वभागा
०७०८०४२२ दैयाातं दयकमलं तहृ ं यबाेध
०७०८०४२३ कालतं कयददमहाे नाथ शूषतां ते
०७०८०४२४ मुतेषां न ह बमता नारसंहापरै ः कम्
०७०८०४३० ीऋषय ऊचुः
०७०८०४३१ वं नतपः परममाथ यदातेजाे
०७०८०४३२ येनेदमादपुषागतं ससथ
०७०८०४३३ तल ममुना शरयपाल
०७०८०४३४ रागृहीतवपुषा पुनरवमंथाः
०७०८०४४० ीपतर ऊचुः
०७०८०४४१ ाािन नाेऽधबुभुजे सभं तनूजैर्
०७०८०४४२ दािन तीथसमयेऽयपबलाबु
०७०८०४४३ तयाेदराखवदणवपा अाछ त्
०७०८०४४४ तै नमाे नृहरयेऽखलधमगाेे
०७०८०४५० ीसा ऊचुः
०७०८०४५१ याे नाे गितं याेगसामसाधुरहाषीाेगतपाेबले न
०७०८०४५२ नाना दप तं नखैवददार तै तयं णताः ाे नृसंह
०७०८०४६० ीवाधरा ऊचुः
०७०८०४६१ वां पृथधारणयानुराां यषेधदाे बलवीयः
०७०८०४६२ स येन से पशवततं मायानृसंहं णताः  िनयम्
०७०८०४७० ीनागा ऊचुः
०७०८०४७१ येन पापेन रािन ीरािन तािन नः
०७०८०४७२ तःपाटनेनासां दानद नमाेऽत ते
०७०८०४८० ीमनव ऊचुः
०७०८०४८१ मनवाे वयं तव िनदेशकारणाे दितजेन देव परभूतसेतवः
०७०८०४८२ भवता खलः स उपसंतः भाे करवाम ते कमनुशाध करान्

sanskritdocuments.org bhagpur.pdf - Page 434 of 1026


॥ ीमद् भागवत पुराण ॥

०७०८०४९० ीजापतय ऊचुः


०७०८०४९१ जेशा वयं ते परे शाभसृा न येन जा वै सृजामाे िनषाः
०७०८०४९२ स एष वया भवा नु शेते जगलं सवमूतेऽवतारः
०७०८०५०० ीगधवा ऊचुः
०७०८०५०१ वयं वभाे ते नटनाटगायका येनासायबलाैजसा कृताः
०७०८०५०२ स एष नीताे भवता दशाममां कमुपथथः कुशलाय कपते
०७०८०५१० ीचारणा ऊचुः
०७०८०५११ हरे तवापजं भवापवगमाताः
०७०८०५१२ यदेष साधुछयवयासरः समापतः
०७०८०५२० ीया ऊचुः
०७०८०५२१ वयमनुचरमुयाः कमभते मनाेैस्
०७०८०५२२ त इह दितसतेन ापता वाहकवम्
०७०८०५२३ स त जनपरतापं तकृतं जानता ते
०७०८०५२४ नरहर उपनीतः पतां पवंश
०७०८०५३० ीकपुषा ऊचुः
०७०८०५३१ वयं कपुषावं त महापुष ईरः
०७०८०५३२ अयं कुपुषाे नाे धृतः साधुभयदा
०७०८०५४० ीवैतालका ऊचुः
०७०८०५४१ सभास सेषु तवामलं यशाे गीवा सपया महतीं लभामहे
०७०८०५४२ यतामनैषीशमेष दुजनाे ा हतते भगवयथामयः
०७०८०५५० ीकरा ऊचुः
०७०८०५५१ वयमीश करगणातवानुगा दितजेन वममुनानुकारताः
०७०८०५५२ भवता हरे स वृजनाेऽवसादताे नरसंह नाथ वभवाय नाे भव
०७०८०५६० ीवणुपाषदा ऊचुः
०७०८०५६१ अैतरनरपमत
ु ं ते ं नः शरणद सवलाेकशम
०७०८०५६२ साेऽयं ते वधकर ईश वशतयेदं िनधनमनुहाय वः
०७०९००१० ीनारद उवाच
०७०९००११ एवं सरादयः सवे पुरः सराः
०७०९००१२ नाेपैतमशकयु संरं सदरु ासदम्
०७०९००२१ सााीः ेषता देवैा तं महदत
ु म्
०७०९००२२ अाुतपूववासा नाेपेयाय शता

sanskritdocuments.org bhagpur.pdf - Page 435 of 1026


॥ ीमद् भागवत पुराण ॥

०७०९००३१ ादं ेषयामास ावथतमतके


०७०९००३२ तात शमयाेपेह वपे कुपतं भुम्
०७०९००४१ तथेित शनकै राजहाभागवताेऽभकः
०७०९००४२ उपेय भुव कायेन ननाम वधृतालः
०७०९००५१ वपादमूले पिततं तमभकं वलाे देवः कृपया परुतः
०७०९००५२ उथाय तछयदधाकराबुजं कालाहवतधयां कृताभयम्
०७०९००६१ स तकरपशधुताखलाशभः सपभयपरादशनः
०७०९००६२ तपादपं द िनवृताे दधाै यनुः दुलाेचनः
०७०९००७१ अताैषीरमेका मनसा ससमाहतः
०७०९००७२ ेमगदया वाचा तयतदयेणः
०७०९००८० ीाद उवाच
०७०९००८१ ादयः सरगणा मुनयाेऽथ साः
०७०९००८२ सवैकतानगतयाे वचसां वाहैः
०७०९००८३ नाराधतं पुगुणैरधुनाप पः
०७०९००८४ कं ताेुमहित स मे हरजातेः
०७०९००९१ मये धनाभजनपतपःुताैजस्
०७०९००९२ तेजःभावबलपाैषबुयाेगाः
०७०९००९३ नाराधनाय ह भवत परय पुंसाे
०७०९००९४ भा तताेष भगवागजयूथपाय
०७०९०१०१ वाषुणयुतादरवदनाभ
०७०९०१०२ पादारवदवमुखापचं वरम्
०७०९०१०३ मये तदपतमनाेवचनेहताथ
०७०९०१०४ ाणं पुनाित स कुलं न त भूरमानः
०७०९०१११ नैवानः भुरयं िनजलाभपूणाे
०७०९०११२ मानं जनादवदुषः कणाे वृणीते
०७०९०११३ यनाे भगवते वदधीत मानं
०७०९०११४ ताने ितमुखय यथा मुखीः
०७०९०१२१ तादहं वगतवव ईरय
०७०९०१२२ सवाना मह गृणाम यथा मनीषम्
०७०९०१२३ नीचाेऽजया गुणवसगमनुवः
०७०९०१२४ पूयेत येन ह पुमाननुवणतेन

sanskritdocuments.org bhagpur.pdf - Page 436 of 1026


॥ ीमद् भागवत पुराण ॥

०७०९०१३१ सवे मी वधकरातव सवधााे


०७०९०१३२ ादयाे वयमवेश न चाेजतः
०७०९०१३३ ेमाय भूतय उतासखाय चाय
०७०९०१३४ वडतं भगवताे चरावतारै ः
०७०९०१४१ तछ मयुमसर हतवया
०७०९०१४२ माेदेत साधुरप वृकसपहया
०७०९०१४३ लाेका िनवृितमताः ितयत सवे
०७०९०१४४ पं नृसंह वभयाय जनाः रत
०७०९०१५१ नाहं बभेयजत तेऽितभयानकाय
०७०९०१५२ जाकनेकुटरभसाेदंात्
०७०९०१५३ अाजःतजकेशरशुकणान्
०७०९०१५४ िनादभीतदगभादरभखाात्
०७०९०१६१ ताेऽयहं कृपणवसल दुःसहाे
०७०९०१६२ संसारचकदनासतां णीतः
०७०९०१६३ बः वकमभशम तेऽमूलं
०७०९०१६४ ीताेऽपवगशरणं यसे कदा नु
०७०९०१७१ यायायवयाेगसंयाेगज
०७०९०१७२ शाेकाना सकलयाेिनषु दमानः
०७०९०१७३ दुःखाैषधं तदप दुःखमतयाहं
०७०९०१७४ भूममाम वद मे तव दाययाेगम्
०७०९०१८१ साेऽहं यय सदः परदेवताया
०७०९०१८२ ललाकथातव नृसंह वरगीताः
०७०९०१८३ अततयनुगृणगुणवमुाे
०७०९०१८४ दुगाण ते पदयुगालयहंससः
०७०९०१९१ बालय नेह शरणं पतराै नृसंह
०७०९०१९२ नातय चागदमुदवित मताे नाैः
०७०९०१९३ तय तितवधय इहासेस्
०७०९०१९४ तावभाे तनुभृतां वदुपेतानाम्
०७०९०२०१ ययताे यह येन च यय याद्
०७०९०२०२ यै यथा यदुत यवपरः पराे वा
०७०९०२०३ भावः कराेित वकराेित पृथवभावः

sanskritdocuments.org bhagpur.pdf - Page 437 of 1026


॥ ीमद् भागवत पुराण ॥

०७०९०२०४ साेदततदखलं भवतः वपम्


०७०९०२११ माया मनः सृजित कममयं बलयः
०७०९०२१२ काले न चाेदतगुणानुमतेन पुंसः
०७०९०२१३ छदाेमयं यदजयापतषाेडशारं
०७०९०२१४ संसारचमज काेऽिततरे वदयः
०७०९०२२१ स वं ह िनयवजतागुणः वधाा
०७०९०२२२ कालाे वशीकृतवसृयवसगशः
०७०९०२२३ चे वसृमजयेर षाेडशारे
०७०९०२२४ िनपीड मानमुपकष वभाे पम्
०७०९०२३१ ा मया दव वभाेऽखलधयपानाम्
०७०९०२३२ अायुः याे वभव इछित यानाेऽयम्
०७०९०२३३ येऽपतः कुपतहासवजृतू
०७०९०२३४ वफूजतेन ल लताः स त ते िनरतः
०७०९०२४१ तादमूतनुभृतामहमाशषाेऽ
०७०९०२४२ अायुः यं वभवमैयमावरात्
०७०९०२४३ नेछाम ते वल लतानुवमेण
०७०९०२४४ कालानाेपनय मां िनजभृयपाम्
०७०९०२५१ कुाशषः ुितसखा मृगतृणपाः
०७०९०२५२ ेदं कले वरमशेषजां वराेहः
०७०९०२५३ िनवते न त जनाे यदपीित वान्
०७०९०२५४ कामानलं मधुलवैः शमयदुरापैः
०७०९०२६१ ाहं रजःभव ईश तमाेऽधकेऽन्
०७०९०२६२ जातः सरेतरकुले  तवानुकपा
०७०९०२६३ न णाे न त भवय न वै रमाया
०७०९०२६४ येऽपतः शरस पकरः सादः
०७०९०२७१ नैषा परावरमितभवताे ननु याज्
०७०९०२७२ जताेयथासदाे जगततथाप
०७०९०२७३ संसेवया सरतराेरव ते सादः
०७०९०२७४ सेवानुपमुदयाे न परावरवम्
०७०९०२८१ एवं जनं िनपिततं भवाहकूपे
०७०९०२८२ कामाभकाममनु यः पतसात्

sanskritdocuments.org bhagpur.pdf - Page 438 of 1026


॥ ीमद् भागवत पुराण ॥

०७०९०२८३ कृवासासरषणा भगवगृहीतः


०७०९०२८४ साेऽहं कथं नु वसृजे तव भृयसेवाम्
०७०९०२९१ माणरणमनत पतवध
०७०९०२९२ मये वभृयऋषवामृतं वधातम्
०७०९०२९३ खं गृ यदवाेचदसधसस्
०७०९०२९४ वामीराे मदपराेऽवत कं हराम
०७०९०३०१ एकवमेव जगदेतममुय यवम्
०७०९०३०२ अातयाेः पृथगवयस मयत
०७०९०३०३ सृा गुणयितकरं िनजमाययेदं
०७०९०३०४ नानेव तैरवसततदनुवः
०७०९०३११ ववा इदं सदसदश भवांतताेऽयाे
०७०९०३१२ माया यदापरबुरयं पाथा
०७०९०३१३ यय ज िनधनं थितरणं च
०७०९०३१४ तैतदेव वसकालवदतवाेः
०७०९०३२१ ययेदमािन जगलयाबुमये
०७०९०३२२ शेषेना िनजसखानुभवाे िनरहः
०७०९०३२३ याेगेन मीलतगािनपीतिनस्
०७०९०३२४ तये थताे न त तमाे न गुणां युे
०७०९०३३१ तयैव ते वपुरदं िनजकालशा
०७०९०३३२ साेदतकृितधमण अागूढम्
०७०९०३३३ अयनतशयनारमसमाधेर्
०७०९०३३४ नाभेरभूवकणकावटवहाम्
०७०९०३४१ तसवः कवरताेऽयदपयमानस्
०७०९०३४२ वां बीजमािन ततं स बहवचय
०७०९०३४३ नावदददशतमस िनममानाे
०७०९०३४४ जातेऽुरे कथमुहाेपलभेत बीजम्
०७०९०३५१ स वायाेिनरितवत अाताेऽं
०७०९०३५२ काले न तीतपसा परशभावः
०७०९०३५३ वामानीश भुव गधमवाितसूं
०७०९०३५४ भूतेयाशयमये वततं ददश
०७०९०३६१ एवं सहवदनाशरःकराे

sanskritdocuments.org bhagpur.pdf - Page 439 of 1026


॥ ीमद् भागवत पुराण ॥

०७०९०३६२ नासाकणनयनाभरणायुधाढ म्


०७०९०३६३ मायामयं सदुपलतसवेशं
०७०९०३६४ ा महापुषमाप मुदं वरः
०७०९०३७१ तै भवाहयशरतनुवं ह बद्
०७०९०३७२ वेदहावितबलाै मधुकैटभायाै
०७०९०३७३ हवानयितगणां रजतम
०७०९०३७४ सवं तव यतमां तनुमामनत
०७०९०३८१ इथं नृितयगृषदेवझषावतारै र्
०७०९०३८२ लाेकावभावयस हंस जगतीपान्
०७०९०३८३ धम महापुष पास युगानुवृं
०७०९०३८४ छः कलाै यदभवयुगाेऽथ स वम्
०७०९०३९१ नैतनतव कथास वकुठनाथ
०७०९०३९२ सीयते दुरतदुमसाधु तीम्
०७०९०३९३ कामातरं हषशाेकभयैषणात
०७०९०३९४ तकथं तव गितं वमृशाम दनः
०७०९०४०१ जैकताेऽयुत वकषित मावतृा
०७०९०४०२ शाेऽयतवगुदरं वणं कुतत्
०७०९०४०३ ाणाेऽयतपल च कमशर्
०७०९०४०४ बः सपय इव गेहपितं ल नत
०७०९०४११ एवं वकमपिततं भववैतरयाम्
०७०९०४१२ अयाेयजमरणाशनभीतभीतम्
०७०९०४१३ पयनं वपरवहवैरमैं
०७०९०४१४ हतेित पारचर पीपृह मूढम
०७०९०४२१ काे व तेऽखलगुराे भगवयास
०७०९०४२२ उारणेऽय भवसवलाेपहेताेः
०७०९०४२३ मूढेषु वै महदनुह अातबधाे
०७०९०४२४ कं तेन ते यजनाननुसेवतां नः
०७०९०४३१ नैवाेजे पर दुरययवैतरयास्
०७०९०४३२ वयगायनमहामृतमचः
०७०९०४३३ शाेचे तताे वमुखचेतस इयाथ
०७०९०४३४ मायासखाय भरमुहताे वमूढान्

sanskritdocuments.org bhagpur.pdf - Page 440 of 1026


॥ ीमद् भागवत पुराण ॥

०७०९०४४१ ायेण देव मुनयः ववमुकामा


०७०९०४४२ माैनं चरत वजने न पराथिनाः
०७०९०४४३ नैतावहाय कृपणावमुमु एकाे
०७०९०४४४ नायं वदय शरणं मताेऽनुपये
०७०९०४५१ यैथुनादगृहमेधसखं ह तछं
०७०९०४५२ कडू यनेन करयाेरव दुःखदुःखम्
०७०९०४५३ तृयत नेह कृपणा बदुःखभाजः
०७०९०४५४ कडू ितवनसजं वषहेत धीरः
०७०९०४६१ माैनतुततपाेऽययनवधम
०७०९०४६२ यायारहाेजपसमाधय अापवयाः
०७०९०४६३ ायः परं पुष ते वजतेयाणां
०७०९०४६४ वाता भवयुत न वा त दाकानाम्
०७०९०४७१ पे इमे सदसती तव वेदसृे
०७०९०४७२ बीजाुरावव न चायदपकय
०७०९०४७३ युाः सममुभय वचते वां
०७०९०४७४ याेगेन विमव दाषु नायतः यात्
०७०९०४८१ वं वायुररविनवयदबु मााः
०७०९०४८२ ाणेयाण दयं चदनुह
०७०९०४८३ सव वमेव सगुणाे वगुण भूमन्
०७०९०४८४ नायवदयप मनाेवचसा िनम्
०७०९०४९१ नैते गुणा न गुणनाे महदादयाे ये
०७०९०४९२ सवे मनः भृतयः सहदेवमयाः
०७०९०४९३ अातवत उगाय वदत ह वाम्
०७०९०४९४ एवं वमृय सधयाे वरमत शदात्
०७०९०५०१ तेऽहम नमः तितकमपूजाः
०७०९०५०२ कम ृितरणयाेः वणं कथायाम्
०७०९०५०३ संसेवया वय वनेित षडया कं
०७०९०५०४ भं जनः परमहंसगताै लभेत
०७०९०५१० ीनारद उवाच
०७०९०५११ एतावणतगुणाे भा भेन िनगुणः
०७०९०५१२ ादं णतं ीताे यतमयुरभाषत

sanskritdocuments.org bhagpur.pdf - Page 441 of 1026


॥ ीमद् भागवत पुराण ॥

०७०९०५२० ीभगवानुवाच
०७०९०५२१ ाद भ भं ते ीताेऽहं तेऽसराेम
०७०९०५२२ वरं वृणीवाभमतं कामपूराेऽयहं नृणाम्
०७०९०५३१ मामीणत अायुदशनं दुलभं ह मे
०७०९०५३२ ा मां न पुनजतराानं तुमहित
०७०९०५४१ ीणत थ मां धीराः सवभावेन साधवः
०७०९०५४२ ेयकामा महाभाग सवासामाशषां पितम्
०७०९०५५० ीनारद उवाच
०७०९०५५१ एवं लाेयमानाेऽप वरै लाेकलाेभनैः
०७०९०५५२ एकातवागवित नैछानसराेमः
०७१०००१० ीनारद उवाच
०७१०००११ भयाेगय तसवमतरायतयाभकः
०७१०००१२ मयमानाे षीकेशं यमान उवाच ह
०७१०००२० ीाद उवाच
०७१०००२१ मा मां लाेभयाेपया संकामेषु तैव रैः
०७१०००२२ तसभीताे िनवणाे मुमुवामुपातः
०७१०००३१ भृयलणजासभं कामेवचाेदयत्
०७१०००३२ भवासंसारबीजेषु दयथषु भाे
०७१०००४१ नायथा तेऽखलगुराे घटे त कणानः
०७१०००४२ यत अाशष अाशाते न स भृयः स वै वणक्
०७१०००५१ अाशासानाे न वै भृयः वामयाशष अानः
०७१०००५२ न वामी भृयतः वायमछयाे राित चाशषः
०७१०००६१ अहं वकामववं च वायनपायः
०७१०००६२ नायथेहावयाेरथाे राजसेवकयाेरव
०७१०००७१ यद दायस मे कामावरांवं वरदषभ
०७१०००७२ कामानां संराेहं भवतत वृणे वरम्
०७१०००८१ इयाण मनः ाण अाा धमाे धृितमितः
०७१०००८२ ः ीतेजः ृितः सयं यय नयत जना
०७१०००९१ वमुित यदा कामाानवाे मनस थतान्
०७१०००९२ तेव पुडरका भगववाय कपते
०७१००१०१ अाें नमाे भगवते तयं पुषाय महाने

sanskritdocuments.org bhagpur.pdf - Page 442 of 1026


॥ ीमद् भागवत पुराण ॥

०७१००१०२ हरयेऽत
ु संहाय णे परमाने
०७१००११० ीभगवानुवाच
०७१००१११ नैकातनाे मे मय जावहाशष अाशासतेऽमु च ये भवधाः
०७१००११२ तथाप मवतरमेतद दैयेराणामनुभु भाेगान्
०७१००१२१ कथा मदया जुषमाणः यावमावेय मामािन सतमेकम्
०७१००१२२ सवेषु भूतेवधयमीशं यजव याेगेन च कम हवन्
०७१००१३१ भाेगेन पुयं कुशले न पापं कले वरं कालजवेन हवा
०७१००१३२ कित वशां सरलाेकगीतां वताय मामेयस मुबधः
०७१००१४१ य एतकतयें वया गीतमदं नरः
०७१००१४२ वां च मां च रकाले कमबधामुयते
०७१००१५० ीाद उवाच
०७१००१५१ वरं वरय एते वरदेशाहेर
०७१००१५२ यदिनदपता मे वामवांतेज एेरम्
०७१००१६१ वामषाशयः साासवलाेकगुं भुम्
०७१००१६२ ातृहेित मृषावे मय चाघवान्
०७१००१७१ तापता मे पूयेत दुरताु तरादघात्
०७१००१७२ पूततेऽपासंतदा कृपणवसल
०७१००१८० ीभगवानुवाच
०७१००१८१ िःसभः पता पूतः पतृभः सह तेऽनघ
०७१००१८२ यसाधाेऽय कुले जाताे भवावै कुलपावनः
०७१००१९१ य य च माः शाताः समदशनः
०७१००१९२ साधवः समुदाचाराते पूयतेऽप ककटाः
०७१००२०१ सवाना न हंसत भूतामेषु कन
०७१००२०२ उावचेषु दैये माववगतपृहाः
०७१००२११ भवत पुषा लाेके मावामनुताः
०७१००२१२ भवाे खल भानां सवेषां ितपधृक्
०७१००२२१ कु वं ेतकृयािन पतः पूतय सवशः
०७१००२२२ मदपशनेना लाेकायायित सजाः
०७१००२३१ पयं च थानमाित यथाें वादभः
०७१००२३२ मयावेय मनतात कु कमाण मपरः
०७१००२४० ीनारद उवाच

sanskritdocuments.org bhagpur.pdf - Page 443 of 1026


॥ ीमद् भागवत पुराण ॥

०७१००२४१ ादाेऽप तथा चे पतयसापरायकम्


०७१००२४२ यथाह भगवााजभषाे जाितभः
०७१००२५१ सादसमुखं ा ा नरहरं हरम्
०७१००२५२ तवा वाभः पवाभः ाह देवादभवृतः
०७१००२६० ीाेवाच
०७१००२६१ देवदेवाखलाय भूतभावन पूवज
०७१००२६२ दा ते िनहतः पापाे लाेकसतापनाेऽसरः
०७१००२७१ याेऽसाै लधवराे माे न वयाे मम सृभः
०७१००२७२ तपाेयाेगबलाेः समतिनगमानहन्
०७१००२८१ दा तनयः साधुमहाभागवताेऽभकः
०७१००२८२ वया वमाेचताे मृयाेदा वां समताेऽधुना
०७१००२९१ एतपुते भगवयायतः परमानः
०७१००२९२ सवताे गाेृ सासाृयाेरप जघांसतः
०७१००३०० ीभगवानुवाच
०७१००३०१ मैवं वभाेऽसराणां ते देयः पसव
०७१००३०२ वरः ूरिनसगाणामहीनाममृतं यथा
०७१००३१० ीनारद उवाच
०७१००३११ इयुा भगवााजंततातदधे हरः
०७१००३१२ अयः सवभूतानां पूजतः परमेना
०७१००३२१ ततः सपूय शरसा ववदे परमेनम्
०७१००३२२ भवं जापतीदेवाादाे भगवकलाः
०७१००३३१ ततः कायादभः साध मुिनभः कमलासनः
०७१००३३२ दैयानां दानवानां च ादमकराेपितम्
०७१००३४१ ितन तताे देवाः युय परमाशषः
०७१००३४२ वधामािन ययू राजााः ितपूजताः
०७१००३५१ एवं च पाषदाै वणाेः पुवं ापताै दतेः
०७१००३५२ द थतेन हरणा वैरभावेन ताै हताै
०७१००३६१ पुन वशापेन रासाै ताै बभूवतः
०७१००३६२ कुकणदशीवाै हताै ताै रामवमैः
०७१००३७१ शयानाै युध िनभ दयाै रामशायकैः
०७१००३७२ ताै जहतदेहं यथा ानजिन

sanskritdocuments.org bhagpur.pdf - Page 444 of 1026


॥ ीमद् भागवत पुराण ॥

०७१००३८१ तावहाथ पुनजाताै शशपालकषजाै


०७१००३८२ हराै वैरानुबधेन पयतते समीयतः
०७१००३९१ एनः पूवकृतं याजानः कृणवैरणः
०७१००३९२ जतेऽते तदाानः कटः पेशकृताे यथा
०७१००४०१ यथा यथा भगवताे भा परमयाभदा
०७१००४०२ नृपाैादयः सायं हरे ततया ययुः
०७१००४११ अायातं सवमेते यां वं परपृवान्
०७१००४१२ दमघाेषसतादनां हरे ः सायमप षाम्
०७१००४२१ एषा यदेवय कृणय च महानः
०७१००४२२ अवतारकथा पुया वधाे याददैययाेः
०७१००४३१ ादयानुचरतं महाभागवतय च
०७१००४३२ भानं वर याथाय चाय वै हरे ः
०७१००४४१ सगथयययेशय गुणकमानुवणनम्
०७१००४४२ परावरे षां थानानां काले न यययाे महान्
०७१००४५१ धमाे भागवतानां च भगवायेन गयते
०७१००४५२ अायानेऽसमाातमायाकमशेषतः
०७१००४६१ य एतपुयमायानं वणाेवीयाेपबृंहतम्
०७१००४६२ कतयेया ुवा कमपाशैवमुयते
०७१००४७१ एत अादपुषय मृगेललां
०७१००४७२ दैयेयूथपवधं यतः पठे त
०७१००४७३ दैयाजय च सतां वरय पुयं
०७१००४७४ ुवानुभावमकुताेभयमेित लाेकम्
०७१००४८१ यूयं नृलाेके बत भूरभागा लाेकं पुनाना मुनयाेऽभयत
०७१००४८२ येषां गृहानावसतीित सााूढं परं  मनुयलम्
०७१००४९१ स वा अयं  महमृय कैवयिनवाणसखानुभूितः
०७१००४९२ यः सः खल मातलेय अााहणीयाे वधकृु
०७१००५०१ न यय साावपजादभी पं धया वततयाेपवणतम्
०७१००५०२ माैनेन भाेपशमेन पूजतः सीदतामेष स सावतां पितः
०७१००५११ स एष भगवााजयतनाेहतं यशः
०७१००५१२ पुरा य देवय मयेनानतमायना
०७१००५२० राजाेवाच

sanskritdocuments.org bhagpur.pdf - Page 445 of 1026


॥ ीमद् भागवत पुराण ॥

०७१००५२१ ककमण देवय मयाेऽहगदशतः


०७१००५२२ यथा चाेपचता कितः कृणेनानेन कयताम्
०७१००५३० ीनारद उवाच
०७१००५३१ िनजता असरा देवैयुयनेनाेपबृंहतैः
०७१००५३२ मायनां परमाचाय मयं शरणमाययुः
०७१००५४१ स िनमाय पुरताे हैमीराैयायसीवभुः
०७१००५४२ दुलयापायसंयाेगा दुवतपरछदाः
०७१००५५१ ताभतेऽसरसेनायाे लाेकांीसेराृप
०७१००५५२ रताे नाशयां चुः पूववैरमलताः
०७१००५६१ ततते सेरा लाेका उपासाेरं नताः
०७१००५६२ ाह नतावकादेव वनांपुरालयैः
०७१००५७१ अथानुगृ भगवाा भैेित सरावभुः
०७१००५७२ शरं धनुष सधाय पुरेवं यमुत
०७१००५८१ तताेऽवणा इषव उपेतः सूयमडलात्
०७१००५८२ यथा मयूखसदाेहा नायत पुराे यतः
०७१००५९१ तैः पृा यसवः सवे िनपेतः  पुराैकसः
०७१००५९२ तानानीय महायाेगी मयः कूपरसेऽपत्
०७१००६०१ सामृतरसपृा वसारा महाैजसः
०७१००६०२ उथुमेघदलना वैुता इव वयः
०७१००६११ वलाे भसपं वमनकं वृषवजम्
०७१००६१२ तदायं भगवावणुताेपायमकपयत्
०७१००६२१ वसासीदा ा वयं वणुरयं ह गाैः
०७१००६२२ वय िपुरं काले रसकूपामृतं पपाै
०७१००६३१ तेऽसरा प पयताे न यषेधवमाेहताः
०७१००६३२ ताय महायाेगी रसपालािनदं जगाै
०७१००६४१ यवशाेकः शाेकातारदैवगितं च ताम्
०७१००६४२ देवाेऽसराे नराेऽयाे वा नेराेऽतीह कन
०७१००६५१ अानाेऽयय वा दं दैवेनापाेहतं याेः
०७१००६५२ अथासाै शभः वाभः शाेः ाधािनकं यधात्
०७१००६६१ धमानवरृ तपाेवायादभः
०७१००६६२ रथं सूतं वजं वाहाधनुवमशराद यत्

sanskritdocuments.org bhagpur.pdf - Page 446 of 1026


॥ ीमद् भागवत पुराण ॥

०७१००६७१ साे रथमाथाय शरं धनुपाददे


०७१००६७२ शरं धनुष सधाय मुतेऽभजतीरः
०७१००६८१ ददाह तेन दुभेा हराेऽथ िपुराे नृप
०७१००६८२ दव दुदुभयाे नेदु वमानशतसुलाः
०७१००६९१ देवषपतृसेशा जयेित कुसमाेकरै ः
०७१००६९२ अवाकरगुा ननृतासराेगणाः
०७१००७०१ एवं दवा पुरताे भगवापुरहा नृप
०७१००७०२ ादभः तूयमानः वं धाम यपत
०७१००७११ एवं वधायय हरे ः वमायया वडबमानय नृलाेकमानः
०७१००७१२ वीयाण गीतायृषभजगुराेलाेकं पुनानायपरं वदाम कम्
०७११००१० ीशक उवाच
०७११००११ ुवेहतं साधु सभासभाजतं महमाय उमानः
०७११००१२ युधराे दैयपतेमुदावतः पछ भूयतनयं वयुवः
०७११००२० ीयुधर उवाच
०७११००२१ भगवाेतमछाम नृणां धम सनातनम्
०७११००२२ वणामाचारयुतं यपुमावदते परम्
०७११००३१ भवाजापतेः साादाजः परमेनः
०७११००३२ सतानां सताे ंतपाेयाेगसमाधभः
०७११००४१ नारायणपरा वा धम गुं परं वदुः
०७११००४२ कणाः साधवः शातावधा न तथापरे
०७११००५० ीनारद उवाच
०७११००५१ नवा भगवतेऽजाय लाेकानां धमसेतवे
०७११००५२ वये सनातनं धम नारायणमुखातम्
०७११००६१ याेऽवतीयानाेऽंशेन दााययां त धमतः
०७११००६२ लाेकानां वतयेऽयाते तपाे बदरकामे
०७११००७१ धममूलं ह भगवासववेदमयाे हरः
०७११००७२ ृतं च तदां राजयेन चाा सीदित
०७११००८१ सयं दया तपः शाैचं ितितेा शमाे दमः
०७११००८२ अहंसा चय च यागः वायाय अाजवम्
०७११००९१ सताेषः समसेवा ायेहाेपरमः शनैः
०७११००९२ नृणां वपययेहेा माैनमावमशनम्

sanskritdocuments.org bhagpur.pdf - Page 447 of 1026


॥ ीमद् भागवत पुराण ॥

०७११०१०१ अाादेः संवभागाे भूतेय यथाहतः


०७११०१०२ तेवादेवताबुः सतरां नृषु पाडव
०७११०१११ वणं कतनं चाय रणं महतां गतेः
०७११०११२ सेवेयावनितदायं सयमासमपणम्
०७११०१२१ नृणामयं पराे धमः सवेषां समुदातः
०७११०१२२ िंशणवााजसवाा येन तयित
०७११०१३१ संकारा यावछाः स जाेऽजाे जगाद यम्
०७११०१३२ इयाययनदानािन वहतािन जनाम्
०७११०१३३ जकमावदातानां याामचाेदताः
०७११०१४१ वयाययनादिन षडययाितहः
०७११०१४२ रााे वृः जागाेुरवाा करादभः
०७११०१५१ वैयत वातावृः यायं कुलानुगः
०७११०१५२ शूय जशूषा वृ वामनाे भवेत्
०७११०१६१ वाता वचा शालन यायावरशलाेछनम्
०७११०१६२ ववृतधेयं ेयसी चाेराेरा
०७११०१७१ जघयाे नाेमां वृमनापद भजेरः
०७११०१७२ ऋते राजयमापस सवेषामप सवशः
०७११०१८१ ऋतामृतायां जीवेत मृतेन मृतेन वा
०७११०१८२ सयानृतायामप वा न वृया कदाचन
०७११०१९१ ऋतमुछशलं ाेममृतं यदयाचतम्
०७११०१९२ मृतं त िनययाा यामृतं कषणं ृतम्
०७११०२०१ सयानृतं च वाणयं वृनीचसेवनम्
०७११०२०२ वजयेां सदा वाे राजय जुगुसताम्
०७११०२०३ सववेदमयाे वः सवदेवमयाे नृपः
०७११०२११ शमाे दमतपः शाैचं सताेषः ातराजवम्
०७११०२१२ ानं दयायुतावं सयं च लणम्
०७११०२२१ शाैय वीय धृिततेजयागाजयः मा
०७११०२२२ यता साद सयं च लणम्
०७११०२३१ देवगुवयुते भवगपरपाेषणम्
०७११०२३२ अातमुमाे िनयं नैपुयं वैयलणम्
०७११०२४१ शूय सितः शाैचं सेवा वामयमायया

sanskritdocuments.org bhagpur.pdf - Page 448 of 1026


॥ ीमद् भागवत पुराण ॥

०७११०२४२ अमयाे तेयं सयं गाेवरणम्


०७११०२५१ ीणां च पितदेवानां तूषानुकूलता
०७११०२५२ तधुवनुवृ िनयं ततधारणम्
०७११०२६१ साजनाेपले पायां गृहमडनवतनैः
०७११०२६२ वयं च मडता िनयं परमृपरछदा
०७११०२७१ कामैावचैः सावी येण दमेन च
०७११०२७२ वाैः सयैः यैः ेणा काले काले भजेपितम्
०७११०२८१ सतालाेलपा दा धमा यसयवाक्
०७११०२८२ अमा शचः धा पितं वपिततं भजेत्
०७११०२९१ या पितं हरभावेन भजेीरव तपरा
०७११०२९२ हयाना हरे लाेके पया ीरव माेदते
०७११०३०१ वृः सरजातीनां तकुलकृता भवेत्
०७११०३०२ अचाैराणामपापानामयजातेवसायनाम्
०७११०३११ ायः वभाववहताे नृणां धमाे युगे युगे
०७११०३१२ वेदभः ृताे राजेय चेह च शमकृत्
०७११०३२१ वृया वभावकृतया वतमानः वकमकृत्
०७११०३२२ हवा वभावजं कम शनैिनगुणतामयात्
०७११०३३१ उयमानं मुः ें वयं िनवीयतामयात्
०७११०३३२ न कपते पुनः सूयै उं बीजं च नयित
०७११०३४१ एवं कामाशयं चं कामानामितसेवया
०७११०३४२ वरयेत यथा राजवकामबदुभः
०७११०३५१ यय यणं ाें पुंसाे वणाभयकम्
०७११०३५२ यदयाप येत तेनैव विनदशेत्
०७१२००१० ीनारद उवाच
०७१२००११ चार गुकुले वसदाताे गुराेहतम्
०७१२००१२ अाचरदासवीचाे गुराै सढसाैदः
०७१२००२१ सायं ातपासीत गुवयकसराेमान्
०७१२००२२ सये उभे च यतवाजप समाहतः
०७१२००३१ छदांयधीयीत गुराेरातेसयतः
०७१२००३२ उपमेऽवसाने च चरणाै शरसा नमेत्
०७१२००४१ मेखलाजनवासांस जटादडकमडलू न्

sanskritdocuments.org bhagpur.pdf - Page 449 of 1026


॥ ीमद् भागवत पुराण ॥

०७१२००४२ बभृयादुपवीतं च दभपाणयथाेदतम्


०७१२००५१ सायं ातरे ैयं गुरवे तवेदयेत्
०७१२००५२ भुीत यनुाताे नाे चेदप
ु वसेचत्
०७१२००६१ सशीलाे मतभुदः धानाे जतेयः
०७१२००६२ यावदथ यवहरे ीषु ीिनजतेषु च
०७१२००७१ वजयेमदागाथामगृहथाे बृहतः
०७१२००७२ इयाण माथीिन हरयप यतेमनः
०७१२००८१ केशसाधनाेद पनायनादकम्
०७१२००८२ गुीभयुवितभः कारयेानाे युवा
०७१२००९१ नवः मदा नाम घृतकुसमः पुमान्
०७१२००९२ सतामप रहाे जादयदा यावदथकृत्
०७१२०१०१ कपयवाना यावदाभासमदमीरः
०७१२०१०२ ैतं ताव वरमेताे य वपययः
०७१२०१११ एतसव गृहथय समाातं यतेरप
०७१२०११२ गुवृवकपेन गृहथयतगामनः
०७१२०१२१ अनायनाेद यवले खामषं मधु
०७१२०१२२ गधले पालारांयजेयुये बृहताः
०७१२०१३१ उषवैवं गुकुले जाेऽधीयावबुय च
०७१२०१३२ यीं सााेपिनषदं यावदथ यथाबलम्
०७१२०१४१ दवा वरमनुाताे गुराेः कामं यदरः
०७१२०१४२ गृहं वनं वा वशेजे वा वसेत्
०७१२०१५१ अाै गुरावािन च सवभूतेवधाेजम्
०७१२०१५२ भूतैः वधामभः पयेदवं ववत्
०७१२०१६१ एवं वधाे चार वानथाे यितगृही
०७१२०१६२ चरवदतवानः परं ाधगछित
०७१२०१७१ वानथय वयाम िनयमाुिनसतान्
०७१२०१७२ यानाथाय मुिनगछे षलाेकमुहासा
०७१२०१८१ न कृपयमीयादकृं चायकालतः
०७१२०१८२ अपमथामं वा अकपमुताहरे त्
०७१२०१९१ वयैपुराेडाशावपेकालचाेदतान्
०७१२०१९२ लधे नवे नवेऽाे पुराणं च परयजेत्

sanskritdocuments.org bhagpur.pdf - Page 450 of 1026


॥ ीमद् भागवत पुराण ॥

०७१२०२०१ अयथमेव शरणमुटजं वाकदरम्


०७१२०२०२ येत हमवाव वषाकातपषायम्
०७१२०२११ केशराेमनखमु मलािन जटलाे दधत्
०७१२०२१२ कमडवजने दड वकलापरछदान्
०७१२०२२१ चरे ने ादशादानाै वा चतराे मुिनः
०७१२०२२२ ावेकं वा यथा बुन वपेत कृतः
०७१२०२३१ यदाकपः वयायां याधभजरयाथवा
०७१२०२३२ अावीां वा वायां कुयादनशनादकम्
०७१२०२४१ अायीसमाराेय सययाहं ममाताम्
०७१२०२४२ कारणेषु यसेसयसातं त यथाहतः
०७१२०२५१ खे खािन वायाै िनासांतेजःसूाणमावान्
०७१२०२५२ अवसृले पूयािन ताै शेषं यथाेवम्
०७१२०२६१ वाचमाै सवयामे शपं करावप
०७१२०२६२ पदािन गया वयस रयाेपथं जापताै
०७१२०२७१ मृयाै पायुं वसग च यथाथानं विनदशेत्
०७१२०२७२ द ाें सनादेन पशेनायािन वचम्
०७१२०२८१ पाण चषा राजाेितयभिनवेशयेत्
०७१२०२८२ अस चेतसा जां ेयैाणं ताै यसेत्
०७१२०२९१ मनाे मनाेरथैे बुं बाेयैः कवाै परे
०७१२०२९२ कमाययाना े यदहं ममताया
०७१२०२९३ सवेन चं ेे गुणैवैकारकं परे
०७१२०३०१ अस ितमपाे याेितयदाे वायाै नभयमुम्
०७१२०३०२ कूटथे त महित तदयेऽरे च तत्
०७१२०३११ इयरतयाानं चामवशेषतम्
०७१२०३१२ ावायाेऽथ वरमेधयाेिनरवानलः
०७१३००१० ीनारद उवाच
०७१३००११ कपवेवं परय देहमाावशेषतः
०७१३००१२ ामैकरावधना िनरपेरे हीम्
०७१३००२१ बभृयासाै वासः काैपीनाछादनं परम्
०७१३००२२ यं न लाडादेरयकदनापद
०७१३००३१ एक एव चरे राारामाेऽनपायः

sanskritdocuments.org bhagpur.pdf - Page 451 of 1026


॥ ीमद् भागवत पुराण ॥

०७१३००३२ सवभूतसछाताे नारायणपरायणः


०७१३००४१ पयेदायदाे वं परे सदसताेऽयये
०७१३००४२ अाानं च परं  सव सदसये
०७१३००५१ सिबाेधयाेः सधावानाे गितमाक्
०७१३००५२ पयबधं च माें च मायामां न वततः
०७१३००६१ नाभनदेव
ु ं मृयुमवं वाय जीवतम्
०७१३००६२ कालं परं तीेत भूतानां भवाययम्
०७१३००७१ नासछाेषु सेत नाेपजीवेत जीवकाम्
०७१३००७२ वादवादांयजेकापं कंच न संयेत्
०७१३००८१ न शयाननुबीत थाैवायसेन्
०७१३००८२ न यायामुपयुीत नारानारभेचत्
०७१३००९१ न यतेरामः ायाे धमहेतमहानः
०७१३००९२ शातय समचय बभृयादुत वा यजेत्
०७१३०१०१ अयलाे याथाे मनीयुबालवत्
०७१३०१०२ कवमूकवदाानं स ा दशयेृणाम्
०७१३०१११ अायुदाहरतीममितहासं पुरातनम्
०७१३०११२ ादय च संवादं मुनेराजगरय च
०७१३०१२१ तं शयानं धराेपथे कावेया ससानुिन
०७१३०१२२ रजवलै तनूदेशैिनगूढामलतेजसम्
०७१३०१३१ ददश लाेकावचरलाेकतवववसया
०७१३०१३२ वृताेऽमायैः कितपयैः ादाे भगवयः
०७१३०१४१ कमणाकृितभवाचा लैवणामादभः
०७१३०१४२ न वदत जना यं वै साेऽसावित न वेित च
०७१३०१५१ तं नवायय वधवपादयाेः शरसा पृशन्
०७१३०१५२ ववसरदमाीहाभागवताेऽसरः
०७१३०१६१ बभष कायं पीवानं साेमाे भाेगवायथा
०७१३०१६२ वं चैवाेमवतां भाेगाे ववतामह
०७१३०१६३ भाेगनां खल देहाेऽयं पीवा भवित नायथा
०७१३०१७१ न ते शयानय िनमय  हाथाे यत एव भाेगः
०७१३०१७२ अभाेगनाेऽयं तव व देहः पीवा यततद नः मं चेत्
०७१३०१८१ कवः कपाे िनपुणियकथः समः

sanskritdocuments.org bhagpur.pdf - Page 452 of 1026


॥ ीमद् भागवत पुराण ॥

०७१३०१८२ लाेकय कुवतः कम शेषे तताप वा


०७१३०१९० ीनारद उवाच
०७१३०१९१ स इथं दैयपितना परपृाे महामुिनः
०७१३०१९२ यमानतमयाह तागमृतयतः
०७१३०२०० ीाण उवाच
०७१३०२०१ वेदेदमसरे भवावायसतः
०७१३०२०२ ईहाेपरमयाेनॄणां पदाययाचषा
०७१३०२११ यय नारायणाे देवाे भगवातः सदा
०७१३०२१२ भा केवलयाानं धुनाेित वातमकवत्
०७१३०२२१ तथाप ूमहे ांतव राजयथाुतम्
०७१३०२२२ साषणीयाे ह भवानानः शमछता
०७१३०२३१ तृणया भववाहया याेयैः कामैरपूयया
०७१३०२३२ कमाण कायमाणाेऽहं नानायाेिनषु याेजतः
०७१३०२४१ यछया लाेकममं ापतः कमभमन्
०७१३०२४२ वगापवगयाेारं ितरां पुनरय च
०७१३०२५१ ताप दपतीनां च सखायायापनुये
०७१३०२५२ कमाण कुवतां ा िनवृाेऽ वपययम्
०७१३०२६१ सखमयानाे पं सवेहाेपरिततनुः
०७१३०२६२ मनःसंपशजाा भाेगावयाम संवशन्
०७१३०२७१ इयेतदानः वाथ सतं वृय वै पुमान्
०७१३०२७२ वचामसित ैते घाेरामााेित संसृितम्
०७१३०२८१ जलं तदुवैछं हवााे जलकायया
०७१३०२८२ मृगतृणामुपाधावेथायाथवतः
०७१३०२९१ देहादभदैवतैरानः सखमीहतः
०७१३०२९२ दुःखाययं चानीशय या माेघाः कृताः कृताः
०७१३०३०१ अायाकादभदुःखैरवमुय कहचत्
०७१३०३०२ मयय कृाेपनतैरथैः कामैः येत कम्
०७१३०३११ पयाम धिननां ेशं ल धानामजतानाम्
०७१३०३१२ भयादलधिनाणां सवताेऽभवशनाम्
०७१३०३२१ राजताैरतः शाेः वजनापशपतः
०७१३०३२२ अथयः कालतः वायं ाणाथवयम्

sanskritdocuments.org bhagpur.pdf - Page 453 of 1026


॥ ीमद् भागवत पुराण ॥

०७१३०३३१ शाेकमाेहभयाेध रागैयमादयः


०७१३०३३२ यूलाः युनृणां जापृहां ाणाथयाेबुधः
०७१३०३४१ मधुकारमहासपाै लाेकेऽाे गुमाै
०७१३०३४२ वैरायं परताेषं च ाा यछया वयम्
०७१३०३५१ वरागः सवकामेयः शताे मे मधुतात्
०७१३०३५२ कृां मधुवं हवाययाे हरे पितम्
०७१३०३६१ अनीहः परताा यछाेपनतादहम्
०७१३०३६२ नाे चेछये बहािन महाहरव सववान्
०७१३०३७१ चदपं चू र भुेऽं वावादु वा
०७१३०३७२ चू र गुणाेपेतं गुणहीनमुत चत्
०७१३०३८१ याेपतं ाप कदाचानवजतम्
०७१३०३८२ भुे भुाथ कंवा नं यछया
०७१३०३९१ ाैमं दुकूलमजनं चीरं वकलमेव वा
०७१३०३९२ वसेऽयदप सां दभुुधीरहम्
०७१३०४०१ चछये धराेपथे तृणपणामभस
०७१३०४०२ चासादपये कशपाै वा परे छया
०७१३०४११ चाताेऽनुलाः सवासाः यलृतः
०७१३०४१२ रथेभाैरे ाप दवासा हवभाे
०७१३०४२१ नाहं िनदे न च ताैम वभाववषमं जनम्
०७१३०४२२ एतेषां ेय अाशासे उतैकायं महािन
०७१३०४३१ वकपं जुयााै तां मनयथवमे
०७१३०४३२ मनाे वैकारके वा तं मायायां जुहाेयनु
०७१३०४४१ अाानुभूताै तां मायां जुयासयुिनः
०७१३०४४२ तताे िनरहाे वरमेवानुभूयािन थतः
०७१३०४५१ वावृं मयेथं ते सगुमप वणतम्
०७१३०४५२ यपेतं लाेकशाायां भवाह भगवपरः
०७१३०४६० ीनारद उवाच
०७१३०४६१ धम पारमहंयं वै मुनेः ुवासरेरः
०७१३०४६२ पूजयवा ततः ीत अामय ययाै गृहम्
०७१४००१० ीयुधर उवाच
०७१४००११ गृहथ एतां पदवीं वधना येन चासा

sanskritdocuments.org bhagpur.pdf - Page 454 of 1026


॥ ीमद् भागवत पुराण ॥

०७१४००१२ यायाेवऋषे ूह माशाे गृहमूढधीः


०७१४००२० ीनारद उवाच
०७१४००२१ गृहेववथताे राजयाः कुवयथाेचताः
०७१४००२२ वासदेवापणं साादुपासीत महामुनीन्
०७१४००३१ वगवताेऽभीणमवतारकथामृतम्
०७१४००३२ धानाे यथाकालमुपशातजनावृतः
०७१४००४१ ससाछनकैः समाजायाजादषु
०७१४००४२ वमुेुयमानेषु वयं ववदुथतः
०७१४००५१ यावदथमुपासीनाे देहे गेहे च पडतः
०७१४००५२ वराे रव नृलाेके नरतां यसेत्
०७१४००६१ ातयः पतराै पुा ातरः सदाेऽपरे
०७१४००६२ यदत यदछत चानुमाेदेत िनममः
०७१४००७१ दयं भाैमं चातरं वमयुतिनमतम्
०७१४००७२ तसवमुपयुान एतकुयावताे बुधः
०७१४००८१ यावयेत जठरं तावववं ह देहनाम्
०७१४००८२ अधकं याेऽभमयेत स तेनाे दडमहित
०७१४००९१ मृगाेखरमकाख सरसृखगमकाः
०७१४००९२ अानः पुवपयेैरेषामतरं कयत्
०७१४०१०१ िवग नाितकृेण भजेत गृहमेयप
०७१४०१०२ यथादेशं यथाकालं यावैवाेपपादतम्
०७१४०१११ अााघातेऽवसाययः कामासंवभजेथा
०७१४०११२ अयेकामानाे दारां नृणां ववहाे यतः
०७१४०१२१ जादथे वााणाहयाा पतरं गुम्
०७१४०१२२ तयां ववं यां जातेन जताे जतः
०७१४०१३१ कृमविनातं ेदं तछं कले वरम्
०७१४०१३२  तदयरितभाया ायमाा नभछदः
०७१४०१४१ सैयावशाथैः कपयेृ मानः
०७१४०१४२ शेषे ववं यजाः पदवीं महतामयात्
०७१४०१५१ देवानृषीृभूतािन पतॄनाानमवहम्
०७१४०१५२ ववृयागतवेन यजेत पुषं पृथक्
०७१४०१६१ यानाेऽधकारााः सवाः युयसपदः

sanskritdocuments.org bhagpur.pdf - Page 455 of 1026


॥ ीमद् भागवत पुराण ॥

०७१४०१६२ वैतािनकेन वधना अहाेादना यजेत्


०७१४०१७१ न मुखताेऽयं वै भगवासवयभुक्
०७१४०१७२ इयेत हवषा राजयथा वमुखे तैः
०७१४०१८१ तााणदेवेषु मयादषु यथाहतः
०७१४०१८२ तैतैः कामैयजवैनं ें ाणाननु
०७१४०१९१ कुयादपरपीयं मास ाैपदे जः
०७१४०१९२ ां पाेयथावं तधूनां च ववान्
०७१४०२०१ अयने वषुवे कुयातीपाते दनये
०७१४०२०२ चादयाेपरागे च ादयां वणेषु च
०७१४०२११ तृतीयायां शपे नवयामथ काितके
०७१४०२१२ चतसृवयकास हेमते शशरे तथा
०७१४०२२१ माघे च सतसयां मघाराकासमागमे
०७१४०२२२ राकया चानुमया च मासाण युतायप
०७१४०२३१ ादयामनुराधा यावणत उराः
०७१४०२३२ ितसृवेकादशी वास जाेणयाेगयुक्
०७१४०२४१ त एते ेयसः काला नॄणां ेयाेववधनाः
०७१४०२४२ कुयासवानैतेषु ेयाेऽमाेघं तदायुषः
०७१४०२५१ एषु ानं जपाे हाेमाे तं देवजाचनम्
०७१४०२५२ पतृदेवनृभूतेयाे यं तनरम्
०७१४०२६१ संकारकालाे जायाया अपययानतथा
०७१४०२६२ ेतसंथा मृताह कमययुदये नृप
०७१४०२७१ अथ देशावयाम धमादेयाअवहान्
०७१४०२७२ स वै पुयतमाे देशः सपां य लयते
०७१४०२८१ बबं भगवताे य सवमेतराचरम्
०७१४०२८२ य ह ाणकुलं तपाेवादयावतम्
०७१४०२९१ य य हरे रचा स देशः ेयसां पदम्
०७१४०२९२ य गादयाे नः पुराणेषु च वुताः
०७१४०३०१ सरांस पुकरादिन ेायहातायुत
०७१४०३०२ कुें गयशरः यागः पुलहामः
०७१४०३११ नैमषं फागुनं सेतः भासाेऽथ कुशथल
०७१४०३१२ वाराणसी मधुपुर पपा बदुसरतथा

sanskritdocuments.org bhagpur.pdf - Page 456 of 1026


॥ ीमद् भागवत पुराण ॥

०७१४०३२१ नारायणामाे नदा सीतारामामादयः


०७१४०३२२ सवे कुलाचला राजहेमलयादयः
०७१४०३३१ एते पुयतमा देशा हरे रचाता ये
०७१४०३३२ एतादेशाषेवेत ेयकामाे भीणशः
०७१४०३३३ धमाे ेहतः पुंसां सहाधफलाेदयः
०७१४०३४१ पां व िनं वै कवभः पावमैः
०७१४०३४२ हररे वैक उवीश ययं वै चराचरम्
०७१४०३५१ देवयहस वै सस त ाजादषु
०७१४०३५२ राजयदपूजायां मतः पातयायुतः
०७१४०३६१ जीवराशभराकण अडकाेशापाे महान्
०७१४०३६२ तूलवादयुतेया सवजीवातपणम्
०७१४०३७१ पुरायनेन सृािन नृितयगृषदेवताः
०७१४०३७२ शेते जीवेन पेण पुरेषु पुषाे साै
०७१४०३८१ तेवेव भगवााजंतारतयेन वतते
०७१४०३८२ तापां ह पुषाे यावानाा यथेयते
०७१४०३९१ ा तेषां मथाे नृणामवानातां नृप
०७१४०३९२ ेतादषु हरे रचा यायै कवभः कृता
०७१४०४०१ तताेऽचायां हरं केचसंाय सपयया
०७१४०४०२ उपासत उपाताप नाथदा पुषषाम्
०७१४०४११ पुषेवप राजे सपां ाणं वदुः
०७१४०४१२ तपसा वया ता धे वेदं हरे तनुम्
०७१४०४२१ नवय ाणा राजकृणय जगदानः
०७१४०४२२ पुनतः पादरजसा िलाेकं दैवतं महत्
०७१५००१० ीनारद उवाच
०७१५००११ कमिना जाः केचपाेिना नृपापरे
०७१५००१२ वायायेऽये वचने केचन ानयाेगयाेः
०७१५००२१ ानिनाय देयािन कयायानयमछता
०७१५००२२ दैवे च तदभावे यादतरे याे यथाहतः
०७१५००३१ ाै दैवे पतृकाये ीनेकैकमुभय वा
०७१५००३२ भाेजयेससमृाेऽप ाे कुया वतरम्
०७१५००४१ देशकालाेचता यपााहणािन च

sanskritdocuments.org bhagpur.pdf - Page 457 of 1026


॥ ीमद् भागवत पुराण ॥

०७१५००४२ सयभवत नैतािन वतरावजनापणात्


०७१५००५१ देशे काले च साे मुयं हरदैवतम्
०७१५००५२ या वधवपाे यतं कामधुगयम्
०७१५००६१ देवषपतृभूतेय अाने वजनाय च
०७१५००६२ अं संवभजपयेसव तपुषाकम्
०७१५००७१ न दादामषं ाे न चाामतववत्
०७१५००७२ मुयैः यापरा ीितयथा न पशहंसया
०७१५००८१ नैताशः पराे धमाे नृणां सममछताम्
०७१५००८२ यासाे दडय भूतेषु मनाेवाायजय यः
०७१५००९१ एके कममयायाािननाे यवमाः
०७१५००९२ अासंयमनेऽनीहा जुित ानदपते
०७१५०१०१ ययैययमाणं ा भूतािन बयित
०७१५०१०२ एष माकणाे हयादताे सतृवम्
०७१५०१११ ताैवाेपपेन मुयेनाप धमवत्
०७१५०११२ सताेऽहरहः कुयायनैमकः याः
०७१५०१२१ वधमः परधम अाभास उपमा छलः
०७१५०१२२ अधमशाखाः पेमा धमाेऽधमवयजेत्
०७१५०१३१ धमबाधाे वधमः यापरधमाेऽयचाेदतः
०७१५०१३२ उपधमत पाखडाे दाे वा शदभछलः
०७१५०१४१ यवछया कृतः पुराभासाे ामापृथक्
०७१५०१४२ वभाववहताे धमः कय नेः शातये
०७१५०१५१ धमाथमप नेहेत यााथ वाधनाे धनम्
०७१५०१५२ अनीहानीहमानय महाहेरव वृदा
०७१५०१६१ सतय िनरहय वाारामय यसखम्
०७१५०१६२ कुततकामलाेभेन धावताेऽथेहया दशः
०७१५०१७१ सदा सतमनसः सवाः शवमया दशः
०७१५०१७२ शकराकटकादयाे यथाेपानपदः शवम्
०७१५०१८१ सतः केन वा राज वतेताप वारणा
०७१५०१८२ अाैपयजैकापयाहृ पालायते जनः
०७१५०१९१ असतय वय तेजाे वा तपाे यशः
०७१५०१९२ वतीयलाैयेन ानं चैवावकयते

sanskritdocuments.org bhagpur.pdf - Page 458 of 1026


॥ ीमद् भागवत पुराण ॥

०७१५०२०१ कामयातं ह ृां ाेधयैतफलाेदयात्


०७१५०२०२ जनाे याित न लाेभय जवा भुा दशाे भुवः
०७१५०२११ पडता बहवाे राजबाः संशयछदः
०७१५०२१२ सदसपतयाेऽयेके असताेषापतयधः
०७१५०२२१ असपायेकामं ाेधं कामववजनात्
०७१५०२२२ अथानथेया लाेभं भयं तवावमशनात्
०७१५०२३१ अावीा शाेकमाेहाै दं महदुपासया
०७१५०२३२ याेगातरायााैनेन हंसां कामानीहया
०७१५०२४१ कृपया भूतजं दुःखं दैवं जासमाधना
०७१५०२४२ अाजं याेगवीयेण िनां सविनषेवया
०७१५०२५१ रजतम सवेन सवं चाेपशमेन च
०७१५०२५२ एतसव गुराै भा पुषाे सा जयेत्
०७१५०२६१ यय साागवित ानदपदे गुराै
०७१५०२६२ मयासः ुतं तय सव कुरशाैचवत्
०७१५०२७१ एष वै भगवासााधानपुषेरः
०७१५०२७२ याेगेरै वमृयालाेकाे यं मयते नरम्
०७१५०२८१ षगसंयमैकाताः सवा िनयमचाेदनाः
०७१५०२८२ तदता यद नाे याेगानावहेयुः मावहाः
०७१५०२९१ यथा वातादयाे था याेगयाथ न बित
०७१५०२९२ अनथाय भवेयुः  पूतमं तथासतः
०७१५०३०१ यवजये यः याःसाेऽपरहः
०७१५०३०२ एकाे ववशरणाे भभैयमताशनः
०७१५०३११ देशे शचाै समे राजसंथायासनमानः
०७१५०३१२ थरं सखं समं तासीतव अाेमित
०७१५०३२१ ाणापानाै सयापूरकुकरे चकैः
०७१५०३२२ यावनयजेकामावनासािनरणः
०७१५०३३१ यताे यताे िनःसरित मनः कामहतं मत्
०७१५०३३२ तततत उपाय द याछनैबुधः
०७१५०३४१ एवमययतं काले नापीयसा यतेः
०७१५०३४२ अिनशं तय िनवाणं यायिनधनविवत्
०७१५०३५१ कामादभरनावं शाताखलवृ यत्

sanskritdocuments.org bhagpur.pdf - Page 459 of 1026


॥ ीमद् भागवत पुराण ॥

०७१५०३५२ चं सखपृं नैवाेेत कहचत्


०७१५०३६१ यः य गृहापूव िवगावपनापुनः
०७१५०३६२ यद सेवेत ताः स वै वातायपपः
०७१५०३७१ यैः वदेहः ृताेऽनाा मयाे वृमभवत्
०७१५०३७२ त एनमासाकृवा ाघयत समाः
०७१५०३८१ गृहथय यायागाे तयागाे वटाेरप
०७१५०३८२ तपवनाे ामसेवा भाेरयलाेलता
०७१५०३९१ अामापसदा ेते खवामवडबनाः
०७१५०३९२ देवमायावमूढांतानुपेेतानुकपया
०७१५०४०१ अाानं चेजानीयापरं ानधुताशयः
०७१५०४०२ कमछकय वा हेताेदेहं पुणाित लपटः
०७१५०४११ अाः शररं रथमयाण हयानभीषून इयेशम्
०७१५०४१२ वािन माा धषणां च सूतं सवं बृहधुरमीशसृम्
०७१५०४२१ अं दशाणमधमधमाै चेऽभमानं रथनं च जीवम्
०७१५०४२२ धनुह तय णवं पठत शरं त जीवं परमेव लयम्
०७१५०४३१ रागाे ेष लाेभ शाेकमाेहाै भयं मदः
०७१५०४३२ मानाेऽवमानाेऽसूया च माया हंसा च मसरः
०७१५०४४१ रजः मादः ा शववेवमादयः
०७१५०४४२ रजतमःकृतयः सवकृतयः चत्
०७१५०४५१ यावृकायरथमावशाेपकपं
०७१५०४५२ धे गरचरणाचनया िनशातम्
०७१५०४५३ ानासमयुतबलाे दधदतशुः
०७१५०४५४ वानदत उपशात इदं वजात्
०७१५०४६१ नाेचेममसदयवाजसूता
०७१५०४६२ नीवाेपथं वषयदयुषु िनपत
०७१५०४६३ ते दयवः सहयसूतममुं तमाेऽधे
०७१५०४६४ संसारकूप उमृयुभये पत
०७१५०४७१ वृं च िनवृं च वधं कम वैदकम्
०७१५०४७२ अावतते वृेन िनवृेनातेऽमृतम्
०७१५०४८१ हंं यमयं कायमहाेाशातदम्
०७१५०४८२ दश पूणमास चातमायं पशः सतः

sanskritdocuments.org bhagpur.pdf - Page 460 of 1026


॥ ीमद् भागवत पुराण ॥

०७१५०४९१ एतदं वृायं तं तमेव च


०७१५०४९२ पूत सरालयाराम कूपाजीयादलणम्
०७१५०५०१ यसूवपाक धूमाे रािरपयः
०७१५०५०२ अयनं दणं साेमाे दश अाेषधवीधः
०७१५०५११ अं रे त इित ेश पतृयानं पुनभवः
०७१५०५१२ एकैकयेनानुपूव भूवा भूवेह जायते
०७१५०५२१ िनषेकादमशानातैः संकारै ः संकृताे जः
०७१५०५२२ इयेषु यायाानदपेषु जुित
०७१५०५३१ इयाण मनयूमाै वाच वैकारकं मनः
०७१५०५३२ वाचं वणसमााये तमाेंकारे वरे यसेत्
०७१५०५३३ अाेंकारं बदाै नादे तं तं त ाणे महयमुम्
०७१५०५४१ अः सूयाे दवा ाः शाे राकाेरं वराट्
०७१५०५४२ वाेऽथ तैजसः ातय अाा समवयात्
०७१५०५५१ देवयानमदं ाभूवा भूवानुपूवशः
०७१५०५५२ अायायुपशाताा ाथाे न िनवतते
०७१५०५६१ य एते पतृदेवानामयने वेदिनमते
०७१५०५६२ शाेण चषा वेद जनथाेऽप न मुित
०७१५०५७१ अादावते जनानां सहरतः परावरम्
०७१५०५७२ ानं ेयं वचाे वायं तमाे याेितवयं वयम्
०७१५०५८१ अाबाधताेऽप ाभासाे यथा वततया ृतः
०७१५०५८२ दुघटवादैयकं तदथवकपतम्
०७१५०५९१ यादनामहाथानां छाया न कतमाप ह
०७१५०५९२ न साताे वकाराेऽप न पृथावताे मृषा
०७१५०६०१ धातवाेऽवयववा ताावयवैवना
०७१५०६०२ न युसयवयवयसवयवाेऽततः
०७१५०६११ यासायमतावकपे सित वतनः
०७१५०६१२ जावापाै यथा वे तथा वधिनषेधता
०७१५०६२१ भावाैतं याैतं याैतं तथानः
०७१५०६२२ वतयवानुभूयेह ीवाधुनुते मुिनः
०७१५०६३१ कायकारणववै दशनं पटततवत्
०७१५०६३२ अवतवाकपय भावाैतं तदुयते

sanskritdocuments.org bhagpur.pdf - Page 461 of 1026


॥ ीमद् भागवत पुराण ॥

०७१५०६४१ यण परे साासवकमसमपणम्


०७१५०६४२ मनाेवानुभः पाथ याैतं तदुयते
०७१५०६५१ अाजायासतादनामयेषां सवदेहनाम्
०७१५०६५२ यवाथकामयाेरैं याैतं तदुयते
०७१५०६६१ यय वािनषं याेन य यताे नृप
०७१५०६६२ स तेनेहेत कायाण नराे नायैरनापद
०७१५०६७१ एतैरयै वेदाेैवतमानः वकमभः
०७१५०६७२ गृहेऽयय गितं यायााजंतभारः
०७१५०६८१ यथा ह यूयं नृपदेव दुयजादापणादुरतानः भाेः
०७१५०६८२ यपादपेहसेवया भवानहारषीजतदगजः तून्
०७१५०६९१ अहं पुराभवं कधव उपबहणः
०७१५०६९२ नाातीते महाकपे गधवाणां ससतः
०७१५०७०१ पपेशलमाधुय साैगययदशनः
०७१५०७०२ ीणां यतमाे िनयं मः वपुरलपटः
०७१५०७११ एकदा देवसे त गधवासरसां गणाः
०७१५०७१२ उपता वसृभहरगाथाेपगायने
०७१५०७२१ अहं च गायंताीभः परवृताे गतः
०७१५०७२२ ावा वसृजते हेलनं शेपुराेजसा
०७१५०७२३ याह वं शूतामाश नीः कृतहेलनः
०७१५०७३१ तावायामहं जे ताप वादनाम्
०७१५०७३२ शूषयानुषेण ााेऽहं पुताम्
०७१५०७४१ धमते गृहमेधीयाे वणतः पापनाशनः
०७१५०७४२ गृहथाे येन पदवीमसा यासनामयात्
०७१५०७५१ यूयं नृलाेके बत भूरभागा लाेकं पुनाना मुनयाेऽभयत
०७१५०७५२ येषां गृहानावसतीित सााूढं परं  मनुयलम्
०७१५०७६१ स वा अयं  महमृय कैवयिनवाणसखानुभूितः
०७१५०७६२ यः सः खल मातलेय अााहणीयाे वधकृु
०७१५०७७१ न यय साावपजादभी पं धया वततयाेपवणतम्
०७१५०७७२ माैनेन भाेपशमेन पूजतः सीदतामेष स सावतां पितः
०७१५०७८० ीशक उवाच
०७१५०७८१ इित देवषणा ाें िनशय भरतषभः

sanskritdocuments.org bhagpur.pdf - Page 462 of 1026


॥ ीमद् भागवत पुराण ॥

०७१५०७८२ पूजयामास सीतः कृणं च ेमवलः


०७१५०७९१ कृणपाथावुपामय पूजतः ययाै मुिनः
०७१५०७९२ ुवा कृणं परं  पाथः परमवतः
०७१५०८०१ इित दाायणीनां ते पृथवंशा कितताः
०७१५०८०२ देवासरमनुयाा लाेका य चराचराः
०८०१००१० ीराजाेवाच
०८०१००११ वायुवयेह गुराे वंशाेऽयं वतरातः
०८०१००१३ य वसृजां सगाे मनूनयावदव नः
०८०१००२१ मवतरे हरे ज कमाण च महीयसः
०८०१००२३ गृणत कवयाे ंतािन नाे वद वताम्
०८०१००३१ यतरे गवावभावनः
०८०१००३३ कृतवाकुते कता तीतेऽनागतेऽ वा
०८०१००४० ीऋषवाच
०८०१००४१ मनवाेऽयतीताः षपे वायुवादयः
०८०१००४३ अाते कथताे य देवादनां च सवः
०८०१००५१ अाकूयां देवयां च दुहाेतय वै मनाेः
०८०१००५३ धमानाेपदेशाथ भगवापुतां गतः
०८०१००६१ कृतं पुरा भगवतः कपलयानुवणतम्
०८०१००६३ अायाये भगवायाे यकार कुह
०८०१००७१ वरः कामभाेगेषु शतपापितः भुः
०८०१००७३ वसृय रायं तपसे सभायाे वनमावशत्
०८०१००८१ सनदायां वषशतं पदैकेन भुवं पृशन्
०८०१००८३ तयमानतपाे घाेरमदमवाह भारत
०८०१००९० ीमनुवाच
०८०१००९१ येन चेतयते वं वं चेतयते न यम्
०८०१००९३ याे जागित शयानेऽायं तं वेद वेद सः
०८०१०१०१ अाावायमदं वं यकगयां जगत्
०८०१०१०३ तेन येन भुीथा मा गृधः कय वनम्
०८०१०१११ यं पयित न पयतं चयय न रयित
०८०१०११३ तं भूतिनलयं देवं सपणमुपधावत
०८०१०१२१ न ययाताै मयं च वः पराे नातरं बहः

sanskritdocuments.org bhagpur.pdf - Page 463 of 1026


॥ ीमद् भागवत पुराण ॥

०८०१०१२३ वयामूिन यां च ततं महत्


०८०१०१३१ स वकायः पुतईशः सयः वयंयाेितरजः पुराणः
०८०१०१३३ धेऽय जाजयाशा तां वयाेदय िनरह अाते
०८०१०१४१ अथाे ऋषयः कमाणीहतेऽकमहेतवे
०८०१०१४३ ईहमानाे ह पुषः ायाेऽनीहां पते
०८०१०१५१ ईहते भगवानीशाे न ह त वसते
०८०१०१५३ अालाभेन पूणाथाे नावसीदत येऽनु तम्
०८०१०१६१ तमीहमानं िनरहृतं बुधं िनराशषं पूणमनयचाेदतम्
०८०१०१६३ नॄशयतं िनजवसंथतं भुं पेऽखलधमभावनम्
०८०१०१७० ीशक उवाच
०८०१०१७१ इित माेपिनषदं याहरतं समाहतम्
०८०१०१७३ ासरा यातधाना जधुमयवधा
०८०१०१८१ तांतथावसतावीय यः सवगताे हरः
०८०१०१८३ यामैः परवृताे देवैहवाशासवपम्
०८०१०१९१ वाराेचषाे तीयत मनुरेः सताेऽभवत्
०८०१०१९३ ुमसषेणराेचमुखातय चाजाः
०८०१०२०१ तेाे राेचनवासीेवा तषतादयः
०८०१०२०३ ऊजतादयः स ऋषयाे वादनः
०८०१०२११ ऋषेत वेदशरसतषता नाम पयभूत्
०८०१०२१३ तयां जे तताे देवाे वभुरयभवुतः
०८०१०२२१ अाशीितसहाण मुनयाे ये धृतताः
०८०१०२२३ अवशतं तय काैमारचारणः
०८०१०२३१ तृतीय उमाे नाम यतसताे मनुः
०८०१०२३३ पवनः सृयाे य हाेाातसता नृप
०८०१०२४१ वसतनयाः स ऋषयः मदादयः
०८०१०२४३ सया वेदुता भा देवा इत सयजत्
०८०१०२५१ धमय सूनृतायां त भगवापुषाेमः
०८०१०२५३ सयसेन इित याताे जातः सयतैः सह
०८०१०२६१ साेऽनृततदुःशीलानसताे यरासान्
०८०१०२६३ भूतहाे भूतगणांावधीसयजसखः
०८०१०२७१ चतथ उमाता मनुनाा च तामसः

sanskritdocuments.org bhagpur.pdf - Page 464 of 1026


॥ ीमद् भागवत पुराण ॥

०८०१०२७३ पृथुः याितनरः केतरयाा दश तसताः


०८०१०२८१ सयका हरयाे वीरा देवाशख ईरः
०८०१०२८३ याेितधामादयः स ऋषयतामसेऽतरे
०८०१०२९१ देवा वैधृतयाे नाम वधृतेतनया नृप
०८०१०२९३ नाः काले न यैवेदा वधृताः वेन तेजसा
०८०१०३०१ ताप जे भगवाहरयां हरमेधसः
०८०१०३०३ हररयाताे येन गजेाे माेचताे हात्
०८०१०३१० ीराजाेवाच
०८०१०३११ बादरायण एते ाेतमछामहे वयम्
०८०१०३१३ हरयथा गजपितं ाहतममूमुचत्
०८०१०३२१ तकथास महपुयं धयं वययनं शभम्
०८०१०३२३ य याेमाेकाे भगवागीयते हरः
०८०१०३३० ीसूत उवाच
०८०१०३३१ परतैवं स त बादरायणः ायाेपवेन कथास चाेदतः
०८०१०३३३ उवाच वाः ितन पाथवं मुदा मुनीनां सदस  वताम्
०८०२००१० ीशक उवाच
०८०२००११ अासीरवराे राजंकूट इित वुतः
०८०२००१३ ीराेदेनावृतः ीमायाेजनायुतमुतः
०८०२००२१ तावता वतृतः पयभः ैः पयाेिनधम्
०८०२००२३ दशः खं राेचयाते राैयायसहरमयैः
०८०२००३१ अयै ककुभः सवा रधातवचितैः
०८०२००३३ नानामलतागुैिनघाेषैिनझरासाम्
०८०२००४१ स चाविनयमानाः समतापयऊमभः
०८०२००४३ कराेित यामलां भूमं हररकतामभः
०८०२००५१ सचारणगधवैवाधरमहाेरगैः
०८०२००५३ करै रसराेभ डजुकदरः
०८०२००६१ य सतसादैनदुहममषया
०८०२००६३ अभगजत हरयः ाघनः परशया
०८०२००७१ नानारयपशात सुलाेयलृतः
०८०२००७३ चमसराेान कलकठवहमः
०८०२००८१ सरसराेभरछाेदैः पुलनैमणवाल कैः

sanskritdocuments.org bhagpur.pdf - Page 465 of 1026


॥ ीमद् भागवत पुराण ॥

०८०२००८३ देवीमनामाेद साैरभािनलै युतः


०८०२००९१ तय ाेयां भगवताे वणय महानः
०८०२००९३ उानमृतमाम अाडं सरयाेषताम्
०८०२०१०१ सवताेऽलृतं दयैिनयपुपफलमैः
०८०२०१०३ मदारै ः पारजातै पाटलाशाेकचपकैः
०८०२०१११ चूतैः पयालै ः पनसैराैराातकैरप
०८०२०११३ मुकैनारकेलै  खजू रैबीजपूरकैः
०८०२०१२१ मधुकैः शालतालै  तमालै रसनाजुनैः
०८०२०१२३ अराेडबरैवटैः कंशकचदनैः
०८०२०१३१ पचुमदैः काेवदारै ः सरलै ः सरदाभः
०८०२०१३३ ाेराजबुभबदयाभयामलै ः
०८०२०१४१ बवैः कपथैजबीरै वृताे भातकादभः
०८०२०१४३ तसरः सवपुलं लसकानपजम्
०८०२०१५१ कुमुदाेपलकार शतपयाेजतम्
०८०२०१५३ मषदिनघुं शकुतै कलवनैः
०८०२०१६१ हंसकारडवाकण चाैः सारसैरप
०८०२०१६३ जलकुुटकाेय दायूहकुलकूजतम्
०८०२०१७१ मयकछपसार चलपरजःपयः
०८०२०१७३ कदबवेतसनल नीपवुलकैवृतम्
०८०२०१८१ कुदैः कुबकाशाेकैः शरषैः कूटजेुदैः
०८०२०१८३ कुकैः वणयूथीभनागपुागजाितभः
०८०२०१९१ मकाशतपै माधवीजालकादभः
०८०२०१९३ शाेभतं तीरजैायैिनयतभरलं मैः
०८०२०२०१ तैकदा तरकाननायः करे णुभवारणयूथपरन्
०८०२०२०३ सकटकं कचकवेणुवेवशालगुं जवनपतीन्
०८०२०२११ यधमाारयाे गजेा याादयाे यालमृगाः सखाः
०८०२०२१३ महाेरगााप भयावत सगाैरकृणाः सरभामयः
०८०२०२२१ वृका वराहा महषशया गाेपुछशालावृकमकटा
०८०२०२२३ अय ा हरणाः शशादयरयभीता यदनुहेण
०८०२०२३१ स घमतः करभः करे णुभवृताे मदयुकरभैरनुत
 ः
०८०२०२३३ गरं गरणा परतः कपयषेयमाणाेऽलकुलै मदाशनैः

sanskritdocuments.org bhagpur.pdf - Page 466 of 1026


॥ ीमद् भागवत पुराण ॥

०८०२०२४१ सराेऽिनलं पजरे णुषतं जवदूरादवले णः


०८०२०२४३ वृतः वयूथेन तृषादतेन तसराेवरायासमथागमत
ु म्
०८०२०२५१ वगा तमृताबु िनमलं हेमारवदाेपलरे णुषतम्
०८०२०२५३ पपाै िनकामं िनजपुकराेत
ृ माानमः पयगतमः
०८०२०२६१ स पुकरे णाेत
ृ शीकराबुभिनपाययसंपययथा गृही
०८०२०२६३ घृणी करे णुः करभां दुमदाे नाच कृं कृपणाेऽजमायया
०८०२०२७१ तं त कृप दैवचाेदताे ाहाे बलयांरणे षाहीत्
०८०२०२७३ यछयैवं यसनं गताे गजाे यथाबलं साेऽितबलाे वचमे
०८०२०२८१ तथातरं यूथपितं करे णवाे वकृयमाणं तरसा बलयसा
०८०२०२८३ वचुुशदनधयाेऽपरे गजाः पाणहातारयतं न चाशकन्
०८०२०२९१ िनयुयताेरेवमभेनयाेवकषताेरतरताे बहमथः
०८०२०२९३ समाः सहं यगमहीपते साणयाेममंसतामराः
०८०२०३०१ तताे गजेय मनाेबलाैजसां काले न दघेण महानभूयः
०८०२०३०३ वकृयमाणय जले ऽवसीदताे वपययाेऽभूसकलं जलाैकसः
०८०२०३११ इथं गजेः स यदाप सटं ाणय देही ववशाे यछया
०८०२०३१३ अपारयावमाेणे चरं दयावमां बुमथायपत
०८०२०३२१ न माममे ातय अातरं गजाः कुतः करयः भवत माेचतम्
०८०२०३२३ ाहेण पाशेन वधातरावृताेऽयहं च तं याम परं परायणम्
०८०२०३३१ यः कनेशाे बलनाेऽतकाेरगाचडवेगादभधावताे भृशम्
०८०२०३३३ भीतं पं परपाित ययाृयुः धावयरणं तमीमह
०८०३००१० ीबादरायणवाच
०८०३००११ एवं यवसताे बुा समाधाय मनाे द
०८०३००१३ जजाप परमं जायं ाजयनुशतम्
०८०३००२० ीगजे उवाच
०८०३००२१ अाें नमाे भगवते तै यत एतदाकम्
०८०३००२३ पुषायादबीजाय परे शायाभधीमह
०८०३००३१ यदं यतेदं येनेदं य इदं वयम्
०८०३००३३ याेऽापरा परतं पे वयुवम्
०८०३००४१ यः वानीदं िनजमाययापतं चभातं  च तराेहतम्
०८०३००४३ अवसायुभयं तदते स अामूलाेऽवत मां परापरः
०८०३००५१ काले न पवमतेषु कृशाे लाेकेषु पाले षु च सवहेतषु

sanskritdocuments.org bhagpur.pdf - Page 467 of 1026


॥ ीमद् भागवत पुराण ॥

०८०३००५३ तमतदासीहनं गभीरं यतय पारे ऽभवराजते वभुः


०८०३००६१ न यय देवा ऋषयः पदं वदुजतः पुनः काेऽहित गतमीरतम्
०८०३००६३ यथा नटयाकृितभवचेताे दुरययानुमणः स मावत
०८०३००७१ दवाे यय पदं समलं वमुसा मुनयः ससाधवः
०८०३००७३ चरयलाेकतमणं वने भूताभूताः सदः स मे गितः
०८०३००८१ न वते यय च ज कम वा न नामपे गुणदाेष एव वा
०८०३००८३ तथाप लाेकाययसवाय यः वमायया तायनुकालमृछित
०८०३००९१ तै नमः परे शाय णेऽनतशये
०८०३००९३ अपायाेपाय नम अायकमणे
०८०३०१०१ नम अादपाय साणे परमाने
०८०३०१०३ नमाे गरां वदूराय मनसेतसामप
०८०३०१११ सवेन ितलयाय नैकयेण वपता
०८०३०११३ नमः कैवयनाथाय िनवाणसखसंवदे
०८०३०१२१ नमः शाताय घाेराय मूढाय गुणधमणे
०८०३०१२३ िनवशेषाय सायाय नमाे ानघनाय च
०८०३०१३१ ेाय नमतयं सवायाय साणे
०८०३०१३३ पुषायामूलाय मूलकृतये नमः
०८०३०१४१ सवेयगुण े सवययहेतवे
०८०३०१४३ असता छाययाेाय सदाभासाय ते नमः
०८०३०१५१ नमाे नमतेऽखलकारणाय िनकारणायात
ु कारणाय
०८०३०१५३ सवागमाायमहाणवाय नमाेऽपवगाय परायणाय
०८०३०१६१ गुणारणछचदुपाय ताेभवफूजतमानसाय
०८०३०१६३ नैकयभावेन ववजतागम वयंकाशाय नमकराेम
०८०३०१७१ मापपशपाशवमाेणाय मुाय भूरकणाय नमाेऽलयाय
०८०३०१७३ वांशेन सवतनुभृनस तीत यशे भगवते बृहते नमते
०८०३०१८१ अााजागृहवजनेषु सैदुापणाय गुणसववजताय
०८०३०१८३ मुाभः वदये परभावताय ानाने भगवते नम ईराय
०८०३०१९१ यं धमकामाथवमुकामा भजत इां गितमावत
०८०३०१९३ कं चाशषाे रायप देहमययं कराेत मेऽददयाे वमाेणम्
०८०३०२०१ एकातनाे यय न कनाथ वाछत ये वै भगवपाः
०८०३०२०३ अयत
ु ं तरतं समलं गायत अानदसमुमाः

sanskritdocuments.org bhagpur.pdf - Page 468 of 1026


॥ ीमद् भागवत पुराण ॥

०८०३०२११ तमरं  परं परे शमयमायाकयाेगगयम्


०८०३०२१३ अतीयं सूमवाितदूरमनतमां परपूणमीडे
०८०३०२२१ यय ादयाे देवा वेदा लाेकाराचराः
०८०३०२२३ नामपवभेदेन फया च कलया कृताः
०८०३०२३१ यथाचषाेऽेः सवतगभतयाे िनयात संयायसकृवराेचषः
०८०३०२३३ तथा यताेऽयं गुणसवाहाे बुमनः खािन शररसगाः
०८०३०२४१ स वै न देवासरमयितय ी न षढाे न पुमा जतः
०८०३०२४३ नायं गुणः कम न स चासषेधशेषाे जयतादशेषः
०८०३०२५१ जजीवषे नाहमहामुया कमतबहावृतयेभयाेया
०८०३०२५३ इछाम काले न न यय ववतयालाेकावरणय माेम्
०८०३०२६१ साेऽहं वसृजं वमवं ववेदसम्
०८०३०२६३ वाानमजं  णताेऽ परं पदम्
०८०३०२७१ याेगरधतकमाणाे द याेगवभावते
०८०३०२७३ याेगनाे यं पयत याेगेशं तं नताेऽयहम्
०८०३०२८१ नमाे नमतयमसवेग शयायाखलधीगुणाय
०८०३०२८३ पपालाय दुरतशये कदयाणामनवायवने
०८०३०२९१ नायं वेद वमाानं यछाहंधया हतम्
०८०३०२९३ तं दुरययमाहायं भगवतमताेऽयहम्
०८०३०३०० ीशक उवाच
०८०३०३०१ एवं गजेमुपवणतिनवशेषं
०८०३०३०२ ादयाे ववधलभदाभमानाः
०८०३०३०३ नैते यदाेपससृपुिनखलाकवात्
०८०३०३०४ ताखलामरमयाे हररावरासीत्
०८०३०३११ तं तदातमुपलय जगवासः
०८०३०३१२ ताें िनशय दवजैः सह संतवः
०८०३०३१३ छदाेमयेन गडे न समुमानश्
०८०३०३१४ चायुधाेऽयगमदाश यताे गजेः
०८०३०३२१ साेऽतःसरयुबले न गृहीत अाताे
०८०३०३२२ ा गित हरं ख उपाचम्
०८०३०३२३ उय साबुजकरं गरमाह कृान्
०८०३०३२४ नारायणाखलगुराे भगवमते

sanskritdocuments.org bhagpur.pdf - Page 469 of 1026


॥ ीमद् भागवत पुराण ॥

०८०३०३३१ तं वीय पीडतमजः सहसावतीय


०८०३०३३२ साहमाश सरसः कृपयाेहार
०८०३०३३३ ाहापाटतमुखादरणा गजें
०८०३०३३४ संपयतां हररमूमुचदुयाणाम्
०८०४००१० ीशक उवाच
०८०४००११ तदा देवषगधवा ेशानपुराेगमाः
०८०४००१३ मुमुचुः कुसमासारं शंसतः कम तरे ः
०८०४००२१ नेदद
ु ु दुभयाे दया गधवा ननृतजगुः
०८०४००२३ ऋषयारणाः सातुवुः पुषाेमम्
०८०४००३१ याेऽसाै ाहः स वै सः परमायपधृक्
०८०४००३३ मुाे देवलशापेन गधवसमः
०८०४००४१ णय शरसाधीशमुमाेकमययम्
०८०४००४३ अगायत यशाेधाम कतयगुणसकथम्
०८०४००५१ साेऽनुकपत ईशेन परय णय तम्
०८०४००५३ लाेकय पयताे लाेकं वमगाुकबषः
०८०४००६१ गजेाे भगवपशामुाेऽानबधनात्
०८०४००६३ ााे भगवताे पं पीतवासातभुजः
०८०४००७१ स वै पूवमभूाजा पाड ाे वडसमः
०८०४००७३ इु इित याताे वणुतपरायणः
०८०४००८१ स एकदाराधनकाल अावागृहीतमाैनत ईरं हरम्
०८०४००८३ जटाधरतापस अाुताेऽयुतं समचयामास कुलाचलामः
०८०४००९१ यछया त महायशा मुिनः समागमछयगणैः परतः
०८०४००९३ तं वीय तूणीमकृताहणादकं रहयुपासीनमृषुकाेप ह
०८०४०१०१ ता इमं शापमदादसाधुरयं दुरााकृतबुर
०८०४०१०३ वावमता वशतां तमं यथा गजः तधमितः स एव
०८०४०११० ीशक उवाच
०८०४०१११ एवं शवा गताेऽगयाे भगवाृप सानुगः
०८०४०११३ इुाेऽप राजषदं तदुपधारयन्
०८०४०१२१ अापः काैरं याेिनमाृितवनाशनीम्
०८०४०१२३ हयचनानुभावेन यजवेऽयनुृितः
०८०४०१३१ एवं वमाेय गजयूथपमनाभस्

sanskritdocuments.org bhagpur.pdf - Page 470 of 1026


॥ ीमद् भागवत पुराण ॥

०८०४०१३२ तेनाप पाषदगितं गमतेन युः


०८०४०१३३ गधवसवबुधैपगीयमान
०८०४०१३४ कमात
ु ं वभवनं गडासनाेऽगात्
०८०४०१४१ एतहाराज तवेरताे मया कृणानुभावाे गजराजमाेणम्
०८०४०१४३ वय यशयं कलकषापहं दुःवनाशं कुवय वताम्
०८०४०१५१ यथानुकतययेतेयकामा जातयः
०८०४०१५३ शचयः ातथाय दुःवाुपशातये
०८०४०१६१ इदमाह हरः ीताे गजें कुसम
०८०४०१६३ वतां सवभूतानां सवभूतमयाे वभुः
०८०४०१७० ीभगवानुवाच
०८०४०१७१ ये मां वां च सरेदं गरकदरकाननम्
०८०४०१७३ वेकचकवेणूनां गुािन सरपादपान्
०८०४०१८१ ाणीमािन धयािन णाे मे शवय च
०८०४०१८३ ीराेदं मे यं धाम ेतपं च भावरम्
०८०४०१९१ ीवसं काैतभं मालां गदां काैमाेदकं मम
०८०४०१९३ सदशनं पाजयं सपण पतगेरम्
०८०४०२०१ शेषं च मकलां सूां यं देवीं मदायाम्
०८०४०२०३ ाणं नारदमृषं भवं ादमेव च
०८०४०२११ मयकूमवराहाैरवतारै ः कृतािन मे
०८०४०२१३ कमायनतपुयािन सूय साेमं ताशनम्
०८०४०२२१ णवं सयमयं गाेवाधममययम्
०८०४०२२३ दाायणीधमपीः साेमकयपयाेरप
०८०४०२३१ गां सरवतीं नदां कालदं सतवारणम्
०८०४०२३३ वं ऋषीस पुयाेकां मानवान्
०८०४०२४१ उथायापररााते यताः ससमाहताः
०८०४०२४३ रत मम पाण मुयते तेऽंहसाेऽखलात्
०८०४०२५१ ये मां तवयनेना ितबुय िनशायये
०८०४०२५३ तेषां ाणायये चाहं ददाम वपुलां गितम्
०८०४०२६० ीशक उवाच
०८०४०२६१ इयादय षीकेशः ााय जलजाेमम्
०८०४०२६३ हषयवबुधानीकमाराेह खगाधपम्

sanskritdocuments.org bhagpur.pdf - Page 471 of 1026


॥ ीमद् भागवत पुराण ॥

०८०५००१० ीशक उवाच


०८०५००११ राजदतमेते हरे ः कमाघनाशनम्
०८०५००१३ गजेमाेणं पुयं रै वतं वतरं णु
०८०५००२१ पमाे रै वताे नाम मनुतामससाेदरः
०८०५००२३ बलवयादयतय सता हाजुनपूवकाः
०८०५००३१ वभुरः सरगणा राजूतरयादयः
०८०५००३३ हरयराेमा वेदशरा ऊवबाादयाे जाः
०८०५००४१ पी वकुठा शय वैकुठै ः सरसमैः
०८०५००४३ तयाेः वकलया जे वैकुठाे भगवावयम्
०८०५००५१ वैकुठः कपताे येन लाेकाे लाेकनमकृतः
०८०५००५३ रमया ायमानेन देया तयकायया
०८०५००६१ तयानुभावः कथताे गुणा परमाेदयाः
०८०५००६३ भाैमाेणूस वममे याे वणाेवणयेण
ु ान्
०८०५००७१ ष चषः पुाषाे नाम वै मनुः
०८०५००७३ पूपूषसु मुखााषाजाः
०८०५००८१ इाे ममत देवा अायादयाे गणाः
०८०५००८३ मुनयत वै राजहवरकादयः
०८०५००९१ ताप देवसूयां वैराजयाभवसतः
०८०५००९३ अजताे नाम भगवानंशेन जगतः पितः
०८०५०१०१ पयाेधं येन िनमय सराणां साधता सधा
०८०५०१०३ ममाणाेऽस धृतः कूमपेण मदरः
०८०५०११० ीराजाेवाच
०८०५०१११ यथा भगवता थतः ीरसागरः
०८०५०११३ यदथ वा यतां दधाराबुचराना
०८०५०१२१ यथामृतं सरैः ां कं चायदभवतः
०८०५०१२३ एतगवतः कम वदव परमात
ु म्
०८०५०१३१ वया सयमानेन महा सावतां पतेः
०८०५०१३३ नािततृयित मे चं सचरं तापतापतम्
०८०५०१४० ीसूत उवाच
०८०५०१४१ सपृाे भगवानेवं ैपायनसताे जाः
०८०५०१४३ अभन हरे वीयमयाचु ं चमे

sanskritdocuments.org bhagpur.pdf - Page 472 of 1026


॥ ीमद् भागवत पुराण ॥

०८०५०१५० ीशक उवाच


०८०५०१५१ यदा युेऽसरैदेवा बयमानाः शतायुधैः
०८०५०१५३ गतासवाे िनपितता नाेेर भूरशः
०८०५०१६१ यदा दुवासः शापेन सेा लाेकायाे नृप
०८०५०१६३ िनःीकााभवंत नेशरयादयः याः
०८०५०१७१ िनशायैतसरगणा महेवणादयः
०८०५०१७३ नायगछवयं मैमयताे विनतम्
०८०५०१८१ तताे सभां जमुमेराेमूधिन सवशः
०८०५०१८३ सव वापयां चुः णताः परमेने
०८०५०१९१ स वलाेेवावादःसवावगतभान्
०८०५०१९३ लाेकानमलायानसरानयथा वभुः
०८०५०२०१ समाहतेन मनसा संरपुषं परम्
०८०५०२०३ उवाचाेफुवदनाे देवास भगवापरः
०८०५०२११ अहं भवाे यूयमथाेऽसरादयाे मनुयितयमघमजातयः
०८०५०२१३ ययावतारांशकलावसजता जाम सवे शरणं तमययम्
०८०५०२२१ न यय वयाे न च रणीयाे नाेपेणीयादरणीयपः
०८०५०२२३ तथाप सगथितसंयमाथ धे रजःसवतमांस काले
०८०५०२३१ अयं च तय थितपालनणः सवं जुषाणय भवाय देहनाम्
०८०५०२३३ ताजामः शरणं जगुं वानां स नाे धायित शं सरयः
०८०५०२४० ीशक उवाच
०८०५०२४१ इयाभाय सरावेधाः सह देवैररदम
०८०५०२४३ अजतय पदं साागाम तमसः परम्
०८०५०२५१ तावपाय ुतपूवाय वै भुः
०८०५०२५३ तितमूत दैवीभगीभववहतेयः
०८०५०२६० ीाेवाच
०८०५०२६१ अवयं सयमनतमां गुहाशयं िनकलमतम्
०८०५०२६३ मनाेऽयानं वचसािनं नमामहे देववरं वरे यम्
०८०५०२७१ वपतं ाणमनाेधयानामथेयाभासमिनमणम्
०८०५०२७३ छायातपाै य न गृपाै तमरं खं ियुगं जामहे
०८०५०२८१ अजय चं वजयेयमाणं मनाेमयं पदशारमाश
०८०५०२८३ िनाभ वुलमनेम यदमातमृतं पे

sanskritdocuments.org bhagpur.pdf - Page 473 of 1026


॥ ीमद् भागवत पुराण ॥

०८०५०२९१ य एकवण तमसः परं तदलाेकमयमनतपारम्


०८०५०२९३ अासां चकाराेपसपणमेनमुपासते याेगरथेन धीराः
०८०५०३०१ न यय काितिततित मायां यया जनाे मुित वेद नाथम्
०८०५०३०३ तं िनजताागुणं परे शं नमाम भूतेषु समं चरतम्
०८०५०३११ इमे वयं यययैव तवा सवेन सृा बहरतरावः
०८०५०३१३ गितं न सूामृषय वहे कुताेऽसराा इतरधानाः
०८०५०३२१ पादाै महीयं वकृतैव यय चतवधाे य ह भूतसगः
०८०५०३२३ स वै महापूष अातः सीदतां  महावभूितः
०८०५०३३१ अत येत उदारवीय सयत जीवयुत वधमानाः
०८०५०३३३ लाेका यताेऽथाखललाेकपालाः सीदतां नः स महावभूितः
०८०५०३४१ साेमं मनाे यय समामनत दवाैकसां याे बलमध अायुः
०८०५०३४३ ईशाे नगानां जनः जानां सीदतां नः स महावभूितः
०८०५०३५१ अमुखं यय त जातवेदा जातः याकाडिनमजा
०८०५०३५३ अतःसमुेऽनुपचवधातूसीदतां नः स महावभूितः
०८०५०३६१ यरासीरणदेवयानं यीमयाे ण एष धयम्
०८०५०३६३ ारं च मुेरमृतं च मृयुः सीदतां नः स महावभूितः
०८०५०३७१ ाणादभूय चराचराणां ाणः सहाे बलमाेज वायुः
०८०५०३७३ अवा साजमवानुगा वयं सीदतां नः स महावभूितः
०८०५०३८१ ाेाशाे यय द खािन जरे खं पुषय नायाः
०८०५०३८३ ाणेयाासशररकेतः सीदतां नः स महावभूितः
०८०५०३९१ बलाहेदशाः सादायाेगरशाे धषणारः
०८०५०३९३ खेयत छदांयृषयाे मेढतः कः सीदतां नः स महावभूितः
०८०५०४०१ ीवसः पतरछाययासधमः तनादतरः पृताेऽभूत्
०८०५०४०३ ाैयय शीणाेऽसरसाे वहारासीदतां नः स महावभूितः
०८०५०४११ वाे मुखा च यय गुं राजय अासीज
ु याेबलं च
०८०५०४१३ ऊवाेवडाेजाेऽरवेदशूाै सीदतां नः स महावभूितः
०८०५०४२१ लाेभाेऽधराीितपयभूुितनतः पशयः पशेन कामः
०८०५०४२३ वाेयमः पभवत कालः सीदतां नः स महावभूितः
०८०५०४३१ यं वयः कम गुणावशेषं याेगमायावहतावदत
०८०५०४३३ यु वभायं बुधापबाधं सीदतां नः स महावभूितः
०८०५०४४१ नमाेऽत ता उपशातशये वारायलाभितपूरताने

sanskritdocuments.org bhagpur.pdf - Page 474 of 1026


॥ ीमद् भागवत पुराण ॥

०८०५०४४३ गुणेषु मायारचतेषु वृभन समानाय नभवदूतये


०८०५०४५१ स वं नाे दशयाानमकरणगाेचरम्
०८०५०४५३ पानां दूणां सतं ते मुखाबुजम्
०८०५०४६१ तैतैः वेछाभूतै पैः काले काले वयं वभाे
०८०५०४६३ कम दुवषहं याे भगवांतकराेित ह
०८०५०४७१ ेशभूयपसाराण कमाण वफलािन वा
०८०५०४७३ देहनां वषयातानां न तथैवापतं वय
०८०५०४८१ नावमः कमकपाेऽप वफलायेरापतः
०८०५०४८३ कपते पुषयैव स ाा दयताे हतः
०८०५०४९१ यथा ह कधशाखानां तराेमूलावसेचनम्
०८०५०४९३ एवमाराधनं वणाेः सवेषामान ह
०८०५०५०१ नमतयमनताय दुवताकमणे
०८०५०५०३ िनगुणाय गुणेशाय सवथाय च सातम्
०८०६००१० ीशक उवाच
०८०६००११ एवं ततः सरगणैभगवाहरररः
०८०६००१३ तेषामावरभूाजसहाकाेदयुितः
०८०६००२१ तेनैव सहसा सवे देवाः ितहतेणाः
०८०६००२३ नापयखं दशः ाैणीमाानं च कुताे वभुम्
०८०६००३१ वराे भगवाा सह शवेण तां तनुम्
०८०६००३३ वछां मरकतयामां कगभाणेणाम्
०८०६००४१ तहेमावदातेन लसकाैशेयवाससा
०८०६००४३ सचासवां समुखीं सदरवम्
०८०६००५१ महामणकरटे न केयूरायां च भूषताम्
०८०६००५३ कणाभरणिनभात कपाेलीमुखाबुजाम्
०८०६००६१ काीकलापवलय हारनूपुरशाेभताम्
०८०६००६३ काैतभाभरणां लीं बतीं वनमालनीम्
०८०६००७१ सदशनादभः वाैमूितमपासताम्
०८०६००७३ ताव देववरः सशवः पुषं परम्
०८०६००७५ सवामरगणैः साकं सवाैरविनं गतैः
०८०६००८० ीाेवाच
०८०६००८१ अजातजथितसंयमाया गुणाय िनवाणसखाणवाय

sanskritdocuments.org bhagpur.pdf - Page 475 of 1026


॥ ीमद् भागवत पुराण ॥

०८०६००८३ अणाेरणेऽपरगयधाे महानुभावाय नमाे नमते


०८०६००९१ पं तवैतपुषषभेयं ेयाेऽथभवैदकताकेण
०८०६००९३ याेगेन धातः सह नलाेकापयायमु ह वमूताै
०८०६०१०१ वय अासीवय मय अासीवयत अासीददमाते
०८०६०१०३ वमादरताे जगताेऽय मयं घटय मृेव परः परात्
०८०६०१११ वं माययाायया वयेदं िनमाय वं तदनुवः
०८०६०११३ पयत युा मनसा मनीषणाे गुणयवायेऽयगुणं वपतः
०८०६०१२१ यथामेधयमृतं च गाेषु भुयमबूमने च वृम्
०८०६०१२३ याेगैमनुया अधयत ह वां गुणेषु बुा कवयाे वदत
०८०६०१३१ तं वां वयं नाथ समुहानं सराेजनाभाितचरे सताथम्
०८०६०१३३ ा गता िनवृतम सवे गजा दवाता इव गामः
०८०६०१४१ स वं वधवाखललाेकपाला वयं यदथातव पादमूलम्
०८०६०१४३ समागताते बहरतराकं वायवायमशेषसाणः
०८०६०१५१ अहं गर सरादयाे ये दादयाेऽेरव केतवते
०८०६०१५३ कं वा वदामेश पृथवभाता वधव शं नाे जदेवमम्
०८०६०१६० ीशक उवाच
०८०६०१६१ एवं वरादभरडतताय तेषां दयं यथैव
०८०६०१६३ जगाद जीमूतगभीरया गरा बालसंवृतसवकारकान्
०८०६०१७१ एक एवेरतसरकाये सरेरः
०८०६०१७३ वहतकामतानाह समुाेथनादभः
०८०६०१८० ीभगवानुवाच
०८०६०१८१ हत हाे शाे हे देवा मम भाषतम्
०८०६०१८३ णुतावहताः सवे ेयाे वः याथा सराः
०८०६०१९१ यात दानवदैतेयैतावसधवधीयताम्
०८०६०१९३ काले नानुगृहीतैतैयावाे भव अानः
०८०६०२०१ अरयाेऽप ह सधेयाः सित कायाथगाैरवे
०८०६०२०३ अहमूषकवेवा थय पदवीं गतैः
०८०६०२११ अमृताेपादने यः यतामवलबतम्
०८०६०२१३ यय पीतय वै जतमृयुताेऽमराे भवेत्
०८०६०२२१ वा ीराेदधाै सवा वीृणलताैषधीः
०८०६०२२३ मथानं मदरं कृवा नें कृवा त वासकम्

sanskritdocuments.org bhagpur.pdf - Page 476 of 1026


॥ ीमद् भागवत पुराण ॥

०८०६०२३१ सहायेन मया देवा िनमथवमतताः


०८०६०२३३ ेशभाजाे भवयत दैया यूयं फलहाः
०८०६०२४१ यूयं तदनुमाेदवं यदछयसराः सराः
०८०६०२४३ न संरेण सयत सवाथाः सावया यथा
०८०६०२५१ न भेतयं कालकूटाषालधसवात्
०८०६०२५३ लाेभः कायाे न वाे जात राेषः कामत वतषु
०८०६०२६० ीशक उवाच
०८०६०२६१ इित देवासमादय भगवापुषाेमः
०८०६०२६३ तेषामतदधे राजवछदगितररः
०८०६०२७१ अथ तै भगवते नमकृय पतामहः
०८०६०२७३ भव जमतः वं वं धामाेपेयुबलं सराः
०८०६०२८१ ारनयसंयााताेभावनायकान्
०८०६०२८३ यषेधैयरााेः सधवहकालवत्
०८०६०२९१ ते वैराेचिनमासीनं गुं चासरयूथपैः
०८०६०२९३ या परमया जुं जताशेषमुपागमन्
०८०६०३०१ महेः णया वाचा सावयवा महामितः
०८०६०३०३ अयभाषत तसव शतं पुषाेमात्
०८०६०३११ तवराेचत दैयय ताये येऽसराधपाः
०८०६०३१३ शबराेऽरनेम ये च िपुरवासनः
०८०६०३२१ तताे देवासराः कृवा संवदं कृतसाैदाः
०८०६०३२३ उमं परमं चुरमृताथे परतप
०८०६०३३१ ततते मदरगरमाेजसाेपाट दुमदाः
०८०६०३३३ नदत उदधं िनयुः शाः परघबाहवः
०८०६०३४१ दूरभाराेहाताः शवैराेचनादयः
०८०६०३४३ अपारयततं वाेढं ववशा वजः पथ
०८०६०३५१ िनपतस गरत बनमरदानवान्
०८०६०३५३ चूणयामास महता भारे ण कनकाचलः
०८०६०३६१ तांतथा भमनसाे भबाकधरान्
०८०६०३६३ वाय भगवांत बभूव गडवजः
०८०६०३७१ गरपातविनपावलाेामरदानवान्
०८०६०३७३ ईया जीवयामास िनजराणायथा

sanskritdocuments.org bhagpur.pdf - Page 477 of 1026


॥ ीमद् भागवत पुराण ॥

०८०६०३८१ गरं चाराेय गडे हतेनैकेन ललया


०८०६०३८३ अा ययावधं सरासरगणैवृतः
०८०६०३९१ अवराेय गरं कधासपणः पततां वरः
०८०६०३९३ ययाै जलात उसृय हरणा स वसजतः
०८०७००१० ीशक उवाच
०८०७००११ ते नागराजमामय फलभागेन वासकम्
०८०७००१३ परवीय गराै तेमधं मुदावताः
०८०७००२१ अारे भरे सरा या अमृताथे कुह
०८०७००२३ हरः पुरतागृहे पूव देवातताेऽभवन्
०८०७००३१ तैछदैयपतयाे महापुषचेतम्
०८०७००३३ न गृमाे वयं पुछमहेरममलम्
०८०७००४१ वायायुतसपाः याता जकमभः
०८०७००४३ इित तूणीं थतादैयावलाे पुषाेमः
०८०७००४५ यमानाे वसृयां पुछं जाह सामरः
०८०७००६१ कृतथानवभागात एवं कयपनदनाः
०८०७००६३ ममथुः परमं या अमृताथ पयाेिनधम्
०८०७००७१ मयमानेऽणवे साेऽरनाधाराे पाेऽवशत्
०८०७००७३ यमाणाेऽप बलभगाैरवापाड नदन
०८०७००८१ ते सिनवणमनसः परानमुखयः
०८०७००८३ अासवपाैषे ने दैवेनाितबलयसा
०८०७००९१ वलाे वेशवधं तदेराे दुरतवीयाेऽवतथाभसधः
०८०७००९३ कृवा वपुः कछपमत
ु ं महवय ताेयं गरमुहार
०८०७०१०१ तमुथतं वीय कुलाचलं पुनः समुता िनमथतं सरासराः
०८०७०१०३ दधार पृेन स लयाेजन तारणा प इवापराे महान्
०८०७०१११ सरासरेैभुजवीयवेपतं परमतं गरम पृतः
०८०७०११३ बदावतनमादकछपाे मेनेऽकडू यनममेयः
०८०७०१२१ तथासरानावशदासरेण पेण तेषां बलवीयमीरयन्
०८०७०१२३ उपयदेवगणां वणुदैवेन नागेमबाेधपः
०८०७०१३१ उपयगें गरराडवाय अाय हतेन सहबाः
०८०७०१३३ तथाै दव भवेमुयैरभु वः समनाेऽभवृः
०८०७०१४१ उपयधािन गाेनेयाेः परे ण ते ावशता समेधताः

sanskritdocuments.org bhagpur.pdf - Page 478 of 1026


॥ ीमद् भागवत पुराण ॥

०८०७०१४३ ममथुरधं तरसा मदाेकटा महाणा ाेभतनचम्


०८०७०१५१ अहीसाहकठाेरुख ासाधूमाहतवचसाेऽसराः
०८०७०१५३ पाैलाेमकाले यबलवलादयाे दवादधाः सरला इवाभवन्
०८०७०१६१ देवां तासशखाहतभाधूाबरवरकुकाननान्
०८०७०१६३ समयवषगवशा घना ववुः समुाेयुपगूढवायवः
०८०७०१७१ मयमानाथा सधाेदेवासरवथपैः
०८०७०१७३ यदा सधा न जायेत िनममथाजतः वयम्
०८०७०१८१ मेघयामः कनकपरधः कणवाेतवुन्
०८०७०१८२ मू ाजल लतकचः धराे रनेः
०८०७०१८३ जैैदाेभजगदभयदैददशूकं गृहीवा
०८०७०१८४ मा ितगररवाशाेभताथाे धृताः
०८०७०१९१ िनमयमानादुदधेरभूषं महाेबणं हालहलामतः
०८०७०१९३ सातमीनाेकराहकछपामपाहितमलाकुलात्
०८०७०२०१ तदुवेगं दश दयुपयधाे वसपदु सपदसमित
०८०७०२०३ भीताः जा दुव
 ुर सेरा अरयमाणाः शरणं सदाशवम्
०८०७०२११ वलाे तं देववरं िलाेा भवाय देयाभमतं मुनीनाम्
०८०७०२१३ अासीनमावपवगहेताेतपाे जुषाणं तितभः णेमुः
०८०७०२२० ीजापतय ऊचुः
०८०७०२२१ देवदेव महादेव भूताूतभावन
०८०७०२२३ ाह नः शरणापांैलाेदहनाषात्
०८०७०२३१ वमेकः सवजगत ईराे बधमाेयाेः
०८०७०२३३ तं वामचत कुशलाः पाितहरं गुम्
०८०७०२४१ गुणमया वशाय सगथयययावभाे
०८०७०२४३ धसे यदा वभूमवणुशवाभधाम्
०८०७०२५१ वं  परमं गुं सदसावभावनम्
०८०७०२५३ नानाशभराभातवमाा जगदरः
०८०७०२६१ वं शदयाेिनजगदादराा ाणेययगुणः वभावः
०८०७०२६३ कालः तः सयमृतं च धमवयरं यवृदामनत
०८०७०२७१ अमुखं तेऽखलदेवताा ितं वदुलाेकभवापजम्
०८०७०२७३ कालं गितं तेऽखलदेवतानाे दश कणाै रसनं जले शम्
०८०७०२८१ नाभनभते सनं नभवासूय चूंष जलं  रे तः

sanskritdocuments.org bhagpur.pdf - Page 479 of 1026


॥ ीमद् भागवत पुराण ॥

०८०७०२८३ परावराायणं तवाा साेमाे मनाे ाैभगवशरते


०८०७०२९१ कुः समुा गरयाेऽथसा राेमाण सवाैषधवीधते
०८०७०२९३ छदांस सााव स धातवयीमयादयं सवधमः
०८०७०३०१ मुखािन पाेपिनषदतवेश यैंशदाेरमवगः
०८०७०३०३ यछवायं परमातवं देव वयंयाेितरवथितते
०८०७०३११ छाया वधमाेमषु यैवसगाे नेयं सवरजतमांस
०८०७०३१३ साानः शाकृततवेा छदाेमयाे देव ऋषः पुराणः
०८०७०३२१ न ते गराखललाेकपाल वरवैकुठसरेगयम्
०८०७०३२३ याेितः परं य रजतम सवं न य िनरतभेदम्
०८०७०३३१ कामावरिपुरकालगरानेक
०८०७०३३२ भूतहः पयतः ततये न ते
०८०७०३३३ यवतकाल इदमाकृतं वने
०८०७०३३४ विफुलशखया भसतं न वेद
०८०७०३४१ ये वारामगुभद चतता
०८०७०३४२ ं चरतमुमया तपसाभतम्
०८०७०३४३ कथत उपषं िनरतं मशाने
०८०७०३४४ ते नूनमूितमवदंतव हातलाः
०८०७०३५१ तय ते सदसताेः परतः परय
०८०७०३५२ नाः वपगमने भवत भूः
०८०७०३५३ ादयः कमुत संतवने वयं त
०८०७०३५४ तसगसगवषया अप शमाम्
०८०७०३६१ एतपरं पयामाे न परं ते महेर
०८०७०३६३ मृडनाय ह लाेकय यतेऽयकमणः
०८०७०३७० ीशक उवाच
०८०७०३७१ तय यसनं तासां कृपया भृशपीडतः
०८०७०३७३ सवभूतसेव इदमाह सतीं याम्
०८०७०३८० ीशव उवाच
०८०७०३८१ अहाे बत भवायेतजानां पय वैशसम्
०८०७०३८३ ीराेदमथनाेत
ू ाकालकूटादुपथतम्
०८०७०३९१ अासां ाणपरसूनां वधेयमभयं ह मे
०८०७०३९३ एतावाह भाेरथाे यनपरपालनम्

sanskritdocuments.org bhagpur.pdf - Page 480 of 1026


॥ ीमद् भागवत पुराण ॥

०८०७०४०१ ाणैः वैः ाणनः पात साधवः णभुरै ः


०८०७०४०३ बवैरेषु भूतेषु माेहतेवामायया
०८०७०४११ पुंसः कृपयताे भे सवाा ीयते हरः
०८०७०४१३ ीते हराै भगवित ीयेऽहं सचराचरः
०८०७०४१५ ताददं गरं भुे जानां वतरत मे
०८०७०४२० ीशक उवाच
०८०७०४२१ एवमामय भगवावानीं वभावनः
०८०७०४२३ तषं जधुमारे भे भावावमाेदत
०८०७०४३१ ततः करतलकृय याप हालाहलं वषम्
०८०७०४३३ अभयहादेवः कृपया भूतभावनः
०८०७०४४१ तयाप दशयामास ववीय जलकषः
०८०७०४४३ यकार गले नीलं त साधाेवभूषणम्
०८०७०४५१ तयते लाेकतापेन साधवः ायशाे जनाः
०८०७०४५३ परमाराधनं त पुषयाखलानः
०८०७०४६१ िनशय कम तछाेदेवदेवय मीढ षः
०८०७०४६३ जा दाायणी ा वैकुठ शशंसरे
०८०७०४७१ कं पबतः पाणेयकगृः  तत्
०८०७०४७३ वृकाहवषाैषयाे ददशूका येऽपरे
०८०८००१० ीशक उवाच
०८०८००११ पीते गरे वृषाेण ीतातेऽमरदानवाः
०८०८००१३ ममथुतरसा सधुं हवधानी तताेऽभवत्
०८०८००२१ तामहाेीमृषयाे जगृवादनः
०८०८००२३ यय देवयानय मेयाय हवषे नृप
०८०८००३१ तत उैःवा नाम हयाेऽभूपाड रः
०८०८००३३ तबलः पृहां चे ने ईरशया
०८०८००४१ तत एेरावताे नाम वारणेाे विनगतः
०८०८००४३ दतैतभः ेताेहरगवताे महम्
०८०८००५१ एेरावणादयवाै दगजा अभवंततः
०८०८००५३ अमुभृतयाेऽाै च करयवभवृप
०८०८००६१ काैतभायमभूं परागाे महाेदधेः
०८०८००६३ तणाै पृहां चे वाेऽलरणे हरः

sanskritdocuments.org bhagpur.pdf - Page 481 of 1026


॥ ीमद् भागवत पुराण ॥

०८०८००७१ तताेऽभवपारजातः सरलाेकवभूषणम्


०८०८००७३ पूरययथनाे याेऽथैः शु व यथा भवान्
०८०८००८१ ततासरसाे जाता िनककठ ः सवाससः
०८०८००८३ रमयः वगणां वगु गितललावलाेकनैः
०८०८००९१ ततावरभूसाा रमा भगवपरा
०८०८००९३ रयती दशः काया वुसाैदामनी यथा
०८०८०१०१ तयां चुः पृहां सवे ससरासरमानवाः
०८०८०१०३ पाैदायवयाेवण महमाचेतसः
०८०८०१११ तया अासनमािनये महेाे महदत
ु म्
०८०८०११३ मूितमयः सरेा हेमकुैजलं शच
०८०८०१२१ अाभषेचिनका भूमराहरसकलाैषधीः
०८०८०१२३ गावः प पवाण वसताे मधुमाधवाै
०८०८०१३१ ऋषयः कपयां चुराभषेकं यथावध
०८०८०१३३ जगुभाण गधवा नट ननृतजगुः
०८०८०१४१ मेघा मृदपणव मुरजानकगाेमुखान्
०८०८०१४३ यनादयशवेणु वीणातमुलिनःवनान्
०८०८०१५१ तताेऽभषषचुदेवीं यं पकरां सतीम्
०८०८०१५३ दगभाः पूणकलशैः सूवाैजेरतैः
०८०८०१६१ समुः पीतकाैशेय वाससी समुपाहरत्
०८०८०१६३ वणः जं वैजयतीं मधुना मषदाम्
०८०८०१७१ भूषणािन वचाण वकमा जापितः
०८०८०१७३ हारं सरवती पमजाे नागा कुडले
०८०८०१८१ ततः कृतवययनाेपलजं नदरे फां परगृ पाणना
०८०८०१८३ चचाल वं सकपाेलकुडलं सीडहासं दधती सशाेभनम्
०८०८०१९१ तनयं चाितकृशाेदर समं िनरतरं चदनकुुमाेतम्
०८०८०१९३ तततताे नूपुरवगु शतैवसपती हेमलतेव सा बभाै
०८०८०२०१ वलाेकयती िनरवमानः पदं वं चायभचारसुणम्
०८०८०२०३ गधवसासरयचारण ैपपेयादषु नाववदत
०८०८०२११ नूनं तपाे यय न मयुिनजयाे ानं च न सवजतम्
०८०८०२१३ कहांतय न कामिनजयः स ईरः कं परताे यपायः
०८०८०२२१ धमः च न भूतसाैदं यागः च न मुकारणम्

sanskritdocuments.org bhagpur.pdf - Page 482 of 1026


॥ ीमद् भागवत पुराण ॥

०८०८०२२३ वीय न पुंसाेऽयजवेगिनकृतं न ह तीयाे गुणसवजतः


०८०८०२३१ चरायुन ह शीलमलं चदयत न वेमायुषः
०८०८०२३३ याेभयं कु च साेऽयमलः समलः क न काते ह माम्
०८०८०२४१ एवं वमृयायभचारसुणैवरं िनजैकायतयागुणायम्
०८०८०२४३ वे वरं सवगुणैरपेतं रमा मुकुदं िनरपेमीसतम्
०८०८०२५१ तयांसदेश उशतीं नवकमालां
०८०८०२५२ माधुतवथगराेपघुाम्
०८०८०२५३ तथाै िनधाय िनकटे तदुरः वधाम
०८०८०२५४ सीडहासवकसयनेन याता
०८०८०२६१ तयाः यजगताे जनकाे जनया
०८०८०२६२ वाे िनवासमकराेपरमं वभूतेः
०८०८०२६३ ीः वाः जाः सकणेन िनरणेन
०८०८०२६४ य थतैधयत साधपतींलाेकान्
०८०८०२७१ शतूयमृदानां वादाणां पृथुः वनः
०८०८०२७३ देवानुगानां सीणां नृयतां गायतामभूत्
०८०८०२८१ ाराेमुयाः सवे वसृजाे वभुम्
०८०८०२८३ ईडरे ऽवतथैमैतैः पुपवषणः
०८०८०२९१ यावलाेकता देवाः सजापतयः जाः
०८०८०२९३ शीलादगुणसपा ले भरे िनवृितं पराम्
०८०८०३०१ िनःसवा लाेलपा राजाेगा गतपाः
०८०८०३०३ यदा चाेपेता लया बभूवुदैयदानवाः
०८०८०३११ अथासीाणी देवी कया कमललाेचना
०८०८०३१३ असरा जगृतां वै हरे रनुमतेन ते
०८०८०३२१ अथाेदधेमयमानाकायपैरमृताथभः
०८०८०३२३ उदितहाराज पुषः परमात
ु ः
०८०८०३३१ दघपीवरदाेदडः कबुीवाेऽणेणः
०८०८०३३३ यामलतणः वी सवाभरणभूषतः
०८०८०३४१ पीतवासा महाेरकः समृमणकुडलः
०८०८०३४३ धकुतकेशात सभगः संहवमः
०८०८०३५१ अमृतापूणकलसं बलयभूषतः
०८०८०३५३ स वै भगवतः सााणाेरंशांशसवः

sanskritdocuments.org bhagpur.pdf - Page 483 of 1026


॥ ीमद् भागवत पुराण ॥

०८०८०३६१ धवतररित यात अायुवेदगयभाक्


०८०८०३६३ तमालाेासराः सवे कलसं चामृताभृतम्
०८०८०३७१ लसतः सववतूिन कलसं तरसाहरन्
०८०८०३७३ नीयमानेऽसरैतकलसेऽमृतभाजने
०८०८०३८१ वषणमनसाे देवा हरं शरणमाययुः
०८०८०३८३ इित तैयमालाे भगवाृयकामकृत्
०८०८०३८५ मा खत मथाेऽथ वः साधयये वमायया
०८०८०३९१ मथः कलरभूेषां तदथे तषचेतसाम्
०८०८०३९३ अहं पूवमहं पूव न वं न वमित भाे
०८०८०४०१ देवाः वं भागमहत ये तयायासहेतवः
०८०८०४०३ सयाग इवैतेष धमः सनातनः
०८०८०४११ इित वायषेधवै दैतेया जातमसराः
०८०८०४१३ दुबलाः बलााजगृहीतकलसाुः
०८०८०४२१ एततरे वणुः सवाेपायवदरः
०८०८०४२३ याेषूपमिनदेयं दधारपरमात
ु म्
०८०८०४३१ ेणीयाेपलयामं सवावयवसदरम्
०८०८०४३३ समानकणाभरणं सकपाेलाेसाननम्
०८०८०४४१ नवयाैवनिनवृ तनभारकृशाेदरम्
०८०८०४४३ मुखामाेदानुराल झाराेलाेचनम्
०८०८०४५१ बसकेशभारे ण मालामुफुमकाम्
०८०८०४५३ सीवकठाभरणं सभुजादभूषतम्
०८०८०४६१ वरजाबरसंवीत िनतबपशाेभया
०८०८०४६३ काा वलसगु चलरणनूपुरम्
०८०८०४७१ सीडतव ूवलासावलाेकनैः
०८०८०४७३ दैययूथपचेतःस काममुपयुः
०८०९००१० ीशक उवाच
०८०९००११ तेऽयाेयताेऽसराः पां हरतयसाैदाः
०८०९००१३ पताे दयुधमाण अायातीं दशः यम्
०८०९००२१ अहाे पमहाे धाम अहाे अया नवं वयः
०८०९००२३ इित ते तामभय पजातछयाः
०८०९००३१ का वं कपलाशा कुताे वा कं चकषस

sanskritdocuments.org bhagpur.pdf - Page 484 of 1026


॥ ीमद् भागवत पुराण ॥

०८०९००३३ कयास वद वामाे मतीव मनांस नः


०८०९००४१ न वयं वामरै दैयैः सगधवचारणैः
०८०९००४३ नापृपूवा जानीमाे लाेकेशै कुताे नृभः
०८०९००५१ नूनं वं वधना सूः ेषतास शररणाम्
०८०९००५३ सवेयमनःीितं वधातं सघृणेन कम्
०८०९००६१ सा वं नः पधमानानामेकवतिन मािनिन
०८०९००६३ ातीनां बवैराणां शं वधव समयमे
०८०९००७१ वयं कयपदायादा ातरः कृतपाैषाः
०८०९००७३ वभजव यथायायं नैव भेदाे यथा भवेत्
०८०९००८१ इयुपामताे दैयैमायायाेषपुहरः
०८०९००८३ हय चरापाैिनरदमवीत्
०८०९००९० ीभगवानुवाच
०८०९००९१ कथं कयपदायादाः पुंयां मय सताः
०८०९००९३ वासं पडताे जात कामनीषु न याित ह
०८०९०१०१ सालावृकाणां ीणां च वैरणीनां सरषः
०८०९०१०३ सयायारिनयािन नूं नूं वचवताम्
०८०९०११० ीशक उवाच
०८०९०१११ इित ते वेलतैतया अातमनसाेऽसराः
०८०९०११३ जहसभावगीरं ददुामृतभाजनम्
०८०९०१२१ तताे गृहीवामृतभाजनं हरबभाष ईषतशाेभया गरा
०८०९०१२३ ययुपेतं  च सावसाधु वा कृतं मया वाे वभजे सधाममाम्
०८०९०१३१ इयभयातं तया अाकयासरपुवाः
०८०९०१३३ अमाणवदतयातथेयवमंसत
०८०९०१४१ अथाेपाेय कृताना वा च हवषानलम्
०८०९०१४३ दवा गाेवभूतेयः कृतवययना जैः
०८०९०१५१ यथाेपजाेषं वासांस परधायाहतािन ते
०८०९०१५३ कुशेषु ावशसवे ागेवभभूषताः
०८०९०१६१ ाुखेषूपवेषु सरेषु दितजेषु च
०८०९०१६३ धूपामाेदतशालायांजुायां मायदपकैः
०८०९०१७१ तयां नरे  करभाेशक
ु ू ल ाेणीतटालसगितमदवलाी
०८०९०१७३ सा कूजती कनकनूपुरशतेन कुतनी कलसपाणरथाववेश

sanskritdocuments.org bhagpur.pdf - Page 485 of 1026


॥ ीमद् भागवत पुराण ॥

०८०९०१८१ तां ीसखीं कनककुडलचाकण नासाकपाेलवदनां परदेवतायाम्


०८०९०१८३ संवीय सुमुतवीणेन देवासरा वगलततनपकाताम्
०८०९०१९१ असराणां सधादानं सपाणामव दुनयम्
०८०९०१९३ मवा जाितनृशंसानां न तां यभजदयुतः
०८०९०२०१ कपयवा पृथपभयेषां जगपितः
०८०९०२०३ तांाेपवेशयामास वेषु वेषु च पषु
०८०९०२११ दैयागृहीतकलसाे वयपसरै ः
०८०९०२१३ दूरथापाययामासजरामृयुहरां सधाम्
०८०९०२२१ ते पालयतः समयमसराः वकृतं नृप
०८०९०२२३ तूणीमासकृतेहाः ीववादजुगुसया
०८०९०२३१ तयां कृताितणयाः णयापायकातराः
०८०९०२३३ बमानेन चाबा नाेचुः कन वयम्
०८०९०२४१ देवलितछः वभानुदेवसंसद
०८०९०२४३ वः साेममपबाकायां च सूचतः
०८०९०२५१ चेण रधारे ण जहार पबतः शरः
०८०९०२५३ हरतय कबधत सधयाावताेऽपतत्
०८०९०२६१ शरवमरतां नीतमजाे हमचीपत्
०८०९०२६३ यत पवण चाकावभधावित वैरधीः
०८०९०२७१ पीतायेऽमृते देवैभगवालाेकभावनः
०८०९०२७३ पयतामसरेाणां वं पं जगृहे हरः
०८०९०२८१ एवं सरासरगणाः समदेशकाल
०८०९०२८२ हेवथकममतयाेऽप फले वकपाः
०८०९०२८३ तामृतं सरगणाः फलमसापुर्
०८०९०२८४ यपादपजरजःयणा दैयाः
०८०९०२९१ युयतेऽसवसकममनाेवचाेभर्
०८०९०२९२ देहाजादषु नृभतदसपृथात्
०८०९०२९३ तैरेव सवित ययतेऽपृथात्
०८०९०२९४ सवय तवित मूलिनषेचनं यत्
०८१०००१० ीशक उवाच
०८१०००११ इित दानवदैतेया नावदमृतं नृप
०८१०००१३ युाः कमण या वासदेवपराुखाः

sanskritdocuments.org bhagpur.pdf - Page 486 of 1026


॥ ीमद् भागवत पुराण ॥

०८१०००२१ साधयवामृतं राजपाययवा वकासरान्


०८१०००२३ पयतां सवभूतानां ययाै गडवाहनः
०८१०००३१ सपानां परामृं ा ते दितनदनाः
०८१०००३३ अमृयमाणा उपेतदेवायुतायुधाः
०८१०००४१ ततः सरगणाः सवे सधया पीतयैधताः
०८१०००४३ ितसंयुयुधुः शैनारायणपदायाः
०८१०००५१ त दैवासराे नाम रणः परमदाणः
०८१०००५३ राेधयुदवताे राजंतमुलाे राेमहषणः
०८१०००६१ तायाेयं सपाते संरधमनसाे रणे
०८१०००६३ समासाासभबाणैिनजववधायुधैः
०८१०००७१ शतूयमृदानां भेरडमरणां महान्
०८१०००७३ हयरथपीनां नदतां िनवनाेऽभवत्
०८१०००८१ रथनाे रथभत पभः सह पयः
०८१०००८३ हया हयैरभाेभैः समसत संयुगे
०८१०००९१ उ ैः केचदभैः केचदपरे युयुधुः खरै ः
०८१०००९३ केचाैरमुखैऋैपभहरभभटाः
०८१००१०१ गृैः कैबकैरये येनभासैतमलै ः
०८१००१०३ शरभैमहषैः खैगाेवृषैगवयाणैः
०८१००१११ शवाभराखभः केचकृकलासैः शशैन रैः
०८१००११३ बतैरेके कृणसारै हसैरये च सूकरै ः
०८१००१२१ अये जलथलखगैः सवैवकृतवहैः
०८१००१२३ सेनयाेभयाे राजववशतेऽताेऽतः
०८१००१३१ चवजपटै राजातपैः सतामलै ः
०८१००१३३ महाधनैवदडै यजनैबाहचामरै ः
०८१००१४१ वाताेत
ू ाेराेणीषैरचभवमभूषणैः
०८१००१४३ फुरवशदैः शैः सतरां सूयरमभः
०८१००१५१ देवदानववीराणां वजयाै पाड नदन
०८१००१५३ रे जतवीरमालाभयादसामव सागराै
०८१००१६१ वैराेचनाे बलः से साेऽसराणां चमूपितः
०८१००१६३ यानं वैहायसं नाम कामगं मयिनमतम्
०८१००१७१ सवसाामकाेपेतं सवायमयं भाे

sanskritdocuments.org bhagpur.pdf - Page 487 of 1026


॥ ीमद् भागवत पुराण ॥

०८१००१७३ अतमिनदेयं यमानमदशनम्


०८१००१८१ अाथततमानायं सवानीकाधपैवृतः
०८१००१८३ बालयजनछायै रे जे च इवाेदये
०८१००१९१ तयाससवताे यानैयूथानां पतयाेऽसराः
०८१००१९३ नमुचः शबराे बाणाे वचरयाेमुखः
०८१००२०१ मूधा कालनाभाेऽथ हेितहेितरवलः
०८१००२०३ शकुिनभूतसतापाे वदंाे वराेचनः
०८१००२११ हयीवः शुशराः कपलाे मेघदुदुभः
०८१००२१३ तारकाे िनशाे ज उकलः
०८१००२२१ अराेऽरनेम मय िपुराधपः
०८१००२२३ अये पाैलाेमकाले या िनवातकवचादयः
०८१००२३१ अलधभागाः साेमय केवलं ेशभागनः
०८१००२३३ सव एते रणमुखे बशाे िनजतामराः
०८१००२४१ संहनादावमुतः शादुमहारवान्
०८१००२४३ ा सपानुसाबलभकुपताे भृशम्
०८१००२५१ एेरावतं दरणमाढः शशभे वराट्
०८१००२५३ यथा ववणमुदयामहपितः
०८१००२६१ तयाससवताे देवा नानावाहवजायुधाः
०८१००२६३ लाेकपालाः सहगणैवाववणादयः
०८१००२७१ तेऽयाेयमभसंसृय पताे ममभमथः
०८१००२७३ अायताे वशताेऽे युयुधुयाेधनः
०८१००२८१ युयाेध बलरेण तारकेण गुहाेऽयत
०८१००२८३ वणाे हेितनायुयाे राजहेितना
०८१००२९१ यमत कालनाभेन वकमा मयेन वै
०८१००२९३ शबराे युयुधे व ा सवा त वराेचनः
०८१००३०१ अपराजतेन नमुचरनाै वृषपवणा
०८१००३०३ सूयाे बलसतैदेवाे बाणयेैः शतेन च
०८१००३११ राणा च तथा साेमः पुलाेा युयुधेऽिनलः
०८१००३१३ िनशशयाेदेवी भकाल तरवनी
०८१००३२१ वृषाकपत जेन महषेण वभावसः
०८१००३२३ इवलः सह वातापपुैररदम

sanskritdocuments.org bhagpur.pdf - Page 488 of 1026


॥ ीमद् भागवत पुराण ॥

०८१००३३१ कामदेवेन दुमष उकलाे मातृभः सह


०८१००३३३ बृहपिताेशनसा नरकेण शनैरः
०८१००३४१ मताे िनवातकवचैः काले यैवसवाेऽमराः
०८१००३४३ वेदेवात पाैलाेमै ाः ाेधवशैः सह
०८१००३५१ त एवमाजावसराः सरेा ेन संहय च युयमानाः
०८१००३५३ अयाेयमासा िनजराेजसा जगीषवतीणशरासताेमरै ः
०८१००३६१ भुशडभगदपशैः शुुकैः ासपरधैरप
०८१००३६३ िनंशभै ः परघैः समुरै ः सभदपालै  शरांस चछदुः
०८१००३७१ गजातराः सरथाः पदातयः साराेहवाहा ववधा वखडताः
०८१००३७३ िनकृबाशराेधरायछवजेवासतनुभूषणाः
०८१००३८१ तेषां पदाघातरथाचूणतादायाेधनादुबण उथततदा
०८१००३८३ रे णुदशः खं ुमणं च छादययवततासृितभः परुतात्
०८१००३९१ शराेभत
ू करटकुडलै ः संरभः परददछदैः
०८१००३९३ महाभुजैः साभरणैः सहायुधैः सा ातृता भूः करभाेभबभाै
०८१००४०१ कबधात चाेपेतः पिततवशराेऽभः
०८१००४०३ उतायुधदाेदडै राधावताे भटाृधे
०८१००४११ बलमहें दशभभरै रावतं शरै ः
०८१००४१३ चतभतराे वाहानेकेनाराेहमाछ यत्
०८१००४२१ स तानापततः शतावः शीवमः
०८१००४२३ चछे द िनशतैभैरसााहसव
०८१००४३१ तय कमाेमं वीय दुमषः शमाददे
०८१००४३३ तां वलतीं महाेकाभां हतथामछनरः
०८१००४४१ ततः शूलं ततः ासं ततताेमरमृयः
०८१००४४३ यछं समादासव तदछनभुः
०८१००४५१ ससजाथासरं मायामतधानगताेऽसरः
०८१००४५३ ततः ादुरभूछै लः सरानीकाेपर भाे
०८१००४६१ तताे िनपेततरवाे दमाना दवाना
०८१००४६३ शलाः सटशखराूणययाे षलम्
०८१००४७१ महाेरगाः समुपेतददशूकाः सवृकाः
०८१००४७३ संहयावराहा मदयताे महागजाः
०८१००४८१ यातधाय शतशः शूलहता ववाससः

sanskritdocuments.org bhagpur.pdf - Page 489 of 1026


॥ ीमद् भागवत पुराण ॥

०८१००४८३ छध भधीित वादयतथा राेगणाः भाे


०८१००४९१ तताे महाघना याे गीरपषवनाः
०८१००४९३ अाराुमुचुवातैराहताः तनयवः
०८१००५०१ सृाे दैयेन समहाविः सनसारथः
०८१००५०३ सांवतक इवायुाे वबुधवजनीमधाक्
०८१००५११ ततः समु उेलः सवतः ययत
०८१००५१३ चडवातैत
ू तरावतभीषणः
०८१००५२१ एवं दैयैमहामायैरलयगितभी रणे
०८१००५२३ सृयमानास मायास वषेदःु सरसैिनकाः
०८१००५३१ न तितवधं य वदुरादयाे नृप
०८१००५३३ यातः ादुरभू भगवावभावनः
०८१००५४१ ततः सपणासकृतापवः पशवासा नवकलाेचनः
०८१००५४३ अयताायुधबासकाैतभानयकरटकुडलः
०८१००५५१ तवेऽसरकूटकमजा माया वनेशमहना महीयसः
०८१००५५३ वाे यथा ह ितबाेध अागते हरृितः सववपमाेणम्
०८१००५६१ ा मृधे गडवाहमभारवाह अावय शूलमहनाेदथ कालनेमः
०८१००५६३ तलया गडमू पतहृ ीवा तेनाहनृप सवाहमरं यधीशः
०८१००५७१ माल समायितबलाै युध पेततयेण कृशरसावथ मायवांतम्
०८१००५७३ अाहय ितमगदयाहनदडजें तावछराेऽछनदरे नदताेऽरणाः
०८११००१० ीशक उवाच
०८११००११ अथाे सराः युपलधचेतसः परय पुंसः परयानुकपया
०८११००१३ जभृशं शसमीरणादयतांताणे यैरभसंहताः पुरा
०८११००२१ वैराेचनाय संरधाे भगवापाकशासनः
०८११००२३ उदयछदा वं जा हा हेित चुुशः
०८११००३१ वपाणतमाहेदं ितरकृय पुरःथतम्
०८११००३३ मनवनं ससपं वचरतं महामृधे
०८११००४१ नटवूढ मायाभमायेशााे जगीषस
०८११००४३ जवा बालाबााटाे हरित तनम्
०८११००५१ अात मायाभससृसत ये दवम्
०८११००५३ तादयूवधुनाेयापूवा पदादधः
०८११००६१ साेऽहं दुमायनतेऽ वेण शतपवणा

sanskritdocuments.org bhagpur.pdf - Page 490 of 1026


॥ ीमद् भागवत पुराण ॥

०८११००६३ शराे हरये मदाघटव ाितभः सह


०८११००७० ीबलवाच
०८११००७१ सामे वतमानानां कालचाेदतकमणाम्
०८११००७३ कितजयाेऽजयाे मृयुः सवेषां युरनुमात्
०८११००८१ तददं कालरशनं जगपयत सूरयः
०८११००८३ न यत न शाेचत त यूयमपडताः
०८११००९१ न वयं मयमानानामाानं त साधनम्
०८११००९३ गराे वः साधुशाेयानां गृमाे ममताडनाः
०८११०१०० ीशक उवाच
०८११०१०१ इयाय वभुं वीराे नाराचैवीरमदनः
०८११०१०३ अाकणपूणैरहनदाेपैराह तं पुनः
०८११०१११ एवं िनराकृताे देवाे वैरणा तयवादना
०८११०११३ नामृयदधेपं ताेाहत इव पः
०८११०१२१ ाहरकुलशं ता अमाेघं परमदनः
०८११०१२३ सयानाे यपतम
ू ाै छप इवाचलः
०८११०१३१ सखायं पिततं ा जाे बलसखः सत्
०८११०१३३ अययासाैदं सयुहतयाप समाचरन्
०८११०१४१ स संहवाह अासा गदामुय रं हसा
०८११०१४३ जावताडयछं गजं च समहाबलः
०८११०१५१ गदाहारयथताे भृशं वलताे गजः
०८११०१५३ जानुयां धरणीं पृा कमलं परमं ययाै
०८११०१६१ तताे रथाे मातलना हरभदशशतैवृतः
०८११०१६३ अानीताे पमुसृय रथमाहे वभुः
०८११०१७१ तय तपूजयकम यतदानवसमः
०८११०१७३ शूलेन वलता तं त यमानाेऽहनृधे
०८११०१८१ सेहे जं सदम
ु षा सवमालय मातलः
०८११०१८३ इाे जय सुाे वेणापाहरछरः
०८११०१९१ जं ुवा हतं तय ातयाे नारदाषेः
०८११०१९३ नमुच बलः पाकतापेतवरावताः
०८११०२०१ वचाेभः पषैरमदयताेऽय ममस
०८११०२०३ शरै रवाकरेघा धाराभरव पवतम्

sanskritdocuments.org bhagpur.pdf - Page 491 of 1026


॥ ीमद् भागवत पुराण ॥

०८११०२११ हरदशशतायाजाै हयय बलः शरै ः


०८११०२१३ तावरदयामास युगपघुहतवान्
०८११०२२१ शतायां मातलं पाकाे रथं सावयवं पृथक्
०८११०२२३ सकृसधानमाेेण तदत
ु मभूणे
०८११०२३१ नमुचः पदशभः वणपुैमहेषुभः
०८११०२३३ अाहय यनदसे सताेय इव ताेयदः
०८११०२४१ सवतः शरकूटे न शं सरथसारथम्
०८११०२४३ छादयामासरसराः ावृूयमवाबुदाः
०८११०२५१ अलयततमतीव वला वचुुशदेवगणाः सहानुगाः
०८११०२५३ अनायकाः शुबले न िनजता वणपथा भनवाे यथाणवे
०८११०२६१ तततराषाडषुबपरािनगतः सारथवजाणीः
०८११०२६३ बभाै दशः खं पृथवीं च राेचयवतेजसा सूय इव पायये
०८११०२७१ िनरय पृतनां देवः परै रयदतां रणे
०८११०२७३ उदयछपुं हतं वं वधराे षा
०८११०२८१ स तेनैवाधारे ण शरसी बलपाकयाेः
०८११०२८३ ातीनां पयतां राजहार जनययम्
०८११०२९१ नमुचतधं ा शाेकामषषावतः
०८११०२९३ जघांसरं नृपते चकार परमाेमम्
०८११०३०१ अमसारमयं शूलं घटावेमभूषणम्
०८११०३०३ गृायवाे हताेऽसीित वतजयन्
०८११०३०५ ाहणाेेवराजाय िननदृगराडव
०८११०३११ तदापतगनतले महाजवं वचछदे हररषुभः सहधा
०८११०३१३ तमाहनृप कुलशेन कधरे षावतदशपितः शराे हरन्
०८११०३२१ न तय ह वचमप व ऊजताे बभेद यः सरपितनाैजसेरतः
०८११०३२३ तदत
ु ं परमितवीयवृभरकृताे नमुचशराेधरवचा
०८११०३३१ तादाेऽबभेछाेवः ितहताे यतः
०८११०३३३ कमदं दैवयाेगेन भूतं लाेकवमाेहनम्
०८११०३४१ येन मे पूवमणां पछे दः जायये
०८११०३४३ कृताे िनवशतां भारै ः पतैः पततां भुव
०८११०३५१ तपःसारमयं वा ं वृाे येन वपाटतः
०८११०३५३ अये चाप बलाेपेताः सवाैरतवचः

sanskritdocuments.org bhagpur.pdf - Page 492 of 1026


॥ ीमद् भागवत पुराण ॥

०८११०३६१ साेऽयं ितहताे वाे मया मुाेऽसरेऽपके


०८११०३६३ नाहं तदाददे दडं तेजाेऽयकारणम्
०८११०३७१ इित शं वषीदतमाह वागशररणी
०८११०३७३ नायं शकैरथाे नाैवधमहित दानवः
०८११०३८१ मयाै यराे दाे मृयुनैवाशकयाेः
०८११०३८३ अताेऽयतनीयते उपायाे मघवपाेः
०८११०३९१ तां दैवीं गरमाकय मघवाससमाहतः
०८११०३९३ यायफेनमथापयदुपायमुभयाकम्
०८११०४०१ न शकेण न चाेण जहार नमुचेः शरः
०८११०४०३ तं तुवुमुिनगणा मायैावाकरवभुम्
०८११०४११ गधवमुयाै जगतवावसपरावसू
०८११०४१३ देवदुदुभयाे नेदन
ु ताे ननृतमुदा
०८११०४२१ अयेऽयेवं ितावाववणादयः
०८११०४२३ सूदयामासरसराृगाकेसरणाे यथा
०८११०४३१ णा ेषताे देवादेवषनारदाे नृप
०८११०४३३ वारयामास वबुधाा दानवसयम्
०८११०४४० ीनारद उवाच
०८११०४४१ भवरमृतं ां नारायणभुजायैः
०८११०४४३ या समेधताः सव उपारमत वहात्
०८११०४५० ीशक उवाच
०८११०४५१ संयय मयुसंरं मानयताे मुनेवचः
०८११०४५३ उपगीयमानानुचरै ययुः सवे िवपम्
०८११०४६१ येऽवशा रणे तारदानुमतेन ते
०८११०४६३ बलं वपमादाय अतं गरमुपागमन्
०८११०४७१ तावनावयवावमानशराेधरान्
०८११०४७३ उशना जीवयामास संजीवया ववया
०८११०४८१ बलाेशनसा पृः यापेयृितः
०८११०४८३ पराजताेऽप नाखाेकतववचणः
०८१२००१० ीबादरायणवाच
०८१२००११ वृषवजाे िनशयेदं याेषूपेण दानवान्
०८१२००१३ माेहयवा सरगणाहरः साेममपाययत्

sanskritdocuments.org bhagpur.pdf - Page 493 of 1026


॥ ीमद् भागवत पुराण ॥

०८१२००२१ वृषमा गरशः सवभूतगणैवृतः


०८१२००२३ सह देया ययाै ु ं याते मधुसूदनः
०८१२००३१ सभाजताे भगवता सादरं साेमया भवः
०८१२००३३ सूपव उवाचेदं ितपूय यहरम्
०८१२००४० ीमहादेव उवाच
०८१२००४१ देवदेव जगापगदश जगय
०८१२००४३ सवेषामप भावानां वमाा हेतररः
०८१२००५१ अातावय ययमदमयदहं बहः
०८१२००५३ यताेऽययय नैतािन तसयं  चवान्
०८१२००६१ तवैव चरणााेजं ेयकामा िनराशषः
०८१२००६३ वसृयाेभयतः सं मुनयः समुपासते
०८१२००७१ वं  पूणममृतं वगुणं वशाेकम्
०८१२००७२ अानदमामवकारमनयदयत्
०८१२००७३ वय हेतदयथितसंयमानाम्
०८१२००७४ अाेर तदपेतयानपेः
०८१२००८१ एकवमेव सदसयमयं च
०८१२००८२ वण कृताकृतमवेह न वतभेदः
०८१२००८३ अानतवय जनैवहताे वकपाे
०८१२००८४ याुणयितकराे िनपाधकय
०८१२००९१ वां  केचदवययुत धममेके
०८१२००९२ एके परं सदसताेः पुषं परे शम्
०८१२००९३ अयेऽवयत नवशयुतं परं वां
०८१२००९४ केचहापुषमययमातम्
०८१२०१०१ नाहं परायुऋषयाे न मरचमुया
०८१२०१०२ जानत यरचतं खल सवसगाः
०८१२०१०३ यायया मुषतचेतस ईश दैय
०८१२०१०४ मयादयः कमुत शदभवृाः
०८१२०१११ स वं समीहतमदः थितजनाशं
०८१२०११२ भूतेहतं च जगताे भवबधमाेाै
०८१२०११३ वायुयथा वशित खं च चराचरायं
०८१२०११४ सव तदाकतयावगमाेऽवसे

sanskritdocuments.org bhagpur.pdf - Page 494 of 1026


॥ ीमद् भागवत पुराण ॥

०८१२०१२१ अवतारा मया ा रममाणय ते गुणैः


०८१२०१२२ साेऽहं तु मछाम ये याेषपुधृतम्
०८१२०१३१ येन साेहता दैयाः पायताामृतं सराः
०८१२०१३२ तव अायाताः परं काैतूहलं ह नः
०८१२०१४० ीशक उवाच
०८१२०१४१ एवमयथताे वणुभगवाशूलपाणना
०८१२०१४३ हय भावगीरं गरशं यभाषत
०८१२०१५० ीभगवानुवाच
०८१२०१५१ काैतूहलाय दैयानां याेषेषाे मया धृतः
०८१२०१५३ पयता सरकायाण गते पीयूषभाजने
०८१२०१६१ तेऽहं दशययाम दाेः सरसम
०८१२०१६३ कामनां ब मतयं सपभवाेदयम्
०८१२०१७० ीशक उवाच
०८१२०१७१ इित वाणाे भगवांतैवातरधीयत
०८१२०१७३ सवतारयंभव अाते सहाेमया
०८१२०१८१ तताे ददशाेपवने वरयं वचपुपाणपवमे
०८१२०१८३ वडतीं कदुकललया लसक
ु ू लपयतिनतबमेखलाम्
०८१२०१९१ अावतनाेतनकपततन कृहाराेभरै ः पदे पदे
०८१२०१९३ भयमानामव मयतलपदवालं नयतीं ततततः
०८१२०२०१ द मकदुकचापलै भृशं ाेतारायतलाेललाेचनाम्
०८१२०२०३ वकणवाजतकुडलाेसकपाेलनीलालकमडताननाम्
०८१२०२११ थक
ु ू लं कबरं च वयुतां सतीं वामकरे ण वगुना
०८१२०२१३ विनतीमयकरे ण कदुकं वमाेहयतीं जगदामायया
०८१२०२२१ तां वीय देव इित कदुकललयेषडाफुटतवसृकटामुः
०८१२०२२३ ीेणितसमीणवलाा नाानमतक उमां वगणां वेद
०८१२०२३१ तयाः कराास त कदुकाे यदा गताे वदूरं तमनुजयाः
०८१२०२३३ वासः ससूं लघु माताेऽहरवय देवय कलानुपयतः
०८१२०२४१ एवं तां चरापां दशनीयां मनाेरमाम्
०८१२०२४३ ा तयां मने वषयां भवः कल
०८१२०२५१ तयापतवानतकृतरवलः
०८१२०२५३ भवाया अप पयया गततपदं ययाै

sanskritdocuments.org bhagpur.pdf - Page 495 of 1026


॥ ीमद् भागवत पुराण ॥

०८१२०२६१ सा तमायातमालाे ववा ीडता भृशम्


०८१२०२६३ िनलयमाना वृेषु हसती नावितत
०८१२०२७१ तामवगछगवावः मुषतेयः
०८१२०२७३ कामय च वशं नीतः करे णुमव यूथपः
०८१२०२८१ साेऽनुयाितवेगेन गृहीवािनछतीं यम्
०८१२०२८३ केशबध उपानीय बायां परषवजे
०८१२०२९१ साेपगूढा भगवता करणा करणी यथा
०८१२०२९३ इतततः सपती वकणशराेहा
०८१२०३०१ अाानं माेचयवा सरषभभुजातरात्
०८१२०३०३ ावसा पृथुाेणी माया देवविनमता
०८१२०३११ तयासाै पदवीं ाे वणाेरत
ु कमणः
०८१२०३१३ यपत कामेन वैरणेव विनजतः
०८१२०३२१ तयानुधावताे रे तकदामाेघरे तसः
०८१२०३२३ शणाे यूथपयेव वासतामनुधावतः
०८१२०३३१ य यापतां रे ततय महानः
०८१२०३३३ तािन यय हे ेायासहीपते
०८१२०३४१ सरसरःस शैलेषु वनेषूपवनेषु च
०८१२०३४३ य  चासृषयत सहताे हरः
०८१२०३५१ के रे तस साेऽपयदाानं देवमायया
०८१२०३५३ जडकृतं नृपे सयवतत कमलात्
०८१२०३६१ अथावगतमाहाय अानाे जगदानः
०८१२०३६३ अपरेयवीयय न मेने तदु हात
ु म्
०८१२०३७१ तमववमीडमालय मधुसूदनः
०८१२०३७३ उवाच परमीताे बवां पाैषीं तनुम्
०८१२०३८० ीभगवानुवाच
०८१२०३८१ दा वं वबुधे वां िनामाना थतः
०८१२०३८३ ये ीपया वैरं माेहताेऽय मायया
०८१२०३९१ काे नु मेऽिततरे ायां वषवते पुमान्
०८१२०३९३ तांतावसृजतीं भावादुतरामकृताभः
०८१२०४०१ सेयं गुणमयी माया न वामभभवयित
०८१२०४०३ मया समेता काले न कालपेण भागशः

sanskritdocuments.org bhagpur.pdf - Page 496 of 1026


॥ ीमद् भागवत पुराण ॥

०८१२०४१० ीशक उवाच


०८१२०४११ एवं भगवता राजीवसाेन सकृतः
०८१२०४१३ अामय तं परय सगणः वालयं ययाै
०८१२०४२१ अाांशभूतां तां मायां भवानीं भगवावः
०८१२०४२३ सतामृषमुयानां ीयाचाथ भारत
०८१२०४३१ अय यपयवमजय मायां परय पुंसः परदेवतायाः
०८१२०४३३ अहं कलानामृषभाेऽप मुे ययावशाेऽये कमुतावताः
०८१२०४४१ यं मामपृछवमुपेय याेगासमासहात उपारतं वै
०८१२०४४३ स एष साापुषः पुराणाे न य कालाे वशते न वेदः
०८१२०४५० ीशक उवाच
०८१२०४५१ इित तेऽभहततात वमः शाधवनः
०८१२०४५३ सधाेिनमथने येन धृतः पृे महाचलः
०८१२०४६१ एतुः कतयताेऽनुवताे न रयते जात समुमः चत्
०८१२०४६३ यदुमाेकगुणानुवणनं समतसंसारपरमापहम्
०८१२०४७१ असदवषयमं भावगयं पान्
०८१२०४७३ अमृतममरवयानाशयसधुमयम्
०८१२०४७३ कपटयुवितवेषाे माेहययः सरारंस्
०८१२०४७४ तमहमुपसृतानां कामपूरं नताेऽ
०८१३००१० ीशक उवाच
०८१३००११ मनुवववतः पुः ादेव इित ुतः
०८१३००१३ समाे वतमानाे यतदपयािन मे णु
०८१३००२१ इवाकुनभगैव धृः शयाितरे व च
०८१३००२३ नरयताेऽथ नाभागः समाे द उयते
०८१३००३१ तष पृष दशमाे वसमाृतः
०८१३००३३ मनाेवैववतयैते दशपुाः परतप
०८१३००४१ अादया वसवाे ा वेदेवा मणाः
०८१३००४३ अनावृभवाे राजतेषां पुरदरः
०८१३००५१ कयपाेऽिवस वामाेऽथ गाैतमः
०८१३००५३ जमदभराज इित सषयः ृताः
०८१३००६१ अाप भगव कयपाददतेरभूत्
०८१३००६३ अादयानामवरजाे वणुवामनपधृक्

sanskritdocuments.org bhagpur.pdf - Page 497 of 1026


॥ ीमद् भागवत पुराण ॥

०८१३००७१ सेपताे मयाेािन समवतराण ते


०८१३००७३ भवयायथ वयाम वणाेः शावतािन च
०८१३००८१ वववत े जाये वकमसते उभे
०८१३००८३ संा छाया च राजे ये ागभहते तव
०८१३००९१ तृतीयां वडवामेके तासां संासतायः
०८१३००९३ यमाे यमी ादेवछायाया सताणु
०८१३०१०१ सावणतपती कया भाया संवरणय या
०८१३०१०३ शनैरतृतीयाेऽभूदनाै वडवाजाै
०८१३०१११ अमेऽतर अायाते सावणभवता मनुः
०८१३०११३ िनमाेकवरजकााः सावणतनया नृप
०८१३०१२१ त देवाः सतपसाे वरजा अमृतभाः
०८१३०१२३ तेषां वराेचनसताे बलराे भवयित
०८१३०१३१ दवेमां याचमानाय वणवे यः पदयम्
०८१३०१३३ रामपदं हवा ततः समवायित
०८१३०१४१ याेऽसाै भगवता बः ीतेन सतले पुनः
०८१३०१४३ िनवेशताेऽधके वगादधुनाते वराडव
०८१३०१५१ गालवाे दिमाामाे ाेणपुः कृपतथा
०८१३०१५३ ऋयः पतााकं भगवाबादरायणः
०८१३०१६१ इमे सषयत भवयत वयाेगतः
०८१३०१६३ इदानीमासते राजवे व अाममडले
०८१३०१७१ देवगुासरवयां सावभाैम इित भुः
०८१३०१७३ थानं पुरदराृ वा बलये दायतीरः
०८१३०१८१ नवमाे दसावणमनुवणसवः
०८१३०१८३ भूतकेतदकेतरयाातसता नृप
०८१३०१९१ पारामरचगभाा देवा इाेऽत
ु ः ृतः
०८१३०१९३ ुितममुखात भवययृषयततः
०८१३०२०१ अायुताेऽबुधारायामृषभाे भगवकला
०८१३०२०३ भवता येन संराां िलाेकं भाेयतेऽत
ु ः
०८१३०२११ दशमाे सावणपाेकसताे मनुः
०८१३०२१३ तसता भूरषेणाा हवमुखा जाः
०८१३०२२१ हवासकृतः सयाे जयाे मूिततदा जाः

sanskritdocuments.org bhagpur.pdf - Page 498 of 1026


॥ ीमद् भागवत पुराण ॥

०८१३०२२३ सवासनवाा देवाः शुः सरेरः


०८१३०२३१ ववसेनाे वषूयां त शाेः सयं करयित
०८१३०२३३ जातः वांशेन भगवागृहे वसृजाे वभुः
०८१३०२४१ मनुवै धमसावण रेकादशम अावान्
०८१३०२४३ अनागतातसता सयधमादयाे दश
०८१३०२५१ वहमाः कामगमा िनवाणचयः सराः
०८१३०२५३ इ वैधृततेषामृषयाणादयः
०८१३०२६१ अायकय सतत धमसेतरित ृतः
०८१३०२६३ वैधृतायां हरे रंशलाेकं धारययित
०८१३०२७१ भवता सावणी राजादशमाे मनुः
०८१३०२७३ देववानुपदेव देवेादयः सताः
०८१३०२८१ ऋतधामा च तेाे देवा हरतादयः
०८१३०२८३ ऋषय तपाेमूिततपयाीकादयः
०८१३०२९१ वधामायाे हरे रंशः साधययित तनाेः
०८१३०२९३ अतरं सयसहसः सनृतायाः सताे वभुः
०८१३०३०१ मनुयाेदशाे भायाे देवसावणरावान्
०८१३०३०३ चसेनवचाा देवसावणदेहजाः
०८१३०३११ देवाः सकमसाम संा इाे दवपितः
०८१३०३१३ िनमाेकतवदशाा भवययृषयतदा
०८१३०३२१ देवहाेय तनय उपहता दवपतेः
०८१३०३२३ याेगेराे हरे रंशाे बृहयां सवयित
०८१३०३३१ मनुवा इसावणतदशम एयित
०८१३०३३३ उगीरबुधाा इसावणवीयजाः
०८१३०३४१ पवााषा देवाः शचराे भवयित
०८१३०३४३ अबाः शचः शाे मागधाातपवनः
०८१३०३५१ सायणय तनयाे बृहानुतदा हरः
०८१३०३५३ वतानायां महाराज याततूवतायता
०८१३०३६१ राजंतदशैतािन िकालानुगतािन ते
०८१३०३६३ ाेायेभमतः कपाे युगसाहपययः
०८१४००१० ीराजाेवाच
०८१४००११ मवतरे षु भगवयथा मवादयवमे

sanskritdocuments.org bhagpur.pdf - Page 499 of 1026


॥ ीमद् भागवत पुराण ॥

०८१४००१३ यकमण ये येन िनयुातदव मे


०८१४००२० ीऋषवाच
०८१४००२१ मनवाे मनुपुा मुनय महीपते
०८१४००२३ इाः सरगणाैव सवे पुषशासनाः
०८१४००३१ यादयाे याः कथताः पाैयतनवाे नृप
०८१४००३३ मवादयाे जगाां नययाभः चाेदताः
०८१४००४१ चतयुगाते काले न ताितगणायथा
०८१४००४३ तपसा ऋषयाेऽपययताे धमः सनातनः
०८१४००५१ तताे धम चतपादं मनवाे हरणाेदताः
०८१४००५३ युाः सारयया वे वे काले महीं नृप
०८१४००६१ पालयत जापाला यावदतं वभागशः
०८१४००६३ यभागभुजाे देवा ये च तावता तैः
०८१४००७१ इाे भगवता दां ैलाेयमूजताम्
०८१४००७३ भुानः पाित लाेकांीकामं लाेके वषित
०८१४००८१ ानं चानुयुगं ूते हरः सवपधृक्
०८१४००८३ ऋषपधरः कम याेगं याेगेशपधृक्
०८१४००९१ सग जेशपेण दयूहयावरापुः
०८१४००९३ कालपेण सवेषामभावाय पृथगुणः
०८१४०१०१ तूयमानाे जनैरेभमायया नामपया
०८१४०१०३ वमाेहताभनाना दशनैन च यते
०८१४०१११ एतकपवकपय माणं परकिततम्
०८१४०११३ य मवतरायातदश पुरावदः
०८१५००१० ीराजाेवाच
०८१५००११ बले ः पदयं भूमेः काररयाचत
०८१५००१३ भूतेरः कृपणवधाथाेऽप बबध तम्
०८१५००२१ एतेदतमछामाे महकाैतूहलं ह नः
०८१५००२३ येरय पूणय बधनं चायनागसः
०८१५००३० ीशक उवाच
०८१५००३१ पराजतीरसभ हापताे हीेण राजृगुभः स जीवतः
०८१५००३३ सवाना तानभजगू
ृ बलः शयाे महााथिनवेदनेन
०८१५००४१ तं ाणा भृगवः ीयमाणा अयाजयवजता िणाकम्

sanskritdocuments.org bhagpur.pdf - Page 500 of 1026


॥ ीमद् भागवत पुराण ॥

०८१५००४३ जगीषमाणं वधनाभषय महाभषेकेण महानुभावाः


०८१५००५१ तताे रथः कानपनाे हया हयतरवणाः
०८१५००५३ वज संहेन वराजमानाे ताशनादास हवभरात्
०८१५००६१ धनु दयं पुरटाेपनं तूणावराै कवचं च दयम्
०८१५००६३ पतामहतय ददाै च मालामानपुपां जलजं च शः
०८१५००७१ एवं स वाजतयाेधनाथतैः कपतवययनाेऽथ वान्
०८१५००७३ दणीकृय कृतणामः ादमामय नमकार
०८१५००८१ अथा रथं दयं भृगुदं महारथः
०८१५००८३ सधराेऽथ स धवी ख धृतेषुधः
०८१५००९१ हेमादलसाः फुरकरकुडलः
०८१५००९३ रराज रथमाढाे धयथ इव हयवाट्
०८१५०१०१ तयैयबलीभः वयूथैदैययूथपैः
०८१५०१०३ पबरव खं भदहः परधीिनव
०८१५०१११ वृताे वकषहतीमासरं वजनीं वभुः
०८१५०११३ ययावपुरं वृां कपयव राेदसी
०८१५०१२१ रयामुपवनाेानैः ीमनदनादभः
०८१५०१२३ कूजहमथुनैगायमधुतैः
०८१५०१३१ वालफलपुपाे भारशाखामरमैः
०८१५०१३३ हंससारसचा कारडवकुलाकुलाः
०८१५०१३५ नलयाे य डत मदाः सरसेवताः
०८१५०१४१ अाकाशगया देया वृतां परखभूतया
०८१५०१४३ ाकारे णावणेन सााले नाेतेन च
०८१५०१५१ पकपाटै  ारै ः फटकगाेपुरैः
०८१५०१५३ जुां वभपथां वकमविनमताम्
०८१५०१६१ सभाचवररयाढ ां वमानैयबुदैयुताम्
०८१५०१६३ ाटकैमणमयैववमवेदभः
०८१५०१७१ य िनयवयाेपाः यामा वरजवाससः
०८१५०१७३ ाजते पवायाे चभरव वयः
०८१५०१८१ सरीकेशव नवसाैगधकजाम्
०८१५०१८३ यामाेदमुपादाय माग अावाित मातः
०८१५०१९१ हेमजालािनगछम
ू ेनागुगधना

sanskritdocuments.org bhagpur.pdf - Page 501 of 1026


॥ ीमद् भागवत पुराण ॥

०८१५०१९३ पाड रेण ितछ मागे यात सरयाः


०८१५०२०१ मुावतानैमणहेमकेतभनानापताकावलभीभरावृताम्
०८१५०२०३ शखडपारावतभृनादतां वैमािनकीकलगीतमलाम्
०८१५०२११ मृदशानकदुदुभवनैः सतालवीणामुरजेवेणुभः
०८१५०२१३ नृयैः सवाैपदेवगीतकैमनाेरमां वभया जतभाम्
०८१५०२२१ यां न जयधमाः खला भूतहः शठाः
०८१५०२२३ मािननः कामनाे ल धा एभहीना जत यत्
०८१५०२३१ तां देवधानीं स वथनीपितबहः समताधे पृतयया
०८१५०२३३ अाचायदं जलजं महावनं दाै युयमयाेषताम्
०८१५०२४१ मघवांतमभेय बले ः परममुमम्
०८१५०२४३ सवदेवगणाेपेताे गुमेतदुवाच ह
०८१५०२५१ भगवमाे भूयाबले नः पूववैरणः
०८१५०२५३ अवषममं मये केनासीेजसाेजतः
०८१५०२६१ नैनं ककुताे वाप ितयाेढमधीरः
०८१५०२६३ पबव मुखेनेदं लहव दशाे दश
०८१५०२६५ दहव दशाे भः संवतारवाेथतः
०८१५०२७१ ूह कारणमेतय दुधषवय मपाेः
०८१५०२७३ अाेजः सहाे बलं तेजाे यत एतसमुमः
०८१५०२८० ीगुवाच
०८१५०२८१ जानाम मघवछाेतेरय कारणम्
०८१५०२८३ शयायाेपभृतं तेजाे भृगुभवादभः
०८१५०२९१ अाेजवनं बलं जेतं न समथाेऽत कन
०८१५०२९३ भवधाे भवावाप वजयवेरं हरम्
०८१५०३०१ वजेयित न काेऽयेनं तेजःसमेधतम्
०८१५०३०३ नाय शः पुरः थातं कृतातय यथा जनाः
०८१५०३११ तालयमुसृय यूयं सवे िवपम्
०८१५०३१३ यात कालं तीताे यतः शाेवपययः
०८१५०३२१ एष वबलाेदकः सयूजतवमः
०८१५०३२३ तेषामेवापमानेन सानुबधाे वनित
०८१५०३३१ एवं समताथाते गुणाथानुदशना
०८१५०३३३ हवा िवपं जमुगीवाणाः कामपणः

sanskritdocuments.org bhagpur.pdf - Page 502 of 1026


॥ ीमद् भागवत पुराण ॥

०८१५०३४१ देवेवथ िनलनेषु बलवैराेचनः पुरम्


०८१५०३४३ देवधानीमधाय वशं िनये जगयम्
०८१५०३५१ तं वजयनं शयं भृगवः शयवसलाः
०८१५०३५३ शतेन हयमेधानामनुतमयाजयन्
०८१५०३६१ तततदनुभावेन भुवनयवुताम्
०८१५०३६३ कित दवतवानः स रे ज उड राडव
०८१५०३७१ बुभुजे च यं वृां जदेवाेपलताम्
०८१५०३७३ कृतकृयमवाानं मयमानाे महामनाः
०८१६००१० ीशक उवाच
०८१६००११ एवं पुेषु नेषु देवमातादिततदा
०८१६००१३ ते िवपे दैयैः पयतयदनाथवत्
०८१६००२१ एकदा कयपतया अामं भगवानगात्
०८१६००२३ िनसवं िनरानदं समाधेवरतरात्
०८१६००३१ स पीं दनवदनां कृतासनपरहः
०८१६००३३ सभाजताे यथायायमदमाह कुह
०८१६००४१ अयभं न वाणां भे लाेकेऽधुनागतम्
०८१६००४३ न धमय न लाेकय मृयाेछदानुवितनः
०८१६००५१ अप वाकुशलं कहृ ेषु गृहमेधिन
०८१६००५३ धमयाथय कामय य याेगाे याेगनाम्
०८१६००६१ अप वाितथयाेऽयेय कुट बासया वया
०८१६००६३ गृहादपूजता याताः युथानेन वा चत्
०८१६००७१ गृहेषु येवितथयाे नाचताः सललै रप
०८१६००७३ यद िनयात ते नूनं फेराजगृहाेपमाः
०८१६००८१ अययत वेलायां न ता हवषा सित
०८१६००८३ वयाेधया भे ाेषते मय कहचत्
०८१६००९१ यपूजया कामदुघायाित लाेकागृहावतः
०८१६००९३ ाणाेऽ वै वणाेः सवदेवानाे मुखम्
०८१६०१०१ अप सवे कुशलनतव पुा मनविन
०८१६०१०३ लयेऽवथमाानं भवया लणैरहम्
०८१६०११० ीअदितवाच
०८१६०१११ भं जगवां धमयाय जनय च

sanskritdocuments.org bhagpur.pdf - Page 503 of 1026


॥ ीमद् भागवत पुराण ॥

०८१६०११३ िवगय परं ें गृहमेधगृहा इमे


०८१६०१२१ अयाेऽितथयाे भृया भवाे ये च लसवः
०८१६०१२३ सव भगवताे नुयाना रयित
०८१६०१३१ काे नु मे भगवकामाे न सपेत मानसः
०८१६०१३३ यया भवाजाय एवं धमाभाषते
०८१६०१४१ तवैव मारच मनःशररजाः जा इमाः सवरजतमाेजुषः
०८१६०१४३ समाे भवांतावसरादषु भाे तथाप भं भजते महेरः
०८१६०१५१ तादश भजया मे ेयतय सत
०८१६०१५३ तयाे तथानासपैः पाह नः भाे
०८१६०१६१ परै ववासता साहं मा यसनसागरे
०८१६०१६३ एेय ीयशः थानं तािन बलै मम
०८१६०१७१ यथा तािन पुनः साधाे पेरमाजाः
०८१६०१७३ तथा वधेह कयाणं धया कयाणकृम
०८१६०१८० ीशक उवाच
०८१६०१८१ एवमयथताेऽदया कतामाह यव
०८१६०१८३ अहाे मायाबलं वणाेः ेहबमदं जगत्
०८१६०१९१  देहाे भाैितकाेऽनाा  चाा कृतेः परः
०८१६०१९३ कय के पितपुाा माेह एव ह कारणम्
०८१६०२०१ उपितव पुषं भगवतं जनादनम्
०८१६०२०३ सवभूतगुहावासं वासदेवं जगुम्
०८१६०२११ स वधायित ते कामाहरदनानुकपनः
०८१६०२१३ अमाेघा भगवनेतरे ित मितमम
०८१६०२२० ीअदितवाच
०८१६०२२१ केनाहं वधना पथाये जगपितम्
०८१६०२२३ यथा मे सयसपाे वदयास मनाेरथम्
०८१६०२३१ अादश वं जे वधं तदुपधावनम्
०८१६०२३१ अाश तयित मे देवः सीदयाः सह पुकैः
०८१६०२४० ीकयप उवाच
०८१६०२४१ एते भगवापृः जाकामय पजः
०८१६०२४३ यदाह ते वयाम तं केशवताेषणम्
०८१६०२५१ फागुनयामले पे ादशाहं पयाेतम्

sanskritdocuments.org bhagpur.pdf - Page 504 of 1026


॥ ीमद् भागवत पुराण ॥

०८१६०२५३ अचयेदरवदां भा परमयावतः


०८१६०२६१ सनीवायां मृदालय ायााेडवदणया
०८१६०२६३ यद लयेत वै ाेतयेतं ममुदरयेत्
०८१६०२७१ वं देयादवराहेण रसायाः थानमछता
०८१६०२७३ उत
ृ ास नमतयं पाानं मे णाशय
०८१६०२८१ िनविततािनयमाे देवमचेसमाहतः
०८१६०२८३ अचायां थडले सूये जले वाै गुरावप
०८१६०२९१ नमतयं भगवते पुषाय महीयसे
०८१६०२९३ सवभूतिनवासाय वासदेवाय साणे
०८१६०३०१ नमाेऽयाय सूाय धानपुषाय च
०८१६०३०३ चतवशुणाय गुणसानहेतवे
०८१६०३११ नमाे शीणे िपदे चतःाय ततवे
०८१६०३१३ सहताय याय यीवाने नमः
०८१६०३२१ नमः शवाय ाय नमः शधराय च
०८१६०३२३ सववाधपतये भूतानां पतये नमः
०८१६०३३१ नमाे हरयगभाय ाणाय जगदाने
०८१६०३३३ याेगैयशरराय नमते याेगहेतवे
०८१६०३४१ नमत अाददेवाय साभूताय ते नमः
०८१६०३४३ नारायणाय ऋषये नराय हरये नमः
०८१६०३५१ नमाे मरकतयाम वपुषेऽधगतये
०८१६०३५३ केशवाय नमतयं नमते पीतवाससे
०८१६०३६१ वं सववरदः पुंसां वरे य वरदषभ
०८१६०३६३ अतते ेयसे धीराः पादरे णुमुपासते
०८१६०३७१ अववतत यं देवाः ी तपादपयाेः
०८१६०३७३ पृहयत इवामाेदं भगवाे सीदताम्
०८१६०३८१ एतैमैषीकेशमावाहनपुरकृतम्
०८१६०३८३ अचयेया युः पााेपपशनादभः
०८१६०३९१ अचवा गधमायाैः पयसा पयेभुम्
०८१६०३९३ वाेपवीताभरण पााेपपशनैततः
०८१६०३९५ गधधूपादभाचेादशारवया
०८१६०४०१ तं पयस नैवें शायं वभवे सित

sanskritdocuments.org bhagpur.pdf - Page 505 of 1026


॥ ीमद् भागवत पुराण ॥

०८१६०४०३ ससपः सगुडं दवा जुयाूलवया


०८१६०४११ िनवेदतं ताय दा
ु ीत वा वयम्
०८१६०४१३ दवाचमनमचवा ताबूलं च िनवेदयेत्
०८१६०४२१ जपेदाेरशतं तवीत तितभः भुम्
०८१६०४२३ कृवा दणं भूमाै णमेडवुदा
०८१६०४३१ कृवा शरस तछे षां देवमुासयेतः
०८१६०४३३ वरााेजयेापायसेन यथाेचतम्
०८१६०४४१ भुीत तैरनुातः सेः शेषं सभाजतैः
०८१६०४४३ चायथ तायां ाे भूते थमेऽहिन
०८१६०४५१ ातः शचयथाेेन वधना ससमाहतः
०८१६०४५३ पयसा ापयवाचेावतसमापनम्
०८१६०४६१ पयाेभाे तमदं चरे वचनातः
०८१६०४६३ पूववुयादं ाणांाप भाेजयेत्
०८१६०४७१ एवं वहरहः कुयाादशाहं पयाेतम्
०८१६०४७३ हरे राराधनं हाेममहणं जतपणम्
०८१६०४८१ ितपनमारय यावयाेदशीम्
०८१६०४८३ चयमधःवं ानं िषवणं चरे त्
०८१६०४९१ वजयेदसदालापं भाेगानुावचांतथा
०८१६०४९३ अहंः सवभूतानां वासदेवपरायणः
०८१६०५०१ याेदयामथाे वणाेः पनं पकैवभाेः
०८१६०५०३ कारयेछाेन वधना वधकाेवदैः
०८१६०५११ पूजां च महतीं कुयाशाठ ववजतः
०८१६०५१३ चं िनय पयस शपवाय वणवे
०८१६०५२१ सूेन तेन पुषं यजेत ससमाहतः
०८१६०५२३ नैवें चाितगुणवापुषतदम्
०८१६०५३१ अाचाय ानसपं वाभरणधेनुभः
०८१६०५३३ ताेषयेवजैव ताराधनं हरे ः
०८१६०५४१ भाेजयेागुणवता सदेन शचते
०८१६०५४३ अयां ाणाछा ये च त समागताः
०८१६०५५१ दणां गुरवे दावय यथाहतः
०८१६०५५३ अाेनापाकां ीणयेसमुपागतान्

sanskritdocuments.org bhagpur.pdf - Page 506 of 1026


॥ ीमद् भागवत पुराण ॥

०८१६०५६१ भुवस च सवेषु दनाधकृपणादषु


०८१६०५६३ वणाेतीणनं वाुीत सह बधुभः
०८१६०५७१ नृयवादगीतै तितभः वतवाचकैः
०८१६०५७३ कारयेकथाभ पूजां भगवताेऽवहम्
०८१६०५८१ एतपयाेतं नाम पुषाराधनं परम्
०८१६०५८३ पतामहेनाभहतं मया ते समुदातम्
०८१६०५९१ वं चानेन महाभागे सयणेन केशवम्
०८१६०५९३ अाना शभावेन िनयताा भजाययम्
०८१६०६०१ अयं वै सवयायः सवतमित ृतम्
०८१६०६०३ तपःसारमदं भे दानं चेरतपणम्
०८१६०६११ त एव िनयमाः साा एव च यमाेमाः
०८१६०६१३ तपाे दानं तं याे येन तययधाेजः
०८१६०६२१ तादेततं भे यता याचर
०८१६०६२३ भगवापरतते वरानाश वधायित
०८१७००१० ीशक उवाच
०८१७००११ इयुा सादती राजवभा कयपेन वै
०८१७००१३ अविततमदं ादशाहमतता
०८१७००२१ चतययेकया बुा महापुषमीरम्
०८१७००२३ गृेयदुाानसा बुसारथः
०८१७००३१ मनैकाया बुा भगवयखलािन
०८१७००३३ वासदेवे समाधाय चचार ह पयाेतम्
०८१७००४१ तयाः ादुरभूात भगवानादपुषः
०८१७००४३ पीतवासातबाः शचगदाधरः
०८१७००५१ तं नेगाेचरं वीय सहसाेथाय सादरम्
०८१७००५३ ननाम भुव कायेन दडवीितवला
०८१७००६१ साेथाय बालरडतं थता नाेसेह अानदजलाकुले णा
०८१७००६३ बभूव तूणीं पुलकाकुलाकृिततशनायुसवगावेपथुः
०८१७००७१ ीया शनैगदया गरा हरं ताव सा देयदितः कुह
०८१७००७३ उती सा पबतीव चषा रमापितं यपितं जगपितम्
०८१७००८० ीअदितवाच
०८१७००८१ येश यपुषायुत तीथपाद

sanskritdocuments.org bhagpur.pdf - Page 507 of 1026


॥ ीमद् भागवत पुराण ॥

०८१७००८२ तीथवः वणमलनामधेय


०८१७००८३ अापलाेकवृजनाेपशमाेदया
०८१७००८४ शं नः कृधीश भगवस दननाथः
०८१७००९१ वाय वभवनथितसंयमाय
०८१७००९२ वैरं गृहीतपुशगुणाय भूे
०८१७००९३ वथाय शदुपबृंहतपूणबाेध
०८१७००९४ यापादतातमसे हरये नमते
०८१७०१०१ अायुः परं वपुरभीमतयलीर्
०८१७०१०२ ाेभूरसाः सकलयाेगगुणावगः
०८१७०१०३ ानं च केवलमनत भवत तात्
०८१७०१०४ वाे नृणां कमु सपजयादराशीः
०८१७०११० ीशक उवाच
०८१७०१११ अदयैवं तताे राजगवापुकरे णः
०८१७०११३ ेः सवभूतानामित हाेवाच भारत
०८१७०१२० ीभगवानुवाच
०८१७०१२१ देवमातभवया मे वातं चरकातम्
०८१७०१२३ यसपैतीणां यावतानां वधामतः
०८१७०१३१ ताविनजय समरे दुमदानसरषभान्
०८१७०१३३ ितलधजयीभः पुैरछयुपासतम्
०८१७०१४१ इयेैः वतनयैहतानां युध वषाम्
०८१७०१४३ याे दतीरासा ु मछस दुःखताः
०८१७०१५१ अाजाससमृांवं यातयशःयः
०८१७०१५३ नाकपृमधाय डताे ु मछस
०८१७०१६१ ायाेऽधुना तेऽसरयूथनाथा अपारणीया इित देव मे मितः
०८१७०१६३ येऽनुकूले रवगुा न वमत सखं ददाित
०८१७०१७१ अथायुपायाे मम देव चयः सताेषतय तचयया ते
०८१७०१७३ ममाचनं नाहित गतमयथा ानुपं फलहेतकवात्
०८१७०१८१ वयाचताहमपयगुये पयाेतेनानुगुणं समीडतः
०८१७०१८३ वांशेन पुवमुपेय ते सतागाेा मारचतपयधतः
०८१७०१९१ उपधाव पितं भे जापितमकषम्
०८१७०१९३ मां च भावयती पयावेवं पमवथतम्

sanskritdocuments.org bhagpur.pdf - Page 508 of 1026


॥ ीमद् भागवत पुराण ॥

०८१७०२०१ नैतपरा अायेयं पृयाप कथन


०८१७०२०३ सव सपते देव देवगुं ससंवृतम्
०८१७०२१० ीशक उवाच
०८१७०२११ एतावदुा भगवांतैवातरधीयत
०८१७०२१३ अदितदुलभं लवा हरे जािन भाेः
०८१७०२२१ उपाधावपितं भा परया कृतकृयवत्
०८१७०२२३ स वै समाधयाेगेन कयपतदबुयत
०८१७०२३१ वमािन हरे रंशं वतथेणः
०८१७०२३३ साेऽदयां वीयमाध तपसा चरसृतम्
०८१७०२३५ अमाहतमना राजदायं यथािनलः
०८१७०२४१ अदतेधतं गभ भगवतं सनातनम्
०८१७०२४३ हरयगभाे वाय समीडे गुनामभः
०८१७०२५० ीाेवाच
०८१७०२५१ जयाेगाय भगवम नमाेऽत ते
०८१७०२५३ नमाे यदेवाय िगुणाय नमाे नमः
०८१७०२६१ नमते पृगभाय वेदगभाय वेधसे
०८१७०२६३ िनाभाय िपृाय शपवाय वणवे
०८१७०२७१ वमादरताे भुवनय मयमनतशं पुषं यमाः
०८१७०२७३ कालाे भवानापतीश वं ाेताे यथातः पिततं गभीरम्
०८१७०२८१ वं वै जानां थरजमानां जापतीनामस सवणुः
०८१७०२८३ दवाैकसां देव दवुतानां परायणं नाैरव मताेऽस
०८१८००१० ीशक उवाच
०८१८००११ इथं वरततकमवीयः ादुबभूवामृतभूरदयाम्
०८१८००१३ चतभुजः शगदाचः पशवासा नलनायतेणः
०८१८००२१ यामावदाताे झषराजकुडल वषाेसवदनाबुजः पुमान्
०८१८००२३ ीवसवा बलयादाेसकरटकाीगुणचानूपुरः
०८१८००३१ मधुाततवघुया वया वराजतः ीवनमालया हरः
०८१८००३३ जापतेवेमतमः वराेचषा वनाशयकठिनवकाैतभः
०८१८००४१ दशः सेदःु सललाशयातदा जाः ा ऋतवाे गुणावताः
०८१८००४३ ाैरतरं ितरजा गावाे जाः सषुनगा
०८१८००५१ ाेणायां वणादयां मुतेऽभजित भुः

sanskritdocuments.org bhagpur.pdf - Page 509 of 1026


॥ ीमद् भागवत पुराण ॥

०८१८००५३ सवे नतारााुत दणम्


०८१८००६१ ादयां सवताितयदनगताे नृप
०८१८००६३ वजयानाम सा ाेा ययां ज वदुह रेः
०८१८००७१ शदुदुभयाे नेदम
ु ृदपणवानकाः
०८१८००७३ चवादतूयाणां िनघाेषतमुलाेऽभवत्
०८१८००८१ ीताासरसाेऽनृयगधववरा जगुः
०८१८००८३ तुवुमुनयाे देवा मनवः पतराेऽयः
०८१८००९१ सवाधरगणाः सकपुषकराः
०८१८००९३ चारणा यरांस सपणा भुजगाेमाः
०८१८०१०१ गायताेऽितशंसताे नृयताे वबुधानुगाः
०८१८०१०३ अदया अामपदं कुसमैः समवाकरन्
०८१८०१११ ादिततं िनजगभसवं परं पुमांसं मुदमाप वता
०८१८०११३ गृहीतदेहं िनजयाेगमायया जापिताह जयेित वतः
०८१८०१२१ यपुभाित वभूषणायुधैरयचमधारयरः
०८१८०१२३ बभूव तेनैव स वामनाे वट ः सपयताेदयगितयथा नटः
०८१८०१३१ तं वटं वामनं ा माेदमाना महषयः
०८१८०१३३ कमाण कारयामासः पुरकृय जापितम्
०८१८०१४१ तयाेपनीयमानय सावीं सवतावीत्
०८१८०१४३ बृहपितसूं मेखलां कयपाेऽददात्
०८१८०१५१ ददाै कृणाजनं भूमदडं साेमाे वनपितः
०८१८०१५३ काैपीनाछादनं माता ाैछं जगतः पतेः
०८१८०१६१ कमडलं वेदगभः कुशासषयाे ददुः
०८१८०१६३ अमालां महाराज सरवयययानः
०८१८०१७१ ता इयुपनीताय यराािकामदात्
०८१८०१७३ भां भगवती साादुमादादबका सती
०८१८०१८१ स वचसेनैवं सभां सावताे वट ः
०८१८०१८३ षगणसुामयराेचत मारषः
०८१८०१९१ सममाहतं विं कृवा परसमूहनम्
०८१८०१९३ परतीय समयय समरजुहाेजः
०८१८०२०१ ुवामेधैयजमानमूजतं बलं भृगूणामुपकपतैततः
०८१८०२०३ जगाम ताखलसारसृताे भारे ण गां समयपदे पदे

sanskritdocuments.org bhagpur.pdf - Page 510 of 1026


॥ ीमद् भागवत पुराण ॥

०८१८०२११ तं नमदायातट उरे बले य ऋवजते भृगुकछसंके


०८१८०२१३ वतयताे भृगवः तूमं यचतारादुदतं यथा रवम्
०८१८०२२१ ते ऋवजाे यजमानः सदया हतवषाे वामनतेजसा नृप
०८१८०२२३ सूयः कलायायुत वा वभावसः सनकुमाराेऽथ दया ताेः
०८१८०२३१ इथं सशयेषु भृगुवनेकधा वतमाणाे भगवास वामनः
०८१८०२३३ छं सदडं सजलं कमडलं ववेश बयमेधवाटम्
०८१८०२४१ माैा मेखलया वीतमुपवीताजनाेरम्
०८१८०२४३ जटलं वामनं वं मायामाणवकं हरम्
०८१८०२५१ वं वीय भृगवः सशयाते सहाभः
०८१८०२५३ यगृसमुथाय सातय तेजसा
०८१८०२६१ यजमानः मुदताे दशनीयं मनाेरमम्
०८१८०२६३ पानुपावयवं ता अासनमाहरत्
०८१८०२७१ वागतेनाभनाथ पादाै भगवताे बलः
०८१८०२७३ अविनयाचयामास मुसमनाेरमम्
०८१८०२८१ तपादशाैचं जनकषापहं स धमवूयदधासमलम्
०८१८०२८३ येवदेवाे गरशमाैलदधार मूा परया च भा
०८१८०२९० ीबलवाच
०८१८०२९१ वागतं ते नमतयं कं करवाम ते
०८१८०२९३ षीणां तपः सााये वाय वपुधरम्
०८१८०३०१ अ नः पतरतृा अ नः पावतं कुलम्
०८१८०३०३ अ वः तरयं यवानागताे गृहान्
०८१८०३११ अायाे मे सता यथावध जाज वरणावनेजनैः
०८१८०३१३ हतांहसाे वाभरयं च भूरहाे तथा पुनीता तनुभः पदैतव
०८१८०३२१ यटाे वाछस ततीछ मे वामथनं वसतानुतकये
०८१८०३२३ गां कानं गुणवाम मृं तथापेयमुत वा वकयाम्
०८१८०३२५ ामासमृांतरगागजावा रथांतथाहम सतीछ
०८१९००१० ीशक उवाच
०८१९००११ इित वैराेचनेवां धमयुं स सूनृतम्
०८१९००१३ िनशय भगवाीतः ितनेदमवीत्
०८१९००२० ीभगवानुवाच
०८१९००२१ वचतवैतनदेव सूनृतं कुलाेचतं धमयुतं यशकरम्

sanskritdocuments.org bhagpur.pdf - Page 511 of 1026


॥ ीमद् भागवत पुराण ॥

०८१९००२३ यय माणं भृगवः सापराये पतामहः कुलवृः शातः


०८१९००३१ न ेतकुले कःसवः कृपणः पुमान्
०८१९००३३ यायाता ितुय याे वादाता जातये
०८१९००४१ न सत तीथे युध चाथनाथताः पराुखा ये वमनवनाे नृप
०८१९००४३ युकुले यशसामले न ाद उाित यथाेडपः खे
०८१९००५१ यताे जाताे हरयारेक इमां महीम्
०८१९००५३ ितवीरं दवजये नावदत गदायुधः
०८१९००६१ यं विनजय कृेण वणुः ाेार अागतम्
०८१९००६३ अाानं जयनं मेने तय भूयनुरन्
०८१९००७१ िनशय तधं ाता हरयकशपुः पुरा
०८१९००७३ हतं ातृहणं ुाे जगाम िनलयं हरे ः
०८१९००८१ तमायातं समालाे शूलपाणं कृतातवत्
०८१९००८३ चतयामास कालाे वणुमायावनां वरः
०८१९००९१ यताे यताेऽहं तासाै मृयुः ाणभृतामव
०८१९००९३ अताेऽहमय दयं वेयाम पराशः
०८१९०१०१ एवं स िनय रपाेः शररमाधावताे िनववशेऽसरे
०८१९०१०३ ासािनलातहतसूदेहताणरेण ववचेताः
०८१९०१११ स तकेतं परमृय शूयमपयमानः कुपताे ननाद
०८१९०११३ ां ां दशः खं ववरासमुावणुं वचव ददश वीरः
०८१९०१२१ अपयित हाेवाच मयावमदं जगत्
०८१९०१२३ ातृहा मे गताे नूनं यताे नावतते पुमान्
०८१९०१३१ वैरानुबध एतावानामृयाेरह देहनाम्
०८१९०१३३ अानभवाे मयुरहंमानाेपबृंहतः
०८१९०१४१ पता ादपुते ताजवसलः
०८१९०१४३ वमायुजलेयाे देवेयाेऽदास याचतः
०८१९०१५१ भवानाचरताधमानाथताे गृहमेधभः
०८१९०१५३ ाणैः पूवजैः शूरैरयैाेामकितभः
०८१९०१६१ तावाे महीमीषण
ृ ेऽहं वरदषभात्
०८१९०१६३ पदािन ीण दैये सतािन पदा मम
०८१९०१७१ नाये कामये राजवदायागदरात्
०८१९०१७३ नैनः ााेित वै वायावदथितहः

sanskritdocuments.org bhagpur.pdf - Page 512 of 1026


॥ ीमद् भागवत पुराण ॥

०८१९०१८० ीबलवाच
०८१९०१८१ अहाे ाणदायाद वाचते वृसताः
०८१९०१८३ वं बालाे बालशमितः वाथ यबुधाे यथा
०८१९०१९१ मां वचाेभः समाराय लाेकानामेकमीरम्
०८१९०१९३ पदयं वृणीते याेऽबुमापदाशषम्
०८१९०२०१ न पुमाामुपय भूयाे याचतमहित
०८१९०२०३ ताृ करं भूमं वटाे कामं तीछ मे
०८१९०२१० ीभगवानुवाच
०८१९०२११ यावताे वषयाः ेालाेामजतेयम्
०८१९०२१३ न शवत ते सवे ितपूरयतं नृप
०८१९०२२१ िभः मैरसताे पेनाप न पूयते
०८१९०२२३ नववषसमेतेन सपवरे छया
०८१९०२३१ सपाधपतयाे नृपा वैयगयादयः
०८१९०२३३ अथैः कामैगता नातं तृणाया इित नः ुतम्
०८१९०२४१ यछयाेपपेन सताे वतते सखम्
०८१९०२४३ नासतभलाेकैरजतााेपसादतैः
०८१९०२५१ पुंसाेऽयं संसृतेहेतरसताेषाेऽथकामयाेः
०८१९०२५३ यछयाेपपेन सताेषाे मुये ृतः
०८१९०२६१ यछालाभतय तेजाे वय वधते
०८१९०२६३ तशाययसताेषादसेवाशशणः
०८१९०२७१ ताीण पदायेव वृणे वरदषभात्
०८१९०२७३ एतावतैव साेऽहं वं यावयाेजनम्
०८१९०२८० ीशक उवाच
०८१९०२८१ इयुः स हसाह वाछातः ितगृताम्
०८१९०२८३ वामनाय महीं दातं जाह जलभाजनम्
०८१९०२९१ वणवे ां दायतमुशना असरेरम्
०८१९०२९३ जानंकषतं वणाेः शयं ाह वदां वरः
०८१९०३०० ीश उवाच
०८१९०३०१ एष वैराेचने साागवावणुरययः
०८१९०३०३ कयपाददतेजाताे देवानां कायसाधकः
०८१९०३११ ितुतं वयैतै यदनथमजानता

sanskritdocuments.org bhagpur.pdf - Page 513 of 1026


॥ ीमद् भागवत पुराण ॥

०८१९०३१३ न साधु मये दैयानां महानुपगताेऽनयः


०८१९०३२१ एष ते थानमैय यं तेजाे यशः ुतम्
०८१९०३२३ दाययाछ शाय मायामाणवकाे हरः
०८१९०३३१ िभः मैरमााेकावकायः मयित
०८१९०३३३ सववं वणवे दवा मूढ वितयसे कथम्
०८१९०३४१ मताे गां पदैकेन तीयेन दवं वभाेः
०८१९०३४३ खं च कायेन महता तातीयय कुताे गितः
०८१९०३५१ िनां ते नरके मये दातः ितुतम्
०८१९०३५३ ितुतय याेऽनीशः ितपादयतं भवान्
०८१९०३६१ न तानं शंसत येन वृवपते
०८१९०३६३ दानं यतपः कम लाेके वृमताे यतः
०८१९०३७१ धमाय यशसेऽथाय कामाय वजनाय च
०८१९०३७३ पधा वभजवमहामु च माेदते
०८१९०३८१ अाप बचैगीतं णु मेऽसरसम
०८१९०३८३ सयमाेमित याें येयाहानृतं ह तत्
०८१९०३९१ सयं पुपफलं वादावृय गीयते
०८१९०३९३ वृेऽजीवित त यादनृतं मूलमानः
०८१९०४०१ तथा वृ उूलः शययुततेऽचरात्
०८१९०४०३ एवं नानृतः स अाा शये संशयः
०८१९०४११ परामपूण वा अरं यदाेमित
०८१९०४१३ यकदाेमित ूयाेन रयेत वै पुमान्
०८१९०४१५ भवे सवमाें कुवालं कामेन चाने
०८१९०४२१ अथैतपूणमयां य नेयनृतं वचः
०८१९०४२३ सव नेयनृतं ूयास दुकितः सृतः
०८१९०४३१ ीषु नमववाहे च वृयथे ाणसटे
०८१९०४३३ गाेाणाथे हंसायां नानृतं याुगुसतम्
०८२०००१० ीशक उवाच
०८२०००११ बलरे वं गृहपितः कुलाचायेण भाषतः
०८२०००१३ तूणीं भूवा णं राजवाचावहताे गुम्
०८२०००२० ीबलवाच
०८२०००२१ सयं भगवता ाें धमाेऽयं गृहमेधनाम्

sanskritdocuments.org bhagpur.pdf - Page 514 of 1026


॥ ीमद् भागवत पुराण ॥

०८२०००२३ अथ कामं यशाे वृं याे न बाधेत कहचत्


०८२०००३१ स चाहं वलाेभेन याचे कथं जम्
०८२०००३३ ितुय ददामीित ाादः कतवाे यथा
०८२०००४१ न सयापराेऽधम इित हाेवाच भूरयम्
०८२०००४३ सव साेढमलं मये ऋतेऽलकपरं नरम्
०८२०००५१ नाहं बभेम िनरयााधयादसखाणवात्
०८२०००५३ न थानयवनाृयाेयथा वलनात्
०८२०००६१ यायित लाेकेऽसपरे तं धनादकम्
०८२०००६३ तय यागे िनमं कं वतये तेन चेत्
०८२०००७१ ेयः कुवत भूतानां साधवाे दुयजासभः
०८२०००७३ दयबभृतयः काे वकपाे धरादषु
०८२०००८१ यैरयं बुभुजे दैयेैरिनवितभः
०८२०००८३ तेषां कालाेऽसीाेका यशाेऽधगतं भुव
०८२०००९१ सलभा युध वषे िनवृातनुयजः
०८२०००९३ न तथा तीथ अायाते या ये धनयजः
०८२००१०१ मनवनः काणकय शाेभनं यदथकामाेपनयेन दुगितः
०८२००१०३ कुतः पुनवदां भवाशां तताे वटाेरय ददाम वाछतम्
०८२००१११ यजत यं तभयमाता भवत अाायवधानकाेवदाः
०८२००११३ स एव वणुवरदाेऽत वा पराे दायायमुै ितमीसतां मुने
०८२००१२१ ययसावधमेण मां बीयादनागसम्
०८२००१२३ तथायेनं न हंसये भीतं तनुं रपुम्
०८२००१३१ एष वा उमाेकाे न जहासित यशः
०८२००१३३ हवा मैनां हरे ुे शयीत िनहताे मया
०८२००१४० ीशक उवाच
०८२००१४१ एवमतं शयमनादेशकरं गुः
०८२००१४३ शशाप दैवहतः सयसधं मनवनम्
०८२००१५१ ढं पडतमायः तधाेऽयदुपेया
०८२००१५३ मछासनाितगाे यवमचरायसे यः
०८२००१६१ एवं शः वगुणा सया चलताे महान्
०८२००१६३ वामनाय ददावेनामचवाेदकपूवकम्
०८२००१७१ वयावलतदागय पी जालकमालनी

sanskritdocuments.org bhagpur.pdf - Page 515 of 1026


॥ ीमद् भागवत पुराण ॥

०८२००१७३ अािनये कलशं हैममवनेजयपां भृतम्


०८२००१८१ यजमानः वयं तय ीमपादयुगं मुदा
०८२००१८३ अविनयावहू तदपाे वपावनीः
०८२००१९१ तदासरें दव देवतागणा गधववाधरसचारणाः
०८२००१९३ तकम सवेऽप गृणत अाजवं सूनवषैववृषुमुदावताः
०८२००२०१ नेदम
ु ुदुदुभयः सहशाे गधवकपूषकरा जगुः
०८२००२०३ मनवनानेन कृतं सदु करं वानदापवे जगयम्
०८२००२११ तामनं पमवधतात
ु ं हरे रनतय गुणयाकम्
०८२००२१३ भूः खं दशाे ाैववराः पयाेधयतयृदेवा ऋषयाे यदासत
०८२००२२१ काये बलतय महावभूतेः सहवगाचायसदय एतत्
०८२००२२३ ददश वं िगुणं गुणाके भूतेयाथाशयजीवयुम्
०८२००२३१ रसामचातले ऽथ पादयाेमहीं महीापुषय जयाेः
०८२००२३३ पतणाे जानुिन वमूतेवाेगणं मातमसेनः
०८२००२४१ सयां वभाेवासस गु एेजापतीघने अामुयान्
०८२००२४३ नायां नभः कुषु ससधूनुमयाेरस चमालाम्
०८२००२५१  धम तनयाेमुरारे ऋतं च सयं च मनयथेदुम्
०८२००२५३ यं च वयरवदहतां कठे च सामािन समतरे फान्
०८२००२६१ इधानानमराुजेषु तकणयाेः ककुभाे ाै मू
०८२००२६३ केशेषु मेघासनं नासकायामणाे सूय वदने च विम्
०८२००२७१ वायां च छदांस रसे जले शं वाेिनषेधं च वधं च पस
०८२००२७३ अह रािं च परय पुंसाे मयुं ललाटे ऽधर एव लाेभम्
०८२००२८१ पशे च कामं नृप रे तसाः पृे वधम मणेषु यम्
०८२००२८३ छायास मृयुं हसते च मायां तनूहेवाेषधजातय
०८२००२९१ नद नाडषु शला नखेषु बुावजं देवगणानृषीं
०८२००२९३ ाणेषु गाे थरजमािन सवाण भूतािन ददश वीरः
०८२००३०१ सवानीदं भुवनं िनरय सवेऽसराः कमलमापुर
०८२००३०३ सदशनं चमसतेजाे धनु शा तनयघाेषम्
०८२००३११ पजयघाेषाे जलजः पाजयः काैमाेदक वणुगदा तरवनी
०८२००३१३ वाधराेऽसः शतचयुतूणाेमावयसायकाै च
०८२००३२१ सनदमुया उपतथुरशं पाषदमुयाः सहलाेकपालाः
०८२००३२३ फुरकरटादमीनकुडलः ीवसराेममेखलाबरै ः

sanskritdocuments.org bhagpur.pdf - Page 516 of 1026


॥ ीमद् भागवत पुराण ॥

०८२००३३१ मधुतवनमालयावृताे रराज राजगवानुमः


०८२००३३३ ितं पदैकेन बले वचमे नभः शररे ण दश बाभः
०८२००३४१ पदं तीयं मतवपं न वै तृतीयाय तदयमवप
०८२००३४३ उमयापयुपयथाे महजनायां तपसः परं गतः
०८२१००१० ीशक उवाच
०८२१००११ सयं समीयाभवाे नखेदुभहतवधामुितरावृताेऽयगात्
०८२१००१३ मरचमा ऋषयाे बृहताः सनदनाा नरदेव याेगनः
०८२१००२१ वेदाेपवेदा िनयमा यमावतातकेितहासापुराणसंहताः
०८२१००२३ ये चापरे याेगसमीरदपत ानाना रधतकमकषाः
०८२१००२५ ववदरे यरणानुभावतः वायुवं धाम गता अकमकम्
०८२१००३१ अथाये ाेमताय वणाेपाहरपभवाेऽहणाेदकम्
०८२१००३३ समय भायगृणाचवा याभपेहसवः वयम्
०८२१००४१ धातः कमडल जलं तदुमय पादावनेजनपवतया नरे 
०८२१००४३ वधुयभूभस सा पतती िनमा लाेकयं भगवताे वशदेव कितः
०८२१००५१ ादयाे लाेकनाथाः वनाथाय समाताः
०८२१००५३ सानुगा बलमाजः सावभूतये
०८२१००६१ ताेयैः समहणैः भदयगधानुलेपनैः
०८२१००६३ धूपैदपैः सरभभलाजातफलाुरै ः
०८२१००७१ तवनैजयशदै तयमहमातैः
०८२१००७३ नृयवादगीतै शदुदुभिनःवनैः
०८२१००८१ जाबवानृराजत भेरशदैमनाेजवः
०८२१००८३ वजयं द सवास महाेसवमघाेषयत्
०८२१००९१ महीं सवा तां ा िपदयाजयाया
०८२१००९३ ऊचुः वभतरसरा दतयायमषताः
०८२१०१०१ न वायं बधुवणुमायावनां वरः
०८२१०१०३ जपितछाे देवकाय चकषित
०८२१०१११ अनेन याचमानेन शुणा वट पणा
०८२१०११३ सववं नाे तं भतयतदडय बहष
०८२१०१२१ सयतय सततं दतय वशेषतः
०८२१०१२३ नानृतं भाषतं शं यय दयावतः
०८२१०१३१ तादय वधाे धमाे भतः शूषणं च नः

sanskritdocuments.org bhagpur.pdf - Page 517 of 1026


॥ ीमद् भागवत पुराण ॥

०८२१०१३३ इयायुधािन जगृबलेरनुचरासराः


०८२१०१४१ ते सवे वामनं हतं शूलपशपाणयः
०८२१०१४३ अिनछताे बले राजावातमयवः
०८२१०१५१ तानभवताे ा दितजानीकपाृप
०८२१०१५३ हयानुचरा वणाेः यषेधदायुधाः
०८२१०१६१ नदः सनदाेऽथ जयाे वजयः बलाे बलः
०८२१०१६३ कुमुदः कुमुदा ववसेनः पतराट्
०८२१०१७१ जयतः ुतदेव पुपदताेऽथ सावतः
०८२१०१७३ सवे नागायुताणामूं ते जरासरम्
०८२१०१८१ हयमानावकाा पुषानुचरै बलः
०८२१०१८३ वारयामास संरधाकायशापमनुरन्
०८२१०१९१ हे वचे हे राहाे हे नेमे ूयतां वचः
०८२१०१९३ मा युयत िनवतवं न नः कालाेऽयमथकृत्
०८२१०२०१ यः भुः सवभूतानां सखदुःखाेपपये
०८२१०२०३ तं नाितविततं दैयाः पाैषैररः पुमान्
०८२१०२११ याे नाे भवाय ागासीदभवाय दवाैकसाम्
०८२१०२१३ स एव भगवान वतते तपययम्
०८२१०२२१ बले न सचवैबुा दुगैमाैषधादभः
०८२१०२२३ सामादभपायै कालं नायेित वै जनः
०८२१०२३१ भविनजता ेते बशाेऽनुचरा हरे ः
०८२१०२३३ दैवेनैत एवा युध जवा नदत नः
०८२१०२४१ एतावयं वजेयामाे यद दैवं सीदित
०८२१०२४३ ताकालं तीवं याे नाेऽथवाय कपते
०८२१०२५० ीशक उवाच
०८२१०२५१ पयुिनगदतं ुवा दैयदानवयूथपाः
०८२१०२५३ रसां िनववशू राजवणुपाषद ताडताः
०८२१०२६१ अथ तायसताे ावा वराभुचकषतम्
०८२१०२६३ बबध वाणैः पाशैबलं सूयेऽहिन ताै
०८२१०२७१ हाहाकाराे महानासीाेदयाेः सवताे दशम्
०८२१०२७३ िनगृमाणेऽसरपताै वणुना भवणुना
०८२१०२८१ तं बं वाणैः पाशैभगवानाह वामनः

sanskritdocuments.org bhagpur.pdf - Page 518 of 1026


॥ ीमद् भागवत पुराण ॥

०८२१०२८३ नयं थरमुदारयशसं नृप


०८२१०२९१ पदािन ीण दािन भूमेमं वयासर
०८२१०२९३ ायां ाता मही सवा तृतीयमुपकपय
०८२१०३०१ यावपयसाै गाेभयावददुः सहाेडभः
०८२१०३०३ यावषित पजयतावती भूरयं तव
०८२१०३११ पदैकेन मयााताे भूलाेकः खं दशतनाेः
०८२१०३१३ वलाेकते तीयेन पयतते वमाना
०८२१०३२१ ितुतमदातते िनरये वास इयते
०८२१०३२३ वश वं िनरयं ताुणा चानुमाेदतः
०८२१०३३१ वृथा मनाेरथतय दूरः वगः पतयधः
०८२१०३३३ ितुतयादानेन याेऽथनं वलते
०८२१०३४१ वलधाे ददामीित वयाहं चाढ मािनना
०८२१०३४३ तलकफलं भु िनरयं कितचसमाः
०८२२००१० ीशक उवाच
०८२२००११ एवं वकृताे राजबलभगवतासरः
०८२२००१३ भमानाेऽयभाा याहाववं वचः
०८२२००२० ीबलवाच
०८२२००२१ युमाेक भवामेरतं वचाे यलकं सरवय मयते
०८२२००२३ कराेयृतं त भवेलनं पदं तृतीयं कु शीण मे िनजम्
०८२२००३१ बभेम नाहं िनरयापदयुताे न पाशबधासनारु ययात्
०८२२००३३ नैवाथकृावताे विनहादसाधुवादाशमु
ृ जे यथा
०८२२००४१ पुंसां ायतमं मये दडमहमापतम्
०८२२००४३ यं न माता पता ाता सदादशत ह
०८२२००५१ वं नूनमसराणां नः पराेः परमाे गुः
०८२२००५३ याे नाेऽनेकमदाधानां वंशं चरादशत्
०८२२००६१ यवैरानुबधेन यूढेन वबुधेतराः
०८२२००६३ बहवाे ले भरे सं यामु हैकातयाेगनः
०८२२००७१ तेनाहं िनगृहीताेऽ भवता भूरकमणा
०८२२००७३ ब वाणैः पाशैनाितीडे न च यथे
०८२२००८१ पतामहाे मे भवदयसतः ाद अावकृतसाधुवादः
०८२२००८३ भवपेण वचवैशसं सापतवं परमः वपा

sanskritdocuments.org bhagpur.pdf - Page 519 of 1026


॥ ीमद् भागवत पुराण ॥

०८२२००९१ कमानानेन जहाित याेऽततः कं रथहारै ः वजनायदयुभः


०८२२००९३ कं जायया संसृितहेतभूतया मयय गेहैः कमहायुषाे ययः
०८२२०१०१ इथं स िनय पतामहाे महानगाधबाेधाे भवतः पादपम्
०८२२०१०३ वं पेदे कुताेभयं जनातः वपपणय सम
०८२२०१११ अथाहमयारपाेतवातकं दैवेन नीतः सभं याजतीः
०८२२०११३ इदं कृतातातकवित जीवतं ययावं तधमितन बुयते
०८२२०१२० ीशक उवाच
०८२२०१२१ तयेथं भाषमाणय ादाे भगवयः
०८२२०१२३ अाजगाम कुे राकापितरवाेथतः
०८२२०१३१ तमसेनः वपतामहं या वराजमानं नलनायतेणम्
०८२२०१३३ ांशं पशाबरमनवषं लबबां शभगषभमैत
०८२२०१४१ तै बलवाणपाशयतः समहणं नाेपजहार पूववत्
०८२२०१४३ ननाम मूाुवलाेललाेचनः सीडनीचीनमुखाे बभूव ह
०८२२०१५१ स त हासीनमुदय सपितं हरं सनदानुगैपासतम्
०८२२०१५३ उपेय भूमाै शरसा महामना ननाम मूा पुलकाुववः
०८२२०१६० ीाद उवाच
०८२२०१६१ वयैव दं पदमैमूजतं तं तदेवा तथैव शाेभनम्
०८२२०१६३ मये महानय कृताे नुहाे वंशताे यय अामाेहनात्
०८२२०१७१ यया ह वानप मुते यततकाे वचे गितमानाे यथा
०८२२०१७३ तै नमते जगदराय वै नारायणायाखललाेकसाणे
०८२२०१८० ीशक उवाच
०८२२०१८१ तयानुवताे राजादय कृताले ः
०८२२०१८३ हरयगभाे भगवानुवाच मधुसूदनम्
०८२२०१९१ बं वीय पितं सावी तपी भयवला
०८२२०१९३ ालः णताेपें बभाषेऽवाुखी नृप
०८२२०२०० ीवयावलवाच
०८२२०२०१ डाथमान इदं िजगकृतं ते वायं त त कुधयाेऽपर ईश कुयुः
०८२२०२०३ कतः भाेतव कमयत अावहत यियवदवराेपतकतृवादाः
०८२२०२१० ीाेवाच
०८२२०२११ भूतभावन भूतेश देवदेव जगय
०८२२०२१३ मुैनं तसववं नायमहित िनहम्

sanskritdocuments.org bhagpur.pdf - Page 520 of 1026


॥ ीमद् भागवत पुराण ॥

०८२२०२२१ कृा तेऽनेन दा भूलाेकाः कमाजता ये


०८२२०२२३ िनवेदतं च सववमााववया धया
०८२२०२३१ यपादयाेरशठधीः सललं दाय
०८२२०२३२ दूवाु रै रप वधाय सतीं सपयाम्
०८२२०२३३ अयुमां गितमसाै भजते िलाेकं
०८२२०२३४ दाानववमनाः कथमाितमृछे त्
०८२२०२४० ीभगवानुवाच
०८२२०२४१ यमनुगृाम तशाे वधुनाेयहम्
०८२२०२४३ यदः पुषः तधाे लाेकं मां चावमयते
०८२२०२५१ यदा कदाचीवाा संसरजकमभः
०८२२०२५३ नानायाेिनवनीशाेऽयं पाैषीं गितमाजेत्
०८२२०२६१ जकमवयाेप वैयधनादभः
०८२२०२६३ यय न भवेततायं मदनुहः
०८२२०२७१ मानतिनमानां जादनां समततः
०८२२०२७३ सवेयःतीपानां हत मुे मपरः
०८२२०२८१ एष दानवदैयानामनीः कितवधनः
०८२२०२८३ अजैषीदजयां मायां सीदप न मुित
०८२२०२९१ ीणरथुतः थानााे ब शुभः
०८२२०२९३ ाितभ परयाे यातनामनुयापतः
०८२२०३०१ गुणा भसतः शाे जहाै सयं न सतः
०८२२०३०३ छलै ाे मया धमाे नायं यजित सयवाक्
०८२२०३११ एष मे ापतः थानं दुापममरै रप
०८२२०३१३ सावणेरतरयायं भवतेाे मदायः
०८२२०३२१ तावसतलमयातां वकमविनमतम्
०८२२०३२३ यदाधयाे याधय मता पराभवः
०८२२०३२५ नाेपसगा िनवसतां सवत ममेया
०८२२०३३१ इसेन महाराज याह भाे भमत ते
०८२२०३३३ सतलं वगभः ाय ाितभः परवारतः
०८२२०३४१ न वामभभवयत लाेकेशाः कमुतापरे
०८२२०३४३ वछासनाितगादैयांं मे सूदययित
०८२२०३५१ रये सवताेऽहं वां सानुगं सपरछदम्

sanskritdocuments.org bhagpur.pdf - Page 521 of 1026


॥ ीमद् भागवत पुराण ॥

०८२२०३५३ सदा सहतं वीर त मां यते भवान्


०८२२०३६१ त दानवदैयानां साे भाव अासरः
०८२२०३६३ ा मदनुभावं वै सः कुठाे वनित
०८२३००१० ीशक उवाच
०८२३००११ इयुवतं पुषं पुरातनं महानुभावाेऽखलसाधुसतः
०८२३००१३ बालबापकलाकुले णाे भुकलाे गदया गरावीत्
०८२३००२० ीबलवाच
०८२३००२१ अहाे णामाय कृतः समुमः पभाथवधाै समाहतः
०८२३००२३ याेकपालै वदनुहाेऽमरै रलधपूवाेऽपसदेऽसरेऽपतः
०८२३००३० ीशक उवाच
०८२३००३१ इयुा हरमानय ाणं सभवं ततः
०८२३००३३ ववेश सतलं ीताे बलमुः सहासरैः
०८२३००४१ एवमाय भगवायानीय िवपम्
०८२३००४३ पूरयवादतेः काममशाससकलं जगत्
०८२३००५१ लधसादं िनमुं पाैं वंशधरं बलम्
०८२३००५३ िनशाय भवणः ाद इदमवीत्
०८२३००६० ीाद उवाच
०८२३००६१ नेमं वराे लभते सादं न ीन शवः कमुतापरे ऽये
०८२३००६३ याेऽसराणामस दुगपालाे वाभवैरभवदताः
०८२३००७१ यपादपमकरदिनषेवणेन
०८२३००७२ ादयः शरणदावते वभूतीः
०८२३००७३ कायं कुसृतयः खलयाेनयते
०८२३००७४ दायपदवीं भवतः णीताः
०८२३००८१ चं तवेहतमहाेऽमतयाेगमाया
०८२३००८२ ललावसृभुवनय वशारदय
०८२३००८३ सवानः समशाेऽवषमः वभावाे
०८२३००८४ भयाे यदस कपतवभावः
०८२३००९० ीभगवानुवाच
०८२३००९१ वस ाद भं ते याह सतलालयम्
०८२३००९३ माेदमानः वपाैेण ातीनां सखमावह
०८२३०१०१ िनयं ास मां त गदापाणमवथतम्

sanskritdocuments.org bhagpur.pdf - Page 522 of 1026


॥ ीमद् भागवत पुराण ॥

०८२३०१०३ मशनमहााद वतकमिनबधनः


०८२३०११० ीशक उवाच
०८२३०१११ अाां भगवताे राजादाे बलना सह
०८२३०११३ बाढमयमलाे मूयाधाय कृतालः
०८२३०१२१ परयादपुषं सवासरचमूपितः
०८२३०१२३ णततदनुातः ववेश महाबलम्
०८२३०१३१ अथाहाेशनसं राजहरनारायणाेऽतके
०८२३०१३३ अासीनमृवजां मये सदस वादनाम्
०८२३०१४१ सतनु शयय कमछं वतवतः
०८२३०१४३ यकमस वैषयं ं समं भवेत्
०८२३०१५० ीश उवाच
०८२३०१५१ कुततकमवैषयं यय कमेराे भवान्
०८२३०१५३ येशाे यपुषः सवभावेन पूजतः
०८२३०१६१ मतततछं देशकालाहवततः
०८२३०१६३ सव कराेित िनछमनुसतनं तव
०८२३०१७१ तथाप वदताे भूमकरयायनुशासनम्
०८२३०१७३ एतेयः परं पुंसां यवाानुपालनम्
०८२३०१८० ीशक उवाच
०८२३०१८१ ितन हरे राामुशना भगवािनित
०८२३०१८३ यछं समाध बले वषभः सह
०८२३०१९१ एवं बले महीं राजवा वामनाे हरः
०८२३०१९३ ददाै ाे महेाय िदवं यपरै तम्
०८२३०२०१ जापितपिता देवषपतृभूमपैः
०८२३०२०३ दभृवराेमुयैः कुमारे ण भवेन च
०८२३०२११ कयपयादतेः ीयै सवभूतभवाय च
०८२३०२१३ लाेकानां लाेकपालानामकराेामनं पितम्
०८२३०२२१ वेदानां सवदेवानां धमय यशसः यः
०८२३०२२३ मलानां तानां च कपं वगापवगयाेः
०८२३०२३१ उपें कपयां चे पितं सववभूतये
०८२३०२३३ तदा सवाण भूतािन भृशं मुमुदरे नृप
०८२३०२४१ ततवः पुरकृय देवयानेन वामनम्

sanskritdocuments.org bhagpur.pdf - Page 523 of 1026


॥ ीमद् भागवत पुराण ॥

०८२३०२४३ लाेकपालै दवं िनये णा चानुमाेदतः


०८२३०२५१ ाय िभुवनं चे उपेभुजपालतः
०८२३०२५३ या परमया जुाे मुमुदे गतसावसः
०८२३०२६१ ा शवः कुमार भृवाा मुनयाे नृप
०८२३०२६३ पतरः सवभूतािन सा वैमािनका ये
०८२३०२७१ समहकम तणाेगायतः परमत
ु म्
०८२३०२७३ धयािन वािन ते जमुरदितं च शशंसरे
०८२३०२८१ सवमेतयायातं भवतः कुलनदन
०८२३०२८३ उमय चरतं ाेतॄणामघमाेचनम्
०८२३०२९१ पारं मह उवमताे गृणानाे
०८२३०२९२ यः पाथवािन वममे स रजांस मयः
०८२३०२९३ कं जायमान उत जात उपैित मय
०८२३०२९४ इयाह मगृषः पुषय यय
०८२३०३०१ य इदं देवदेवय हरे रत
ु कमणः
०८२३०३०३ अवतारानुचरतं वयाित परां गितम्
०८२३०३११ यमाणे कमणीदं दैवे पयेऽथ मानुषे
०८२३०३१३ य यानुकयेत तेषां सकृतं वदुः
०८२४००१० ीराजाेवाच
०८२४००११ भगवाेतमछाम हरे रत
ु कमणः
०८२४००१३ अवतारकथामाां मायामयवडबनम्
०८२४००२१ यदथमदधाूपं मायं लाेकजुगुसतम्
०८२४००२३ तमःकृितदुमष कमत इवेरः
०८२४००३१ एताे भगवसव यथावुमहस
०८२४००३३ उमाेकचरतं सवलाेकसखावहम्
०८२४००४० ीसूत उवाच
०८२४००४१ इयुाे वणुरातेन भगवाबादरायणः
०८२४००४३ उवाच चरतं वणाेमयपेण यकृतम्
०८२४००५० ीशक उवाच
०८२४००५१ गाेवसरसाधूनां छदसामप चेरः
०८२४००५३ रामछं तनूधे धमयाथय चैव ह
०८२४००६१ उावचेषु भूतेषु चरवायुरवेरः

sanskritdocuments.org bhagpur.pdf - Page 524 of 1026


॥ ीमद् भागवत पुराण ॥

०८२४००६३ नाेावचवं भजते िनगुणवायाे गुणैः


०८२४००७१ अासीदतीतकपाते ााे नैमकाे लयः
०८२४००७३ समुाेपुतात लाेका भूरादयाे नृप
०८२४००८१ काले नागतिनय धातः शशयषाेबल
०८२४००८३ मुखताे िनःसृतावेदाहयीवाेऽतकेऽहरत्
०८२४००९१ ावा तानवेय हयीवय चेतम्
०८२४००९३ दधार शफरपं भगवाहरररः
०८२४०१०१ त राजऋषः काा सयताे महान्
०८२४०१०३ नारायणपराेऽतपपः स सललाशनः
०८२४०१११ याेऽसावहाकपे तनयः स वववतः
०८२४०११३ ादेव इित याताे मनुवे हरणापतः
०८२४०१२१ एकदा कृतमालायां कुवताे जलतपणम्
०८२४०१२३ तयायुदके काचछफयेकायपत
०८२४०१३१ सयताेऽलगतां सह ताेयेन भारत
०८२४०१३३ उससज नदताेये शफरं वडे रः
०८२४०१४१ तमाह साितकणं महाकाणकं नृपम्
०८२४०१४३ यादाेयाे ाितघाितयाे दनां मां दनवसल
०८२४०१४५ कथं वसृजसे राजीतामसरले
०८२४०१५१ तमानाेऽनुहाथ ीया मयवपुधरम्
०८२४०१५३ अजानणाथाय शफयाः स मनाे दधे
०८२४०१६१ तया दनतरं वामाुय स महीपितः
०८२४०१६३ कलशास िनधायैनां दयाल िनय अामम्
०८२४०१७१ सा त तैकराेण वधमाना कमडलाै
०८२४०१७३ अलवाावकाशं वा इदमाह महीपितम्
०८२४०१८१ नाहं कमडलावकृं वतमहाेसहे
०८२४०१८३ कपयाैकः सवपुलं याहं िनवसे सखम्
०८२४०१९१ स एनां तत अादाय यधादाैदनाेदके
०८२४०१९३ त ा मुतेन हतयमवधत
०८२४०२०१ न म एतदलं राजसखं वतमुदनम्
०८२४०२०३ पृथु देह पदं मं यवाहं शरणं गता
०८२४०२११ तत अादाय सा राा ा राजसराेवरे

sanskritdocuments.org bhagpur.pdf - Page 525 of 1026


॥ ीमद् भागवत पुराण ॥

०८२४०२१३ तदावृयाना साेऽयं महामीनाेऽववधत


०८२४०२२१ नैते वतये राजदकं सललाैकसः
०८२४०२२३ िनधेह रायाेगेन दे मामवदासिन
०८२४०२३१ इयुः साेऽनययं त तावदासिन
०८२४०२३३ जलाशयेऽसतं तं समुे ापझषम्
०८२४०२४१ यमाणतमाहेदमह मां मकरादयः
०८२४०२४३ अदयितबला वीर मां नेहाेु महस
०८२४०२५१ एवं वमाेहततेन वदता वगुभारतीम्
०८२४०२५३ तमाह काे भवानायपेण माेहयन्
०८२४०२६१ नैवं वीयाे जलचराे ाेऽाभः ुताेऽप वा
०८२४०२६३ याे भवायाेजनशतमाभयानशे सरः
०८२४०२७१ नूनं वं भगवासाारनारायणाेऽययः
०८२४०२७३ अनुहाय भूतानां धसे पं जलाैकसाम्
०८२४०२८१ नमते पुषे थयुपयययेर
०८२४०२८३ भानां नः पानां मुयाे ागितवभाे
०८२४०२९१ सवे ललावताराते भूतानां भूितहेतवः
०८२४०२९३ ातमछायदाे पं यदथ भवता धृतम्
०८२४०३०१ न तेऽरवदा पदाेपसपणं मृषा भवेसवसयानः
०८२४०३०३ यथेतरे षां पृथगानां सतामदशाे यपुरत
ु ं ह नः
०८२४०३१० ीशक उवाच
०८२४०३११ इित वाणं नृपितं जगपितः सयतं मयवपुयुगये
०८२४०३१३ वहतकामः लयाणवेऽवीकषु रेकातजनयः यम्
०८२४०३२० ीभगवानुवाच
०८२४०३२१ समे तनादूवमहयेतदरदम
०८२४०३२३ िनमयययााेधाै ैलाें भूभुवादकम्
०८२४०३३१ िलाेां लयमानायां संवतास वै तदा
०८२४०३३३ उपथायित नाैः काचशाला वां मयेरता
०८२४०३४१ वं तावदाेषधीः सवा बीजायुावचािन च
०८२४०३४३ सषभः परवृतः सवसवाेपबृंहतः
०८२४०३५१ अा बृहतीं नावं वचरययववः
०८२४०३५३ एकाणवे िनरालाेके ऋषीणामेव वचसा

sanskritdocuments.org bhagpur.pdf - Page 526 of 1026


॥ ीमद् भागवत पुराण ॥

०८२४०३६१ दाेधूयमानां तां नावं समीरे ण बलयसा


०८२४०३६३ उपथतय मे े िनबीह महाहना
०८२४०३७१ अहं वामृषभः साध सहनावमुदवित
०८२४०३७३ वकषवचरयाम यावाी िनशा भाे
०८२४०३८१ मदयं महमानं च परं ेित शदतम्
०८२४०३८३ वेययनुगृहीतं मे सैववृतं द
०८२४०३९१ इथमादय राजानं हररतरधीयत
०८२४०३९३ साेऽववैत तं कालं यं षीकेश अादशत्
०८२४०४०१ अातीय दभााूलााजषः ागुदुखः
०८२४०४०३ िनषसाद हरे ः पादाै चतययपणः
०८२४०४११ ततः समु उेलः सवतः ावयहीम्
०८२४०४१३ वधमानाे महामेघैवषः समयत
०८२४०४२१ यायगवदादेशं दशे नावमागताम्
०८२४०४२३ तामाराेह वेैरादायाैषधवीधः
०८२४०४३१ तमूचुमुनयः ीता राजयायव केशवम्
०८२४०४३३ स वै नः सटादादवता शं वधायित
०८२४०४४१ साेऽनुयाततताे राा ादुरासीहाणवे
०८२४०४४३ एकधराे मयाे हैमाे िनयुतयाेजनः
०८२४०४५१ िनबय नावं ते यथाेाे हरणा पुरा
०८२४०४५३ वरेणाहना तताव मधुसूदनम्
०८२४०४६० ीराजाेवाच
०८२४०४६१ अनावाेपहतासंवदतूलसंसारपरमातराः
०८२४०४६३ यछयाेपसृता यमायुवमुदाे नः परमाे गुभवान्
०८२४०४७१ जनाेऽबुधाेऽयं िनजकमबधनः सखेछया कम समीहतेऽसखम्
०८२४०४७३ यसेवया तां वधुनाेयसितं थं स भादृ यं स नाे गुः
०८२४०४८१ यसेवयाेरव राेदनं पुमावजालमानतमः
०८२४०४८३ भजेत वण िनजमेष साेऽययाे भूयास ईशः परमाे गुराेगुः
०८२४०४९१ न यसादायुतभागले शमये च देवा गुरवाे जनाः वयम्
०८२४०४९३ कत समेताः भवत पुंसतमीरं वां शरणं पे
०८२४०५०१ अचरधय यथाणीः कृततथा जनयावदुषाेऽबुधाे गुः
०८२४०५०३ वमकसवशां समीणाे वृताे गुनः वगितं बुभुसताम्

sanskritdocuments.org bhagpur.pdf - Page 527 of 1026


॥ ीमद् भागवत पुराण ॥

०८२४०५११ जनाे जनयादशतेऽसतीं गितं यया पेत दुरययं तमः


०८२४०५१३ वं वययं ानममाेघमसा पते येन जनाे िनजं पदम्
०८२४०५२१ वं सवलाेकय सयेराे ाा गुानमभीसः
०८२४०५२३ तथाप लाेकाे न भवतमधधीजानाित सतं द बकामः
०८२४०५३१ तं वामहं देववरं वरे यं प ईशं ितबाेधनाय
०८२४०५३३ छयथदपैभगववचाेभथीदयाववृणु वमाेकः
०८२४०५४० ीशक उवाच
०८२४०५४१ इयुवतं नृपितं भगवानादपूषः
०८२४०५४३ मयपी महााेधाै वहरं तवमवीत्
०८२४०५५१ पुराणसंहतां दयां सायाेगयावतीम्
०८२४०५५३ सयतय राजषेरागुमशेषतः
०८२४०५६१ अाैषीषभः साकमातवमसंशयम्
०८२४०५६३ नायासीनाे भगवता ाें  सनातनम्
०८२४०५७१ अतीतलयापाय उथताय स वेधसे
०८२४०५७३ हवासरं हयीवं वेदायाहररः
०८२४०५८१ स त सयताे राजा ानवानसंयुतः
०८२४०५८३ वणाेः सादाकपेऽासीैववताे मनुः
०८२४०५९१ सयतय राजषेमायामयय शाणः
०८२४०५९३ संवादं महदायानं ुवा मुयेत कबषात्
०८२४०६०१ अवतारं हरे याेऽयं कतयेदवहं नरः
०८२४०६०३ सपातय सयत स याित परमां गितम्
०८२४०६११ लयपयस धातः सशेमुखेयः
०८२४०६१२ ुितगणमपनीतं युपाद हवा
०८२४०६१३ दितजमकथयाे  सयतानां
०८२४०६१४ तमहमखलहेतं जमीनं नताेऽ
०९०१००१० ीराजाेवाच
०९०१००११ मवतराण सवाण वयाेािन ुतािन मे
०९०१००१२ वीयायनतवीयय हरे त कृतािन च
०९०१००२१ याेऽसाै सयताे नाम राजषवडे रः
०९०१००२२ ानं याेऽतीतकपाते ले भे पुषसेवया
०९०१००३१ स वै वववतः पुाे मनुरासीदित ुतम्

sanskritdocuments.org bhagpur.pdf - Page 528 of 1026


॥ ीमद् भागवत पुराण ॥

०९०१००३२ वतय सताः ाेा इवाकुमुखा नृपाः


०९०१००४१ तेषां वंशं पृथवंशानुचरतािन च
०९०१००४२ कतयव महाभाग िनयं शूषतां ह नः
०९०१००५१ ये भूता ये भवया भवयतना ये
०९०१००५२ तेषां नः पुयकतीनां सवेषां वद वमान्
०९०१००६० ीसूत उवाच
०९०१००६१ एवं परता राा सदस वादनाम्
०९०१००६२ पृः ाेवाच भगवाकः परमधमवत्
०९०१००७० ीशक उवाच
०९०१००७१ ूयतां मानवाे वंशः ाचुयेण परतप
०९०१००७२ न शते वतरताे वुं वषशतैरप
०९०१००८१ परावरे षां भूतानामाा यः पुषः परः
०९०१००८२ स एवासीददं वं कपातेऽय कन
०९०१००९१ तय नाभेः समभवपकाेषाे हरमयः
०९०१००९२ ते महाराज वयूतराननः
०९०१०१०१ मरचमनसतय जे तयाप कयपः
०९०१०१०२ दााययां तताेऽदयां वववानभवसतः
०९०१०१११ तताे मनुः ादेवः संायामास भारत
०९०१०११२ ायां जनयामास दश पुास अावान्
०९०१०१२१ इवाकुनृगशयाित दधृकषकान्
०९०१०१२२ नरयतं पृषं च नभगं च कवं वभुः
०९०१०१३१ अजय मनाेः पूव वसाे भगवाकल
०९०१०१३२ मावणयाेरं जाथमकराेभुः
०९०१०१४१ त ा मनाेः पी हाेतारं समयाचत
०९०१०१४२ दुहथमुपागय णपय पयाेता
०९०१०१५१ ेषताेऽवयुणा हाेता यचरसमाहतः
०९०१०१५२ गृहीते हवष वाचा वषारं गृणजः
०९०१०१६१ हाेततभचारे ण कयेला नाम साभवत्
०९०१०१६२ तां वलाे मनुः ाह नािततमना गुम्
०९०१०१७१ भगवकमदं जातं कम वाे वादनाम्
०९०१०१७२ वपययमहाे कं मैवं यावया

sanskritdocuments.org bhagpur.pdf - Page 529 of 1026


॥ ीमद् भागवत पुराण ॥

०९०१०१८१ यूयं वदाे युातपसा दधकबषाः


०९०१०१८२ कुतः सपवैषयमनृतं वबुधेवव
०९०१०१९१ िनशय तचतय भगवापतामहः
०९०१०१९२ हाेतयितमं ावा बभाषे रवनदनम्
०९०१०२०१ एतसपवैषयं हाेतते यभचारतः
०९०१०२०२ तथाप साधयये ते सजावं वतेजसा
०९०१०२११ एवं यवसताे राजगवास महायशाः
०९०१०२१२ अताैषीदादपुषमलायाः पुंवकायया
०९०१०२२१ तै कामवरं ताे भगवाहरररः
०९०१०२२२ ददावलाभवेन सुः पुषषभः
०९०१०२३१ स एकदा महाराज वचरृगयां वने
०९०१०२३२ वृतः कितपयामायैरमा सैधवम्
०९०१०२४१ गृ चरं चापं शरां परमात
ु ान्
०९०१०२४२ दंशताेऽनुमृगं वीराे जगाम दशमुराम्
०९०१०२५१ सकुमारवनं मेराेरधताववेश ह
०९०१०२५२ याते भगवाछवाे रममाणः सहाेमया
०९०१०२६१ तव एवासाै सुः परवीरहा
०९०१०२६२ अपययमाानमं च वडवां नृप
०९०१०२७१ तथा तदनुगाः सवे अालवपययम्
०९०१०२७२ ा वमनसाेऽभूववीमाणाः परपरम्
०९०१०२८० ीराजाेवाच
०९०१०२८१ कथमेवं गुणाे देशः केन वा भगवकृतः
०९०१०२८२ मेनं समाचव परं काैतूहलं ह नः
०९०१०२९० ीशक उवाच
०९०१०२९१ एकदा गरशं ु मृषयत सताः
०९०१०२९२ दशाे वितमराभासाः कुवतः समुपागमन्
०९०१०३०१ तावलाेाबका देवी ववासा ीडता भृशम्
०९०१०३०२ भतरासमुथाय नीवीमाथ पयधात्
०९०१०३११ ऋषयाेऽप तयाेवीय सं रममाणयाेः
०९०१०३१२ िनवृाः ययुतारनारायणामम्
०९०१०३२१ तददं भगवानाह यायाः यकायया

sanskritdocuments.org bhagpur.pdf - Page 530 of 1026


॥ ीमद् भागवत पुराण ॥

०९०१०३२२ थानं यः वशेदेतस वै याेषवेदित


०९०१०३३१ तत ऊव वनं तै पुषा वजयत ह
०९०१०३३२ सा चानुचरसंयुा वचचार वनानम्
०९०१०३४१ अथ तामामायाशे चरतीं मदाेमाम्
०९०१०३४२ ीभः परवृतां वीय चकमे भगवाबुधः
०९०१०३५१ साप तं चकमे सूः साेमराजसतं पितम्
०९०१०३५२ स तयां जनयामास पुरवसमाजम्
०९०१०३६१ एवं ीवमनुाः सुाे मानवाे नृपः
०९०१०३६२ सार स कुलाचाय वसमित शुम
०९०१०३७१ स तय तां दशां ा कृपया भृशपीडतः
०९०१०३७२ सुयाशयपुंवमुपाधावत शरम्
०९०१०३८१ ततै स भगवानृषये यमावहन्
०९०१०३८२ वां च वाचमृतां कुवदमाह वशापते
०९०१०३९१ मासं पुमास भवता मासं ी तव गाेजः
०९०१०३९२ इथं यवथया कामं सुाेऽवत मेदनीम्
०९०१०४०१ अाचायानुहाकामं लवा पुंवं यवथया
०९०१०४०२ पालयामास जगतीं नायनद तं जाः
०९०१०४११ तयाेकलाे गयाे राजवमल यः सताः
०९०१०४१२ दणापथराजानाे बभूवुधमवसलाः
०९०१०४२१ ततः परणते काले ितानपितः भुः
०९०१०४२२ पुरवस उसृय गां पुाय गताे वनम्
०९०२००१० ीशक उवाच
०९०२००११ एवं गतेऽथ सुे मनुवैववतः सते
०९०२००१२ पुकामतपतेपे यमुनायां शतं समाः
०९०२००२१ तताेऽयजनुदेवमपयाथ हरं भुम्
०९०२००२२ इवाकुपूवजापुाले भे वसशादश
०९०२००३१ पृषत मनाेः पुाे गाेपालाे गुणा कृतः
०९०२००३२ पालयामास गा याे रायां वीरासनतः
०९०२००४१ एकदा ावशाें शादूलाे िनश वषित
०९०२००४२ शयाना गाव उथाय भीताता बमुजे
०९०२००५१ एकां जाह बलवासा चुाेश भयातरा

sanskritdocuments.org bhagpur.pdf - Page 531 of 1026


॥ ीमद् भागवत पुराण ॥

०९०२००५२ तयात दतं ुवा पृषाेऽनुससार ह


०९०२००६१ खमादाय तरसा लनाेडगणे िनश
०९०२००६२ अजानछनाेाेः शरः शादूलशया
०९०२००७१ यााेऽप वृणवणाे िनंशााहतततः
०९०२००७२ िनाम भृशं भीताे रं पथ समुसृजन्
०९०२००८१ मयमानाे हतं यां पृषः परवीरहा
०९०२००८२ अाीवहतां बं युायां िनश दुःखतः
०९०२००९१ तं शशाप कुलाचायः कृतागसमकामतः
०९०२००९२ न बधुः शूवं कमणा भवतामुना
०९०२०१०१ एवं शत गुणा यगृाकृतालः
०९०२०१०२ अधारयतं वीर ऊव रेता मुिनयम्
०९०२०१११ वासदेवे भगवित सवािन परे ऽमले
०९०२०११२ एकातवं गताे भा सवभूतससमः
०९०२०१२१ वमुसः शाताा संयतााेऽपरहः
०९०२०१२२ यछयाेपपेन कपयवृमानः
०९०२०१३१ अायाानमाधाय ानतृः समाहतः
०९०२०१३२ वचचार महीमेतां जडाधबधराकृितः
०९०२०१४१ एवं वृाे वनं गवा ा दावामुथतम्
०९०२०१४२ तेनाेपयुकरणाे  ाप परं मुिनः
०९०२०१५१ कवः कनीयावषयेषु िनःपृहाे वसृय रायं सह बधुभवनम्
०९०२०१५२ िनवेय चे पुषं वराेचषं ववेश कैशाेरवयाः परं गतः
०९०२०१६१ कषाानवादासकाषाः जातयः
०९०२०१६२ उरापथगाेाराे या धमवसलाः
०९०२०१७१ धृाामभूं भूयं गतं ताै
०९०२०१७२ नृगय वंशः समितभूतयाेिततताे वसः
०९०२०१८१ वसाेः तीकतपु अाेघवानाेघवपता
०९०२०१८२ कया चाैघवती नाम सदशन उवाह ताम्
०९०२०१९१ चसेनाे नरयतातय सताेऽभवत्
०९०२०१९२ तय मीांततः पूण इसेनत तसतः
०९०२०२०१ वीितहाेवसेनाय सयवा अभूत्
०९०२०२०२ उवाः सततय देवदतताेऽभवत्

sanskritdocuments.org bhagpur.pdf - Page 532 of 1026


॥ ीमद् भागवत पुराण ॥

०९०२०२११ तताेऽवेयाे भगवानः वयमभूसतः


०९०२०२१२ कानीन इित वयाताे जातूकयाे महानृषः
०९०२०२२१ तताे कुलं जातमावेयायनं नृप
०९०२०२२२ नरयतावयः ाेाे दवंशमतः णु
०९०२०२३१ नाभागाे दपुाेऽयः कमणा वैयतां गतः
०९०२०२३२ भलदनः सततय वसीितभलदनात्
०९०२०२४१ वसीतेः सतः ांशतसतं मितं वदुः
०९०२०२४२ खिनः मतेतााषाेऽथ ववंशितः
०९०२०२५१ ववंशतेः सताे रः खनीनेाेऽय धामकः
०९०२०२५२ करधमाे महाराज तयासीदाजाे नृप
०९०२०२६१ तयावीसताे यय मवयभूत्
०९०२०२६२ संवताेऽयाजयं वै महायाेयरःसतः
०९०२०२७१ मय यथा याे न तथायाेऽत कन
०९०२०२७२ सव हरमयं वासीकाय शाेभनम्
०९०२०२८१ अमादः साेमेन दणाभजातयः
०९०२०२८२ मतः परवेाराे वेदेवाः सभासदः
०९०२०२९१ मय दमः पुतयासीायवधनः
०९०२०२९२ सधृिततसताे जे साैधृतेयाे नरः सतः
०९०२०३०१ तसतः केवलताु धुमावेगवांततः
०९०२०३०२ बुधतयाभवय तृणबदुमहीपितः
०९०२०३११ तं भेजेऽलबुषा देवी भजनीयगुणालयम्
०९०२०३१२ वरासरा यतः पुाः कया चेलवलाभवत्
०९०२०३२१ ययामुपादयामास ववा धनदं सतम्
०९०२०३२२ ादाय वां परमामृषयाेगेरः पतः
०९०२०३३१ वशालः शूयबधु धूकेत तसताः
०९०२०३३२ वशालाे वंशकृाजा वैशालं िनममे पुरम्
०९०२०३४१ हेमचः सततय धूातय चाजः
०९०२०३४२ तपुासंयमादासीकृशाः सहदेवजः
०९०२०३५१ कृशाासाेमदाेऽभूाेऽमेधैरडपितम्
०९०२०३५२ इा पुषमापायां गितं याेगेराताम्
०९०२०३६१ साैमदत समिततपुाे जनमेजयः

sanskritdocuments.org bhagpur.pdf - Page 533 of 1026


॥ ीमद् भागवत पुराण ॥

०९०२०३६२ एते वैशालभूपालातृणबदाेयशाेधराः


०९०३००१० ीशक उवाच
०९०३००११ शयाितमानवाे राजा ः सबभूव ह
०९०३००१२ याे वा अरसां से तीयमहचवान्
०९०३००२१ सकया नाम तयासीकया कमललाेचना
०९०३००२२ तया साध वनगताे गमवनामम्
०९०३००३१ सा सखीभः परवृता वचवयपावने
०९०३००३२ वीकरे दशे खाेते इव याेितषी
०९०३००४१ ते दैवचाेदता बाला याेितषी कटकेन वै
०९०३००४२ अवयुधभावेन सावासृताे बहः
०९०३००५१ शकृूिनराेधाेऽभूसैिनकानां च तणात्
०९०३००५२ राजषतमुपालय पुषावताेऽवीत्
०९०३००६१ अयभं न युाभभागवय वचेतम्
०९०३००६२ यं केनाप नतय कृतमामदूषणम्
०९०३००७१ सकया ाह पतरं भीता ककृतं मया
०९०३००७२ े याेितषी अजानया िनभे कटकेन वै
०९०३००८१ दुहततचः ुवा शयाितजातसावसः
०९०३००८२ मुिनं सादयामास वीकातहतं शनैः
०९०३००९१ तदभायमााय ादाु हतरं मुनेः
०९०३००९२ कृाुतमामय पुरं ायासमाहतः
०९०३०१०१ सकया यवनं ाय पितं परमकाेपनम्
०९०३०१०२ ीणयामास चा अमानुवृभः
०९०३०१११ कयचवथ कालय नासयावामागताै
०९०३०११२ ताै पूजयवा ाेवाच वयाे मे दमीराै
०९०३०१२१ हं हीये साेमय ये वामयसाेमपाेः
०९०३०१२२ यतां मे वयाेपं मदानां यदसतम्
०९०३०१३१ बाढमयूचतवमभन भषमाै
०९०३०१३२ िनमतां भवानदे सविनमते
०९०३०१४१ इयुाे जरया त देहाे धमिनसततः
०९०३०१४२ दं वेशताेऽयां वलपलतवहः
०९०३०१५१ पुषाय उथुरपीया विनतायाः

sanskritdocuments.org bhagpur.pdf - Page 534 of 1026


॥ ीमद् भागवत पुराण ॥

०९०३०१५२ पजः कुडलनतयपाः सवाससः


०९०३०१६१ तारय वराराेहा सपासूयवचसः
०९०३०१६२ अजानती पितं सावी अनाै शरणं ययाै
०९०३०१७१ दशयवा पितं तयै पाितयेन ताेषताै
०९०३०१७२ ऋषमामय ययतवमानेन िवपम्
०९०३०१८१ ययमाणाेऽथ शयाितवनयामं गतः
०९०३०१८२ ददश दुहतः पाे पुषं सूयवचसम्
०९०३०१९१ राजा दुहतरं ाह कृतपादाभवदनाम्
०९०३०१९२ अाशषायुानाे नाितीितमना इव
०९०३०२०१ चकषतं ते कमदं पितवया लताे लाेकनमकृताे मुिनः
०९०३०२०२ यवं जरातमसयसतं वहाय जारं भजसेऽमुमवगम्
०९०३०२११ कथं मिततेऽवगतायथा सतां कुलसूते कुलदूषणं वदम्
०९०३०२१२ बभष जारं यदपपा कुलं पत भत नययधतमः
०९०३०२२१ एवं वाणं पतरं यमाना शचता
०९०३०२२२ उवाच तात जामाता तवैष भृगुनदनः
०९०३०२३१ शशंस पे तसव वयाेपाभलनम्
०९०३०२३२ वतः परमीततनयां परषवजे
०९०३०२४१ साेमेन याजयवीरं हं साेमय चाहीत्
०९०३०२४२ असाेमपाेरयनाेवनः वेन तेजसा
०९०३०२५१ हतं तमाददे वं साे मयुरमषतः
०९०३०२५२ सवं तयामास भुजमय भागवः
०९०३०२६१ अवजानंततः सवे हं साेमय चानाेः
०९०३०२६२ भषजावित यपूव साेमाया बहकृताै
०९०३०२७१ उानबहरानताे भूरषेण इित यः
०९०३०२७२ शयातेरभवपुा अानताेवताेऽभवत्
०९०३०२८१ साेऽतःसमुे नगरं विनमाय कुशथलम्
०९०३०२८२ अाथताेऽभु वषयानानतादनरदम
०९०३०२९१ तय पुशतं जे ककुयेमुमम्
०९०३०२९२ ककुी रे वतीं कयां वामादाय वभुं गतः
०९०३०३०१ पुया वरं परु ं लाेकमपावृतम्
०९०३०३०२ अावतमाने गाधवे थताेऽलधणः णम्

sanskritdocuments.org bhagpur.pdf - Page 535 of 1026


॥ ीमद् भागवत पुराण ॥

०९०३०३११ तदत अामानय वाभायं यवेदयत्


०९०३०३१२ तवा भगवाा हय तमुवाच ह
०९०३०३२१ अहाे राजाते काले न द ये कृताः
०९०३०३२२ तपुपाैनणां गाेाण च न महे
०९०३०३३१ कालाेऽभयातणव चतयुगवकपतः
०९०३०३३२ तछ देवदेवांशाे बलदेवाे महाबलः
०९०३०३४१ कयारमदं राजरराय देह भाेः
०९०३०३४२ भुवाे भारावताराय भगवाूतभावनः
०९०३०३५१ अवतीणाे िनजांशेन पुयवणकतनः
०९०३०३५२ इयादाेऽभवाजं नृपः वपुरमागतः
०९०३०३५३ यं पुयजनासाातृभदववथतैः
०९०३०३६१ सतां दवानवां बलाय बलशालने
०९०३०३६२ बदयायं गताे राजा तुं नारायणामम्
०९०४००१० ीशक उवाच
०९०४००११ नाभागाे नभगापयं यं ततं ातरः कवम्
०९०४००१२ यवं यभजदायं चारणमागतम्
०९०४००२१ ातराेऽभा कं मं भजाम पतरं तव
०९०४००२२ वां ममायातताभाुमा पुक तदाथाः
०९०४००३१ इमे अरसः समासतेऽ समेधसः
०९०४००३२ षं षमुपेयाहः कवे मुत कमण
०९०४००४१ तांवं शंसय सूे े वैदेवे महानः
०९०४००४२ ते वयताे धनं स परशेषतमानः
०९०४००५१ दायत तेऽथ तानछ तथा स कृतवायथा
०९०४००५२ तै दवा ययुः वग ते सपरशेषणम्
०९०४००६१ तं कवीकरयतं पुषः कृणदशनः
०९०४००६२ उवाचाेरताेऽयेय ममेदं वातकं वस
०९०४००७१ ममेदमृषभदमित तह  मानवः
०९०४००७२ यााै ते पतर ः पृवापतरं यथा
०९०४००८१ यवातगतं सवमुछमृषयः चत्
०९०४००८२ चुह भागं ाय स देवः सवमहित
०९०४००९१ नाभागतं णयाह तवेश कल वातकम्

sanskritdocuments.org bhagpur.pdf - Page 536 of 1026


॥ ीमद् भागवत पुराण ॥

०९०४००९२ इयाह मे पता छरसा वां सादये


०९०४०१०१ ये पतावदम वं च सयं भाषसे
०९०४०१०२ ददाम ते मशाे ानं  सनातनम्
०९०४०१११ गृहाण वणं दं मसपरशेषतम्
०९०४०११२ इयुातहताे ाे भगवाधमवसलः
०९०४०१२१ य एतसंरे ातः सायं च ससमाहतः
०९०४०१२२ कवभवित माे गितं चैव तथानः
०९०४०१३१ नाभागादबरषाेऽभूहाभागवतः कृती
०९०४०१३२ नापृशशापाेऽप यं न ितहतः चत्
०९०४०१४० ीराजाेवाच
०९०४०१४१ भगवाेतमछाम राजषेतय धीमतः
०९०४०१४२ न ाभू िनमुाे दडाे दुरययः
०९०४०१५० ीशक उवाच
०९०४०१५१ अबरषाे महाभागः सपवतीं महीम्
०९०४०१५२ अययां च यं लवा वभवं चातलं भुव
०९०४०१६१ मेनेऽितदुलभं पुंसां सव तवसंततम्
०९०४०१६२ वावभविनवाणं तमाे वशित यपुमान्
०९०४०१७१ वासदेवे भगवित तेषु च साधुषु
०९०४०१७२ ााे भावं परं वं येनेदं लाेवृतम्
०९०४०१८१ स वै मनः कृणपदारवदयाेवचांस वैकुठगुणानुवणने
०९०४०१८२ कराै हरे मदरमाजनादषु ुितं चकारायुतसकथाेदये
०९०४०१९१ मुकुदलालयदशने शाै तयगापशे
ृ ऽसमम्
०९०४०१९२ ाणं च तपादसराेजसाैरभे ीमुलया रसनां तदपते
०९०४०२०१ पादाै हरे ः ेपदानुसपणे शराे षीकेशपदाभवदने
०९०४०२०२ कामं च दाये न त कामकायया यथाेमाेकजनाया रितः
०९०४०२११ एवं सदा कमकलापमानः परे ऽधये भगवयधाेजे
०९०४०२१२ सवाभावं वदधहीममां तवाभहतः शशास ह
०९०४०२२१ ईजेऽमेधैरधयमीरं महावभूयाेपचतादणैः
०९०४०२२२ ततैवसासतगाैतमादभधवयभाेतमसाै सरवतीम्
०९०४०२३१ यय तषु गीवाणैः सदया ऋवजाे जनाः
०९०४०२३२ तयपाािनमषा ययत सवाससः

sanskritdocuments.org bhagpur.pdf - Page 537 of 1026


॥ ीमद् भागवत पुराण ॥

०९०४०२४१ वगाे न ाथताे यय मनुजैरमरयः


०९०४०२४२ वपगायमाेकचेतम्
०९०४०२५१ संवधयत यकामाः वारायपरभावताः
०९०४०२५२ दुलभा नाप सानां मुकुदं द पयतः
०९०४०२६१ स इथं भयाेगेन तपाेयुेन पाथवः
०९०४०२६२ वधमेण हरं ीणसवाकामाशनैजहाै
०९०४०२७१ गृहेषु दारे षु सतेषु बधुषु पाेमयदनवाजवतषु
०९०४०२७२ अयराभरणाबरादवनतकाेशेवकराेदसितम्
०९०४०२८१ ता अदारं यनीकभयावहम्
०९०४०२८२ एकातभभावेन ीताे भाभरणम्
०९०४०२९१ अारराधयषुः कृणं महया तयशीलया
०९०४०२९२ युः सांवसरं वीराे दधार ादशीतम्
०९०४०३०१ ताते काितके मास िरां समुपाेषतः
०९०४०३०२ ातः कदाचकालां हरं मधुवनेऽचयत्
०९०४०३११ महाभषेकवधना सवाेपकरसपदा
०९०४०३१२ अभषयाबराकपैगधमायाहणादभः
०९०४०३२१ ततातरभावेन पूजयामास केशवम्
०९०४०३२२ ाणां महाभागासाथानप भतः
०९०४०३३१ गवां वषाणीनां याणां सवाससाम्
०९०४०३३२ पयःशीलवयाेप वसाेपकरसपदाम्
०९०४०३४१ ाहणाेसाधुवेयाे गृहेषु यबुदािन षट्
०९०४०३४२ भाेजयवा जाने वां गुणवमम्
०९०४०३५१ लधकामैरनुातः पारणायाेपचमे
०९०४०३५२ तय तितथः सााव
ु ासा भगवानभूत्
०९०४०३६१ तमानचाितथं भूपः युथानासनाहणैः
०९०४०३६२ ययाचेऽयवहाराय पादमूलमुपागतः
०९०४०३७१ ितन स तां याां कतमावयकं गतः
०९०४०३७२ िनमम बृहायकालदसलले शभे
०९०४०३८१ मुताधावशायां ादयां पारणं ित
०९०४०३८२ चतयामास धमाे जैतमसटे
०९०४०३९१ ाणाितमे दाेषाे ादयां यदपारणे

sanskritdocuments.org bhagpur.pdf - Page 538 of 1026


॥ ीमद् भागवत पुराण ॥

०९०४०३९२ यकृवा साधु मे भूयादधमाे वा न मां पृशेत्


०९०४०४०१ असा केवले नाथ करये तपारणम्
०९०४०४०२ अारणं वा शतं नाशतं च तत्
०९०४०४११ इयपः ाय राजषतयनसायुतम्
०९०४०४१२ यच कुे जागमनमेव सः
०९०४०४२१ दुवासा यमुनाकूलाकृतावयक अागतः
०९०४०४२२ रााभनदततय बुबुधे चेतं धया
०९०४०४३१ मयुना चलााे कुटकुटलाननः
०९०४०४३२ बुभुत सतरां कृतालमभाषत
०९०४०४४१ अहाे अय नृशंसय याेय पयत
०९०४०४४२ धमयितमं वणाेरभयेशमािननः
०९०४०४५१ याे मामितथमायातमाितयेन िनमय च
०९०४०४५२ अदवा भुवांतय सते दशये फलम्
०९०४०४६१ एवं वाण उकृय जटां राेषदपतः
०९०४०४६२ तया स िनममे तै कृयां कालानलाेपमाम्
०९०४०४७१ तामापततीं वलतीमसहतां पदा भुवम्
०९०४०४७२ वेपयतीं समुय न चचाल पदाृपः
०९०४०४८१ ादं भृयरायां पुषेण महाना
०९०४०४८२ ददाह कृयां तां चं ुाहमव पावकः
०९०४०४९१ तदभवदुय वयासं च िनफलम्
०९०४०४९२ दुवासा दुव
 े भीताे द ाणपरसया
०९०४०५०१ तमवधावगवथां दावात
ू शखाे यथाहम्
०९०४०५०२ तथानुषं मुिनरमाणाे गुहां ववः ससार मेराेः
०९०४०५११ दशाे नभः ां ववरासमुालाेकासपालांदवं गतः सः
०९०४०५१२ यताे यताे धावित त त सदशनं दुसहं ददश
०९०४०५२१ अलधनाथः स सदा कुतसतचाेऽरणमेषमाणः
०९०४०५२२ देवं वरं समगाधाताायाेनेऽजततेजसाे माम्
०९०४०५३० ीाेवाच
०९०४०५३१ थानं मदयं सहवमेतडावसाने पराधसंे
०९०४०५३२ ूभमाेण ह सदधाेः कालानाे यय ितराेभवयित
०९०४०५४१ अहं भवाे दभृगुधानाः जेशभूतेशसरेशमुयाः

sanskritdocuments.org bhagpur.pdf - Page 539 of 1026


॥ ीमद् भागवत पुराण ॥

०९०४०५४२ सवे वयं ययमं पा मूयापतं लाेकहतं वहामः


०९०४०५५१ यायाताे वरेन वणुचाेपतापतः
०९०४०५५२ दुवासाः शरणं यातः शव कैलासवासनम्
०९०४०५६० ीशर उवाच
०९०४०५६१ वयं न तात भवाम भू यपरे ऽयेऽयजजीवकाेशाः
०९०४०५६२ भवत काले न भवत हीशाः सहशाे य वयं मामः
०९०४०५७१ अहं सनकुमार नारदाे भगवानजः
०९०४०५७२ कपलाेऽपातरतमाे देवलाे धम अासरः
०९०४०५८१ मरचमुखााये सेशाः पारदशनाः
०९०४०५८२ वदाम न वयं सवे यायां माययावृताः
०९०४०५९१ तय वेरयेदं शं दुवषहं ह नः
०९०४०५९२ तमेवं शरणं याह हरते शं वधायित
०९०४०६०१ तताे िनराशाे दुवासाः पदं भगवताे ययाै
०९०४०६०२ वैकुठायं यदयाते ीिनवासः या सह
०९०४०६११ सदमानाेऽजतशविना तपादमूले पिततः सवेपथुः
०९०४०६१२ अाहायुतानत सदसत भाे कृतागसं मावह वभावन
०९०४०६२१ अजानता ते परमानुभावं कृतं मयाघं भवतः याणाम्
०९०४०६२२ वधेह तयापचितं वधातमुयेत यायुदते नारकाेऽप
०९०४०६३० ीभगवानुवाच
०९०४०६३१ अहं भपराधीनाे वत इव ज
०९०४०६३२ साधुभतदयाे भैभजनयः
०९०४०६४१ नाहमाानमाशासे मैः साधुभवना
०९०४०६४२ यं चायतकं येषां गितरहं परा
०९०४०६५१ ये दारागारपुा ाणावममं परम्
०९०४०६५२ हवा मां शरणं याताः कथं तांयुमुसहे
०९०४०६६१ मय िनबदयाः साधवः समदशनाः
०९०४०६६२ वशे कुवत मां भा सयः सपितं यथा
०९०४०६७१ मसेवया तीतं ते सालाेादचतयम्
०९०४०६७२ नेछत सेवया पूणाः कुताेऽयकालवुतम्
०९०४०६८१ साधवाे दयं मं साधूनां दयं वहम्
०९०४०६८२ मदये न जानत नाहं तेयाे मनागप

sanskritdocuments.org bhagpur.pdf - Page 540 of 1026


॥ ीमद् भागवत पुराण ॥

०९०४०६९१ उपायं कथययाम तव व णुव तत्


०९०४०६९२ अयं ााभचारते यततं याह मा चरम्
०९०४०६९३ साधुषु हतं तेजः हतः कुतेऽशवम्
०९०४०७०१ तपाे वा च वाणां िनःेयसकरे उभे
०९०४०७०२ ते एव दुवनीतय कपेते कतरयथा
०९०४०७११ ंतछ भं ते नाभागतनयं नृपम्
०९०४०७१२ मापय महाभागं ततः शातभवयित
०९०५००१० ीशक उवाच
०९०५००११ एवं भगवतादाे दुवासातापतः
०९०५००१२ अबरषमुपावृय तपादाै दुःखताेऽहीत्
०९०५००२१ तय साेममावीय पादपशवलतः
०९०५००२२ अतावीरे रं कृपया पीडताे भृशम्
०९०५००३० अबरष उवाच
०९०५००३१ वमभगवासूयवं साेमाे याेितषां पितः
०९०५००३२ वमापवं ितयाेम वायुमाेयाण च
०९०५००४१ सदशन नमतयं सहारायुतय
०९०५००४२ सवाघाितवाय वत भूया इडपते
०९०५००५१ वं धमवमृतं सयं वं याेऽखलयभुक्
०९०५००५२ वं लाेकपालः सवाा वं तेजः पाैषं परम्
०९०५००६१ नमः सनाभाखलधमसेतवे धमशीलासरधूमकेतवे
०९०५००६२ ैलाेगाेपाय वशवचसे मनाेजवायात
ु कमणे गृणे
०९०५००७१ वेजसा धममयेन संतं तमः काश शाे महानाम्
०९०५००७२ दुरययते महमा गरां पते वूपमेतसदसपरावरम्
०९०५००८१ यदा वसृवमननेन वै बलं वाेऽजत दैयदानवम्
०९०५००८२ बादराेवशराेधराण वृजं धने वराजसे
०९०५००९१ स वं जगाण खलहाणये िनपतः सवसहाे गदाभृता
०९०५००९२ वय चाकुलदैवहेतवे वधेह भं तदनुहाे ह नः
०९०५०१०१ यत दमं वा वधमाे वा वनुतः
०९०५०१०२ कुलं नाे वदैवं चेजाे भवत ववरः
०९०५०१११ यद नाे भगवाीत एकः सवगुणायः
०९०५०११२ सवभूताभावेन जाे भवत ववरः

sanskritdocuments.org bhagpur.pdf - Page 541 of 1026


॥ ीमद् भागवत पुराण ॥

०९०५०१२० ीशक उवाच


०९०५०१२१ इित संतवताे रााे वणुचं सदशनम्
०९०५०१२२ अशायसवताे वं दहाजयाया
०९०५०१३१ स मुाेऽातापेन दुवासाः वतमांततः
०९०५०१३२ शशंस तमुवीशं युानः परमाशषः
०९०५०१४० दुवासा उवाच
०९०५०१४१ अहाे अनतदासानां महवं म मे
०९०५०१४२ कृतागसाेऽप याजलािन समीहसे
०९०५०१५१ दुकरः काे नु साधूनां दुयजाे वा महानाम्
०९०५०१५२ यैः सृहीताे भगवासावतामृषभाे हरः
०९०५०१६१ यामुितमाेण पुमावित िनमलः
०९०५०१६२ तय तीथपदः कं वा दासानामवशयते
०९०५०१७१ राजनुगृहीताेऽहं वयाितकणाना
०९०५०१७२ मदघं पृतः कृवा ाणा येऽभरताः
०९०५०१८१ राजा तमकृताहारः यागमनकाया
०९०५०१८२ चरणावुपसृ सा समभाेजयत्
०९०५०१९१ साेऽशवातमानीतमाितयं सावकामकम्
०९०५०१९२ तृाा नृपितं ाह भुयतामित सादरम्
०९०५०२०१ ीताेऽयनुगृहीताेऽ तव भागवतय वै
०९०५०२०२ दशनपशनालापैराितयेनामेधसा
०९०५०२११ कमावदातमेते गायत वःयाे मुः
०९०५०२१२ कित परमपुयां च कतययित भूरयम्
०९०५०२२० ीशक उवाच
०९०५०२२१ एवं सय राजानं दुवासाः परताेषतः
०९०५०२२२ ययाै वहायसामय लाेकमहैतकम्
०९०५०२३१ संवसराेऽयगाावावता नागताे गतः
०९०५०२३२ मुिनतशनाकााे राजााे बभूव ह
०९०५०२४१ गतेऽथ दुवासस साेऽबरषाे जाेपयाेगाितपवमाहरत्
०९०५०२४२ ऋषेवमाें यसनं च वीय मेने ववीय च परानुभावम्
०९०५०२५१ एवं वधानेकगुणः स राजा परािन ण वासदेवे
०९०५०२५२ याकलापैः समुवाह भं ययावरारयांकार

sanskritdocuments.org bhagpur.pdf - Page 542 of 1026


॥ ीमद् भागवत पुराण ॥

०९०५०२६० ीशक उवाच


०९०५०२६१ अथाबरषतनयेषु रायं समानशीले षु वसृय धीरः
०९०५०२६२ वनं ववेशािन वासदेवे मनाे दधतगुणवाहः
०९०५०२७१ इयेतपुयमायानमबरषय भूपते
०९०५०२७२ सतयनुयायाे भगवताे भवेत्
०९०५०२८१ अबरषय चरतं ये वत महानः
०९०५०२८२ मुं यात ते सवे भा वणाेः सादतः
०९०६००१० ीशक उवाच
०९०६००११ वपः केतमाछुरबरषसतायः
०९०६००१२ वपापृषदाेऽभूपुत रथीतरः
०९०६००२१ रथीतरयाजय भायायां ततवेऽथतः
०९०६००२२ अरा जनयामास वचवनः सतान्
०९०६००३१ एते ेसूता वै पुनवारसाः ृताः
०९०६००३२ रथीतराणां वराः ेाेपेता जातयः
०९०६००४१ वतत मनाेजे इवाकुाणतः सतः
०९०६००४२ तय पुशतयेा वकुिनमदडकाः
०९०६००५१ तेषां पुरतादभवायावते नृपा नृप
०९०६००५२ पवंशितः पा याे मयेऽपरे ऽयतः
०९०६००६१ स एकदाकााे इवाकुः सतमादशत्
०९०६००६२ मांसमानीयतां मेयं वकुे गछ मा चरम्
०९०६००७१ तथेित स वनं गवा मृगाहवा याहणान्
०९०६००७२ ाताे बुभुताे वीरः शशं चाददपृितः
०९०६००८१ शेषं िनवेदयामास पे तेन च तुः
०९०६००८२ चाेदतः ाेणायाह दुमेतदकमकम्
०९०६००९१ ावा पुय तकम गुणाभहतं नृपः
०९०६००९२ देशाःसारयामास सतं यवधं षा
०९०६०१०१ स त वेण संवादं ापकेन समाचरन्
०९०६०१०२ या कले वरं याेगी स तेनावाप यपरम्
०९०६०१११ पतयुपरतेऽयेय वकुः पृथवीममाम्
०९०६०११२ शासदजे हरं यैः शशाद इित वुतः
०९०६०१२१ पुरयतय सत इवाह इतीरतः

sanskritdocuments.org bhagpur.pdf - Page 543 of 1026


॥ ीमद् भागवत पुराण ॥

०९०६०१२२ ककुथ इित चायुः णु नामािन कमभः


०९०६०१३१ कृतात अासीसमराे देवानां सह दानवैः
०९०६०१३२ पाणाहाे वृताे वीराे देवैदैयपराजतैः
०९०६०१४१ वचनाेवदेवय वणाेवानः भाेः
०९०६०१४२ वाहनवे वृततय बभूवेाे महावृषः
०९०६०१५१ स साे धनुदयमादाय वशखाछतान्
०९०६०१५२ तूयमानतमा युयुसः ककुद थतः
०९०६०१६१ तेजसायायताे वणाेः पुषय महानः
०९०६०१६२ तीयां दश दैयानां यणदशैः पुरम्
०९०६०१७१ तैतय चाभूधनं तमुलं लाेमहषणम्
०९०६०१७२ यमाय भै रनयैयानभययुमृधे
०९०६०१८१ तयेषुपाताभमुखं युगातामवाेबणम्
०९०६०१८२ वसृय दुव
 ुदैया हयमानाः वमालयम्
०९०६०१९१ जवा परं धनं सव सीकं वपाणये
०९०६०१९२ ययछस राजषरित नामभरातः
०९०६०२०१ पुरयय पुाेऽभूदनेनातसतः पृथुः
०९०६०२०२ वगधतताे युवनात तसतः
०९०६०२११ ावततसताे येन ावती िनममे पुर
०९०६०२१२ बृहदत ावतततः कुवलयाकः
०९०६०२२१ यः याथमुतय धुधुनामासरं बल
०९०६०२२२ सतानामेकवंशया सहैरहनत
ृ ः
०९०६०२३१ धुधुमार इित याततसताते च जवल ः
०९०६०२३२ धुधाेमुखाना सवे य एवावशेषताः
०९०६०२४१ ढाः कपला भा इित भारत
०९०६०२४२ ढापुाे हयाे िनकुतसतः ृतः
०९०६०२५१ बलााे िनकुय कृशााेऽथाय सेनजत्
०९०६०२५२ युवनााेऽभवय साेऽनपयाे वनं गतः
०९०६०२६१ भायाशतेन िनवण ऋषयाेऽय कृपालवः
०९०६०२६२ इं  वतयां चुरै ं ते ससमाहताः
०९०६०२७१ राजा तसदनं वाे िनश तषतः
०९०६०२७२ ा शयानावांतापपाै मजलं वयम्

sanskritdocuments.org bhagpur.pdf - Page 544 of 1026


॥ ीमद् भागवत पुराण ॥

०९०६०२८१ उथताते िनशयाथ युदकं कलशं भाे


०९०६०२८२ पः कय कमेदं पीतं पुंसवनं जलम्
०९०६०२९१ राा पीतं वदवा वै ईरहतेन ते
०९०६०२९२ ईराय नमुरहाे दैवबलं बलम्
०९०६०३०१ ततः काल उपावृे कुं िनभ दणम्
०९०६०३०२ युवनाय तनयवती जजान ह
०९०६०३११ कं धायित कुमाराेऽयं तये राेयते भृशम्
०९०६०३१२ मां धाता वस मा राेदरतीाे देशनीमदात्
०९०६०३२१ न ममार पता तय वदेवसादतः
०९०६०३२२ युवनााेऽथ तैव तपसा समवगात्
०९०६०३३१ सयुरतीाेऽ वदधे नाम यय वै
०९०६०३३२ यासत ुा दयवाे रावणादयः
०९०६०३४१ याैवनााेऽथ माधाता चवयवनीं भुः
०९०६०३४२ सपवतीमेकः शशासायुततेजसा
०९०६०३५१ ईजे च यं तभरावू रदणैः
०९०६०३५२ सवदेवमयं देवं सवाकमतीयम्
०९०६०३६१ यं माे वधयाे यजमानतथवजः
०९०६०३६२ धमाे देश काल सवमेतदाकम्
०९०६०३७१ यावसूय उदेित  याव ितितित
०९०६०३७२ तसव याैवनाय माधातः ेमुयते
०९०६०३८१ शशबदाेदु हतर बदुमयामधाृपः
०९०६०३८२ पुकुसमबरषं मुचुकुदं च याेगनम्
०९०६०३८३ तेषां वसारः पाशसाैभरं वरे पितम्
०९०६०३९१ यमुनातजले मतयमानः परं तपः
०९०६०३९२ िनवृितं मीनराजय ा मैथुनधमणः
०९०६०४०१ जातपृहाे नृपं वः कयामेकामयाचत
०९०६०४०२ साेऽयाह गृतां कामं कया वयंवरे
०९०६०४११ स वचयायं ीणां जरठाेऽहमसतः
०९०६०४१२ वलपलत एजक इयहं युदातः
०९०६०४२१ साधयये तथाानं सरीणामभीसतम्
०९०६०४२२ कं पुनमनुजेाणामित यवसतः भुः

sanskritdocuments.org bhagpur.pdf - Page 545 of 1026


॥ ीमद् भागवत पुराण ॥

०९०६०४३१ मुिनः वेशतः ा कयातःपुरमृमत्


०९०६०४३२ वृतः स राजकयाभरे कं पाशता वरः
०९०६०४४१ तासां कलरभूय
ू ांतदथेऽपाे साैदम्
०९०६०४४२ ममानुपाे नायं व इित ततचेतसाम्
०९०६०४५१ स बचताभरपारणीय तपःयानयपरछदेषु
०९०६०४५२ गृहेषु नानाेपवनामलाः सरःस साैगधककाननेषु
०९०६०४६१ महाहशयासनवभूषण ानानुलेपायवहारमायकैः
०९०६०४६२ वलृतीपुषेषु िनयदा रे मेऽनुगायजभृवदषु
०९०६०४७१ याहयं त संवीय सपवतीपितः
०९०६०४७२ वतः तमजहासावभाैमयावतम्
०९०६०४८१ एवं गृहेवभरताे वषयाववधैः सखैः
०९०६०४८२ सेवमानाे न चातयदायताेकैरवानलः
०९०६०४९१ स कदाचदुपासीन अाापवमानः
०९०६०४९२ ददश बचाचायाे मीनससमुथतम्
०९०६०५०१ अहाे इमं पयत मे वनाशं तपवनः सरततय
०९०६०५०२ अतजले वारचरसायावतं  चरं धृतं यत्
०९०६०५११ सं यजेत मथुनतीनां मुमुः
०९०६०५१२ सवाना न वसृजेहरयाण
०९०६०५१३ एकरहस चमनत ईशे
०९०६०५१४ युीत तितषु साधुषु चेसः
०९०६०५२१ एकतपयहमथास मयसात्
०९०६०५२२ पाशदासमुत पसहसगः
०९०६०५२३ नातं जायुभयकृयमनाेरथानां
०९०६०५२४ मायागुणैतमितवषयेऽथभावः
०९०६०५३१ एवं वसगृहे कालं वराे यासमाथतः
०९०६०५३२ वनं जगामानुययुतपयः पितदेवताः
०९०६०५४१ त तवा तपतीणमादशनमावान्
०९०६०५४२ सहैवाभराानं युयाेज परमािन
०९०६०५५१ ताः वपयुमहाराज िनरयायाकं गितम्
०९०६०५५२ अवीयुतभावेण अं शातमवाचषः
०९०७००१० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 546 of 1026


॥ ीमद् भागवत पुराण ॥

०९०७००११ माधातः पुवराे याेऽबरषः किततः


०९०७००१२ पतामहेन वृताे याैवनात तसतः
०९०७००१३ हारततय पुाेऽभूाधातृवरा इमे
०९०७००२१ नमदा ातृभदा पुकुसाय याेरगैः
०९०७००२२ तया रसातलं नीताे भुजगेयुया
०९०७००३१ गधवानवधी वयावै वणुशधृक्
०९०७००३२ नागाधवरः सपादभयं रतामदम्
०९०७००४१ सयुः पाैकुसाे याेऽनरयय देहकृत्
०९०७००४२ हयतसततााणाेऽथ िबधनः
०९०७००५१ तय सयतः पुशुरित वुतः
०९०७००५२ ााडालतां शापाुराेः काैशकतेजसा
०९०७००६१ सशरराे गतः वगमाप दव यते
०९०७००६२ पाितताेऽवारा देवैतेनैव तताे बलात्
०९०७००७१ ैशवाे हराे वामवसयाेः
०९०७००७२ यममभूुं पणाेबवाषकम्
०९०७००८१ साेऽनपयाे वषणाा नारदयाेपदेशतः
०९०७००८२ वणं शरणं यातः पुाे मे जायतां भाे
०९०७००९१ यद वीराे महाराज तेनैव वां यजे इित
०९०७००९२ तथेित वणेनाय पुाे जातत राेहतः
०९०७०१०१ जातः सताे नेना मां यजवेित साेऽवीत्
०९०७०१०२ यदा पशिनदशः यादथ मेयाे भवेदित
०९०७०१११ िनदशे च स अागय यजवेयाह साेऽवीत्
०९०७०११२ दताः पशाेयायेरथ मेयाे भवेदित
०९०७०१२१ दता जाता यजवेित स याहाथ साेऽवीत्
०९०७०१२२ यदा पतयय दता अथ मेयाे भवेदित
०९०७०१३१ पशाेिनपितता दता यजवेयाह साेऽवीत्
०९०७०१३२ यदा पशाेः पुनदता जायतेऽथ पशः शचः
०९०७०१४१ पुनजाता यजवेित स याहाथ साेऽवीत्
०९०७०१४२ सााहकाे यदा राजाजयाेऽथ पशः शचः
०९०७०१५१ इित पुानुरागेण ेहयतचेतसा
०९०७०१५२ कालं वयता तं तमुाे देवतमैत

sanskritdocuments.org bhagpur.pdf - Page 547 of 1026


॥ ीमद् भागवत पुराण ॥

०९०७०१६१ राेहततदभाय पतः कम चकषतम्


०९०७०१६२ ाणेसधनुपाणररयं यपत
०९०७०१७१ पतरं वणतं ुवा जातमहाेदरम्
०९०७०१७२ राेहताे ाममेयाय तमः यषेधत
०९०७०१८१ भूमेः पयटनं पुयं तीथेिनषेवणैः
०९०७०१८२ राेहतायादशछः साेऽयरयेऽवससमाम्
०९०७०१९१ एवं तीये तृतीये चतथे पमे तथा
०९०७०१९२ अयेयायेय थवराे वाे भूवाह वृहा
०९०७०२०१ षं संवसरं त चरवा राेहतः पुरम्
०९०७०२०२ उपजजीगतादणायमं सतम्
०९०७०२११ शनःशेफं पशं पे दाय समवदत
०९०७०२१२ ततः पुषमेधेन हराे महायशाः
०९०७०२२१ मुाेदराेऽयजेवावणादहकथः
०९०७०२२२ वामाेऽभवहाेता चावयुरावान्
०९०७०२३१ जमदरभूा वसाेऽयायः सामगः
०९०७०२३२ तै ताे ददावः शातकाैमयं रथम्
०९०७०२४१ शनःशेफय माहायमुपराचयते
०९०७०२४२ सयं सारं धृितं ा सभायय च भूपतेः
०९०७०२५१ वामाे भृशं ीताे ददाववहतां गितम्
०९०७०२५२ मनः पृथयां तामतेजसापाेऽिनले न तत्
०९०७०२६१ खे वायुं धारयंत भूतादाै तं महािन
०९०७०२६२ तानकलां यावा तयाानं विनदहन्
०९०७०२७१ हवा तां वेन भावेन िनवाणसखसंवदा
०९०७०२७२ अिनदेयातेण तथाै ववतबधनः
०९०८००१० ीशक उवाच
०९०८००११ हरताे राेहतसतपतािनमता
०९०८००१२ चपापुर सदेवाेऽताे वजयाे यय चाजः
०९०८००२१ भकतसतताक
ृ तयाप बाकः
०९०८००२२ साेऽरभतभू राजा सभायाे वनमावशत्
०९०८००३१ वृं तं पतां ां महयनुमरयती
०९०८००३२ अाैवेण जानताानं जावतं िनवारता

sanskritdocuments.org bhagpur.pdf - Page 548 of 1026


॥ ीमद् भागवत पुराण ॥

०९०८००४१ अाायायै सपीभगराे दाेऽधसा सह


०९०८००४२ सह तेनैव सातः सगरायाे महायशाः
०९०८००५१ सगरवयासीसागराे यसतैः कृतः
०९०८००५२ यतालजायवनाछकाहैहयबबरान्
०९०८००६१ नावधीुवाेन चे वकृतवेषणः
०९०८००६२ मुडाुधराकांुकेशाधमुडतान्
०९०८००७१ अनतवाससः कांदबहवाससाेऽपरान्
०९०८००७२ साेऽमेधैरयजत सववेदसराकम्
०९०८००८१ अाैवाेपदयाेगेन हरमाानमीरम्
०९०८००८२ तयाेसृं पशं ये जहारां पुरदरः
०९०८००९१ समयातनया ाः पतरादेशकारणः
०९०८००९२ हयमवेषमाणाते समतायखनहीम्
०९०८०१०१ ागुदयां दश हयं दशः कपलातके
०९०८०१०२ एष वाजहराैर अाते मीलतलाेचनः
०९०८०१११ हयतां हयतां पाप इित षसहणः
०९०८०११२ उदायुधा अभययुमेष तदा मुिनः
०९०८०१२१ वशरराना तावहेतचेतसः
०९०८०१२२ महितमहता भसादभवणात्
०९०८०१३१ न साधुवादाे मुिनकाेपभजता नृपेपुा इित सवधामिन
०९०८०१३२ कथं तमाे राेषमयं वभायते जगपवािन खे रजाे भुवः
०९०८०१४१ ययेरता सामयी ढे ह नाैयया मुमुतरते दुरययम्
०९०८०१४२ भवाणवं मृयुपथं वपतः पराभूतय कथं पृथितः
०९०८०१५१ याेऽसमस इयुः स केशया नृपाजः
०९०८०१५२ तय पुाेऽंशमााम पतामहहते रतः
०९०८०१६१ असमस अाानं दशयसमसम्
०९०८०१६२ जाितरः पुरा सााेगी याेगाचालतः
०९०८०१७१ अाचरगहतं लाेके ातीनां कम वयम्
०९०८०१७२ सरवां डताे बालाायदुेजयनम्
०९०८०१८१ एवं वृः परयः पा ेहमपाे वै
०९०८०१८२ याेगैयेण बालांतादशयवा तताे ययाै
०९०८०१९१ अयाेयावासनः सवे बालकापुनरागतान्

sanskritdocuments.org bhagpur.pdf - Page 549 of 1026


॥ ीमद् भागवत पुराण ॥

०९०८०१९२ ा वसरे राजाजा चायवतयत


०९०८०२०१ अंशमांाेदताे राा तरगावेषणे ययाै
०९०८०२०२ पतृयखातानुपथं भात दशे हयम्
०९०८०२११ तासीनं मुिनं वीय कपलायमधाेजम्
०९०८०२१२ अताैसमाहतमनाः ालः णताे महान्
०९०८०२२० अंशमानुवाच
०९०८०२२१ न पयित वां परमानाेऽजनाे न बुयतेऽाप समाधयुभः
०९०८०२२२ कुताेऽपरे तय मनःशररधी वसगसृा वयमकाशाः
०९०८०२३१ ये देहभाजगुणधाना गुणावपययुत वा तम
०९०८०२३२ यायया माेहतचेतसवां वदुः वसंथं न बहःकाशाः
०९०८०२४१ तं वां अहं ानघनं वभाव वतमायागुणभेदमाेहैः
०९०८०२४२ सनदनाैमुिनभवभायं कथं वमूढः परभावयाम
०९०८०२५१ शात मायागुणकमलमनामपं सदसमुम्
०९०८०२५२ ानाेपदेशाय गृहीतदेहं नमामहे वां पुषं पुराणम्
०९०८०२६१ वायारचते लाेके वतबुा गृहादषु
०९०८०२६२ मत कामलाेभेया माेहवातचेतसः
०९०८०२७१ अ नः सवभूताकामकमेयाशयः
०९०८०२७२ माेहपाशाे ढछाे भगवंतव दशनात्
०९०८०२८० ीशक उवाच
०९०८०२८१ इथं गीतानुभावतं भगवाकपलाे मुिनः
०९०८०२८२ अंशमतमुवाचेदमनुा धया नृप
०९०८०२९० ीभगवानुवाच
०९०८०२९१ अाेऽयं नीयतां वस पतामहपशतव
०९०८०२९२ इमे च पतराे दधा गााेऽहत नेतरत्
०९०८०३०१ तं परय शरसा सा हयमानयत्
०९०८०३०२ सगरतेन पशना यशेषं समापयत्
०९०८०३११ रायमंशमते यय िनःपृहाे मुबधनः
०९०८०३१२ अाैवाेपदमागेण ले भे गितमनुमाम्
०९०९००१० ीशक उवाच
०९०९००११ अंशमां तपतेपे गानयनकायया
०९०९००१२ कालं महातं नाशाेतः काले न संथतः

sanskritdocuments.org bhagpur.pdf - Page 550 of 1026


॥ ीमद् भागवत पुराण ॥

०९०९००२१ दलपतसततदशः कालमेयवान्


०९०९००२२ भगीरथतय सततेपे स समहपः
०९०९००३१ दशयामास तं देवी सा वरदा ते
०९०९००३२ इयुः वमभायं शशंसावनताे नृपः
०९०९००४१ काेऽप धारयता वेगं पतया मे महीतले
०९०९००४२ अयथा भूतलं भवा नृप याये रसातलम्
०९०९००५१ कं चाहं न भुवं याये नरा मयामृजयघम्
०९०९००५२ मृजाम तदघं ाहं राजंत वचयताम्
०९०९००६० ीभगीरथ उवाच
०९०९००६१ साधवाे यासनः शाता ा लाेकपावनाः
०९०९००६२ हरयघं तेऽसाेवाते घभरः
०९०९००७१ धारययित ते वेगं वाा शररणाम्
०९०९००७२ याेतमदं ाेतं वं शाटव ततषु
०९०९००८१ इयुा स नृपाे देवं तपसाताेषयछवम्
०९०९००८२ काले नापीयसा राजंतयेशातयत
०९०९००९१ तथेित रााभहतं सवलाेकहतः शवः
०९०९००९२ दधारावहताे गां पादपूतजलां हरे ः
०९०९०१०१ भगीरथः स राजषिनये भुवनपावनीम्
०९०९०१०२ य वपणां देहा भीभूताः  शेरते
०९०९०१११ रथेन वायुवेगेन यातमनुधावती
०९०९०११२ देशापुनती िनदधानाससगराजान्
०९०९०१२१ यलपशमाेण दडहता अप
०९०९०१२२ सगराजा दवं जमुः केवलं देहभभः
०९०९०१३१ भीभूतासेन वयाताः सगराजाः
०९०९०१३२ कं पुनः या देवीं सेवते ये धृतताः
०९०९०१४१ न ेतपरमाय वधुया यदहाेदतम्
०९०९०१४२ अनतचरणााेज सूताया भवछदः
०९०९०१५१ सवेय मनाे यया मुनयाेऽमलाः
०९०९०१५२ ैगुयं दुयजं हवा साे यातातदाताम्
०९०९०१६१ ुताे भगीरथाे तय नाभाेऽपराेऽभवत्
०९०९०१६२ सधुपतततादयुतायुतताेऽभवत्

sanskritdocuments.org bhagpur.pdf - Page 551 of 1026


॥ ीमद् भागवत पुराण ॥

०९०९०१७१ ऋतूपणाे नलसखाे याेऽवामयालात्


०९०९०१७२ दवादयं चाै सवकामत तसतम्
०९०९०१८१ ततः सदासतपुाे दमयतीपितनृपः
०९०९०१८२ अामसहं यं वै काषामुत चत्
०९०९०१८३ वसशापााेऽभूदनपयः वकमणा
०९०९०१९० ीराजाेवाच
०९०९०१९१ कं िनमाे गुराेः शापः साैदासय महानः
०९०९०१९२ एतेदतमछामः कयतां न रहाे यद
०९०९०२०० ीशक उवाच
०९०९०२०१ साैदासाे मृगयां कराे जघान ह
०९०९०२०२ मुमाेच ातरं साेऽथ गतः ितचकषया
०९०९०२११ सतयघं राः सूदपधराे गृहे
०९०९०२१२ गुरवे भाेुकामाय पा िनये नरामषम्
०९०९०२२१ परवेयमाणं भगवावलाेाभयमसा
०९०९०२२२ राजानमशपाे राे ेवं भवयस
०९०९०२३१ रःकृतं तदवा चे ादशवाषकम्
०९०९०२३२ साेऽयपाेऽलमादाय गुं शुं समुतः
०९०९०२४१ वारताे मदययापाे शतीः पादयाेजहाै
०९०९०२४२ दशः खमवनीं सव पयीवमयं नृपः
०९०९०२५१ रासं भावमापः पादे काषतां गतः
०९०९०२५२ यवायकाले दशे वनाैकाेदपती जाै
०९०९०२६१ धाताे जगृहे वं तपयाहाकृताथवत्
०९०९०२६२ न भवाासः साादवाकूणां महारथः
०९०९०२७१ मदययाः पितवीर नाधम कतमहस
०९०९०२७२ देह मेऽपयकामाया अकृताथ पितं जम्
०९०९०२८१ देहाेऽयं मानुषाे राजपुषयाखलाथदः
०९०९०२८२ तादय वधाे वीर सवाथवध उयते
०९०९०२९१ एष ह ाणाे वांतपःशीलगुणावतः
०९०९०२९२ अारराधयषु महापुषसंतम्
०९०९०२९३ सवभूताभावेन भूतेवतहतं गुणैः
०९०९०३०१ साेऽयं षवयते राजषवराभाे

sanskritdocuments.org bhagpur.pdf - Page 552 of 1026


॥ ीमद् भागवत पुराण ॥

०९०९०३०२ कथमहित धम वधं पतरवाजः


०९०९०३११ तय साधाेरपापय ूणय वादनः
०९०९०३१२ कथं वधं यथा बाेमयते सताे भवान्
०९०९०३२१ ययं यते भयतह मां खाद पूवतः
०९०९०३२२ न जीवये वना येन णं च मृतकं यथा
०९०९०३३१ एवं कणभाषया वलपया अनाथवत्
०९०९०३३२ याः पशमवाखादसाैदासः शापमाेहतः
०९०९०३४१ ाणी वीय दधषुं पुषादेन भतम्
०९०९०३४२ शाेचयाानमुवीशमशपकुपता सती
०९०९०३५१ याे भतः पाप कामातायाः पितवया
०९०९०३५२ तवाप मृयुराधानादकृत दशतः
०९०९०३६१ एवं मसहं शवा पितलाेकपरायणा
०९०९०३६२ तदथीिन समेऽाै ाय भतगितं गता
०९०९०३७१ वशापाे ादशादाते मैथुनाय समुतः
०९०९०३७२ वाय ाणीशापं महया स िनवारतः
०९०९०३८१ अत ऊव स तयाज ीसखं कमणाजाः
०९०९०३८२ वसतदनुाताे मदययां जामधात्
०९०९०३९१ सा वै स समा गभमब यजायत
०९०९०३९२ जेऽमनाेदरं तयाः साेऽमकतेन कयते
०९०९०४०१ अमकाालकाे जे यः ीभः पररतः
०९०९०४०२ नारकवच इयुाे िनःे मूलकाेऽभवत्
०९०९०४११ तताे दशरथतापु एेडवडततः
०९०९०४१२ राजा वसहाे यय खावयभूत्
०९०९०४२१ याे देवैरथताे दैयानवधीुध दुजयः
०९०९०४२२ मुतमायुावैय वपुरं सदधे मनः
०९०९०४३१ न मे कुलााणाः कुलदैवा चाजाः
०९०९०४३२ न याे न मही रायं न दारााितवभाः
०९०९०४४१ न बायेऽप मितममधमे रमते चत्
०९०९०४४२ नापयमुमाेकादयकन ववहम्
०९०९०४५१ देवैः कामवराे दाे मं िभुवनेरै ः
०९०९०४५२ न वृणे तमहं कामं भूतभावनभावनः

sanskritdocuments.org bhagpur.pdf - Page 553 of 1026


॥ ीमद् भागवत पुराण ॥

०९०९०४६१ ये वेयधयाे देवाते वद थतम्


०९०९०४६२ न वदत यं शदाानं कमुतापरे
०९०९०४७१ अथेशमायारचतेषु सं गुणेषु गधवपुराेपमेषु
०९०९०४७२ ढं कृयािन वकतभावेन हवा तमहं पे
०९०९०४८१ इित यवसताे बुा नारायणगृहीतया
०९०९०४८२ हवायभावमानं ततः वं भावमाथतः
०९०९०४९१ य परं सूमशूयं शूयकपतम्
०९०९०४९२ भगवावासदेवेित यं गृणत ह सावताः
०९१०००१० ीशक उवाच
०९१०००११ खााघबा रघुतापृथुवाः
०९१०००१२ अजतताे महाराजताशरथाेऽभवत्
०९१०००२१ तयाप भगवानेष साामयाे हरः
०९१०००२२ अंशांशेन चतधागापुवं ाथतः सरैः
०९१०००२३ रामलणभरत शुा इित संया
०९१०००३१ तयानुचरतं राजृषभतवदशभः
०९१०००३२ ुतं ह वणतं भूर वया सीतापतेमुः
०९१०००४१ गुवथे यरायाे यचरदनुवनं पपां यायाः
०९१०००४२ पाणपशामायां मृजतपथजाे याे हरानुजायाम्
०९१०००४३ वैयापणयाः यवरहषाराेपतूवजृ
०९१०००४४ ताधबसेतः खलदवदहनः काेसले ाेऽवताः
०९१०००५१ वामावरे येन मारचाा िनशाचराः
०९१०००५२ पयताे लणयैव हता नैऋतपुवाः
०९१०००६१ याे लाेकवीरसमताै धनुरैशमुं
०९१०००६२ सीतावयंवरगृहे िशताेपनीतम्
०९१०००६३ अादाय बालगजलल इवेयं
०९१०००६४ सीकृतं नृप वकृय बभ मये
०९१०००७१ जवानुपगुणशीलवयाेऽपां
०९१०००७२ सीताभधां यमुरयभलधमानाम्
०९१०००७३ मागे जृगुपतेयनयढं
०९१०००७४ दप महीमकृत यरराजबीजाम्
०९१०००८१ यः सयपाशपरवीतपतिनदेशं

sanskritdocuments.org bhagpur.pdf - Page 554 of 1026


॥ ीमद् भागवत पुराण ॥

०९१०००८२ ैणय चाप शरसा जगृहे सभायः


०९१०००८३ रायं यं णयनः सदाे िनवासं
०९१०००८४ या ययाै वनमसूिनव मुसः
०९१०००९१ रःवसयकृत पमशबुेस्
०९१०००९२ तयाः खरिशरदूषणमुयबधून्
०९१०००९३ जे चतदशसहमपारणीय
०९१०००९४ काेदडपाणरटमान उवास कृम्
०९१००१०१ सीताकथावणदपतछयेन
०९१००१०२ सृं वलाे नृपते दशकधरे ण
०९१००१०३ जेऽत
ु ैणवपुषामताेऽपकृाे
०९१००१०४ मारचमाश वशखेन यथा कमुः
०९१००१११ राेऽधमेन वृकवपनेऽसमं
०९१००११२ वैदेहराजदुहतयपयापतायाम्
०९१००११३ ाा वने कृपणवयया वयुः
०९१००११४ ीसनां गितमित थयंचार
०९१००१२१ दवाकृयहतकृयमहकबधं
०९१००१२२ सयं वधाय कपभदयतागितं तैः
०९१००१२३ बुाथ वालिन हते वगेसैयैर्
०९१००१२४ वेलामगास मनुजाेऽजभवाचताः
०९१००१३१ याेषवमववृकटापात
०९१००१३२ सातनमकराे भयगीणघाेषः
०९१००१३३ सधुः शरयहणं परगृ पी
०९१००१३४ पादारवदमुपगय बभाष एतत्
०९१००१४१ न वां वयं जडधयाे नु वदाम भूमन्
०९१००१४२ कूटथमादपुषं जगतामधीशम्
०९१००१४३ यसवतः सरगणा रजसः जेशा
०९१००१४४ मयाे भूतपतयः स भवागुणेशः
०९१००१५१ कामं याह जह ववसाेऽवमेहं
०९१००१५२ ैलाेरावणमवाह वीर पीम्
०९१००१५३ बीह सेतमह ते यशसाे वतयै
०९१००१५४ गायत दवजयनाे यमुपेय भूपाः

sanskritdocuments.org bhagpur.pdf - Page 555 of 1026


॥ ीमद् भागवत पुराण ॥

०९१००१६१ बाेदधाै रघुपितववधाकूटै ः


०९१००१६२ सेतं कपीकरकपतभूहाैः
०९१००१६३ सीवनीलहनुममुखैरनीकैर्
०९१००१६४ लां वभीषणशावशददधाम्
०९१००१७१ सा वानरे बलवहारकाे
०९१००१७२ ीारगाेपुरसदाेवलभीवटा
०९१००१७३ िनभयमानधषणवजहेमकु
०९१००१७४ ाटका गजकुलै दनीव घूणा
०९१००१८१ रःपिततदवलाे िनकुकु
०९१००१८२ धूादुमुखसरातकनरातकादन्
०९१००१८३ पुं हतमितकायवकपनादन्
०९१००१८४ सवानुगासमहनाेदथ कुकणम्
०९१००१९१ तां यातधानपृतनामसशूलचाप
०९१००१९२ ासशशरताेमरखदग
ु ाम्
०९१००१९३ सीवलणमसतगधमाद
०९१००१९४ नीलादपनसादभरवताेऽगात्
०९१००२०१ तेऽनीकपा रघुपतेरभपय सवे
०९१००२०२ ं वथमभपरथायाेधैः
०९१००२०३ जम
 ैगरगदेषुभरदााः
०९१००२०४ सीताभमषहतमलरावणेशान्
०९१००२११ रःपितः वबलनमवेय 
०९१००२१२ अा यानकमथाभससार रामम्
०९१००२१३ वःयदने ुमित मातलनाेपनीते
०९१००२१४ वाजमानमहनशतैः रैः
०९१००२२१ रामतमाह पुषादपुरष यः
०९१००२२२ कातासममसतापता वे
०९१००२२३ यपय फलम जुगुसतय
०९१००२२४ यछाम काल इव कतरलवीयः
०९१००२३१ एवं पधनुष सधतमुससज
०९१००२३२ बाणं स वमव तदृ यं बभेद
०९१००२३३ साेऽसृवमदशमुखैयपतमानाद्

sanskritdocuments.org bhagpur.pdf - Page 556 of 1026


॥ ीमद् भागवत पुराण ॥

०९१००२३४ धाहेित जपित जने सकृतीव रः


०९१००२४१ तताे िनय लाया यातधायः सहशः
०९१००२४२ मदाेदया समं त दय उपावन्
०९१००२५१ वावाबधूपरवय लणेषुभरदतान्
०९१००२५२ दुः सवरं दना य अाानमाना
०९१००२६१ हा हताः  वयं नाथ लाेकरावण रावण
०९१००२६२ कं यायाछरणं ला वहीना परादता
०९१००२७१ न वै वेद महाभाग भवाकामवशं गतः
०९१००२७२ तेजाेऽनुभावं सीताया येन नीताे दशाममाम्
०९१००२८१ कृतैषा वधवा ला वयं च कुलनदन
०९१००२८२ देहः कृताेऽं गृाणामाा नरकहेतवे
०९१००२९० ीशक उवाच
०९१००२९१ वानां वभीषणे काेसले ानुमाेदतः
०९१००२९२ पतृमेधवधानेन यदुं सापरायकम्
०९१००३०१ तताे ददश भगवानशाेकविनकामे
०९१००३०२ ामां ववरहयाधं शंशपामूलमाताम्
०९१००३११ रामः यतमां भाया दनां वीयावकपत
०९१००३१२ अासदशनााद वकसुखपजाम्
०९१००३२१ अाराेयाहे यानं ातृयां हनुमुतः
०९१००३२२ वभीषणाय भगवादवा राेगणेशताम्
०९१००३३१ लामायु कपातं ययाै चीणतः पुरम्
०९१००३३२ अवकयमाणः सकुसमैलाेकपालापतैः पथ
०९१००३४१ उपगीयमानचरतः शतधृयादभमुदा
०९१००३४२ गाेमूयावकं ुवा ातरं वकलाबरम्
०९१००३५१ महाकाणकाेऽतयटलं थडले शयम्
०९१००३५२ भरतः ामाकय पाैरामायपुराेहतैः
०९१००३६१ पादुके शरस यय रामं युताेऽजम्
०९१००३६२ नदामावशबरातवादिनःवनैः
०९१००३७१ घाेषेण च मुः पठवादभः
०९१००३७२ वणकपताकाभहैमैवजै रथैः
०९१००३८१ सदै साहैभटैः पुरटवमभः

sanskritdocuments.org bhagpur.pdf - Page 557 of 1026


॥ ीमद् भागवत पुराण ॥

०९१००३८२ ेणीभवारमुयाभभृयैैव पदानुगैः


०९१००३९१ पारमेायुपादाय पयायुावचािन च
०९१००३९२ पादयाेयपतेणा दयेणः
०९१००४०१ पादुके यय पुरतः ालबापलाेचनः
०९१००४०२ तमाय चरं दाेया ापयेजैजलैः
०९१००४११ रामाे लणसीतायां वेयाे येऽहसमाः
०९१००४१२ तेयः वयं नमे जाभ नमकृतः
०९१००४२१ धुवत उरासापितं वीय चरागतम्
०९१००४२२ उराः काेसला मायैः करताे ननृतमुदा
०९१००४३१ पादुके भरताेऽगृाामरयजनाेमे
०९१००४३२ वभीषणः ससीवः ेतछं मसतः
०९१००४४१ धनुिनषाछुः सीता तीथकमडल म्
०९१००४४२ अबददः खं हैमं चमराृप
०९१००४५१ पुपकथाे नुतः ीभः तूयमान वदभः
०९१००४५२ वरे जे भगवााजहै इवाेदतः
०९१००४६१ ााभनदतः साेऽथ साेसवां ावशपुरम्
०९१००४६२ वय राजभवनं गुपीः वमातरम्
०९१००४७१ गुवययावरजापूजतः यपूजयत्
०९१००४७२ वैदेही लणैव यथावसमुपेयतः
०९१००४८१ पुावमातरतात ाणांतव इवाेथताः
०९१००४८२ अाराेयाेऽभषयाे बापाैघैवजः शचः
०९१००४९१ जटा िनमुय वधवकुलवृैः समं गुः
०९१००४९२ अयषथैवें चतःसधुजलादभः
०९१००५०१ एवं कृतशरःानः सवासाः यलृतः
०९१००५०२ वलृतैः सवासाेभातृभभायया बभाै
०९१००५११ अहीदासनं ाा णपय सादतः
०९१००५१२ जाः वधमिनरता वणामगुणावताः
०९१००५१३ जुगाेप पतृवामाे मेिनरे पतरं च तम्
०९१००५२१ ेतायां वतमानायां कालः कृतसमाेऽभवत्
०९१००५२२ रामे राजिन धमे सवभूतसखावहे
०९१००५३१ वनािन नाे गरयाे वषाण पसधवः

sanskritdocuments.org bhagpur.pdf - Page 558 of 1026


॥ ीमद् भागवत पुराण ॥

०९१००५३२ सवे कामदुघा अासजानां भरतषभ


०९१००५४१ नाधयाधजरालािन दुःखशाेकभयमाः
०९१००५४२ मृयुािनछतां नासीामे राजयधाेजे
०९१००५५१ एकपीतधराे राजषचरतः शचः
०९१००५५२ वधम गृहमेधीयं शयवयमाचरत्
०९१००५६१ ेणानुवृया शीले न यावनता सती
०९१००५६२ भया िया च भावा भतः सीताहरनः
०९११००१० ीशक उवाच
०९११००११ भगवानानाानं राम उमकपकैः
०९११००१२ सवदेवमयं देवमीजेऽथाचायवाखैः
०९११००२१ हाेेऽददाशं ाचीं णे दणां भुः
०९११००२२ अवयवे तीचीं वा उरां सामगाय सः
०९११००३१ अाचायाय ददाै शेषां यावती भूतदतरा
०९११००३२ अयमान इदं कृं ाणाेऽहित िनःपृहः
०९११००४१ इययं तदलार वासाेयामवशेषतः
०९११००४२ तथा रायप वैदेही साैमयावशेषता
०९११००५१ ते त ाणदेवय वासयं वीय संततम्
०९११००५२ ीताः धयतै ययेदं बभाषरे
०९११००६१ अं नवया कं नु भगवुवनेर
०९११००६२ याेऽतदयं वय तमाे हंस वराेचषा
०९११००७१ नमाे यदेवाय रामायाकुठमेधसे
०९११००७२ उमाेकधुयाय यतदडापताये
०९११००८१ कदाचाेकजासगूढाे रायामलतः
०९११००८२ चरवाचाेऽणाेामाे भायामुय कयचत्
०९११००९१ नाहं बभम वां दुामसतीं परवेमगाम्
०९११००९२ ैणाे ह बभृयासीतां रामाे नाहं भजे पुनः
०९११०१०१ इित लाेकामुखारु ारायादसंवदः
०९११०१०२ पया भीतेन सा या ाा ाचेतसामम्
०९११०१११ अतवयागते काले यमाै सा सषुवे सताै
०९११०११२ कुशाे लव इित याताै तयाेे या मुिनः
०९११०१२१ अदकेत लणयाजाै ृताै

sanskritdocuments.org bhagpur.pdf - Page 559 of 1026


॥ ीमद् भागवत पुराण ॥

०९११०१२२ तः पुकल इयातां भरतय महीपते


०९११०१३१ सबाः ुतसेन शुय बभूवतः
०९११०१३२ गधवाकाेटशाे जे भरताे वजये दशाम्
०९११०१४१ तदयं धनमानीय सव राे यवेदयत्
०९११०१४२ शु मधाेः पुं लवणं नाम रासम्
०९११०१४३ हवा मधुवने चे मथुरां नाम वै पुरम्
०९११०१५१ मुनाै िनय तनयाै सीता भा ववासता
०९११०१५२ यायती रामचरणाै ववरं ववेश ह
०९११०१६१ तवा भगवाामाे धप धया शचः
०९११०१६२ रं तया गुणांतांतााशाेाेम
ु ीरः
०९११०१७१ ीपुंस एतासव ासमावहः
०९११०१७२ अपीराणां कमुत ायय गृहचेतसः
०९११०१८१ तत ऊव चय धायजुहाेभुः
०९११०१८२ याेदशादसाहमहाेमखडतम्
०९११०१९१ रतां द वयय वं दडककटकैः
०९११०१९२ वपादपवं राम अायाेितरगातः
०९११०२०१ नेदं यशाे रघुपतेः सरयाया
०९११०२०२ ललातनाेरधकसायवमुधाः
०९११०२०३ राेवधाे जलधबधनमपूगैः
०९११०२०४ कं तय शुहनने कपयः सहायाः
०९११०२११ ययामलं नृपसदःस यशाेऽधुनाप
०९११०२१२ गाययघमृषयाे दगभेपम्
०९११०२१३ तं नाकपालवसपालकरटजु
०९११०२१४ पादाबुजं रघुपितं शरणं पे
०९११०२२१ स यैः पृाेऽभाे वा संवाेऽनुगताेऽप वा
०९११०२२२ काेसलाते ययुः थानं य गछत याेगनः
०९११०२३१ पुषाे रामचरतं वणैपधारयन्
०९११०२३२ अानृशंयपराे राजकमबधैवमुयते
०९११०२४० ीराजाेवाच
०९११०२४१ कथं स भगवाामाे ावा वयमानः
०९११०२४२ तवा तेऽववतत जाः पाैरा ईरे

sanskritdocuments.org bhagpur.pdf - Page 560 of 1026


॥ ीमद् भागवत पुराण ॥

०९११०२५० ीबादरायणवाच
०९११०२५१ अथादशवजये ात्ंभुवनेरः
०९११०२५२ अाानं दशयवानां पुरमैत सानुगः
०९११०२६१ अासमागा गधाेदैः करणां मदशीकरै ः
०९११०२६२ वामनं ामालाे मां वा सतरामव
०९११०२७१ ासादगाेपुरसभा चैयदेवगृहादषु
०९११०२७२ वयतहेमकलशैः पताकाभ मडताम्
०९११०२८१ पूगैः सवृतै राभः पकाभः सवाससाम्
०९११०२८२ अादशैरंशकैः भः कृतकाैतकताेरणाम्
०९११०२९१ तमुपेयुत त पाैरा अहणपाणयः
०९११०२९२ अाशषाे युयुजुदेव पाहीमां ायाेत
ृ ाम्
०९११०३०१ ततः जा वीय पितं चरागतं दयाेसृगृहाः याे नराः
०९११०३०२ अा हयायरवदलाेचनमतृनेाः कुसमैरवाकरन्
०९११०३११ अथ वः वगृहं जुं वैः पूवराजभः
०९११०३१२ अनताखलकाेषाढ मनयाेपरछदम्
ू तपभः
०९११०३२१ वमाेदु बरारै वैदय
०९११०३२२ थलै मारकतैः वछै ाजफटकभभः
०९११०३३१ चभः पकाभवासाेमणगणांशकैः
०९११०३३२ मुाफलै दुासैः कातकामाेपपभः
०९११०३४१ धूपदपैः सरभभमडतं पुपमडनैः
०९११०३४२ ीपुः सरसाशैजुं भूषणभूषणैः
०९११०३५१ तस भगवाामः धया ययेया
०९११०३५२ रे मे वारामधीराणामृषभः सीतया कल
०९११०३६१ बुभुजे च यथाकालं कामाधममपीडयन्
०९११०३६२ वषपूगाबॄणामभयातापवः
०९१२००१० ीशक उवाच
०९१२००११ कुशय चाितथताषधतसताे नभः
०९१२००१२ पुडरकाेऽथ तपुः ेमधवाभवतः
०९१२००२१ देवानीकतताेऽनीहः पारयााेऽथ तसतः
०९१२००२२ तताे बलथलतानाभाेऽकसवः
०९१२००३१ सगणतसतताधृिताभवसतः

sanskritdocuments.org bhagpur.pdf - Page 561 of 1026


॥ ीमद् भागवत पुराण ॥

०९१२००३२ तताे हरयनाभाेऽभूाेगाचायत जैमनेः


०९१२००४१ शयः काैशय अायां यावाेऽयगातः
०९१२००४२ याेगं महाेदयमृषदयथभेदकम्
०९१२००५१ पुपाे हरयनाभय वसधतताेऽभवत्
०९१२००५२ सदशनाेऽथावणः शीतय मः सतः
०९१२००६१ साेऽसावाते याेगसः कलापाममाथतः
०९१२००६२ कले रते सूयवंशं नं भावयता पुनः
०९१२००७१ तासुततय सधतयायमषणः
०९१२००७२ महवांतसतताबारजायत
०९१२००८१ ततः सेनजाकाे भवता पुनः
०९१२००८२ तताे बृहलाे यत पा ते समरे हतः
०९१२००९१ एते हीवाकुभूपाला अतीताः वनागतान्
०९१२००९२ बृहलय भवता पुाे नाा बृहणः
०९१२०१०१ ऊयः सततय वसवृाे भवयित
०९१२०१०२ ितयाेमतताे भानुदवाकाे वाहनीपितः
०९१२०१११ सहदेवतताे वीराे बृहदाेऽथ भानुमान्
०९१२०११२ तीकााे भानुमतः सतीकाेऽथ तसतः
०९१२०१२१ भवता मदेवाेऽथ सनाेऽथ पुकरः
०९१२०१२२ तयातरतपुः सतपातदमजत्
०९१२०१३१ बृहाजत तयाप बहताकृतयः
०९१२०१३२ रणयतय सतः सयाे भवता ततः
०९१२०१४१ ताछााेऽथ शाेदाे लालतसतः ृतः
०९१२०१४२ ततः सेनजाकाे भवता ततः
०९१२०१५१ रणकाे भवता तासरथतनयततः
०९१२०१५२ समाे नाम िनात एते बाहलावयाः
०९१२०१६१ इवाकूणामयं वंशः समाताे भवयित
०९१२०१६२ यततं ाय राजानं संथां ायित वै कलाै
०९१३००१० ीशक उवाच
०९१३००११ िनमरवाकुतनयाे वसमवृतवजम्
०९१३००१२ अारय सं साेऽयाह शेण ावृताेऽ भाेः
०९१३००२१ तं िनवयागमयाम तावां ितपालय

sanskritdocuments.org bhagpur.pdf - Page 562 of 1026


॥ ीमद् भागवत पुराण ॥

०९१३००२२ तूणीमासीहृ पितः साेऽपीयाकराेखम्


०९१३००३१ िनमलमदं वासमारभतामावान्
०९१३००३२ ऋवभरपरै तावागमावता गुः
०९१३००४१ शययितमं वीय तं िनवयागताे गुः
०९१३००४२ अशपपतताेहाे िनमेः पडतमािननः
०९१३००५१ िनमः ितददाै शापं गुरवेऽधमवितने
०९१३००५२ तवाप पतताेहाे लाेभाममजानतः
०९१३००६१ इयुससज वं देहं िनमरयाकाेवदः
०९१३००६२ मावणयाेजे उवयां पतामहः
०९१३००७१ गधवतषु तेहं िनधाय मुिनसमाः
०९१३००७२ समाे सयागे च देवानूचुः समागतान्
०९१३००८१ रााे जीवत देहाेऽयं साः भवाे यद
०९१३००८२ तथेयुे िनमः ाह मा भूे देहबधनम्
०९१३००९१ यय याेगं न वाछत वयाेगभयकातराः
०९१३००९२ भजत चरणााेजं मुनयाे हरमेधसः
०९१३०१०१ देहं नावसेऽहं दुःखशाेकभयावहम्
०९१३०१०२ सवाय यताे मृयुमयानामुदके यथा
०९१३०११० देवा ऊचुः
०९१३०१११ वदेह उयतां कामं लाेचनेषु शररणाम्
०९१३०११२ उेषणिनमेषायां लताेऽयासंथतः
०९१३०१२१ अराजकभयं णां मयमाना महषयः
०९१३०१२२ देहं ममथुः  िनमेः कुमारः समजायत
०९१३०१३१ जना जनकः साेऽभूैदेहत वदेहजः
०९१३०१३२ मथलाे मथनााताे मथला येन िनमता
०९१३०१४१ तादुदावसतय पुाेऽभूदवधनः
०९१३०१४२ ततः सकेततयाप देवराताे महीपते
०९१३०१५१ ताहृ थतय महावीयः सधृपता
०९१३०१५२ सधृतेधृकेतवै हयाेऽथ मततः
०९१३०१६१ मराेः तीपकताातः कृतरथाे यतः
०९१३०१६२ देवमीढतय पुाे वुताेऽथ महाधृितः
०९१३०१७१ कृितरातततताहाराेमा च तसतः

sanskritdocuments.org bhagpur.pdf - Page 563 of 1026


॥ ीमद् भागवत पुराण ॥

०९१३०१७२ वणराेमा सततय वराेमा यजायत


०९१३०१८१ ततः शीरवजाे जे याथ कषताे महीम्
०९१३०१८२ सीता शीराताे जाता ताशीरवजः ृतः
०९१३०१९१ कुशवजतय पुतताे धमवजाे नृपः
०९१३०१९२ धमवजय ाै पुाै कृतवजमतवजाै
०९१३०२०१ कृतवजाकेशवजः खाडत मतवजात्
०९१३०२०२ कृतवजसताे राजावावशारदः
०९१३०२११ खाडः कमतवाे भीतः केशवजात
ु ः
०९१३०२१२ भानुमांतय पुाेऽभूछतुत तसतः
०९१३०२२१ शचत तनयतासनाजः सताेऽभवत्
०९१३०२२२ ऊजकेतः सनाजादजाेऽथ पुजसतः
०९१३०२३१ अरनेमतयाप ुतायुतसपाकः
०९१३०२३२ ततरथाे यय ेमाधमथलाधपः
०९१३०२४१ तासमरथतय सतः सयरथततः
०९१३०२४२ अासीदुपगुतादुपगुाेऽसवः
०९१३०२५१ ववनताेऽथ तपुाे युयुधाे यसभाषणः
०९१३०२५२ ुततताे जयताजयाेऽातः सतः
०९१३०२६१ शनकतसताे जे वीतहयाे धृितततः
०९१३०२६२ बलााे धृतेतय कृितरय महावशी
०९१३०२७१ एते वै मैथला राजावावशारदाः
०९१३०२७२ याेगेरसादेन ैमुा गृहेवप
०९१४००१० ीशक उवाच
०९१४००११ अथातः ूयतां राजवंशः साेमय पावनः
०९१४००१२ यैलादयाे भूपाः कयते पुयकतयः
०९१४००२१ सहशरसः पुंसाे नाभदसराेहात्
०९१४००२२ जातयासीसताे धातरिः पतृसमाे गुणैः
०९१४००३१ तय याेऽभवपुः साेमाेऽमृतमयः कल
०९१४००३२ वाैषयुडगणानां णा कपतः पितः
०९१४००४१ साेऽयजाजसूयेन वजय भुवनयम्
०९१४००४२ पीं बृहपतेदपाारां नामाहरलात्
०९१४००५१ यदा स देवगुणा याचताेऽभीणशाे मदात्

sanskritdocuments.org bhagpur.pdf - Page 564 of 1026


॥ ीमद् भागवत पुराण ॥

०९१४००५२ नायजकृते जे सरदानववहः


०९१४००६१ शाे बृहपतेेषादहीसासराेडपम्
०९१४००६२ हराे गुसतं ेहासवभूतगणावृतः
०९१४००७१ सवदेवगणाेपेताे महेाे गुमवयात्
०९१४००७२ सरासरवनाशाेऽभूसमरतारकामयः
०९१४००८१ िनवेदताेऽथारसा साेमं िनभय वकृत्
०९१४००८२ तारां वभे ायछदतवीमवैपितः
०९१४००९१ यज यजाश दुे मेादाहतं परै ः
०९१४००९२ नाहं वां भसाकुया यं सातािनकेऽसित
०९१४०१०१ तयाज ीडता तारा कुमारं कनकभम्
०९१४०१०२ पृहामारसे कुमारे साेम एव च
०९१४०१११ ममायं न तवेयुैतववदमानयाेः
०९१४०११२ पऋषयाे देवा नैवाेचे ीडता त सा
०९१४०१२१ कुमाराे मातरं ाह कुपताेऽलकलया
०९१४०१२२ कं न वचयस
ृ े अाावं वदाश मे
०९१४०१३१ ा तां रह अाय समाी सावयन्
०९१४०१३२ साेमयेयाह शनकैः साेमतं तावदहीत्
०९१४०१४१ तयायाेिनरकृत बुध इयभधां नृप
०९१४०१४२ बुा गीरया येन पुेणापाेडरामुदम्
०९१४०१५१ ततः पुरवा जे इलायां य उदातः
०९१४०१५२ तय पगुणाैदाय शीलवणवमान्
०९१४०१६१ ुवाेवशीभवने गीयमानासरषणा
०९१४०१६२ तदतकमुपेयाय देवी रशरादता
०९१४०१७१ मावणयाेः शापादापा नरलाेकताम्
०९१४०१७२ िनशय पुषें कदपमव पणम्
०९१४०१७३ धृितं वय ललना उपतथे तदतके
०९१४०१८१ स तां वलाे नृपितहषेणाेफुलाेचनः
०९१४०१८२ उवाच णया वाचा देवीं तनूहः
०९१४०१९० ीराजाेवाच
०९१४०१९१ वागतं ते वराराेहे अायतां करवाम कम्
०९१४०१९२ संरमव मया साकं रितनाै शातीः समाः

sanskritdocuments.org bhagpur.pdf - Page 565 of 1026


॥ ीमद् भागवत पुराण ॥

०९१४०२०० उवयुवाच
०९१४०२०१ कयावय न सेत मनाे  सदर
०९१४०२०२ यदातरमासा यवते ह ररं सया
०९१४०२११ एतावुरणकाै राजयासाै रव मानद
०९१४०२१२ संरंये भवता साकं ायः ीणां वरः ृतः
०९१४०२२१ घृतं मे वीर भयं याेे वाय मैथुनात्
०९१४०२२२ ववाससं तथेित ितपेदे महामनाः
०९१४०२३१ अहाे पमहाे भावाे नरलाेकवमाेहनम्
०९१४०२३२ काे न सेवेत मनुजाे देवीं वां वयमागताम्
०९१४०२४१ तया स पुषेाे रमयया यथाहतः
०९१४०२४२ रे मे सरवहारे षु कामं चैरथादषु
०९१४०२५१ रममाणतया देया पककगधया
०९१४०२५२ तुखामाेदमुषताे मुमुदेऽहगणाबन्
०९१४०२६१ अपयवशीमाे गधवासमचाेदयत्
०९१४०२६२ उवशीरहतं ममाथानं नाितशाेभते
०९१४०२७१ ते उपेय महाराे तमस युपथते
०९१४०२७२ उवया उरणाै जयताै राजिन जायया
०९१४०२८१ िनशयादतं देवी पुयाेनीयमानयाेः
०९१४०२८२ हतायहं कुनाथेन नपुंसा वीरमािनना
०९१४०२९१ यादहं ना तापया च दयुभः
०९१४०२९२ यः शेते िनश सताे यथा नार दवा पुमान्
०९१४०३०१ इित वासायकैबः ताेैरव कुरः
०९१४०३०२ िनश िनंशमादाय ववाेऽयवषा
०९१४०३११ ते वसृयाेरणाै त याेतत  वुतः
०९१४०३१२ अादाय मेषावायातं नमैत सा पितम्
०९१४०३२१ एेलाेऽप शयने जायामपयवमना इव
०९१४०३२२ ताे वलः शाेचबामाेवहीम्
०९१४०३३१ स तां वीय कुेे सरवयां च तसखीः
०९१४०३३२ प वदनः ाह सूं पुरवाः
०९१४०३४१ अहाे जाये ित ित घाेरे न युमहस
०९१४०३४२ मां वमायिनवृय वचांस कृणवावहै

sanskritdocuments.org bhagpur.pdf - Page 566 of 1026


॥ ीमद् भागवत पुराण ॥

०९१४०३५१ सदेहाेऽयं पतय देव दूरं तवया


०९१४०३५२ खादयेनं वृका गृावसादय नापदम्
०९१४०३६० उवयुवाच
०९१४०३६१ मा मृथाः पुषाेऽस वं मा  वाुवृका इमे
०९१४०३६२ ाप सयं न वै ीणां वृकाणां दयं यथा
०९१४०३७१ याे कणाः ूरा दुमषाः यसाहसाः
०९१४०३७२ यपाथेऽप वधं पितं ातरमयुत
०९१४०३८१ वधायालकवमेषु यसाैदाः
०९१४०३८२ नवं नवमभीसयः पुंयः वैरवृयः
०९१४०३९१ संवसराते ह भवानेकरां मयेरः
०९१४०३९२ रं ययपयािन च ते भवययपराण भाेः
०९१४०४०१ अतवीमुपालय देवीं स ययाै पुरम्
०९१४०४०२ पुनत गताेऽदाते उवशीं वीरमातरम्
०९१४०४११ उपलय मुदा युः समुवास तया िनशाम्
०९१४०४१२ अथैनमुवशी ाह कृपणं वरहातरम्
०९१४०४२१ गधवानुपधावेमांतयं दायत मामित
०९१४०४२२ तय संतवतता अथालं ददुनृप
०९१४०४२३ उवशीं मयमानतां साेऽबुयत चरवने
०९१४०४३१ थालं यय वने गवा गृहानायायताे िनश
०९१४०४३२ ेतायां सवृायां मनस यवतत
०९१४०४४१ थालथानं गताेऽथं शमीगभ वलय सः
०९१४०४४२ तेन े अरणी कृवा उवशीलाेककायया
०९१४०४५१ उवशीं मताे यायधरारणमुराम्
०९१४०४५२ अाानमुभयाेमये यजननं भुः
०९१४०४६१ तय िनमथनााताे जातवेदा वभावसः
०९१४०४६२ या स वया राा पुवे कपतवृत्
०९१४०४७१ तेनायजत येशं भगवतमधाेजम्
०९१४०४७२ उवशीलाेकमवछसवदेवमयं हरम्
०९१४०४८१ एक एव पुरा वेदः णवः सववायः
०९१४०४८२ देवाे नारायणाे नाय एकाेऽवण एव च
०९१४०४९१ पुरवस एवासीयी ेतामुखे नृप

sanskritdocuments.org bhagpur.pdf - Page 567 of 1026


॥ ीमद् भागवत पुराण ॥

०९१४०४९२ अना जया राजा लाेकं गाधवमेयवान्


०९१५००१० ीबादरायणवाच
०९१५००११ एेलय चाेवशीगभाषडासाजा नृप
०९१५००१२ अायुः ुतायुः सयायू रयाेऽथ वजयाे जयः
०९१५००२१ ुतायाेवसमापुः सयायाे ुतयः
०९१५००२२ रयय सत एक जयय तनयाेऽमतः
०९१५००३१ भीमत वजययाथ कानाे हाेकततः
०९१५००३२ तय जः सताे गां गडू षीकृय याेऽपबत्
०९१५००३३ जाेत पुतयाथ बलाकाजाेऽजकः
०९१५००४१ ततः कुशः कुशयाप कुशाबुतनयाे वसः
०९१५००४२ कुशनाभ चवाराे गाधरासीकुशाबुजः
०९१५००५१ तय सयवतीं कयामृचीकाेऽयाचत जः
०९१५००५२ वरं वसशं मवा गाधभागवमवीत्
०९१५००६१ एकतः यामकणानां हयानां चवचसाम्
०९१५००६२ सहं दयतां शकं कयायाः कुशका वयम्
०९१५००७१ इयुततं ावा गतः स वणातकम्
०९१५००७२ अानीय दवा तानानुपयेमे वराननाम्
०९१५००८१ स ऋषः ाथतः पया वा चापयकायया
०९१५००८२ पयवाेभयैमैं ातं गताे मुिनः
०९१५००९१ तावसयवती माा वचं याचता सती
०९१५००९२ ें मवा तयायछाे मातरदवयम्
०९१५०१०१ तदवा मुिनः ाह पीं कमकारषीः
०९१५०१०२ घाेराे दडधरः पुाे ाता ते वमः
०९१५०१११ सादतः सयवया मैवं भूरित भागवः
०९१५०११२ अथ तह भवेपाैाेजमदतताेऽभवत्
०९१५०१२१ सा चाभूसमहपुया काैशक लाेकपावनी
०९१५०१२२ रे णाेः सतां रे णुकां वै जमदवाह याम्
०९१५०१३१ तयां वै भागवऋषेः सता वसमदादयः
०९१५०१३२ यवीया एतेषां राम इयभवुतः
०९१५०१४१ यमावासदेवांशं हैहयानां कुलातकम्
०९१५०१४२ िःसकृवाे य इमां चे िनःियां महीम्

sanskritdocuments.org bhagpur.pdf - Page 568 of 1026


॥ ीमद् भागवत पुराण ॥

०९१५०१५१ ं ं भुवाे भारमयमनीनशत्


०९१५०१५२ रजतमाेवृतमहफगुयप कृतेऽंहस
०९१५०१६० ीराजाेवाच
०९१५०१६१ कं तदंहाे भगवताे राजयैरजताभः
०९१५०१६२ कृतं येन कुलं नं ियाणामभीणशः
०९१५०१७० ीबादरायणवाच
०९१५०१७१ हैहयानामधपितरजुनः ियषभः
०९१५०१७२ दं नारायणांशांशमाराय परकमभः
०९१५०१८१ बादशशतं ले भे दुधषवमराितषु
०९१५०१८२ अयाहतेयाैजः ी तेजाेवीययशाेबलम्
०९१५०१९१ याेगेरवमैय गुणा याणमादयः
०९१५०१९२ चचारायाहतगितलाेकेषु पवनाे यथा
०९१५०२०१ ीरैरावृतः डेवास मदाेकटः
०९१५०२०२ वैजयतीं जं बराेध सरतं भुजैः
०९१५०२११ वावतं वशबरं िताेतःसरलै ः
०९१५०२१२ नामृयय तय वीरमानी दशाननः
०९१५०२२१ गृहीताे ललया ीणां समं कृतकबषः
०९१५०२२२ माहयां साे मुाे येन कपयथा
०९१५०२३१ स एकदा त मृगयां वचरवजने वने
०९१५०२३२ यछयामपदं जमदेपावशत्
०९१५०२४१ तै स नरदेवाय मुिनरहणमाहरत्
०९१५०२४२ ससैयामायवाहाय हवया तपाेधनः
०९१५०२५१ स वै रं त त
ृ ा अाैयाितशायनम्
०९१५०२५२ तायताहाेयां साभलाषः सहैहयः
०९१५०२६१ हवधानीमृषेदपाराहतमचाेदयत्
०९१५०२६२ ते च माहतीं िनयुः सवसां दतीं बलात्
०९१५०२७१ अथ राजिन िनयाते राम अाम अागतः
०९१५०२७२ ुवा तय दाैरायं चुाेधाहरवाहतः
०९१५०२८१ घाेरमादाय परशं सतूणं वम कामुकम्
०९१५०२८२ अवधावत दुमषाे मृगे इव यूथपम्
०९१५०२९१ तमापततं भृगुवयमाेजसा धनुधरं बाणपरधायुधम्

sanskritdocuments.org bhagpur.pdf - Page 569 of 1026


॥ ीमद् भागवत पुराण ॥

०९१५०२९२ एेणेयचमाबरमकधामभयुतं जटाभदशे पुरं वशन्


०९१५०३०१ अचाेदयतरथापभगदासबाणशतशभः
०९१५०३०२ अाैहणीः सदशाितभीषणाता राम एकाे भगवानसूदयत्
०९१५०३११ यताे यताेऽसाै हरपरधाे मनाेऽिनलाैजाः परचसूदनः
०९१५०३१२ ततततछभुजाेकधरा िनपेतया हतसूतवाहनाः
०९१५०३२१ ा वसैयं धराैघकदमे रणाजरे रामकुठारसायकैः
०९१५०३२२ ववृणवमवजचापवहं िनपािततं हैहय अापतषा
०९१५०३३१ अथाजुनः पशतेषु बाभधनुःषु बाणायुगपस सदधे
०९१५०३३२ रामाय रामाेऽभृतां समणीतायेकधवेषुभराछनसमम्
०९१५०३४१ पुनः वहतैरचलाृधेऽपानुय वेगादभधावताे युध
०९१५०३४२ भुजाकुठारे ण कठाेरनेमना चछे द रामः सभं वहेरव
०९१५०३५१ कृबाहाेः शरतय गरे ः मवाहरत्
०९१५०३५२ हते पतर तपुा अयुतं दुव
 ुभयात्
०९१५०३६१ अहाेीमुपावय सवसां परवीरहा
०९१५०३६२ समुपेयामं पे परां समपयत्
०९१५०३७१ वकम तकृतं रामः पे ातृय एव च
०९१५०३७२ वणयामास तवाजमदरभाषत
०९१५०३८१ राम राम महाबाहाे भवापापमकारषीत्
०९१५०३८२ अवधीरदेवं यसवदेवमयं वृथा
०९१५०३९१ वयं ह ाणातात मयाहणतां गताः
०९१५०३९२ यया लाेकगुदेवः पारमेमगापदम्
०९१५०४०१ मया राेचते लीाी साैर यथा भा
०९१५०४०२ मणामाश भगवांतयते हरररः
०९१५०४११ रााे मूधाभषय वधाे वधाुः
०९१५०४१२ तीथसंसेवया चांहाे जायुतचेतनः
०९१६००१० ीशक उवाच
०९१६००११ पाेपशताे रामतथेित कुनदन
०९१६००१२ संवसरं तीथयाां चरवाममाजत्
०९१६००२१ कदाचेणुका याता गायां पमालनम्
०९१६००२२ गधवराजं डतमसराेभरपयत
०९१६००३१ वलाेकयती डतमुदकाथ नदं गता

sanskritdocuments.org bhagpur.pdf - Page 570 of 1026


॥ ीमद् भागवत पुराण ॥

०९१६००३२ हाेमवेलां न सार करथपृहा


०९१६००४१ कालाययं तं वलाे मुनेः शापवशता
०९१६००४२ अागय कलशं तथाै पुराेधाय कृतालः
०९१६००५१ यभचारं मुिनावा पयाः कुपताेऽवीत्
०९१६००५२ तैनां पुकाः पापामयुाते न चरे
०९१६००६१ रामः साेदतः पा ााा सहावधीत्
०९१६००६२ भावाे मुनेः सयसमाधेतपस सः
०९१६००७१ वरे ण छदयामास ीतः सयवतीसतः
०९१६००७२ वे हतानां रामाेऽप जीवतं चाृितं वधे
०९१६००८१ उथुते कुशलनाे िनापाय इवासा
०९१६००८२ पतवांतपाेवीय रामे सधम्
०९१६००९१ येऽजुनय सता राजरतः वपतवधम्
०९१६००९२ रामवीयपराभूता ले भरे शम न चत्
०९१६०१०१ एकदामताे रामे सातर वनं गते
०९१६०१०२ वैरं सषाधयषवाे लधछा उपागमन्
०९१६०१११ ायागार अासीनमावेशतधयं मुिनम्
०९१६०११२ भगवयुमाेके जते पापिनयाः
०९१६०१२१ यायमानाः कृपणया राममााितदाणाः
०९१६०१२२ स शर उकृय िनयुते बधवः
०९१६०१३१ रे णुका दुःखशाेकाता िनयाानमाना
०९१६०१३२ राम रामेित तातेित वचुाेशाेकैः सती
०९१६०१४१ तदुपुय दूरथा हा रामेयातववनम्
०९१६०१४२ वरयाममासा दशः पतरं हतम्
०९१६०१५१ ते दुःखराेषामषाित शाेकवेगवमाेहताः
०९१६०१५२ हा तात साधाे धम याावगताे भवान्
०९१६०१६१ वलयैवं पतदेहं िनधाय ातृषु वयम्
०९१६०१६२ गृ परशं रामः ाताय मनाे दधे
०९१६०१७१ गवा माहतीं रामाे वहतयम्
०९१६०१७२ तेषां स शीषभी राजये चे महागरम्
०९१६०१८१ तेन नदं घाेरामयभयावहाम्
०९१६०१८२ हेतं कृवा पतृवधं ेऽमलकारण

sanskritdocuments.org bhagpur.pdf - Page 571 of 1026


॥ ीमद् भागवत पुराण ॥

०९१६०१९१ िःसकृवः पृथवीं कृवा िनःियां भुः


०९१६०१९२ समतपके चे शाेणताेदादाव
०९१६०२०१ पतः कायेन सधाय शर अादाय बहष
०९१६०२०२ सवदेवमयं देवमाानमयजखैः
०९१६०२११ ददाै ाचीं दशं हाेे णे दणां दशम्
०९१६०२१२ अवयवे तीचीं वै उाे उरां दशम्
०९१६०२२१ अयेयाेऽवातरदशः कयपाय च मयतः
०९१६०२२२ अायावतमुप े सदयेयततः परम्
०९१६०२३१ ततावभृथान वधूताशेषकबषः
०९१६०२३२ सरवयां महानां रे जे य इवांशमान्
०९१६०२४१ वदेहं जमदत लवा संानलणम्
०९१६०२४२ ऋषीणां मडले साेऽभूसमाे रामपूजतः
०९१६०२५१ जामदयाेऽप भगवाामः कमललाेचनः
०९१६०२५२ अागामयतरे राजवतययित वै बृहत्
०९१६०२६१ अातेऽाप महेााै यतदडः शातधीः
०९१६०२६२ उपगीयमानचरतः सगधवचारणैः
०९१६०२७१ एवं भृगुषु वाा भगवाहरररः
०९१६०२७२ अवतीय परं भारं भुवाेऽहबशाे नृपान्
०९१६०२८१ गाधेरभूहातेजाः सम इव पावकः
०९१६०२८२ तपसा ामुसृय याे ले भे वचसम्
०९१६०२९१ वामय चैवासपुा एकशतं नृप
०९१६०२९२ मयमत मधुछदा मधुछदस एव ते
०९१६०३०१ पुं कृवा शनःशेफं देवरातं च भागवम्
०९१६०३०२ अाजीगत सतानाह ये एष कयताम्
०९१६०३११ याे वै हरमखे वतः पुषः पशः
०९१६०३१२ तवा देवाजेशादुमुचे पाशबधनात्
०९१६०३२१ याे राताे देवयजने देवैगाधषु तापसः
०९१६०३२२ देवरात इित यातः शनःशेफत भागवः
०९१६०३३१ ये मधुछदसाे येाः कुशलं मेिनरे न तत्
०९१६०३३२ अशपाुिनः ुाे े छा भवत दुजनाः
०९१६०३४१ स हाेवाच मधुछदाः साध पाशता ततः

sanskritdocuments.org bhagpur.pdf - Page 572 of 1026


॥ ीमद् भागवत पुराण ॥

०९१६०३४२ याे भवासानीते तंतामहे वयम्


०९१६०३५१ यें मशं चुवामवाे वयं  ह
०९१६०३५२ वामः सतानाह वीरवताे भवयथ
०९१६०३५३ ये मानं मेऽनुगृताे वीरवतमकत माम्
०९१६०३६१ एष वः कुशका वीराे देवराततमवत
०९१६०३६२ अये चाकहारत जयतमदादयः
०९१६०३७१ एवं काैशकगाें त वामैः पृथवधम्
०९१६०३७२ वरातरमापं त चैवं कपतम्
०९१७००१० ीबादरायणवाच
०९१७००११ यः पुरवसः पु अायुतयाभवसताः
०९१७००१२ नषः वृ रजी राभ वीयवान्
०९१७००२१ अनेना इित राजे णु वृधाेऽवयम्
०९१७००२२ वृसतयाससहाेयाजायः
०९१७००३१ कायः कुशाे गृसमद इित गृसमदादभूत्
०९१७००३२ शनकः शाैनकाे यय बचवराे मुिनः
०९१७००४१ कायय काशतपुाे रा ाे दघतमःपता
०९१७००४२ धवतरदघतमस अायुवेदवतकः
०९१७००५१ यभुवासदेवांशः ृतमााितनाशनः
०९१७००५२ तपुः केतमानय जे भीमरथततः
०९१७००६१ दवाेदासाे ुमांतातदन इित ृतः
०९१७००६२ स एव शुजस ऋतवज इतीरतः
०९१७००६३ तथा कुवलयाेित ाेाेऽलकादयततः
०९१७००७१ षं वषसहाण षं वषशतािन च
०९१७००७२ नालकादपराे राजबुभुजे मेदनीं युवा
०९१७००८१ अलकासतिततासनीथाेऽथ िनकेतनः
०९१७००८२ धमकेतः सततासयकेतरजायत
०९१७००९१ धृकेततततासकुमारः तीरः
०९१७००९२ वीितहाेाेऽय भगाेऽताे भागभूमरभूृप
०९१७०१०१ इतीमे काशयाे भूपाः वृावयायनः
०९१७०१०२ राभय रभसः पुाे गीरायततः
०९१७०१११ ताें वे णु वंशमनेनसः

sanskritdocuments.org bhagpur.pdf - Page 573 of 1026


॥ ीमद् भागवत पुराण ॥

०९१७०११२ शततः शचताकृमसारथः


०९१७०१२१ ततः शातरजाे जे कृतकृयः स अावान्
०९१७०१२२ रजेः पशतायासपुाणाममताैजसाम्
०९१७०१३१ देवैरयथताे दैयाहवेायाददावम्
०९१७०१३२ इतै पुनदवा गृहीवा चरणाै रजेः
०९१७०१४१ अाानमपयामास ादारशतः
०९१७०१४२ पतयुपरते पुा याचमानाय नाे ददुः
०९१७०१५१ िवपं महेाय यभागासमाददुः
०९१७०१५२ गुणा यमानेऽाै बलभनयाजेः
०९१७०१६१ अवधींशताागा कदवशेषतः
०९१७०१६२ कुशाितः ावृासयतसताे जयः
०९१७०१७१ ततः कृतः कृतयाप जे हयबलाे नृपः
०९१७०१७२ सहदेवतताे हीनाे जयसेनत तसतः
०९१७०१८१ सृिततय च जयः धमा महारथः
०९१७०१८२ वृावया भूपा इमे वथ नाषान्
०९१८००१० ीशक उवाच
०९१८००११ यितययाितः संयाितरायितवयितः कृितः
०९१८००१२ षडमे नषयासयाणीव देहनः
०९१८००२१ रायं नैछितः पा दं तपरणामवत्
०९१८००२२ य वः पुष अाानं नावबुयते
०९१८००३१ पतर ंशते थानादाया धषणाजैः
०९१८००३२ ापतेऽजगरवं वै ययाितरभवृपः
०९१८००४१ चतसृवादश ााता यवीयसः
०९१८००४२ कृतदाराे जुगाेपाेवी कायय वृषपवणः
०९१८००५० ीराजाेवाच
०९१८००५१ षभगवाकायः बधु नाषः
०९१८००५२ राजयवयाेः कावाहः ितलाेमकः
०९१८००६० ीशक उवाच
०९१८००६१ एकदा दानवेय शमा नाम कयका
०९१८००६२ सखीसहसंयुा गुपुया च भामनी
०९१८००७१ देवयाया पुराेाने पुपतमसुले

sanskritdocuments.org bhagpur.pdf - Page 574 of 1026


॥ ीमद् भागवत पुराण ॥

०९१८००७२ यचरकलगीताल नलनीपुलनेऽबला


०९१८००८१ ता जलाशयमासा कयाः कमललाेचनाः
०९१८००८२ तीरे यय दुकूलािन वजः सतीमथः
०९१८००९१ वीय जतं गरशं सह देया वृषथतम्
०९१८००९२ सहसाेीय वासांस पयधुीडताः यः
०९१८०१०१ शमाजानती वासाे गुपुयाः समययत्
०९१८०१०२ वीयं मवा कुपता देवयानीदमवीत्
०९१८०१११ अहाे िनरयतामया दायाः कम सातम्
०९१८०११२ अाय धृतवती शनीव हवरवरे
०९१८०१२१ यैरदं तपसा सृं मुखं पुंसः परय ये
०९१८०१२२ धायते यैरह याेितः शवः पथाः दशतः
०९१८०१३१ यावदयुपितते लाेकनाथाः सरेराः
०९१८०१३२ भगवानप वाा पावनः ीिनकेतनः
०९१८०१४१ वयं ताप भृगवः शयाेऽया नः पतासरः
०९१८०१४२ अाय धृतवती शूाे वेदमवासती
०९१८०१५१ एवं पतीं शमा गुपुीमभाषत
०९१८०१५२ षा सयुरव धषता ददछदा
०९१८०१६१ अावृमवाय कथसे ब भक
०९१८०१६२ कं न तीसेऽाकं गृहाबलभुजाे यथा
०९१८०१७१ एवंवधैः सपषैः वाचायसतां सतीम्
०९१८०१७२ शमा ापकूपे वासादाय मयुना
०९१८०१८१ तयां गतायां वगृहं ययाितमृगयां चरन्
०९१८०१८२ ााे यछया कूपे जलाथी तां ददश ह
०९१८०१९१ दवा वमुरं वासतयै राजा ववाससे
०९१८०१९२ गृहीवा पाणना पाणमुहार दयापरः
०९१८०२०१ तं वीरमाहाैशनसी ेमिनभरया गरा
०९१८०२०२ राजंवया गृहीताे मे पाणः परपुरय
०९१८०२११ हताहाेऽपराे मा भूहृ ीतायावया ह मे
०९१८०२१२ एष ईशकृताे वीर सबधाे नाै न पाैषः
०९१८०२१३ यददं कूपमाया भवताे दशनं मम
०९१८०२२१ न ाणाे मे भवता हताहाे महाभुज

sanskritdocuments.org bhagpur.pdf - Page 575 of 1026


॥ ीमद् भागवत पुराण ॥

०९१८०२२२ कचय बाहपयय शापामशपं पुरा


०९१८०२३१ ययाितरनभेतं दैवाेपतमानः
०९१८०२३२ मनत ततं बुा ितजाह तचः
०९१८०२४१ गते राजिन सा धीरे त  दती पतः
०९१८०२४२ यवेदयतः सवमुं शमया कृतम्
०९१८०२५१ दुमना भगवाकायः पाैराेहयं वगहयन्
०९१८०२५२ तववृं च कापाेतीं दुहा स ययाै पुरात्
०९१८०२६१ वृषपवा तमााय यनीकववतम्
०९१८०२६२ गुं सादयूा पादयाेः पिततः पथ
०९१८०२७१ णाधमयुभगवाशयं याच भागवः
०९१८०२७२ कामाेऽयाः यतां राजैनां युमहाेसहे
०९१८०२८१ तथेयवथते ाह देवयानी मनाेगतम्
०९१८०२८२ पा दा यताे याये सानुगा यात मामनु
०९१८०२९१ पा दा देवयायै शमा सानुगा तदा
०९१८०२९२ वानां तसटं वीय तदथय च गाैरवम्
०९१८०२९३ देवयानीं पयचरीसहेण दासवत्
०९१८०३०१ नाषाय सतां दवा सह शमयाेशना
०९१८०३०२ तमाह राजछमामाधातपे न कहचत्
०९१८०३११ वलाेाैशनसीं राजछमा सजां चत्
०९१८०३१२ तमेव वे रहस सयाः पितमृताै सती
०९१८०३२१ राजपुयाथताेऽपये धम चावेय धमवत्
०९१८०३२२ रवचः काले दमेवायपत
०९१८०३३१ यदुं च तवसं चैव देवयानी यजायत
०९१८०३३२ ुं चानुं च पूं च शमा वाषपवणी
०९१८०३४१ गभसवमासया भतवाय मािननी
०९१८०३४२ देवयानी पतगेहं ययाै ाेधवमूछ ता
०९१८०३५१ यामनुगतः कामी वचाेभपमयन्
०९१८०३५२ न सादयतं शेके पादसंवाहनादभः
०९१८०३६१ शतमाह कुपतः ीकामानृतपूष
०९१८०३६२ वां जरा वशतां मद वपकरणी नृणाम्
०९१८०३७० ीययाितवाच

sanskritdocuments.org bhagpur.pdf - Page 576 of 1026


॥ ीमद् भागवत पुराण ॥

०९१८०३७१ अतृाेऽय कामानां दुहतर  ते


०९१८०३७२ यययतां यथाकामं वयसा याेऽभधायित
०९१८०३८१ इित लधयवथानः पुं येमवाेचत
०९१८०३८२ यदाे तात तीछे मां जरां देह िनजं वयः
०९१८०३९१ मातामहकृतां वस न तृाे वषयेवहम्
०९१८०३९२ वयसा भवदयेन रं ये कितपयाः समाः
०९१८०४०० ीयदुवाच
०९१८०४०१ नाेसहे जरसा थातमतरा ाया तव
०९१८०४०२ अवदवा सखं ायं वैतृयं नैित पूषः
०९१८०४११ तवसाेदतः पा ुानु भारत
०९१८०४१२ याचयुरधमा िनये िनयबुयः
०९१८०४२१ अपृछनयं पूं वयसाेनं गुणाधकम्
०९१८०४२२ न वमजवस मां यायातमहस
०९१८०४३० ीपूवाच
०९१८०४३१ काे नु लाेके मनुये पतराकृतः पुमान्
०९१८०४३२ ितकत माे यय सादादते परम्
०९१८०४४१ उमततं कुयााेकार त मयमः
०९१८०४४२ अधमाेऽया कुयादकताेरतं पतः
०९१८०४५१ इित मुदतः पूः यगृारां पतः
०९१८०४५२ साेऽप तयसा कामायथावुजुषे नृप
०९१८०४६१ सपपितः संयपतृवपालयजाः
०९१८०४६२ यथाेपजाेषं वषयाुजुषेऽयाहतेयः
०९१८०४७१ देवयाययनुदनं मनाेवादेहवतभः
०९१८०४७२ ेयसः परमां ीितमुवाह ेयसी रहः
०९१८०४८१ अयजपुषं तभभूरदणैः
०९१८०४८२ सवदेवमयं देवं सववेदमयं हरम्
०९१८०४९१ यदं वरचतं याेीव जलदावलः
०९१८०४९२ नानेव भाित नाभाित वमायामनाेरथः
०९१८०५०१ तमेव द वयय वासदेवं गुहाशयम्
०९१८०५०२ नारायणमणीयांसं िनराशीरयजभुम्
०९१८०५११ एवं वषसहाण मनःषैमनःसखम्

sanskritdocuments.org bhagpur.pdf - Page 577 of 1026


॥ ीमद् भागवत पुराण ॥

०९१८०५१२ वदधानाेऽप नातृयसावभाैमः कदयैः


०९१९००१० ीशक उवाच
०९१९००११ स इथमाचरकामाैणाेऽपवमानः
०९१९००१२ बुा यायै िनवणाे गाथामेतामगायत
०९१९००२१ णु भागयमूं गाथां मधाचरतां भुव
०९१९००२२ धीरा ययानुशाेचत वने ामिनवासनः
०९१९००३१ बत एकाे वने कचवयमानः
०९१९००३२ ददश कूपे पिततां वकमवशगामजाम्
०९१९००४१ तया उरणाेपायं बतः कामी वचतयन्
०९१९००४२ यध तीथमुृ य वषाणाेण राेधसी
०९१९००५१ साेीय कूपासाेणी तमेव चकमे कल
०९१९००५२ तया वृतं समुय बाेऽजाः कातकामनीः
०९१९००६१ पीवानं मुलं ें मीांसं याभकाेवदम्
०९१९००६२ स एकाेऽजवृषतासां बनां रितवधनः
०९१९००६३ रे मे कामहत अाानं नावबुयत
०९१९००७१ तमेव ेतमया रममाणमजायया
०९१९००७२ वलाे कूपसंवा नामृयतकम तत्
०९१९००८१ तं दुदं सूपं कामनं णसाैदम्
०९१९००८२ इयाराममुसृय वामनं दुःखता ययाै
०९१९००९१ साेऽप चानुगतः ैणः कृपणतां सादतम्
०९१९००९२ कुवडवडाकारं नाशाेपथ सधतम्
०९१९०१०१ तय त जः कदजावायछनषा
०९१९०१०२ लबतं वृषणं भूयः सदधेऽथाय याेगवत्
०९१९०१११ सबवृषणः साेऽप जया कूपलधया
०९१९०११२ कालं बितथं भे कामैनााप तयित
०९१९०१२१ तथाहं कृपणः स भवयाः ेमयतः
०९१९०१२२ अाानं नाभजानाम माेहततव मायया
०९१९०१३१ यपृथयां ीहयवं हरयं पशवः यः
०९१९०१३२ न दुत मनःीितं पुंसः कामहतय ते
०९१९०१४१ न जात कामः कामानामुपभाेगेन शांयित
०९१९०१४२ हवषा कृणवेव भूय एवाभवधते

sanskritdocuments.org bhagpur.pdf - Page 578 of 1026


॥ ीमद् भागवत पुराण ॥

०९१९०१५१ यदा न कुते भावं सवभूतेवमलम्


०९१९०१५२ समेतदा पुंसः सवाः सखमया दशः
०९१९०१६१ या दुयजा दुमितभजीयताे या न जीयते
०९१९०१६२ तां तृणां दुःखिनवहां शमकामाे तं यजेत्
०९१९०१७१ माा वा दुहा वा नाववासनाे भवेत्
०९१९०१७२ बलवािनयामाे वांसमप कषित
०९१९०१८१ पूण वषसहं मे वषयासेवताेऽसकृत्
०९१९०१८२ तथाप चानुसवनं तृणा तेषूपजायते
०९१९०१९१ तादेतामहं या ययाय मानसम्
०९१९०१९२ िनाे िनरहाररयाम मृगैः सह
०९१९०२०१ ं ुतमस
ु ा नानुयाये सदशेत्
०९१९०२०२ संसृितं चानाशं च त वास अाक्
०९१९०२११ इयुा नाषाे जायां तदयं पूरवे वयः
०९१९०२१२ दवा वजरसं तादाददे वगतपृहः
०९१९०२२१ दश दणपूवयां ुं दणताे यदुम्
०९१९०२२२ तीयां तवसं च उदयामनुमीरम्
०९१९०२३१ भूमडलय सवय पूमहमं वशाम्
०९१९०२३२ अभषयाजांतय वशे थाय वनं ययाै
०९१९०२४१ अासेवतं वषपूगाषग वषयेषु सः
०९१९०२४२ णेन मुमुचे नीडं जातप इव जः
०९१९०२५१ स त िनमुसमतस अाानुभूया वधुतिलः
०९१९०२५२ परे ऽमले ण वासदेवे ले भे गितं भागवतीं तीतः
०९१९०२६१ ुवा गाथां देवयानी मेने ताेभमानः
०९१९०२६२ ीपुंसाेः ेहवैयापरहासमवेरतम्
०९१९०२७१ सा सवासं सदां पायामव गछताम्
०९१९०२७२ वायेरताणां मायावरचतं भाेः
०९१९०२८१ सव समुसृय वाैपयेन भागवी
०९१९०२८२ कृणे मनः समावेय यधुनाेमानः
०९१९०२९१ नमतयं भगवते वासदेवाय वेधसे
०९१९०२९२ सवभूताधवासाय शाताय बृहते नमः
०९२०००१० ीबादरायणवाच

sanskritdocuments.org bhagpur.pdf - Page 579 of 1026


॥ ीमद् भागवत पुराण ॥

०९२०००११ पूराेवशं वयाम य जाताेऽस भारत


०९२०००१२ य राजषयाे वंया वंया जरे
०९२०००२१ जनमेजयाे भूपूराेः चवांतसतततः
०९२०००२२ वीराेऽथ मनुयुवै ताापदाेऽभवत्
०९२०००३१ तय सुरभूपुतागवततः
०९२०००३२ संयािततयाहंयाती राैातसतः ृतः
०९२०००४१ ऋतेयुतय केयुः थडले युः कृतेयुकः
०९२०००४२ जले युः सतेयु धमसयतेयवः
०९२०००५१ दशैतेऽसरसः पुा वनेयुावमः ृतः
०९२०००५२ घृतायामयाणीव मुयय जगदानः
०९२०००६१ ऋतेयाे रतनावाेऽभूयतयाजा नृप
०९२०००६२ समितवाेऽितरथः कवाेऽितरथाजः
०९२०००७१ तय मेधाितथताकाा जातयः
०९२०००७२ पुाेऽभूसमते रे भदुततसताे मतः
०९२०००८१ दुताे मृगयां यातः कवामपदं गतः
०९२०००८२ तासीनां वभया मडयतीं रमामव
०९२०००९१ वलाे साे मुमुहे देवमायामव यम्
०९२०००९२ बभाषे तां वराराेहां भटै ः कितपयैवृतः
०९२००१०१ तशनमुदतः सवृपरमः
०९२००१०२ पछ कामसतः हसणया गरा
०९२००१११ का वं कमलपा कयास दयमे
०९२००११२ कं वकषतं त भवया िनजने वने
०९२००१२१ यं राजयतनयां वेहं वां समयमे
०९२००१२२ न ह चेतः पाैरवाणामधमे रमते चत्
०९२००१३० ीशकुतलाेवाच
०९२००१३१ वामाजैवाहं या मेनकया वने
०९२००१३२ वेदैतगवाकवाे वीर कं करवाम ते
०९२००१४१ अायतां रवदा गृतामहणं च नः
०९२००१४२ भुयतां सत नीवारा उयतां यद राेचते
०९२००१५० ीदुत उवाच
०९२००१५१ उपपमदं स जातायाः कुशकावये

sanskritdocuments.org bhagpur.pdf - Page 580 of 1026


॥ ीमद् भागवत पुराण ॥

०९२००१५२ वयं ह वृणुते राां कयकाः सशं वरम्


०९२००१६१ अाेमयुे यथाधममुपयेमे शकुतलाम्
०९२००१६२ गाधववधना राजा देशकालवधानवत्
०९२००१७१ अमाेघवीयाे राजषमहयां वीयमादधे
०९२००१७२ ाेभूते वपुरं यातः काले नासूत सा सतम्
०९२००१८१ कवः कुमारय वने चे समुचताः याः
०९२००१८२ बा मृगें तरसा डित  स बालकः
०९२००१९१ तं दुरययवातमादाय मदाेमा
०९२००१९२ हरे रंशांशसूतं भतरतकमागमत्
०९२००२०१ यदा न जगृहे राजा भायापुाविनदताै
०९२००२०२ वतां सवभूतानां खे वागाहाशररणी
०९२००२११ माता भा पतः पुाे येन जातः स एव सः
०९२००२१२ भरव पुं दुत मावमंथाः शकुतलाम्
०९२००२२१ रे ताेधाः पुाे नयित नरदेव यमयात्
०९२००२२२ वं चाय धाता गभय सयमाह शकुतला
०९२००२३१ पतयुपरते साेऽप चवती महायशाः
०९२००२३२ महमा गीयते तय हरे रंशभुवाे भुव
०९२००२४१ चं दणहतेऽय पकाेशाेऽय पादयाेः
०९२००२४२ ईजे महाभषेकेण साेऽभषाेऽधराभुः
०९२००२५१ पपाशता मेयैगायामनु वाजभः
०९२००२५२ मामतेयं पुराेधाय यमुनामनु च भुः
०९२००२६१ असितमेयााबबध ददस
०९२००२६२ भरतय ह दाैतेरः साचीगुणे चतः
०९२००२६३ सहं बशाे याणा गा वभेजरे
०९२००२७१ यंशछतं ाबा वापयृपान्
०९२००२७२ दाैतरयगाायां देवानां गुमाययाै
०९२००२८१ मृगादतः कृणाहरयेन परवृतान्
०९२००२८२ अदाकमण मणारे िनयुतािन चतदश
०९२००२९१ भरतय महकम न पूवे नापरे नृपाः
०९२००२९२ नैवापुनैव ायत बायां िदवं यथा
०९२००३०१ करातणायवनापाैड ाकाखशाछकान्

sanskritdocuments.org bhagpur.pdf - Page 581 of 1026


॥ ीमद् भागवत पुराण ॥

०९२००३०२ अयनृपांाहे छादवजयेऽखलान्


०९२००३११ जवा पुरासरा देवाये रसाैकांस भेजरे
०९२००३१२ देवयाे रसां नीताः ाणभः पुनराहरत्
०९२००३२१ सवाकामादुदह
ु तः जानां तय राेदसी
०९२००३२२ समाणवसाहीद चमवतयत्
०९२००३३१ स संरााेकपालायमैयमधरायम्
०९२००३३२ चं चाखलतं ाणाृषेयुपरराम ह
०९२००३४१ तयासृप वैदयः पयतः ससताः
०९२००३४२ जयागभयापुाानुपा इतीरते
०९२००३५१ तयैवं वतथे वंशे तदथ यजतः सतम्
०९२००३५२ मताेमेन मताे भराजमुपाददुः
०९२००३६१ अतवयां ातृपयां मैथुनाय बृहपितः
०९२००३६२ वृाे वारताे गभ शवा वीयमुपासृजत्
०९२००३७१ तं युकामां ममतां भतयागवशताम्
०९२००३७२ नामिनवाचनं तय ाेकमेनं सरा जगुः
०९२००३८१ मूढे भर ाजममं भर ाजं बृहपते
०९२००३८२ याताै यदुा पतराै भराजततवयम्
०९२००३९१ चाेमाना सरैरेवं मवा वतथमाजम्
०९२००३९२ यसृजताेऽबदाेऽयं वतथेऽवये
०९२१००१० ीशक उवाच
०९२१००११ वतथय सतायाेबृहाे जयततः
०९२१००१२ महावीयाे नराे गगः सृितत नराजः
०९२१००२१ गु रतदेव सृतेः पाड नदन
०९२१००२२ रतदेवय महमा इहामु च गीयते
०९२१००३१ वयय ददताे लधं लधं बुभुतः
०९२१००३२ िनकनय धीरय सकुट बय सीदतः
०९२१००४१ यतीयुरचवारं शदहायपबतः कल
०९२१००४२ घृतपायससंयावं ताेयं ातपथतम्
०९२१००५१ कृाकुट बय ृां जातवेपथाेः
०९२१००५२ अितथाणः काले भाेुकामय चागमत्
०९२१००६१ तै संयभजसाेऽमाय यावतः

sanskritdocuments.org bhagpur.pdf - Page 582 of 1026


॥ ीमद् भागवत पुराण ॥

०९२१००६२ हरं सव सपयस भुा ययाै जः


०९२१००७१ अथायाे भाेयमाणय वभय महीपतेः
०९२१००७२ वभं यभजै वृषलाय हरं रन्
०९२१००८१ याते शूे तमयाेऽगादितथः भरावृतः
०९२१००८२ राजे दयतामं सगणाय बुभुते
०९२१००९१ स अायावशं यमानपुरकृतम्
०९२१००९२ त दवा नमे यः पतये वभुः
०९२१०१०१ पानीयमामुछे षं तैकपरतपणम्
०९२१०१०२ पायतः पुकसाेऽयागादपाे देशभाय मे
०९२१०१११ तय तां कणां वाचं िनशय वपुलमाम्
०९२१०११२ कृपया भृशसत इदमाहामृतं वचः
०९२१०१२१ न कामयेऽहं गितमीरापरामयुामपुनभवं वा
०९२१०१२२ अाित पेऽखलदेहभाजामतःथताे येन भवयदुःखाः
०९२१०१३१ ृमाे गापरम दैयं मः शाेकवषादमाेहाः
०९२१०१३२ सवे िनवृाः कृपणय जताेजजीवषाेजीवजलापणाे
०९२१०१४१ इित भाय पानीयं यमाणः पपासया
०९२१०१४२ पुकसायाददाराे िनसगकणाे नृपः
०९२१०१५१ तय िभुवनाधीशाः फलदाः फलमछताम्
०९२१०१५२ अाानं दशयां चुमाया वणुविनमताः
०९२१०१६१ स वै तेयाे नमकृय िनःसाे वगतपृहः
०९२१०१६२ वासदेवे भगवित भा चे मनः परम्
०९२१०१७१ ईरालबनं चं कुवताेऽनयराधसः
०९२१०१७२ माया गुणमयी राजववयलयत
०९२१०१८१ तसानुभावेन रतदेवानुवितनः
०९२१०१८२ अभवयाेगनः सवे नारायणपरायणाः
०९२१०१९१ गगाछिनतताे गायः ा वतत
०९२१०१९२ दुरतयाे महावीयाय याणः कवः
०९२१०२०१ पुकराणरय ये ाणगितं गताः
०९२१०२०२ बृहय पुाेऽभूती यतनापुरम्
०९२१०२११ अजमीढाे मीढ पुमीढ हतनः
०९२१०२१२ अजमीढय वंयाः युः यमेधादयाे जाः

sanskritdocuments.org bhagpur.pdf - Page 583 of 1026


॥ ीमद् भागवत पुराण ॥

०९२१०२२१ अजमीढाहृ दषुतय पुाे बृहनुः


०९२१०२२२ बृहकायतततय पु अासीयथः
०९२१०२३१ तसताे वशदतय येनजसमजायत
०९२१०२३२ चरााे ढहनुः कायाे वस तसताः
०९२१०२४१ चरासतः पारः पृथुसेनतदाजः
०९२१०२४२ पारय तनयाे नीपतय पुशतं वभूत्
०९२१०२५१ स कृयां शककयायां दमजीजनत्
०९२१०२५२ याेगी स गव भायायां ववसेनमधासतम्
०९२१०२६१ जैगीषयाेपदेशेन याेगतं चकार ह
०९२१०२६२ उदसेनतततााटाे बाहदषवाः
०९२१०२७१ यवीनराे मीढय कृितमांतसतः ृतः
०९२१०२७२ नाा सयधृिततय ढनेमः सपाकृत्
०९२१०२८१ सपाासमिततय पुः सितमांततः
०९२१०२८२ कृती हरयनाभााे याेगं ाय जगाै  षट्
०९२१०२९१ संहताः ायसाां वै नीपाे ुायुधततः
०९२१०२९२ तय ेयः सवीराेऽथ सवीरय रपुयः
०९२१०३०१ तताे बरथाे नाम पुमीढाेऽजाेऽभवत्
०९२१०३०२ नलयामजमीढय नीलः शातत तसतः
०९२१०३११ शातेः सशाततपुः पुजाेऽकतताेऽभवत्
०९२१०३१२ भयातनयतय पासुलादयः
०९२१०३२१ यवीनराे बृहः कापः सयः सताः
०९२१०३२२ भयाः ाह पुा मे पानां रणाय ह
०९२१०३३१ वषयाणामलममे इित पालसंताः
०९२१०३३२ मुलािनवृं गाें माैयसंतम्
०९२१०३४१ मथुनं मुलाायावाेदासः पुमानभूत्
०९२१०३४२ अहया कयका ययां शतानदत गाैतमात्
०९२१०३५१ तय सयधृितः पुाे धनुवेदवशारदः
०९२१०३५२ शरांतसताे यादुवशीदशनाकल
०९२१०३६१ शरतबेऽपतेताे मथुनं तदभूभम्
०९२१०३६२ त
ृ ा कृपयागृाछातनुमृगयां चरन्
०९२१०३६३ कृपः कुमारः कया च ाेणपयभवकृपी

sanskritdocuments.org bhagpur.pdf - Page 584 of 1026


॥ ीमद् भागवत पुराण ॥

०९२२००१० ीशक उवाच


०९२२००११ मायु दवाेदासावनतसताे नृप
०९२२००१२ सदासः सहदेवाेऽथ साेमकाे जतजकृत्
०९२२००२१ तय पुशतं तेषां यवीयापृषतः सतः
०९२२००२२ स ताप
ु दाे जे सवसपसमवतः
०९२२००२३ पदााैपद तय धृुादयः सताः
०९२२००३१ धृुा
ृ केतभायाः पाालका इमे
०९२२००३२ याेऽजमीढसताे य ऋः संवरणततः
०९२२००४१ तपयां सूयकयायां कुेपितः कुः
०९२२००४२ परः सधनुजिनषध कुराेः सताः
०९२२००५१ सहाेाेऽभूसधनुषवनाेऽथ ततः कृती
०९२२००५२ वसतयाेपरचराे बृहथमुखाततः
०९२२००६१ कुशाबमयय चेदपाा चेदपाः
०९२२००६२ बृहथाकुशााेऽभूषभतय तसतः
०९२२००७१ जे सयहताेऽपयं पुपवांतसताे जः
०९२२००७२ अययामप भायायां शकले े बृहथात्
०९२२००८१ ये माा बहसृे जरया चाभसधते
०९२२००८२ जीव जीवेित डया जरासधाेऽभवसतः
०९२२००९१ तत सहदेवाेऽभूसाेमापयतवाः
०९२२००९२ पररनपयाेऽभूसरथाे नाम जावः
०९२२०१०१ तताे वदूरथतासावभाैमतताेऽभवत्
०९२२०१०२ जयसेनतनयाे राधकाेऽताेऽयुतावभूत्
०९२२०१११ ततााेधनताेवाितथरमुय च
०९२२०११२ ऋतय दलपाेऽभूतीपतय चाजः
०९२२०१२१ देवापः शातनुतय बाक इित चाजाः
०९२२०१२२ पतृरायं परयय देवापत वनं गतः
०९२२०१३१ अभवछातनू राजा ाहाभषसंतः
०९२२०१३२ यं यं करायां पृशित जीण याैवनमेित सः
०९२२०१४१ शातमााेित चैवायां कमणा तेन शातनुः
०९२२०१४२ समा ादश ताये न ववष यदा वभुः
०९२२०१५१ शातनुाणैः परवेायमभुक्

sanskritdocuments.org bhagpur.pdf - Page 585 of 1026


॥ ीमद् भागवत पुराण ॥

०९२२०१५२ रायं देजायाश पुररा ववृये


०९२२०१६१ एवमुाे जैयें छदयामास साेऽवीत्
०९२२०१६२ तहतैवैवेदांशताे गरा
०९२२०१७१ वेदवादाितवादावै तदा देवाे ववष ह
०९२२०१७२ देवापयाेगमाथाय कलापाममातः
०९२२०१८१ साेमवंशे कलाै ने कृतादाै थापययित
०९२२०१८२ बाकासाेमदाेऽभूू रभूरवाततः
०९२२०१९१ शल शातनाेरासीायां भी अावान्
०९२२०१९२ सवधमवदां ेाे महाभागवतः कवः
०९२२०२०१ वीरयूथाणीयेन रामाेऽप युध ताेषतः
०९२२०२०२ शातनाेदासकयायां जे चादः सतः
०९२२०२११ वचवीयावरजाे नाा चादाे हतः
०९२२०२१२ ययां पराशरासाादवतीणाे हरे ः कला
०९२२०२२१ वेदगुाे मुिनः कृणाे यताेऽहमदमयगाम्
०९२२०२२२ हवा वशयापैलादगवाबादरायणः
०९२२०२३१ मं पुाय शाताय परं गुमदं जगाै
०९२२०२३२ वचवीयाेऽथाेवाह काशीराजसते बलात्
०९२२०२४१ वयंवरादुपानीते अबकाबालके उभे
०९२२०२४२ तयाेरासदयाे गृहीताे यणा मृतः
०९२२०२५१ ेेऽजय वै ातमााेाे बादरायणः
०९२२०२५२ धृतरा ं च पाडं च वदुरं चायजीजनत्
०९२२०२६१ गाधाया धृतरा य जे पुशतं नृप
०९२२०२६२ त दुयाेधनाे येाे दुःशला चाप कयका
०९२२०२७१ शापाैथुनय पाडाेः कुयां महारथाः
०९२२०२७२ जाता धमािनले ेयाे युधरमुखायः
०९२२०२८१ नकुलः सहदेव माां नासयदयाेः
०९२२०२८२ ाैपां प पयः पुाते पतराेऽभवन्
०९२२०२९१ युधराितवयः ुतसेनाे वृकाेदरात्
०९२२०२९२ अजुनातकितत शतानीकत नाकुलः
०९२२०३०१ सहदेवसताे राजतकमा तथापरे
०९२२०३०२ युधराु पाैरयां देवकाेऽथ घटाेकचः

sanskritdocuments.org bhagpur.pdf - Page 586 of 1026


॥ ीमद् भागवत पुराण ॥

०९२२०३११ भीमसेनाडबायां कायां सवगतततः


०९२२०३१२ सहदेवासहाें त वजयासूत पावती
०९२२०३२१ करे णुमयां नकुलाे नरमं तथाजुनः
०९२२०३२२ इरावतमुलयां वै सतायां बवाहनम्
०९२२०३२३ मणपुरपतेः साेऽप तपुः पुिकासतः
०९२२०३३१ तव तातः सभायामभमयुरजायत
०९२२०३३२ सवाितरथजर उरायां तताे भवान्
०९२२०३४१ परीणेषु कुषु ाैणेातेजसा
०९२२०३४२ वं च कृणानुभावेन सजीवाे माेचताेऽतकात्
०९२२०३५१ तवेमे तनयातात जनमेजयपूवकाः
०९२२०३५२ ुतसेनाे भीमसेन उसेन वीयवान्
०९२२०३६१ जनमेजयवां वदवा तकाधनं गतम्
०९२२०३६२ सपावै सपयागााै स हाेयित षावतः
०९२२०३७१ कालषेयं पुराेधाय तरं तरगमेधषाट्
०९२२०३७२ समतापृथवीं सवा जवा ययित चावरै ः
०९२२०३८१ तय पुः शतानीकाे यावायीं पठन्
०९२२०३८२ अानं याानं शाैनकापरमेयित
०९२२०३९१ सहानीकतपुततैवामेधजः
०९२२०३९२ असीमकृणतयाप नेमचत तसतः
०९२२०४०१ गजाये ते ना काैशायां साधु वयित
०९२२०४०२ उततरथताचरथः सतः
०९२२०४११ ता वृमांतय सषेणाेऽथ महीपितः
०९२२०४१२ सनीथतय भवता नृचयसखीनलः
०९२२०४२१ परवः सतताेधावी सनयाजः
०९२२०४२२ नृपयतताे दूवतमतािनयित
०९२२०४३१ ितमेबृहथताछतानीकः सदासजः
०९२२०४३२ शतानीकाद
ु मनतयापयं महीनरः
०९२२०४४१ दडपाणिनमतय ेमकाे भवता यतः
०९२२०४४२ य वै याेिनवशाे देवषसकृतः
०९२२०४५१ ेमकं ाय राजानं संथां ायित वै कलाै
०९२२०४५२ अथ मागधराजानाे भावनाे ये वदाम ते

sanskritdocuments.org bhagpur.pdf - Page 587 of 1026


॥ ीमद् भागवत पुराण ॥

०९२२०४६१ भवता सहदेवय माजारयतवाः


०९२२०४६२ तताे युतायुतयाप िनरमाेऽथ तसतः
०९२२०४७१ सनः सनाहृ सेनाेऽथ कमजत्
०९२२०४७२ ततः सतयाः शचतय भवयित
०९२२०४८१ ेमाेऽथ सततामसूः समततः
०९२२०४८२ ुमसेनाेऽथ समितः सबलाे जिनता ततः
०९२२०४९१ सनीथः सयजदथ वजपुयः
०९२२०४९२ बाहथा भूपाला भायाः साहवसरम्
०९२३००१० ीशक उवाच
०९२३००११ अनाेः सभानरः परे णु यः सताः
०९२३००१२ सभानराकालनरः सृयतसतततः
०९२३००२१ जनमेजयतय पुाे महाशालाे महामनाः
०९२३००२२ उशीनरतित महामनस अाजाै
०९२३००३१ शबवरः कृमदवाराेशीनराजाः
०९२३००३२ वृषादभः सधीर मः केकय अावान्
०९२३००४१ शबेवार एवासंतिताे षथः
०९२३००४२ तताे हाेमाेऽथ सतपा बलः सतपसाेऽभवत्
०९२३००५१ अवकलााः सपुड ाैडसंताः
०९२३००५२ जरे दघतमसाे बले ः ेे महीतः
०९२३००६१ चुः वनाा वषयाषडमाायकां ते
०९२३००६२ खलपानाेऽताे जे तावरथततः
०९२३००७१ सताे धमरथाे यय जे चरथाेऽजाः
०९२३००७२ राेमपाद इित याततै दशरथः सखा
०९२३००८१ शातां वकयां ायछय उवाह याम्
०९२३००८२ देवेऽवषित यं रामा अािनयुहरणीसतम्
०९२३००९१ नाटसतवादैवमालनाहणैः
०९२३००९२ स त रााेऽनपयय िनयें मवते
०९२३०१०१ जामदाशरथाे येन ले भेऽजाः जाः
०९२३०१०२ चतराे राेमपादापृथुलात तसतः
०९२३०१११ बृहथाे बृहकमा बृहानु तसताः
०९२३०११२ अााहृ नातायथ उदातः

sanskritdocuments.org bhagpur.pdf - Page 588 of 1026


॥ ीमद् भागवत पुराण ॥

०९२३०१२१ वजयतय सूयां तताे धृितरजायत


०९२३०१२२ तताे धृतततय सकमाधरथततः
०९२३०१३१ याेऽसाै गातटे डूषातगतं शशम्
०९२३०१३२ कुयापवं कानीनमनपयाेऽकराेसतम्
०९२३०१४१ वृषसेनः सततय कणय जगतीपते
०९२३०१४२ ाे तनयाे बः सेततयाजततः
०९२३०१५१ अारधतय गाधारतय धमतताे धृतः
०९२३०१५२ धृतय दुमदताचेताः ाचेतसः शतम्
०९२३०१६१ े छाधपतयाेऽभूवदचीं दशमाताः
०९२३०१६२ तवसाे सताे विवेभगाेऽथ भानुमान्
०९२३०१७१ िभानुतसताेऽयाप करधम उदारधीः
०९२३०१७२ मततसताेऽपुः पुं पाैरवमवभूत्
०९२३०१८१ दुतः स पुनभेजे ववंशं रायकामुकः
०९२३०१८२ ययातेयेपुय यदाेवशं नरषभ
०९२३०१९१ वणयाम महापुयं सवपापहरं नृणाम्
०९२३०१९२ यदाेवशं नरः ुवा सवपापैः मुयते
०९२३०२०१ यावतीणाे भगवापरमाा नराकृितः
०९२३०२०२ यदाेः सहजाेा नलाे रपुरित ुताः
०९२३०२११ चवारः सूनवत शतजथमाजः
०९२३०२१२ महाहयाे रे णुहयाे हैहयेित तसताः
०९२३०२२१ धमत हैहयसताे नेः कुतेः पता ततः
०९२३०२२२ साेहरभवकुतेमहासेनकः
०९२३०२३१ दुमदाे भसेनय धनकः कृतवीयसूः
०९२३०२३२ कृताः कृतवमा च कृताैजा धनकाजाः
०९२३०२४१ अजुनः कृतवीयय सपेराेऽभवत्
०९२३०२४२ दाेयारे रंशाायाेगमहागुणः
०९२३०२५१ न नूनं कातवीयय गितं यायत पाथवाः
०९२३०२५२ यदानतपाेयाेगैः ुतवीयदयादभः
०९२३०२६१ पाशीित सहाण याहतबलः समाः
०९२३०२६२ अनवरणाे बुभुजेऽयषस
०९२३०२७१ तय पुसहेषु पैवाेवरता मृधे

sanskritdocuments.org bhagpur.pdf - Page 589 of 1026


॥ ीमद् भागवत पुराण ॥

०९२३०२७२ जयवजः शूरसेनाे वृषभाे मधुजतः


०९२३०२८१ जयवजाालजतय पुशतं वभूत्
०९२३०२८२ ं यालजायमाैवतेजाेपसंतम्
०९२३०२९१ तेषां येाे वीितहाेाे वृणः पुाे मधाेः ृतः
०९२३०२९२ तय पुशतं वासीृ णयें यतः कुलम्
०९२३०३०१ माधवा वृणयाे राजयादवाेित संताः
०९२३०३०२ यदुपुय च ाेाेः पुाे वृजनवांततः
०९२३०३११ वाहताेऽताे वषुवै तय चरथततः
०९२३०३१२ शशबदुमहायाेगी महाभागाे महानभूत्
०९२३०३२१ चतदशमहारवयपराजतः
०९२३०३२२ तय पीसहाणां दशानां समहायशाः
०९२३०३३१ दशलसहाण पुाणां तावजीजनत्
०९२३०३३२ तेषां त षधानानां पृथुवस अाजः
०९२३०३४१ धमाे नामाेशना तय हयमेधशतय याट्
०९२३०३४२ तसताे चकतय पासाजाः णु
०९२३०३५१ पुजेषु पृथुयामघसंताः
०९२३०३५२ यामघवजाेऽययां भाया शैयापितभयात्
०९२३०३६१ नावदछुभवनााेयां कयामहारषीत्
०९२३०३६२ रथथां तां िनरयाह शैया पितममषता
०९२३०३७१ केयं कुहक मथानं रथमाराेपतेित वै
०९२३०३७२ षा तवेयभहते यती पितमवीत्
०९२३०३८१ अहं बयासपी च षा मे युयते कथम्
०९२३०३८२ जनययस यं रा तयेयमुपयुयते
०९२३०३९१ अवमाेदत ते देवाः पतर एव च
०९२३०३९२ शैया गभमधाकाले कुमारं सषुवे शभम्
०९२३०३९३ स वदभ इित ाे उपयेमे षां सतीम्
०९२४००१० ीशक उवाच
०९२४००११ तयां वदभाेऽजनयपुाै नाा कुशथाै
०९२४००१२ तृतीयं राेमपादं च वदभकुलनदनम्
०९२४००२१ राेमपादसताे बबाेः कृितरजायत
०९२४००२२ उशकतसतताेदैादयाे नृपाः

sanskritdocuments.org bhagpur.pdf - Page 590 of 1026


॥ ीमद् भागवत पुराण ॥

०९२४००३१ थय कुतः पुाेऽभूृ णतयाथ िनवृितः


०९२४००३२ तताे दशाहाे नााभूय याेमः सतततः
०९२४००४१ जीमूताे वकृिततय यय भीमरथः सतः
०९२४००४२ तताे नवरथः पुाे जाताे दशरथततः
०९२४००५१ करः शकुनेः पुाे देवराततदाजः
०९२४००५२ देवतततय मधुः कुवशादनुः
०९२४००६१ पुहाेवनाेः पुतयायुः सावतततः
०९२४००६२ भजमानाे भजदयाे वृणदेवावृधाेऽधकः
०९२४००७१ सावतय सताः स महाभाेज मारष
०९२४००७२ भजमानय िनाेचः कणाे धृरे व च
०९२४००८१ एकयामाजाः पयामययां च यः सताः
०९२४००८२ शताज सहाजदयुताजदित भाे
०९२४००९१ बदेवावृधसततयाेः ाेकाै पठयमू
०९२४००९२ यथैव णुमाे दूरासपयामतथातकात्
०९२४०१०१ बः ेाे मनुयाणां देवैदेवावृधः समः
०९२४०१०२ पुषाः पष षहाण चा च
०९२४०१११ येऽमृतवमनुाा बाेदेवावृधादप
०९२४०११२ महाभाेजाेऽितधमाा भाेजा अासंतदवये
०९२४०१२१ वृणेः समः पुाेऽभूुधाज परतप
०९२४०१२२ शिनतयानम िनाेऽभूदनमतः
०९२४०१३१ साजतः सेन िनयाथासतः सताै
०९२४०१३२ अनमसताे याेऽयः शिनतय च सयकः
०९२४०१४१ युयुधानः सायकवै जयतय कुणततः
०९२४०१४२ युगधराेऽनमय वृणः पुाेऽपरततः
०९२४०१५१ फकरथ गादयां च फकतः
०९२४०१५२ अूरमुखा अासपुा ादश वुताः
०९२४०१६१ अासः सारमेय मृदरु ाे मृदु वरः
०९२४०१६२ धमवृः सकमा च ेाेपेाेऽरमदनः
०९२४०१७१ शुाे गधमाद ितबा ादश
०९२४०१७२ तेषां वसा सचाराया ावूरसतावप
०९२४०१८१ देववानुपदेव तथा चरथाजाः

sanskritdocuments.org bhagpur.pdf - Page 591 of 1026


॥ ीमद् भागवत पुराण ॥

०९२४०१८२ पृथुवदरू थाा बहवाे वृणनदनाः


०९२४०१९१ कुकुराे भजमान शचः कबलबहषः
०९२४०१९२ कुकुरय सताे विवलाेमा तनयततः
०९२४०२०१ कपाेतराेमा तयानुः सखा यय च तबुः
०९२४०२०२ अधकाु दुभतादवाेतः पुनवसः
०९२४०२११ तयाकाक च कया चैवाकाजाै
०९२४०२१२ देवकाेसेन चवाराे देवकाजाः
०९२४०२२१ देववानुपदेव सदेवाे देववधनः
०९२४०२२२ तेषां वसारः सासधृतदेवादयाे नृप
०९२४०२३१ शातदेवाेपदेवा च ीदेवा देवरता
०९२४०२३२ सहदेवा देवक च वसदेव उवाह ताः
०९२४०२४१ कंसः सनामा याेधः कः शुः सतथा
०९२४०२४२ रा पालाेऽथ धृ तमानाैसेनयः
०९२४०२५१ कंसा कंसवती का शूरभू रा पालका
०९२४०२५२ उसेनदुहतराे वसदेवानुजयः
०९२४०२६१ शूराे वदूरथादासीजमानत तसतः
०९२४०२६२ शिनतावयं भाेजाे दकतसताे मतः
०९२४०२७१ देवमीढः शतधनुः कृतवमेित तसताः
०९२४०२७२ देवमीढय शूरय मारषा नाम पयभूत्
०९२४०२८१ तयां स जनयामास दश पुानकषान्
०९२४०२८२ वसदेवं देवभागं देववसमानकम्
०९२४०२९१ सृयं यामकं कं शमीकं वसकं वृकम्
०९२४०२९२ देवदुदुभयाे नेदरु ानका यय जिन
०९२४०३०१ वसदेवं हरे ः थानं वदयानकदुदुभम्
०९२४०३०२ पृथा च ुतदेवा च ुतकितः ुतवाः
०९२४०३११ राजाधदेवी चैतेषां भगयः प कयकाः
०९२४०३१२ कुतेः सयुः पता शूराे पुय पृथामदात्
०९२४०३२१ साप दुवाससाे वां देवतीं ताेषतात्
०९२४०३२२ तया वीयपराथमाजुहाव रवं शचः
०९२४०३३१ तदैवाेपागतं देवं वीय वतमानसा
०९२४०३३२ ययाथ युा मे याह देव मव मे

sanskritdocuments.org bhagpur.pdf - Page 592 of 1026


॥ ीमद् भागवत पुराण ॥

०९२४०३४१ अमाेघं देवसदशमादधे वय चाजम्


०९२४०३४२ याेिनयथा न दुयेत कताहं ते समयमे
०९२४०३५१ इित तयां स अाधाय गभ सूयाे दवं गतः
०९२४०३५२ सः कुमारः से तीय इव भाकरः
०९२४०३६१ तं सायजदताेये कृााेकय बयती
०९२४०३६२ पतामहतामुवाह पाड वै सयवमः
०९२४०३७१ ुतदेवां त काषाे वृशमा समहीत्
०९२४०३७२ ययामभूतव ऋषशाे दतेः सतः
०९२४०३८१ कैकेयाे धृकेत ुतकितमवदत
०९२४०३८२ सतदनादयतयां पासकैकयाः सताः
०९२४०३९१ राजाधदेयामावयाै जयसेनाेऽजिन ह
०९२४०३९२ दमघाेषेदराजः ुतवसमहीत्
०९२४०४०१ शशपालः सततयाः कथततय सवः
०९२४०४०२ देवभागय कंसायां चकेतबृहलाै
०९२४०४११ कंसवयां देववसः सवीर इषुमांतथा
०९२४०४१२ बकः काु कायां सयजपुजथा
०९२४०४२१ सृयाे रा पायां च वृषदुमषणादकान्
०९२४०४२२ हरकेशहरयााै शूरभूयां च यामकः
०९२४०४३१ मकेयामसरस वृकादवसकतथा
०९२४०४३२ तपुकरशालाददुवायां वृक अादधे
०९२४०४४१ समाजुनपालादसमीकाु सदामनी
०९२४०४४२ अानकः कणकायां वै ऋतधामाजयावप
०९२४०४५१ पाैरवी राेहणी भा मदरा राेचना इला
०९२४०४५२ देवकमुखाासपय अानकदुदुभेः
०९२४०४६१ बलं गदं सारणं च दुमदं वपुलं वम्
०९२४०४६२ वसदेवत राेहयां कृतादनुदपादयत्
०९२४०४७१ सभाे भबा दुमदाे भ एव च
०९२४०४७२ पाैरयातनया ेते भूताा ादशाभवन्
०९२४०४८१ नदाेपनदकृतक शूराा मदराजाः
०९२४०४८२ काैशया केशनं वेकमसूत कुलनदनम्
०९२४०४९१ राेचनायामताे जाता हतहेमादादयः

sanskritdocuments.org bhagpur.pdf - Page 593 of 1026


॥ ीमद् भागवत पुराण ॥

०९२४०४९२ इलायामुवकादयदुमुयानजीजनत्
०९२४०५०१ वपृाे धृतदेवायामेक अानकदुदुभेः
०९२४०५०२ शातदेवाजा राजशमसतादयः
०९२४०५११ राजयकपवषाा उपदेवासता दश
०९२४०५१२ वसहंससवंशााः ीदेवायात षुताः
०९२४०५२१ देवरतया लधा नव चा गदादयः
०९२४०५२२ वसदेवः सतानावादधे सहदेवया
०९२४०५३१ वरुतमुयां साामाे वसूिनव
०९२४०५३२ वसदेवत देवाम पुानजीजनत्
०९२४०५४१ कितमतं सषेणं च भसेनमुदारधीः
०९२४०५४२ ऋजुं सदनं भं सषणमहीरम्
०९२४०५५१ अमत तयाेरासीवयमेव हरः कल
०९२४०५५२ सभा च महाभागा तव राजपतामही
०९२४०५६१ यदा यदा ह धमय याे वृ पानः
०९२४०५६२ तदा त भगवानीश अाानं सृजते हरः
०९२४०५७१ न य जनाे हेतः कमणाे वा महीपते
०९२४०५७२ अामायां वनेशय परय ु रानः
०९२४०५८१ यायाचेतं पुंसः थयुपयययाय ह
०९२४०५८२ अनुहतवृेरालाभाय चेयते
०९२४०५९१ अाैहणीनां पितभरसरैनृपलाछनैः
०९२४०५९२ भुव अायमाणाया अभाराय कृताेमः
०९२४०६०१ कमायपरमेयाण मनसाप सरेरै ः
०९२४०६०२ सहसषणे भगवाधुसूदनः
०९२४०६११ कलाै जिनयमाणानां दुःखशाेकतमाेनुदम्
०९२४०६१२ अनुहाय भानां सपुयं यतनाेशः
०९२४०६२१ यसकणपीयुषे यशतीथवरे सकृत्
०९२४०६२२ ाेालपपृय धुनुते कमवासनाम्
०९२४०६३१ भाेजवृयधकमधु शूरसेनदशाहकैः
०९२४०६३२ ाघनीयेहतः शकुसृयपाड भः
०९२४०६४१ धतेताेदारै वाैवमललया
०९२४०६४२ नृलाेकं रमयामास मूया सवारयया

sanskritdocuments.org bhagpur.pdf - Page 594 of 1026


॥ ीमद् भागवत पुराण ॥

०९२४०६५१ ययाननं मकरकुडलचाकण ाजकपाेलसभगं सवलासहासम्


०९२४०६५२ िनयाेसवं न ततृपुशभः पबयाे नायाे नरा मुदताः कुपता िनमे
०९२४०६६१ जाताे गतः पतृगृहाजमेधताथाे हवा रपूसतशतािन कृताेदारः
०९२४०६६२ उपा तेषु पुषः तभः समीजे अाानमािनगमं थयनेषु
०९२४०६७१ पृयाः स वै गुभरं पयकुणामतःसमुथकलना युध भूपचवः
०९२४०६७२ ा वधूय वजये जयमुघाेय ाेयाेवाय च परं समगावधाम
१००१००१० ीराजाेवाच
१००१००११ कथताे वंशवताराे भवता साेमसूययाेः
१००१००१३ राां चाेभयवंयानां चरतं परमात
ु म्
१००१००२१ यदाे धमशीलय िनतरां मुिनसम
१००१००२३ तांशेनावतीणय वणाेवीयाण शंस नः
१००१००३१ अवतीय यदाेवशे भगवाूतभावनः
१००१००३३ कृतवायािन वाा तािन नाे वद वतरात्
१००१००४१ िनवृतषैपगीयमानावाैषधााेमनाेऽभरामात्
१००१००४३ क उमाेकगुणानुवादापुमावरयेत वना पशात्
१००१००५१ पतामहा मे समरे ऽमरयैदेवतााितरथैतमलै ः
१००१००५३ दुरययं काैरवसैयसागरं कृवातरवसपदं  यवाः
१००१००६१ ाैयवुमदं मदं सतानबीजं कुपाडवानाम्
१००१००६३ जुगाेप कुं गत अाचाे मात मे यः शरणं गतायाः
१००१००७१ वीयाण तयाखलदेहभाजामतबहः पूषकालपैः
१००१००७३ यछताे मृयुमुतामृतं च मायामनुयय वदव वन्
१००१००८१ राेहयातनयः ाेाे रामः सषणवया
१००१००८३ देवा गभसबधः कुताे देहातरं वना
१००१००९१ काुकुदाे भगवापतगेहाजं गतः
१००१००९३  वासं ाितभः साध कृतवासावतां पितः
१००१०१०१ जे वसकमकराेधुपुया च केशवः
१००१०१०३ ातरं चावधीकंसं मातरातदहणम्
१००१०१११ देहं मानुषमाय कित वषाण वृणभः
१००१०११३ यदुपुया सहावासीपयः कयभवभाेः
१००१०१२१ एतदय सव मे मुने कृणवचेतम्
१००१०१२३ वुमहस सव धानाय वतृतम्

sanskritdocuments.org bhagpur.pdf - Page 595 of 1026


॥ ीमद् भागवत पुराण ॥

१००१०१३१ नैषाितदुःसहा ां याेदमप बाधते


१००१०१३३ पबतं वुखााेज युतं हरकथामृतम्
१००१०१४० सूत उवाच
१००१०१४१ एवं िनशय भृगुनदन साधुवादं
१००१०१४२ वैयासकः स भगवानथ वणुरातम्
१००१०१४३ यय कृणचरतं कलकषं
१००१०१४४ याहतमारभत भागवतधानः
१००१०१५० ीशक उवाच
१००१०१५१ सययवसता बुतव राजषसम
१००१०१५३ वासदेवकथायां ते याता नैक रितः
१००१०१६१ वासदेवकथाः पुषांीपुनाित ह
१००१०१६३ वारं छकं ाेतॄंतपादसललं यथा
१००१०१७१ भूम नृपयाज दैयानीकशतायुतैः
१००१०१७३ अााता भूरभारे ण ाणं शरणं ययाै
१००१०१८१ गाैभूवाुमुखी खा दती कणं वभाेः
१००१०१८३ उपथतातके तै यसनं समवाेचत
१००१०१९१ ा तदुपधायाथ सह देवैतया सह
१००१०१९३ जगाम सिनयनतीरं ीरपयाेिनधेः
१००१०२०१ त गवा जगाथं देवदेवं वृषाकपम्
१००१०२०३ पुषं पुषसूेन उपतथे समाहतः
१००१०२११ गरं समाधाै गगने समीरतां िनशय वेधादशानुवाच ह
१००१०२१३ गां पाैषीं मे णुतामराः पुनवधीयतामाश तथैव मा चरम्
१००१०२२१ पुरैव पुंसावधृताे धरावराे भवरं शैयदष
ु ूपजयताम्
१००१०२२३ स यावदुया भरमीरे रः वकालशा पयंरे ु व
१००१०२३१ वसदेवगृहे साागवापुषः परः
१००१०२३३ जिनयते तयाथ सवत सरयः
१००१०२४१ वासदेवकलानतः सहवदनः वराट्
१००१०२४३ अताे भवता देवाे हरे ः यचकषया
१००१०२५१ वणाेमाया भगवती यया साेहतं जगत्
१००१०२५३ अादा भुणांशेन कायाथे सवयित
१००१०२६० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 596 of 1026


॥ ीमद् भागवत पुराण ॥

१००१०२६१ इयादयामरगणाजापितपितवभुः
१००१०२६३ अााय च महीं गीभः वधाम परमं ययाै
१००१०२७१ शूरसेनाे यदुपितमथुरामावसपुरम्
१००१०२७३ माथुरारसेनां वषयाबुभुजे पुरा
१००१०२८१ राजधानी ततः साभूसवयादवभूभुजाम्
१००१०२८३ मथुरा भगवाय िनयं सहताे हरः
१००१०२९१ तयां त कहचछाैरवसदेवः कृताेहः
१००१०२९३ देवा सूयया साध याणे रथमाहत्
१००१०३०१ उसेनसतः कंसः वसः यचकषया
१००१०३०३ रमीहयानां जाह राैै रथशतैवृतः
१००१०३११ चतःशतं पारबह गजानां हेममालनाम्
१००१०३१३ अानामयुतं साध रथानां च िषतम्
१००१०३२१ दासीनां सकुमारणां े शते समलृते
१००१०३२३ दुहे देवकः ादााने दुहतृवसलः
१००१०३३१ शतूयमृदा नेदद
ु ु दुभयः समम्
१००१०३३३ याणमे तात वरववाेः समलम्
१००१०३४१ पथ हणं कंसमाभायाहाशररवाक्
१००१०३४३ अयावाममाे गभाे हता यां वहसेऽबुध
१००१०३५१ इयुः स खलः पापाे भाेजानां कुलपांसनः
१००१०३५३ भगनीं हतमारधं खपाणः कचेऽहीत्
१००१०३६१ तं जुगुसतकमाणं नृशंसं िनरपपम्
१००१०३६३ वसदेवाे महाभाग उवाच परसावयन्
१००१०३७० ीवसदेव उवाच
१००१०३७१ ाघनीयगुणः शूरैभवााेजयशकरः
१००१०३७३ स कथं भगनीं हयायमुाहपवण
१००१०३८१ मृयुजवतां वीर देहेन सह जायते
१००१०३८३ अ वादशताते वा मृयुवै ाणनां वः
१००१०३९१ देहे पवमापे देही कमानुगाेऽवशः
१००१०३९३ देहातरमनुाय ानं यजते वपुः
१००१०४०१ जंतपदैकेन यथैवैकेन गछित
१००१०४०३ यथा तृणजलाैकैवं देही कमगितं गतः

sanskritdocuments.org bhagpur.pdf - Page 597 of 1026


॥ ीमद् भागवत पुराण ॥

१००१०४११ वे यथा पयित देहमीशं मनाेरथेनाभिनवचेतनः


१००१०४१३ ुतायां मनसानुचतयपते तकमप पृितः
१००१०४२१ यताे यताे धावित दैवचाेदतं मनाे वकाराकमाप पस
१००१०४२३ गुणेषु मायाराेचतेषु देसाै पमानः सह तेन जायते
१००१०४३१ याेितयथैवाेदकपाथवेवदः
१००१०४३२ समीरवेगानुगतं वभायते
१००१०४३३ एवं वमायारचतेवसाै पुमान्
१००१०४३४ गुणेषु रागानुगताे वमुित
१००१०४४१ ता कयचाेहमाचरे स तथावधः
१००१०४४३ अानः ेममवछाेधुवै परताे भयम्
१००१०४५१ एषा तवानुजा बाला कृपणा पुिकाेपमा
१००१०४५३ हतं नाहस कयाणीममां वं दनवसलः
१००१०४६० ीशक उवाच
१००१०४६१ एवं स सामभभेदैबाेयमानाेऽप दाणः
१००१०४६३ न यवतत काैरय पुषादाननुतः
१००१०४७१ िनबधं तय तं ावा वचयानकदुदुभः
१००१०४७३ ां कालं ितयाेढमदं तावपत
१००१०४८१ मृयुबुमतापाेाे यावु बलाेदयम्
१००१०४८३ यसाै न िनवतेत नापराधाेऽत देहनः
१००१०४९१ दाय मृयवे पुााेचये कृपणाममाम्
१००१०४९३ सता मे यद जायेरृयुवा न येत चेत्
१००१०५०१ वपययाे वा कं न याितधातदरु यया
१००१०५०३ उपथताे िनवतेत िनवृः पुनरापतेत्
१००१०५११ अेयथा दावयाेगयाेगयाेरताेऽय िनममत
१००१०५१३ एवं ह जताेरप दुवभायः शररसंयाेगवयाेगहेतः
१००१०५२१ एवं वमृय तं पापं यावदािनदशनम्
१००१०५२३ पूजयामास वै शाैरबमानपुरःसरम्
१००१०५३१ सवदनााेजाे नृशंसं िनरपपम्
१००१०५३३ मनसा दूयमानेन वहसदमवीत्
१००१०५४० ीवसदेव उवाच
१००१०५४१ न याते भयं साैय यै साहाशररवाक्

sanskritdocuments.org bhagpur.pdf - Page 598 of 1026


॥ ीमद् भागवत पुराण ॥

१००१०५४३ पुासमपययेऽया यतते भयमुथतम्


१००१०५५० ीशक उवाच
१००१०५५१ वसवधाववृते कंसतासारवत्
१००१०५५३ वसदेवाेऽप तं ीतः शय ावशहृ म्
१००१०५६१ अथ काल उपावृे देवक सवदेवता
१००१०५६३ पुासषुवे चााै कयां चैवानुवसरम्
१००१०५७१ कितमतं थमजं कंसायानकदुदुभः
१००१०५७३ अपयामास कृेण साेऽनृतादितवलः
१००१०५८१ कं दुःसहं नु साधूनां वदुषां कमपेतम्
१००१०५८३ कमकाय कदयाणां दुयजं कं धृतानाम्
१००१०५९१ ा समवं तछाैरेः सये चैव यवथितम्
१००१०५९३ कंसतमना राजहसदमवीत्
१००१०६०१ ितयात कुमाराेऽयं न ादत मे भयम्
१००१०६०३ अमाुवयाेगभाृयुमे वहतः कल
१००१०६११ तथेित सतमादाय ययावानकदुदुभः
१००१०६१३ नायनदत तामसताेऽवजतानः
१००१०६२१ नदाा ये जे गाेपा याामीषां च याेषतः
१००१०६२३ वृणयाे वसदेवाा देवाा यदुयः
१००१०६३१ सवे वै देवतााया उभयाेरप भारत
१००१०६३३ ातयाे बधुसदाे ये च कंसमनुताः
१००१०६४१ एतकंसाय भगवाछशंसायेय नारदः
१००१०६४३ भूमेभारायमाणानां दैयानां च वधाेमम्
१००१०६५१ ऋषेविनगमे कंसाे यदूवा सरािनित
१००१०६५३ देवा गभसूतं वणुं च ववधं ित
१००१०६६१ देवकं वसदेवं च िनगृ िनगडै गृहे
१००१०६६३ जातं जातमहपुं तयाेरजनशया
१००१०६७१ मातरं पतरं ातॄसवा सदतथा
१००१०६७३ त सतृपाे ल धा राजानः ायशाे भुव
१००१०६८१ अाानमह सातं जानावणुना हतम्
१००१०६८३ महासरं कालनेमं यदुभः स ययत
१००१०६९१ उसेनं च पतरं यदुभाेजाधकाधपम्

sanskritdocuments.org bhagpur.pdf - Page 599 of 1026


॥ ीमद् भागवत पुराण ॥

१००१०६९३ वयं िनगृ बुभुजे शूरसेनाहाबलः


१००२००१० ीशक उवाच
१००२००११ लबबकचाणूर तृणावतमहाशनैः
१००२००१३ मुकारवद पूतनाकेशीधेनुकैः
१००२००२१ अयैासरभूपालै बाणभाैमादभयुतः
१००२००२३ यदूनां कदनं चे बल मागधसंयः
१००२००३१ ते पीडता िनववशः कुपालकेकयान्
१००२००३३ शावावदभाषधावदेहाकाेशलानप
१००२००४१ एके तमनुधाना ातयः पयुपासते
१००२००४३ हतेषु षु बाले षु देवा अाैसेिनना
१००२००५१ समाे वैणवं धाम यमनतं चते
१००२००५३ गभाे बभूव देवा हषशाेकववधनः
१००२००६१ भगवानप वाा वदवा कंसजं भयम्
१००२००६३ यदूनां िनजनाथानां याेगमायां समादशत्
१००२००७१ गछ देव जं भे गाेपगाेभरलृतम्
१००२००७३ राेहणी वसदेवय भायाते नदगाेकुले
१००२००७५ अया कंससंवा ववरे षु वसत ह
१००२००८१ देवा जठरे गभ शेषायं धाम मामकम्
१००२००८३ तसकृय राेहया उदरे सवेशय
१००२००९१ अथाहमंशभागेन देवाः पुतां शभे
१००२००९३ ायाम वं यशाेदायां नदपयां भवयस
१००२०१०१ अचयत मनुयावां सवकामवरे रम्
१००२०१०३ धूपाेपहारबलभः सवकामवरदाम्
१००२०१११ नामधेयािन कुवत थानािन च नरा भुव
१००२०११३ दुगेित भकालित वजया वैणवीित च
१००२०१२१ कुमुदा चडका कृणा माधवी कयकेित च
१००२०१२३ माया नारायणीशानी शारदेयबकेित च
१००२०१३१ गभसषणां वै ाः सषणं भुव
१००२०१३३ रामेित लाेकरमणालभं बलाेयात्
१००२०१४१ सदैवं भगवता तथेयाेमित तचः
१००२०१४३ ितगृ परय गां गता तथाकराेत्

sanskritdocuments.org bhagpur.pdf - Page 600 of 1026


॥ ीमद् भागवत पुराण ॥

१००२०१५१ गभे णीते देवा राेहणीं याेगिनया


१००२०१५३ अहाे वंसताे गभ इित पाैरा वचुुशः
१००२०१६१ भगवानप वाा भानामभयरः
१००२०१६३ अाववेशांशभागेन मन अानकदुदुभेः
१००२०१७१ स बपाैषं धाम ाजमानाे यथा रवः
१००२०१७३ दुरासदाेऽितदुधषाे भूतानां सबभूव ह
१००२०१८१ तताे जगलमयुतांशं समाहतं शूरसतेन देवी
१००२०१८३ दधार सवाकमाभूतं काा यथानदकरं मनतः
१००२०१९१ सा देवक सवजगवास िनवासभूता िनतरां न रे जे
१००२०१९३ भाेजेगेहेऽशखेव ा सरवती ानखले यथा सती
१००२०२०१ तां वीय कंसः भयाजतातरां
१००२०२०२ वराेचयतीं भवनं शचताम्
१००२०२०३ अाहैष मे ाणहराे हरगुहां
१००२०२०४ वं ताे य पुरेयमीशी
१००२०२११ कम तकरणीयमाश मे यदथताे न वहत वमम्
१००२०२१३ याः वसगुमया वधाेऽयं यशः यं हयनुकालमायुः
१००२०२२१ स एष जीवखल सपरे ताे वतेत याेऽयतनृशंसतेन
१००२०२२३ देहे मृते तं मनुजाः शपत गता तमाेऽधं तनुमािननाे वम्
१००२०२३१ इित घाेरतमाावासवृः वयं भुः
१००२०२३३ अाते तींत हरे वैरानुबधकृत्
१००२०२४१ अासीनः संवशंतुानः पयटहीम्
१००२०२४३ चतयानाे षीकेशमपययं जगत्
१००२०२५१ ा भव तैय मुिनभनारदादभः
१००२०२५३ देवैः सानुचरै ः साकं गीभवृषणमैडयन्
१००२०२६१ सयतं सयपरं िसयं
१००२०२६२ सयय याेिनं िनहतं च सये
१००२०२६३ सयय सयमृतसयनें
१००२०२६४ सयाकं वां शरणं पाः
१००२०२७१ एकायनाेऽसाै फलमूलतूरसः पवधः षडाा
१००२०२७३ सवगवटपाे नवााे दशछद खगाे ादवृः
१००२०२८१ वमेक एवाय सतः सूितवं सधानं वमनुह

sanskritdocuments.org bhagpur.pdf - Page 601 of 1026


॥ ीमद् भागवत पुराण ॥

१००२०२८३ वायया संवृतचेतसवां पयत नाना न वपताे ये


१००२०२९१ बभष पायवबाेध अाा ेमाय लाेकय चराचरय
१००२०२९३ सवाेपपािन सखावहािन सतामभाण मुः खलानाम्
१००२०३०१ वयबुजााखलसवधा समाधनावेशतचेतसैके
१००२०३०३ वपादपाेतेन महकृतेन कुवत गाेवसपदं भवाधम्
१००२०३११ वयं समुीय सदु तरं ुमन्
१००२०३१२ भवाणवं भीममदसाैदाः
१००२०३१३ भवपदााेहनावम ते
१००२०३१४ िनधाय याताः सदनुहाे भवान्
१००२०३२१ येऽयेऽरवदा वमुमािननस्
१००२०३२२ वयतभावादवशबुयः
१००२०३२३ अा कृेण परं पदं ततः
१००२०३२४ पतयधाेऽनातयुदयः
१००२०३३१ तथा न ते माधव तावकाः चयत मागावय बसाैदाः
१००२०३३३ वयाभगुा वचरत िनभया वनायकानीकपमूधस भाे
१००२०३४१ सवं वशं यते भवाथताै
१००२०३४२ शररणां ेयाैपायनं वपुः
१००२०३४३ वेदयायाेगतपःसमाधभस्
१००२०३४४ तवाहणं येन जनः समीहते
१००२०३५१ सवं न चेातरदं िनजं भवेद्
१००२०३५२ वानमानभदापमाजनम्
१००२०३५३ गुणकाशैरनुमीयते भवान्
१००२०३५४ काशते यय च येन वा गुणः
१००२०३६१ न नामपे गुणजकमभिनपतये तव तय साणः
१००२०३६३ मनाेवचाेयामनुमेयवनाे देव यायां ितययथाप ह
१००२०३७१ वगृणसंरयं चतयन्
१००२०३७२ नामािन पाण च मलािन ते
१००२०३७३ यास यवरणारवदयाेर्
१००२०३७४ अावचेता न भवाय कपते
१००२०३८१ दा हरे ऽया भवतः पदाे भुवाे
१००२०३८२ भाराेऽपनीततव जनेशतः

sanskritdocuments.org bhagpur.pdf - Page 602 of 1026


॥ ीमद् भागवत पुराण ॥

१००२०३८३ दातां वपदकैः सशाेभनैर्


१००२०३८४ याम गां ां च तवानुकपताम्
१००२०३९१ न तेऽभवयेश भवय कारणं वना वनाेदं बत तकयामहे
१००२०३९३ भवाे िनराेधः थितरयवया कृता यतवयभयायािन
१००२०४०१ मयाकछपनृसंहवराहहंस
१००२०४०२ राजयववबुधेषु कृतावतारः
१००२०४०३ वं पास नभुवनं च यथाधुनेश
१००२०४०४ भारं भुवाे हर यदूम वदनं ते
१००२०४११ दाब ते कुगतः परः पुमान्
१००२०४१२ अंशेन साागवावाय नः
१००२०४१३ माभूयं भाेजपतेमुमूषाेर्
१००२०४१४ गाेा यदूनां भवता तवाजः
१००२०४२० ीशक उवाच
१००२०४२१ इयभू य पुषं यूपमिनदं यथा
१००२०४२३ ेशानाै पुराेधाय देवाः ितययुदवम्
१००३००१० ीशक उवाच
१००३००११ अथ सवगुणाेपेतः कालः परमशाेभनः
१००३००१३ येवाजनज शातहतारकम्
१००३००२१ दशः सेदग
ु गनं िनमलाेडगणाेदयम्
१००३००२३ मही मलभूय पुरामजाकरा
१००३००३१ नः ससलला दा जलहयः
१००३००३३ जालकुलसाद तवका वनराजयः
१००३००४१ ववाै वायुः सखपशः पुयगधवहः शचः
१००३००४३ अय जातीनां शातात समधत
१००३००५१ मनांयाससािन साधूनामसरहाम्
१००३००५३ जायमानेऽजने तेदद
ु ु दुभयः समम्
१००३००६१ जगुः करगधवातुवुः सचारणाः
१००३००६३ वाधय ननृतरसराेभः समं मुदा
१००३००७१ मुमुचुमुनयाे देवाः समनांस मुदावताः
१००३००७३ मदं मदं जलधरा जगजुरनुसागरम्
१००३००८१ िनशीथे तमाैत
ू े जायमाने जनादने

sanskritdocuments.org bhagpur.pdf - Page 603 of 1026


॥ ीमद् भागवत पुराण ॥

१००३००८३ देवां देवपयां वणुः सवगुहाशयः


१००३००८५ अावरासीथा ायां दशीदुरव पुकलः
१००३००९१ तमत
ु ं बालकमबुजेणं चतभुजं शगदाुदायुधम्
१००३००९३ ीवसलं गलशाेभकाैतभं पीताबरं सापयाेदसाैभगम्
ू करटकुडल वषा परवसहकुतलम्
१००३०१०१ महाहवैदय
१००३०१०३ उामकादकणादभवराेचमानं वसदेव एेत
१००३०१११ स वयाेफुवलाेचनाे हरं सतं वलाेानकदुदुभतदा
१००३०११३ कृणावताराेसवसमाेऽपृशुदा जेयाेऽयुतमाुताे गवाम्
१००३०१२१ अथैनमताैदवधाय पूषं परं नताः कृतधीः कृतालः
१००३०१२३ वराेचषा भारत सूितकागृहं वराेचयतं गतभीः भाववत्
१००३०१३० ीवसदेव उवाच
१००३०१३१ वदताेऽस भवासाापुषः कृतेः परः
१००३०१३३ केवलानुभवानद वपः सवबुक्
१००३०१४१ स एव वकृयेदं सृाे िगुणाकम्
१००३०१४३ तदनु वं वः व इव भायसे
१००३०१५१ यथेमेऽवकृता भावातथा ते वकृतैः सह
१००३०१५३ नानावीयाः पृथभूता वराजं जनयत ह
१००३०१६१ सपय समुपा यतेऽनुगता इव
१००३०१६३ ागेव वमानवा तेषामह सवः
१००३०१७१ एवं भवाबुनुमेयलणैाैगुणैः सप तुणाहः
१००३०१७३ अनावृतवाहरतरं न ते सवय सवान अावतनः
१००३०१८१ य अानाे यगुणेषु सित यवयते वयितरे कताेऽबुधः
१००३०१८३ वनानुवादं न च तनीषतं सययतयमुपाददपुमान्
१००३०१९१ वाेऽय जथितसंयमावभाे
१००३०१९२ वदयनीहादगुणादवयात्
१००३०१९३ वयीरे ण नाे वयते
१००३०१९४ वदायवादुपचयते गुणैः
१००३०२०१ स वं िलाेकथतये वमायया
१००३०२०२ बभष शं खल वणमानः
१००३०२०३ सगाय रं रजसाेपबृंहतं
१००३०२०४ कृणं च वण तमसा जनायये

sanskritdocuments.org bhagpur.pdf - Page 604 of 1026


॥ ीमद् भागवत पुराण ॥

१००३०२११ वमय लाेकय वभाे ररषुगृहेऽवतीणाेऽस ममाखले र


१००३०२१३ राजयसंासरकाेटयूथपैिनयूमाना िनहिनयसे चमूः
१००३०२२१ अयं वसयतव ज नाै गृहे
१००३०२२२ ुवाजांते यवधीसरेर
१००३०२२३ स तेऽवतारं पुषैः समपतं
१००३०२२४ ुवाधुनैवाभसरयुदायुधः
१००३०२३० ीशक उवाच
१००३०२३१ अथैनमाजं वीय महापुषलणम्
१००३०२३३ देवक तमुपाधावकंसाता सवता
१००३०२४० ीदेवुवाच
१००३०२४१ पं यारयमां
१००३०२४२  याेितिनगुणं िनवकारम्
१००३०२४३ सामां िनवशेषं िनरहं
१००३०२४४ स वं सााणुरयादपः
१००३०२५१ ने लाेके पराधावसाने महाभूतेवादभूतं गतेषु
१००३०२५३ येऽयं कालवेगेन याते भवानेकः शयतेऽशेषसंः
१००३०२६१ याेऽयं कालतय तेऽयबधाे
१००३०२६२ चेामाेते येन वम्
१००३०२६३ िनमेषादवसराताे महीयांस्
१००३०२६४ तं वेशानं ेमधाम पे
१००३०२७१ मयाे मृयुयालभीतः पलायलाेकासवाभयं नायगछत्
१००३०२७३ वपादां ाय यछया सथः शेते मृयुरादपैित
१००३०२८१ स वं घाेरादुसेनाजााह ताृयवासहास
१००३०२८३ पं चेदं पाैषं यानधयं मा यं मांसशां कृषीाः
१००३०२९१ ज ते मयसाै पापाे मा वाधुसूदन
१००३०२९३ समुजे भवेताेः कंसादहमधीरधीः
१००३०३०१ उपसंहर वादाे पमलाैककम्
१००३०३०३ शचगदाप या जुं चतभुजम्
१००३०३११ वं यदेतवतनाै िनशाते यथावकाशं पुषः पराे भवान्
१००३०३१३ बभित साेऽयं मम गभगाेऽभूदहाे नृलाेकय वडबनं ह तत्
१००३०३२० ीभगवानुवाच

sanskritdocuments.org bhagpur.pdf - Page 605 of 1026


॥ ीमद् भागवत पुराण ॥

१००३०३२१ वमेव पूवसगेऽभूः पृः वायुवे सित


१००३०३२३ तदायं सतपा नाम जापितरकषः
१००३०३३१ युवां वै णादाै जासगे यदा ततः
१००३०३३३ सययेयामं तेपाथे परमं तपः
१००३०३४१ वषवातातपहम घमकालगुणाननु
१००३०३४३ सहमानाै ासराेध विनधूतमनाेमलाै
१००३०३५१ शीणपणािनलाहारावुपशातेन चेतसा
१००३०३५३ मः कामानभीसताै मदाराधनमीहतः
१००३०३६१ एवं वां तयताेतीं तपः परमदुकरम्
१००३०३६३ दयवषसहाण ादशेयुमदानाेः
१००३०३७१ तदा वां परताेऽहममुना वपुषानघे
१००३०३७३ तपसा या िनयं भा च द भावतः
१००३०३८१ ादुरासं वरदराड ुवयाेः कामदसया
१००३०३८३ यतां वर इयुे माशाे वां वृतः सतः
१००३०३९१ अजुायवषयावनपयाै च दपती
१००३०३९३ न वाथेऽपवग मे माेहताै देवमायया
१००३०४०१ गते मय युवां लवा वरं मसशं सतम्
१००३०४०३ ायााेगानभुाथां युवां ामनाेरथाै
१००३०४११ अायतमं लाेके शीलाैदायगुणैः समम्
१००३०४१३ अहं सताे वामभवं पृगभ इित ुतः
१००३०४२१ तयाेवा पुनरे वाहमदयामास कयपात्
१००३०४२३ उपे इित वयाताे वामनवा वामनः
१००३०४३१ तृतीयेऽवेऽहं वै तेनैव वपुषाथ वाम्
१००३०४३३ जाताे भूयतयाेरेव सयं मे यातं सित
१००३०४४१ एतां दशतं पं ाजरणाय मे
१००३०४४३ नायथा मवं ानं मयलेन जायते
१००३०४५१ युवां मां पुभावेन भावेन चासकृत्
१००३०४५३ चतयताै कृतेहाै यायेथे मितं पराम्
१००३०४६० ीशक उवाच
१००३०४६१ इयुासीरतूणीं भगवानामायया
१००३०४६३ पाेः सपयताेः साे बभूव ाकृतः शशः

sanskritdocuments.org bhagpur.pdf - Page 606 of 1026


॥ ीमद् भागवत पुराण ॥

१००३०४७१ तत शाैरभगवचाेदतः


१००३०४७२ सतं समादाय स सूितकागृहात्
१००३०४७३ यदा बहगतमयेष तजा
१००३०४७४ या याेगमायाजिन नदजायया
१००३०४८१ तया तययसववृषु ाःथेषु पाैरेवप शायतेवथ
१००३०४८३ ार सवाः पहता दुरयया बृहकपाटायसकललै ः
१००३०४९१ ताः कृणवाहे वसदेव अागते वयं यवयत यथा तमाे रवेः
१००३०४९३ ववष पजय उपांशगजतः शेषाेऽवगाार िनवारयफणैः
१००३०५०१ मघाेिन वषयसकृमानुजा गीरताेयाैघजवाेमफेिनला
१००३०५०३ भयानकावतशताकुला नद माग ददाै सधुरव यः पतेः
१००३०५११ नदजं शाैरपेय त तान्
१००३०५१२ गाेपासानुपलय िनया
१००३०५१३ सतं यशाेदाशयने िनधाय तत्
१००३०५१४ सतामुपादाय पुनगृहानगात्
१००३०५२१ देवाः शयने यय वसदेवाेऽथ दारकाम्
१००३०५२३ ितमुय पदाेलाेहमाते पूववदावृतः
१००३०५३१ यशाेदा नदपी च जातं परमबुयत
१००३०५३३ न तं पराता िनयापगतृितः
१००४००१० ीशक उवाच
१००४००११ बहरतःपुरारः सवाः पूववदावृताः
१००४००१३ तताे बालविनं ुवा गृहपालाः समुथताः
१००४००२१ ते त तूणमुपय देवा गभज तत्
१००४००२३ अाचयुभाेजराजाय यदुः तीते
१००४००३१ स तपाूणमुथाय कालाेऽयमित वलः
१००४००३३ सूतीगृहमगाूण खलुमूधजः
१००४००४१ तमाह ातरं देवी कृपणा कणं सती
१००४००४३ षेयं तव कयाण यं मा हतमहस
१००४००५१ बहवाे हंसता ातः शशवः पावकाेपमाः
१००४००५३ वया दैविनसृेन पुिकैका दयताम्
१००४००६१ नवहं ते वरजा दना हतसता भाे
१००४००६३ दातमहस मदाया अेमां चरमां जाम्

sanskritdocuments.org bhagpur.pdf - Page 607 of 1026


॥ ीमद् भागवत पुराण ॥

१००४००७० ीशक उवाच


१००४००७१ उपगुाजामेवं दया दनदनवत्
१००४००७३ याचततां विनभय हतादाचछदे खलः
१००४००८१ तां गृहीवा चरणयाेजातमाां वसः सताम्
१००४००८३ अपाेथयछलापृे वाथाेूलतसाैदः
१००४००९१ सा ततासमुपय साे देयबरं गता
१००४००९३ अयतानुजा वणाेः सायुधामहाभुजा
१००४०१०१ दयगबराले प राभरणभूषता
१००४०१०३ धनुःशूलेषुचमास शचगदाधरा
१००४०१११ सचारणगधवैरसरःकराेरगैः
१००४०११३ उपाताेबलभः तूयमानेदमवीत्
१००४०१२१ कं मया हतया मद जातः खल तवातकृत्
१००४०१२३ य  वा पूवशुमा हंसीः कृपणावृथा
१००४०१३१ इित भाय तं देवी माया भगवती भुव
१००४०१३३ बनामिनकेतेषु बनामा बभूव ह
१००४०१४१ तयाभहतमाकय कंसः परमवतः
१००४०१४३ देवकं वसदेवं च वमुय ताेऽवीत्
१००४०१५१ अहाे भगयहाे भाम मया वां बत पाना
१००४०१५३ पुषाद इवापयं बहवाे हंसताः सताः
१००४०१६१ स वहं यकाययाितसखलः
१००४०१६३ कालाेकावै गमयाम हेव मृतः सन्
१००४०१७१ दैवमयनृतं व न मया एव केवलम्
१००४०१७३ यादहं पापः वसिनहतवाछशून्
१००४०१८१ मा शाेचतं महाभागावाजावकृतं भुजः
१००४०१८३ जातवाे न सदैक दैवाधीनातदासते
१००४०१९१ भुव भाैमािन भूतािन यथा यायपयात च
१००४०१९३ नायमाा तथैतेषु वपयेित यथैव भूः
१००४०२०१ यथानेवंवदाे भेदाे यत अावपययः
१००४०२०३ देहयाेगवयाेगाै च संसृितन िनवतते
१००४०२११ ताे वतनयाया यापादतानप
१००४०२१३ मानुशाेच यतः सवः वकृतं वदतेऽवशः

sanskritdocuments.org bhagpur.pdf - Page 608 of 1026


॥ ीमद् भागवत पुराण ॥

१००४०२२१ यावताेऽ हताी याानं मयतेऽवक्


१००४०२२३ तावदभमायाे बायबाधकतामयात्
१००४०२३१ मवं मम दाैरायं साधवाे दनवसलाः
१००४०२३३ इयुाुमुखः पादाै यालः वाेरथाहीत्
१००४०२४१ माेचयामास िनगडाधः कयकागरा
१००४०२४३ देवकं वसदेवं च दशयासाैदम्
१००४०२५१ ातः समनुतय ातराेषा च देवक
१००४०२५३ यसृजसदेव हय तमुवाच ह
१००४०२६१ एवमेतहाभाग यथा वदस देहनाम्
१००४०२६३ अानभवाहंधीः वपरे ित भदा यतः
१००४०२७१ शाेकहषभयेष लाेभमाेहमदावताः
१००४०२७३ मथाे तं न पयत भावैभावं पृथशः
१००४०२८० ीशक उवाच
१००४०२८१ कंस एवं सायां वशं ितभाषतः
१००४०२८३ देवकवसदेवायामनुाताेऽवशहृ म्
१००४०२९१ तयां रायां यतीतायां कंस अाय मणः
१००४०२९३ तेय अाच तसव यदुं याेगिनया
१००४०३०१ अाकय भतगदतं तमूचुदेवशवः
१००४०३०३ देवाित कृतामषा दैतेया नाितकाेवदाः
१००४०३११ एवं चेह भाेजे पुरामजादषु
१००४०३१३ अिनदशादशां हिनयामाेऽ वै शशून्
१००४०३२१ कमुमैः करयत देवाः समरभीरवः
१००४०३२३ िनयमुमनसाे याघाेषैधनुषतव
१००४०३३१ अयतते शरातैहयमानाः समततः
१००४०३३३ जजीवषव उसृय पलायनपरा ययुः
१००४०३४१ केचालयाे दना यतशा दवाैकसः
१००४०३४३ मुकछशखाः केचताः  इित वादनः
१००४०३५१ न वं वृतशाावरथायसंवृतान्
१००४०३५३ हंययासवमुखाचापानयुयतः
१००४०३६१ कं ेमशूरैवबुधैरसंयुगवकथनैः
१००४०३६३ रहाेजुषा कं हरणा शुना वा वनाैकसा

sanskritdocuments.org bhagpur.pdf - Page 609 of 1026


॥ ीमद् भागवत पुराण ॥

१००४०३६५ कमेणापवीयेण णा वा तपयता


१००४०३७१ तथाप देवाः सापयााेपेया इित महे
१००४०३७३ तततूलखनने िनयुााननुतान्
१००४०३८१ यथामयाेऽे समुपेताे नृभन शते ढपदकसतम्
१००४०३८३ यथेयाम उपेततथा रपुमहाबबलाे न चायते
१००४०३९१ मूलं ह वणुदेवानां य धमः सनातनः
१००४०३९३ तय च गाेवातपाे याः सदणाः
१००४०४०१ तासवाना राजाणावादनः
१००४०४०३ तपवनाे यशीलागा हाे हवदुघाः
१००४०४११ वा गाव वेदा तपः सयं दमः शमः
१००४०४१३ ा दया ितिता च तव हरे तनूः
१००४०४२१ स ह सवसरायाे सरुहाशयः
१००४०४२३ तूला देवताः सवाः सेराः सचतमुखाः
१००४०४२५ अयं वै तधाेपायाे यषीणां वहंसनम्
१००४०४३० ीशक उवाच
१००४०४३१ एवं दुमभः कंसः सह सय दुमितः
१००४०४३३ हंसां हतं मेने कालपाशावृताेऽसरः
१००४०४४१ सदय साधुलाेकय कदने कदनयान्
१००४०४४३ कामपधराद दानवागृहमावशत्
१००४०४५१ ते वै रजःकृतयतमसा मूढचेतसः
१००४०४५३ सतां वेषमाचेरारादागतमृयवः
१००४०४६१ अायुः यं यशाे धम लाेकानाशष एव च
१००४०४६३ हत ेयांस सवाण पुंसाे महदितमः
१००५००१० ीशक उवाच
१००५००११ नदवाज उपे जाताादाे महामनाः
१००५००१३ अाय वावेदाातः शचरलृतः
१००५००२१ वाचयवा वययनं जातकमाजय वै
१००५००२३ कारयामास वधवपतृदेवाचनं तथा
१००५००३१ धेनूनां िनयुते ादाेयः समलृते
१००५००३३ ितलास राैघ शातकाैाबरावृतान्
१००५००४१ काले न ानशाैचायां संकारै तपसेयया

sanskritdocuments.org bhagpur.pdf - Page 610 of 1026


॥ ीमद् भागवत पुराण ॥

१००५००४३ शयत दानैः सता यायाावया


१००५००५१ साैमयगराे वाः सूतमागधवदनः
१००५००५३ गायका जगुनेदभ
ु ेयाे दुदुभयाे मुः
१००५००६१ जः सृसंस ाराजरगृहातरः
१००५००६३ चवजपताकाक् चैलपवताेरणैः
१००५००७१ गावाे वृषा वसतरा हरातैलषताः
१००५००७३ वचधातबहग् वकानमालनः
१००५००८१ महाहवाभरण कुकाेणीषभूषताः
१००५००८३ गाेपाः समाययू राजानाेपायनपाणयः
१००५००९१ गाेयाकय मुदता यशाेदायाः सताेवम्
१००५००९३ अाानं भूषयां चुवाकपानादभः
१००५०१०१ नवकुुमकक मुखपजभूतयः
१००५०१०३ बलभवरतं जमुः पृथुाेयलकुचाः
१००५०१११ गाेयः समृमणकुडलिनककठ श्
१००५०११२ चाबराः पथ शखायुतमायवषाः
१००५०११३ नदालयं सवलया जतीव रेजुर्
१००५०११४ यालाेलकुडलपयाेधरहारशाेभाः
१००५०१२१ ता अाशषः युानारं पाहीित बालके
१००५०१२३ हराचूणतैलाः सयाेऽजनमुगुः
१००५०१३१ अवात वचाण वादाण महाेसवे
१००५०१३३ कृणे वेरे ऽनते नदय जमागते
१००५०१४१ गाेपाः परपरं ा दधीरघृताबुभः
१००५०१४३ अासताे वलपताे नवनीतै चपुः
१००५०१५१ नदाे महामनातेयाे वासाेऽलारगाेधनम्
१००५०१५३ सूतमागधवदयाे येऽये वाेपजीवनः
१००५०१६१ तैतैः कामैरदनाा यथाेचतमपूजयत्
१००५०१६३ वणाेराराधनाथाय वपुयाेदयाय च
१००५०१७१ राेहणी च महाभागा नदगाेपाभनदता
१००५०१७३ यचरयवासक् कठाभरणभूषता
१००५०१८१ तत अारय नदय जः सवसमृमान्
१००५०१८३ हरे िनवासागुणै रमाडमभूृप

sanskritdocuments.org bhagpur.pdf - Page 611 of 1026


॥ ीमद् भागवत पुराण ॥

१००५०१९१ गाेपागाेकुलरायां िनय मथुरां गतः


१००५०१९३ नदः कंसय वाषं करं दातं कुह
१००५०२०१ वसदेव उपुय ातरं नदमागतम्
१००५०२०३ ावा दकरं राे ययाै तदवमाेचनम्
१००५०२११ तं ा सहसाेथाय देहः ाणमवागतम्
१००५०२१३ ीतः यतमं दाेया सवजे ेमवलः
१००५०२२१ पूजतः सखमासीनः पृानामयमातः
१००५०२२३ सधीः वाजयाेरदमाह वशापते
१००५०२३१ दा ातः वयस इदानीमजय ते
१००५०२३३ जाशाया िनवृय जा यसमपत
१००५०२४१ दा संसारचेऽवतमानः पुनभवः
१००५०२४३ उपलधाे भवान दुलभं यदशनम्
१००५०२५१ नैक यसंवासः सदां चकमणाम्
१००५०२५३ अाेघेन यूमानानां वानां ाेतसाे यथा
१००५०२६१ कपशयं िनजं भूयबुतृणवीधम्
१००५०२६३ बृहनं तदधुना यासे वं सत
ृ ः
१००५०२७१ ातमम सतः काा सह भवजे
१००५०२७३ तातं भवतं मवानाे भवामुपलालतः
१००५०२८१ पुंसवगाे वहतः सदाे नुभावतः
१००५०२८३ न तेषु यमानेषु िवगाेऽथाय कपते
१००५०२९० ीनद उवाच
१००५०२९१ अहाे ते देवकपुाः कंसेन बहवाे हताः
१००५०२९३ एकावशावरजा कया साप दवं गता
१००५०३०१ नूनं िनाेऽयमपरमाे जनः
१००५०३०३ अमानतवं याे वेद न स मुित
१००५०३१० ीवसदेव उवाच
१००५०३११ कराे वै वाषकाे दाे राे ा वयं च वः
१००५०३१३ नेह थेयं बितथं सयुपाता गाेकुले
१००५०३२० ीशक उवाच
१००५०३२१ इित नदादयाे गाेपाः ाेाते शाैरणा ययुः
१००५०३२३ अनाेभरनड ुैतमनुाय गाेकुलम्

sanskritdocuments.org bhagpur.pdf - Page 612 of 1026


॥ ीमद् भागवत पुराण ॥

१००६००१० ीशक उवाच


१००६००११ नदः पथ वचः शाैरेन मृषेित वचतयन्
१००६००१३ हरं जगाम शरणमुपातागमशतः
१००६००२१ कंसेन हता घाेरा पूतना बालघाितनी
१००६००२३ शशूंचार िनती पुरामजादषु
१००६००३१ न य वणादिन राेािन वकमस
१००६००३३ कुवत सावतां भतयातधाय त ह
१००६००४१ सा खेचयेकदाेपय पूतना नदगाेकुलम्
१००६००४३ याेषवा माययाानं ावशकामचारणी
१००६००५१ तां केशबधयितषमकां
१००६००५२ बृहतबतनकृमयमाम्
१००६००५३ सवाससं कपतकणभूषण
१००६००५४ वषाेसकुतलमडताननाम्
१००६००६१ वगुतापावसगवीतैर्
१००६००६२ मनाे हरतीं विनतां जाैकसाम्
१००६००६३ अमंसतााेजकरे ण पणीं
१००६००६४ गाेयः यं ु मवागतां पितम्
१००६००७१ बालहत वचवती शशूयछया नदगृहेऽसदतकम्
१००६००७३ बालं ितछिनजाेतेजसं ददश तपेऽमवाहतं भस
१००६००८१ वबुय तां बालकमारकाहं चराचराा स िनमीलतेणः
१००६००८३ अनतमाराेपयदमतकं यथाेरगं समबुरुधीः
१००६००९१ तां तीणचामितवामचेतां वीयातरा काेषपरछदासवत्
१००६००९३ वरयं तभया च धषते िनरयमाणे जननी ितताम्
१००६०१०१ ततनं दुजरवीयमुबणं
१००६०१०२ घाेरामादाय शशाेददावथ
१००६०१०३ गाढं करायां भगवापीड  तत्
१००६०१०४ ाणैः समं राेषसमवताेऽपबत्
१००६०१११ सा मु मुालमित भाषणी िनपीड मानाखलजीवममण
१००६०११३ ववृय नेे चरणाै भुजाै मुः वगाा पती राेद ह
१००६०१२१ तयाः वनेनाितगभीररं हसा सामही ाै चचाल सहा
१००६०१२३ रसा दश ितनेदरे जनाः पेतः ताै विनपातशया

sanskritdocuments.org bhagpur.pdf - Page 613 of 1026


॥ ीमद् भागवत पुराण ॥

१००६०१३१ िनशाचरथं यथततना यसर्


१००६०१३२ यादाय केशांरणाै भुजावप
१००६०१३३ साय गाेे िनजपमाथता
१००६०१३४ वाहताे वृ इवापतृप
१००६०१४१ पतमानाेऽप तेहगयूयतरमान्
१००६०१४३ चूणयामास राजे महदासीदत
ु म्
१००६०१५१ ईषामााेदंायं गरकदरनासकम्
१००६०१५३ गडशैलतनं राैं कणाणमूधजम्
१००६०१६१ अधकूपगभीरां पुलनाराेहभीषणम्
१००६०१६३ बसेतभुजाेव शूयताेयदाेदरम्
१००६०१७१ सतसः  तय गाेपा गाेयः कले वरम्
१००६०१७३ पूव त तःविनत भकणमतकाः
१००६०१८१ बालं च तया उरस डतमकुताेभयम्
१००६०१८३ गाेयतूण समयेय जगृजातसमाः
१००६०१९१ यशाेदाराेहणीयां ताः समं बालय सवतः
१००६०१९३ रां वदधरे सयगाेपुछमणादभः
१००६०२०१ गाेमूेण ापयवा पुनगाेरजसाभकम्
१००६०२०३ रां चु शकृता ादशाेषु नामभः
१००६०२११ गाेयः संपृसलला अेषु करयाेः पृथक्
१००६०२१३ ययायथ बालय बीजयासमकुवत
१००६०२२१ अयादजाेऽ मणमांतव जावथाे
१००६०२२२ याेऽयुतः कटतटं जठरं हयायः
१००६०२२३ केशववदुर ईश इनत कठं
१००६०२२४ वणुभुजं मुखमुम ईरः कम्
१००६०२३१ चतः सहगदाे हररत पात्
१००६०२३२ वपायाेधनुरसी मधुहाजन
१००६०२३३ काेणेषु श उगाय उपयुपेस्
१००६०२३४ तायः ताै हलधरः पुषः समतात्
१००६०२४१ इयाण षीकेशः ाणाारायणाेऽवत
१००६०२४३ ेतपपितं मनाे याेगेराेऽवत
१००६०२५१ पृगभत ते बुमाानं भगवापरः

sanskritdocuments.org bhagpur.pdf - Page 614 of 1026


॥ ीमद् भागवत पुराण ॥

१००६०२५३ डतं पात गाेवदः शयानं पात माधवः


१००६०२६१ जतमयाैकुठ अासीनं वां यः पितः
१००६०२६३ भुानं यभुपात सवहभयरः
१००६०२७१ डाकयाे यातधाय कुाडा येऽभकहाः
१००६०२७३ भूतेतपशाचा यराेवनायकाः
१००६०२८१ काेटरा रे वती येा पूतना मातृकादयः
१००६०२८३ उादा ये पारा देहाणेयहः
१००६०२९१ वा महाेपाता वृा बालहा ये
१००६०२९३ सवे नयत ते वणाेनामहणभीरवः
१००६०३०० ीशक उवाच
१००६०३०१ इित णयबाभगाेपीभः कृतरणम्
१००६०३०३ पाययवा तनं माता सयवेशयदाजम्
१००६०३११ तावदादयाे गाेपा मथुराया जं गताः
१००६०३१३ वलाे पूतनादेहं बभूवुरितवताः
१००६०३२१ नूनं बतषः साताे याेगेशाे वा समास सः
१००६०३२३ स एव ाे ुपाताे यदाहानकदुदुभः
१००६०३३१ कले वरं परशभछवा ते जाैकसः
१००६०३३३ दूरे वावयवशाे यदहकावेतम्
१००६०३४१ दमानय देहय धूमागुसाैरभः
१००६०३४३ उथतः कृणिनभु सपाहतपानः
१००६०३५१ पूतना लाेकबाली रासी धराशना
१००६०३५३ जघांसयाप हरये तनं दवाप सितम्
१००६०३६१ कं पुनः या भा कृणाय परमाने
१००६०३६३ यछयतमं कं नु रातातराे यथा
१००६०३७१ पां भदथायां वायां लाेकवदतैः
१००६०३७३ अं ययाः समाय भगवानप ततनम्
१००६०३८१ यातधायप सा वगमवाप जननीगितम्
१००६०३८३ कृणभुतनीराः कमु गावाेऽनुमातरः
१००६०३९१ पयांस यासामपबपुेहतायलम्
१००६०३९३ भगवादेवकपुः कैवयाखलदः
१००६०४०१ तासामवरतं कृणे कुवतीनां सतेणम्

sanskritdocuments.org bhagpur.pdf - Page 615 of 1026


॥ ीमद् भागवत पुराण ॥

१००६०४०३ न पुनः कपते राजसंसाराेऽानसवः


१००६०४११ कटधूमय साैरयमवाय जाैकसः
१००६०४१३ कमदं कुत एवेित वदताे जमाययुः
१००६०४२१ ते त वणतं गाेपैः पूतनागमनादकम्
१००६०४२३ ुवा तधनं वत शशाेाससवताः
१००६०४३१ नदः वपुमादाय ेयागतमुदारधीः
१००६०४३३ मूयुपााय परमां मुदं ले भे कुह
१००६०४४१ य एतपूतनामाें कृणयाभकमत
ु म्
१००६०४४३ णुयाया मयाे गाेवदे लभते रितम्
१००७००१० ीराजाेवाच
१००७००११ येन येनावतारे ण भगवाहरररः
१००७००१३ कराेित कणरयाण मनाेािन च नः भाे
१००७००२१ यवताेऽपैयरितवतृणा सवं च शयचरे ण पुंसः
१००७००२३ भहराै तपुषे च सयं तदेव हारं वद मयसे चेत्
१००७००३१ अथायदप कृणय ताेकाचरतमत
ु म्
१००७००३३ मानुषं लाेकमासा ताितमनुधतः
१००७००४० ीशक उवाच
१००७००४१ कदाचदाैथािनककाैतकावे जयाेगे समवेतयाेषताम्
१००७००४३ वादगीतजमवाचकैकार सूनाेरभषेचनं सती
१००७००५१ नदय पी कृतमनादकं वैः कृतवययनं सपूजतैः
१००७००५३ अावासःगभीधेनुभः सातिनामशीशयछनैः
१००७००६१ अाैथािनकाैसमना मनवनी समागतापूजयती जाैकसः
१००७००६३ नैवाणाेै दतं सतय सा दतनाथी चरणावुदपत्
१००७००७१ अधःशयानय शशाेरनाेऽपक वालमृहतं यवतत
१००७००७३ ववतनानारसकुयभाजनं ययतचावभकूबरम्
१००७००८१ ा यशाेदामुखा जय
१००७००८२ अाैथािनके कमण याः समागताः
१००७००८३ नदादयात
ु दशनाकुलाः
१००७००८४ कथं वयं वै शकटं वपयगात्
१००७००९१ ऊचुरयवसतमतीगाेपागाेपी बालकाः
१००७००९३ दतानेन पादेन मेत संशयः

sanskritdocuments.org bhagpur.pdf - Page 616 of 1026


॥ ीमद् भागवत पुराण ॥

१००७०१०१ न ते धरे गाेपा बालभाषतमयुत


१००७०१०३ अमेयं बलं तय बालकय न ते वदुः
१००७०१११ दतं सतमादाय यशाेदा हशता
१००७०११३ कृतवययनं वैः सूैः तनमपाययत्
१००७०१२१ पूववथापतं गाेपैबलभः सपरछदम्
१००७०१२३ वा वाचयां चुदयतकुशाबुभः
१००७०१३१ येऽसूयानृतदेषा हंसामानववजताः
१००७०१३३ न तेषां सयशीलानामाशषाे वफलाः कृताः
१००७०१४१ इित बालकमादाय सामयजुपाकृतैः
१००७०१४३ जलै ः पवाैषधभरभषय जाेमैः
१००७०१५१ वाचयवा वययनं नदगाेपः समाहतः
१००७०१५३ वा चां जाितयः ादादं महागुणम्
१००७०१६१ गावः सवगुणाेपेता वासःमालनीः
१००७०१६३ अाजायुदयाथाय ादाे चावयुत
१००७०१७१ वा मवदाे युातैयाः ाेातथाशषः
१००७०१७३ ता िनफला भवयत न कदाचदप फुटम्
१००७०१८१ एकदाराेहमाढं लालयती सतं सती
१००७०१८३ गरमाणं शशाेवाेढं न सेहे गरकूटवत्
१००७०१९१ भूमाै िनधाय तं गाेपी वता भारपीडता
१००७०१९३ महापुषमादयाै जगतामास कमस
१००७०२०१ दैयाे नाा तृणावतः कंसभृयः णाेदतः
१००७०२०३ चवातवपेण जहारासीनमभकम्
१००७०२११ गाेकुलं सवमावृवुणंूंष रे णुभः
१००७०२१३ ईरयसमहाघाेर शदेन दशाे दशः
१००७०२२१ मुतमभवाें रजसा तमसावृतम्
१००७०२२३ सतं यशाेदा नापययतवती यतः
१००७०२३१ नापयकनाानं परं चाप वमाेहतः
१००७०२३३ तृणावतिनसृाभः शकराभपतः
१००७०२४१ इित खरपवनचपांशवषे सतपदवीमबलावलय माता
१००७०२४३ अितकणमनुरयशाेचु व पितता मृतवसका यथा गाैः
१००७०२५१ दतमनुिनशय त गाेयाे भृशमनुतधयाेऽुपूणमुयः

sanskritdocuments.org bhagpur.pdf - Page 617 of 1026


॥ ीमद् भागवत पुराण ॥

१००७०२५३ दुरनुपलय नदसूनुं पवन उपारतपांशवषवेगे


१००७०२६१ तृणावतः शातरयाे वायापधराे हरन्
१००७०२६३ कृणं नभाेगताे गतं नाशाेू रभारभृत्
१००७०२७१ तममानं मयमान अानाे गुमया
१००७०२७३ गले गृहीत उु ं नाशाेदत
ु ाभकम्
१००७०२८१ गलहणिनेाे दैयाे िनगतलाेचनः
१००७०२८३ अयरावाे यपतसहबालाे यसजे
१००७०२९१ तमतरापिततं शलायां वशीणसवावयवं करालम्
१००७०२९३ पुरं यथा शरे ण वं याे दयाे दशः समेताः
१००७०३०१ ादाय माे ितय वताः कृणं च तयाेरस लबमानम्
१००७०३०३ तं वतमतं पुषादनीतं वहायसा मृयुमुखामुम्
१००७०३०५ गाेय गाेपाः कल नदमुया लवा पुनः ापुरतीव माेदम्
१००७०३११ अहाे बतायत
ु मेष रसा बालाे िनवृं गमताेऽयगापुनः
१००७०३१३ हंः वपापेन वहंसतः खलः साधुः समवेन भयामुयते
१००७०३२१ कं नतपीणमधाेजाचनं
१००७०३२२ पूतेदमुत भूतसाैदम्
१००७०३२३ यसपरे तः पुनरे व बालकाे
१००७०३२४ दा वबधूणयपथतः
१००७०३३१ ात
ु ािन बशाे नदगाेपाे बृहने
१००७०३३३ वसदेववचाे भूयाे मानयामास वतः
१००७०३४१ एकदाभकमादाय वामाराेय भामनी
१००७०३४३ तं पाययामास तनं ेहपरुता
१००७०३५१ पीतायय जननी सतय चरतम्
१००७०३५३ मुखं लालयती राजृताे दशे इदम्
१००७०३६१ खं राेदसी याेितरनीकमाशाः सूयेदुविसनाबुधीं
१००७०३६३ पागांतु हतॄवनािन भूतािन यािन थरजमािन
१००७०३७१ सा वीय वं सहसा राजसातवेपथुः
१००७०३७३ सीय मृगशावाी नेे अासीसवता
१००८००१० ीशक उवाच
१००८००११ गगः पुराेहताे राजयदूनां समहातपाः
१००८००१३ जं जगाम नदय वसदेवचाेदतः

sanskritdocuments.org bhagpur.pdf - Page 618 of 1026


॥ ीमद् भागवत पुराण ॥

१००८००२१ तं ा परमीतः युथाय कृतालः


१००८००२३ अानचाधाेजधया णपातपुरःसरम्
१००८००३१ सूपवं कृताितयं गरा सूनृतया मुिनम्
१००८००३३ नदयवावीपूणय करवाम कम्
१००८००४१ महचलनं नॄणां गृहणां दनचेतसाम्
१००८००४३ िनःेयसाय भगवकपते नायथा चत्
१००८००५१ याेितषामयनं सााानमतीयम्
१००८००५३ णीतं भवता येन पुमावेद परावरम्
१००८००६१ वं ह वदां ेः संकाराकतमहस
१००८००६३ बालयाेरनयाेनॄणां जना ाणाे गुः
१००८००७० ीगग उवाच
१००८००७१ यदूनामहमाचायः यात भुव सवदा
१००८००७३ सतं मया संकृतं ते मयते देवकसतम्
१००८००८१ कंसः पापमितः सयं तव चानकदुदुभेः
१००८००८३ देवा अमाे गभाे न ी भवतमहित
१००८००९१ इित सतयवा देवा दारकावचः
१००८००९३ अप हता गताशतह ताेऽनयाे भवेत्
१००८०१०० ीनद उवाच
१००८०१०१ अलताेऽहस मामकैरप गाेजे
१००८०१०३ कु जाितसंकारं वतवाचनपूवकम्
१००८०११० ीशक उवाच
१००८०१११ एवं साथताे वः वचकषतमेव तत्
१००८०११३ चकार नामकरणं गूढाे रहस बालयाेः
१००८०१२० ीगग उवाच
१००८०१२१ अयं ह राेहणीपुाे रमयसदाे गुणैः
१००८०१२३ अायायते राम इित बलाधालं वदुः
१००८०१२५ यदूनामपृथभावासषणमुशयप
१००८०१३१ अासवणायाे य गृताेऽनुयुगं तनूः
१००८०१३३ शाे रतथा पीत इदानीं कृणतां गतः
१००८०१४१ ागयं वसदेवय चाततवाजः
१००८०१४३ वासदेव इित ीमानभाः सचते

sanskritdocuments.org bhagpur.pdf - Page 619 of 1026


॥ ीमद् भागवत पुराण ॥

१००८०१५१ बिन सत नामािन पाण च सतय ते


१००८०१५३ गुणकमानुपाण तायहं वेद नाे जनाः
१००८०१६१ एष वः ेय अाधायाेपगाेकुलनदनः
१००८०१६३ अनेन सवदग
ु ाण यूयमतरयथ
१००८०१७१ पुरानेन जपते साधवाे दयुपीडताः
१००८०१७३ अराजके रयमाणा जयुदयूसमेधताः
१००८०१८१ य एतहाभागाः ीितं कुवत मानवाः
१००८०१८३ नारयाेऽभभवयेतावणुपािनवासराः
१००८०१९१ तादाजाेऽयं ते नारायणसमाे गुणैः
१००८०१९३ या कयानुभावेन गाेपायव समाहतः
१००८०२०० ीशक उवाच
१००८०२०१ इयाानं समादय गगे च वगृहं गते
१००८०२०३ नदः मुदताे मेने अाानं पूणमाशषाम्
१००८०२११ काले न जतापेन गाेकुले रामकेशवाै
१००८०२१३ जानुयां सह पाणयां रमाणाै वजतः
१००८०२२१ तावयुममनुकृय सरसृपताै
१००८०२२२ घाेषघाेषचरं जकदमेषु
१००८०२२३ तादमनसावनुसृय लाेकं
१००८०२२४ मुधभीतवदुपेयतरत मााेः
१००८०२३१ तातराै िनजसताै घृणया वयाै
१००८०२३२ पारागचरावुपगृ दाेयाम्
१००८०२३३ दवा तनं पबताेः  मुखं िनरय
१००८०२३४ मुधतापदशनं ययतः माेदम्
१००८०२४१ यनादशनीयकुमारललाव्
१००८०२४२ अतजे तदबलाः गृहीतपुछै ः
१००८०२४३ वसैरततत उभावनुकृयमाणाै
१००८०२४४ ेय उझतगृहा जषुहसयः
१००८०२५१ दंसजलजकटकेयः
१००८०२५२ डापरावितचलाै वसताै िनषेम
ु ्
१००८०२५३ गृाण कतमप य न तनयाै
१००८०२५४ शेकात अापतरलं मनसाेऽनवथाम्

sanskritdocuments.org bhagpur.pdf - Page 620 of 1026


॥ ीमद् भागवत पुराण ॥

१००८०२६१ काले नापेन राजषे रामः कृण गाेकुले


१००८०२६३ अघृजानुभः पवचमतरसा
१००८०२७१ ततत भगवाकृणाे वययैजबालकैः
१००८०२७३ सहरामाे जीणां चडे जनयुदम्
१००८०२८१ कृणय गाेयाे चरं वीय काैमारचापलम्
१००८०२८३ वयाः कल तातरित हाेचुः समागताः
१००८०२९१ वसाुचदसमये ाेशसातहासः
१००८०२९२ तेयं वायथ दधपयः कपतैः तेययाेगैः
१००८०२९३ मकााेयवभजित स चेा भाडं भ
१००८०२९४ यालाभे सगृहकुपताे यायुपाेय ताेकान्
१००८०३०१ हतााे रचयित वधं पीठकाेलूखलाैश्
१००८०३०२ छं तिनहतवयुनः शभाडे षु तत्
१००८०३०३ वातागारे धृतमणगणं वामथदपं
१००८०३०४ काले गाेयाे यह गृहकृयेषु सयचाः
१००८०३११ एवं धाायुशित कुते मेहनादिन वाताै
१००८०३१२ तेयाेपायैवरचतकृितः सतीकाे यथाते
१००८०३१३ इथं ीभः सभयनयनीमुखालाेकनीभर्
१००८०३१४ यायाताथा हसतमुखी न ुपालधुमैछत्
१००८०३२१ एकदा डमानाते रामाा गाेपदारकाः
१००८०३२३ कृणाे मृदं भतवािनित माे यवेदयन्
१००८०३३१ सा गृहीवा करे कृणमुपालय हतैषणी
१००८०३३३ यशाेदा भयसात ेणामभाषत
१००८०३४१ काृदमदातावातवाहः
१००८०३४३ वदत तावका ेते कुमारातेऽजाेऽययम्
१००८०३५१ नाहं भतवानब सवे मयाभशंसनः
१००८०३५३ यद सयगरतह समं पय मे मुखम्
१००८०३६१ येवं तह यादेही युः स भगवाहरः
१००८०३६३ यादायाहतैयः डामनुजबालकः
१००८०३७१ सा त दशे वं जगथा च खं दशः
१००८०३७३ सापाधभूगाेलं सवावीदुतारकम्
१००८०३८१ याेितं जलं तेजाे नभवावयदेव च

sanskritdocuments.org bhagpur.pdf - Page 621 of 1026


॥ ीमद् भागवत पुराण ॥

१००८०३८३ वैकारकाणीयाण मनाे माा गुणायः


१००८०३९१ एतचं सहजीवकाल वभावकमाशयलभेदम्
१००८०३९३ सूनाेतनाै वीय वदारताये जं सहाानमवाप शाम्
१००८०४०१ कं व एतदुत देवमाया कं वा मदयाे बत बुमाेहः
१००८०४०३ अथाे अमुयैव ममाभकय यः कनाैपक अायाेगः
१००८०४११ अथाे यथाव वतकगाेचरं चेताेमनःकमवचाेभरसा
१००८०४१३ यदायं येन यतः तीयते सदु वभायं णता तपदम्
१००८०४२१ अहं ममासाै पितरे ष मे सताे जेरयाखलवपा सती
१००८०४२३ गाेय गाेपाः सहगाेधना मे याययेथं कुमितः स मे गितः
१००८०४३१ इथं वदततवायां गाेपकायां स ईरः
१००८०४३३ वैणवीं यतनाेायां पुेहमयीं वभुः
१००८०४४१ साे नृितगाेपी साराेयाराेहमाजम्
१००८०४४३ वृेहकलल दयासीथा पुरा
१००८०४५१ या चाेपिनष सायाेगै सावतैः
१००८०४५३ उपगीयमानमाहायं हरं सामयताजम्
१००८०४६० ीराजाेवाच
१००८०४६१ नदः कमकराेेय एवं महाेदयम्
१००८०४६३ यशाेदा च महाभागा पपाै ययाः तनं हरः
१००८०४७१ पतराै नाववदेतां कृणाेदाराभकेहतम्
१००८०४७३ गाययाप कवयाे याेकशमलापहम्
१००८०४८० ीशक उवाच
१००८०४८१ ाेणाे वसूनां वराे धरया भायया सह
१००८०४८३ करयमाण अादेशाणतमुवाच ह
१००८०४९१ जातयाेनाै महादेवे भुव वेरे हराै
१००८०४९३ भः यापरमा लाेके ययााे दुगितं तरे त्
१००८०५०१ अवयुः स भगवाजे ाेणाे महायशाः
१००८०५०३ जे नद इित याताे यशाेदा सा धराभवत्
१००८०५११ तताे भभगवित पुीभूते जनादने
१००८०५१३ दपयाेिनतरामासीाेपगाेपीषु भारत
१००८०५२१ कृणाे ण अादेशं सयं कत जे वभुः
१००८०५२३ सहरामाे वसंे तेषां ीितं वललया

sanskritdocuments.org bhagpur.pdf - Page 622 of 1026


॥ ीमद् भागवत पुराण ॥

१००९००१० ीशक उवाच


१००९००११ एकदा गृहदासीषु यशाेदा नदगेहनी
१००९००१३ कमातरिनयुास िनममथ वयं दध
१००९००२१ यािन यानीह गीतािन तालचरतािन च
१००९००२३ दधिनमथने काले रती तायगायत
१००९००३१ ाैमं वासः पृथुकटतटे बती सूनं
१००९००३२ पुेहतकुचयुगं जातकपं च सूः
१००९००३३ राकषमभुजचलकणाै कुडले च
१००९००३४ वं वं कबरवगलालती िनममथ
१००९००४१ तां तयकाम अासा मतीं जननीं हरः
१००९००४३ गृहीवा दधमथानं यषेधीितमावहन्
१००९००५१ तममाढमपाययतनं ेहतं सतमीती मुखम्
१००९००५३ अतृमुसृय जवेन सा ययावुसयमाने पयस वधते
१००९००६१ सातकाेपः फुरताणाधरं सदय ददधमथभाजनम्
१००९००६३ भवा मृषाुषदमना रहाे जघास हैयवमतरं गतः
१००९००७१ उाय गाेपी सतं पयः पुनः वय संय च दयमकम्
१००९००७३ भं वलाे वसतय कम तहास तं चाप न त पयती
१००९००८१ उलू खलाेपर यवथतं मकाय कामं ददतं शच थतम्
१००९००८३ हैयवं चाैयवशतेणं िनरय पासतमागमछनैः
१००९००९१ तामायं समीय सवरस्
१००९००९२ तताेऽवापससार भीतवत्
१००९००९३ गाेयवधाव यमाप याेगनां
१००९००९४ मं वेुं तपसेरतं मनः
१००९०१०१ अवमाना जननी बृहलच् ाेणीभराातगितः समयमा
१००९०१०३ जवेन वंसतकेशबधन युतसूनानुगितः परामृशत्
१००९०१११ कृतागसं तं दतमणी कषतमषणी वपाणना
१००९०११३ उमाणं भयवले णं हते गृहीवा भषययवागुरत्
१००९०१२१ या यं सतं भीतं वायाभकवसला
१००९०१२३ इयेष कल तं बं ु दाातयकाेवदा
१००९०१३१ न चातन बहयय न पूव नाप चापरम्
१००९०१३३ पूवापरं बहातजगताे याे जग यः

sanskritdocuments.org bhagpur.pdf - Page 623 of 1026


॥ ीमद् भागवत पुराण ॥

१००९०१४१ तं मवाजमयं मयलमधाेजम्


१००९०१४३ गाेपकाेलूखले दाा बबध ाकृतं यथा
१००९०१५१ ताम बयमानय वाभकय कृतागसः
१००९०१५३ ुलाेनमभूेन सदधेऽय गाेपका
१००९०१६१ यदासीदप यूनं तेनायदप सदधे
१००९०१६३ तदप ुलं यूनं यदाद बधनम्
१००९०१७१ एवं वगेहदामािन यशाेदा सदधयप
१००९०१७३ गाेपीनां सयतीनां यती वताभवत्
१००९०१८१ वमातः वगााया वतकबरजः
१००९०१८३ ा परमं कृणः कृपयासीवबधने
१००९०१९१ एवं सदशता  हरणा भृयवयता
१००९०१९३ ववशेनाप कृणेन ययेदं सेरं वशे
१००९०२०१ नेमं वराे न भवाे न ीरयसंया
१००९०२०३ सादं ले भरे गाेपी याप वमुदात्
१००९०२११ नायं सखापाे भगवादेहनां गाेपकासतः
१००९०२१३ ािननां चाभूतानां यथा भमतामह
१००९०२२१ कृणत गृहकृयेषु यायां मातर भुः
१००९०२२३ अाीदजुनाै पूव गुकाै धनदाजाै
१००९०२३१ पुरा नारदशापेन वृतां ापताै मदात्
१००९०२३३ नलकूवरमणीवावित याताै यावताै
१०१०००१० ीराजाेवाच
१०१०००११ कयतां भगवेतयाेः शापय कारणम्
१०१०००१३ यगहतं कम येन वा देवषेतमः
१०१०००२० ीशक उवाच
१०१०००२१ यानुचराै भूवा साै धनदाजाै
१०१०००२३ कैलासाेपवने रये मदाकयां मदाेकटाै
१०१०००३१ वाणीं मदरां पीवा मदाघूणतलाेचनाै
१०१०००३३ ीजनैरनुगायेरतः पुपते वने
१०१०००४१ अतः वय गायामाेजवनराजिन
१०१०००४३ चडतयुवितभगजावव करे णुभः
१०१०००५१ यछया च देवषभगवांत काैरव

sanskritdocuments.org bhagpur.pdf - Page 624 of 1026


॥ ीमद् भागवत पुराण ॥

१०१०००५३ अपयारदाे देवाै ीबाणाै समबुयत


१०१०००६१ तं ा ीडता देयाे ववाः शापशताः
१०१०००६३ वासांस पयधुः शीं ववाै नैव गुकाै
१०१०००७१ ताै ा मदरामाै ीमदाधाै सराजाै
१०१०००७३ तयाेरनुहाथाय शापं दायदं जगाै
१०१०००८० ीनारद उवाच
१०१०००८१ न याे जुषताे जाेयाबुंशाे रजाेगुणः
१०१०००८३ ीमदादाभजायादय ी ूतमासवः
१०१०००९१ हयते पशवाे य िनदयैरजताभः
१०१०००९३ मयमानैरमं देहमजरामृयु नरम्
१०१००१०१ देवसंतमयते कृमवसंतम्
१०१००१०३ भूतकृते वाथ कं वेद िनरयाे यतः
१०१००१११ देहः कमदातः वं िनषेुमातरेव च
१०१००११३ मातः पतवा बलनः ेतरेः शनाेऽप वा
१०१००१२१ एवं साधारणं देहमयभवाययम्
१०१००१२३ काे वानासाकृवा हत जतूनृतेऽसतः
१०१००१३१ असतः ीमदाधय दारं परमनम्
१०१००१३३ अााैपयेन भूतािन दरः परमीते
१०१००१४१ यथा कटकवााे जताेनेछित तां यथाम्
१०१००१४३ जीवसायं गताे लैन तथावकटकः
१०१००१५१ दराे िनरहंताे मुः सवमदैरह
१०१००१५३ कृं यछयााेित त तय परं तपः
१०१००१६१ िनयं ामदेहय दरयाकाणः
१०१००१६३ इयायनुशयत हंसाप विनवतते
१०१००१७१ दरयैव युयते साधवः समदशनः
१०१००१७३ सः णाेित तं तष तत अाराशित
१०१००१८१ साधूनां समचानां मुकुदचरणैषणाम्
१०१००१८३ उपेयैः कं धनतैरसरसदायैः
१०१००१९१ तदहं मयाेमाया वाया ीमदाधयाेः
१०१००१९३ तमाेमदं हरयाम ैणयाेरजतानाेः
१०१००२०१ यदमाै लाेकपालय पुाै भूवा तमःुताै

sanskritdocuments.org bhagpur.pdf - Page 625 of 1026


॥ ीमद् भागवत पुराण ॥

१०१००२०३ न ववाससमाानं वजानीतः सदम


ु दाै
१०१००२११ अताेऽहतः थावरतां यातां नैवं यथा पुनः
१०१००२१३ ृितः यासादेन ताप मदनुहात्
१०१००२२१ वासदेवय सायं लवा दयशरछते
१०१००२२३ वृे वलाेकतां भूयाे लधभ भवयतः
१०१००२३० ीशक उवाच
१०१००२३१ एवमुा स देवषगताे नारायणामम्
१०१००२३३ नलकूवरमणीवावासतयमलाजुनाै
१०१००२४१ ऋषेभागवतमुयय सयं कत वचाे हरः
१०१००२४३ जगाम शनकैत यातां यमलाजुनाै
१०१००२५१ देवषमे यतमाे यदमाै धनदाजाै
१०१००२५३ तथा साधययाम यतं तहाना
१०१००२६१ इयतरे णाजुनयाेः कृणत यमयाेययाै
१०१००२६३ अािनवेशमाेण ितयगतमुलूखलम्
१०१००२७१ बाले न िनकषयतावगुलूखलं तद्
१०१००२७२ दामाेदरे ण तरसाेकलताबधाै
१०१००२७३ िनपेततः परमवमताितवेप
१०१००२७४ कधवालवटपाै कृतचडशदाै
१०१००२८१ त या परमया ककुभः फुरताै
१०१००२८२ सावुपेय कुजयाेरव जातवेदाः
१०१००२८३ कृणं णय शरसाखललाेकनाथं
१०१००२८४ बाल वरजसावदमूचतः 
१०१००२९१ कृण कृण महायाेगंवमाः पुषः परः
१०१००२९३ यायमदं वं पं ते ाणा वदुः
१०१००३०१ वमेकः सवभूतानां देहावाेयेरः
१०१००३०३ वमेव कालाे भगवावणुरयय ईरः
१०१००३११ वं महाकृितः सूा रजःसवतमाेमयी
१०१००३१३ वमेव पुषाेऽयः सवेवकारवत्
१०१००३२१ गृमाणैवमााे वकारै ः ाकृतैगुणैः
१०१००३२३ काे वहाहित वातं ासं गुणसंवृतः
१०१००३३१ तै तयं भगवते वासदेवाय वेधसे

sanskritdocuments.org bhagpur.pdf - Page 626 of 1026


॥ ीमद् भागवत पुराण ॥

१०१००३३३ अााेतगुणैछ महे णे नमः


१०१००३४१ ययावतारा ायते शररे वशररणः
१०१००३४३ तैतैरतयाितशयैवीयैदेहवसतैः
१०१००३५१ स भवासवलाेकय भवाय वभवाय च
१०१००३५३ अवतीणाेऽशभागेन सातं पितराशषाम्
१०१००३६१ नमः परमकयाण नमः परममल
१०१००३६३ वासदेवाय शाताय यदूनां पतये नमः
१०१००३७१ अनुजानीह नाै भूमंतवानुचरकराै
१०१००३७३ दशनं नाै भगवत ऋषेरासीदनुहात्
१०१००३८१ वाणी गुणानुकथने वणाै कथायां
१०१००३८२ हताै च कमस मनतव पादयाेनः
१०१००३८३ ृयां शरतव िनवासजगणामे
१०१००३८४ ः सतां दशनेऽत भवनूनाम्
१०१००३९० ीशक उवाच
१०१००३९१ इथं सितततायां भगवागाेकुले रः
१०१००३९३ दाा चाेलूखले बः हसाह गुकाै
१०१००४०० ीभगवानुवाच
१०१००४०१ ातं मम पुरैवैतषणा कणाना
१०१००४०३ यमदाधयाेवाभवंशाेऽनुहः कृतः
१०१००४११ साधूनां समचानां सतरां मकृतानाम्
१०१००४१३ दशनााे भवेधः पुंसाेऽणाेः सवतयथा
१०१००४२१ तछतं मपरमाै नलकूवर सादनम्
१०१००४२३ साताे मय भावाे वामीसतः परमाेऽभवः
१०१००४३० ीशक उवाच
१०१००४३१ इयुाै ताै परय णय च पुनः पुनः
१०१००४३३ बाेलूखलमामय जमतदशमुराम्
१०११००१० ीशक उवाच
१०११००११ गाेपा नदादयः ुवा मयाेः पतताे रवम्
१०११००१३ ताजमुः कुे िनघातभयशताः
१०११००२१ भूयां िनपितताै त दशयमलाजुनाै
१०११००२३ बमुतदवाय लयं पतनकारणम्

sanskritdocuments.org bhagpur.pdf - Page 627 of 1026


॥ ीमद् भागवत पुराण ॥

१०११००३१ उलू खलं वकषतं दाा बं च बालकम्


१०११००३३ कयेदं कुत अायमुपात इित कातराः
१०११००४१ बाला ऊचुरनेनेित ितयगतमुलूखलम्
१०११००४३ वकषता मयगेन पुषावयचह
१०११००५१ न ते तदुं जगृन घटे तेित तय तत्
१०११००५३ बालयाेपाटनं तवाेः केचसदधचेतसः
१०११००६१ उलू खलं वकषतं दाा बं वमाजम्
१०११००६३ वलाे नदः हसद् वदनाे वमुमाेच ह
१०११००७१ गाेपीभः ताेभताेऽनृयगवाबालवचत्
१०११००७३ उायित चुधतशाे दायवत्
१०११००८१ बभित चदाः पीठकाेानपादुकम्
१०११००८३ बाेपं च कुते वानां च ीितमावहन्
१०११००९१ दशयंतदां लाेक अानाे भृयवयताम्
१०११००९३ जयाेवाह वै हष भगवाबालचेतैः
१०११०१०१ णीह भाेः फलानीित ुवा सवरमयुतः
१०११०१०३ फलाथी धायमादाय ययाै सवफलदः
१०११०१११ फलवयणी तय युतधायकरयम्
१०११०११३ फलै रपूरयैः फलभाडमपूर च
१०११०१२१ सरीरगतं कृणं भाजुनमथायत्
१०११०१२३ रामं च राेहणी देवी डतं बालकैभृशम्
१०११०१३१ नाेपेयातां यदाताै डासेन पुकाै
१०११०१३३ यशाेदां ेषयामास राेहणी पुवसलाम्
१०११०१४१ डतं सा सतं बालै रितवेलं सहाजम्
१०११०१४३ यशाेदाजाेहवीकृणं पुेहततनी
१०११०१५१ कृण कृणारवदा तात एह तनं पब
१०११०१५३ अलं वहारै ः ातः डााताेऽस पुक
१०११०१६१ हे रामागछ ताताश सानुजः कुलनदन
१०११०१६३ ातरे व कृताहारतवााेुमहित
१०११०१७१ तीते वां दाशाह भाेयमाणाे जाधपः
१०११०१७३ एावयाेः यं धेह वगृहायात बालकाः
१०११०१८१ धूलधूसरतावं पु मनमावह

sanskritdocuments.org bhagpur.pdf - Page 628 of 1026


॥ ीमद् भागवत पुराण ॥

१०११०१८३ ज तेऽ भवित वेयाे देह गाः शचः


१०११०१९१ पय पय वययांते मातृमृावलृतान्
१०११०१९३ वं च ातः कृताहाराे वहरव वलृतः
१०११०२०१ इथं यशाेदा तमशेषशेखरं मवा सतं ेहिनबधीनृप
१०११०२०३ हते गृहीवा सहराममयुतं नीवा ववाटं कृतवयथाेदयम्
१०११०२१० ीशक उवाच
१०११०२११ गाेपवृा महाेपाताननुभूय बृहने
१०११०२१३ नदादयः समागय जकायममयन्
१०११०२२१ ताेपानदनामाह गाेपाे ानवयाेऽधकः
१०११०२२३ देशकालाथतवः यकृामकृणयाेः
१०११०२३१ उथातयमताेऽाभगाेकुलय हतैषभः
१०११०२३३ अायाय महाेपाता बालानां नाशहेतवः
१०११०२४१ मुः कथाया बालया बालकाे साै
१०११०२४३ हरे रनुहाूनमनाेपर नापतत्
१०११०२५१ चवातेन नीताेऽयं दैयेन वपदं वयत्
१०११०२५३ शलायां पिततत परातः सरेरै ः
१०११०२६१ य येत मयाेरतरं ाय बालकः
१०११०२६३ असावयतमाे वाप तदययुतरणम्
१०११०२७१ यावदाैपाितकाेऽराे जं नाभभवेदतः
१०११०२७३ तावालानुपादाय यायामाेऽय सानुगाः
१०११०२८१ वनं वृदावनं नाम पशयं नवकाननम्
१०११०२८३ गाेपगाेपीगवां सेयं पुयातृणवीधम्
१०११०२९१ ताैव यायामः शकटायु मा चरम्
१०११०२९३ गाेधनायताे यात भवतां यद राेचते
१०११०३०१ तवैकधयाे गाेपाः साधु सावित वादनः
१०११०३०३ जावावासमायुय ययू ढपरछदाः
१०११०३११ वृाबालायाे राजसवाेपकरणािन च
१०११०३१३ अनःवाराेय गाेपाला या अाशरासनाः
१०११०३२१ गाेधनािन पुरकृय ायापूय सवतः
१०११०३२३ तूयघाेषेण महता ययुः सहपुराेहताः
१०११०३३१ गाेयाे ढरथा नू कुचकुुमकातयः

sanskritdocuments.org bhagpur.pdf - Page 629 of 1026


॥ ीमद् भागवत पुराण ॥

१०११०३३३ कृणलला जगुः ीया िनककठ ः सवाससः


१०११०३४१ तथा यशाेदाराेहयावेकं शकटमाथते
१०११०३४३ रे जतः कृणरामायां तकथावणाेसके
१०११०३५१ वृदावनं सवय सवकालसखावहम्
१०११०३५३ त चुजावासं शकटै रधचवत्
१०११०३६१ वृदावनं गाेवधनं यमुनापुलनािन च
१०११०३६३ वीयासीदुमा ीती राममाधवयाेनृप
१०११०३७१ एवं जाैकसां ीितं यछताै बालचेतैः
१०११०३७३ कलवाैः वकाले न वसपालाै बभूवतः
१०११०३८१ अवदूरे जभुवः सह गाेपालदारकैः
१०११०३८३ चारयामासतवसाानाडापरछदाै
१०११०३९१ चादयताे वेणुं ेपणैः पतः चत्
१०११०३९३ चपादैः कणीभः चकृिमगाेवृषैः
१०११०४०१ वृषायमाणाै नदताै युयुधाते परपरम्
१०११०४०३ अनुकृय तैजतूंेरतः ाकृताै यथा
१०११०४११ कदाचमुनातीरे वसांारयताेः वकैः
१०११०४१३ वययैः कृणबलयाेजघांसदैय अागमत्
१०११०४२१ तं वसपणं वीय वसयूथगतं हरः
१०११०४२३ दशयबलदेवाय शनैमुध इवासदत्
१०११०४३१ गृहीवापरपादायां सहलाूलमयुतः
१०११०४३३ ामयवा कपथाे ाहणाेतजीवतम्
१०११०४३५ स कपथैमहाकायः पायमानैः पपात ह
१०११०४४१ तं वीय वता बालाः शशंसः साधु सावित
१०११०४४३ देवा परसता बभूवुः पुपवषणः
१०११०४५१ ताै वसपालकाै भूवा सवलाेकैकपालकाै
१०११०४५३ सातराशाै गाेवसांारयताै वचेरतः
१०११०४६१ वं वं वसकुलं सवे पायययत एकदा
१०११०४६३ गवा जलाशयायाशं पाययवा पपुजलम्
१०११०४७१ ते त दशबाला महासवमवथतम्
१०११०४७३ तसविनभं गरे ः मव युतम्
१०११०४८१ स वै बकाे नाम महानसराे बकपधृक्

sanskritdocuments.org bhagpur.pdf - Page 630 of 1026


॥ ीमद् भागवत पुराण ॥

१०११०४८३ अागय सहसा कृणं तीणतडाेऽसल


१०११०४९१ कृणं महाबकतं ा रामादयाेऽभकाः
१०११०४९३ बभूवुरयाणीव वना ाणं वचेतसः
१०११०५०१ तं ताल मूलं दहतमवाेपालसूनुं पतरं जगुराेः
१०११०५०३ चछद साेऽितषातं बकतडे न हतं पुनरयपत
१०११०५११ तमापततं स िनगृ तडयाेदाेया बकं कंससखं सतां पितः
१०११०५१३ पयस बाले षु ददार ललया मुदावहाे वीरणववाैकसाम्
१०११०५२१ तदा बकारं सरलाेकवासनः समाकरदनमकादभः
१०११०५२३ समीडरे चानकशसंतवैतय गाेपालसता वसरे
१०११०५३१ मुं बकायादुपलय बालका रामादयः ाणमवेयाे गणः
१०११०५३३ थानागतं तं पररय िनवृताः णीय वसाजमेय तगुः
१०११०५४१ ुवा तता गाेपा गाेयाितयाताः
१०११०५४३ ेयागतमवाेसादैत तृषतेणाः
१०११०५५१ अहाे बताय बालय बहवाे मृयवाेऽभवन्
१०११०५५३ अयासीयं तेषां कृतं पूव यताे भयम्
१०११०५६१ अथायभभवयेनं नैव ते घाेरदशनाः
१०११०५६३ जघांसयैनमासा नययाै पतवत्
१०११०५७१ अहाे वदां वाचाे नासयाः सत कहचत्
१०११०५७३ गगाे यदाह भगवानवभाव तथैव तत्
१०११०५८१ इित नदादयाे गाेपाः कृणरामकथां मुदा
१०११०५८३ कुवताे रममाणा नावदववेदनाम्
१०११०५९१ एवं वहारै ः काैमारै ः काैमारं जहतजे
१०११०५९३ िनलायनैः सेतबधैमकटाेवनादभः
१०१२००१० ीशक उवाच
१०१२००११ चनाशाय मनाे दधजाातः समुथाय वययवसपान्
१०१२००१३ बाेधयरवेण चाणा विनगताे वसपुरःसराे हरः
१०१२००२१ तेनैव साकं पृथुकाः सहशः धाः सशवेवषाणवेणवः
१०१२००२३ वावासहाेपरसयावतावसापुरकृय विनययुमुदा
१०१२००३१ कृणवसैरसातैयूथीकृय ववसकान्
१०१२००३३ चारयताेऽभललाभवजत त ह
१०१२००४१ फलबालतवक समनःपछधातभः

sanskritdocuments.org bhagpur.pdf - Page 631 of 1026


॥ ीमद् भागवत पुराण ॥

१०१२००४३ काचगुामणवण भूषता अयभूषयन्


१०१२००५१ मुणताेऽयाेयशादातानारा चपुः
१०१२००५३ तया पुनदूरासत पुनददःु
१०१२००६१ यद दूरं गतः कृणाे वनशाेभेणाय तम्
१०१२००६३ अहं पूवमहं पूवमित संपृय रे मरे
१०१२००७१ केचेणूवादयताे ातः ाण केचन
१०१२००७३ केच
ृ ै ः गायतः कूजतः काेकलै ः परे
१०१२००८१ वछायाभः धावताे गछतः साधुहंसकैः
१०१२००८३ बकैपवशत नृयत कलापभः
१०१२००९१ वकषतः कशबालानाराेहत तैम
 ान्
१०१२००९३ वकुवत तैः साकं वत पलाशषु
१०१२०१०१ साकं भेकैवलतः सरतः वसुताः
१०१२०१०३ वहसतः ितछायाः शपत ितवनान्
१०१२०१११ इथं सतां सखानुभूया दायं गतानां परदैवतेन
१०१२०११३ मायातानां नरदारकेण साकं वजः कृतपुयपुाः
१०१२०१२१ यपादपांसबजकृताे
१०१२०१२२ धृताभयाेगभरयलयः
१०१२०१२३ स एव यृ वषयः वयं थतः
१०१२०१२४ कं वयते दमताे जाैकसाम्
१०१२०१३१ अथाघनामायपतहासरतेषां सखडनवीणामः
१०१२०१३३ िनयं यदतिनजजीवतेसभः पीतामृतैरयमरै ः तीयते
१०१२०१४१ ाभकाकृणमुखानघासरः
१०१२०१४२ कंसानुशः स बकबकानुजः
१०१२०१४३ अयं त मे साेदरनाशकृयाेर्
१०१२०१४४ याेममैनं सबलं हिनये
१०१२०१५१ एते यदा मसदाेतलापः कृतातदा नसमा जाैकसः
१०१२०१५३ ाणे गते वस का नु चता जासवः ाणभृताे ह ये ते
१०१२०१६१ इित यवयाजगरं बृहपुः स याेजनायाममहापीवरम्
१०१२०१६३ धृवात
ु ं यागुहाननं तदा पथ यशेत सनाशया खलः
१०१२०१७१ धराधराेाे जलदाेराेाे दयाननाताे गरदंः
१०१२०१७३ वातातरायाे वततावजः पषािनलासदवेणाेणः

sanskritdocuments.org bhagpur.pdf - Page 632 of 1026


॥ ीमद् भागवत पुराण ॥

१०१२०१८१ ा तं ताशं सवे मवा वृदावनयम्


१०१२०१८३ यााजगरतडे न ुेते  ललया
१०१२०१९१ अहाे माण गदत सवकूटं पुरः थतम्
१०१२०१९३ अससनया यालतडायते न वा
१०१२०२०१ सयमककरारमुराहनुवनम्
१०१२०२०३ अधराहनुवाेधतितछाययाणम्
१०१२०२११ ितपधेते सृयां सयासये नगाेदरे
१०१२०२१३ तालयाेऽयेतातंाभ पयत
१०१२०२२१ अातृतायाममागाेऽयं रसनां ितगजित
१०१२०२२३ एषां अतगतं वातमेतदयतराननम्
१०१२०२३१ दावाेणखरवाताेऽयं ासवाित पयत
१०१२०२३३ तधसवदुगधाेऽयतरामषगधवत्
१०१२०२४१ अाकम सता िनवानयं तथा चेकवनित
१०१२०२४३ णादनेनेित बकायुशुखं वीयाेसतः करताडनैययुः
१०१२०२५१ इथं मथाेऽतयमतभाषतं
१०१२०२५२ ुवा वचयेयमृषा मृषायते
१०१२०२५३ राे वदवाखलभूतथतः
१०१२०२५४ वानां िनराें ु भगवानाे दधे
१०१२०२६१ ताववावसराेदरातरं परं न गीणाः शशवः सवसाः
१०१२०२६३ तीमाणेन बकारवेशनं हतवकातरणेन रसा
१०१२०२७१ तावीय कृणः सकलाभयदाे
१०१२०२७२ नयनाथावकरादवयुतान्
१०१२०२७३ दनां मृयाेजठराघासान्
१०१२०२७४ घृणादताे दकृतेन वतः
१०१२०२८१ कृयं कमाय खलय जीवनं
१०१२०२८२ न वा अमीषां च सतां वहंसनम्
१०१२०२८३ यं कथं यादित संवचय
१०१२०२८४ ावावशुडमशेषघरः
१०१२०२९१ तदा घनछदा देवा भयााहेित चुुशः
१०१२०२९३ जषुये च कंसााः काैणपावघबाधवाः
१०१२०३०१ तवा भगवाकृणवययः साभवसकम्

sanskritdocuments.org bhagpur.pdf - Page 633 of 1026


॥ ीमद् भागवत पुराण ॥

१०१२०३०३ चूणीचकषाेराानं तरसा ववृधे गले


१०१२०३११ तताेऽितकायय िनमागणाे ुणेमतवतततः
१०१२०३१३ पूणाेऽतरे पवनाे िनाे मूधविनभ विनगताे बहः
१०१२०३२१ तेनैव सवेषु बहगतेषु ाणेषु वसासदः परे तान्
१०१२०३२३ ा वयाेथाय तदवतः पुनवाुकुदाे भगवाविनययाै
१०१२०३३१ पीनाहभाेगाेथतमत
ु ं महाेितः वधाा वलयशाे दश
१०१२०३३३ तीय खेऽवथतमीशिनगमं ववेश तषतां दवाैकसाम्
१०१२०३४१ तताेऽिताः वकृताेऽकृताहणं
१०१२०३४२ पुपैः सगा असरस नतनैः
१०१२०३४३ गीतैः सरा वाधरा वाकैः
१०१२०३४४ तवै वा जयिनःवनैगणाः
१०१२०३५१ तदत
ु ताेसवागीितका जयादनैकाेसवमलवनान्
१०१२०३५३ ुवा वधााेऽयज अागताेऽचरा
ृ ा महीशय जगाम वयम्
१०१२०३६१ राजाजगरं चम शकं वृदावनेऽत
ु म्
१०१२०३६३ जाैकसां बितथं बभूवाडगरम्
१०१२०३७१ एतकाैमारजं कम हरे रााहमाेणम्
१०१२०३७३ मृयाेः पाैगडके बाला ाेचुवता जे
१०१२०३८१ नैतचं मनुजाभमायनः परावराणां परमय वेधसः
१०१२०३८३ अघाेऽप यपशनधाैतपातकः ापासायं वसतां सदल
ु  भम्
१०१२०३९१ सकृदितमातराहता मनाेमयी भागवतीं ददाै गितम्
१०१२०३९३ स एव िनयासखानुभूयभ युदतमायाेऽतगताे ह कं पुनः
१०१२०४०० ीसूत उवाच
१०१२०४०१ इथं जा यादवदेवदः ुवा वरातरतं वचम्
१०१२०४०३ पछ भूयाेऽप तदेव पुयं वैयासकं यगृहीतचेताः
१०१२०४१० ीराजाेवाच
१०१२०४११ कालातरकृतं तकालनं कथं भवेत्
१०१२०४१३ यकाैमारे हरकृतं जगुः पाैगडकेऽभकाः
१०१२०४२१ तू ह मे महायाेगपरं काैतूहलं गुराे
१०१२०४२३ नूनमेतरे रेव माया भवित नायथा
१०१२०४३१ वयं धयतमा लाेके गुराेऽप बधवः
१०१२०४३३ वयं पबामाे मुवः पुयं कृणकथामृतम्

sanskritdocuments.org bhagpur.pdf - Page 634 of 1026


॥ ीमद् भागवत पुराण ॥

१०१२०४४० ीसूत उवाच


१०१२०४४१ इथं  पृः स त बादरायणस्
१०१२०४४२ तारतानतताखले यः
१०१२०४४३ कृापुनल धबह शः शनैः
१०१२०४४४ याह तं भागवताेमाेम
१०१३००१० ीशक उवाच
१०१३००११ साधु पृं महाभाग वया भागवताेम
१०१३००१३ यूतनयसीशय वप कथां मुः
१०१३००२१ सतामयं सारभृतां िनसगाे यदथवाणीुितचेतसामप
१०१३००२३ ितणं नयवदयुतय यया वटानामव साधु वाता
१०१३००३१ णुवावहताे राजप गुं वदाम ते
१०१३००३३ ूयुः धय शयय गुरवाे गुमयुत
१०१३००४१ तथाघवदनाृयाे रवा वसपालकान्
१०१३००४३ सरपुलनमानीय भगवािनदमवीत्
१०१३००५१ अहाेऽितरयं पुलनं वययाः वकेलसपृदल
ु ाछबाल कम्
१०१३००५३ फुटसराेगधतालपिक विनितवानलसम
ु ाकुलम्
१०१३००६१ अ भाेयमाभदवाढं धादताः
१०१३००६३ वसाः समीपेऽपः पीवा चरत शनकैतृणम्
१०१३००७१ तथेित पाययवाभा वसानाय शाले
१०१३००७३ मुा शािन बुभुजुः समं भगवता मुदा
१०१३००८१ कृणय ववपुराजमडलै र्
१०१३००८२ अयाननाः फुशाे जाभकाः
१०१३००८३ सहाेपवा वपने वरे जुश्
१०१३००८४ छदा यथााेहकणकायाः
१०१३००९१ केचपुपैदलैः केचपवैरुरै ः फलै ः
१०१३००९३ शभवभ ष बुभुजुः कृतभाजनाः
१०१३०१०१ सवे मथाे दशयतः ववभाेयचं पृथक्
१०१३०१०३ हसताे हासयता यवजः सहेराः
१०१३०१११ बेणुं जठरपटयाेः वेे च के
१०१३०११२ वामे पाणाै मसृणकवलं तफलायुलषु
१०१३०११३ ितये वपरसदाे हासयमभः वैः

sanskritdocuments.org bhagpur.pdf - Page 635 of 1026


॥ ीमद् भागवत पुराण ॥

१०१३०११४ वगे लाेके मषित बुभुजे यभुबालकेलः


१०१३०१२१ भारतैवं वसपेषु भुानेवयुतास
१०१३०१२३ वसावतवने दूरं ववशतृणलाेभताः
१०१३०१३१ ताा भयसतानूचे कृणाेऽय भीभयम्
१०१३०१३३ मायाशाा वरमते हानेये वसकानहम्
१०१३०१४१ इयुादरकु गरे वावसकान्
१०१३०१४३ वचवगवाकृणः सपाणकवलाे ययाै
१०१३०१५१ अाेजजिनतदतरगताे मायाभकयेशतर्
१०१३०१५२ ु ं मु महवमयदप तसािनताे वसपान्
१०१३०१५३ नीवाय कुहातरदधाखेऽवथताे यः पुरा
१०१३०१५४ ाघासरमाेणं भवतः ाः परं वयम्
१०१३०१६१ तताे वसानैय पुलनेऽप च वसपान्
१०१३०१६३ उभावप वने कृणाे वचकाय समततः
१०१३०१७१ ायातवपने वसापालां ववत्
१०१३०१७३ सव वधकृतं कृणः सहसावजगाम ह
१०१३०१८१ ततः कृणाे मुदं कत तातॄणां च कय च
१०१३०१८३ उभयायतमाानं चे वकृदरः
१०१३०१९१ यावसपवसकापकवपुयावकराादकं
१०१३०१९२ याववषाणवेणुदलशयावभूषाबरम्
१०१३०१९३ यावछलगुणाभधाकृितवयाे यावहारादकं
१०१३०१९४ सव वणुमयं गराेऽवदजः सववपाे बभाै
१०१३०२०१ वयमाागाेवसाितवायावसपैः
१०१३०२०३ डावहारै  सवाा ावशजम्
१०१३०२११ तसापृथवा ताेे िनवेय सः
१०१३०२१३ तदााभवाजंतस ववान्
१०१३०२२१ तातराे वेणुरववराेथता उथाय दाेभः पररय िनभरम्
१०१३०२२३ ेहततयपयःसधासवं मवा परं  सतानपाययन्
१०१३०२३१ तताे नृपाेदनमले पना लारराितलकाशनादभः
१०१३०२३३ संलालतः वाचरतैः हषयसायं गताे यामयमेन माधवः
१०१३०२४१ गावतताे गाेमुपेय सवरं ारघाेषैः परतसतान्
१०१३०२४३ वकावकावसतरानपाययुल हयः वदाैधसं पयः

sanskritdocuments.org bhagpur.pdf - Page 636 of 1026


॥ ीमद् भागवत पुराण ॥

१०१३०२५१ गाेगाेपीनां मातृताासीेहधकां वना


१०१३०२५३ पुराेवदावप हरे ताेकता मायया वना
१०१३०२६१ जाैकसां वताेकेषु ेहवादमवहम्
१०१३०२६३ शनैिनःसीम ववृधे यथा कृणे वपूववत्
१०१३०२७१ इथमाानाानं वसपालमषेण सः
१०१३०२७३ पालयवसपाे वष चडे वनगाेयाेः
१०१३०२८१ एकदा चारयवसासरामाे वनमावशत्
१०१३०२८३ पषास ियामास हायनापूरणीवजः
१०१३०२९१ तताे वदूरारताे गावाे वसानुपजम्
१०१३०२९३ गाेवधनाशरस चरयाे दशतृणम्
१०१३०३०१ ाथ तेहवशाेऽृताा स गाेजाेऽयापदुगमागः
१०१३०३०३ पाककुव उदायपुछाेऽगा
ु ृ तैरापया जवेन
१०१३०३११ समेय गावाेऽधाे वसावसवयाेऽयपाययन्
१०१३०३१३ गलय इव चाािन लहयः वाैधसं पयः
१०१३०३२१ गाेपाताेधनायास माैयलाेमयुना
१०१३०३२३ दुगावकृताेऽयेय गाेवसैदशः सतान्
१०१३०३३१ तदणाेेमरसाुताशया जातानुरागा गतमयवाेऽभकान्
१०१३०३३३ उदु दाेभः पररय मूधिन ाणैरवापुः परमां मुदं ते
१०१३०३४१ ततः वयसाे गाेपाताेकाे षसिनवृताः
१०१३०३४३ कृाछनैरपगतातदनुृयुदवः
१०१३०३५१ जय रामः ेमधेवीयाैकठ मनुणम्
१०१३०३५३ मुतनेवपयेवयहेतवदचतयत्
१०१३०३६१ कमेतदत
ु मव वासदेवेऽखलािन
१०१३०३६३ जय सानताेकेवपूव ेम वधते
१०१३०३७१ केयं वा कुत अायाता दैवी वा नायुतासर
१०१३०३७३ ायाे मायात मे भतनाया मेऽप वमाेहनी
१०१३०३८१ इित सय दाशाहाे वसासवयसानप
१०१३०३८३ सवानाच वैकुठं चषा वयुनेन सः
१०१३०३९१ नैते सरेशा ऋषयाे न चैते वमेव भासीश भदायेऽप
१०१३०३९३ सव पृथं िनगमाकथं वदेयुेन वृं भुणा बलाेऽवैत्
१०१३०४०१ तावदेयाभूरा मानेन ुटनेहसा

sanskritdocuments.org bhagpur.pdf - Page 637 of 1026


॥ ीमद् भागवत पुराण ॥

१०१३०४०३ पुराेवदादं डतं दशे सकलं हरम्


१०१३०४११ यावताे गाेकुले बालाः सवसाः सव एव ह
१०१३०४१३ मायाशये शयाना मे नााप पुनथताः
१०१३०४२१ इत एतेऽ कुया मायामाेहतेतरे
१०१३०४२३ तावत एव तादं डताे वणुना समम्
१०१३०४३१ एवमेतेषु भेदेषु चरं यावा स अाभूः
१०१३०४३३ सयाः के कतरे नेित ातं नेे कथन
१०१३०४४१ एवं साेहयवणुं वमाेहं वमाेहनम्
१०१३०४४३ वयैव माययाजाेऽप वयमेव वमाेहतः
१०१३०४५१ तयां तमाेवैहारं खाेताचरवाहिन
१०१३०४५३ महतीतरमायैयं िनहयािन युतः
१०१३०४६१ तावसवे वसपालाः पयताेऽजय तणात्
१०१३०४६३ ययत घनयामाः पीतकाैशेयवाससः
१०१३०४७१ चतभुजाः शच गदाराजीवपाणयः
१०१३०४७३ करटनः कुडलनाे हारणाे वनमालनः
१०१३०४८१ ीवसाददाेर कबुकणपाणयः
१०१३०४८३ नूपुरैः कटकैभाताः कटसूाुलयकैः
१०१३०४९१ अामतकमापूणातलसीनवदामभः
१०१३०४९३ काेमलै ः सवगाेषु भूरपुयवदपतैः
१०१३०५०१ चकावशदेरैः साणापावीतैः
१०१३०५०३ वकाथानामव रजः सवायां ृ पालकाः
१०१३०५११ अाादतबपयतैमूितमराचरै ः
१०१३०५१३ नृयगीतानेकाहैः पृथपृथगुपासताः
१०१३०५२१ अणमाैमहमभरजााभवभूितभः
१०१३०५२३ चतवशितभतवैः परता महदादभः
१०१३०५३१ कालवभावसंकार कामकमगुणादभः
१०१३०५३३ वमहवतमहभमूितमपासताः
१०१३०५४१ सयानानतानद माैकरसमूतयः
१०१३०५४३ अपृभूरमाहाया अप ुपिनषश
ृ ाम्
१०१३०५५१ एवं सकृदशाजः परानाेऽखलान्
१०१३०५५३ यय भासा सवमदं वभाित सचराचरम्

sanskritdocuments.org bhagpur.pdf - Page 638 of 1026


॥ ीमद् भागवत पुराण ॥

१०१३०५६१ तताेऽितकुतकाेृ य तमतैकादशेयः


१०१३०५६३ तााभूदजतूणीं पूदेयतीव पुिका
१०१३०५७१ इतीरे शेऽते िनजमहमिन वमितके
१०१३०५७२ पराजाताेऽतरसनमुखकमताै
१०१३०५७३ अनीशेऽप ु ं कमदमित वा मुित सित
१०१३०५७४ चछादाजाे ावा सपद परमाेऽजाजविनकाम्
१०१३०५८१ तताेऽवाितलधाः कः परे तवदुथतः
१०१३०५८३ कृादुीय वै ीराचेदं सहाना
१०१३०५९१ सपेवाभतः पयदशाेऽपयपुरःथतम्
१०१३०५९३ वृदावनं जनाजीय माकण समायम्
१०१३०६०१ य नैसगदव
ु ैराः सहासृमृगादयः
१०१३०६०३ माणीवाजतावास तषकादकम्
१०१३०६११ ताेहपशपवंशशशवनाटं
१०१३०६१२ ायं परमनतमगाधबाेधम्
१०१३०६१३ वसासखीिनव पुरा परताे वचवद्
१०१३०६१४ एकं सपाणकवलं परमेच
१०१३०६२१ ा वरे ण िनजधाेरणताेऽवतीय
१०१३०६२२ पृयां वपुः कनकदडमवाभपाय
१०१३०६२३ पृा चतमुकुटकाेटभरयुमं
१०१३०६२४ नवा मुदुसजलै रकृताभषेकम्
१०१३०६३१ उथायाेथाय कृणय चरय पादयाेः पतन्
१०१३०६३३ अाते महवं ां ृवा ृवा पुनः पुनः
१०१३०६४१ शनैरथाेथाय वमृय लाेचने मुकुदमुय वनकधरः
१०१३०६४३ कृतालः यवासमाहतः सवेपथुगदयैलतेलया
१०१४००१० ीाेवाच
१०१४००११ नाैमीड  तेऽवपुषे तडदबराय
१०१४००१२ गुावतंसपरपछलसुखाय
१०१४००१३ वयजे कवलवेवषाणवेणु
१०१४००१४ लये मृदप
ु दे पशपाजाय
१०१४००२१ अयाप देव वपुषाे मदनुहय वेछामयय न त भूतमयय काेऽप
१०१४००२३ नेशे मह ववसतं मनसातरे ण साावैव कमुतासखानुभूतेः

sanskritdocuments.org bhagpur.pdf - Page 639 of 1026


॥ ीमद् भागवत पुराण ॥

१०१४००३१ ाने यासमुदपाय नमत एव


१०१४००३२ जीवत सुखरतां भवदयवाताम्
१०१४००३३ थाने थताः ुितगतां तनुवानाेभर्
१०१४००३४ ये ायशाेऽजत जताेऽयस तैलाेाम्
१०१४००४१ ेयःसृितं भमुदय ते वभाे
१०१४००४२ यत ये केवलबाेधलधये
१०१४००४३ तेषामसाै ेशल एव शयते
१०१४००४४ नायथा थूलतषावघाितनाम्
१०१४००५१ पुरेह भूमबहवाेऽप याेगनवदपतेहा िनजकमलधया
१०१४००५३ वबुय भैव कथाेपनीतया पेदरे ऽाेऽयुत ते गितं पराम्
१०१४००६१ तथाप भूमहमागुणय ते वबाेम
ु हयमलातराभः
१०१४००६३ अवयावानुभवादपताे नयबाेयातया न चायथा
१०१४००७१ गुणानतेऽप गुणावमातं हतावतीऋनय क ईशरे ऽय
१०१४००७३ काले न यैवा वमताः सकपैभूपांशवः खे महका ुभासः
१०१४००८१ तेऽनुकपां ससमीमाणाे भुान एवाकृतं वपाकम्
१०१४००८३ ावपुभवदधमते जीवेत याे मुपदे स दायभाक्
१०१४००९१ पयेश मेऽनायमनत अाे परािन वयप मायमायिन
१०१४००९३ मायां वतयेतमावैभवं हं कयानैछमवाचराै
१०१४०१०१ अतः मवायुत मे रजाेभुवाे जानतवपृथगीशमािननः
१०१४०१०३ अजावले पाधतमाेऽधचष एषाेऽनुकयाे मय नाथवािनित
१०१४०१११ ाहं तमाेमहदहंखचरावाभू
१०१४०११२ संवेताडघटसवततकायः
१०१४०११३ ेवधावगणताडपराणुचया
१०१४०११४ वातावराेमववरय च ते महवम्
१०१४०१२१ उेपणं गभगतय पादयाेः कं कपते मातरधाेजागसे
१०१४०१२३ कमतनातयपदेशभूषतं तवात कुेः कयदयनतः
१०१४०१३१ जगयाताेदधसवाेदे नारायणयाेदरनाभनालात्
१०१४०१३३ विनगताेऽजवित वा वै मृषा कवीर व विनगताेऽ
१०१४०१४१ नारायणवं न ह सवदेहनामाायधीशाखललाेकसाी
१०१४०१४३ नारायणाेऽं नरभूजलायनााप सयं न तवैव माया
१०१४०१५१ तेलथं तव सगपुः

sanskritdocuments.org bhagpur.pdf - Page 640 of 1026


॥ ीमद् भागवत पुराण ॥

१०१४०१५२ कं मे न ं भगवंतदैव


१०१४०१५३ कं वा सं द मे तदैव
१०१४०१५४ कं नाे सपेव पुनयदश
१०१४०१६१ अैव मायाधमनावतारे य पय बहः फुटय
१०१४०१६३ कृय चातजठरे जनया मायावमेव कटकृतं ते
१०१४०१७१ यय कुावदं सव सां भाित यथा तथा
१०१४०१७३ तवयपीह तसव कमदं मायया वना
१०१४०१८१ अैव वतेऽय कं मम न ते मायावमादशतम्
१०१४०१८२ एकाेऽस थमं तताे जससाः समता अप
१०१४०१८३ तावताेऽस चतभुजातदखलै ः साकं मयाेपासतास्
१०१४०१८४ तावयेव जगयभूतदमतं ायं शयते
१०१४०१९१ अजानतां वपदवीमनायााना भास वतय मायाम्
१०१४०१९३ सृाववाहं जगताे वधान इव वमेषाेऽत इव िनेः
१०१४०२०१ सरेवृषवीश तथैव नृवप ितय यादःवप तेऽजनय
१०१४०२०३ जासतां दुमदिनहाय भाे वधातः सदनुहाय च
१०१४०२११ काे वे भूमगवपरायाेगेराेतीभवतलाेाम्
१०१४०२१३  वा कथं वा कित वा कदेित वतारयडस याेगमायाम्
१०१४०२२१ ताददं जगदशेषमसवपं
१०१४०२२२ वाभमतधषणं पुदुःखदुःखम्
१०१४०२२३ वयेव िनयसखबाेधतनावनते
१०१४०२२४ मायात उदप यसदवावभाित
१०१४०२३१ एकवमाा पुषः पुराणः सयः वयंयाेितरनत अाः
१०१४०२३३ िनयाेऽराेऽजसखाे िनरनः पूणायाे मु उपाधताेऽमृतः
१०१४०२४१ एवंवधं वां सकलानामप वाानमाातया वचते
१०१४०२४३ गुवकलधाेपिनषसचषा ये ते तरतीव भवानृताबुधम्
१०१४०२५१ अाानमेवातयावजानतां तेनैव जातं िनखलं पतम्
१०१४०२५३ ानेन भूयाेऽप च तलयते रामहेभाेगभवाभवाै यथा
१०१४०२६१ अानसंाै भवबधमाेाै ाै नाम नायाै त ऋतभावात्
१०१४०२६३ अजचयािन केवले परे वचायमाणे तरणाववाहनी
१०१४०२७१ वामाानं परं मवा परमाानमेव च
१०१४०२७३ अाा पुनबहमृय अहाेऽजनताता

sanskritdocuments.org bhagpur.pdf - Page 641 of 1026


॥ ीमद् भागवत पुराण ॥

१०१४०२८१ अतभवेऽनत भवतमेव तयजताे मृगयत सतः


१०१४०२८३ असतमययहमतरे ण सतं गुणं तं कमु यत सतः
१०१४०२९१ अथाप ते देव पदाबुजय सादले शानुगृहीत एव ह
१०१४०२९३ जानाित तवं भगवहाे न चाय एकाेऽप चरं वचवन्
१०१४०३०१ तदत मे नाथ स भूरभागाे भवेऽ वाय त वा ितराम्
१०१४०३०३ येनाहमेकाेऽप भवनानां भूवा िनषेवे तव पादपवम्
१०१४०३११ अहाेऽितधया जगाेरमयः तयामृतं पीतमतीव ते मुदा
१०१४०३१३ यासां वभाे वसतराजाना यृयेऽाप न चालमवराः
१०१४०३२१ अहाे भायमहाे भायं नदगाेपजाैकसाम्
१०१४०३२३ यं परमानदं पूण  सनातनम्
१०१४०३३१ एषां त भायमहमायुत तावदाताम्
१०१४०३३२ एकादशैव ह वयं बत भूरभागाः
१०१४०३३३ एतषृ ीकचषकैरसकृपबामः
१०१४०३३४ शवादयाेऽदजमवमृ
ु तासवं ते
१०१४०३४१ तू रभायमह ज कमयटयां
१०१४०३४२ याेकुले ऽप कतमारजाेऽभषेकम्
१०१४०३४३ यीवतं त िनखलं भगवाुकुदस्
१०१४०३४४ वाप यपदरजः ुितमृयमेव
१०१४०३५१ एषां घाेषिनवासनामुत भवाकं देव रातेित नश्
१०१४०३५२ चेताे वफलाफलं वदपरं कुाययुित
१०१४०३५३ सेषादव पूतनाप सकुला वामेव देवापता
१०१४०३५४ यामाथसयातनयाणाशयावकृते
१०१४०३६१ तावागादयः तेनातावकारागृहं गृहम्
१०१४०३६३ तावाेहाेऽिनगडाे यावकृण न ते जनाः
१०१४०३७१ पं िनपाेऽप वडबयस भूतले
१०१४०३७३ पजनतानद सदाेहं थतं भाे
१०१४०३८१ जानत एव जानत कं बा न मे भाे
१०१४०३८३ मनसाे वपुषाे वाचाे वैभवं तव गाेचरः
१०१४०३९१ अनुजानीह मां कृण सव वं वेस सवक्
१०१४०३९३ वमेव जगतां नाथाे जगदेतवापतम्
१०१४०४०१ ीकृण वृणकुलपुकरजाेषदायन्

sanskritdocuments.org bhagpur.pdf - Page 642 of 1026


॥ ीमद् भागवत पुराण ॥

१०१४०४०२ ािनजरजपशूदधवृकारन्
१०१४०४०३ उमशावरहर ितरासग्
१०१४०४०४ अाकपमाकमहगवमते
१०१४०४१० ीशक उवाच
१०१४०४११ इयभू य भूमानं िः परय पादयाेः
१०१४०४१३ नवाभीं जगाता वधाम यपत
१०१४०४२१ तताेऽनुाय भगवावभुवं ागवथतान्
१०१४०४२३ वसापुलनमािनये यथापूवसखं वकम्
१०१४०४३१ एकप यातेऽदे ाणेशं चातरानः
१०१४०४३३ कृणमायाहता राजणाध मेिनरे ऽभकाः
१०१४०४४१ कं कं न वरतीह मायामाेहतचेतसः
१०१४०४४३ याेहतं जगसवमभीणं वृताकम्
१०१४०४५१ ऊचु सदः कृणं वागतं तेऽितरं हसा
१०१४०४५३ नैकाेऽयभाेज कवल एहीतः साधु भुयताम्
१०१४०४६१ तताे हसषीकेशाेऽयवय सहाभकैः
१०१४०४६३ दशयंमाजगरं यवतत वनाजम्
१०१४०४७१ बहसूनवनधातवचिताः
१०१४०४७२ ाेामवेणुदलरवाेसवाढ ः
१०१४०४७३ वसागृणनुगगीतपवकितर्
१०१४०४७४ गाेपीगुसवशः ववेश गाेम्
१०१४०४८१ अानेन महायालाे यशाेदानदसूनुना
१०१४०४८३ हताेऽवता वयं चाादित बाला जे जगुः
१०१४०४९० ीराजाेवाच
१०१४०४९१ पराेवे कृणे इयाेमा कथं भवेत्
१०१४०४९३ याेऽभूतपूवताेकेषु वाेवेवप कयताम्
१०१४०५०० ीशक उवाच
१०१४०५०१ सवेषामप भूतानां नृप वाैव वभः
१०१४०५०३ इतरे ऽपयवाातभतयैव ह
१०१४०५११ ताजे यथा ेहः ववकािन देहनाम्
१०१४०५१३ न तथा ममतालब पुवगृहादषु
१०१४०५२१ देहावादनां पुंसामप राजयसम

sanskritdocuments.org bhagpur.pdf - Page 643 of 1026


॥ ीमद् भागवत पुराण ॥

१०१४०५२३ यथा देहः यतमतथा न नु ये च तम्


१०१४०५३१ देहाेऽप ममताभाेसाै नावयः
१०१४०५३३ यीययप देहेऽीवताशा बलयसी
१०१४०५४१ तायतमः वाा सवेषामप देहनाम्
१०१४०५४३ तदथमेव सकलं जगदेतराचरम्
१०१४०५५१ कृणमेनमवेह वमाानमखलानाम्
१०१४०५५३ जगताय साेऽय देहीवाभाित मायया
१०१४०५६१ वतताे जानताम कृणं था चरणु च
१०१४०५६३ भगवूपमखलं नायवह कन
१०१४०५७१ सवेषामप वतूनां भावाथाे भवित थतः
१०१४०५७३ तयाप भगवाकृणः कमतत यताम्
१०१४०५८१ समाता ये पदपववं महपदं पुययशाे मुरारे ः
१०१४०५८३ भवाबुधवसपदं परं पदं पदं पदं यपदां न तेषाम्
१०१४०५९१ एते सवमायातं यपृाेऽहमह वया
१०१४०५९३ तकाैमारे हरकृतं पाैगडे परकिततम्
१०१४०६०१ एतसरतं मुरारे रघादनं शालजेमनं च
१०१४०६०३ येतरूपमजाेवभवं वगृणेित नराेऽखलाथान्
१०१४०६११ एवं वहारै ः काैमारै ः काैमारं जहतजे
१०१४०६१३ िनलायनैः सेतबधैमकटाेवनादभः
१०१५००१० ीशक उवाच
१०१५००११ तत पाैगडवयःीताै जे
१०१५००१२ बभूवतताै पशपालसताै
१०१५००१३ गाारयताै सखभः समं पदैर्
१०१५००१४ वृदावनं पुयमतीव चतः
१०१५००२१ ताधवाे वेणुमुदरयवृताे गाेपैगृणः वयशाे बलावतः
१०१५००२३ पशूपुरकृय पशयमावशहतकामः कुसमाकरं वनम्
१०१५००३१ तुघाेषालमृगजाकुलं महनःयपयःसरवता
१०१५००३३ वातेन जुं शतपगधना िनरय रतं भगवानाे दधे
१०१५००४१ स त ताणपवया फलसूनाेभरे ण पादयाेः
१०१५००४३ पृशछखावीय वनपतीुदा यवाहाजमादपूषः
१०१५००५० ीभगवानुवाच

sanskritdocuments.org bhagpur.pdf - Page 644 of 1026


॥ ीमद् भागवत पुराण ॥

१०१५००५१ अहाे अमी देववरामराचतं पादाबुजं ते समनःफलाहणम्


१०१५००५३ नमयुपादाय शखाभरानतमाेऽपहयै तज यकृतम्
१०१५००६१ एतेऽलनतव यशाेऽखललाेकतीथ
१०१५००६२ गायत अादपुषानुपथं भजते
१०१५००६३ ायाे अमी मुिनगणा भवदयमुया
१०१५००६४ गूढं वनेऽप न जहयनघादैवम्
१०१५००७१ नृययमी शखन ईड  मुदा हरयः
१०१५००७२ कुवत गाेय इव ते यमीणेन
१०१५००७३ सूै काेकलगणा गृहमागताय
१०१५००७४ धया वनाैकस इयाह सतां िनसगः
१०१५००८१ धयेयम धरणी तृणवीधवत्
१०१५००८२ पादपृशाे मलताः करजाभमृाः
१०१५००८३ नाेऽयः खगमृगाः सदयावलाेकैर्
१०१५००८४ गाेयाेऽतरे ण भुजयाेरप यपृहा ीः
१०१५००९० ीशक उवाच
१०१५००९१ एवं वृदावनं ीमकृणः ीतमनाः पशून्
१०१५००९३ रे मे सारयेः सराेधःस सानुगः
१०१५०१०१ चायित गायस मदाधालवनुतैः
१०१५०१०३ उपगीयमानचरतः पथ सषणावतः
१०१५०१११ अनुजपित जपतं कलवाैः शकं चत्
१०१५०११३ चसवगु कूजतमनुकूजित काेकलम्
१०१५०११५ च कालहंसानामनुकूजित कूजतम्
१०१५०११७ अभनृयित नृयतं बहणं हासयचत्
१०१५०१२१ मेघगीरया वाचा नामभदूरगापशून्
१०१५०१२३ चदायित ीया गाेगाेपालमनाेया
१०१५०१३१ चकाेराैचा भाराजां बहणः
१०१५०१३३ अनुराैित  सवानां भीतवासंहयाेः
१०१५०१४१ चडापरातं गाेपाेसाेपबहणम्
१०१५०१४३ वयं वमययाय पादसंवाहनादभः
१०१५०१५१ नृयताे गायतः ाप वगताे युयताे मथः
१०१५०१५३ गृहीतहताै गाेपालाहसताै शशंसतः

sanskritdocuments.org bhagpur.pdf - Page 645 of 1026


॥ ीमद् भागवत पुराण ॥

१०१५०१६१ चपवतपेषु िनयुमकशतः


१०१५०१६३ वृमूलायः शेते गाेपाेसाेपबहणः
१०१५०१७१ पादसंवाहनं चुः केचय महानः
१०१५०१७३ अपरे हतपाानाे यजनैः समवीजयन्
१०१५०१८१ अये तदनुपाण मनाेािन महानः
१०१५०१८३ गायत  महाराज ेहधयः शनैः
१०१५०१९१ एवं िनगूढागितः वमायया गाेपाजवं चरतैवडबयन्
१०१५०१९३ रे मे रमालालतपादपवाे ायैः समं ायवदशचेतः
१०१५०२०१ ीदामा नाम गाेपालाे रामकेशवयाेः सखा
१०१५०२०३ सबलताेककृणाा गाेपाः ेणेदमवन्
१०१५०२११ राम राम महाबाहाे कृण दुिनबहण
१०१५०२१३ इताेऽवदूरे समहनं तालालसुलम्
१०१५०२२१ फलािन त भूरण पतत पिततािन च
१०१५०२२३ सत कववािन धेनुकेन दुराना
१०१५०२३१ साेऽितवीयाेऽसराे राम हे कृण खरपधृक्
१०१५०२३३ अातयबलै रयैाितभबभवृतः
१०१५०२४१ ताकृतनराहारातैनृभरमहन्
१०१५०२४३ न सेयते पशगणैः पसैववजतम्
१०१५०२५१ वतेऽभुपूवाण फलािन सरभीण च
१०१५०२५३ एष वै सरभगधाे वषूचीनाेऽवगृते
१०१५०२६१ यछ तािन नः कृण गधलाेभतचेतसाम्
१०१५०२६३ वाछात महती राम गयतां यद राेचते
१०१५०२७१ एवं सचः ुवा सयचकषया
१०१५०२७३ हय जमतगाेपैवृताै तालवनं भू
१०१५०२८१ बलः वय बायां तालासपरकपयन्
१०१५०२८३ फलािन पातयामास मतज इवाैजसा
१०१५०२९१ फलानां पततां शदं िनशयासररासभः
१०१५०२९३ अयधाविततलं सनगं परकपयन्
१०१५०३०१ समेय तरसा यायां पां बलं बल
१०१५०३०३ िनहयाेरस काशदं मुपयसरखलः
१०१५०३११ पुनरासा संरध उपाेा पराथतः

sanskritdocuments.org bhagpur.pdf - Page 646 of 1026


॥ ीमद् भागवत पुराण ॥

१०१५०३१३ चरणावपराै राजबलाय ापषा


१०१५०३२१ स तं गृहीवा पदाेामयवैकपाणना
१०१५०३२३ चेप तृणराजाे ामणयजीवतम्
१०१५०३३१ तेनाहताे महातालाे वेपमानाे बृहछराः
१०१५०३३३ पाथं कपयः स चायं साेऽप चापरम्
१०१५०३४१ बलय ललयाेसृ खरदेहहताहताः
१०१५०३४३ तालाकपरे सवे महावातेरता इव
१०१५०३५१ नैतं भगवित नते जगदरे
१०१५०३५३ अाेताेतमदं यंततव यथा पटः
१०१५०३६१ ततः कृणं च रामं च ातयाे धेनुकय ये
१०१५०३६३ ाेाराेऽयवसवे संरधा हतबाधवाः
१०१५०३७१ तांतानापततः कृणाे राम नृप ललया
१०१५०३७३ गृहीतपारणााहणाेृणराजस
१०१५०३८१ फलकरसण दैयदेहैगतासभः
१०१५०३८३ रराज भूः सतालाैघनैरव नभतलम्
१०१५०३९१ तयाेतसमहकम िनशय वबुधादयः
१०१५०३९३ मुमुचुः पुपवषाण चुवाािन तुवुः
१०१५०४०१ अथ तालफलायादनुया गतसावसाः
१०१५०४०३ तृणं च पशवेहतधेनुककानने
१०१५०४११ कृणः कमलपाः पुयवणकतनः
१०१५०४१३ तूयमानाेऽनुगैगाेपैः साजाे जमाजत्
१०१५०४२१ तं गाेरजरतकुतलबबह
१०१५०४२२ वयसूनचरे णचाहासम्
१०१५०४२३ वेणुणतमनुगैपगीतकित
१०१५०४२४ गाेयाे दतशाेऽयगमसमेताः
१०१५०४३१ पीवा मुकुदमुखसारघमभृैस्
१०१५०४३२ तापं जवरहजं जयाेषताेऽि
१०१५०४३३ तसकृितं समधगय ववेश गाें
१०१५०४३४ सीडहासवनयं यदपामाेम्
१०१५०४४१ तयाेयशाेदाराेहयाै पुयाेः पुवसले
१०१५०४४३ यथाकामं यथाकालं यधां परमाशषः

sanskritdocuments.org bhagpur.pdf - Page 647 of 1026


॥ ीमद् भागवत पुराण ॥

१०१५०४५१ गतावानमाै त मनाेदनादभः


१०१५०४५३ नीवीं वसवा चरां दयगधमडताै
१०१५०४६१ जनयुपतं ाय वामुपलालताै
१०१५०४६३ संवय वरशयायां सखं सषुपतजे
१०१५०४७१ एवं स भगवाकृणाे वृदावनचरः चत्
१०१५०४७३ ययाै राममृते राजकालदं सखभवृतः
१०१५०४८१ अथ गाव गाेपा िनदाघातपपीडताः
१०१५०४८३ दुं जलं पपुतयातृणाता वषदूषतम्
१०१५०४९१ वषातदुपपृय दैवाेपहतचेतसः
१०१५०४९३ िनपेतयसवः सवे सललाते कुह
१०१५०५०१ वीय तावै तथाभूताकृणाे याेगेरे रः
१०१५०५०३ ईयामृतवषया वनाथासमजीवयत्
१०१५०५११ ते सतीतृतयः समुथाय जलातकात्
१०१५०५१३ अाससवताः सवे वीमाणाः परपरम्
१०१५०५२१ अवमंसत ताजगाेवदानुहेतम्
१०१५०५२३ पीवा वषं परे तय पुनथानमानः
१०१६००१० ीशक उवाच
१०१६००११ वलाे दूषतां कृणां कृणः कृणाहना वभुः
१०१६००१३ तया वशमवछसप तमुदवासयत्
१०१६००२० ीराजाेवाच
१०१६००२१ कथमतजलेऽगाधे यगृागवानहम्
१०१६००२३ स वै बयुगावासं यथासी कयताम्
१०१६००३१ गवततय भूः वछदवितनः
१०१६००३३ गाेपालाेदारचरतं कतृयेतामृतं जुषन्
१०१६००४० ीशक उवाच
१०१६००४१ कालां कालययासीदः कषाना
१०१६००४३ यमाणपया यपतयुपरगाः खगाः
१०१६००५१ वता वषदाेम मातेनाभमशताः
१०१६००५३ यते तीरगा यय ाणनः थरजमाः
१०१६००६१ तं चडवेगवषवीयमवेय तेन
१०१६००६२ दुां नदं च खलसंयमनावतारः

sanskritdocuments.org bhagpur.pdf - Page 648 of 1026


॥ ीमद् भागवत पुराण ॥

१०१६००६३ कृणः कदबमध तताेऽिततम्


१०१६००६४ अाफाेट गाढरशनाे यपतषाेदे
१०१६००७१ सपदः पुषसारिनपातवेग
१०१६००७२ साेभताेरगवषाेसताबुराशः
१०१६००७३ पयुताे वषकषायबभीषणाेमर्
१०१६००७४ धावधनुःशतमनतबलय कं तत्
१०१६००८१ तय दे वहरताे भुजदडघूण
१०१६००८२ वाघाेषम वरवारणवमय
१०१६००८३ अाुय तवसदनाभभवं िनरय
१०१६००८४ चःवाः समसरदमृयमाणः
१०१६००९१ तं ेणीयसकुमारघनावदातं
१०१६००९२ ीवसपीतवसनं तसदरायम्
१०१६००९३ डतमितभयं कमलाेदरां
१०१६००९४ सदय ममस षा भुजया चछाद
१०१६०१०१ तं नागभाेगपरवीतमचेम्
१०१६०१०२ अालाे तयसखाः पशपा भृशाताः
१०१६०१०३ कृणेऽपतासदथकलकामा
१०१६०१०४ दुःखानुशाेकभयमूढधयाे िनपेतः
१०१६०१११ गावाे वृषा वसतयः दमानाः सदःु खताः
१०१६०११३ कृणे यतेणा भीता दय इव तथरे
१०१६०१२१ अथ जे महाेपातावधा ितदाणाः
१०१६०१२३ उपेतभुव दयायासभयशंसनः
१०१६०१३१ तानालय भयाेा गाेपा नदपुराेगमाः
१०१६०१३३ वना रामेण गाः कृणं ावा चारयतं गतम्
१०१६०१४१ तैदिु नमैिनधनं मवा ामतदः
१०१६०१४३ ताणातनकाते दुःखशाेकभयातराः
१०१६०१५१ अाबालवृविनताः सवेऽ पशवृयः
१०१६०१५३ िनजमुगाेकुलानाः कृणदशनलालसाः
१०१६०१६१ तांतथा कातरावीय भगवााधवाे बलः
१०१६०१६३ हय काेवाच भावाेऽनुजय सः
१०१६०१७१ तेऽवेषमाणा दयतं कृणं सूचतया पदैः

sanskritdocuments.org bhagpur.pdf - Page 649 of 1026


॥ ीमद् भागवत पुराण ॥

१०१६०१७३ भगवणैजमुः पदया यमुनातटम्


१०१६०१८१ ते त तायवाुशाशिन वजाेपपािन पदािन वपतेः
१०१६०१८३ मागे गवामयपदातरातरे िनरमाणा ययुर सवराः
१०१६०१९१ अतदे भुजगभाेगपरतमारात्
१०१६०१९२ कृणं िनरहमुपलय जलाशयाते
१०१६०१९३ गाेपां मूढधषणापरतः पशूं
१०१६०१९४ सदतः परमकमलमापुराताः
१०१६०२०१ गाेयाेऽनुरमनसाे भगवयनते
१०१६०२०२ तसाैदतवलाेकगरः रयः
१०१६०२०३ तेऽहना यतमे भृशदुःखताः
१०१६०२०४ शूयं ययिततं दशलाेकम्
१०१६०२११ ताः कृणमातरमपयमनुवां
१०१६०२१२ तययथाः समनुगृ शचः वयः
१०१६०२१३ ताता जयकथाः कथयय अासन्
१०१६०२१४ कृणाननेऽपतशाे मृतकतीकाः
१०१६०२२१ कृणाणावशताे नदादवीय तं दम्
१०१६०२२३ यषेधस भगवाामः कृणानुभाववत्
१०१६०२३१ इथवगाेकुलमनयगितं िनरय
१०१६०२३२ सीकुमारमितदुःखतमाहेताेः
१०१६०२३३ अााय मयपदवीमनुवतमानः
१०१६०२३४ थवा मुतमुदितदुरबधात्
१०१६०२४१ तयमानवपुषा यथताभाेगस्
१०१६०२४२ याेमय कुपतः वफणाुजः
१०१६०२४३ तथाै ससनरवषाबरष
१०१६०२४४ तधेणाेुकमुखाे हरमीमाणः
१०१६०२५१ तं जया शखया परले लहानं
१०१६०२५२ े सृणी ितकरालवषाम्
१०१६०२५३ डमुं परससार यथा खगेाे
१०१६०२५४ बाम साेऽयवसरं समीमाणः
१०१६०२६१ एवं परमहताैजसमुतांसम्
१०१६०२६२ अानय तपृथुशरःवधढ अाः

sanskritdocuments.org bhagpur.pdf - Page 650 of 1026


॥ ीमद् भागवत पुराण ॥

१०१६०२६३ तूधरिनकरपशाितता
१०१६०२६४ पादाबुजाेऽखलकलादगुननत
१०१६०२७१ तं नतमुतमवेय तदा तदय
१०१६०२७२ गधवसमुिनचारणदेवववः
१०१६०२७३ ीया मृदपणवानकवागीत
१०१६०२७४ पुपाेपहारनुितभः सहसाेपसेदःु
१०१६०२८१ यछराे न नमतेऽ शतैकशीणस्
१०१६०२८२ तमद खरदडधराेऽपातैः
१०१६०२८३ ीणायुषाे मत उबणमायताेऽसृङ्
१०१६०२८४ नताे वमपरमकमलमाप नागः
१०१६०२९१ तयाभगरलमुमतः शरःस
१०१६०२९२ यसमुमित िनःसताे षाेैः
१०१६०२९३ नृयपदानुनमयदमयां बभूव
१०१६०२९४ पुपैः पूजत इवेह पुमापुराणः
१०१६०३०१ तताडववफणासहाे
१०१६०३०२ रं मुखै वमृप भगाः
१०१६०३०३ ृवा चराचरगुं पुषं पुराणं
१०१६०३०४ नारायणं तमरणं मनसा जगाम
१०१६०३११ कृणय गभजगताेऽितभरावसं
१०१६०३१२ पाणहारपरफणातपम्
१०१६०३१३ ाहमामुपसेदरु मुय पय
१०१६०३१४ अाताः थसनभूषणकेशबधाः
१०१६०३२१ तातं सवमनसाेऽथ पुरकृताभाः
१०१६०३२२ कायं िनधाय भुव भूतपितं णेमुः
१०१६०३२३ सायः कृतालपुटाः शमलय भतर्
१०१६०३२४ माेेसवः शरणदं शरणं पाः
१०१६०३३० नागपय ऊचुः
१०१६०३३१ यायाे ह दडः कृतकबषेऽंस्
१०१६०३३२ तवावतारः खलिनहाय
१०१६०३३३ रपाेः सतानामप तयर्
१०१६०३३४ धसे दमं फलमेवानुशंसन्

sanskritdocuments.org bhagpur.pdf - Page 651 of 1026


॥ ीमद् भागवत पुराण ॥

१०१६०३४१ अनुहाेऽयं भवतः कृताे ह नाे दडाेऽसतां ते खल कषापहः


१०१६०३४३ यदशूकवममुय देहनः ाेधाेऽप तेऽनुह एव सतः
१०१६०३५१ तपः सतं कमनेन पूव िनरतमानेन च मानदेन
१०१६०३५३ धमाेऽथ वा सवजनानुकपया यताे भवांतयित सवजीवः
१०१६०३६१ कयानुभावाेऽय न देव वहे तवारे णुपरशाधकारः
१०१६०३६३ याछया ील लनाचरपाे वहाय कामासचरं धृतता
१०१६०३७१ न नाकपृं न च सावभाैमं
१०१६०३७२ न पारमें न रसाधपयम्
१०१६०३७३ न याेगसरपुनभवं वा
१०१६०३७४ वाछत यपादरजःपाः
१०१६०३८१ तदेष नाथाप दुरापमयैतमाेजिनः ाेधवशाेऽयहीशः
१०१६०३८३ संसारचे मतः शररणाे यदछतः याभवः समः
१०१६०३९१ नमतयं भगवते पुषाय महाने
१०१६०३९३ भूतावासाय भूताय पराय परमाने
१०१६०४०१ ानवाननीधये णेऽनतशये
१०१६०४०३ अगुणायावकाराय नमते ाकृताय च
१०१६०४११ कालाय कालनाभाय कालावयवसाणे
१०१६०४१३ वाय तदुप े तके वहेतवे
१०१६०४२१ भूतमाेयाण मनाेबुाशयाने
१०१६०४२३ िगुणेनाभमानेन गूढवाानुभूतये
१०१६०४३१ नमाेऽनताय सूाय कूटथाय वपते
१०१६०४३३ नानावादानुराेधाय वायवाचकशये
१०१६०४४१ नमः माणमूलाय कवये शायाेनये
१०१६०४४३ वृाय िनवृाय िनगमाय नमाे नमः
१०१६०४५१ नमः कृणाय रामाय वसदेवसताय च
१०१६०४५३ ुायािनाय सावतां पतये नमः
१०१६०४६१ नमाे गुणदपाय गुणाछादनाय च
१०१६०४६३ गुणवृयुपलयाय गुण े वसंवदे
१०१६०४७१ अयाकृतवहाराय सवयाकृतसये
१०१६०४७३ षीकेश नमतेऽत मुनये माैनशीलने
१०१६०४८१ परावरगिताय सवायाय ते नमः

sanskritdocuments.org bhagpur.pdf - Page 652 of 1026


॥ ीमद् भागवत पुराण ॥

१०१६०४८३ अवाय च वाय त ेऽय च हेतवे


१०१६०४९१ वं य जथितसंयमावभाे
१०१६०४९२ गुणैरनीहाेऽकृतकालशधृक्
१०१६०४९३ तवभावाितबाेधयसतः
१०१६०४९४ समीयामाेघवहार ईहसे
१०१६०५०१ तयैव तेऽमूतनवलाेां
१०१६०५०२ शाता अशाता उत मूढयाेनयः
१०१६०५०३ शाताः याते धुनावतं सतां
१०१६०५०४ थात ते धमपरसयेहतः
१०१६०५११ अपराधः सकृा साेढयः वजाकृतः
१०१६०५१३ तमहस शाताूढय वामजानतः
१०१६०५२१ अनुगृव भगवाणांयजित पगः
१०१६०५२३ ीणां नः साधुशाेयानां पितः ाणः दयताम्
१०१६०५३१ वधेह ते करणामनुेयं तवाया
१०१६०५३३ ययानुितवै मुयते सवताे भयात्
१०१६०५४० ीशक उवाच
१०१६०५४१ इथं स नागपीभभगवासमभु तः
१०१६०५४३ मूछ तं भशरसं वससजाकुनैः
१०१६०५५१ ितलधेयाणः कालयः शनकैहरम्
१०१६०५५३ कृासमुसदनः कृणं ाह कृतालः
१०१६०५६० कालय उवाच
१०१६०५६१ वयं खलाः सहाेपया तमसा दघमयवः
१०१६०५६३ वभावाे दुयजाे नाथ लाेकानां यदसहः
१०१६०५७१ वया सृमदं वं धातगुणवसजनम्
१०१६०५७३ नानावभाववीयाैजाे याेिनबीजाशयाकृित
१०१६०५८१ वयं च त भगवसपा जायुमयवः
१०१६०५८३ कथं यजामवायां दुयजां माेहताः वयम्
१०१६०५९१ भवाह कारणं त सवाे जगदरः
१०१६०५९३ अनुहं िनहं वा मयसे तधेह नः
१०१६०६०० ीशक उवाच
१०१६०६०१ इयाकय वचः ाह भगवाकायमानुषः

sanskritdocuments.org bhagpur.pdf - Page 653 of 1026


॥ ीमद् भागवत पुराण ॥

१०१६०६०३ ना थेयं वया सप समुं याह मा चरम्


१०१६०६०५ वायपयदाराढ ाे गाेनृभभुयते नद
१०१६०६११ य एतसंरे यतयं मदनुशासनम्
१०१६०६१३ कतयभयाेः सयाेन युयमायात्
१०१६०६२१ याेऽावा मदाडे देवादंतपयेलै ः
१०१६०६२३ उपाेय मां रचेसवपापैः मुयते
१०१६०६३१ पं रमणकं हवा दमेतमुपातः
१०१६०६३३ ययास सपणवां नाापादलाछतम्
१०१६०६४० ीऋषवाच
१०१६०६४१ मुाे भगवता राजकृणेनात
ु कमणा
१०१६०६४३ तं पूजयामास मुदा नागपय सादरम्
१०१६०६५१ दयाबरणभः परायैरप भूषणैः
१०१६०६५३ दयगधानुलेपै महयाेपलमालया
१०१६०६६१ पूजयवा जगाथं सा गडवजम्
१०१६०६६३ ततः ीताेऽयनुातः परयाभव तम्
१०१६०६७१ सकलसपुाे पमधेजगाम ह
१०१६०६७३ तदैव सामृतजला यमुना िनवषाभवत्
१०१६०६७७ अनुहागवतः डामानुषपणः
१०१७००१० ीराजाेवाच
१०१७००११ नागालयं रमणकं कथं तयाज कालयः
१०१७००१३ कृतं कं वा सपणय तेनैकेनासमसम्
१०१७००२० ीशक उवाच
१०१७००२१ उपहायैः सपजनैमास मासीह याे बलः
१०१७००२३ वानपयाे महाबाहाे नागानां ापतः
१०१७००३१ वं वं भागं यछत नागाः पवण पवण
१०१७००३३ गाेपीथायानः सवे सपणाय महाने
१०१७००४१ वषवीयमदावः कावेयत कालयः
१०१७००४३ कदथीकृय गडं वयं तं बुभुजे बलम्
१०१७००५१ तवा कुपताे राजगवागवयः
१०१७००५३ वजघांसमहावेगः कालयं समपावत्
१०१७००६१ तमापततं तरसा वषायुधः यययादुथतनैकमतकः

sanskritdocuments.org bhagpur.pdf - Page 654 of 1026


॥ ीमद् भागवत पुराण ॥

१०१७००६३ दः सपण यदशदायुधः करालजाेसताेलाेचनः


१०१७००७१ तं तायपुः स िनरय मयुमान्
१०१७००७२ चडवेगाे मधुसूदनासनः
१०१७००७३ पेण सयेन हरयराेचषा
१०१७००७४ जघान कसतमुवमः
१०१७००८१ सपणपाभहतः कालयाेऽतीव वलः
१०१७००८३ दं ववेश कालातदगयं दुरासदम्
१०१७००९१ तैकदा जलचरं गडाे भयमीसतम्
१०१७००९३ िनवारतः साैभरणा स धताेऽहरत्
१०१७०१०१ मीनासदःु खताा दनाीनपताै हते
१०१७०१०३ कृपया साैभरः ाह तयेममाचरन्
१०१७०१११ अ वय गडाे यद मयास खादित
१०१७०११३ सः ाणैवयुयेत सयमेतवीयहम्
१०१७०१२१ तकालयः परं वेद नायः कन ले लहः
१०१७०१२३ अवासीडातः कृणेन च ववासतः
१०१७०१३१ कृणं दािनातं दयगधवाससम्
१०१७०१३३ महामणगणाकण जाबूनदपरकृतम्
१०१७०१४१ उपलयाेथताः सवे लधाणा इवासवः
१०१७०१४३ माेदिनभृताानाे गाेपाः ीयाभरे भरे
१०१७०१५१ यशाेदा राेहणी नदाे गाेयाे गाेपा काैरव
१०१७०१५३ कृणं समेय लधेहा अासशका नगा अप
१०१७०१६१ रामायुतमाल जहासायानुभाववत्
१०१७०१६३ ेणा तममाराेय पुनः पुनदैत
१०१७०१६५ गावाे वृषा वसतयाे ले भरे परमां मुदम्
१०१७०१७१ नदं वाः समागय गुरवः सकलकाः
१०१७०१७३ ऊचुते कालयताे दा मुतवाजः
१०१७०१८१ देह दानं जातीनां कृणिनमुहेतवे
१०१७०१८३ नदः ीतमना राजगाः सवण तदादशत्
१०१७०१९१ यशाेदाप महाभागा नलधजा सती
१०१७०१९३ परवयामाराेय मुमाेचाुकलां मुः
१०१७०२०१ तां रािं त राजे ृां मकषताः

sanskritdocuments.org bhagpur.pdf - Page 655 of 1026


॥ ीमद् भागवत पुराण ॥

१०१७०२०३ ऊषुयाैकसाे गावः काला उपकूलतः


१०१७०२११ तदा शचवनाेत
ू ाे दावाः सवताे जम्
१०१७०२१३ सं िनशीथ अावृय दधुमुपचमे
१०१७०२२१ तत उथाय साता दमाना जाैकसः
१०१७०२२३ कृणं ययुते शरणं मायामनुजमीरम्
१०१७०२३१ कृण कृण महाभग हे रामामतवम
१०१७०२३३ एष घाेरतमाे वितावकासते ह नः
१०१७०२४१ सदु तराः वापाह कालाेः सदः भाे
१०१७०२४३ न शमवरणं सयुमकुताेभयम्
१०१७०२५१ इथं वजनवैयं िनरय जगदरः
१०१७०२५३ तममपबीमनताेऽनतशधृक्
१०१८००१० ीशक उवाच
१०१८००११ अथ कृणः परवृताे ाितभमुदताभः
१०१८००१३ अनुगीयमानाे यवशजं गाेकुलमडतम्
१०१८००२१ जे वडताेरेवं गाेपालछमायया
१०१८००२३ ीाे नामतरभवाितेयाछररणाम्
१०१८००३१ स च वृदावनगुणैवसत इव लतः
१०१८००३३ याते भगवासााामेण सह केशवः
१०१८००४१ य िनझरिनाद िनवृवनझकम्
१०१८००४३ शछकरजीष ममडलमडतम्
१०१८००५१ सरसरःवणाेमवायुना कारकाेपलरे णुहारणा
१०१८००५३ न वते य वनाैकसां दवाे िनदाघवकभवाेऽितशाले
१०१८००६१ अगाधताेयदनीतटाेमभवपुरयाः पुलनैः समततः
१०१८००६३ न य चडांशकरा वषाेबणा भुवाे रसं शालतं च गृते
१०१८००७१ वनं कुसमतं ीमदमृगजम्
१०१८००७३ गाययूरमरं कूजकाेकलसारसम्
१०१८००८१ डयमाणतणाे भगवाबलसंयुतः
१०१८००८३ वेणुं वरणयगाेपैगाेधनैः संवृताेऽवशत्
१०१८००९१ वालबहतबक धातकृतभूषणाः
१०१८००९३ रामकृणादयाे गाेपा ननृतयुयुधुजगुः
१०१८०१०१ कृणय नृयतः केचगुः केचदवादयन्

sanskritdocuments.org bhagpur.pdf - Page 656 of 1026


॥ ीमद् भागवत पुराण ॥

१०१८०१०३ वेणुपाणतलै ः ैः शशंसरथापरे


१०१८०१११ गाेपजाितितछा देवा गाेपालपणाै
१०१८०११३ ईडरे कृणरामाै च नटा इव नटं नृप
१०१८०१२१ मणैलनैः ेपैराफाेटनवकषणैः
१०१८०१२३ चडतिनयुेन काकपधराै चत्
१०१८०१३१ चृयस चायेषु गायकाै वादकाै वयम्
१०१८०१३३ शशंसतमहाराज साधु सावित वादनाै
१०१८०१४१ चवैः चकुैः चामलकमुभः
१०१८०१४३ अपृयनेबधाैः चृगखगेहया
१०१८०१५१ च ददुरावैववधैपहासकैः
१०१८०१५३ कदाचयदाेलकया कहचृपचेया
१०१८०१६१ एवं ताै लाेकसाभः डाभेरतवने
१०१८०१६३ नाेणकुेषु काननेषु सरःस च
१०१८०१७१ पशूंारयताेगाेपैतने रामकृणयाेः
१०१८०१७३ गाेपपी लबाेऽगादसरतहीषया
१०१८०१८१ तं वानप दाशाहाे भगवासवदशनः
१०१८०१८३ अवमाेदत तसयं वधं तय वचतयन्
१०१८०१९१ ताेपाय गाेपालाकृणः ाह वहारवत्
१०१८०१९३ हे गाेपा वहरयामाे भूय यथायथम्
१०१८०२०१ त चुः परवृढाै गाेपा रामजनादनाै
१०१८०२०३ कृणसनः केचदासामय चापरे
१०१८०२११ अाचेववधाः डा वावाहकलणाः
१०१८०२१३ याराेहत जेताराे वहत च पराजताः
१०१८०२२१ वहताे वामाना चारयत गाेधनम्
१०१८०२२३ भाडरकं नाम वटं जमुः कृणपुराेगमाः
१०१८०२३१ रामसनाे यह ीदामवृषभादयः
१०१८०२३३ डायां जयनतांतानूः कृणादयाे नृप
१०१८०२४१ उवाह कृणाे भगवाीदामानं पराजतः
१०१८०२४३ वृषभं भसेनत लबाे राेहणीसतम्
१०१८०२५१ अवषं मयमानः कृणं दानवपुवः
१०१८०२५३ वहततरं ागादवराेहणतः परम्

sanskritdocuments.org bhagpur.pdf - Page 657 of 1026


॥ ीमद् भागवत पुराण ॥

१०१८०२६१ तमुहधरणधरे गाैरवं


१०१८०२६२ महासराे वगतरयाे िनजं वपुः
१०१८०२६३ स अाथतः पुरटपरछदाे बभाै
१०१८०२६४ तडुमानुडपितवाडवाबुदः
१०१८०२७१ िनरय तपुरलमबरे चरत्
१०१८०२७२ दकुटतटाेदंकम्
१०१८०२७३ वलछखं कटककरटकुडल
१०१८०२७४ वषात
ु ं हलधर ईषदसत्
१०१८०२८१ अथागतृितरभयाे रपुं बलाे वहाय साथमव हरतमानः
१०१८०२८३ षाहनछरस ढे न मुना सराधपाे गरमव वरं हसा
१०१८०२९१ स अाहतः सपद वशीणमतकाे मुखामधरमपृताेऽसरः
१०१८०२९३ महारवं यसरपतसमीरयगरयथा मघवत अायुधाहतः
१०१८०३०१ ा लबं िनहतं बले न बलशालना
१०१८०३०३ गाेपाः सवता अाससाधु सावित वादनः
१०१८०३११ अाशषाेऽभगृणततं शशंसतदहणम्
१०१८०३१३ ेयागतमवाल ेमवलचेतसः
१०१८०३२१ पापे लबे िनहते देवाः परमिनवृताः
१०१८०३२३ अयवषबलं मायैः शशंसः साधु सावित
१०१९००१० ीशक उवाच
१०१९००११ डासेषु गाेपेषु तावाे दूरचारणीः
१०१९००१३ वैरं चरयाे ववशतृणलाेभेन गरम्
१०१९००२१ अजा गावाे महय िनवशयाे वनानम्
१०१९००२३ ईषीकाटवीं िनववशः दयाे दावतषताः
१०१९००३१ तेऽपयतः पशूगाेपाः कृणरामादयतदा
१०१९००३३ जातानुतापा न वदुवचवताे गवां गितम्
१०१९००४१ तृणैतखरदछैगाेपदैरतैगवाम्
१०१९००४३ मागमवगमसवे नाजीया वचेतसः
१०१९००५१ मुाटयां माग दमानं वगाेधनम्
१०१९००५३ साय तृषताः ाताततते सयवतयन्
१०१९००६१ ता अाता भगवता मेघगीरया गरा
१०१९००६३ वनाां िननदं ुवा ितनेदःु हषताः

sanskritdocuments.org bhagpur.pdf - Page 658 of 1026


॥ ीमद् भागवत पुराण ॥

१०१९००७१ ततः समतावधूमकेतयछयाभूयकृनाैकसाम्


१०१९००७३ समीरतः सारथनाेबणाेुकैवलेलहानः थरजमाहान्
१०१९००८१ तमापततं परताे दवां गाेपा गावः समीय भीताः
१०१९००८३ ऊचु कृणं सबलं पा यथा हरं मृयुभयादता जनाः
१०१९००९१ कृण कृण महावीर हे रामामाेघ वम
१०१९००९३ दावाना दमानापांातमहथः
१०१९०१०१ नूनं वाधवाः कृण न चाहयवसादतम्
१०१९०१०३ वयं ह सवधम वाथावपरायणाः
१०१९०११० ीशक उवाच
१०१९०१११ वचाे िनशय कृपणं बधूनां भगवाहरः
१०१९०११३ िनमीलयत मा भै लाेचनानीयभाषत
१०१९०१२१ तथेित मीलताेषु भगवानमुबणम्
१०१९०१२३ पीवा मुखेन ताकृााेगाधीशाे यमाेचयत्
१०१९०१३१ तत तेऽीयुीय पुनभाडरमापताः
१०१९०१३३ िनशय वता अासाानं गा माेचताः
१०१९०१४१ कृणय याेगवीय ताेगमायानुभावतम्
१०१९०१४३ दावाेरानः ेमं वीय ते मेिनरे ऽमरम्
१०१९०१५१ गाः सवय सायाे सहरामाे जनादनः
१०१९०१५३ वेणुं वरणयगाेमगााेपैरभु तः
१०१९०१६१ गाेपीनां परमानद अासीाेवददशने
१०१९०१६३ णं युगशतमव यासां येन वनाभवत्
१०२०००१० ीशक उवाच
१०२०००११ तयाेतदत
ु ं कम दावाेमाेमानः
१०२०००१३ गाेपाः ीयः समाचयुः लबवधमेव च
१०२०००२१ गाेपवृा गाेय तदुपाकय वताः
१०२०००२३ मेिनरे देववराै कृणरामाै जं गताै
१०२०००३१ ततः ावतत ावृवसवसमुवा
१०२०००३३ वाेतमानपरधवफूजतनभतला
१०२०००४१ सानीलाबुदैयाेम सवुतनयभः
१०२०००४३ अपयाेितराछं ेव सगुणं बभाै
१०२०००५१ अाै मासापीतं यू यााेदमयं वस

sanskritdocuments.org bhagpur.pdf - Page 659 of 1026


॥ ीमद् भागवत पुराण ॥

१०२०००५३ वगाेभमाेुमारे भे पजयः काल अागते


१०२०००६१ तडताे महामेघाड सन वेपताः
१०२०००६३ ीणनं जीवनं य मुमुचुः कणा इव
१०२०००७१ तपःकृशा देवमीढा अासीषीयसी मही
१०२०००७३ यथैव कायतपसतनुः साय तफलम्
१०२०००८१ िनशामुखेषु खाेतातमसा भात न हाः
१०२०००८३ यथा पापेन पाषडा न ह वेदाः कलाै युगे
१०२०००९१ ुवा पजयिननदं मड काः ससृजुगरः
१०२०००९३ तूणीं शयानाः ायाणा िनयमायये
१०२००१०१ अासपथगामयः नाेऽनुशयतीः
१०२००१०३ पुंसाे यथावतय देहवण सपदः
१०२००१११ हरता हरभः शपैरगाेपै लाेहता
१०२००११३ उछलकृतछाया नृणां ीरव भूरभूत्
१०२००१२१ ेाण शयसपः कषकाणां मुदं ददुः
१०२००१२३ मािननामनुतापं वै दैवाधीनमजानताम्
१०२००१३१ जलथलाैकसः सवे नववारिनषेवया
१०२००१३३ अबचरं पं यथा हरिनषेवया
१०२००१४१ सरः सतः सधुुाेभ सनाेममान्
१०२००१४३ अपयाेगनं कामां गुणयुयथा
१०२००१५१ गरयाे वषधाराभहयमाना न वयथुः
१०२००१५३ अभभूयमाना यसनैयथाधाेजचेतसः
१०२००१६१ मागा बभूवुः सदधातृणैछा संकृताः
१०२००१६३ नाययमानाः ुतयाे जैः काले न चाहताः
१०२००१७१ लाेकबधुषु मेघेषु वुतलसाैदाः
१०२००१७३ थैय न चुः कामयः पुषेषु गुणवव
१०२००१८१ धनुवयित माहें िनगुणं च गुणयभात्
१०२००१८३ ये गुणयितकरे ऽगुणवापुषाे यथा
१०२००१९१ न रराजाेडपछः वयाेाराजतैघनैः
१०२००१९३ अहंमया भासतया वभासा पुषाे यथा
१०२००२०१ मेघागमाेसवा ाः यनदछखडनः
१०२००२०३ गृहेषु तिनवणा यथायुतजनागमे

sanskritdocuments.org bhagpur.pdf - Page 660 of 1026


॥ ीमद् भागवत पुराण ॥

१०२००२११ पीवापः पादपाः परासानामूतयः


१०२००२१३ ाामातपसा ाता यथा कामानुसेवया
१०२००२२१ सरःवशातराेधःस यूषुराप सारसाः
१०२००२२३ गृहेवशातकृयेषु ाया इव दुराशयाः
१०२००२३१ जलाैघैिनरभत सेतवाे वषतीरे
१०२००२३३ पाषडनामसादैवेदमागाः कलाै यथा
१०२००२४१ यमुवायुभनुा भूतेयामृतं घनाः
१०२००२४३ यथाशषाे वपतयः काले काले जेरताः
१०२००२५१ एवं वनं तषं पखजुरजबुमत्
१०२००२५३ गाेगाेपालै वृताे रतं सबलः ावशरः
१०२००२६१ धेनवाे मदगामय ऊधाेभारे ण भूयसा
१०२००२६३ ययुभगवताता तं ीया ततनाः
१०२००२७१ वनाैकसः मुदता वनराजीमधुयुतः
१०२००२७३ जलधारा गरे नादादासा दशे गुहाः
१०२००२८१ चनपिताेडे गुहायां चाभवषित
१०२००२८३ िनवय भगवाेमे कदमूलफलाशनः
१०२००२९१ दयाेदनं समानीतं शलायां सललातके
१०२००२९३ साेजनीयैबुभुजे गाेपैः सषणावतः
१०२००३०१ शालाेपर संवय चवताे मीलतेणान्
१०२००३०३ तृावृषावसतरागा वाेधाेभरमाः
१०२००३११ ावृयं च तां वीय सवकालसखावहाम्
१०२००३१३ भगवापूजयां चे अाशुपबृंहताम्
१०२००३२१ एवं िनवसताेतामकेशवयाेजे
१०२००३२३ शरसमभवा वछापषािनला
१०२००३३१ शरदा नीरजाेपया नीराण कृितं ययुः
१०२००३३३ ानामव चेतांस पुनयाेगिनषेवया
१०२००३४१ याेाेऽं भूतशाबयं भुवः पमपां मलम्
१०२००३४३ शरहारामणां कृणे भयथाशभम्
१०२००३५१ सववं जलदा हवा वरे जुः शवचसः
१०२००३५३ यथा यैषणाः शाता मुनयाे मुकबषाः
१०२००३६१ गरयाे मुमुचुताेयं च मुमुचुः शवम्

sanskritdocuments.org bhagpur.pdf - Page 661 of 1026


॥ ीमद् भागवत पुराण ॥

१०२००३६३ यथा ानामृतं काले ािननाे ददते न वा


१०२००३७१ नैवावदीयमाणं जलं गाधजले चराः
१०२००३७३ यथायुरवहं यं नरा मूढाः कुट बनः
१०२००३८१ गाधवारचरातापमवदछरदकजम्
१०२००३८३ यथा दरः कृपणः कुट यवजतेयः
१०२००३९१ शनैः शनैजः पं थलायामं च वीधः
१०२००३९३ यथाहंममतां धीराः शररादवनास
१०२००४०१ िनलाबुरभूूणीं समुः शरदागमे
१०२००४०३ अायुपरते सयुिनयुपरतागमः
१०२००४११ केदारे यवपाेऽगृकषका ढसेतभः
१०२००४१३ यथा ाणैः वानं तराेधेन याेगनः
१०२००४२१ शरदकाशजांतापाूतानामुडपाेऽहरत्
१०२००४२३ देहाभमानजं बाेधाे मुकुदाे जयाेषताम्
१०२००४३१ खमशाेभत िनमेघं शरमलतारकम्
१०२००४३३ सवयुं यथा चं शदाथदशनम्
१०२००४४१ अखडमडलाे याे रराजाेडगणैः शशी
१०२००४४३ यथा यदुपितः कृणाे वृणचावृताे भुव
१०२००४५१ अाय समशीताेणं सूनवनमातम्
१०२००४५३ जनातापं जगाेयाे न कृणतचेतसः
१०२००४६१ गावाे मृगाः खगा नायः पुपयः शरदाभवन्
१०२००४६३ अवीयमानाः ववृषैः फलै रशया इव
१०२००४७१ उदयवारजािन सूयाेथाने कुमुना
१०२००४७३ राा त िनभया लाेका यथा दयूवना नृप
१०२००४८१ पुरामेवायणैरयै महाेसवैः
१०२००४८३ बभाै भूः पशयाढ ा कलायां िनतरां हरे ः
१०२००४९१ वणुिननृपाता िनगयाथापेदरे
१०२००४९३ वषा यथा साः वपडाकाल अागते
१०२१००१० ीशक उवाच
१०२१००११ इथं शरवछजलं पाकरसगधना
१०२१००१३ यवशायुना वातं स गाेगाेपालकाेऽयुतः
१०२१००२१ कुसमतवनराजशभृ जकुलघुसरःसरहीम्

sanskritdocuments.org bhagpur.pdf - Page 662 of 1026


॥ ीमद् भागवत पुराण ॥

१०२१००२३ मधुपितरवगा चारयगाः सहपशपालबलुकूज वेणुम्


१०२१००३१ तजय अाुय वेणुगीतं राेदयम्
१०२१००३३ कापराें कृणय वसखीयाेऽववणयन्
१०२१००४१ तणयतमारधाः रयः कृणचेतम्
१०२१००४३ नाशकरवेगेन वमनसाे नृप
१०२१००५१ बहापीडं नटवरवपुः कणयाेः कणकारं
१०२१००५२ बासः कनककपशं वैजयतीं च मालाम्
१०२१००५३ रावेणाेरधरसधयापूरयगाेपवृदैर्
१०२१००५४ वृदारयं वपदरमणं ावशतकितः
१०२१००६१ इित वेणुरवं राजसवभूतमनाेहरम्
१०२१००६३ ुवा जयः सवा वणययाेऽभरे भरे
१०२१००७० ीगाेय ऊचुः
१०२१००७१ अवतां फलमदं न परं वदामः
१०२१००७२ सयः पशूननववेशयताेवययैः
१०२१००७३ वं जेशसतयाेरनवेणुजुं
१०२१००७४ यैवा िनपीतमनुरकटामाेम्
१०२१००८१ चूतवालबहतबकाेपला मालानुपृपरधानवचवेशाै
१०२१००८३ मये वरे जतरलं पशपालगाेां रे यथा नटवराै च गायमानाै
१०२१००९१ गाेयः कमाचरदयं कुशलं  वेणुर्
१०२१००९२ दामाेदराधरसधामप गाेपकानाम्
१०२१००९३ भुे वयं यदवशरसं दयाे
१०२१००९४ यवचाेऽु मुमुचुतरवाे यथायः
१०२१०१०१ वृदावनं सख भुवाे वतनाेित कऋितं
१०२१०१०२ येवकसतपदाबुजलधल
१०२१०१०३ गाेवदवेणुमनु ममयूरनृयं
१०२१०१०४ ेयासाववरतायसमतसवम्
१०२१०१११ धयाः  मूढगतयाेऽप हरय एता
१०२१०११२ या नदनदनमुपावचवेशम्
१०२१०११३ अाकय वेणुरणतं सहकृणसाराः
१०२१०११४ पूजां दधुवरचतां णयावलाेकैः
१०२१०१२१ कृणं िनरय विनताेसवपशीलं

sanskritdocuments.org bhagpur.pdf - Page 663 of 1026


॥ ीमद् भागवत पुराण ॥

१०२१०१२२ ुवा च तणतवेणुववगीतम्


१०२१०१२३ देयाे वमानगतयः रनुसारा
१०२१०१२४ यसूनकबरा मुमुवनीयः
१०२१०१३१ गाव कृणमुखिनगतवेणुगीत
१०२१०१३२ पीयूषमुभतकणपुटैः पबयः
१०२१०१३३ शावाः ततनपयःकवलाः  तथुर्
१०२१०१३४ गाेवदमािन शाुकलाः पृशयः
१०२१०१४१ ायाे बताब वहगा मुनयाे वनेऽन्
१०२१०१४२ कृणेतं तदुदतं कलवेणुगीतम्
१०२१०१४३ अा ये मभुजाचरवालान्
१०२१०१४४ वत मीलतशाे वगतायवाचः
१०२१०१५१ नतदा तदुपधाय मुकुदगीतम्
१०२१०१५२ अावतलतमनाेभवभवेगाः
१०२१०१५३ अालनथगतमूमभुजैमुरारे र्
१०२१०१५४ गृत पादयुगलं कमलाेपहाराः
१०२१०१६१ ातपे जपशूसह रामगाेपैः
१०२१०१६२ सारयतमनु वेणुमुदरयतम्
१०२१०१६३ ेमवृ उदतः कुसमावलभः
१०२१०१६४ सयुयधाववपुषाबुद अातपम्
१०२१०१७१ पूणाः पुल उगायपदाराग
१०२१०१७२ ीकुुमेन दयतातनमडतेन
१०२१०१७३ तशनरजतृणषतेन
१०२१०१७४ लपय अाननकुचेषु जतदाधम्
१०२१०१८१ हतायमरबला हरदासवयाे
१०२१०१८२ यामकृणचरणपरशमाेदः
१०२१०१८३ मानं तनाेित सहगाेगणयाेतयाेयत्
१०२१०१८४ पानीयसूयवसकदरकदमूलैः
१०२१०१९१ गा गाेपकैरनुवनं नयताेदार
१०२१०१९२ वेणुवनैः कलपदैतनुभृस सयः
१०२१०१९३ अपदनं गितमतां पुलकतणां
१०२१०१९४ िनयाेगपाशकृतलणयाेवचम्

sanskritdocuments.org bhagpur.pdf - Page 664 of 1026


॥ ीमद् भागवत पुराण ॥

१०२१०२०१ एवंवधा भगवताे या वृदावनचारणः


१०२१०२०३ वणययाे मथाे गाेयः डातयतां ययुः
१०२२००१० ीशक उवाच
१०२२००११ हेमते थमे मास नदजकमारकाः
१०२२००१३ चेहवयं भुानाः कायाययचनतम्
१०२२००२१ अाुयास काला जलाते चाेदतेऽणे
१०२२००२३ कृवा ितकृितं देवीमानचुनृप सैकतीम्
१०२२००३१ गधैमायैः सरभभबलभधूपदपकैः
१०२२००३३ उावचैाेपहारै ः वालफलतड लैः
१०२२००४१ कायायिन महामाये महायाेगयधीर
१०२२००४३ नदगाेपसतं देव पितं मे कु ते नमः
१०२२००४५ इित मं जपयताः पूजां चुः कमारकाः
१०२२००५१ एवं मासं तं चेः कुमायः कृणचेतसः
१०२२००५३ भकालं समानचुभूयादसतः पितः
१०२२००६१ ऊषयुथाय गाेैः वैरयाेयाबबाहवः
१०२२००६३ कृणमुैजगुयायः कालां ातमवहम्
१०२२००७१ नाः कदाचदागय तीरे िनय पूववत्
१०२२००७३ वासांस कृणं गाययाे वजः सलले मुदा
१०२२००८१ भगवांतदभेय कृाे याेगेरे रः
१०२२००८३ वययैरावृतत गततकमसये
१०२२००९१ तासां वासांयुपादाय नीपमा सवरः
१०२२००९३ हसः हसबालै ः परहासमुवाच ह
१०२२०१०१ अागयाबलाः कामं वं वं वासः गृताम्
१०२२०१०३ सयं वाण नाे नम यूयं तकशताः
१०२२०१११ न मयाेदतपूव वा अनृतं तदमे वदुः
१०२२०११३ एकैकशः तीछवं सहैवेित समयमाः
१०२२०१२१ तय तवेलतं ा गाेयः ेमपरुताः
१०२२०१२३ ीडताः ेय चायाेयं जातहासा न िनययुः
१०२२०१३१ एवं वित गाेवदे नमणाचेतसः
१०२२०१३३ अाकठमाः शीताेदे वेपमानातमवन्
१०२२०१४१ मानयं भाेः कृथावां त नदगाेपसतं यम्

sanskritdocuments.org bhagpur.pdf - Page 665 of 1026


॥ ीमद् भागवत पुराण ॥

१०२२०१४३ जानीमाेऽ जायं देह वासांस वेपताः


१०२२०१५१ यामसदर ते दायः करवाम तवाेदतम्
१०२२०१५३ देह वासांस धम नाे चेाे वाम हे
१०२२०१६० ीभगवानुवाच
१०२२०१६१ भवयाे यद मे दायाे मयाें वा करयथ
१०२२०१६३ अागय ववासांस तीछत शचताः
१०२२०१६५ नाे चेाहं दाये कं ुाे राजा करयित
१०२२०१७१ तताे जलाशयासवा दारकाः शीतवेपताः
१०२२०१७३ पाणयां याेिनमाछा ाेेः शीतकशताः
१०२२०१८१ भगवानाहता वीय श भावसादतः
१०२२०१८३ कधे िनधाय वासांस ीतः ाेवाच सतम्
१०२२०१९१ यूयं ववा यदपाे धृतता यगाहतैतदु देवहेलनम्
१०२२०१९३ बालं मूयपनुयेऽंहसः कृवा नमाेऽधाेवसनं गृताम्
१०२२०२०१ इययुतेनाभहतं जाबला मवा ववावनं तयुितम्
१०२२०२०३ तपूितकामातदशेषकमणां सााकृतं नेमुरवमृयतः
१०२२०२११ तातथावनता ा भगवादेवकसतः
१०२२०२१३ वासांस तायः ायछकणतेन ताेषतः
१०२२०२२१ ढं लधापया च हापताः
१०२२०२२२ ताेभताः डनव कारताः
१०२२०२२३ वाण चैवापतायथायमुं
१०२२०२२४ ता नायसूययसिनवृताः
१०२२०२३१ परधाय ववासांस ेसमसताः
१०२२०२३३ गृहीतचा नाे चेलतलायतेणाः
१०२२०२४१ तासां वाय भगवावपादपशकायया
१०२२०२४३ धृततानां सपमाह दामाेदराेऽबलाः
१०२२०२५१ सपाे वदतः सायाे भवतीनां मदचनम्
१०२२०२५३ मयानुमाेदतः साेऽसाै सयाे भवतमहित
१०२२०२६१ न मयावेशतधयां कामः कामाय कपते
१०२२०२६३ भजता थता धानाः ायाे बीजाय नेशते
१०२२०२७१ याताबला जं सा मयेमा रं यथा पाः
१०२२०२७३ यदुय तमदं चेरायाचनं सतीः

sanskritdocuments.org bhagpur.pdf - Page 666 of 1026


॥ ीमद् भागवत पुराण ॥

१०२२०२८० ीशक उवाच


१०२२०२८१ इयादा भगवता लधकामाः कुमारकाः
१०२२०२८३ याययतपदााेजकृाववशजम्
१०२२०२९१ अथ गाेपैः परवृताे भगवादेवकसतः
१०२२०२९३ वृदावनाताे दूरं चारयगाः सहाजः
१०२२०३०१ िनदघाकातपे ितमे छायाभः वाभरानः
१०२२०३०३ अातपायतावीय मानाह जाैकसः
१०२२०३११ हे ताेककृण हे अंशाे ीदामसबलाजुन
१०२२०३१३ वशाल वृषभाैजवदेवथ वथप
१०२२०३२१ पयतैताहाभागापराथैकातजीवतान्
१०२२०३२३ वातवषातपहमासहताे वारयत नः
१०२२०३३१ अहाे एषां वरं ज सव ायुपजीवनम्
१०२२०३३३ सजनयेव येषां वै वमुखा यात नाथनः
१०२२०३४१ पपुपफलछाया मूलवकलदाभः
१०२२०३४३ गधिनयासभाथ ताेैः कामावतवते
१०२२०३५१ एतावसाफयं देहनामह देहषु
१०२२०३५३ ाणैरथैधया वाचा ेयअाचरणं सदा
१०२२०३६१ इित वालतबक फलपुपदलाेकरै ः
१०२२०३६३ तणां नशाखानां मयताे यमुनां गतः
१०२२०३७१ त गाः पाययवापः समृाः शीतलाः शवाः
१०२२०३७३ तताे नृप वयं गाेपाः कामं वादु पपुजलम्
१०२२०३८१ तया उपवने कामं चारयतः पशूृप
१०२२०३८३ कृणरामावुपागय धाता इदमवन्
१०२३००१० ीगाेप ऊचुः
१०२३००११ राम राम महाबाहाे कृण दुिनबहण
१०२३००१३ एषा वै बाधते तछातं कतमहथः
१०२३००२० ीशक उवाच
१०२३००२१ इित वापताे गाेपैभगवादेवकसतः
१०२३००२३ भाया वभायायाः सीददमवीत्
१०२३००३१ यात देवयजनं ाणा वादनः
१०२३००३३ समारसं नाम ासते वगकायया

sanskritdocuments.org bhagpur.pdf - Page 667 of 1026


॥ ीमद् भागवत पुराण ॥

१०२३००४१ त गवाैदनं गाेपा याचतासजताः


१०२३००४३ कतयताे भगवत अायय मम चाभधाम्
१०२३००५१ इयादा भगवता गवा याचत ते तथा
१०२३००५३ कृतालपुटा वादडवपितता भुव
१०२३००६१ हे भूमदेवाः णुत कृणयादेशकारणः
१०२३००६३ ााानीत भं वाे गाेपााे रामचाेदतान्
१०२३००७१ गाारयताववदूर अाेदनं रामायुताै वाे लषताे बुभुताै
१०२३००७३ तयाेजा अाेदनमथनाेयद ा च वाे यछत धमवमाः
१०२३००८१ दायाः पशसंथायाः साैामया समाः
१०२३००८३ अय दतयाप नामह दुयित
१०२३००९१ इित ते भगवाां वताेऽप न शुवुः
१०२३००९३ ाशा भूरकमाणाे बालशा वृमािननः
१०२३०१०१ देशः कालः पृथयं मतवजाेऽयः
१०२३०१०३ देवता यजमान तधम ययः
१०२३०१११ तं  परमं साागवतमधाेजम्
१०२३०११३ मनुया दुा मयाानाे न मेिनरे
१०२३०१२१ न ते यदाेमित ाेचुन नेित च परतप
१०२३०१२३ गाेपा िनराशाः येय तथाेचुः कृणरामयाेः
१०२३०१३१ तदुपाकय भगवाहय जगदरः
१०२३०१३३ याजहार पुनगाेपादशयलाैककं गितम्
१०२३०१४१ मां ापयत पीयः ससषणमागतम्
१०२३०१४३ दायत काममं वः धा मयुषता धया
१०२३०१५१ गवाथ पीशालायां ासीनाः वलृताः
१०२३०१५३ नवा जसतीगाेपाः ता इदमवन्
१०२३०१६१ नमाे वाे वपीयाे िनबाेधत वचांस नः
१०२३०१६३ इताेऽवदूरे चरता कृणेनेहेषता वयम्
१०२३०१७१ गाारयस गाेपालै ः सरामाे दूरमागतः
१०२३०१७३ बुभुतय तयां सानुगय दयताम्
१०२३०१८१ ुवायुतमुपायातं िनयं तशनाेसकाः
१०२३०१८३ तकथामनसाे बभूवुजातसमाः
१०२३०१९१ चतवधं बगुणममादाय भाजनैः

sanskritdocuments.org bhagpur.pdf - Page 668 of 1026


॥ ीमद् भागवत पुराण ॥

१०२३०१९३ अभसः यं सवाः समुमव िनगाः


१०२३०२०१ िनषयमानाः पितभातृभबधुभः सतैः
१०२३०२०३ भगवयुमाेके दघुत धृताशयाः
१०२३०२११ यमुनाेपवनेऽशाेक नवपवमडते
१०२३०२१३ वचरतं वृतं गाेपैः साजं दशः यः
१०२३०२२१ यामं हरयपरधं वनमायबह
१०२३०२२२ धातवालनटवेषमनतांसे
१०२३०२२३ वयतहतमतरे ण धुनानमं
१०२३०२२४ कणाेपलालककपाेलमुखाहासम्
१०२३०२३१ ायःुतयतमाेदयकणपूरैर्
१०२३०२३२ यममनसतमथारैः
१०२३०२३३ अतः वेय सचरं पररय तापं
१०२३०२३४ ां यथाभमतयाे वजन रे
१०२३०२४१ तातथा यसवाशाः ाा अादया
१०२३०२४३ वायाखला ाह हसताननः
१०२३०२५१ वागतं वाे महाभागा अायतां करवाम कम्
१०२३०२५३ याे दया ाा उपपमदं ह वः
१०२३०२६१ नवा मय कुवत कुशलाः वाथदशनः
१०२३०२६३ अहैतयवहतां भमाये यथा
१०२३०२७१ ाणबुमनःवा दारापयधनादयः
१०२३०२७३ यसपकाया अासंततः काे वपरः यः
१०२३०२८१ तात देवयजनं पतयाे वाे जातयः
१०२३०२८३ वसं पारययत युाभगृहमेधनः
१०२३०२९० ीपय ऊचुः
१०२३०२९१ मैवं वभाेऽहित भवागदतं शंसं
१०२३०२९२ सयं कुव िनगमं तव पदमूलम्
१०२३०२९३ ाा वयं तलसदाम पदावसृं
१०२३०२९४ केशैिनवाेढमितल समतबधून्
१०२३०३०१ गृत नाे न पतयः पतराै सता वा
१०२३०३०२ न ातृबधुसदः कुत एव चाये
१०२३०३०३ तावपदयाेः पिततानां नाे

sanskritdocuments.org bhagpur.pdf - Page 669 of 1026


॥ ीमद् भागवत पुराण ॥

१०२३०३०४ नाया भवेितररदम तधेह


१०२३०३१० ीभगवानुवाच
१०२३०३११ पतयाे नायसूयेरपतृातृसतादयः
१०२३०३१३ लाेका वाे मयाेपेता देवा अयनुमवते
१०२३०३२१ न ीतयेऽनुरागाय साे नृणामह
१०२३०३२३ तनाे मय युाना अचराामवायथ
१०२३०३३१ वणाशनाानाय भावाेऽनुकतनात्
१०२३०३३३ न तथा सकषेण ितयात तताे गृहान्
१०२३०३४० ीशक उवाच
१०२३०३४१ इयुा जपयता यवाटं पुनगताः
१०२३०३४३ ते चानसूयवताभः ीभः समपारयन्
१०२३०३५१ तैका वधृता भा भगवतं यथाुतम्
१०२३०३५३ डाेपगु वजहाै देहं कमानुबधनम्
१०२३०३६१ भगवानप गाेवदतेनैवाेन गाेपकान्
१०२३०३६३ चतवधेनाशयवा वयं च बुभुजे भुः
१०२३०३७१ एवं ललानरवपुलाेकमनुशीलयन्
१०२३०३७३ रे मे गाेगाेपगाेपीनां रमयूपवाृतैः
१०२३०३८१ अथानुृय वाते अवतयकृतागसः
१०२३०३८३ येरयाेयाामह नृवडबयाेः
१०२३०३९१ ा ीणां भगवित कृणे भमलाैककम्
१०२३०३९३ अाानं च तया हीनमनुता यगहयन्
१०२३०४०१ धज नवृतं धबताम्
१०२३०४०३ धुलं धयादायं वमुखा ये वधाेजे
१०२३०४११ नूनं भगवताे माया याेगनामप माेहनी
१०२३०४१३ ययं गुरवाे नृणां वाथे मुामहे जाः
१०२३०४२१ अहाे पयत नारणामप कृणे जगुराै
१०२३०४२३ दुरतभावं याेऽवयृयुपाशागृहाभधान्
१०२३०४३१ नासां जाितसंकाराे न िनवासाे गुरावप
१०२३०४३३ न तपाे नामीमांसा न शाैचं न याः शभाः
१०२३०४४१ तथाप ुमःाेके कृणे याेगेरे रे
१०२३०४४३ भ ढा न चााकं संकारादमतामप

sanskritdocuments.org bhagpur.pdf - Page 670 of 1026


॥ ीमद् भागवत पुराण ॥

१०२३०४५१ ननु वाथवमूढानां मानां गृहेहया


१०२३०४५३ अहाे नः ारयामास गाेपवाैः सतां गितः
१०२३०४६१ अयथा पूणकामय कैवयाशषां पतेः
१०२३०४६३ ईशतयैः कमाभरशयैतडबनम्
१०२३०४७१ हवायाजते यं ीः पादपशाशयासकृत्
१०२३०४७३ वादाेषापवगेण ताा जनमाेहनी
१०२३०४८१ देशः कालः पृथयं मतवजाेऽयः
१०२३०४८३ देवता यजमान तधम ययः
१०२३०४९१ स एव भगवासााणुयाेगेरे रः
१०२३०४९३ जाताे यदुवयाम प मूढा न वहे
१०२३०५०१ तै नमाे भगवते कृणायाकुठमेधसे
१०२३०५०३ यायामाेहतधयाे मामः कमवस
१०२३०५११ स वै न अाः पुषः वमायामाेहतानाम्
१०२३०५१३ अवतानुभावानां तमहयितमम्
१०२३०५२१ इित वाघमनुृय कृणे ते कृतहेलनाः
१०२३०५२३ दवाे जमथ कंसाता न चाचलन्
१०२४००१० ीशक उवाच
१०२४००११ भगवानप तैव बलदेवेन संयुतः
१०२४००१३ अपयवसगाेपािनयागकृताेमान्
१०२४००२१ तदभाेऽप भगवासवाा सवदशनः
१०२४००२३ यावनताेऽपृछ
ृ ादपुराेगमान्
१०२४००३१ कयतां मे पतः काेऽयं समाे व उपागतः
१०२४००३३ कं फलं कय वाेेशः केन वा सायते मखः
१०२४००४१ एतू ह महाकामाे मं शूषवे पतः
१०२४००४३ न ह गाेयं ह सधूनां कृयं सवानामह
१०२४००४५ अयवपरीनाममाेदातवषाम्
१०२४००५१ उदासीनाेऽरवय
१०२४००५२ अावसदुयते
१०२४००६१ वाावा च कमाण जनाेऽयमनुितित
१०२४००६३ वदुषः कमसः याथा नावदुषाे भवेत्
१०२४००७१ त तावयायाेगाे भवतां कं वचारतः

sanskritdocuments.org bhagpur.pdf - Page 671 of 1026


॥ ीमद् भागवत पुराण ॥

१०२४००७३ अथ वा लाैककते पृछतः साधु भयताम्


१०२४००८० ीनद उवाच
१०२४००८१ पजयाे भगवािनाे मेघातयामूतयः
१०२४००८३ तेऽभवषत भूतानां ीणनं जीवनं पयः
१०२४००९१ तं तात वयमये च वामुचां पितमीरम्
१०२४००९३ यैतेतसा सैयजते तभनराः
१०२४०१०१ तछे षेणाेपजीवत िवगफलहेतवे
१०२४०१०३ पुंसां पुषकाराणां पजयः फलभावनः
१०२४०१११ य एनं वसृजेम परपयागतं नरः
१०२४०११३ कामाे षायााेभास वै नााेित शाेभनम्
१०२४०१२० ीशक उवाच
१०२४०१२१ वचाे िनशय नदय तथायेषां जाैकसाम्
१०२४०१२३ इाय मयुं जनयपतरं ाह केशवः
१०२४०१३० ीभगवानुवाच
१०२४०१३१ कमणा जायते जतः कमणैव लयते
१०२४०१३३ सखं दुःखं भयं ेमं कमणैवाभपते
१०२४०१४१ अत चेदरः कफलययकमणाम्
१०२४०१४३ कतारं भजते साेऽप न कतः भुह सः
१०२४०१५१ कमेणेह भूतानां ववकमानुवितनाम्
१०२४०१५३ अनीशेनायथा कत वभाववहतं नृणाम्
१०२४०१६१ वभावताे ह जनः वभावमनुवतते
१०२४०१६३ वभावथमदं सव सदेवासरमानुषम्
१०२४०१७१ देहानुावचातः ायाेसृजित कमणा
१०२४०१७३ शुममुदासीनः कमैव गुररः
१०२४०१८१ तासपूजयेकम वभावथः वकमकृत्
१०२४०१८३ असा येन वतेत तदेवाय ह दैवतम्
१०२४०१९१ अाजीयैकतरं भावं यवयमुपजीवित
१०२४०१९३ न तादते ेमं जाराायसती यथा
१०२४०२०१ वतेत णा वाे राजयाे रया भुवः
१०२४०२०३ वैयत वातया जीवेत जसेवया
१०२४०२११ कृषवाणयगाेरा कुसीदं तूयमुयते

sanskritdocuments.org bhagpur.pdf - Page 672 of 1026


॥ ीमद् भागवत पुराण ॥

१०२४०२१३ वाता चतवधा त वयं गाेवृयाेऽिनशम्


१०२४०२२१ सवं रजतम इित थयुपयतहेतवः
१०२४०२२३ रजसाेपते वमयाेयं ववधं जगत्
१०२४०२३१ रजसा चाेदता मेघा वषयबूिन सवतः
१०२४०२३३ जातैरेव सयत महेः कं करयित
१०२४०२४१ न नः पुराेजनपदा न ामा न गृहा वयम्
१०२४०२४३ वनाैकसतात िनयं वनशैलिनवासनः
१०२४०२५१ तावां ाणानामेारयतां मखः
१०२४०२५३ य इयागसारातैरयं सायतां मखः
१०२४०२६१ पयतां ववधाः पाकाः सूपाताः पायसादयः
१०२४०२६३ संयावापूपशकुयः सवदाेह गृताम्
१०२४०२७१ यतामयः सयाणैवादभः
१०२४०२७३ अं बगुणं तेयाे देयं वाे धेनुदणाः
१०२४०२८१ अयेयाचाडाल पिततेयाे यथाहतः
१०२४०२८३ यवसं च गवां दवा गरये दयतां बलः
१०२४०२९१ वलृता भुवतः वनुलाः सवाससः
१०२४०२९३ दणां च कुत गाेवानलपवतान्
१०२४०३०१ एतम मतं तात यतां यद राेचते
१०२४०३०३ अयं गाेाणाणां मं च दयताे मखः
१०२४०३१० ीशक उवाच
१०२४०३११ कालाना भगवता शदपजघांसया
१०२४०३१३ ाें िनशय नदााः सावगृत तचः
१०२४०३२१ तथा च यदधुः सव यथाह मधुसूदनः
१०२४०३२३ वाचयवा वययनं तयेण गरजान्
१०२४०३३१ उपय बलसयगाता यवसं गवाम्
१०२४०३३३ गाेधनािन पुरकृय गरं चुः दणम्
१०२४०३४१ अनांयनड ुािन ते चा वलृताः
१०२४०३४३ गाेय कृणवीयाण गाययः सजाशषः
१०२४०३५१ कृणवयतमं पं गाेपवणं गतः
१०२४०३५३ शैलाेऽीित वूर बलमादहृ पुः
१०२४०३६१ तै नमाे जजनैः सह च अानाने

sanskritdocuments.org bhagpur.pdf - Page 673 of 1026


॥ ीमद् भागवत पुराण ॥

१०२४०३६३ अहाे पयत शैलाेऽसाै पी नाेऽनुहं यधात्


१०२४०३७१ एषाेऽवजानताे मयाकामपी वनाैकसः
१०२४०३७३ हत ै नमयामः शमणे अानाे गवाम्
१०२४०३८१ इयगाेजमखं वासदेवचाेदताः
१०२४०३८३ यथा वधाय ते गाेपा सहकृणा जं ययुः
१०२५००१० ीशक उवाच
१०२५००११ इतदानः पूजां वाय वहतां नृप
१०२५००१३ गाेपेयः कृणनाथेयाे नदादयुकाेप ह
१०२५००२१ गणं सांवतकं नाम मेघानां चातकारणाम्
१०२५००२३ इः चाेदयाे वां चाहेशमायुत
१०२५००३१ अहाे ीमदमाहायं गाेपानां काननाैकसाम्
१०२५००३३ कृणं मयमुपाय ये चुदेवहेलनम्
१०२५००४१ यथाढै ः कममयैः तभनामनाैिनभैः
१०२५००४३ वामावीकं हवा िततीषत भवाणवम्
१०२५००५१ वाचालं बालशं तधमं पडतमािननम्
१०२५००५३ कृणं मयमुपाय गाेपा मे चुरयम्
१०२५००६१ एषां यावलानां कृणेनाापतानाम्
१०२५००६३ धुनुत ीमदतं पशूयत सयम्
१०२५००७१ अहं चैरावतं नागमाानुजे जम्
१०२५००७३ मणैमहावेगैनदगाेजघांसया
१०२५००८० ीशक उवाच
१०२५००८१ इथं मघवताा मेघा िनमुबधनाः
१०२५००८३ नदगाेकुलमासारै ः पीडयामासराेजसा
१०२५००९१ वाेतमाना वुः तनतः तनयभः
१०२५००९३ तीैमणैनुा ववृषुजलशकराः
१०२५०१०१ थूणाथूला वषधारा मुवेवभीणशः
१०२५०१०३ जलाैघैः ायमाना भूनायत नताेतम्
१०२५०१११ अयासाराितवातेन पशवाे जातवेपनाः
१०२५०११३ गाेपा गाेय शीताता गाेवदं शरणं ययुः
१०२५०१२१ शरः सतां कायेन छाासारपीडताः
१०२५०१२३ वेपमाना भगवतः पादमूलमुपाययुः

sanskritdocuments.org bhagpur.pdf - Page 674 of 1026


॥ ीमद् भागवत पुराण ॥

१०२५०१३१ कृण कृण महाभाग वाथं गाेकुलं भाे


१०२५०१३३ ातमहस देवाः कुपतावसल
१०२५०१४१ शलावषाितवातेन हयमानमचेतनम्
१०२५०१४३ िनरय भगवाेने कुपतेकृतं हरः
१०२५०१५१ अपवयुबणं वषमितवातं शलामयम्
१०२५०१५३ वयागे वहतेऽाभराे नाशाय वषित
१०२५०१६१ त ितवधं सयगायाेगेन साधये
१०२५०१६३ लाेकेशमािननां माैढ ािनये ीमदं तमः
१०२५०१७१ न ह सावयुानां सराणामीशवयः
१०२५०१७३ माेऽसतां मानभः शमायाेपकपते
१०२५०१८१ ताछरणं गाें माथं मपरहम्
१०२५०१८३ गाेपाये वायाेगेन साेऽयं मे त अाहतः
१०२५०१९१ इयुैकेन हतेन कृवा गाेवधनाचलम्
१०२५०१९३ दधार ललया वणुछाकमव बालकः
१०२५०२०१ अथाह भगवागाेपाहेऽब तात जाैकसः
१०२५०२०३ यथाेपजाेषं वशत गरगत सगाेधनाः
१०२५०२११ न ास इह वः कायाे मतािनपातनात्
१०२५०२१३ वातवषभयेनालं ताणं वहतं ह वः
१०२५०२२१ तथा िनववशगत कृणाासतमानसः
१०२५०२२३ यथावकाशं सधनाः सजाः साेपजीवनः
१०२५०२३१ ृथां सखापेां हवा तैजवासभः
१०२५०२३३ वीयमाणाे दधारां साहं नाचलपदात्
१०२५०२४१ कृणयाेगानुभावं तं िनशयेाेऽितवतः
१०२५०२४३ िनताे सपः वाेघासयवारयत्
१०२५०२५१ खं यमुदतादयं वातवष च दाणम्
१०२५०२५३ िनशयाेपरतं गाेपागाेवधनधराेऽवीत्
१०२५०२६१ िनयात यजत ासं गाेपाः सीधनाभकाः
१०२५०२६३ उपारतं वातवष युदाया िनगाः
१०२५०२७१ ततते िनययुगाेपाः वं वमादाय गाेधनम्
१०२५०२७३ शकटाेढाेपकरणं ीबालथवराः शनैः
१०२५०२८१ भगवानप तं शैलं वथाने पूववभुः

sanskritdocuments.org bhagpur.pdf - Page 675 of 1026


॥ ीमद् भागवत पुराण ॥

१०२५०२८३ पयतां सवभूतानां थापयामास ललया


१०२५०२९१ तं ेमवेगाभृता जाैकसाे
१०२५०२९२ यथा समीयुः पररणादभः
१०२५०२९३ गाेय सेहमपूजयुदा
१०२५०२९४ दयतायुयुजुः सदाशषः
१०२५०३०१ यशाेदा राेहणी नदाे राम बलनां वरः
१०२५०३०३ कृणमाल युयुजुराशषः ेहकातराः
१०२५०३११ दव देवगणाः साः साया गधवचारणाः
१०२५०३१३ तुवुमुमुचुताः पुपवषाण पाथव
१०२५०३२१ शदुदुभयाे नेदु दव देवचाेदताः
१०२५०३२३ जगुगधवपतयतबुमुखा नृप
१०२५०३३१ तताेऽनुरैः पशपैः परताे राजवगाें सबलाेऽजरः
१०२५०३३३ तथावधायय कृतािन गाेपका गायय ईयुमुदता दपृशः
१०२६००१० ीशक उवाच
१०२६००११ एवंवधािन कमाण गाेपाः कृणय वीय ते
१०२६००१३ अतयवदः ाेचुः समयेय सवताः
१०२६००२१ बालकय यदेतािन कमाययत
ु ािन वै
१०२६००२३ कथमहयसाै ज ायेवाजुगुसतम्
१०२६००३१ यः सहायनाे बालः करे णैकेन ललया
१०२६००३३ कथं बरवरं पुकरं गजराडव
१०२६००४१ ताेकेनामीलताेण पूतनाया महाैजसः
१०२६००४३ पीतः तनः सह ाणैः काले नेव वयतनाेः
१०२६००५१ हवताेऽधः शयानय मायय चरणावुदक्
१०२६००५३ अनाेऽपतपयतं दतः पदाहतम्
१०२६००६१ एकहायन अासीनाे ियमाणाे वहायसा
१०२६००६३ दैयेन यतृणावतमहकठहातरम्
१०२६००७१ चैयवतैये माा ब उदूखले
१०२६००७३ गछजुनयाेमये बायां तावपातयत्
१०२६००८१ वने सारयवसासरामाे बालकैवृतः
१०२६००८३ हतकामं बकं दाेया मुखताेऽरमपाटयत्
१०२६००९१ वसेषु वसपेण वशतं जघांसया

sanskritdocuments.org bhagpur.pdf - Page 676 of 1026


॥ ीमद् भागवत पुराण ॥

१०२६००९३ हवा यपातयेन कपथािन च ललया


१०२६०१०१ हवा रासभदैतेयं तधूं बलावतः
१०२६०१०३ चे तालवनं ेमं परपफलावतम्
१०२६०१११ लबं घातयवाें बले न बलशालना
१०२६०११३ अमाेचयजपशूगाेपांारयवितः
१०२६०१२१ अाशीवषतमाहीं दमवा वमदं दात्
१०२६०१२३ साेाय यमुनां चेऽसाै िनवषाेदकाम्
१०२६०१३१ दुयजानुरागाेऽसवेषां नाे जाैकसाम्
१०२६०१३३ नद ते तनयेऽास तयायाैपकः कथम्
१०२६०१४१  सहायनाे बालः  महावधारणम्
१०२६०१४३ तताे नाे जायते शा जनाथ तवाजे
१०२६०१५० ीनद उवाच
१०२६०१५१ ूयतां मे वचाे गाेपा येत शा च वाेऽभके
१०२६०१५३ एनकुमारमुय गगाे मे यदुवाच ह
१०२६०१६१ वणायः कलायासगृताेऽनुयुगं तनूः
१०२६०१६३ शाे रतथा पीत इदानीं कृणतां गतः
१०२६०१७१ ागयं वसदेवय चाततवाजः
१०२६०१७३ वासदेव इित ीमानभाः सचते
१०२६०१८१ बिन सत नामािन पाण च सतय ते
१०२६०१८३ गुण कमानुपाण तायहं वेद नाे जनाः
१०२६०१९१ एष वः ेय अाधायाेपगाेकुलनदनः
१०२६०१९३ अनेन सवदग
ु ाण यूयमतरयथ
१०२६०२०१ पुरानेन जपते साधवाे दयुपीडताः
१०२६०२०३ अराजके रयमाणा जयुदयूसमेधताः
१०२६०२११ य एतहाभागे ीितं कुवत मानवाः
१०२६०२१३ नारयाेऽभभवयेतावणुपािनवासराः
१०२६०२२१ ताद कुमाराेऽयं नारायणसमाे गुणैः
१०२६०२२३ या कयानुभावेन तकमस न वयः
१०२६०२३१ इया मां समादय गगे च वगृहं गते
१०२६०२३३ मये नारायणयांशं कृणमकारणम्
१०२६०२४१ इित नदवचः ुवा गगगीतं तं जाैकसः

sanskritdocuments.org bhagpur.pdf - Page 677 of 1026


॥ ीमद् भागवत पुराण ॥

१०२६०२४३ मुदता नदमानचुः कृणं च गतवयाः


१०२६०२५१ देवे वषित यववषा वावषािनलै ः
१०२६०२५२ सीदपालपशयाशरणं ानुकयुयन्
१०२६०२५३ उपाटैककरे ण शैलमबलाे ललाेछलं यथा
१०२६०२५४ बाेमपाहेमदभीया इाे गवाम्
१०२७००१० ीशक उवाच
१०२७००११ गाेवधने धृते शैले अासाराते जे
१०२७००१३ गाेलाेकादाजकृणं सरभः श एव च
१०२७००२१ वव उपसय ीडतः कृतहेलनः
१०२७००२३ पपश पादयाेरेनं करटे नाकवचसा
१०२७००३१ ुतानुभावाेऽय कृणयामततेजसः
१०२७००३३ निलाेकेशमद इदमाह कृतालः
१०२७००४० इ उवाच
१०२७००४१ वशसवं तव धाम शातं तपाेमयं वतरजतमकम्
१०२७००४३ मायामयाेऽयं गुणसवाहाे न वते ते हणानुबधः
१०२७००५१ कुताे नु तेतव ईश तकृता लाेभादयाे येऽबुधलगभावाः
१०२७००५३ तथाप दडं भगवाबभित धमय गुयै खलिनहाय
१०२७००६१ पता गुवं जगतामधीशाे दुरययः काल उपादडः
१०२७००६३ हताय चेछातनुभः समीहसे मानं वधुवगदशमािननाम्
१०२७००७१ ये मधाा जगदशमािननवां वीय काले ऽभयमाश तदम्
१०२७००७३ हवायमाग भजयपया ईहा खलानामप तेऽनुशासनम्
१०२७००८१ स वं ममैयमदुतय कृतागसतेऽवदुषः भावम्
१०२७००८३ तं भाेऽथाहस मूढचेतसाे मैवं पुनभूितरश मेऽसती
१०२७००९१ तवावताराेऽयमधाेजेह भुवाे भराणामुभारजनाम्
१०२७००९३ चमूपतीनामभवाय देव भवाय युरणानुवितनाम्
१०२७०१०१ नमतयं भगवते पुषाय महाने
१०२७०१०३ वासदेवाय कृणाय सावतां पतये नमः
१०२७०१११ वछदाेपादेहाय वशानमूतये
१०२७०११३ सवै सवबीजाय सवभूताने नमः
१०२७०१२१ मयेदं भगवगाे नाशायासारवायुभः
१०२७०१२३ चेतं वहते ये मािनना तीमयुना

sanskritdocuments.org bhagpur.pdf - Page 678 of 1026


॥ ीमद् भागवत पुराण ॥

१०२७०१३१ वयेशानुगृहीताेऽ वतताे वृथाेमः


१०२७०१३३ ईरं गुमाानं वामहं शरणं गतः
१०२७०१४० ीशक उवाच
१०२७०१४१ एवं सिततः कृणाे मघाेना भगवानमुम्
१०२७०१४३ मेघगीरया वाचा हसदमवीत्
१०२७०१५० ीभगवानुवाच
१०२७०१५१ मया तेऽकार मघवखभाेऽनुगृता
१०२७०१५३ मदनुृतये िनयं मयेया भृशम्
१०२७०१६१ मामैयीमदाधाे दड पाणं न पयित
१०२७०१६३ तं ंशयाम सपाे यय चेछायनुहम्
१०२७०१७१ गयतां श भं वः यतां मेऽनुशासनम्
१०२७०१७३ थीयतां वाधकारे षु युैवः तवजतैः
१०२७०१८१ अथाह सरभः कृणमभव मनवनी
१०२७०१८३ वसतानैपामय गाेपपणमीरम्
१०२७०१९० सरभवाच
१०२७०१९१ कृण कृण महायाेगवावसव
१०२७०१९३ भवता लाेकनाथेन सनाथा वयमयुत
१०२७०२०१ वं नः परमकं दैवं वं न इाे जगपते
१०२७०२०३ भवाय भव गाेव देवानां ये च साधवः
१०२७०२११ इं नवाभषेयामाे णा चाेदता वयम्
१०२७०२१३ अवतीणाेऽस वाूमेभारापनुये
१०२७०२२० ईशक उवाच
१०२७०२२१ एवं कृणमुपामय सरभः पयसानः
१०२७०२२३ जलै राकाशगाया एेरावतकराेत
ृ ैः
१०२७०२३१ इः सरषभः साकं चाेदताे देवमातृभः
१०२७०२३३ अयसत दाशाह गाेवद इित चायधात्
१०२७०२४१ तागतातबुनारदादयाे गधववाधरसचारणाः
१०२७०२४३ जगुयशाे लाेकमलापहं हरे ः सरानाः सनृतमुदावताः
१०२७०२५१ तं तुवुदेविनकायकेतवाे वाकरं ात
ु पुपवृभः
१०२७०२५३ लाेकाः परां िनवृितमावंयाे गावतदा गामनयपयाेत
 ाम्
१०२७०२६१ नानारसाैघाः सरताे वृा अासधुवाः

sanskritdocuments.org bhagpur.pdf - Page 679 of 1026


॥ ीमद् भागवत पुराण ॥

१०२७०२६३ अकृपयाैषधयाे गरयाेऽबनुणीन्


१०२७०२७१ कृणेऽभष एतािन सवाण कुनदन
१०२७०२७३ िनवैरायभवंतात ूरायप िनसगतः
१०२७०२८१ इित गाेगाेकुलपितं गाेवदमभषय सः
१०२७०२८३ अनुाताे ययाै शाे वृताे देवादभदवम्
१०२८००१० ीबादरायणवाच
१०२८००११ एकादयां िनराहारः समयय जनादनम्
१०२८००१३ ातं नदत कालां ादयां जलमावशत्
१०२८००२१ तं गृहीवानययाे
ृ वणयासराेऽतकम्
१०२८००२३ अवायासरं वेलां वमुदकं िनश
१०२८००३१ चुुशतमपयतः कृण रामेित गाेपकाः
१०२८००३३ भगवांतदुपुय पतरं वणातम्
१०२८००३५ तदतकं गताे राजवानामभयदाे वभुः
१०२८००४१ ां वीय षीकेशं लाेकपालः सपयया
१०२८००४३ महया पूजयवाह तशनमहाेसवः
१०२८००५० ीवण उवाच
१०२८००५१ अ मे िनभृताे देहाेऽैवाथाेऽधगतः भाे
१०२८००५३ वपादभाजाे भगववापुः पारमवनः
१०२८००६१ नमतयं भगवते णे परमाने
१०२८००६३ न य ूयते माया लाेकसृवकपना
१०२८००७१ अजानता मामकेन मूढेनाकायवेदना
१०२८००७३ अानीताेऽयं तव पता तवातमहित
१०२८००८१ ममायनुहं कृण कतमहयशेषक्
१०२८००८३ गाेवद नीयतामेष पता ते पतृवसल
१०२८००९० ीशक उवाच
१०२८००९१ एवं सादतः कृणाे भगवानीरे रः
१०२८००९३ अादायागावपतरं बधूनां चावहुदम्
१०२८०१०१ नदवतीयं ा लाेकपालमहाेदयम्
१०२८०१०३ कृणे च सितं तेषां ाितयाे वताेऽवीत्
१०२८०१११ ते चाैसधयाे राजवा गाेपातमीरम्
१०२८०११३ अप नः वगितं सूामुपाधायदधीरः

sanskritdocuments.org bhagpur.pdf - Page 680 of 1026


॥ ीमद् भागवत पुराण ॥

१०२८०१२१ इित वानां स भगवावायाखलवयम्


१०२८०१२३ सपसये तेषां कृपयैतदचतयत्
१०२८०१३१ जनाे वै लाेक एतवाकामकमभः
१०२८०१३३ उावचास गितषु न वेद वां गितं मन्
१०२८०१४१ इित सय भगवाहाकाणकाे हरः
१०२८०१४३ दशयामास लाेकं वं गाेपानां तमसः परम्
१०२८०१५१ सयं ानमनतं ययाेितः सनातनम्
१०२८०१५३ य पयत मुनयाे गुणापाये समाहताः
१०२८०१६१ ते त दीता माः कृणेन चाेत
ृ ाः
१०२८०१६३ दशणाे लाेकं याूराेऽयगापुरा
१०२८०१७१ नदादयत तं ा परमानदिनवृताः
१०२८०१७३ कृणं च त छदाेभः तूयमानं सवताः
१०२९००१० ीबादरायणवाच
१०२९००११ भगवानप ता रातृईः शारदाेफुमकाः
१०२९००१३ वीय रतं मने याेगमायामुपातः
१०२९००२१ तदाेडराजः ककुभः करै मुखं ाया वलपणेन शतमैः
१०२९००२३ स चषणीनामुदगाचाे मृजयः याया इव दघदशनः
१०२९००३१ ा कुमुतमखडमडलं
१०२९००३२ रमाननाभं नवकुुमाणम्
१०२९००३३ वनं च तकाेमलगाेभी रतं
१०२९००३४ जगाै कलं वामशां मनाेहरम्
१०२९००४१ िनशय गीतां तदनवधनं जयः कृणगृहीतमानसाः
१०२९००४३ अाजमुरयाेयमलताेमाः स य काताे जवलाेलकुडलाः
१०२९००५१ दुहयाेऽभययुः कााेहं हवा समुसकाः
१०२९००५३ पयाेऽधय संयावमनुायापरा ययुः
१०२९००६१ परवेषययतवा पायययः शशूपयः
१०२९००६३ शूषयः पतीकादयाेऽपाय भाेजनम्
१०२९००७१ लपयः मृजयाेऽया अयः का लाेचने
१०२९००७३ ययतवाभरणाः काकृणातकं ययुः
१०२९००८१ ता वायमाणाः पितभः पतृभातृबधुभः
१०२९००८३ गाेवदापताानाे न यवतत माेहताः

sanskritdocuments.org bhagpur.pdf - Page 681 of 1026


॥ ीमद् भागवत पुराण ॥

१०२९००९१ अतगृहगताः कााेयाेऽलधविनगमाः


१०२९००९३ कृणं तावनायुा दयुमीलतलाेचनाः
१०२९०१०१ दुःसहेवरह तीतापधुताशभाः
१०२९०१०३ यानाायुताे ष िनवृया ीणमलाः
१०२९०१११ तमेव परमाानं जारबुाप सताः
१०२९०११३ जगुणमयं देहं सः ीणबधनाः
१०२९०१२० ीपरदुवाच
१०२९०१२१ कृणं वदुः परं कातं न त तया मुने
१०२९०१२३ गुणवाहाेपरमतासां गुणधयां कथम्
१०२९०१३० ीशक उवाच
१०२९०१३१ उं पुरतादेते चैः सं यथा गतः
१०२९०१३३ षप षीकेशं कमुताधाेजयाः
१०२९०१४१ नृणां िनःेयसाथाय यभगवताे नृप
१०२९०१४३ अयययामेयय िनगुणय गुणानः
१०२९०१५१ कामं ाेधं भयं ेहमैं साैदमेव च
१०२९०१५३ िनयं हराै वदधताे यात तयतां ह ते
१०२९०१६१ न चैवं वयः कायाे भवता भगवयजे
१०२९०१६३ याेगेरे रे कृणे यत एतमुयते
१०२९०१७१ ता ातकमायाता भगवाजयाेषतः
१०२९०१७३ अवददतां ेाे वाचः पेशैवमाेहयन्
१०२९०१८० ीभगवानुवाच
१०२९०१८१ वागतं वाे महाभागाः यं कं करवाण वः
१०२९०१८३ जयानामयं कत
ू ागमनकारणम्
१०२९०१९१ रजयेषा घाेरपा घाेरसविनषेवता
१०२९०१९३ ितयात जं नेह थेयं ीभः समयमाः
१०२९०२०१ मातरः पतरः पुा ातरः पतय वः
१०२९०२०३ वचवत पयताे मा कृं बधुसावसम्
१०२९०२११ ं वनं कुसमतं राकेशकररतम्
१०२९०२१३ यमुनािनलललै जपवशाेभतम्
१०२९०२२१ तात मा चरं गाें शूषवं पतीसतीः
१०२९०२२३ दत वसा बाला तापाययत दुत

sanskritdocuments.org bhagpur.pdf - Page 682 of 1026


॥ ीमद् भागवत पुराण ॥

१०२९०२३१ अथ वा मदभेहावयाे यताशयाः


१०२९०२३३ अागता ुपपं वः ीयते मय जतवः
१०२९०२४१ भतः शूषणं ीणां पराे धमाे मायया
१०२९०२४३ तधूनां च कयाणः जानां चानुपाेषणम्
१०२९०२५१ दुःशीलाे दुभगाे वृाे जडाे राेयधनाेऽप वा
१०२९०२५३ पितः ीभन हातयाे लाेकेसभरपातक
१०२९०२६१ अवयमयशयं च फगु कृं भयावहम्
१०२९०२६३ जुगुसतं च सव ाैपपयं कुलयः
१०२९०२७१ वणाशनाानाय भावाेऽनुकतनात्
१०२९०२७३ न तथा सकषेण ितयात तताे गृहान्
१०२९०२८० ीशक उवाच
१०२९०२८१ इित वयमाकय गाेयाे गाेवदभाषतम्
१०२९०२८३ वषणा भसपातामापुदरु ययाम्
१०२९०२९१ कृवा मुखायव शचः सनेन शयद्
१०२९०२९२ बबाधराण चरणेन भुवः लखयः
१०२९०२९३ अैपामसभः कुचकुुमािन
१०२९०२९४ तथुमृजय उदुःखभराः  तूणीम्
१०२९०३०१ ें येतरमव ितभाषमाणं
१०२९०३०२ कृणं तदथविनविततसवकामाः
१०२९०३०३ नेे वमृय दताेपहते  कत्
१०२९०३०४ संरगदगराेऽवतानुराः
१०२९०३१० ीगाेय ऊचुः
१०२९०३११ मैवं वभाेऽहित भवागदतं नृशंसं
१०२९०३१२ सयय सववषयांतव पादमूलम्
१०२९०३१३ भा भजव दुरवह मा यजाान्
१०२९०३१४ देवाे यथादपुषाे भजते मुमुून्
१०२९०३२१ यपयपयसदामनुवृर
१०२९०३२२ ीणां वधम इित धमवदा वयाेम्
१०२९०३२३ अवेवमेतदुपदेशपदे वयीशे
१०२९०३२४ ेाे भवांतनुभृतां कल बधुराा
१०२९०३३१ कुवत ह वय रितं कुशलाः व अान्

sanskritdocuments.org bhagpur.pdf - Page 683 of 1026


॥ ीमद् भागवत पुराण ॥

१०२९०३३२ िनयये पितसतादभराितदैः कम्


१०२९०३३३ तः सीद परमेर मा  छा
१०२९०३३४ अाशां धृतां वय चरादरवदने
१०२९०३४१ चं सखेन भवतापतं गृहेषु
१०२९०३४२ यवशयुत करावप गृकृये
१०२९०३४३ पादाै पदं न चलततव पादमूलाद्
१०२९०३४४ यामः कथं जमथाे करवाम कं वा
१०२९०३५१ सा नवदधरामृतपूरकेण
१०२९०३५२ हासावलाेककलगीतजछयाम्
१०२९०३५३ नाे चेयं वरहजायुपयुदेहा
१०२९०३५४ यानेन याम पदयाेः पदवीं सखे ते
१०२९०३६१ यबुजा तव पादतलं रमाया
१०२९०३६२ दणं चदरयजनयय
१०२९०३६३ अा तभृित नायसममः
१०२९०३६४ थातंवयाभरमता बत पारयामः
१०२९०३७१ ीयपदाबुजरजकमे तलया
१०२९०३७२ लवाप वस पदं कल भृयजुम्
१०२९०३७३ ययाः ववीण उतायसरयासस्
१०२९०३७४ तयं च तव पादरजः पाः
१०२९०३८१ तः सीद वृजनादन तेऽमूलं
१०२९०३८२ ाा वसृय वसतीवदुपासनाशाः
१०२९०३८३ वसदरतिनरणतीकाम
१०२९०३८४ तानां पुषभूषण देह दायम्
१०२९०३९१ वीयालकावृतमुखं तव कुदली
१०२९०३९२ गडथलाधरसधं हसतावलाेकम्
१०२९०३९३ दाभयं च भुजदडयुगं वलाे
१०२९०३९४ वः यैकरमणं च भवाम दायः
१०२९०४०१ का य ते कलपदायतवेणुगीत
१०२९०४०२ साेहतायचरता चले लाेाम्
१०२९०४०३ ैलाेसाैभगमदं च िनरय पं
१०२९०४०४ याेजममृगाः पुलकायबन्

sanskritdocuments.org bhagpur.pdf - Page 684 of 1026


॥ ीमद् भागवत पुराण ॥

१०२९०४११ यं भवाजभयाितहराेऽभजाताे


१०२९०४१२ देवाे यथादपुषः सरलाेकगाेा
१०२९०४१३ ताे िनधेह करपजमातबधाे
१०२९०४१४ ततनेषु च शरःस च करणाम्
१०२९०४२० ीशक उवाच
१०२९०४२१ इित ववतं तासां ुवा याेगेरे रः
१०२९०४२३ हय सदयं गाेपीराारामाेऽयररमत्
१०२९०४३१ ताभः समेताभदारचेतः येणाेफुमुखीभरयुतः
१०२९०४३३ उदारहासजकुददधितयराेचतैणा इवाेडभवृतः
१०२९०४४१ उपगीयमान उायविनताशतयूथपः
१०२९०४४३ मालां बैजयतीं यचरडयवनम्
१०२९०४५१ नाः पुलनमावय गाेपीभहमवाल कम्
१०२९०४५३ जुं तरलानद कुमुदामाेदवायुना
१०२९०४६१ बासारपररकरालकाे नीवीतनालभननमनखापातैः
१०२९०४६३ वेयावलाेकहसतैजसदरणामुयितपितं रमयां चकार
१०२९०४७१ एवं भगवतः कृणाधमाना महानः
१०२९०४७३ अाानं मेिनरे ीणां मािनयाे धकं भुव
१०२९०४८१ तासां तसाैभगमदं वीय मानं च केशवः
१०२९०४८३ शमाय सादाय तैवातरधीयत
१०३०००१० ीशक उवाच
१०३०००११ अतहते भगवित सहसैव जानाः
१०३०००१३ अतयंतमचाणाः करय इव यूथपम्
१०३०००२१ गयानुरागतवमेतैमनाेरमालापवहारवमैः
१०३०००२३ अाचाः मदा रमापतेताता वचेा जगृतदाकाः
१०३०००३१ गिततेणभाषणादषु याः यय ितढमूतयः
१०३०००३३ असावहं वयबलातदाका यवेदषुः कृणवहारवमाः
१०३०००४१ गायय उैरमुमेव संहता वचुकवनानम्
१०३०००४३ पराकाशवदतरं बहभूतेषु सतं पुषं वनपतीन्
१०३०००५१ ाे वः कदथ  याेध नाे मनः
१०३०००५३ नदसूनुगताे वा ेमहासावलाेकनैः
१०३०००६१ ककुरबकाशाेक नागपुागचपकाः

sanskritdocuments.org bhagpur.pdf - Page 685 of 1026


॥ ीमद् भागवत पुराण ॥

१०३०००६३ रामानुजाे मािननीनामताे दपहरतः


१०३०००७१ कुलस कयाण गाेवदचरणये
१०३०००७३ सह वालकुलै ब
ृ तेऽितयाेऽयुतः
१०३०००८१ मालयदश वः कके जाितयूथके
१०३०००८३ ीितं वाे जनययातः करपशेन माधवः
१०३०००९१ चूतयालपनसासनकाेवदार जकबवबकुलाकदबनीपाः
१०३०००९३ येऽये पराथभवका यमुनाेपकूलाः शंसत कृणपदवीं रहतानां नः
१०३००१०१ कं ते कृतं ित तपाे बत केशवा
१०३००१०२ पशाेसवाेपुलकतानहैवभास
१०३००१०३ अयसव उमवमाा
१०३००१०४ अाहाे वराहवपुषः पररणेन
१०३००१११ अयेणपयुपगतः ययेह गाैस्
१०३००११२ तवशां सख सिनवृितमयुताे वः
१०३००११३ कातासकुचकुुमरतायाः
१०३००११४ कुदजः कुलपतेरह वाित गधः
१०३००१२१ बां यांस उपधाय गृहीतपाे
१०३००१२२ रामानुजतलसकालकुलै मदाधैः
१०३००१२३ अवीयमान इह वतरवः णामं
१०३००१२४ कं वाभनदित चरणयावलाेकैः
१०३००१३१ पृछतेमा लता बानयाा वनपतेः
१०३००१३३ नूनं तकरजपृा बयुपुलकायहाे
१०३००१४१ इयुवचाे गाेयः कृणावेषणकातराः
१०३००१४३ लला भगवतताता नुचुतदाकाः
१०३००१५१ कयाचपूतनाययाः कृणाययपबतनम्
१०३००१५३ ताेकयवा दयया पदाहशकटायतीम्
१०३००१६१ दैयायवा जहारायामेकाे कृणाभभावनाम्
१०३००१६३ रयामास काय कषती घाेषिनःवनैः
१०३००१७१ कृणरामायते े त गाेपायय कान
१०३००१७३ वसायतीं हत चाया तैका त बकायतीम्
१०३००१८१ अाय दूरगा यकृणतमनुवततीम्
१०३००१८३ वेणुं णतीं डतीमयाः शंसत सावित

sanskritdocuments.org bhagpur.pdf - Page 686 of 1026


॥ ीमद् भागवत पुराण ॥

१०३००१९१ कयावभुजं यय चलयाहापरा ननु


१०३००१९३ कृणाेऽहं पयत गितं ललतामित तनाः
१०३००२०१ मा भै वातवषायां ताणं वहतं मय
१०३००२०३ इयुैकेन हतेन यतयुदधेऽबरम्
१०३००२११ अाैका पदाय शरयाहापरां नृप
१०३००२१३ दुाहे गछ जाताेऽहं खलानानु दडकृत्
१०३००२२१ तैकाेवाच हे गाेपा दावां पयताेबणम्
१०३००२२३ चूंयापदवं वाे वधाये ेममसा
१०३००२३१ बायया जा काचवी त उलू खले
१०३००२३३ बाम भाडभेारं हैयवमुषं वित
१०३००२३५ भीता सपधायायं भेजे भीितवडबनम्
१०३००२४१ एवं कृणं पृछमाना दावनलतातन्
१०३००२४३ यचत वनाेेशे पदािन परमानः
१०३००२५१ पदािन यमेतािन नदसूनाेमहानः
१०३००२५३ लयते ह वजााेज वाुशयवादभः
१०३००२६१ तैतैः पदैतपदवीमवछयाेऽताेऽबलाः
१०३००२६३ ववाः पदैः सपृािन वलाेाताः समवन्
१०३००२७१ कयाः पदािन चैतािन याताया नदसूनुना
१०३००२७३ अंसयतकाेायाः करे णाेः करणा यथा
१०३००२८१ अनयाराधताे नूनं भगवाहरररः
१०३००२८३ याे वहाय गाेवदः ीताे यामनयहः
१०३००२९१ धया अहाे अमी अायाे गाेवदारे णवः
१०३००२९३ याेशाै रमा देवी दधुमूयघनुये
१०३००३०१ तया अमूिन नः ाेभं कुवयुैः पदािन यत्
१०३००३०३ यैकापय गाेपीनाहाे भुेऽयुताधरम्
१०३००३०५ न लयते पदाय तया नूनं तृणाुरै ः
१०३००३०७ खसजातातलामुये ेयसीं यः
१०३००३११ इमायधकमािन पदािन वहताे वधूम्
१०३००३१३ गाेयः पयत कृणय भाराातय कामनः
१०३००३१५ अावराेपता काता पुपहेताेमहाना
१०३००३२१ अ सूनावचयः याथे ेयसा कृतः

sanskritdocuments.org bhagpur.pdf - Page 687 of 1026


॥ ीमद् भागवत पुराण ॥

१०३००३२३ पदामण एते पयतासकले पदे


१०३००३३१ केशसाधनं व कामयाः कामना कृतम्
१०३००३३३ तािन चूडयता कातामुपवमह वम्
१०३००३४१ रे मे तया चारत अाारामाेऽयखडतः
१०३००३४३ कामनां दशयदैयं ीणां चैव दुराताम्
१०३००३५१ इयेवं दशययताेगाेयाे वचेतसः
१०३००३५३ यां गाेपीमनयकृणाे वहायायाः याे वने
१०३००३६१ सा च मेने तदाानं वरं सवयाेषताम्
१०३००३६३ हवा गाेपीः कामयाना मामसाै भजते यः
१०३००३७१ तताे गवा वनाेेशं ा केशवमवीत्
१०३००३७३ न पारयेऽहं चलतं नय मां य ते मनः
१०३००३८१ एवमुः यामाह कध अातामित
१०३००३८३ ततातदधे कृणः सा वधूरवतयत
१०३००३९१ हा नाथ रमण े ास ास महाभुज
१०३००३९३ दायाते कृपणाया मे सखे दशय सधम्
१०३००४०० ीशक उवाच
१०३००४०१ अवछयाे भगवताे माग गाेयाेऽवदूरतः
१०३००४०३ दशः यवे षााेहतां दुःखतां सखीम्
१०३००४११ तया कथतमाकय मानािं च माधवात्
१०३००४१३ अवमानं च दाैरायायं परमं ययुः
१०३००४२१ तताेऽवशवनं च याेा यावभायते
१०३००४२३ तमः वमालय तताे िनववृतः यः
१०३००४३१ तनकातदलापातचेातदाकाः
१०३००४३३ तुणानेव गाययाे नागाराण सः
१०३००४४१ पुनः पुलनमागय कालाः कृणभावनाः
१०३००४४३ समवेता जगुः कृणं तदागमनकाताः
१०३१००१० गाेय ऊचुः
१०३१००११ जयित तेऽधकं जना जः यत इदरा शद ह
१०३१००१३ दयत यतां द तावकावय धृतासववां वचवते
१०३१००२१ शरदुदाशये साधुजातसत् सरसजाेदरीमुषा शा
१०३१००२३ सरतनाथ तेऽशकदासका वरद िनताे नेह कं वधः

sanskritdocuments.org bhagpur.pdf - Page 688 of 1026


॥ ीमद् भागवत पुराण ॥

१०३१००३१ वषजलाययाालरासाषमाताैुतानलात्
१०३१००३३ वृषमयाजाताे भयाषभ ते वयं रता मुः
१०३१००४१ न खल गाेपीकानदनाे भवानखलदेहनामतराक्
१०३१००४३ वखनसाथताे वगुये सख उदेयवासावतां कुले
१०३१००५१ वरचताभयं वृणधूय ते चरणमीयुषां संसृतेभयात्
१०३१००५३ करसराेहं कात कामदं शरस धेह नः ीकरहम्
१०३१००६१ जजनाितहवीर याेषतां िनजजनयवंसनत
१०३१००६३ भज सखे भवकरः  नाे जलहाननं चा दशय
१०३१००७१ णतदेहनां पापकषणं तृणचरानुगं ीिनकेतनम्
१०३१००७३ फणफणापतं ते पदाबुजं कृणु कुचेषु नः कृध छयम्
१०३१००८१ मधुरया गरा वगुवाया बुधमनाेया पुकरे ण
१०३१००८३ वधकररमा वीर मुतीरधरसीधुनायाययव नः
१०३१००९१ तव कथामृतं तजीवनं कवभरडतं कषापहम्
१०३१००९३ वणमलं ीमदाततं भुव गृणत ये भूरदा जनाः
१०३१०१०१ हसतं येमवीणं वहरणं च ते यानमलम्
१०३१०१०३ रहस संवदाे या द पृशः कुहक नाे मनः ाेभयत ह
१०३१०१११ चलस यजाारयपशूलनसदरं नाथ ते पदम्
१०३१०११३ शलतृणाुरै ः सीदतीित नः कललतां मनः कात गछित
१०३१०१२१ दनपरये नीलकुतलै वनहाननं बदावृतम्
१०३१०१२३ घनरजवलं दशयुमनस नः रं वीर यछस
१०३१०१३१ णतकामदं पजाचतं धरणमडनं येयमापद
१०३१०१३३ चरणपजं शतमं च ते रमण नः तनेवपयाधहन्
१०३१०१४१ सरतवधनं शाेकनाशनं वरतवेणुना सु चुबतम्
१०३१०१४३ इतररागवारणं नृणां वतर वीर नतेऽधरामृतम्
१०३१०१५१ अटित यवानि काननं ुट युगायते वामपयताम्
१०३१०१५३ कुटलकुतलं ीमुखं च ते जड उदतां पकृश
ृ ाम्
१०३१०१६१ पितसतावयातृबाधवानितवल तेऽययुतागताः
१०३१०१६३ गितवदतवाेतमाेहताः कतव याेषतः कयजेश
१०३१०१७१ रहस संवदं छयाेदयं हसताननं ेमवीणम्
१०३१०१७३ बृहदुरः याे वीय धाम ते मुरितपृहा मुते मनः
१०३१०१८१ जवनाैकसां यर ते वृजनहयलं वमलम्

sanskritdocuments.org bhagpur.pdf - Page 689 of 1026


॥ ीमद् भागवत पुराण ॥

१०३१०१८३ यज मना नवपृहानां वजनजां यषूदनम्


१०३१०१९१ ये सजातचरणाबुहं तनेषु
१०३१०१९२ भीताः शनैः य दधीमह ककशेषु
१०३१०१९३ तेनाटवीमटस तथते न कं वत्
१०३१०१९४ कूपादभमित धीभवदायुषां नः
१०३२००१० ीशक उवाच
१०३२००११ इित गाेयः गाययः लपय चधा
१०३२००१३ दुः सवरं राजकृणदशनलालसाः
१०३२००२१ तासामावरभूछाैरः यमानमुखाबुजः
१०३२००२३ पीताबरधरः वी सााथमथः
१०३२००३१ तं वलाेागतं ें ीयुफुशाेऽबलाः
१०३२००३३ उथुयुगपसवातवः ाणमवागतम्
१०३२००४१ काचकराबुजं शाैरेजगृहेऽलना मुदा
१०३२००४३ काचधार तामंसे चदनभूषतम्
१०३२००५१ काचदलनागृावी ताबूलचवतम्
१०३२००५३ एका तदकमलं सता तनयाेरधात्
१०३२००६१ एका कुटमाबय ेमसंरवला
१०३२००६३ तीवैकटाेपैः सददशनछदा
१०३२००७१ अपरािनमषृ यां जुषाणा तुखाबुजम्
१०३२००७३ अापीतमप नातृयसततरणं यथा
१०३२००८१ तं काचेरेण द कृवा िनमीय च
१०३२००८३ पुलकाुपगुाते याेगीवानदसुता
१०३२००९१ सवाताः केशवालाेक परमाेसविनवृताः
१०३२००९३ जवरहजं तापं ां ाय यथा जनाः
१०३२०१०१ ताभवधूतशाेकाभभगवानयुताे वृतः
१०३२०१०३ यराेचताधकं तात पुषः शभयथा
१०३२०१११ ताः समादाय काला िनवय पुलनं वभुः
१०३२०११३ वकसकुदमदार सरयिनलषदम्
१०३२०१२१ शरांशसदाेह वतदाेषातमः शवम्
१०३२०१२३ कृणाया हततरला चतकाेमलवाल कम्
१०३२०१३१ तशनाादवधूतजाे मनाेरथातं ुतयाे यथा ययुः

sanskritdocuments.org bhagpur.pdf - Page 690 of 1026


॥ ीमद् भागवत पुराण ॥

१०३२०१३३ वैरयैः कुचकुुमातैरचीपासनमाबधवे


१०३२०१४१ ताेपवाे भगवास ईराे याेगेरातद कपतासनः
१०३२०१४३ चकास गाेपीपरषताेऽचतैलाेलयेकपदं वपुदधत्
१०३२०१५१ सभाजयवा तमनदपनं सहासलले णवमवा
१०३२०१५३ संपशनेनाकृताहतयाेः संतय ईषकुपता बभाषरे
१०३२०१६० ीगाेय ऊचुः
१०३२०१६१ भजताेऽनुभजयेक एक एतपययम्
१०३२०१६३ नाेभयां भजयेक एताे ूह साधु भाेः
१०३२०१७० ीभगवानुवाच
१०३२०१७१ मथाे भजत ये सयः वाथैकाताेमा ह ते
१०३२०१७३ न त साैदं धमः वाथाथ त नायथा
१०३२०१८१ भजयभजताे ये वै कणाः पतराै यथा
१०३२०१८३ धमाे िनरपवादाेऽ साैदं च समयमाः
१०३२०१९१ भजताेऽप न वै केचजयभजतः कुतः
१०३२०१९३ अाारामा ाकामा अकृता गुहः
१०३२०२०१ नाहं त सयाे भजताेऽप जतूजायमीषामनुवृवृये
१०३२०२०३ यथाधनाे लधधने वने ततयायभृताे न वेद
१०३२०२११ एवं मदथाेझतलाेकवेद वानाह वाे मयनुवृयेऽबलाः
१०३२०२१३ मयापराें भजता ितराेहतं मासूयतं माहथ तयं याः
१०३२०२२१ न पारयेऽहं िनरवसंयुजां वसाधुकृयं वबुधायुषाप वः
१०३२०२२३ या माभजदुजरगेहलाः संवृ तः ितयात साधुना
१०३३००१० ीशक उवाच
१०३३००११ इथं भगवताे गाेयः ुवा वाचः सपेशलाः
१०३३००१३ जवरहजं तापं तदाेपचताशषः
१०३३००२१ तारभत गाेवदाे रासडामनुतैः
१०३३००२३ ीरैरवतः ीतैरयाेयाबबाभः
१०३३००३१ रासाेसवः सवृाे गाेपीमडलमडतः
१०३३००३३ याेगेरे ण कृणेन तासां मये याेयाेः
१०३३००३५ वेन गृहीतानां कठे विनकटं यः
१०३३००३७ यं मयेरभतावमानशतसुलम्
१०३३००३९ दवाैकसां सदाराणामाैसापतानाम्

sanskritdocuments.org bhagpur.pdf - Page 691 of 1026


॥ ीमद् भागवत पुराण ॥

१०३३००४१ तताे दुदुभयाे नेदिु नपेतः पुपवृयः


१०३३००४३ जगुगधवपतयः सीकातशाेऽमलम्
१०३३००५१ वलयानां नूपुराणां कणीनां च याेषताम्
१०३३००५३ सयाणामभूछदतमुलाे रासमडले
१०३३००६१ ताितशशभे ताभभगवादेवकसतः
१०३३००६३ मये मणीनां हैमानां महामरकताे यथा
१०३३००७१ पादयासैभुजवधुितभः सतैूवलासैर्
१०३३००७२ भययैलकुचपटै ः कुडलै गडलाेलैः
१०३३००७३ वुयः कवररसनाथयः कृणववाे
१०३३००७४ गाययतं तडत इव ता मेघचे वरे जुः
१०३३००८१ उैजगुनृयमाना रकठ ाे रितयाः
१०३३००८३ कृणाभमशमुदता यतेनेदमावृतम्
१०३३००९१ काचसमं मुकुदेन वरजातीरमताः
१०३३००९३ उये पूजता तेन ीयता साधु सावित
१०३३००९५ तदेव वमुये तयै मानं च बदात्
१०३३०१०१ काचासपराता पाथय गदाभृतः
१०३३०१०३ जाह बाना कधं थलयमका
१०३३०१११ तैकांसगतं बां कृणयाेपलसाैरभम्
१०३३०११३ चदनालमााय राेमा चुचुब ह
१०३३०१२१ कयााटव कुडलवषमडतम्
१०३३०१२३ गडं गडे सदधयाः ादााबूलचवतम्
१०३३०१३१ नृयती गायती काचकूजूपुरमेखला
१०३३०१३३ पाथायुतहतां ाताधातनयाेः शवम्
१०३३०१४१ गाेयाे लवायुतं कातं य एकातवभम्
१०३३०१४३ गृहीतकठ ताेया गाययतवजिरे
१०३३०१५१ कणाेपलालकवटकपाेलघम
१०३३०१५२ वयाे वलयनूपुरघाेषवाैः
१०३३०१५३ गाेयः समं भगवता ननृतः वकेश
१०३३०१५४ तजाे मरगायकरासगाेाम्
१०३३०१६१ एवं परवकराभमश धेणाेामवलासहासैः
१०३३०१६३ रे मे रमेशाे जसदरभयथाभकः वितबबवमः

sanskritdocuments.org bhagpur.pdf - Page 692 of 1026


॥ ीमद् भागवत पुराण ॥

१०३३०१७१ तदसमुदाकुले याः केशादुकूलं कुचपकां वा


१०३३०१७३ नाः ितयाेढमलं जयाे वतमालाभरणाः कुह
१०३३०१८१ कृणवडतं वीय मुमुः खेचरयः
१०३३०१८३ कामादताः शशा सगणाे वताेऽभवत्
१०३३०१९१ कृवा तावतमाानं यावतीगाेपयाेषतः
१०३३०१९३ रे मे स भगवांताभराारामाेऽप ललया
१०३३०२०१ तासां रितवहारे ण ातानां वदनािन सः
१०३३०२०३ ामृजकणः ेणा शतमेना पाणना
१०३३०२११ गाेयः फुरपुरटकुडलकुतलवड्
१०३३०२१२ गडया सधतहासिनरणेन
१०३३०२१३ मानं दधय ऋषभय जगुः कृतािन
१०३३०२१४ पुयािन तकरहपशमाेदाः
१०३३०२२१ ताभयुतः ममपाेहतमस
१०३३०२२२ घृजः स कुचकुुमरतायाः
१०३३०२२३ गधवपालभरनुत
 अावशाः
१०३३०२२४ ाताे गजीभरभराडव भसेतः
१०३३०२३१ साेऽयलं युवितभः परषयमानः
१०३३०२३२ ेणेतः हसतीभरततताेऽ
१०३३०२३३ वैमािनकैः कुसमवषभरमानाे
१०३३०२३४ रे मे वयं वरितर गजेललः
१०३३०२४१ तत कृणाेपवने जलथल सूनगधािनलजुदटे
१०३३०२४३ चचार भृमदागणावृताे यथा मदयुरदः करे णुभः
१०३३०२५१ एवं शशाांशवराजता िनशाः स सयकामाेऽनुरताबलागणः
१०३३०२५३ सषेव अायवसाैरतः सवाः शरकायकथारसायाः
१०३३०२६० ीपरदुवाच
१०३३०२६१ संथापनाय धमय शमायेतरय च
१०३३०२६३ अवतीणाे ह भगवानंशेन जगदरः
१०३३०२७१ स कथं धमसेतूनां वा कताभरता
१०३३०२७३ तीपमाचरपरदाराभमशनम्
१०३३०२८१ अाकामाे यदुपितः कृतवावै जुगुसतम्
१०३३०२८३ कमभाय एतः शंशयं छध सत

sanskritdocuments.org bhagpur.pdf - Page 693 of 1026


॥ ीमद् भागवत पुराण ॥

१०३३०२९० ीशक उवाच


१०३३०२९१ धमयितमाे  ईराणां च साहसम्
१०३३०२९३ तेजीयसां न दाेषाय वेः सवभुजाे यथा
१०३३०३०१ नैतसमाचरे ात मनसाप नीरः
१०३३०३०३ वनययाचराैढ ाथााेऽधजं वषम्
१०३३०३११ ईराणां वचः सयं तथैवाचरतं चत्
१०३३०३१३ तेषां यववचाेयुं बुमांतसमाचरे त्
१०३३०३२१ कुशलाचरतेनैषामह वाथाे न वते
१०३३०३२३ वपययेण वानथाे िनरहारणां भाे
१०३३०३३१ कमुताखलसवानां ितययदवाैकसाम्
१०३३०३३३ ईशतेशतयानां कुशलाकुशलावयः
१०३३०३४१ यपादपजपरागिनषेवतृा
१०३३०३४२ याेगभाववधुताखलकमबधाः
१०३३०३४३ वैरं चरत मुनयाेऽप न नमानास्
१०३३०३४४ तयेछयावपुषः कुत एव बधः
१०३३०३५१ गाेपीनां तपतीनां च सवेषामेव देहनाम्
१०३३०३५३ याेऽतरित साेऽयः डनेनेह देहभाक्
१०३३०३६१ अनुहाय भानां मानुषं देहमाथतः
१०३३०३६३ भजते ताशीः ड याः ुवा तपराे भवेत्
१०३३०३७१ नासूयखल कृणाय माेहतातय मायया
१०३३०३७३ मयमानाः वपाथावावादाराजाैकसः
१०३३०३८१ रा उपावृे वासदेवानुमाेदताः
१०३३०३८३ अिनछयाे ययुगाेयः वगृहागवयाः
१०३३०३९१ वडतं जवधूभरदं च वणाेः
१०३३०३९२ ावताेऽनुणुयादथ वणयेः
१०३३०३९३ भं परां भगवित ितलय कामं
१०३३०३९४ ाेगमापहनाेयचरे ण धीरः
१०३४००१० ीशक उवाच
१०३४००११ एकदा देवयाायां गाेपाला जातकाैतकाः
१०३४००१३ अनाेभरनड ुैः ययुतेऽबकावनम्
१०३४००२१ त ावा सरवयां देवं पशपितं वभुम्

sanskritdocuments.org bhagpur.pdf - Page 694 of 1026


॥ ीमद् भागवत पुराण ॥

१०३४००२३ अानचुरहणैभा देवीं च णृपतेऽबकाम्


१०३४००३१ गावाे हरयं वासांस मधु मवमाताः
१०३४००३३ ाणेयाे ददुः सवे देवाे नः ीयतामित
१०३४००४१ ऊषुः सरवतीतीरे जलं ाय यतताः
१०३४००४३ रजनीं तां महाभागा नदसनदकादयः
१०३४००५१ कहानहतवपनेऽितबुभुतः
१०३४००५३ यछयागताे नदं शयानमुरगाेऽसीत्
१०३४००६१ स चुाेशाहना तः कृण कृण महानयम्
१०३४००६३ सपाे मां सते तात पं परमाेचय
१०३४००७१ तय चादतं ुवा गाेपालाः सहसाेथताः
१०३४००७३ तं च ा वाताः सप वयधुुकैः
१०३४००८१ अलातैदमानाेऽप नामुमुरमः
१०३४००८३ तमपृशपदायेय भगवासावतां पितः
१०३४००९१ स वै भगवतः ीमपादपशहताशभः
१०३४००९३ भेजे सपवपुहवा पं वाधराचतम्
१०३४०१०१ तमपृछषृ ीकेशः णतं समवथतम्
१०३४०१०३ दयमानेन वपुषा पुषं हेममालनम्
१०३४०१११ काे भवापरया लया राेचतेऽत
ु दशनः
१०३४०११३ कथं जुगुसतामेतां गितं वा ापताेऽवशः
१०३४०१२० सप उवाच
१०३४०१२१ अहं वाधरः कसदशन इित ुतः
१०३४०१२३ या वपसपया वमानेनाचरदशः
१०३४०१३१ ऋषीवपारसः ाहसं पदपतः
१०३४०१३३ तैरमां ापताे याेिनं लधैः वेन पाना
१०३४०१४१ शापाे मेऽनुहायैव कृततैः कणाभः
१०३४०१४३ यदहं लाेकगुणा पदा पृाे हताशभः
१०३४०१५१ तं वाहं भवभीतानां पानां भयापहम्
१०३४०१५३ अापृछे शापिनमुः पादपशादमीवहन्
१०३४०१६१ पाेऽ महायाेगहापुष सपते
१०३४०१६३ अनुजानीह मां देव सवलाेकेरे र
१०३४०१७१ दडामुाेऽहं सतेऽयुत दशनात्

sanskritdocuments.org bhagpur.pdf - Page 695 of 1026


॥ ीमद् भागवत पुराण ॥

१०३४०१७३ याम गृखलााेतॄनाानमेव च


१०३४०१७५ सः पुनाित कं भूयतय पृः पदा ह ते
१०३४०१८१ इयनुाय दाशाह परयाभव च
१०३४०१८३ सदशनाे दवं यातः कृाद माेचतः
१०३४०१९१ िनशाय कृणय तदावैभवं
१०३४०१९२ जाैकसाे वतचेतसततः
१०३४०१९३ समाय तयमं पुनजं
१०३४०१९४ णृपाययुतकथयत अाताः
१०३४०२०१ कदाचदथ गाेवदाे रामात
ु वमः
१०३४०२०३ वजतवने रायां मयगाै जयाेषताम्
१०३४०२११ उपगीयमानाै ललतं ीजनैबसाैदैः
१०३४०२१३ वलृतानुलााै वनाै वरजाेऽबराै
१०३४०२२१ िनशामुखं मानयतावुदताेडपतारकम्
१०३४०२२३ मकागधमाल जुं कुमुदवायुना
१०३४०२३१ जगतः सवभूतानां मनःवणमलम्
१०३४०२३३ ताै कपयताै युगपवरमडलमूछ तम्
१०३४०२४१ गाेयततमाकय मूछ ता नावदृप
१०३४०२४३ ंसक
ु ू लमाानं तकेशजं ततः
१०३४०२५१ एवं वडताेः वैरं गायताेः समवत्
१०३४०२५३ शचूड इित याताे धनदानुचराेऽयगात्
१०३४०२६१ तयाेिनरताे राजंताथं मदाजनम्
१०३४०२६३ ाेशतं कालयामास दयुदयामशतः
१०३४०२७१ ाेशतं कृण रामेित वलाे वपरहम्
१०३४०२७३ यथा गा दयुना ता ातराववधावताम्
१०३४०२८१ मा भैेयभयारावाै शालहताै तरवनाै
१०३४०२८३ अासेदततं तरसा वरतं गुकाधमम्
१०३४०२९१ स वीय तावनुााै कालमृयू इवाेजन्
१०३४०२९३ वषृय ीजनं मूढः ावीवतेछया
१०३४०३०१ तमवधावाेवदाे य य स धावित
१०३४०३०३ जहीषुतछराेरं तथाै रयाे बलः
१०३४०३११ अवदूर इवायेय शरतय दुरानः

sanskritdocuments.org bhagpur.pdf - Page 696 of 1026


॥ ीमद् भागवत पुराण ॥

१०३४०३१३ जहार मुनैवा सहचूडमणं वभुः


१०३४०३२१ शचूडं िनहयैवं मणमादाय भावरम्
१०३४०३२३ अजायाददाीया पयतीनां च याेषताम्
१०३५००१० ीशक उवाच
१०३५००११ गाेयः कृणे वनं याते तमनुत
 चेतसः
१०३५००१३ कृणललाः गाययाे िनयुदःु खेन वासरान्
१०३५००२० ीगाेय ऊचुः
१०३५००२१ वामबाकृतवामकपाेलाे वगतरधरापतवेणुम्
१०३५००२३ काेमलाुलभरातमाग गाेय ईरयित य मुकुदः
१०३५००३१ याेमयानविनताः सह सैवतातदुपधाय सलाः
१०३५००३३ काममागणसमपतचाः कमलं ययुरपृतनीयः
१०३५००४१ हत चमबलाः णुतेदं हारहास उरस थरवुत्
१०३५००४३ नदसूनुरयमातजनानां नमदाे यह कूजतवेणुः
१०३५००५१ वृदशाे जवृषा मृगगावाे वेणुवातचेतस अारात्
१०३५००५३ दतदकवला धृतकणा िनता लखतचमवासन्
१०३५००६१ बहणतबकधातपलाशैबमपरबहवडबः
१०३५००६३ कहचसबल अाल स गाेपैगाः समायित य मुकुदः
१०३५००७१ तह भगतयः सरताे वै तपदाबुजरजाेऽिनलनीतम्
१०३५००७३ पृहयतीवयमवाबपुयाः ेमवेपतभुजाः तमतापः
१०३५००८१ अनुचरै ः समनुवणतवीय अादपूष इवाचलभूितः
१०३५००८३ वनचराे गरतटे षु चरतीवेणुनायित गाः स यदा ह
१०३५००९१ वनलतातरव अािन वणुं ययय इव पुपफलाढ ाः
१०३५००९३ णतभारवटपा मधुधाराः ेमतनवाे ववृषुः 
१०३५०१०१ दशनीयितलकाे वनमाला दयगधतलसीमधुमैः
१०३५०१०३ अलकुलै रलघु गीतामभीमाययह सधतवेणुः
१०३५०१११ सरस सारसहंसवहाागीतातचेतस एय
१०३५०११३ हरमुपासत ते यतचा हत मीलतशाे धृतमाैनाः
१०३५०१२१ सहबलः गवतंसवलासः सानुषु ितभृताे जदेयः
१०३५०१२३ हषययह वेणुरवेण जातहष उपरित वम्
१०३५०१३१ महदितमणशतचेता मदमदमनुगजित मेघः
१०३५०१३३ सदमयवषसमनाेभछायया च वदधतपम्

sanskritdocuments.org bhagpur.pdf - Page 697 of 1026


॥ ीमद् भागवत पुराण ॥

१०३५०१४१ ववधगाेपचरणेषु वदधाे वेणुवा उधा िनजशाः


१०३५०१४३ तव सतः सित यदाधरबबे दवेणुरनयवरजातीः
१०३५०१५१ सवनशतदुपधाय सरेशाः शशवपरमेपुराेगाः
१०३५०१५३ कवय अानतकधरचाः कमलं ययुरिनततवाः
१०३५०१६१ िनजपदादलै वजव नीरजाुशवचललामैः
१०३५०१६३ जभुवः शमयखरताेदं वधुयगितरडतवेणुः
१०३५०१७१ जित तेन वयं सवलास वीणापतमनाेभववेगाः
१०३५०१७३ कुजगितं गमता न वदामः कमले न कवरं वसनं वा
१०३५०१८१ मणधरः चदागणयगा मालया दयतगधतलयाः
१०३५०१८३ णयनाेऽनुचरय कदांसे पुजमगायत य
१०३५०१९१ णतवेणुरववतचाः कृणमवसत कृणगृहयः
१०३५०१९३ गुणगणाणमनुगय हरयाे गाेपका इव वमुगृहाशाः
१०३५०२०१ कुददामकृतकाैतकवेषाे गाेपगाेधनवृताे यमुनायाम्
१०३५०२०३ नदसूनुरनघे तव वसाे नमदः णयणां वजहार
१०३५०२११ मदवायुपवायनकूलं मानयलयजपशेन
१०३५०२१३ वदनतमुपदेवगणा ये वागीतबलभः परवः
१०३५०२२१ वसलाे जगवां यदगाे वमानचरणः पथ वृैः
१०३५०२२३ कृगाेधनमुपाे दनाते गीतवेणुरनुगेडतकितः
१०३५०२३१ उसवं मचाप शीनामुयखररजरतक्
१०३५०२३३ दसयैित सदासष एष देवकजठरभूड राजः
१०३५०२४१ मदवघूणतलाेचन ईषानदः वसदां वनमाल
१०३५०२४३ बदरपाड वदनाे मृदग
ु डं मडयकनककुडललया
१०३५०२५१ यदुपितरदराजवहाराे यामनीपितरवैष दनाते
१०३५०२५३ मुदतव उपयाित दुरतं माेचयजगवां दनतापम्
१०३५०२६० ीशक उवाच
१०३५०२६१ एवं जयाे राजकृणललानुगायतीः
१०३५०२६३ रे मरे ऽहःस तातनका महाेदयाः
१०३६००१० ी बादरायणवाच
१०३६००११ अथ तागताे गाेमराे वृषभासरः
१०३६००१३ महीहाककुकायः कपयखरवताम्
१०३६००२१ रमाणः खरतरं पदा च वलखहीम्

sanskritdocuments.org bhagpur.pdf - Page 698 of 1026


॥ ीमद् भागवत पुराण ॥

१०३६००२३ उय पुछं वाण वषाणाेण चाेरन्


१०३६००२५ ककछकृुूयतधलाेचनः
१०३६००३१ यय िनादतेना िनु रे ण गवां नृणाम्
१०३६००३३ पतयकालताे गभाः वत  भयेन वै
१०३६००४१ िनवशत घना यय ककुचलशया
१०३६००४३ तं तीणमुय गाेयाे गाेपा तसः
१०३६००५१ पशवाे दुव
 ुभीता राजसयय गाेकुलम्
१०३६००५३ कृण कृणेित ते सवे गाेवदं शरणं ययुः
१०३६००६१ भगवानप तय गाेकुलं भयवतम्
१०३६००६३ मा भैेित गरााय वृषासरमुपायत्
१०३६००७१ गाेपालै ः पशभमद ासतैः कमसम
१०३६००७३ मय शातर दुानां वधानां दुरानाम्
१०३६००८१ इयाफाेयायुताेऽरं तलशदेन काेपयन्
१०३६००८३ सयुरंसे भुजाभाेगं सायावथताे हरः
१०३६००९१ साेऽयेवं काेपताेऽरः खरेणाविनमुखन्
१०३६००९३ उपुछमेघः ुः कृणमुपावत्
१०३६०१०१ अयतवषाणाः तधासृलाेचनाेऽयुतम्
१०३६०१०३ कटायावूणममुाेऽशिनयथा
१०३६०१११ गृहीवा याेतं वा अादश पदािन सः
१०३६०११३ यपाेवाह भगवागजः ितगजं यथा
१०३६०१२१ साेऽपवाे भगवता पुनथाय सवरम्
१०३६०१२३ अापतवसवााे िनःसाेधमूछ तः
१०३६०१३१ तमापततं स िनगृ याेः पदा समाय िनपाय भूतले
१०३६०१३३ िनपीडयामास यथामबरं कृवा वषाणेन जघान साेऽपतत्
१०३६०१४१ असृवमूशकृसमुसृजपं पादाननवथतेणः
१०३६०१४३ जगाम कृं िनऋतेरथ यं पुपैः करताे हरमीडरे सराः
१०३६०१५१ एवं कुकुनं हवा तूयमानः जाितभः
१०३६०१५३ ववेश गाें सबलाे गाेपीनां नयनाेसवः
१०३६०१६१ अरे िनहते दैये कृणेनात
ु कमणा
१०३६०१६३ कंसायाथाह भगवाारदाे देवदशनः
१०३६०१७१ यशाेदायाः सतां कयां देवाः कृणमेव च

sanskritdocuments.org bhagpur.pdf - Page 699 of 1026


॥ ीमद् भागवत पुराण ॥

१०३६०१७३ रामं च राेहणीपुं वसदेवेन बयता


१०३६०१७५ यताै वमे नदे वै यायां ते पुषा हताः
१०३६०१८१ िनशय ताेजपितः काेपाचलतेयः
१०३६०१८३ िनशातमसमाद वसदेवजघांसया
१०३६०१९१ िनवारताे नारदेन तसताै मृयुमानः
१०३६०१९३ ावा लाेहमयैः पाशैबबध सह भायया
१०३६०२०१ ितयाते त देवषाै कंस अाभाय केशनम्
१०३६०२०३ ेषयामास हयेतां भवता रामकेशवाै
१०३६०२११ तताे मुकचाणूर शलताेशलकादकान्
१०३६०२१३ अमायाहतपांैव समायाह भाेजराट्
१०३६०२२१ भाे भाे िनशयतामेतरचाणूरमुकाै
१०३६०२२३ नदजे कलासाते सतावानकदुदुभेः
१०३६०२३१ रामकृणाै तताे मं मृयुः कल िनदशतः
१०३६०२३३ भवामह सााै हयेतां मललया
१०३६०२४१ माः यतां ववधा मरपरताः
१०३६०२४३ पाैरा जानपदाः सवे पयत वैरसंयुगम्
१०३६०२५१ महामा वया भ रायुपनीयताम्
१०३६०२५३ पः कुवलयापीडाे जह तेन ममाहताै
१०३६०२६१ अारयतां धनुयागतदयां यथावध
१०३६०२६३ वशसत पशूेयाूतराजाय मीढ षे
१०३६०२७१ इयाायाथत अाय यदुपुवम्
१०३६०२७३ गृहीवा पाणना पाणं तताेऽूरमुवाच ह
१०३६०२८१ भाे भाे दानपते मं यतां मैमातः
१०३६०२८३ नायवाे हततमाे वते भाेजवृणषु
१०३६०२९१ अतवामातः साैय कायगाैरवसाधनम्
१०३६०२९३ यथेाे वणुमाय वाथमयगमभुः
१०३६०३०१ गछ नदजं त सतावानकदुदुभेः
१०३६०३०३ अासाते तावहानेन रथेनानय मा चरम्
१०३६०३११ िनसृः कल मे मृयुदेवैवैकुठसंयैः
१०३६०३१३ तावानय समं गाेपैनदाैः सायुपायनैः
१०३६०३२१ घातयय इहानीताै कालकपेन हतना

sanskritdocuments.org bhagpur.pdf - Page 700 of 1026


॥ ीमद् भागवत पुराण ॥

१०३६०३२३ यद मुाै तताे मै घातये वैुताेपमैः


१०३६०३३१ तयाेिनहतयाेतावसदेवपुराेगमान्
१०३६०३३३ तधूहिनयाम वृणभाेजदशाहकान्
१०३६०३४१ उसेनं च पतरं थवरं रायकामुकं
१०३६०३४३ तातरं देवकं च ये चाये वषाे मम
१०३६०३५१ ततैषा मही म
१०३६०३५२ भवी नकटका
१०३६०३६१ जरासधाे मम गुवदाे दयतः सखा
१०३६०३६३ शबराे नरकाे बाणाे मयेव कृतसाैदाः
१०३६०३६५ तैरहं सरपीयाहवा भाेये महीं नृपान्
१०३६०३७१ एतावानय ं रामकृणावहाभकाै
१०३६०३७३ धनुमखिनराथ ु ं यदुपुरयम्
१०३६०३८० ीअूर उवाच
१०३६०३८१ राजनीषतं सयव वावमाजनम्
१०३६०३८३ ससाेः समं कुयाैवं ह फलसाधनम्
१०३६०३९१ मनाेरथाकराेयुैजनाे दैवहतानप
१०३६०३९३ युयते हषशाेकायां तथायाां कराेम ते
१०३६०४०० ीशक उवाच
१०३६०४०१ एवमादय चाूरं मण वषृय सः
१०३६०४०३ ववेश गृहं कंसतथाूरः वमालयम्
१०३७००१० ीशक उवाच
१०३७००११ केशी त कंसहतः खरैमहीं
१०३७००१२ महाहयाे िनजरयनाेजवः
१०३७००१३ सटावधूतावमानसुलं
१०३७००१४ कुवभाे हेषतभीषताखलः
१०३७००२१ तं ासयतं भगवावगाेकुलं
१०३७००२२ तेषतैवालवघूणताबुदम्
१०३७००२३ अाानमाजाै मृगयतमणीर्
१०३७००२४ उपायस यनदृगेवत्
१०३७००३१ स तं िनशायाभमुखाे मखेन खं
१०३७००३२ पबवायवदयमषणः

sanskritdocuments.org bhagpur.pdf - Page 701 of 1026


॥ ीमद् भागवत पुराण ॥

१०३७००३३ जघान पामरवदलाेचनं


१०३७००३४ दुरासदडजवाे दुरययः
१०३७००४१ तयवा तमधाेजाे षा गृ दाेया परवय पादयाेः
१०३७००४३ सावमुसृय धनुःशतातरे यथाेरगं तायसताे यवथतः
१०३७००५१ सः लधसंः पुनथताे षा
१०३७००५२ यादाय केशी तरसापतरम्
१०३७००५३ साेऽयय वे भुजमुरं यन्
१०३७००५४ वेशयामास यथाेरगं बले
१०३७००६१ दता िनपेतभगवज
ु पृशस्
१०३७००६२ ते केशनतमयपृशाे यथा
१०३७००६३ बा तेहगताे महानाे
१०३७००६४ यथामयः संववृधे उपेतः
१०३७००७१ समेधमानेन स कृणबाना िनवायुरणां वपन्
१०३७००७३ वगाः परवृलाेचनः पपात लडं वसृजताै यसः
१०३७००८१ तेहतः ककटकाफलाेपमासाेरपाकृय भुजं महाभुजः
१०३७००८३ अवताेऽयहतारकः सरैः सूनवषैवषरडतः
१०३७००९१ देवषपसय भागवतवराे नृप
१०३७००९३ कृणमकमाणं रहयेतदभाषत
१०३७०१०१ कृण कृणामेयायाेगेश जगदर
१०३७०१०३ वासदेवाखलावास सावतां वर भाे
१०३७०१११ वमाा सवभूतानामेकाे याेितरवैधसाम्
१०३७०११३ गूढाे गुहाशयः साी महापुष ईरः
१०३७०१२१ अानाायः पूव मायया ससृजे गुणान्
१०३७०१२३ तैरदं सयसपः सृजययवसीरः
१०३७०१३१ स वं भूधरभूतानां दैयमथरसाम्
१०३७०१३३ अवतीणाे वनाशाय साधुनां रणाय च
१०३७०१४१ दा ते िनहताे दैयाे ललयायं हयाकृितः
१०३७०१४३ यय हेषतसतायजयिनमषा दवम्
१०३७०१५१ चाणूरं मुकं चैव मानयां हतनम्
१०३७०१५३ कंसं च िनहतं ये पराेऽहिन ते वभाे
१०३७०१६१ तयानु शयवन मुराणां नरकय च

sanskritdocuments.org bhagpur.pdf - Page 702 of 1026


॥ ीमद् भागवत पुराण ॥

१०३७०१६३ पारजातापहरणमय च पराजयम्


१०३७०१७१ उाहं वीरकयानां वीयशकादलणम्
१०३७०१७३ नृगय माेणं शापाारकायां जगपते
१०३७०१८१ यमतकय च मणेरादानं सह भायया
१०३७०१८३ मृतपुदानं च ाणय वधामतः
१०३७०१९१ पाैड कय वधं पाकाशपुया दपनम्
१०३७०१९३ दतवय िनधनं चैय च महाताै
१०३७०२०१ यािन चायािन वीयाण ारकामावसवान्
१०३७०२०३ कता यायहं तािन गेयािन कवभभुव
१०३७०२११ अथ ते कालपय पयणाेरमुय वै
१०३७०२१३ अाैहणीनां िनधनं यायजुनसारथेः
१०३७०२२१ वशवानघनं वसंथया
१०३७०२२२ समासवाथममाेघवाछतम्
१०३७०२२३ वतेजसा िनयिनवृमाया
१०३७०२२४ गुणवाहं भगवतमीमह
१०३७०२३१ वामीरं वायमामायया विनमताशेषवशेषकपनम्
१०३७०२३३ डाथमामनुयवहं नताेऽ धुय यदुवृणसावताम्
१०३७०२४० ीशक उवाच
१०३७०२४१ एवं यदुपितं कृणं भागवतवराे मुिनः
१०३७०२४३ णपयायनुाताे ययाै तशनाेसवः
१०३७०२५१ भगवानप गाेवदाे हवा केशनमाहवे
१०३७०२५३ पशूनपालयपालै ः ीतैजसखावहः
१०३७०२६१ एकदा ते पशूपालाारयताेऽसानुषु
१०३७०२६३ चुिनलायनडााेरपालापदेशतः
१०३७०२७१ तासकितचाेराः पाला कितचृप
१०३७०२७३ मेषायता तैके वजरकुताेभयाः
१०३७०२८१ मयपुाे महामायाे याेमाे गाेपालवेषधृक्
१०३७०२८३ मेषायतानपाेवाह ायाेरायताे बन्
१०३७०२९१ गरदया विनय नीतं नीतं महासरः
१०३७०२९३ शलया पदधे ारं चतःपावशेषताः
१०३७०३०१ तय तकम वाय कृणः शरणदः सताम्

sanskritdocuments.org bhagpur.pdf - Page 703 of 1026


॥ ीमद् भागवत पुराण ॥

१०३७०३०३ गाेपायतं जाह वृकं हररवाैजसा


१०३७०३११ स िनजं पमाथाय गरसशं बल
१०३७०३१३ इछवमाेुमाानं नाशाेहणातरः
१०३७०३२१ तं िनगृायुताे दाेया पातयवा महीतले
१०३७०३२३ पयतां दव देवानां पशमारममारयत्
१०३७०३३१ गुहापधानं िनभ गाेपाःसाय कृतः
१०३७०३३३ तूयमानः सरैगाेपैः ववेश वगाेकुलम्
१०३८००१० ीशक उवाच
१०३८००११ अूराेऽप च तां रािं मधुपुया महामितः
१०३८००१३ उषवा रथमाथाय ययाै नदगाेकुलम्
१०३८००२१ गछपथ महाभागाे भगवयबुजेणे
१०३८००२३ भं परामुपगत एवमेतदचतयत्
१०३८००३१ कं मयाचरतं भं कं तं परमं तपः
१०३८००३३ कं वाथायहते दं ययाय केशवम्
१०३८००४१ ममैतल
ु  भं मय उमःाेकदशनम्
१०३८००४३ वषयानाे यथा  कतनं शूजनः
१०३८००५१ मैवं ममाधमयाप यादेवायुतदशनम्
१०३८००५३ ियमाणः कलना चरित कन
१०३८००६१ ममाामलं नं फलवांैव मे भवः
१०३८००६३ यमये भगवताे याेगयेयापजम्
१०३८००७१ कंसाे बतााकृत मेऽयनुहं येऽपं हताेऽमुना हरे ः
१०३८००७३ कृतावतारय दुरययं तमः पूवेऽतरयखमडलवषा
१०३८००८१ यदचतं भवादभः सरैः
१०३८००८२ या च देया मुिनभः ससावतैः
१०३८००८३ गाेचारणायानुचरै रने
१०३८००८४ याेपकानां कुचकुुमातम्
१०३८००९१ याम नूनं सकपाेलनासकं तावलाेकाणकलाेचनम्
१०३८००९३ मुखं मुकुदय गुडालकावृतं दणं मे चरत वै मृगाः
१०३८०१०१ अय वणाेमनुजवमीयुषाे भारावताराय भुवाे िनजेछया
१०३८०१०३ लावयधााे भवताेपलनं मं न न याफलमसा शः
१०३८०१११ य ईताहंरहताेऽयससताेः वतेजसापाततमाेभदामः

sanskritdocuments.org bhagpur.pdf - Page 704 of 1026


॥ ीमद् भागवत पुराण ॥

१०३८०११३ वमाययाचतैतदया ाणाधीभः सदनेवभीयते


१०३८०१२१ ययाखलामीवहभः समलै ः वाचाे वमा गुणकमजभः
१०३८०१२३ ाणत शत पुनत वै जगयातराः शवशाेभना मताः
१०३८०१३१ स चावतीणः कल सवतावये वसेतपालामरवयशमकृत्
१०३८०१३३ यशाे वतवज अात ईराे गायत देवा यदशेषमलम्
१०३८०१४१ तं व नूनं महतां गितं गुं
१०३८०१४२ ैलाेकातं शमहाेसवम्
१०३८०१४३ पं दधानं य ईसतापदं
१०३८०१४४ ये ममासषसः सदशनाः
१०३८०१५१ अथावढः सपदशयाे रथाधानपुंसाेरणं वलधये
१०३८०१५३ धया धृतं याेगभरयहं वं नमय अायां च सखीवनाैकसः
१०३८०१६१ अयमूले पिततय मे वभुः
१०३८०१६२ शरयधायजहतपजम्
१०३८०१६३ दाभयं कालभुजारं हसा
१०३८०१६४ ाेेजतानां शरणैषणां णृनाम्
१०३८०१७१ समहणं य िनधाय काैशकतथा बलाप जगयेताम्
१०३८०१७३ या वहारे जयाेषतां मं पशेन साैगधकगयपानुदत्
१०३८०१८१ न मयुपैययरबुमयुतः
१०३८०१८२ कंसय दूतः हताेऽप वक्
१०३८०१८३ याेऽतबहेतस एतदहतं
१०३८०१८४ े ईयमले न चषा
१०३८०१९१ अयमूलेऽवहतं कृतालं
१०३८०१९२ मामीता सतमाया शा
१०३८०१९३ सपपवतसमतकबषाे
१०३८०१९४ वाेढा मुदं वीतवश ऊजताम्
१०३८०२०१ समं ाितमनयदैवतं दाेया बृहां पररयतेऽथ माम्
१०३८०२०३ अाा ह तीथीयते तदैव मे बध कमाक उसयतः
१०३८०२११ लवासणतकृतालं
१०३८०२१२ मां वयतेऽूर ततेयुवाः
१०३८०२१३ तदा वयं जभृताे महीयसा
१०३८०२१४ नैवाताे याे धगमुय ज तत्

sanskritdocuments.org bhagpur.pdf - Page 705 of 1026


॥ ीमद् भागवत पुराण ॥

१०३८०२२१ न तय कयतः समाे न चायाे ेय उपेय एव वा


१०३८०२२३ तथाप भाजते यथा तथा सरमाे यदुपाताेऽथदः
१०३८०२३१ कं चाजाे मावनतं यदूमः यपरवय गृहीतमलाै
१०३८०२३३ गृहं वेयासमतसकृतं सयते कंसकृतं वबधुषु
१०३८०२४० ीशक उवाच
१०३८०२४१ इित सतयकृणं फकतनयाेऽविन
१०३८०२४३ रथेन गाेकुलं ाः सूयातगरं नृप
१०३८०२५१ पदािन तयाखललाेकपाल करटजुामलपादरे णाेः
१०३८०२५३ ददश गाेे ितकाैतकािन वलताययवाुशाैः
१०३८०२६१ तशनाादववृसमः
१०३८०२६२ ेणाेवराेमाुकलाकुले णः
१०३८०२६३ रथादवक स तेवचेत
१०३८०२६४ भाेरमूयरजांयहाे इित
१०३८०२७१ देहंभृतामयानथाे हवा दं भयं शचम्
१०३८०२७३ सदेशााे हरे ल  दशनवणादभः
१०३८०२८१ ददश कृणं रामं च जे गाेदाेहनं गताै
१०३८०२८२ पीतनीलाबरधराै शरदबुरहेणाै
१०३८०२९१ कशाेराै यामलेताै ीिनकेताै बृहज
ु ाै
१०३८०२९३ समुखाै सदरवराै बलरदवमाै
१०३८०३०१ वजवाुशााेजैितैरभजम्
१०३८०३०३ शाेभयताै महाानाै सानुाेशतेणाै
१०३८०३११ उदारचरडाै वणाै वनमालनाै
१०३८०३१३ पुयगधानुलााै ाताै वरजवाससाै
१०३८०३२१ धानपुषावााै जगेतू जगपती
१०३८०३२३ अवतीणाै जगयथे वांशेन बलकेशवाै
१०३८०३३१ दशाे वितमरा राजकुवाणाै भया वया
१०३८०३३३ यथा मारकतः शैलाे राैय कनकाचताै
१०३८०३४१ रथाूणमवुय साेऽूरः ेहवलः
१०३८०३४३ पपात चरणाेपाते दडवामकृणयाेः
१०३८०३५१ भगवशनााद बापपयाकुले णः
१०३८०३५३ पुलकचता अाैकठ ावायाने नाशकृप

sanskritdocuments.org bhagpur.pdf - Page 706 of 1026


॥ ीमद् भागवत पुराण ॥

१०३८०३६१ भगवांतमभेय रथाातपाणना


१०३८०३६३ पररे भेऽयुपाकृय ीतः णतवसलः
१०३८०३७१ सषण णतमुपगु महामनाः
१०३८०३७३ गृहीवा पाणना पाणी अनयसानुजाे गृहम्
१०३८०३८१ पृाथ वागतं तै िनवे च वरासनम्
१०३८०३८३ ाय वधवपादाै मधुपकाहणमाहरत्
१०३८०३९१ िनवे गां चाितथये संवा ातमाडृ तः
१०३८०३९३ अं बगुणं मेयं याेपाहरभुः
१०३८०४०१ तै भुवते ीया रामः परमधमवत्
१०३८०४०३ मखवासैगधमायैः परां ीितं यधापुनः
१०३८०४११ पछ सकृतं नदः कथं थ िनरनुहे
१०३८०४१३ कंसे जीवित दाशाह साैनपाला इवावयः
१०३८०४२१ याेऽवधीववसताेकााेशया असतृखलः
१०३८०४२३ कं नु वजानां वः कुशलं वमृशामहे
१०३८०४३१ इथं सूनृतया वाचा नदेन ससभाजतः
१०३८०४३३ अूरः परपृेन जहाववपरमम्
१०३९००१० ीशक उवाच
१०३९००११ सखाेपवः पये रमकृणाेमािनतः
१०३९००१३ ले भे मनाेरथासवापथ यास चकार ह
१०३९००२१ कमलयं भगवित से ीिनकेतने
१०३९००२३ तथाप तपरा राज ह वाछत कन
१०३९००३१ सायतनाशनं कृवा भगवादेवकसतः
१०३९००३३ सस वृं कंसय पछायकषतम्
१०३९००४० ीभगवानुवाच
१०३९००४१ तात साैयागतः कवागतं भमत वः
१०३९००४३ अप वाितबधूनामनमीवमनामयम्
१०३९००५१ कं नु नः कुशलं पृछे एधमाने कुलामये
१०३९००५३ कंसे मातलनाा वानां नतजास च
१०३९००६१ अहाे अदभूू र पाेवृजनमाययाेः
१०३९००६३ येताेः पुमरणं येताेबधनं तयाेः
१०३९००७१ दा दशनं वानां मं वः साैय कातम्

sanskritdocuments.org bhagpur.pdf - Page 707 of 1026


॥ ीमद् भागवत पुराण ॥

१०३९००७३ सातं वयतां तात तवागमनकारणम्


१०३९००८० ीशक उवाच
१०३९००८१ पृाे भगवता सव वणयामास माधवः
१०३९००८३ वैरानुबधं यदुषु वसदेववधाेमम्
१०३९००९१ यसदेशाे यदथ वा दूतः सेषतः वयम्
१०३९००९३ यदुं नारदेनाय वजानकदुदुभेः
१०३९०१०१ ुवाूरवचः कृणाे बल परवीरहा
१०३९०१०३ हय नदं पतरं राा दं वजतः
१०३९०१११ गाेपासमादशसाेऽप गृतां सवगाेरसः
१०३९०११३ उपायनािन गृवं युयतां शकटािन च
१०३९०१२१ यायामः ाे मधुपुरं दायामाे नृपते रसान्
१०३९०१२३ यामः समहपव यात जानपदाः कल
१०३९०१२५ एवमाघाेषया नदगाेपः वगाेकुले
१०३९०१३१ गाेयतातदुपुय बभूवुयथता भृशम्
१०३९०१३३ रामकृणाै पुरं नेतमूरं जमागतम्
१०३९०१४१ काकृताप ासानमुखयः
१०३९०१४३ ंसक
ु ू लवलय केशय कान
१०३९०१५१ अया तदनुयान िनवृाशेषवृयः
१०३९०१५३ नायजानमं लाेकमालाेकं गता इव
१०३९०१६१ रयापराः शाैरेरनुरागतेरताः
१०३९०१६३ दपृशपदा गरः सुमुः यः
१०३९०१७१ गितं सललतां चेां धहासावलाेकनम्
१०३९०१७३ शाेकापहािन नमाण ाेामचरतािन च
१०३९०१८१ चतययाे मुकुदय भीता वरहकातराः
१०३९०१८३ समेताः सशः ाेचुरुमुयाेऽयुताशयाः
१०३९०१९० ीगाेय ऊचुः
१०३९०१९१ अहाे वधाततव न चया संयाेय मैया णयेन देहनः
१०३९०१९३ तांाकृताथावयुनपाथकं वडतं तेऽभकचेतं यथा
१०३९०२०१ यवं दयासतकुतलावृतं
१०३९०२०२ मुकुदवं सकपाेलमुसम्
१०३९०२०३ शाेकापनाेदतले शसदरं

sanskritdocuments.org bhagpur.pdf - Page 708 of 1026


॥ ीमद् भागवत पुराण ॥

१०३९०२०४ कराेष पाराेयमसाधु ते कृतम्


१०३९०२११ ूरवमूरसमायया  नश्
१०३९०२१२ चह दं हरसे बतावत्
१०३९०२१३ येनैकदेशेऽखलसगसाैवं
१०३९०२१४ वदयमा वयं मधुषः
१०३९०२२१ न नदसूनुः णभसाैदः
१०३९०२२२ समीते नः वकृतातरा बत
१०३९०२२३ वहाय गेहावजनासतापतींस्
१०३९०२२४ तायमाेपगता नवयः
१०३९०२३१ सखं भाता रजनीयमाशषः सया बभूवुः पुरयाेषतां वम्
१०३९०२३३ याः संवय मुखं जपतेः पाययपााेकलततासवम्
१०३९०२४१ तासां मुकुदाे मधुमुभाषतैर्
१०३९०२४२ गृहीतचः परवानयप
१०३९०२४३ कथं पुननः ितयायतेऽबला
१०३९०२४४ ायाः सलतवमैमन्
१०३९०२५१ अ वं त शाे भवयते दाशाहभाेजाधकवृणसावताम्
१०३९०२५३ महाेसवः ीरमणं गुणापदं यत ये चाविन देवकसतम्
१०३९०२६१ मैतधयाकणय नाम भूदूर इयेतदतीव दाणः
१०३९०२६३ याेऽसावनााय सदःु खतजनं यायं नेयित पारमवनः
१०३९०२७१ अनाधीरे ष समाथताे रथं तमवमी च वरयत दुमदाः
१०३९०२७३ गाेपा अनाेभः थवरै पेतं दैवं च नाेऽ ितकूलमीहते
१०३९०२८१ िनवारयामः समुपेय माधवं कं नाेऽकरयकुलवृबाधवाः
१०३९०२८३ मुकुदसामषाधदु यजाैवेन ववंसतदनचेतसाम्
१०३९०२९१ ययानुरागललततवगुम
१०३९०२९२ ललावलाेकपररणरासगाेाम्
१०३९०२९३ नीताः  नः णमव णदा वना तं
१०३९०२९४ गाेयः कथं विततरे म तमाे दुरतम्
१०३९०३०१ याेऽः ये जमनतसखः परताे
१०३९०३०२ गाेपैवशखररजरतालकक्
१०३९०३०३ वेणुं णतकतािनरणेन
१०३९०३०४ चं णाेयमुमृते नु कथं भवेम

sanskritdocuments.org bhagpur.pdf - Page 709 of 1026


॥ ीमद् भागवत पुराण ॥

१०३९०३१० ीशक उवाच


१०३९०३११ एवं वाणा वरहातरा भृशं जयः कृणवषमानसाः
१०३९०३१३ वसृय लां दुः  सवरं गाेवद दामाेदर माधवेित
१०३९०३२१ ीणामेवं दतीनामुदते सवतयथ
१०३९०३२३ अूराेदयामास कृतमैादकाे रथम्
१०३९०३३१ गाेपातमवसत नदााः शकटै ततः
१०३९०३३३ अादायाेपायनं भूर कुागाेरससृतान्
१०३९०३४१ गाेय दयतं कृणमनुयानुरताः
१०३९०३४३ यादेशं भगवतः कायावतथरे
१०३९०३५१ तातथा तयतीवीय वथाणे यदूमः
१०३९०३५३ सावयामस सेमैरायाय इित दाैयकैः
१०३९०३६१ यावदालयते केतयावेणू रथय च
१०३९०३६३ अनुथापताानाे ले यानीवाेपलताः
१०३९०३७१ ता िनराशा िनववृतगाेवदविनवतने
१०३९०३७३ वशाेका अहनी िनयुगाययः यचेतम्
१०३९०३८१ भगवानप सााे रामाूरयुताे नृप
१०३९०३८३ रथेन वायुवेगेन कालदमघनाशनीम्
१०३९०३९१ ताेपपृय पानीयं पीवा मृं मणभम्
१०३९०३९३ वृषडमुपय सरामाे रथमावशत्
१०३९०४०१ अूरतावुपामय िनवेय च रथाेपर
१०३९०४०३ काला दमागय ानं वधवदाचरत्
१०३९०४११ िनम तसलले जप सनातनम्
१०३९०४१३ तावेव दशेऽूराे रामकृणाै समवताै
१०३९०४२१ ताै रथथाै कथमह सतावानकदुदुभेः
१०३९०४२३ तह वयदने न त इयु यच सः
१०३९०४३१ ताप च यथापूवमासीनाै पुनरे व सः
१०३९०४३३ यमशनं ये मृषा कं सलले तयाेः
१०३९०४४१ भूयताप साेऽाीतूयमानमहीरम्
१०३९०४४३ सचारणगधवैरसरैनतकधरै ः
१०३९०४५१ सहशरसं देवं सहफणमाैलनम्
१०३९०४५३ नीलाबरं वसेतं ैः ेतमव थतम्

sanskritdocuments.org bhagpur.pdf - Page 710 of 1026


॥ ीमद् भागवत पुराण ॥

१०३९०४६१ तयाेसे घनयामं पीतकाैशेयवाससम्


१०३९०४६३ पुषं चतभुजं शातपपाणेणम्
१०३९०४७१ चासवदनं चाहासिनरणम्
१०३९०४७३ सूसं चकण सकपाेलाणाधरम्
१०३९०४८१ लबपीवरभुजं तांसाेरःथलयम्
१०३९०४८३ कबुकठं िननाभं वलमपवाेदरम्
१०३९०४९१ बृहकिततताेण करभाेयावतम्
१०३९०४९३ चाजानुयुगं चा जायुगलसंयुतम्
१०३९०५०१ तगुफाणनख ातदधितभवृतम्
१०३९०५०३ नवाुयुदलै वलसपादपजम्
१०३९०५११ समहाहमणात करटकटकादैः
१०३९०५१३ कटसूसू हारनूपुरकुडलै ः
१०३९०५२१ ाजमानं पकरं शचगदाधरम्
१०३९०५२३ ीवसवसं ाजकाैतभं वनमालनम्
१०३९०५३१ सनदनदमुखैः पषदैः सनकादभः
१०३९०५३३ सरेशैाैनवभ जाेमैः
१०३९०५४१ ादनारदवस मुखैभागवताेमैः
१०३९०५४३ तूयमानं पृथभावैवचाेभरमलाभः
१०३९०५५१ या पुा गरा काया कया तेलयाेजया
१०३९०५५३ वयावया शा मायया च िनषेवतम्
१०३९०५६१ वलाे सभृशं ीताे भा परमया युतः
१०३९०५६३ यनूहाे भाव परालाेचनः
१०३९०५७१ गरा गदयाताैषीसवमालय सावतः
१०३९०५७३ णय मूावहतः कृतालपुटः शनैः
१०४०००१० ीअूर उवाच
१०४०००११ नताेऽयहं वाखलहेतहेतं नारायणं पूषमामययम्
१०४०००१३ याभजातादरवदकाेषाावरासीत एष लाेकः
१०४०००२१ भूताेयमः पवनं खमादमहानजादमन इयाण
१०४०००२३ सवेयाथा वबुधा सवे ये हेतवते जगताेऽभूताः
१०४०००३१ नैते वपं वदुरानते जादयाेऽनातया गृहीतः
१०४०००३३ अजाेऽनुबः स गुणैरजाया गुणापरं वेद न ते वपम्

sanskritdocuments.org bhagpur.pdf - Page 711 of 1026


॥ ीमद् भागवत पुराण ॥

१०४०००४१ वां याेगनाे यजया महापुषमीरम्


१०४०००४३ सायां साधभूतं च साधदैवं च साधवः
१०४०००५१ या च वया केचवां वै वैतािनका जाः
१०४०००५३ यजते वततैयैनानापामरायया
१०४०००६१ एके वाखलकमाण सययाेपशमं गताः
१०४०००६३ ािननाे ानयेन यजत ानवहम्
१०४०००७१ अये च संकृताानाे वधनाभहतेन ते
१०४०००७३ यजत वयावां वै बमूयेकमूितकम्
१०४०००८१ वामेवाये शवाेेन मागेण शवपणम्
१०४०००८३ बाचायवभेदेन भगवतनुपासते
१०४०००९१ सव एव यजत वां सवदेवमयेरम्
१०४०००९३ येऽययदेवताभा यययधयः भाे
१०४००१०१ यथाभवा नः पजयापूरताः भाे
१०४००१०३ वशत सवतः सधुं तवां गतयाेऽततः
१०४००१११ सवं रजतम इित भवतः कृतेगुणाः
१०४००११३ तेषु ह ाकृताः ाेता अाथावरादयः
१०४००१२१ तयं नमते ववषये
१०४००१२२ सवाने सवधयां च साणे
१०४००१२३ गुणवाहाेऽयमवया कृतः
१०४००१२४ वतते देवनृितयगास
१०४००१३१ अमुखं तेऽविनररणं
१०४००१३२ सूयाे नभाे नाभरथाे दशः ुितः
१०४००१३३ ाैः कं सरेातव बाहवाेऽणवाः
१०४००१३४ कुमाणबलं कपतम्
१०४००१४१ राेमाण वृाैषधयः शराेहा
१०४००१४२ मेघाः परयाथनखािन तेऽयः
१०४००१४३ िनमेषणं रायहनी जापितर्
१०४००१४४ मेढत वृतव वीयमयते
१०४००१५१ वयययापुषे कपता लाेकाः सपाला बजीवसुलाः
१०४००१५३ यथा जले सहते जलाैकसाेऽयुदु बरे वा मशका मनाेमये
१०४००१६१ यािन यानीह पाण डनाथ बभष ह

sanskritdocuments.org bhagpur.pdf - Page 712 of 1026


॥ ीमद् भागवत पुराण ॥

१०४००१६३ तैरामृशचाे लाेका मुदा गायत ते यशः


१०४००१७१ नमः कारणमयाय लयाधचराय च
१०४००१७३ हयशीणे नमतयं मधुकैटभमृयवे
१०४००१८१ अकूपाराय बृहते नमाे मदरधारणे
१०४००१८३ युारवहाराय नमः शूकरमूतये
१०४००१९१ नमतेऽत
ु संहाय साधुलाेकभयापह
१०४००१९३ वामनाय नमतयं ातिभुवनाय च
१०४००२०१ नमाे भृगुणां पतये वनछदे
१०४००२०३ नमते रघुवयाय रावणातकराय च
१०४००२११ नमते वासदेवाय नमः सषणाय च
१०४००२१३ ुायिनाय सावतां पतये नमः
१०४००२२१ नमाे बुाय शाय दैयदानवमाेहने
१०४००२२३ े छायहे नमते ककपणे
१०४००२३१ भगवीवलाेकाेऽयं माेहततव मायया
१०४००२३३ अहं ममेयसाहाे ायते कमवस
१०४००२४१ अहं चााजागार दाराथवजनादषु
१०४००२४३ माम वकपेषु मूढः सयधया वभाे
१०४००२५१ अिनयानादुःखेषु वपययमितहम्
१०४००२५३ ारामतमाेवाे न जाने वानः यम्
१०४००२६१ यथाबुधाे जलं हवा ितछं तदुवैः
१०४००२६३ अयेित मृगतृणां वै तवाहं पराुखः
१०४००२७१ नाेसहेऽहं कृपणधीः कामकमहतं मनः
१०४००२७३ राें ु माथभाैियमाणमतततः
१०४००२८१ साेऽहं तवाुपगताेऽयसतां दुरापं
१०४००२८२ तायहं भवदनुह ईश मये
१०४००२८३ पुंसाे भवेह संसरणापवगस्
१०४००२८४ वयनाभ सदुपासनया मितः यात्
१०४००२९१ नमाे वानमााय सवययहेतवे
१०४००२९३ पुषेशधानाय णेऽनतशये
१०४००३०१ नमते वासदेवाय सवभूतयाय च
१०४००३०३ षीकेश नमतयं पं पाह मां भाे

sanskritdocuments.org bhagpur.pdf - Page 713 of 1026


॥ ीमद् भागवत पुराण ॥

१०४१००१० ीशक उवाच


१०४१००११ तवततय भगवादशयवा जले वपुः
१०४१००१३ भूयः समाहरकृणाे नटाे नाटमवानः
१०४१००२१ साेऽप चातहतं वीय जलादुय सवरः
१०४१००२३ कृवा चावयकं सव वताे रथमागमत्
१०४१००३१ तमपृछषृ ीकेशः कं ते मवात
ु म्
१०४१००३३ भूमाै वयित ताेये वा तथा वां लयामहे
१०४१००४० ीअूर उवाच
१०४१००४१ अत
ु ानीह यावत भूमाै वयित वा जले
१०४१००४३ वय वाके तािन कं मेऽं वपयतः
१०४१००५१ यात
ु ािन सवाण भूमाै वयित वा जले
१०४१००५३ तं वानुपयताे कं मे महात
ु म्
१०४१००६१ इयुा चाेदयामास यदनं गादनीसतः
१०४१००६३ मथुरामनयामं कृणं चैव दनायये
१०४१००७१ मागे ामजना राजंत ताेपसताः
१०४१००७३ वसदेवसताै वीय ीता ं न चाददुः
१०४१००८१ तावजाैकसत नदगाेपादयाेऽतः
१०४१००८३ पुराेपवनमासा तीताेऽवतथरे
१०४१००९१ तासमेयाह भगवानूरं जगदरः
१०४१००९३ गृहीवा पाणना पाणं तं हसव
१०४१०१०१ भवावशतामे सहयानः पुरं गृहम्
१०४१०१०३ वयं वहावमुयाथ तताे यामहे पुरम्
१०४१०११० ीअूर उवाच
१०४१०१११ नाहं भवां रहतः वेये मथुरां भाे
१०४१०११३ युं नाहस मां नाथ भं ते भवसल
१०४१०१२१ अागछ याम गेहाः सनाथाकुवधाेज
१०४१०१२३ सहाजः सगाेपालै ः स सम
१०४१०१३१ पुनीह पादरजसा गृहााे गृहमेधनाम्
१०४१०१३३ यछाैचेनानुतृयत पतरः सायः सराः
१०४१०१४१ अविनयायुगलमासीाेाे बलमहान्
१०४१०१४३ एेयमतलं ले भे गितं चैकातनां त या

sanskritdocuments.org bhagpur.pdf - Page 714 of 1026


॥ ीमद् भागवत पुराण ॥

१०४१०१५१ अापतेऽवनेजयींाेकाशचयाेऽपुनन्
१०४१०१५३ शरसाध याः शवः वयाताः सगराजाः
१०४१०१६१ देवदेव जगाथ पुयवणकतन
१०४१०१६३ यदूमाेमःाेक नारायण नमाेऽत ते
१०४१०१७० ीभगवनुवाच
१०४१०१७१ अायाये भवताे गेहमहमयसमवतः
१०४१०१७३ यदुचहं हवा वतरये सयम्
१०४१०१८० ीशक उवाच
१०४१०१८१ एवमुाे भगवता साेऽूराे वमना इव
१०४१०१८३ पुरं वः कंसाय कमावे गृहं ययाै
१०४१०१९१ अथापराे भगवाकृणः सषणावतः
१०४१०१९३ मथुरां ावशाेपैदः परवारतः
१०४१०२०१ ददश तां फाटकतगगाेपुर ारां बृहेमकपाटताेरणाम्
१०४१०२०३ ताारकाेां परखादुरासदामुानरयाेपवनाेपशाेभताम्
१०४१०२११ साैवणाटकहयिनकुटै ः ेणीसभाभभवनैपकृताम्
ू वामलनीलवमैमुाहरवलभीषु वेदषु
१०४१०२१३ वैदय
१०४१०२२१ जुेषु जालामुखरकुमेवावपारावतबहनादताम्
१०४१०२२३ संसरयापणमागचवरां कणमायाुरलाजतड लाम्
१०४१०२३१ अापूणकुैदधचदनाेतैः सूनदपावलभः सपवैः
१०४१०२३३ सवृदरामुकैः सकेतभः वलृतारगृहां सपकैः
१०४१०२४१ तां सवाै वसदेवनदनाै वृताै वययैनरदेववना
१०४१०२४३ ु ं समीयुवरताः पुरयाे हयाण चैवानृपाेसकाः
१०४१०२५१ कापयधृतवभूषणा
१०४१०२५२ वृय चैकं युगले वथापराः
१०४१०२५३ कृतैकपवनैकनूपुरा
१०४१०२५४ नाा तीयं वपरा लाेचनम्
१०४१०२६१ अय एकातदपाय साेसवा अययमाना अकृताेपमनाः
१०४१०२६३ वपय उथाय िनशय िनःवनं पायययाेऽभमपाे मातरः
१०४१०२७१ मनांस तासामरवदलाेचनः गललाहसतावलाेकैः
१०४१०२७३ जहार मरदेवमाे शां ददरमणानाेसवम्
१०४१०२८१ ा मुः ुतमनुत
 चेतसतं

sanskritdocuments.org bhagpur.pdf - Page 715 of 1026


॥ ीमद् भागवत पुराण ॥

१०४१०२८२ तेणाेतसधाेणलधमानाः
१०४१०२८३ अानदमूितमुपगु शालधं
१०४१०२८४ यवचाे जरनतमरदमाधम्
१०४१०२९१ ासादशखराढाः ीयुफुमुखाबुजाः
१०४१०२९३ अयवषसाैमनयैः मदा बलकेशवाै
१०४१०३०१ दयतैः साेदपाैः गधैरयुपायनैः
१०४१०३०३ तावानचुः मुदतात त जातयः
१०४१०३११ ऊचुः पाैरा अहाे गाेयतपः कमचरहत्
१०४१०३१३ या ेतावनुपयत नरलाेकमहाेसवाै
१०४१०३२१ रजकं कदायातं रकारं गदाजः
१०४१०३२३ ायाचत वासांस धाैताययुमािन च
१०४१०३३१ देावयाेः समुचताय वासांस चाहताेः
१०४१०३३३ भवयित परं ेयाे दातते ना संशयः
१०४१०३४१ स याचताे भगवता परपूणेन सवतः
१०४१०३४३ साेपं षतः ाह भृयाे राः सदम
ु दः
१०४१०३५१ ईशायेव वासांसी िनयं गरवनेचरः
१०४१०३५३ परध कमु
ृ ा राजयायभीसथ
१०४१०३६१ याताश बालशा मैवं ाय यद जजीवीषा
१०४१०३६३ बत त ल पत ं राजकुलािन वै
१०४१०३७१ एवं वकथमानय कुपताे देवकसतः
१०४१०३७३ रजकय कराेण शरः कायादपातयत्
१०४१०३८१ तयानुजीवनः सवे वासःकाेशावसृय वै
१०४१०३८३ दुव
 ुः सवताे माग वासांस जगृहेऽयुतः
१०४१०३९१ वसवाये वे कृणः सषणतथा
१०४१०३९३ शेषायाद गाेपेयाे वसृय भुव कािनचत्
१०४१०४०१ ततत वायकः ीततयाेवेषमकपयत्
१०४१०४०३ वचवणैैलेयैराकपैरनुपतः
१०४१०४११ नानालणवेषायां कृणरामाै वरे जतः
१०४१०४१३ वलृताै बालगजाै पवणीव सतेतराै
१०४१०४२१ तय साे भगवाादासायमानः
१०४१०४२३ यं च परमां लाेके बलै यृतीयम्

sanskritdocuments.org bhagpur.pdf - Page 716 of 1026


॥ ीमद् भागवत पुराण ॥

१०४१०४३१ ततः सदााे भवनं मालाकारय जमतः


१०४१०४३३ ताै ा स समुथाय ननाम शरसा भुव
१०४१०४४१ तयाेरासनमानीय पां चायाहणादभः
१०४१०४४३ पूजां सानुगयाेे ाबूलानुलेपनैः
१०४१०४५१ ाह नः साथकं ज पावतं च कुलं भाे
१०४१०४५३ पतृदेवषयाे मं ता ागमनेन वाम्
१०४१०४६१ भवताै कल वय जगतः कारणं परम्
१०४१०४६३ अवतीणावहांशेन ेमाय च भवाय च
१०४१०४७१ न ह वां वषमा ः सदाेजगदानाेः
१०४१०४७३ समयाेः सवभूतेषु भजतं भजताेरप
१०४१०४८१ तावापयतं भृयं कमहं करवाण वाम्
१०४१०४८३ पुंसाेऽयनुहाे ेष भवययुयते
१०४१०४९१ इयभेय राजे सदामा ीतमानसः
१०४१०४९३ शतैः सगधैः कुसमैमाला वरचता ददाै
१०४१०५०१ ताभः वलृताै ीताै कृणरामाै सहानुगाै
१०४१०५०३ णताय पाय ददतवरदाै वरान्
१०४१०५११ साेऽप वेऽचलां भं तेवाखलािन
१०४१०५१३ तेषु च साैहाद भूतेषु च दयां पराम्
१०४१०५२१ इित तै वरं दवा यं चावयवधनीम्
१०४१०५२३ बलमायुयशः कातं िनजगाम सहाजः
१०४२००१० ीशक उवाच
१०४२००११ अथ जाजपथेन माधवः यं गृहीतावले पभाजनाम्
१०४२००१३ वलाे कुां युवतीं वराननां पछ यातीं हससदः
१०४२००२१ का वं वराेवेतदु हानुलेपनं कयाने वा कथयव साधु नः
१०४२००२३ देावयाेरवले पमुमं ेयततते न चरावयित
१०४२००३० सैरयुवाच
१०४२००३१ दाययहं सदर कंससता
१०४२००३२ िवनामा नुलेपकमण
१०४२००३३ मावतं भाेजपतेरितयं
१०४२००३४ वना युवां काेऽयतमतदहित
१०४२००४१ पपेशलमाधुय हसतालापवीतैः

sanskritdocuments.org bhagpur.pdf - Page 717 of 1026


॥ ीमद् भागवत पुराण ॥

१०४२००४३ धषताा ददाै सामुभयाेरनुलेपनम्


१०४२००५१ तततावरागेण ववणेतरशाेभना
१०४२००५३ सापरभागेन शशभातेऽनुरताै
१०४२००६१ साे भगवाकुां िवां चराननाम्
१०४२००६३ ऋवीं कत मने दशयदशने फलम्
१०४२००७१ पामाय पदे ुयुानपाणना
१०४२००७३ गृ चबुकेऽयामुदनीनमदयुतः
१०४२००८१ सा तदजुसमाना बृहाेणपयाेधरा
१०४२००८३ मुकुदपशनासाे बभूव मदाेमा
१०४२००९१ तताे पगुणाैदाय सपा ाह केशवम्
१०४२००९३ उरयातमकृय यती जातछया
१०४२०१०१ एह वीर गृहं यामाे न वां युमहाेसहे
१०४२०१०३ वयाेथतचायाः सीद पुषषभ
१०४२०१११ एवं या यायमानः कृणाे रामय पयतः
१०४२०११३ मुखं वीयानु गाेपानां हसंतामुवाच ह
१०४२०१२१ एयाम ते गृहं स पुंसामाधवकशनम्
१०४२०१२३ साधताथाेऽगृहाणां नः पाथानां वं परायणम्
१०४२०१३१ वसृय माया वाया ताजागे वणपथैः
१०४२०१३३ नानाेपायनताबूल गधैः साजाेऽचतः
१०४२०१४१ तशनराेभादाानं नावदयः
१०४२०१४३ वतवासःकवर वलया ले यमूतयः
१०४२०१५१ ततः पाैरापृछमानाे धनुषः थानमयुतः
१०४२०१५३ तवाे दशे धनुरैमवात
ु म्
१०४२०१६१ पुषैबभगुमचतं परममत्
१०४२०१६३ वायमाणाे नृभः कृणः स धनुराददे
१०४२०१७१ करे ण वामेन सललमुत
ृ ं सयं च कृवा िनमषेण पयताम्
१०४२०१७३ नृणां वकृय बभ मयताे यथेदडं मदकयुमः
१०४२०१८१ धनुषाे भयमानय शदः खं राेदसी दशः
१०४२०१८३ पूरयामास यं ुवा कंसासमुपागमत्
१०४२०१९१ तणः सानुचरं कुपता अाततायनः
१०४२०१९३ गृहीतकामा अावगृतां वयतामित

sanskritdocuments.org bhagpur.pdf - Page 718 of 1026


॥ ीमद् भागवत पुराण ॥

१०४२०२०१ अथ तादुरभायावलाे बलकेशवाै


१०४२०२०३ ुाै धवन अादाय शकले तां जतः
१०४२०२११ बलं च कंसहतं हवा शालामुखातः
१०४२०२१३ िनय चेरताै िनरय पुरसपदः
१०४२०२२१ तयाेतदत
ु ं वीय िनशाय पुरवासनः
१०४२०२२३ तेजः ागयं पं च मेिनरे वबुधाेमाै
१०४२०२३१ तयाेवचरताेः वैरमादयाेऽतमुपेयवान्
१०४२०२३३ कृणरामाै वृताै गाेपैः पुराछकटमीयतः
१०४२०२४१ गाेयाे मुकुदवगमे वरहातरा या अाशासताशष ऋता मधुपुयभूवन्
१०४२०२४३ सपयतां पुषभूषणगालीं हवेतरा भजतकमेऽयनं ीः
१०४२०२५१ अविनायुगलाै भुा ीराेपसेचनम्
१०४२०२५३ ऊषततां सखं रािं ावा कंसचकषतम्
१०४२०२६१ कंसत धनुषाे भं रणां वबलय च
१०४२०२६३ वधं िनशय गाेवद रामवडतं परम्
१०४२०२७१ दघजागराे भीताे दुिनमािन दुमितः
१०४२०२७३ बयचाेभयथा मृयाेदाैयकराण च
१०४२०२८१ अदशनं वशरसः ितपे च सयप
१०४२०२८३ असयप तीये च ैयं याेितषां तथा
१०४२०२९१ छतीितछायायां ाणघाेषानुपुितः
१०४२०२९३ वणतीितवृेषु वपदानामदशनम्
१०४२०३०१ वे ेतपरवः खरयानं वषादनम्
१०४२०३०३ यायालदमायेकतैलायाे दगबरः
१०४२०३११ अयािन चेथंभूतािन वजागरतािन च
१०४२०३१३ पयरणसताे िनां ले भे न चतया
१०४२०३२१ युायां िनश काैरय सूये चाः समुथते
१०४२०३२३ कारयामास वै कंसाे मडामहाेसवम्
१०४२०३३१ अानचुः पुषा रं तूयभेय जरे
१०४२०३३३ माालृताः भः पताकाचैलताेरणैः
१०४२०३४१ तेषु पाैरा जानपदा पुराेगमाः
१०४२०३४३ यथाेपजाेषं ववशू राजान कृतासनाः
१०४२०३५१ कंसः परवृताेऽमायै राजम उपावशत्

sanskritdocuments.org bhagpur.pdf - Page 719 of 1026


॥ ीमद् भागवत पुराण ॥

१०४२०३५३ मडले रमयथाे दयेन वदूयता


१०४२०३६१ वामानेस तूयेषु मतालाेरे षु च
१०४२०३६३ माः वलृताः ाः साेपायायाः समासत
१०४२०३७१ चाणूराे मुकः कूतः शलताेशल एव च
१०४२०३७३ त अासेद
ु पथानं वगुवाहषताः
१०४२०३८१ नदगाेपादयाे गाेपा भाेजराजसमाताः
१०४२०३८३ िनवेदताेपायनात एक अावशन्
१०४३००१० ीशक उवाच
१०४३००११ अथ कृण राम कृतशाैचाै परतप
१०४३००१३ मदुदुभिनघाेषं ुवा ु मुपेयतः
१०४३००२१ रारं समासा तागमवथतम्
१०४३००२३ अपयकुवलयापीडं कृणाेऽबचाेदतम्
१०४३००३१ बा परकरं शाैरः समु कुटलालकान्
१०४३००३३ उवाच हतपं वाचा मेघनादगभीरया
१०४३००४१ अबाब माग नाै देपम मा चरम्
१०४३००४३ नाे चेसकुरं वा नयाम यमसादनम्
१०४३००५१ एवं िनभसताेऽबः कुपतः काेपतं गजम्
१०४३००५३ चाेदयामास कृणाय कालातकयमाेपमम्
१०४३००६१ करतमभय करे ण तरसाहीत्
१०४३००६३ करागलतः साेऽमुं िनहयावलयत
१०४३००७१ सुतमचाणाे ाणः स केशवम्
१०४३००७३ परामृशपुकरे ण स स विनगतः
१०४३००८१ पुछे गृाितबलं धनुषः पवंशितम्
१०४३००८३ वचकष यथा नागं सपण इव ललया
१०४३००९१ स पयावतमानेन सयदणताेऽयुतः
१०४३००९३ बाम ायमाणेन गाेवसेनेव बालकः
१०४३०१०१ तताेऽभमखमयेय पाणनाहय वारणम्
१०४३०१०३ ावपातयामास पृयमानः पदे पदे
१०४३०१११ स धावकृईदया भूमाै पितवा सहसाेथतः
१०४३०११३ तवा पिततं ुाे दतायां साेऽहनितम्
१०४३०१२१ ववमे ितहते कुरे ाेऽयमषतः

sanskritdocuments.org bhagpur.pdf - Page 720 of 1026


॥ ीमद् भागवत पुराण ॥

१०४३०१२३ चाेमानाे महामाैः कृणमयवषा


१०४३०१३१ तमापततमासा भगवाधुसूदनः
१०४३०१३३ िनगृ पाणना हतं पातयामास भूतले
१०४३०१४१ पिततय पदाय मृगे इव ललया
१०४३०१४३ दतमुपाट तेनेभं हतपांाहनरः
१०४३०१५१ मृतकं पमुसृय दतपाणः समावशत्
१०४३०१५३ अंसयतवषाणाेऽसृङ् मदबदुभरतः
१०४३०१५५ वढवेदकणका वदनाबुहाे बभाै
१०४३०१६१ वृताै गाेपैः कितपयैबलदेवजनादनाै
१०४३०१६३ रं ववशतू राजगजदतवरायुधाै
१०४३०१७१ मानामशिननृणां नरवरः ीणां राे मूितमान्
१०४३०१७२ गाेपानां वजनाेऽसतां ितभुजां शाता वपाेः शशः
१०४३०१७३ मृयुभाेजपतेवराडवदुषां तवं परं याेगनां
१०४३०१७४ वृणीनां परदेवतेित वदताे रं गतः साजः
१०४३०१८१ हतं कुवलयापीडं ा तावप दुजयाै
१०४३०१८३ कंसाे मनयप तदा भृशमुवजे नृप
१०४३०१९१ ताै रे जतू रगताै महाभुजाै वचवेषाभरणगबराै
१०४३०१९३ यथा नटावुमवेषधारणाै मनः पताै भया िनरताम्
१०४३०२०१ िनरय तावुमपूषाै जना मथता नागररा का नृप
१०४३०२०३ हषवेगाेकलतेणाननाः पपुन तृा नयनैतदाननम्
१०४३०२११ पबत इव चया लहत इव जया
१०४३०२१३ जत इव नासायां यत इव बाभः
१०४३०२२१ ऊचुः परपरं ते वै यथां यथाुतम्
१०४३०२२३ तूपगुणमाधुय ागयारता इव
१०४३०२३१ एताै भगवतः साारे नारायणय ह
१०४३०२३३ अवतीणावहांशेन वसदेवय वेमिन
१०४३०२४१ एष वै कल देवां जाताे नीत गाेकुलम्
१०४३०२४३ कालमेतं वसगूढाे ववृधे नदवेमिन
१०४३०२५१ पूतनानेन नीतातं चवात दानवः
१०४३०२५३ अजुनाै गुकः केशी धेनुकाेऽये च तधाः
१०४३०२६१ गावः सपाला एतेन दावाेः परमाेचताः

sanskritdocuments.org bhagpur.pdf - Page 721 of 1026


॥ ीमद् भागवत पुराण ॥

१०४३०२६३ कालयाे दमतः सप इ वमदः कृतः


१०४३०२७१ साहमेकहतेन धृताेऽवराेऽमुना
१०४३०२७३ वषवाताशिनय परातं च गाेकुलम्
१०४३०२८१ गाेयाेऽय िनयमुदत हसतेणं मुखम्
१०४३०२८३ पययाे ववधांतापांतरत ामं मुदा
१०४३०२९१ वदयनेन वंशाेऽयं यदाेः सबवुतः
१०४३०२९३ यं यशाे महवं च लयते पररतः
१०४३०३०१ अयं चायाजः ीमाामः कमललाेचनः
१०४३०३०३ लबाे िनहताे येन वसकाे ये बकादयः
१०४३०३११ जनेवेवं वाणेषु तूयेषु िननदस च
१०४३०३१३ कृणरामाै समाभाय चाणूराे वामवीत्
१०४३०३२१ हे नदसूनाे हे राम भवताै वीरसताै
१०४३०३२३ िनयुकुशलाै ुवा रााताै दणा
१०४३०३३१ यं राः कुवयः ेयाे वदत वै जाः
१०४३०३३३ मनसा कमणा वाचा वपरतमताेऽयथा
१०४३०३४१ िनयं मुदता गाेपा वसपाला यथाफुटम्
१०४३०३४३ वनेषु मयुेन डतारयत गाः
१०४३०३५१ तााः यं यूयं वयं च करवाम हे
१०४३०३५३ भूतािन नः सीदत सवभूतमयाे नृपः
१०४३०३६१ तशयावीकृणाे देशकालाेचतं वचः
१०४३०३६३ िनयुमानाेऽभीं मयमानाेऽभन च
१०४३०३७१ जा भाेजपतेरय वयं चाप वनेचराः
१०४३०३७३ करवाम यं िनयं तः परमनुहः
१०४३०३८१ बाला वयं तयबलै ः डयामाे यथाेचतम्
१०४३०३८३ भवेयुं माधमः पृशेसभासदः
१०४३०३९० चाणूर उवाच
१०४३०३९१ न बालाे न कशाेरवं बल बलनां वरः
१०४३०३९३ ललयेभाे हताे येन सहपसवभृत्
१०४३०४०१ तावां बलभयाेयं नानयाेऽ वै
१०४३०४०३ मय वम वाणेय बले न सह मुकः
१०४४००१० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 722 of 1026


॥ ीमद् भागवत पुराण ॥

१०४४००११ एवं चचतसपाे भगवाधुसूदनः


१०४४००१३ अाससादाथ चणूरं मुिकं राेहणीसतः
१०४४००२१ हतायां हतयाेबा पामेव च पादयाेः
१०४४००२३ वचकषतरयाेयं स वजगीषया
१०४४००३१ अरी े अरयां जानुयां चैव जानुनी
१०४४००३३ शरः शीणाेरसाेरतावयाेयमभजतः
१०४४००४१ परामणवेप पररावपातनैः
१०४४००४३ उसपणापसपणैायाेयं यधताम्
१०४४००५१ उथापनैयनैालनैः थापनैरप
१०४४००५३ परपरं जगीषतावपचतरानः
१०४४००६१ तलाबलवुं समेताः सवयाेषतः
१०४४००६३ ऊचुः परपरं राजसानुकपा वथशः
१०४४००७१ महानयं बताधम एषां राजसभासदाम्
१०४४००७३ ये बलाबलवुं रााेऽवछत पयतः
१०४४००८१  वसारसवााै माै शैलेसभाै
१०४४००८३  चाितसकुमारााै कशाेराै नायाैवनाै
१०४४००९१ धमयितमाे य समाजय वं भवेत्
१०४४००९३ याधमः समुे थेयं त कहचत्
१०४४०१०१ न सभां वशेाः सयदाेषाननुरन्
१०४४०१०३ अवववाे नरः कबषमते
१०४४०१११ वगतः शुमभतः कृणय वदनाबुजम्
१०४४०११३ वीयतां मवायुं पकाेशमवाबुभः
१०४४०१२१ कं न पयत रामय मुखमातालाेचनम्
१०४४०१२३ मुकं ित सामष हाससंरशाेभतम्
१०४४०१३१ पुया बत जभुवाे यदयं नृल
१०४४०१३२ गूढः पुराणपुषाे वनचमायः
१०४४०१३३ गाः पालयसहबलः णयं वेणुं
१०४४०१३४ वदयाित गररमाचताः
१०४४०१४१ गाेयतपः कमचरयदमुय पं
१०४४०१४२ लावयसारमसमाेवमनयसम्
१०४४०१४३ भः पबयनुसवाभनवं दुरापम्

sanskritdocuments.org bhagpur.pdf - Page 723 of 1026


॥ ीमद् भागवत पुराण ॥

१०४४०१४४ एकातधाम यशसः ीय एेरय


१०४४०१५१ या दाेहनेऽवहनने मथनाेपले प ेेनाभदताेणमाजनादाै
१०४४०१५३ गायत चैनमनुरधयाेऽुकठ ाे धया जय उमचयानाः
१०४४०१६१ ातजाजत अावशत सायं
१०४४०१६२ गाेभः समं णयताेऽय िनशय वेणुम्
१०४४०१६३ िनगय तूणमबलाः पथ भूरपुयाः
१०४४०१६४ पयत सतमुखं सदयावलाेकम्
१०४४०१७१ एवं भाषमाणास ीषु याेगेराे हरः
१०४४०१७३ शुं हतं मने भगवारतषभ
१०४४०१८१ सभयाः ीगरः ुवा पुेहशचातराै
१०४४०१८३ पतराववतयेतां पुयाेरबुधाै बलम्
१०४४०१९१ तैतैिनयुवधभववधैरयुतेतराै
१०४४०१९३ युयुधाते यथायाेयं तथैव बलमुकाै
१०४४०२०१ भगवािनपातैवनीपेषिनु रै ः
१०४४०२०३ चाणूराे भयमानााे मुलािनमवाप ह
१०४४०२११ स येनवेग उपय मुीकृय करावुभाै
१०४४०२१३ भगवतं वासदेवं ुाे वयबाधत
१०४४०२२१ नाचलहारे ण मालाहत इव पः
१०४४०२२३ बााेिनगृ चाणूरं बशाे ामयहरः
१०४४०२३१ भूपृे पाेथयामास तरसा ीण जीवतम्
१०४४०२३३ वताकपकेशगवज इवापतत्
१०४४०२४१ तथैव मुकः पूव वमुाभहतेन वै
१०४४०२४३ बलभेण बलना तले नाभहताे भृशम्
१०४४०२५१ वेपतः स धरमुमुखताेऽदतः
१०४४०२५३ यसः पपाताेयुपथे वाताहत इवापः
१०४४०२६१ ततः कूटमनुां रामः हरतां वरः
१०४४०२६३ अवधीलया राजसावं वाममुना
१०४४०२७१ तेव ह शलः कृण पदाहतशीषकः
१०४४०२७३ धा वदणताेशलक उभावप िनपेततः
१०४४०२८१ चाणूरे मुके कूटे शले ताेशलके हते
१०४४०२८३ शेषाः दुव
 ुमाः सवे ाणपरसवः

sanskritdocuments.org bhagpur.pdf - Page 724 of 1026


॥ ीमद् भागवत पुराण ॥

१०४४०२९१ गाेपावययानाकृय तैः संसृय वजतः


१०४४०२९३ वामानेषु तूयेषु वगताै तनूपुराै
१०४४०३०१ जनाः जषुः सवे कमणा रामकृणयाेः
१०४४०३०३ ऋते कंसं वमुयाः साधवः साधु सावित
१०४४०३११ हतेषु मवयेषु वतेषु च भाेजराट्
१०४४०३१३ यवारयवतूयाण वां चेदमुवाच ह
१०४४०३२१ िनःसारयत दुवृाै वसदेवाजाै पुरात्
१०४४०३२३ धनं हरत गाेपानां नदं बीत दुमितम्
१०४४०३३१ वसदेवत दुमेधा हयतामासमः
१०४४०३३३ उसेनः पता चाप सानुगः परपगः
१०४४०३४१ एवं वकथमाने वै कंसे कुपताेऽययः
१०४४०३४३ लघाेपय तरसा ममुुमाहत्
१०४४०३५१ तमावशतमालाे मृयुमान अासनात्
१०४४०३५३ मनवी सहसाेथाय जगृहे साेऽसचमणी
१०४४०३६१ तं खपाणं वचरतमाश येनं यथा दणसयमबरे
१०४४०३६३ समहीु वषहाेतेजा यथाेरगं तायसतः स
१०४४०३७१ गृ केशेषु चलकरतं िनपाय राेपर तमात्
१०४४०३७३ तयाेपरावयमनाभः पपात वाय अातः
१०४४०३८१ तं सपरे तं वचकष भूमाै हरयथेभं जगताे वपयतः
१०४४०३८३ हा हेित शदः समहांतदाभूदद
ु रतः सवजनैन रे
१०४४०३९१ स िनयदाेधया तमीरं पबदवा वचरवपसन्
१०४४०३९३ ददश चायुधमताे यततदेव पं दुरवापमाप
१०४४०४०१ तयानुजा ातराेऽाै कयाेधकादयः
१०४४०४०३ अयधावितुा ातिनवेशकारणः
१०४४०४११ तथाितरभसांतांत संयााेहणीसतः
१०४४०४१३ अहपरघमुय पशूिनव मृगाधपः
१०४४०४२१ नेदद
ु ु दुभयाे याे ेशाा वभूतयः
१०४४०४२३ पुपैः करततं ीताः शशंसननृतः यः
१०४४०४३१ तेषां याे महाराज सरणदुःखताः
१०४४०४३३ ताभीयुविनयः शीषायुवलाेचनाः
१०४४०४४१ शयानावीरशयायां पतीनाल शाेचतीः

sanskritdocuments.org bhagpur.pdf - Page 725 of 1026


॥ ीमद् भागवत पुराण ॥

१०४४०४४३ वले पुः सवरं नायाे वसृजयाे मुः शचः


१०४४०४५१ हा नाथ य धम कणानाथवसल
१०४४०४५३ वया हतेन िनहता वयं ते सगृहजाः
१०४४०४६१ वया वरहता पया पुरयं पुषषभ
१०४४०४६३ न शाेभते वयमव िनवृाेसवमला
१०४४०४७१ अनागसां वं भूतानां कृतवााेहमुबणम्
१०४४०४७३ तेनेमां भाे दशां नीताे भूताे लभेत शम्
१०४४०४८१ सवेषामह भूतानामेष ह भवाययः
१०४४०४८३ गाेा च तदवयायी न चसखमेधते
१०४४०४९० ीशक उवाच
१०४४०४९१ राजयाेषत अााय भगवांाेकभावनः
१०४४०४९३ यामालाैककं संथां हतानां समकारयत्
१०४४०५०१ मातरं पतरं चैव माेचयवाथ बधनात्
१०४४०५०३ कृणरामाै ववदाते शरसा पृय पादयाेः
१०४४०५११ देवक वसदेव वाय जगदराै
१०४४०५१३ कृतसंवदनाै पुाै सवजाते न शताै
१०४५००१० ीशक उवाच
१०४५००११ पतरावुपलधाथाै वदवा पुषाेमः
१०४५००१३ मा भूदित िनजां मायां ततान जनमाेहनीम्
१०४५००२१ उवाच पतरावेय साजः सावनषभः
१०४५००२३ यावनतः ीणब तातेित सादरम्
१०४५००३१ नााे युवयाेतात िनयाेकठतयाेरप
१०४५००३३ बायपाैगडकैशाेराः पुायामभवचत्
१०४५००४१ न लधाे दैवहतयाेवासाे नाै भवदतके
१०४५००४३ यां बालाः पतृगेहथा वदते लालता मुदम्
१०४५००५१ सवाथसवाे देहाे जिनतः पाेषताे यतः
१०४५००५३ न तयाेयाित िनवेशं पाेमयः शतायुषा
१०४५००६१ यतयाेराजः कप अाना च धनेन च
१०४५००६३ वृं न दां ेय वमांसं खादयत ह
१०४५००७१ मातरं पतरं वृं भाया सावीं सतशशम्
१०४५००७३ गुं वं पं च कपाेऽबसृतः

sanskritdocuments.org bhagpur.pdf - Page 726 of 1026


॥ ीमद् भागवत पुराण ॥

१०४५००८१ तावकपयाेः कंसायमुचेतसाेः


१०४५००८३ माेघमेते यिताता दवसा वामनचताेः
१०४५००९१ ततमहथतात मातनाै परतयाेः
१०४५००९३ अकुवताेवा शूषां याेद
ु दा भृशम्
१०४५०१०० ीशक उवाच
१०४५०१०१ इित मायामनुयय हरे वानाे गरा
१०४५०१०३ माेहतावमाराेय परवयापतमुदम्
१०४५०१११ सतावुधाराभः ेहपाशेन चावृताै
१०४५०११३ न कदूचतू राजबापकठाै वमाेहताै
१०४५०१२१ एवमााय पतराै भगवादेवकसतः
१०४५०१२३ मातामहं तूसेनं यदूनामकराेणृपम्
१०४५०१३१ अाह चााहाराज जााुमहस
१०४५०१३३ ययाितशापादुभनासतयं नृपासने
१०४५०१४१ मय भृय उपासीने भवताे वबुधादयः
१०४५०१४३ बलं हरयवनताः कमुताये नराधपाः
१०४५०१५१ सवावाितसबधादयः कंसभयाकुलान्
१०४५०१५३ यदुवृयधकमधु दाशाहकुकुरादकान्
१०४५०१६१ सभाजतासमााय वदेशावासकशतान्
१०४५०१६३ यवासयवगेहेषु वैः सतय वकृत्
१०४५०१७१ कृणसषणभुजैगुा लधमनाेरथाः
१०४५०१७३ गृहेषु रे मरे साः कृणरामगतवराः
१०४५०१८१ वीताेऽहरहः ीता मुकुदवदनाबुजम्
१०४५०१८३ िनयं मुदतं ीमसदयतवीणम्
१०४५०१९१ त वयसाेऽयासयुवानाेऽितबलाैजसः
१०४५०१९३ पबताेऽैमुकुदय मुखाबुजसधां मुः
१०४५०२०१ अथ नदं समसा भगवादेवकसतः
१०४५०२०३ सषण राजे परवयेदमूचतः
१०४५०२११ पतयुवायां धायां पाेषताै लालताै भृशम्
१०४५०२१३ पाेरयधका ीितराजेवानाेऽप ह
१०४५०२२१ स पता सा च जननी याै पुणीतां वपुवत्
१०४५०२२३ शशूबधुभसृानकपैः पाेषरणे

sanskritdocuments.org bhagpur.pdf - Page 727 of 1026


॥ ीमद् भागवत पुराण ॥

१०४५०२३१ यात यूयं जंतात वयं च ेहदुःखतान्


१०४५०२३३ ातीवाे ु मेयामाे वधाय सदां सखम्
१०४५०२४१ एवं सावय भगवादं सजमयुतः
१०४५०२४३ वासाेऽलारकुयाैरहयामास सादरम्
१०४५०२५१ इयुताै परवय नदः णयवलः
१०४५०२५३ पूरयुभनेे सह गाेपैजं ययाै
१०४५०२६१ अथ शूरसताे राजपुयाेः समकारयत्
१०४५०२६३ पुराेधसा ाणै यथावजसंकृितम्
१०४५०२७१ तेयाेऽदाणा गावाे मालाः वलृताः
१०४५०२७३ वलृतेयः सपूय सवसाः ाैममालनीः
१०४५०२८१ याः कृणरामजे मनाेदा महामितः
१०४५०२८३ तााददादनुृय कंसेनाधमताे ताः
१०४५०२९१ तत लधसंकाराै जवं ाय सताै
१०४५०२९३ गगादुकुलाचायाायं तमाथताै
१०४५०३०१ भवाै सववानां सवाै जगदराै
१०४५०३०३ नायसामलं ानं गूहमानाै नरे हतैः
१०४५०३११ अथाे गुकुले वासमछतावुपजमतः
१०४५०३१३ कायं सादपिनं नाम वतपुरवासनम्
१०४५०३२१ यथाेपसा ताै दाताै गुराै वृमिनदताम्
१०४५०३२३ ाहयतावुपेताै  भा देवमवाताै
१०४५०३३१ तयाेजवरतः शभावानुवृभः
१०४५०३३३ ाेवाच वेदानखलासाेपिनषदाे गुः
१०४५०३४१ सरहयं धनुवेदं धमायायपथांतथा
१०४५०३४३ तथा चावीकं वां राजनीितं च षधाम्
१०४५०३५१ सव नरवरेाै सववावतकाै
१०४५०३५३ सकृगदमाेण ताै सगृहतनृप
१०४५०३६१ अहाेराैतःषा संयाै तावतीः कलाः
१०४५०३६३ गुदणयाचाय छदयामासतनृप
१०४५०३७१ जतयाेतं महमानमत
ु ं
१०४५०३७२ संलाेय राजितमानुसीं मितम्
१०४५०३७३ सय पया स महाणवे मृतं

sanskritdocuments.org bhagpur.pdf - Page 728 of 1026


॥ ीमद् भागवत पुराण ॥

१०४५०३७४ बालं भासे वरयां बभूव ह


१०४५०३८१ तेथेयथा महारथाै रथं
१०४५०३८२ भासमासा दुरतवमाै
१०४५०३८३ वेलामुपय िनषीदतः नं
१०४५०३८४ सधुवदवाहनमाहरयाेः
१०४५०३९१ तमाह भगवानाश गुपुः दयताम्
१०४५०३९३ याेऽसावह वया ताे बालकाे महताेमणा
१०४५०४०० ीसमु उवाच
१०४५०४०१ न चाहाषमहं देव दैयः पजनाे महान्
१०४५०४०३ अतजलचरः कृण शपधराेऽसरः
१०४५०४११ अाते तेनाताे नूनं तवा सवरं भुः
१०४५०४१३ जलमावय तं हवा नापयदुदरे ऽभकम्
१०४५०४२१ तदभवं शमादाय रथमागमत्
१०४५०४२३ ततः संयमनीं नाम यमय दयतां पुरम्
१०४५०४३१ गवा जनादनः शं दाै सहलायुधः
१०४५०४३२ शिनादमाकय जासंयमनाे यमः
१०४५०४४१ तयाेः सपया महतीं चे भुपबृंहताम्
१०४५०४४३ उवाचावनतः कृणं सवभूताशयालयम्
१०४५०४४५ ललामनुययाेवणाे युवयाेः करवाम कम्
१०४५०४५० ीभगवानुवाच
१०४५०४५१ गुपुमहानीतं िनजकमिनबधनम्
१०४५०४५३ अानयव महाराज मछासनपुरकृतः
१०४५०४६१ तथेित तेनाेपानीतं गुपुं यदूमाै
१०४५०४६३ दवा वगुरवे भूयाे वृणीवेित तमूचतः
१०४५०४७० ीगुवाच
१०४५०४७१ सयसपादताे वस भवां गुिनयः
१०४५०४७३ काे नु युधगुराेः कामानामवशयते
१०४५०४८१ गछतं वगृहं वीराै कितवामत पावनी
१०४५०४८३ छदांययातयामािन भववह पर च
१०४५०४९१ गुणैवमनुाताै रथेनािनलरं हसा
१०४५०४९३ अायाताै वपुरं तात पजयिननदेन वै

sanskritdocuments.org bhagpur.pdf - Page 729 of 1026


॥ ीमद् भागवत पुराण ॥

१०४५०५०१ समनदजाः सवा ा रामजनादनाै


१०४५०५०३ अपययाे बहािन नलधधना इव
१०४६००१० ीशक उवाच
१०४६००११ वृणीनां वराे मी कृणय दयतः सखा
१०४६००१३ शयाे बृहपतेः साादुवाे बुसमः
१०४६००२१ तमाह भगवाें भमेकातनं चत्
१०४६००२३ गृहीवा पाणना पाणं पाितहराे हरः
१०४६००३१ गछाेव जं साैय पाेनाै ीितमावह
१०४६००३३ गाेपीनां मयाेगाधं मसदेशैवमाेचय
१०४६००४१ ता मनका तृाणा मदथे यदैहकाः
१०४६००४३ मामेव दयतं ेमाानं मनसा गताः
१०४६००४५ ये यलाेकधमा मदथे ताबभयहम्
१०४६००५१ मय ताः ेयसां ेे दूरथे गाेकुलयः
१०४६००५३ रयाेऽ वमुत वरहाैकठ वलाः
१०४६००६१ धारययितकृेण ायः ाणाकथन
१०४६००६३ यागमनसदेशैबयाे मे मदाकाः
१०४६००७० ीशक उवाच
१०४६००७१ इयु उवाे राजसदेशं भतरातः
१०४६००७३ अादाय रथमा ययाै नदगाेकुलम्
१०४६००८१ ााे नदजं ीमााेचित वभावसाै
१०४६००८३ छयानः वशतां पशूनां खररे णुभः
१०४६००९१ वासताथेऽभयुयनादतं शमभवृषैः
१०४६००९३ धावतीभ वााभधाेभारै ः ववसकान्
१०४६०१०१ इततताे वलगाेवसैमडतं सतैः
१०४६०१०३ गाेदाेहशदाभरवं वेणूनां िनःवनेन च
१०४६०१११ गायतीभ कमाण शभािन बलकृणयाेः
१०४६०११३ वलृताभगाेपीभगाेपै सवराजतम्
१०४६०१२१ अयकाितथगाेव पतृदेवाचनावतैः
१०४६०१२३ धूपदपै मायै गाेपावासैमनाेरमम्
१०४६०१३१ सवतः पुपतवनं जालकुलनादतम्
१०४६०१३३ हंसकारडवाकणैः पषडै  मडतम्

sanskritdocuments.org bhagpur.pdf - Page 730 of 1026


॥ ीमद् भागवत पुराण ॥

१०४६०१४१ तमागतं समागय कृणयानुचरं यम्


१०४६०१४३ नदः ीतः परवय वासदेवधयाचयत्
१०४६०१५१ भाेजतं परमाेन संवं कशपाै सखम्
१०४६०१५३ गतमं पयपृछपादसंवाहनादभः
१०४६०१६१ कद महाभाग सखा नः शूरनदनः
१०४६०१६३ अाते कुशयपयाैयुाे मुः सतः
१०४६०१७१ दा कंसाे हतः पापः सानुगः वेन पाना
१०४६०१७३ साधूनां धमशीलानां यदूनां े यः सदा
१०४६०१८१ अप रित नः कृणाे मातरं सदः सखीन्
१०४६०१८३ गाेपाजं चानाथं गावाे वृदावनं गरम्
१०४६०१९१ अयायायित गाेवदः वजनासकृदतम्
१०४६०१९३ तह याम तं सनसं सतेणम्
१०४६०२०१ दावाेवातवषा वृषसपा रताः
१०४६०२०३ दुरययेयाे मृयुयः कृणेन समहाना
१०४६०२११ रतां कृणवीयाण ललापािनरतम्
१०४६०२१३ हसतं भाषतं चा सवा नः शथलाः याः
१०४६०२२१ सरछै लवनाेेशाुकुदपदभूषतान्
१०४६०२२३ अाडानीयमाणानां मनाे याित तदाताम्
१०४६०२३१ मये कृणं च रामं च ाावह सराेमाै
१०४६०२३३ सराणां महदथाय गगय वचनं यथा
१०४६०२४१ कंसं नागायुताणं माै गजपितं यथा
१०४६०२४३ अवधां ललयैव पशूिनव मृगाधपः
१०४६०२५१ तालयं महासारं धनुयमवेभराट्
१०४६०२५३ बभैकेन हतेन साहमदधारम्
१०४६०२६१ लबाे धेनुकाेऽरतृणावताे बकादयः
१०४६०२६३ दैयाः सरासरजताे हता येनेह ललया
१०४६०२७० ीशक उवाच
१०४६०२७१ इित संृय संृय नदः कृणानुरधीः
१०४६०२७३ अयुकठाेऽभवूणीं ेमसरवलः
१०४६०२८१ यशाेदा वयमानािन पुय चरतािन च
१०४६०२८३ वयूयवााीेहतपयाेधरा

sanskritdocuments.org bhagpur.pdf - Page 731 of 1026


॥ ीमद् भागवत पुराण ॥

१०४६०२९१ तयाेरथं भगवित कृणे नदयशाेदयाेः


१०४६०२९३ वीयानुरागं परमं नदमाहाेवाे मुदा
१०४६०३०० ीउव उवाच
१०४६०३०१ युवां ायतमाै नूनं देहनामह मानद
१०४६०३०३ नारायणेऽखलगुराै यकृता मितरशी
१०४६०३११ एताै ह वय च बीजयाेनी रामाे मुकुदः पुषः धानम्
१०४६०३१३ अवीय भूतेषु वलणय ानय चेशात इमाै पुराणाै
१०४६०३२१ यनः ाणवयाेगकाले नं समावेय मनाेऽवशम्
१०४६०३२३ िनय कमाशयमाश याित परां गितं मयाेऽकवणः
१०४६०३३१ तवतावखलाहेताै नारायणे कारणमयमूताै
१०४६०३३३ भावं वधां िनतरां महाकं वावशं युवयाेः सकृयम्
१०४६०३४१ अागमययदघेण काले न जमयुतः
१०४६०३४३ यं वधायते पाेभगवासावतां पितः
१०४६०३५१ हवा कंसं रमये तीपं सवसावताम्
१०४६०३५३ यदाह वः समागय कृणः सयं कराेित तत्
१०४६०३६१ मा खतं महाभागाै यथः कृणमतके
१०४६०३६३ अतद स भूतानामाते याेितरवैधस
१०४६०३७१ न यात यः कायाे वायमािननः
१०४६०३७३ नाेमाे नाधमाे वाप समानयासमाेऽप वा
१०४६०३८१ न माता न पता तय न भाया न सतादयः
१०४६०३८३ नाीयाे न पराप न देहाे ज एव च
१०४६०३९१ न चाय कम वा लाेके सदसयाेिनषु
१०४६०३९३ डाथ साेऽप साधूनां पराणाय कपते
१०४६०४०१ सवं रजतम इित भजते िनगुणाे गुणान्
१०४६०४०३ डतीताेऽप गुणैः सृजयवहयजः
१०४६०४११ यथा मरकाा ायतीव महीयते
१०४६०४१३ चे कतर ताा कतेवाहंधया ृतः
१०४६०४२१ युवयाेरेव नैवायमाजाे भगवाहरः
१०४६०४२३ सवेषामाजाे ाा पता माता स ईरः
१०४६०४३१ ं ुतं भूतभववयत्
१०४६०४३२ थारणुमहदपकं च

sanskritdocuments.org bhagpur.pdf - Page 732 of 1026


॥ ीमद् भागवत पुराण ॥

१०४६०४३३ वनायुतात तरां न वायं


१०४६०४३४ स एव सव परमाभूतः
१०४६०४४१ एवं िनशा सा वताेयतीता नदय कृणानुचरय राजन्
१०४६०४४३ गाेयः समुथाय िनय दपावातूसमयय दाैधीयमथुन्
१०४६०४५१ ता दपदैमणभव रेजू रूवकषज
ु कणजः
१०४६०४५३ चलतबतनहारकुडल वषकपाेलाणकुुमाननाः
१०४६०४६१ उायतीनामरवदलाेचनं जानानां दवमपृशिनः
१०४६०४६३ द िनमथनशदमताे िनरयते येन दशाममलम्
१०४६०४७१ भगवयुदते सूये नदार जाैकसः
१०४६०४७३ ा रथं शातकाैं कयायमित चावन्
१०४६०४८१ अूर अागतः कं वा यः कंसयाथसाधकः
१०४६०४८३ येन नीताे मधुपुरं कृणः कमललाेचनः
१०४६०४९१ कं साधयययाभभतः ीतय िनकृितम्
१०४६०४९३ ततः ीणां वदतीनामुवाेऽगाकृतािकः
१०४७००१० ीशक उवाच
१०४७००११ तं वीय कृषानुचरं जयः
१०४७००१२ लबबां नवकलाेचनम्
१०४७००१३ पीताबरं पुकरमालनं लसन्
१०४७००१४ मुखारवदं परमृकुडलम्
१०४७००२१ सवताः काेऽयमपीयदशनः
१०४७००२२ कुत कयायुतवेषभूषणः
१०४७००२३ इित  सवाः परवसकास्
१०४७००२४ तमुमःाेकपदाबुजायम्
१०४७००३१ तं येणावनताः ससकृतं सीडहासेणसूनृतादभः
१०४७००३३ रहयपृछपवमासने वाय सदेशहरं रमापतेः
१०४७००४१ जानीमवां यदुपतेः पाषदं समुपागतम्
१०४७००४३ भेह ेषतः पाेभवायचकषया
१०४७००५१ अयथा गाेजे तय रणीयं न चहे
१०४७००५३ ेहानुबधाे बधूनां मुनेरप सदु यजः
१०४७००६१ अयेवथकृता मैी यावदथवडबनम्
१०४७००६३ पुः ीषु कृता यसमनःवव षदैः

sanskritdocuments.org bhagpur.pdf - Page 733 of 1026


॥ ीमद् भागवत पुराण ॥

१०४७००७१ िनःवं यजत गणका अकपं नृपितं जाः


१०४७००७३ अधीतवा अाचायमृवजाे ददणम्
१०४७००८१ खगा वीतफलं वृं भुा चाितथयाे गृहम्
१०४७००८३ दधं मृगातथारयं जारा भुा रतां यम्
१०४७००९१ इित गाेयाे ह गाेवदे गतवाायमानसाः
१०४७००९३ कृणदूते समायाते उवे यलाैककाः
१०४७०१०१ गाययः ीयकमाण दय गतियः
१०४७०१०३ तय संृय संृय यािन कैशाेरबाययाेः
१०४७०१११ काचधुकरं ा यायती कृणसमम्
१०४७०११३ यथापतं दूतं कपयवेदमवीत्
१०४७०१२० गाेयुवाच
१०४७०१२१ मधुप कतवबधाे मा पृशं सपयाः
१०४७०१२२ कुचवल लतमालाकुुममुभनः
१०४७०१२३ वहत मधुपिततािननीनां सादं
१०४७०१२४ यदुसदस वडयं यय दूतवमीक्
१०४७०१३१ सकृदधरसधां वां माेहनीं पाययवा
१०४७०१३२ समनस इव सतयजेऽावाक्
१०४७०१३३ परचरित कथं तपादपं नु पा
१०४७०१३४ प बत तचेता ुमःाेकजपैः
१०४७०१४१ कमह ब षडे गायस वं यदूनाम्
१०४७०१४२ अधपितमगृहाणामताे नः पुराणम्
१०४७०१४३ वजयसखसखीनां गीयतां तसः
१०४७०१४४ पतकुचजते कपयतीमाः
१०४७०१५१ दव भुव च रसायां काः यतरु ापाः
१०४७०१५२ कपटचरहासूवजृय याः युः
१०४७०१५३ चरणरज उपाते यय भूितवयं का
१०४७०१५४ अप च कृपणपे ुमःाेकशदः
१०४७०१६१ वसृज शरस पादं वेहं चातकारै र्
१०४७०१६२ अनुनयवदुषतेऽयेय दाैयैमुकुदात्
१०४७०१६३ वकृत इह वषृापयपययलाेका
१०४७०१६४ यसृजदकृतचेताः कं नु सधेयमन्

sanskritdocuments.org bhagpur.pdf - Page 734 of 1026


॥ ीमद् भागवत पुराण ॥

१०४७०१७१ मृगयुरव कपीं वयधे ल धधमा


१०४७०१७२ यमकृत वपां ीजतः कामयानाम्
१०४७०१७३ बलमप बलमवावेयावस्
१०४७०१७४ तदलमसतसयैदु यजतकथाथः
१०४७०१८१ यदनुचरतललाकणपीयूषवट्
१०४७०१८२ सकृददनवधूतधमा वनाः
१०४७०१८३ सपद गृहकुट बं दनमुसृय दना
१०४७०१८४ बहव इह वहा भचया चरत
१०४७०१९१ वयमृतमव जयातं धानाः
१०४७०१९२ कुलकतमवााः कृणववाे हरयः
१०४७०१९३ दशरसकृदेतखपशती
१०४७०१९४ रज उपमयतामयवाता
१०४७०२०१ यसख पुनरागाः ेयसा ेषतः कं
१०४७०२०२ वरय कमनुधे माननीयाेऽस मेऽ
१०४७०२०३ नयस कथमहाादुयजपा
१०४७०२०४ सततमुरस साैय ीवधूः साकमाते
१०४७०२११ अप बत मधुपुयामायपुाेऽधुनाते
१०४७०२१२ रित स पतृगेहासाैय बधूं गाेपान्
१०४७०२१३ चदप स कथा नः करणां गृणीते
१०४७०२१४ भुजमगुसगधं मूयधायकदा नु
१०४७०२२० ीशक उवाच
१०४७०२२१ अथाेवाे िनशयैवं कृणदशनलालसाः
१०४७०२२३ सावययसदेशैगाेपीरदमभाषत
१०४७०२३० ीउव उवाच
१०४७०२३१ अहाे यूयं  पूणाथा भवयाे लाेकपूजताः
१०४७०२३३ वासदेवे भगवित यासामयपतं मनः
१०४७०२४१ दानततपाेहाेम जपवायायसंयमैः
१०४७०२४३ ेयाेभववधैायैः कृणे भह सायते
१०४७०२५१ भगवयुमःाेके भवतीभरनुमा
१०४७०२५३ भः वितता दा मुनीनामप दुलभा
१०४७०२६१ दा पुापतीदेहावजनावनािन च

sanskritdocuments.org bhagpur.pdf - Page 735 of 1026


॥ ीमद् भागवत पुराण ॥

१०४७०२६३ हवावृनीत यूयं यकृणायं पुषं परम्


१०४७०२७१ सवाभावाेऽधकृताे भवतीनामधाेजे
१०४७०२७३ वरहेण महाभागा महाेऽनुहः कृतः
१०४७०२८१ ूयतां यसदेशाे भवतीनां सखावहः
१०४७०२८३ यमादायागताे भा अहं भतू रहकरः
१०४७०२९० ीभगवानुवाच
१०४७०२९१ भवतीनां वयाेगाे मे न ह सवाना चत्
१०४७०२९३ यथा भूतािन भूतेषु खं वावजलं मही
१०४७०२९५ तथाहं च मनःाण भूतेयगुणायः
१०४७०३०१ अायेवानाानं सृजे हयनुपालये
१०४७०३०३ अामायानुभावेन भूतेयगुणाना
१०४७०३११ अाा ानमयः शाे यितराेऽगुणावयः
१०४७०३१३ सषुिवजामायावृभरयते
१०४७०३२१ येनेयाथायायेत मृषा ववदुथतः
१०४७०३२३ तयादयाण विनः यपत
१०४७०३३१ एतदतः समाायाे याेगः सां मनीषणाम्
१०४७०३३३ यागतपाे दमः सयं समुाता इवापगाः
१०४७०३४१ यवहं भवतीनां वै दूरे वते याे शाम्
१०४७०३४३ मनसः सकषाथ मदनुयानकायया
१०४७०३५१ यथा दूरचरे ेे मन अावय वतते
१०४७०३५३ ीणां च न तथा चेतः सकृेऽगाेचरे
१०४७०३६१ मयावेय मनः कृं वमुाशेषवृ यत्
१०४७०३६३ अनुरयाे मां िनयमचराामुपैयथ
१०४७०३७१ या मया डता रायां वनेऽज अाथताः
१०४७०३७३ अलधरासाः कयायाे मापुमयचतया
१०४७०३८० ीशक उवाच
१०४७०३८१ एवं यतमादमाकय जयाेषतः
१०४७०३८३ ता ऊचुवं ीतातसदेशागतृतीः
१०४७०३९० गाेय ऊचुः
१०४७०३९१ दाहताे हतः कंसाे यदूनां सानुगाेऽघकृत्
१०४७०३९३ दाैलधसवाथैः कुशयातेऽयुताेऽधुना

sanskritdocuments.org bhagpur.pdf - Page 736 of 1026


॥ ीमद् भागवत पुराण ॥

१०४७०४०१ कदाजः साैय कराेित पुरयाेषताम्


१०४७०४०३ ीितं नः धसीड हासाेदारे णाचतः
१०४७०४११ कथं रितवशेषः य पुरयाेषताम्
१०४७०४१३ नानुबयेत ताैवमैानुभाजतः
१०४७०४२१ अप रित नः साधाे गाेवदः तते चत्
१०४७०४२३ गाेमये पुरीणाायाः वैरकथातरे
१०४७०४३१ ताः कं िनशाः रित यास तदा याभर्
१०४७०४३२ वृदावने कुमुदकुदशशारये
१०४७०४३३ रे मे णरणनूपुररासगाेाम्
१०४७०४३४ अाभरडतमनाेकथः कदाचत्
१०४७०४४१ अयेयतीह दाशाहताः वकृतया शचा
१०४७०४४३ सीवय नाे गाैयथेाे वनमबुदैः
१०४७०४५१ काकृण इहायाित ारायाे हताहतः
१०४७०४५३ नरे कया उा ीतः सवसत
ृ ः
१०४७०४६१ कमाभवनाैकाेभरयाभवा महानः
१०४७०४६३ ीपतेराकामय येताथः कृतानः
१०४७०४७१ परं साैयं ह नैरायं वैरययाह पला
१०४७०४७३ तानतीनां नः कृणे तथायाशा दुरयया
१०४७०४८१ क उसहेत सयुमुमःाेकसंवदम्
१०४७०४८३ अिनछताेऽप यय ीरा यवते चत्
१०४७०४९१ सरछै लवनाेेशा गावाे वेणुरवा इमे
१०४७०४९३ सषणसहायेन कृणेनाचरताः भाे
१०४७०५०१ पुनः पुनः ारयत नदगाेपसतं बत
१०४७०५०३ ीिनकेतैतपदकैवत नैव शमः
१०४७०५११ गया ललतयाेदार हासललावलाेकनैः
१०४७०५१३ माया गरा तधयः कथं तं वराम हे
१०४७०५२१ हे नाथ हे रमानाथ जनाथाितनाशन
१०४७०५२३ ममुर गाेवद गाेकुलं वृजनाणवात्
१०४७०५३० ीशक उवाच
१०४७०५३१ ततताः कृणसदेशैयपेतवरहवराः
१०४७०५३३ उवं पूजयां चुावाानमधाेजम्

sanskritdocuments.org bhagpur.pdf - Page 737 of 1026


॥ ीमद् भागवत पुराण ॥

१०४७०५४१ उवास कितचासागाेपीनां वनुदशचः


१०४७०५४३ कृणललाकथां गायमयामास गाेकुलम्
१०४७०५५१ यावयहािन नदय जेऽवासीस उवः
१०४७०५५३ जाैकसां णायायासकृणय वातया
१०४७०५६१ सरनगराेणीवीकुसमतामान्
१०४७०५६३ कृणं संारयेमे हरदासाे जाैकसाम्
१०४७०५७१ ैवमाद गाेपीनां कृणावेशाववम्
१०४७०५७३ उवः परमीतता नमयदं जगाै
१०४७०५८१ एताः परं तनुभृताे भुव गाेपववाे
१०४७०५८२ गाेवद एव िनखलािन ढभावाः
१०४७०५८३ वाछत यवभयाे मुनयाे वयं च
१०४७०५८४ कं जभरनतकथारसय
१०४७०५९१ ेमाः याे वनचरयभचारदुाः
१०४७०५९२ कृणे  चैष परमािन ढभावः
१०४७०५९३ नवीराेऽनुभजताेऽवदुषाेऽप सााच्
१०४७०५९४ ेयतनाेयगदराज इवाेपयुः
१०४७०६०१ नायं याेऽ उ िनतातरतेः सादः
१०४७०६०२ वयाेषतां नलनगधचां कुताेऽयाः
१०४७०६०३ रासाेसवेऽय भुजदडगृहीतकठ
१०४७०६०४ लधाशषां य उदगाजवभीनाम्
१०४७०६११ अासामहाे चरणरे णुजुषामहं यां
१०४७०६१२ वृदावने कमप गुलताैषधीनाम्
१०४७०६१३ या दुयजं वजनमायपथं च हवा
१०४७०६१४ भेजुमुकुदपदवीं ुितभवमृयाम्
१०४७०६२१ या वै याचतमजादभराकामैर्
१०४७०६२२ याेगेरै रप यदािन रासगाेाम्
१०४७०६२३ कृणय तगवतः चरणारवदं
१०४७०६२४ यतं तनेषु वजः पररय तापम्
१०४७०६३१ वदे नदजीणां पादरे णुमभीणशः
१०४७०६३३ यासां हरकथाेतं पुनाित भुवनयम्
१०४७०६४० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 738 of 1026


॥ ीमद् भागवत पुराण ॥

१०४७०६४१ अथ गाेपीरनुाय यशाेदां नदमेव च


१०४७०६४३ गाेपानामय दाशाहाे यायाहे रथम्
१०४७०६५१ तं िनगतं समासा नानाेपायनपाणयः
१०४७०६५३ नदादयाेऽनुरागेण ावाेचुलाेचनाः
१०४७०६६१ मनसाे वृयाे नः युः कृण पादाबुजायाः
१०४७०६६३ वाचाेऽभधायनीनाां कायतणादषु
१०४७०६७१ कमभायमाणानां य ापीरे छया
१०४७०६७३ मलाचरतैदानै रितनः कृण ईरे
१०४७०६८१ एवं सभाजताे गाेपैः कृणभा नराधप
१०४७०६८३ उवः पुनरागछथुरां कृणपालताम्
१०४७०६९१ कृणाय णपयाह भुेकं जाैकसाम्
१०४७०६९३ वसदेवाय रामाय राे चाेपायनायदात्
१०४८००१० ीशक उवाच
१०४८००११ अथ वाय भगवासवाा सवदशनः
१०४८००१३ सैरयाः कामतायाः यमछगृहं ययाै
१०४८००२१ महाहाेपकरै राढ ं कामाेपायाेपबृंहतम्
१०४८००२३ मुादामपताकाभवतानशयनासनैः
१०४८००२५ धूपैः सरभभदपैः गधैरप मडतम्
१०४८००३१ गृहं तमायातमवेय सासनासः समुथाय ह जातसमा
१०४८००३३ यथाेपसय सखीभरयुतं सभाजयामास सदासनादभः
१०४८००४१ तथाेवः साधुतयाभपूजताे यषीददुयामभमृय चासनम्
१०४८००४३ कृणाेऽप तूण शयनं महाधनं ववेश लाेकाचरतायनुतः
१०४८००५१ सा मनाले पदुकूलभूषण गधताबूलसधासवादभः
१०४८००५३ साधतााेपससार माधवं सीडललाेतवमेतैः
१०४८००६१ अाय कातां नवसमिया वशतां कणभूषते करे
१०४८००६३ गृ शयामधवेय रामया रे मेऽनुलेपापणपुयले शया
१०४८००७१ सानतकुचयाेरसतथाणाेर्
१०४८००७२ जयनतचरणेन जाे मृजती
१०४८००७३ दाेया तनातरगतं पररय कातम्
१०४८००७४ अानदमूितमजहादितदघतापम्
१०४८००८१ सैवं कैवयनाथं तं ाय दुायमीरम्

sanskritdocuments.org bhagpur.pdf - Page 739 of 1026


॥ ीमद् भागवत पुराण ॥

१०४८००८३ अरागापणेनाहाे दुभगेदमयाचत


१०४८००९१ सहाेयतामह े दनािन कितचया
१०४८००९३ रमव नाेसहे युं सं तेऽबुहेण
१०४८०१०१ तयै कामवरं दवा मानयवा च मानदः
१०४८०१०३ सहाेवेन सवेशः वधामागममत्
१०४८०१११ दुराय समाराय वणुं सवेरे रम्
१०४८०११३ याे वृणीते मनाेामसवाकुमनीयसाै
१०४८०१२१ अूरभवनं कृणः सहरामाेवः भुः
१०४८०१२३ ककषयागादूरीयकायया
१०४८०१३१ स तारवरेानाराय वबाधवान्
१०४८०१३३ युथाय मुदतः परवयाभन च
१०४८०१४१ ननाम कृणं रामं च स तैरयभवादतः
१०४८०१४३ पूजयामास वधवकृतासनपरहान्
१०४८०१५१ पादावनेजनीरापाे धारयशरसा नृप
१०४८०१५३ अहणेनाबरै दयैगधभूषणाेमैः
१०४८०१६१ अचवा शरसानय पादावगताै मृजन्
१०४८०१६३ यावनताेऽूरः कृणरामावभाषत
१०४८०१७१ दा पापाे हतः कंसः सानुगाे वामदं कुलम्
१०४८०१७३ भवामुत
ृ ं कृारु ता समेधतम्
१०४८०१८१ युवां धानपुषाै जगेतू जगयाै
१०४८०१८३ भवां न वना कपरमत न चापरम्
१०४८०१९१ अासृमदं वमवावय वशभः
१०४८०१९३ ईयते बधा ु तयगाेचरम्
१०४८०२०१ यथा ह भूतेषु चराचरे षु मादयाे याेिनषु भात नाना
१०४८०२०३ एवं भवाकेवल अायाेिनवााताे बधा वभाित
१०४८०२११ सृजयथाे ल पस पास वं रजतमःसवगुणैः वशभः
१०४८०२१३ न बयसे तुणकमभवा ानानते  च बधहेतः
१०४८०२२१ देहाुपाधेरिनपतवावाे न साा भदानः यात्
१०४८०२२३ अताे न बधतव नैव माेः याताकामवय नाेऽववेकः
१०४८०२३१ वयाेदताेऽयं जगताे हताय यदा यदा वेदपथः पुराणः
१०४८०२३३ बायेत पाषडपथैरसतदा भवासवगुणं बभित

sanskritdocuments.org bhagpur.pdf - Page 740 of 1026


॥ ीमद् भागवत पुराण ॥

१०४८०२४१ स वभाेऽ वसदेवगृहेऽवतीणः


१०४८०२४२ वांशेन भारमपनेतमहास भूमेः
१०४८०२४३ अाैहणीशतवधेन सरेतरांश
१०४८०२४४ रााममुय च कुलय यशाे वतवन्
१०४८०२५१ अेश नाे वसतयः खल भूरभागा
१०४८०२५२ यः सवदेवपतृभूतनृदेवमूितः
१०४८०२५३ यपादशाैचसललं िजगपुनाित
१०४८०२५४ स वं जगुरधाेज याः वः
१०४८०२६१ कः पडतवदपरं शरणं समीयाद्
१०४८०२६२ भयातगरः सदः कृतात्
१०४८०२६३ सवाददाित सदाे भजताेऽभकामान्
१०४८०२६४ अाानमयुपचयापचयाै न यय
१०४८०२७१ दा जनादन भवािनह नः तीताे
१०४८०२७२ याेगेरै रप दुरापगितः सरेशैः
१०४८०२७३ छयाश नः सतकलधनागेह
१०४८०२७४ देहादमाेहरशनां भवदयमायाम्
१०४८०२८१ इयचतः संतत भेन भगवाहरः
१०४८०२८३ अूरं सतं ाह गीभः साेहयव
१०४८०२९० ीभगवानुवाच
१०४८०२९१ वं नाे गुः पतृय ायाे बधु िनयदा
१०४८०२९३ वयं त रयाः पाेया अनुकयाः जा ह वः
१०४८०३०१ भवधा महाभागा िनषेया अहसमाः
१०४८०३०३ ेयकामैनृभिनयं देवाः वाथा न साधवः
१०४८०३११ न यािन तीथािन न देवा मृछलामयाः
१०४८०३१३ ते पुनयुकाले न दशनादेव साधवः
१०४८०३२१ स भवासदां वै नः ेयाेयकषया
१०४८०३२३ जासाथ पाडवानां गछव वं गजायम्
१०४८०३३१ पतयुपरते बालाः सह माा सदःु खताः
१०४८०३३३ अानीताः वपुरं राा वसत इित शुम
१०४८०३४१ तेषु राजाबकापुाे ातृपुेषु दनधीः
१०४८०३४३ समाे न वतते नूनं दुपुवशगाेऽधक्

sanskritdocuments.org bhagpur.pdf - Page 741 of 1026


॥ ीमद् भागवत पुराण ॥

१०४८०३५१ गछ जानीह त


ृ मधुना सावसाधु वा
१०४८०३५३ वाय तधायामाे यथा शं सदां भवेत्
१०४८०३६१ इयूरं समादय भगवाहरररः
१०४८०३६३ सषणाेवायां वै ततः वभवनं ययाै
१०४९००१० ीशक उवाच
१०४९००११ स गवा हातनपुरं पाैरवेयशाेऽतम्
१०४९००१३ ददश ताबकेयं सभीं वदुरं पृथाम्
१०४९००२१ सहपुं च बाकं भाराजं सगाैतमम्
१०४९००२३ कन सयाेधनं ाैणं पाडवासदाेऽपरान्
१०४९००३१ यथावदुपसय बधुभगादनीसतः
१०४९००३३ सपृतैः साता वयं चापृछदययम्
१०४९००४१ उवास कितचासाााे वृववसया
१०४९००४३ दुजयापसारय खलछदानुवितनः
१०४९००५१ तेज अाेजाे बलं वीय यादं सुणान्
१०४९००५३ जानुरागं पाथेषु न सहकऋषतम्
१०४९००६१ कृतं च धातरा ैयरदानापेशलम्
१०४९००६३ अाचयाै सवमेवाै पृथा वदुर एव च
१०४९००७१ पृथा त ातरं ामूरमुपसृय तम्
१०४९००७३ उवाच जिनलयं रयुकले णा
१०४९००८१ अप रत नः साैय पतराै ातर मे
१०४९००८३ भगयाै ातृपुा जामयः सय एव च
१०४९००९१ ाेयाे भगवाकृणः शरयाे भवसलः
१०४९००९३ पैतृवेयारित रामाबुहेणः
१०४९०१०१ सपमये शाेचतीं वृकानां हरणीमव
१०४९०१०३ सावययित मां वाैः पतृहीनां बालकान्
१०४९०१११ कृण कृण महायाेगवावभावन
१०४९०११३ पां पाह गाेवद शशभावसीदतीम्
१०४९०१२१ नायव पदााेजापयाम शरणं नृणाम्
१०४९०१२३ बयतां मृयुसंसारादवरयापवगकात्
१०४९०१३१ नमः कृणाय शाय णे परमाने
१०४९०१३३ याेगेराय याेगाय वामहं शरणं गता

sanskritdocuments.org bhagpur.pdf - Page 742 of 1026


॥ ीमद् भागवत पुराण ॥

१०४९०१४० ीशक उवाच


१०४९०१४१ इयनुृय वजनं कृणं च जगदरम्
१०४९०१४३ ादःु खता राजवतां पतामही
१०४९०१५१ समदुःखसखाेऽूराे वदुर महायशाः
१०४९०१५३ सावयामासतः कुतीं तपुाेपहेतभः
१०४९०१६१ यायाजानमयेय वषमं पुलालसम्
१०४९०१६३ अवदसदां मये बधुभः साैदाेदतम्
१०४९०१७० अूर उवाच
१०४९०१७१ भाे भाे वैचवीय वं कुणां कितवधन
१०४९०१७३ ातयुपरते पाडावधुनासनमाथतः
१०४९०१८१ धमेण पालयवी जाः शीले न रयन्
१०४९०१८३ वतमानः समः वेषु ेयः कितमवायस
१०४९०१९१ अयथा वाचरं ाेके गहताे यायसे तमः
१०४९०१९३ तासमवे वतव पाडवेवाजेषु च
१०४९०२०१ नेह चायतसंवासः कयचकेनचसह
१०४९०२०३ राजवेनाप देहेन कमु जायाजादभः
१०४९०२११ एकः सूयते जतरेक एव लयते
१०४९०२१३ एकाेऽनुभुे सकृतमेक एव च दुकृतम्
१०४९०२२१ अधमाेपचतं वं हरययेऽपमेधसः
१०४९०२२३ साेजनीयापदेशैजलानीव जलाैकसः
१०४९०२३१ पुणाित यानधमेण वबुा तमपडतम्
१०४९०२३३ तेऽकृताथ हवत ाणा रायः सतादयः
१०४९०२४१ वयं कबषमादाय तैयाे नाथकाेवदः
१०४९०२४३ असाथाे वशयधं वधमवमुखतमः
१०४९०२५१ तााेकममं राजवमायामनाेरथम्
१०४९०२५३ वीयाययानाानं समः शाताे भव भाे
१०४९०२६० धृतरा उवाच
१०४९०२६१ यथा वदित कयाणीं वाचं दानपते भवान्
१०४९०२६३ तथानया न तृयाम मयः ाय यथामृतम्
१०४९०२७१ तथाप सूनृता साैय द न थीयते चले
१०४९०२७३ पुानुरागवषमे वुसाैदामनी यथा

sanskritdocuments.org bhagpur.pdf - Page 743 of 1026


॥ ीमद् भागवत पुराण ॥

१०४९०२८१ ईरय वधं काे नु वधुनाेययथा पुमान्


१०४९०२८३ भूमेभारावताराय याेऽवतीणाे यदाेः कुले
१०४९०२९१ याे दुवमशपथया िनजमाययेदं
१०४९०२९२ सृा गुणावभजते तदनुवः
१०४९०२९३ तै नमाे दुरवबाेधवहारत
१०४९०२९४ संसारचगतये परमेराय
१०४९०३०० ीशक उवाच
१०४९०३०१ इयभेय नृपतेरभायं स यादवः
१०४९०३०३ सः समनुातः पुनयदप
ु ुरमगात्
१०४९०३११ शशंस रामकृणायां धृतरा वचेतम्
१०४९०३१३ पादवाित काैरय यदथ ेषतः वयम्
१०५०००१० ीशक उवाच
१०५०००११ अतः ाि कंसय महयाै भरतषभ
१०५०००१३ मृते भतर दुःखाते ईयतः  पतगृहान्
१०५०००२१ पे मगधराजाय जरासधाय दुःखते
१०५०००२३ वेदयां चतः सवमावैधयकारणम्
१०५०००३१ स तदयमाकय शाेकामषयुताे नृप
१०५०००३३ अयादवीं महीं कत चे परममुमम्
१०५०००४१ अाैहणीभवशया ितसृभाप संवृतः
१०५०००४३ यदुराजधानीं मथुरां यधसवताे दशम्
१०५०००५१ िनरय तलं कृण उेलमव सागरम्
१०५०००५३ वपुरं तेन संं वजनं च भयाकुलम्
१०५०००६१ चतयामास भगवाहरः कारणमानुषः
१०५०००६३ तेशकालानुगुणं वावतारयाेजनम्
१०५०००७१ हिनयाम बलं ेतु व भारं समाहतम्
१०५०००७३ मागधेन समानीतं वयानां सवभूभुजाम्
१०५०००८१ अाैहणीभः सातं भटारथकुरै ः
१०५०००८३ मागधत न हतयाे भूयः कता बलाेमम्
१०५०००९१ एतदथाेऽवताराेऽयं भूभारहरणाय मे
१०५०००९३ संरणाय साधूनां कृताेऽयेषां वधाय च
१०५००१०१ अयाेऽप धमरायै देहः संयते मया

sanskritdocuments.org bhagpur.pdf - Page 744 of 1026


॥ ीमद् भागवत पुराण ॥

१०५००१०३ वरामायायधमय काले भवतः चत्


१०५००१११ एवं यायित गाेवद अाकाशासूयवचसाै
१०५००११३ रथावुपथताै सः ससूताै सपरछदाै
१०५००१२१ अायुधािन च दयािन पुराणािन यछया
१०५००१२३ ा तािन षीकेशः सषणमथावीत्
१०५००१३१ पयाय यसनं ां यदूनां वावतां भाे
१०५००१३३ एष ते रथ अायाताे दयतायायुधािन च
१०५००१४१ एतदथ ह नाै ज साधूनामीश शमकृत्
१०५००१४३ याेवंशयनीकायं भूमेभारमपाकु
१०५००१५१ एवं सय दाशाहाै दंशताै रथनाै पुरात्
१०५००१५३ िनजमतः वायुधाढ ाै बले नापीयसा वृताै
१०५००१६१ शं दाै विनगय हरदाकसारथः
१०५००१६३ तताेऽभूपरसैयानां द वासवेपथुः
१०५००१७१ तावाह मागधाे वीय हे कृण पुषाधम
१०५००१७३ न वया याेु मछाम बाले नैकेन लया
१०५००१७५ गुेन ह वया मद न याेये याह बधुहन्
१०५००१८१ तव राम यद ा युयव धैयमुह
१०५००१८३ हवा वा मछरै छं देहं वयाह मां जह
१०५००१९० ीभगवानुवाच
१०५००१९१ न वै शूरा वकथते दशययेव पाैषम्
१०५००१९३ न गृमाे वचाे राजातरय मुमूषतः
१०५००२०० ीशक उवाच
१०५००२०१ जरासततावभसृय माधवाै महाबलाैघेन बलयसावृनाेत्
१०५००२०३ ससैययानवजवाजसारथी सूयानलाै वायुरवारे णुभः
१०५००२११ सपणतालवजचहाै रथाव्
१०५००२१२ अलययाे हररामयाेमृधे
१०५००२१३ यः पुराालकहयगाेपुरं
१०५००२१४ समाताः सुमुः शचादतः
१०५००२२१ हरः परानीकपयाेमुचां मुः शलमुखायुबणवषपीडतम्
१०५००२२३ वसैयमालाे सरासराचतं यफूजयछाशरासनाेमम्
१०५००२३१ गृशादथ सदधछरान्

sanskritdocuments.org bhagpur.pdf - Page 745 of 1026


॥ ीमद् भागवत पुराण ॥

१०५००२३२ वकृय मुशतबाणपूगान्


१०५००२३३ िनथाकुरवाजपीन्
१०५००२३४ िनरतरं यदलातचम्
१०५००२४१ िनभकुाः करणाे िनपेतरनेकशाेऽाः शरवृणकधराः
१०५००२४३ रथा हतावजसूतनायकाः पदायतछभुजाेकधराः
१०५००२५१ सछमानपदेभवाजनामसूताः शतशाेऽसृगापगाः
१०५००२५३ भुजाहयः पूषशीषकछपा हतपपहय हाकुलाः
१०५००२६१ कराेमीना नरकेशशैवला धनुतरायुधगुसुलाः
१०५००२६३ अरकावतभयानका महा मणवेकाभरणामशकराः
१०५००२७१ वितता भीभयावहा मृधे मनवनां हषकरः परपरम्
१०५००२७३ विनतारुषले न दुमदासषणेनापरमेयतेजसा
१०५००२८१ बलं तदाणवदुगभैरवं दुरतपारं मगधेपालतम्
१०५००२८३ यं णीतं वसदेवपुयाेवडतं तगदशयाेः परम्
१०५००२९१ थयुवातं भुवनयय यः
१०५००२९२ समीहतेऽनतगुणः वललया
१०५००२९३ न तय चं परपिनहस्
१०५००२९४ तथाप मयानुवधय वयते
१०५००३०१ जाह वरथं रामाे जरासधं महाबलम्
१०५००३०३ हतानीकावशासं संहः संहमवाैजसा
१०५००३११ बयमानं हताराितं पाशैवाणमानुषैः
१०५००३१३ वारयामास गाेवदतेन कायचकषया
१०५००३२१ सा मुाे लाेकनाथायां ीडताे वीरसतः
१०५००३२३ तपसे कृतसपाे वारतः पथ राजभः
१०५००३३१ वाैः पवाथपदैनयनैः ाकृतैरप
१०५००३३३ वकमबधााेऽयं यदुभते पराभवः
१०५००३४१ हतेषु सवानीकेषु नृपाे बाहथतदा
१०५००३४३ उपेताे भगवता मगधादुमना ययाै
१०५००३५१ मुकुदाेऽयतबलाे िनतीणारबलाणवः
१०५००३५३ वकयमाणः कुसमैीदशैरनुमाेदतः
१०५००३६१ माथुरैपसय ववरै मुदताभः
१०५००३६३ उपगीयमानवजयः सूतमागधवदभः

sanskritdocuments.org bhagpur.pdf - Page 746 of 1026


॥ ीमद् भागवत पुराण ॥

१०५००३७१ शदुदुभयाे नेदभ


ु ेरतूयायनेकशः
१०५००३७३ वीणावेणुमृदािन पुरं वशित भाै
१०५००३८१ समागा जनां पताकाभरयलृताम्
१०५००३८३ िनघुां घाेषेण काैतकाबताेरणाम्
१०५००३९१ िनचीयमानाे नारभमायदयताुरै ः
१०५००३९३ िनरयमाणः सेहं ीयुकलतलाेचनैः
१०५००४०१ अायाेधनगतं वमनतं वीरभूषणम्
१०५००४०३ यदुराजाय तसवमातं ादशभुः
१०५००४११ एवं सदशकृवतावयाैहणीबलः
१०५००४१३ युयुधे मागधाे राजा यदुभः कृणपालतैः
१०५००४२१ अवंतलं सव वृणयः कृणतेजसा
१०५००४२३ हतेषु वेवनीकेषु याेऽगादरभनृपः
१०५००४३१ अादशम साम अागामिन तदतरा
१०५००४३३ नारदेषताे वीराे यवनः ययत
१०५००४४१ राेध मथुरामेय ितसृभे छकाेटभः
१०५००४४३ नृलाेके चािताे वृणीुवासतान्
१०५००४५१ तं ाचतयकृणः सषण सहायवान्
१०५००४५३ अहाे यदूनां वृजनं ां ुभयताे महत्
१०५००४६१ यवनाेऽयं िनधेऽान तावहाबलः
१०५००४६३ मागधाेऽय वा ाे वा पराे वागमयित
१०५००४७१ अावयाेः युयताेरय यागता जरासतः
१०५००४७३ बधूहिनययथ वा नेयते वपुरं बल
१०५००४८१ ताद वधायामाे दुग पददुगमम्
१०५००४८३ त ातीसमाधाय यवनं घातयामहे
१०५००४९१ इित सय भगवादुग ादशयाेजनम्
१०५००४९३ अतःसमुे नगरं कृात
ु मचीकरत्
१०५००५०१ यते य ह वा ं वानं शपनैपुणम्
१०५००५०३ रयाचवरवीथीभयथावात विनमतम्
१०५००५११ सरमलताेान वचाेपवनावतम्
१०५००५१३ हेमैदवपृभः फटकाालगाेपुरैः
१०५००५२१ राजतारकुटै ः काेैहेमकुैरलृतैः

sanskritdocuments.org bhagpur.pdf - Page 747 of 1026


॥ ीमद् भागवत पुराण ॥

१०५००५२३ रकूतैगृहैहेमैमहामारकतथलै ः
१०५००५३१ वाताेपतीनां च गृहैवभीभ िनमतम्
१०५००५३३ चातवयजनाकण यदुदेवगृहाेसत्
१०५००५४१ सधमा पारजातं च महेः ाहणाेरे ः
१०५००५४३ य चावथताे मयाे मयधमैन युयते
१०५००५५१ यामैकवणावणाे हयाशानाेजवान्
१०५००५५३ अाै िनधपितः काेशालाेकपालाे िनजाेदयान्
१०५००५६१ यगवता दमाधपयं वसये
१०५००५६३ सव यपयामासहराै भूमगते नृप
१०५००५७१ त याेगभावेन नीवा सवजनं हरः
१०५००५७३ जापाले न रामेण कृणः समनुमतः
१०५००५७५ िनजगाम पुरारापमाल िनरायुधः
१०५१००१० ीशक उवाच
१०५१००११ तं वलाे विनातमुहानमवाेडपम्
१०५१००१३ दशनीयतमं यामं पीतकाैशेयवाससम्
१०५१००२१ ीवसवसं ाजकाैतभामुकधरम्
१०५१००२३ पृथुदघचतबां नवकाणेणम्
१०५१००३१ िनयमुदतं ीमसकपाेलं शचतम्
१०५१००३३ मुखारवदं बाणं फुरकरकुडलम्
१०५१००४१ वासदेवाे यमित पुमाीवसलाछनः
१०५१००४३ चतभुजाेऽरवदााे वनमायितसदरः
१०५१००५१ लणैनारदाेैनायाे भवतमहित
१०५१००५३ िनरायुधलपां याेयेऽनेन िनरायुधः
१०५१००६१ इित िनय यवनः ावं पराुखम्
१०५१००६३ अवधावघृतं दुरापमप याेगनाम्
१०५१००७१ हतामवाानं हरणा स पदे पदे
१०५१००७३ नीताे दशयता दूरं यवनेशाेऽकदरम्
१०५१००८१ पलायनं यदुकुले जातय तव नाेचतम्
१०५१००८३ इित पनुगताे नैनं ापाहताशभः
१०५१००९१ एवं ाेऽप भगवाावशरकदरम्
१०५१००९३ साेऽप वतायं शयानं दशे नरम्

sanskritdocuments.org bhagpur.pdf - Page 748 of 1026


॥ ीमद् भागवत पुराण ॥

१०५१०१०१ नवसाै दूरमानीय शेते मामह साधुवत्


१०५१०१०३ इित मवायुतं मूढतं पदा समताडयत्
१०५१०१११ स उथाय चरं सः शनैीय लाेचने
१०५१०११३ दशाे वलाेकयपाे तमाीदवथतम्
१०५१०१२१ स तावय य पातेन भारत
१०५१०१२३ देहजेनाना दधाे भसादभवणात्
१०५१०१३० ीराजाेवाच
१०५१०१३१ काे नाम स पुमाकय कंवीय एव च
१०५१०१३३ काुहां गतः शये कंतेजाे यवनादनः
१०५१०१४० ीशक उवाच
१०५१०१४१ स इवाकुकुले जाताे माधातृतनयाे महान्
१०५१०१४३ मुचुकुद इित याताे यः सयसरः
१०५१०१५१ स याचतः सरगणैराैरारणे
१०५१०१५३ असरेयः परतैतां साेऽकराेरम्
१०५१०१६१ लवा गुहं ते वःपालं मुचुकुदमथावन्
१०५१०१६३ राजवरमतां कृावाः परपालनात्
१०५१०१७१ नरलाेकं परयय रायं िनहतकटकम्
१०५१०१७३ अापालयताे वीर कामाते सव उझताः
१०५१०१८१ सता महयाे भवताे ातयाेऽमायमनः
१०५१०१८३ जा तयकालना नाधुना सत कालताः
१०५१०१९१ कालाे बलयाबलनां भगवानीराेऽययः
१०५१०१९३ जाः कालयते डपशपालाे यथा पशून्
१०५१०२०१ वरं वृणीव भं ते ऋते कैवयम नः
१०५१०२०३ एक एवेरतय भगवावणुरययः
१०५१०२११ एवमुः स वै देवानभव महायशाः
१०५१०२१३ अशय गुहावाे िनया देवदया
१०५१०२२१ यवने भसाीते भगवासावतषभः
१०५१०२२३ अाानं दशयामास मुचुकुदाय धीमते
१०५१०२३१ तमालाे घनयामं पीतकाैशेयवाससम्
१०५१०२३३ ीवसवसं ाजकाैतभेन वराजतम्
१०५१०२४१ चतभुजं राेचमानं वैजयया च मालया

sanskritdocuments.org bhagpur.pdf - Page 749 of 1026


॥ ीमद् भागवत पुराण ॥

१०५१०२४३ चासवदनं फुरकरकुडलम्


१०५१०२५१ ेणीयं नृलाेकय सानुरागतेणम्
१०५१०२५३ अपीयवयसं म मृगेाेदारवमम्
१०५१०२६१ पयपृछहाबुतेजसा तय धषतः
१०५१०२६३ शतः शनकै राजा दुधषमव तेजसा
१०५१०२७० ीमुचुकुद उवाच
१०५१०२७१ काे भवािनह सााे वपने गरगरे
१०५१०२७३ पां पपलाशायां वचरयुकटके
१०५१०२८१ कं वेजवनां तेजाे भगवावा वभावसः
१०५१०२८३ सूयः साेमाे महेाे वा लाेकपालाे पराेऽप वा
१०५१०२९१ मये वां देवदेवानां याणां पुषषभम्
१०५१०२९३ याधसे गुहावातं दपः भया यथा
१०५१०३०१ शूषतामयलकमाकं नरपुव
१०५१०३०३ वज कम गाें वा कयतां यद राेचते
१०५१०३११ वयं त पुषया एेवाकाः बधवः
१०५१०३१३ मुचुकुद इित ाेाे याैवनााजः भाे
१०५१०३२१ चरजागराताे िनयापहतेयः
१०५१०३२३ शयेऽवजने कामं केनायुथापताेऽधुना
१०५१०३३१ साेऽप भीकृताे नूनमाीयेनैव पाना
१०५१०३३३ अनतरं भवाीमांताेऽमशासनः
१०५१०३४१ तेजसा तेऽवषेण भूर ु ं न शमः
१०५१०३४३ हताैजसा महाभाग माननीयाेऽस देहनाम्
१०५१०३५१ एवं साषताे राा भगवाूतभावनः
१०५१०३५३ याह हसवाया मेघनादगभीरया
१०५१०३६० ीभगवानुवाच
१०५१०३६१ जकमाभधानािन सत मेऽ सहशः
१०५१०३६३ न शतेऽनुसातमनतवायाप ह
१०५१०३७१ चजांस वममे पाथवायुजभः
१०५१०३७३ गुणकमाभधानािन न मे जािन कहचत्
१०५१०३८१ कालयाेपपािन जकमाण मे नृप
१०५१०३८३ अनुमताे नैवातं गछत परमषयः

sanskritdocuments.org bhagpur.pdf - Page 750 of 1026


॥ ीमद् भागवत पुराण ॥

१०५१०३९१ तथायतनाय नुव गदताे मम


१०५१०३९३ वापताे वरेन पुराहं धमगुये
१०५१०४०१ भूमेभारायमाणानामसराणां याय च
१०५१०४०३ अवतीणाे यदुकुले गृह अानकदुदुभेः
१०५१०४०५ वदत वासदेवेित वसदेवसतं ह माम्
१०५१०४११ कालनेमहतः कंसः लबाा सषः
१०५१०४१३ अयं च यवनाे दधाे राजंते ितमचषा
१०५१०४२१ साेऽहं तवानुहाथ गुहामेतामुपागतः
१०५१०४२३ ाथतः चुरं पूव वयाहं भवसलः
१०५१०४३१ वरावृणीव राजषे सवाकामाददाम ते
१०५१०४३३ मां साे जनः क भूयाेऽहित शाेचतम्
१०५१०४४० ीशक उवाच
१०५१०४४१ इयुतं णयाह मुचुकुदाे मुदावतः
१०५१०४४३ ावा नारायणं देवं गगवामनुरन्
१०५१०४५० ीमुचुकुद उवाच
१०५१०४५१ वमाेहताेऽयं जन ईश मायया वदयया वां न भजयनथक्
१०५१०४५३ सखाय दुःखभवेषु सते गृहेषु याेषपुष वतः
१०५१०४६१ लवा जनाे दुलभम मानुषं
१०५१०४६२ कथदयमयताेऽनघ
१०५१०४६३ पादारवदं न भजयसितर्
१०५१०४६४ गृहाधकूपे पितताे यथा पशः
१०५१०४७१ ममैष कालाेऽजत िनफलाे गताे राययाेमदय भूपतेः
१०५१०४७३ मयाबुेः सतदारकाेशभूवासमानय दुरतचतया
१०५१०४८१ कले वरे ऽघटकुड सभे
१०५१०४८२ िनढमानाे नरदेव इयहम्
१०५१०४८३ वृताे रथेभापदायनीकपैर्
१०५१०४८४ गां पयटंवागणयसदम
ु दः
१०५१०४९१ ममुैरितकृयचतया वृलाेभं वषयेषु लालसम्
१०५१०४९३ वममः सहसाभपसे ेलहानाेऽहरवाखमतकः
१०५१०५०१ पुरा रथैहेमपरकृतैरन्
१०५१०५०२ मतंगजैवा नरदेवसंतः

sanskritdocuments.org bhagpur.pdf - Page 751 of 1026


॥ ीमद् भागवत पुराण ॥

१०५१०५०३ स एव काले न दुरययेन ते


१०५१०५०४ कले वराे वृमभसंतः
१०५१०५११ िनजय दमभूतवहाे वरासनथः समराजवदतः
१०५१०५१३ गृहेषु मैथुयसखेषु याेषतां डामृगः पूष ईश नीयते
१०५१०५२१ कराेित कमाण तपःसिनताे िनवृभाेगतदपेयाददत्
१०५१०५२३ पुन भूयासमहं वराडित वृतषाे न सखाय कपते
१०५१०५३१ भवापवगाे मताे यदा भवेनय तयुत ससमागमः
१०५१०५३३ ससमाे यह तदैव सताै परावरे शे वय जायते मितः
१०५१०५४१ मये ममानुह ईश ते कृताे रायानुबधापगमाे यछया
१०५१०५४३ यः ायते साधुभरे कचयया वनं ववरखडभूमपैः
१०५१०५५१ न कामयेऽयं तव पादसेवनादकनायतमारं वभाे
१०५१०५५३ अाराय कवां पवगदं हरे वृणीत अायाे वरमाबधनम्
१०५१०५६१ तासृयाशष ईश सवताे रजतमःसवगुणानुबधनाः
१०५१०५६३ िनरनं िनगुणमयं परं वां ािमां पुषं जायहम्
१०५१०५७१ चरमह वृजनाततयमानाेऽनुतापैर्
१०५१०५७२ अवतृषषडमाेऽलधशातः कथत्
१०५१०५७३ शरणद समुपेतवपदां परान्
१०५१०५७४ अभयमृतमशाेकं पाह मापमीश
१०५१०५८० ीभगवानुवाच
१०५१०५८१ सावभाैम महाराज मितते वमलाेजता
१०५१०५८३ वरै ः लाेभतयाप न कामैवहता यतः
१०५१०५९१ लाेभताे वरै यवममादाय व तत्
१०५१०५९३ न धीरे कातभानामाशीभभते चत्
१०५१०६०१ युानानामभानां ाणायामादभमनः
१०५१०६०३ अीणवासनं राजयते पुनथतम्
१०५१०६११ वचरव महीं कामं मयावेशतमानसः
१०५१०६१३ अवेवं िनयदा तयं भमयनपायनी
१०५१०६२१ ाधमथताे जतूयवधीमृगयादभः
१०५१०६२३ समाहततपसा जघं मदुपातः
१०५१०६३१ जयनतरे राजसवभूतसमः
१०५१०६३३ भूवा जवरवं वै मामुपैयस केवलम्

sanskritdocuments.org bhagpur.pdf - Page 752 of 1026


॥ ीमद् भागवत पुराण ॥

१०५२००१० ीशक उवाच


१०५२००११ इथं साेऽनहीताेऽग कृणेनेवाकु नदनः
१०५२००१३ तं परय सय िनाम गुहामुखात्
१०५२००२१ संवीय कायापशूवीनपतीन्
१०५२००२३ मवा कलयुगं ां जगाम दशमुराम्
१०५२००३१ तपःायुताे धीराे िनःसाे मुसंशयः
१०५२००३३ समाधाय मनः कृणे ावशधमादनम्
१०५२००४१ बदयाममासा नरनारायणालयम्
१०५२००४३ सवसहः शाततपसाराधयरम्
१०५२००५१ भगवापुनराय पुरं यवनवेताम्
१०५२००५३ हवा े छबलं िनये तदयं ारकां धनम्
१०५२००६१ नीयमाने धने गाेभनृभायुतचाेदतैः
१०५२००६३ अाजगाम जरासधयाेवंशयनीकपः
१०५२००७१ वलाे वेगरभसं रपुसैयय माधवाै
१०५२००७३ मनुयचेामापाै राजदुव
 तत
 म्
१०५२००८१ वहाय वं चुरमभीताै भीभीतवत्
१०५२००८३ पां पलाशायां चेलतबयाेजनम्
१०५२००९१ पलायमानाै ताै ा मागधः हसबल
१०५२००९३ अवधावथानीकैरशयाेरमाणवत्
१०५२०१०१ य दूरं संाताै तमाहतां गरम्
१०५२०१०३ वषणायं भगवायदा य वषित
१०५२०१११ गराै िनलनावााय नाधगय पदं नृप
१०५२०११३ ददाह गरमेधाेभः समतादमुसृजन्
१०५२०१२१ तत उपय तरसा दमानतटादुभाै
१०५२०१२३ दशैकयाेजनाुापेततरधाे भुव
१०५२०१३१ अलयमाणाै रपुणा सानुगेन यदूमाै
१०५२०१३३ वपुरं पुनरायाताै समुपरखां नृप
१०५२०१४१ साेऽप दधावित मृषा मवानाे बलकेशवाै
१०५२०१४३ बलमाकृय समहगधाागधाे ययाै
१०५२०१५१ अानताधपितः ीमाैवताे रै वतीं सताम्
१०५२०१५३ णा चाेदतः ादालायेित पुराेदतम्

sanskritdocuments.org bhagpur.pdf - Page 753 of 1026


॥ ीमद् भागवत पुराण ॥

१०५२०१६१ भगवानप गाेवद उपयेमे कुह


१०५२०१६३ वैदभी भीकसतां याे माां वयंवरे
१०५२०१७१ मय तरसा राः शावादंैपगान्
१०५२०१७३ पयतां सवलाेकानां तायपुः सधामव
१०५२०१८० ीराजाेवाच
१०५२०१८१ भगवाीकसतां िणीं चराननाम्
१०५२०१८३ रासेन वधानेन उपयेम इित ुतम्
१०५२०१९१ भगवाेतमछाम कृणयामततेजसः
१०५२०१९३ यथा मागधशावादवा कयामुपाहरत्
१०५२०२०१ कृणकथाः पुया मावीलाेकमलापहाः
१०५२०२०३ काे नु तृयेत वानः ुताे िनयनूतनाः
१०५२०२१० ीबादरायणवाच
१०५२०२११ राजासीकाे नाम वदभाधपितमहान्
१०५२०२१३ तय पाभवपुाः कयैका च वरानना
१०५२०२२१ जाे रथाे बारनतरः
१०५२०२२३ केशाे माल ियेषा वसा सती
१०५२०२३१ साेपुय मुकुदय पवीयगुणयः
१०५२०२३३ गृहागतैगीयमानातं मेने सशं पितम्
१०५२०२४१ तां बुलणाैदाय पशीलगुणायाम्
१०५२०२४३ कृण सशीं भाया समुाेढं मनाे दधे
१०५२०२५१ बधूनामछतां दातं कृणाय भगनीं नृप
१०५२०२५३ तताे िनवाय कृणी चैममयत
१०५२०२६१ तदवेयासतापा वैदभी दुमना भृशम्
१०५२०२६३ वचयां जं ककृणाय ाहणाेत
ु म्
१०५२०२७१ ारकां स समयेय तीहारै ः वेशतः
१०५२०२७३ अपयदां पुषमासीनं कानासने
१०५२०२८१ ा यदेवतमव िनजासनात्
१०५२०२८३ उपवेयाहयां चे यथाानं दवाैकसः
१०५२०२९१ तं भुवतं वातमुपगय सतां गितः
१०५२०२९३ पाणनाभमृशपादावयतमपृछत
१०५२०३०१ कजवरे धमते वृसतः

sanskritdocuments.org bhagpur.pdf - Page 754 of 1026


॥ ीमद् भागवत पुराण ॥

१०५२०३०३ वतते नाितकृेण सतमनसः सदा


१०५२०३११ सताे यह वतेत ाणाे येन केनचत्
१०५२०३१३ अहीयमानः वमास याखलकामधुक्
१०५२०३२१ असताेऽसकृाेकानााेयप सरेरः
१०५२०३२३ अकनाेऽप सतः शेते सवाववरः
१०५२०३३१ वावलाभसतासाधूूतसमान्
१०५२०३३३ िनरहारणः शातामये शरसासकृत्
१०५२०३४१ कः कुशलं ाजताे यय ह जाः
१०५२०३४३ सखं वसत वषये पायमानाः स मे यः
१०५२०३५१ यतवमागताे दुग िनतीयेह यदछया
१०५२०३५३ सव नाे ूगुं चेकं काय करवाम ते
१०५२०३६१ एवं सपृसाे ाणः परमेना
१०५२०३६३ ललागृहीतदेहेन तै सवमवणयत्
१०५२०३७० ीियुवाच
१०५२०३७१ ुवा गुणाुवनसदर वतां ते
१०५२०३७२ िनवय कणववरै हरताेऽतापम्
१०५२०३७३ पं शां शमतामखलाथलाभं
१०५२०३७४ वययुतावशित चमपपं मे
१०५२०३८१ का वा मुकुद महती कुलशीलप
१०५२०३८२ वावयाेवणधामभरातयम्
१०५२०३८३ धीरा पितं कुलवती न वृणीत कया
१०५२०३८४ काले नृसंह नरलाेकमनाेऽभरामम्
१०५२०३९१ ते भवाखल वृतः पितर जायाम्
१०५२०३९२ अाापत भवताेऽ वभाे वधेह
१०५२०३९३ मा वीरभागमभमशत चै अाराद्
१०५२०३९४ गाेमायुवृगपतेबलमबुजा
१०५२०४०१ पूतेदिनयमतदेवव
१०५२०४०२ गुवचनादभरलं भगवापरे शः
१०५२०४०३ अाराधताे यद गदाज एय पाणं
१०५२०४०४ गृात मे न दमघाेषसतादयाेऽये
१०५२०४११ ाे भाविन वमजताेहने वदभान्

sanskritdocuments.org bhagpur.pdf - Page 755 of 1026


॥ ीमद् भागवत पुराण ॥

१०५२०४१२ गुः समेय पृतनापितभः परतः


१०५२०४१३ िनमय चैमगधेबलं स
१०५२०४१४ मां रासेन वधनाेह वीयशकाम्
१०५२०४२१ अतःपुरातरचरमिनहय बधून्
१०५२०४२२ वामुहे कथमित वदायुपायम्
१०५२०४२३ पूवेुरत महती कुलदेवयाा
१०५२०४२४ ययां बहनववधूगरजामुपेयात्
१०५२०४३१ ययापजरजःपनं महाताे
१०५२०४३२ वाछयुमापितरवातमाेऽपहयै
१०५२०४३३ यबुजा न लभेय भवसादं
१०५२०४३४ जामसूतकृशाशतजभः यात्
१०५२०४४० ाण उवाच
१०५२०४४१ इयेते गुसदेशा यदुदेव मयाताः
१०५२०४४३ वमृय कत या यतां तदनतरम्
१०५३००१० ीशक उवाच
१०५३००११ वैदयाः स त सदेशं िनशय यदुनदनः
१०५३००१३ गृ पाणना पाणं हसदमवीत्
१०५३००२० ीभगवानुवाच
१०५३००२१ तथाहमप ताे िनां च न लभे िनश
१०५३००२३ वेदाहिणा ेषामाेाहाे िनवारतः
१०५३००३१ तामानयय उय राजयापसदाृधे
१०५३००३३ मपरामनवामेधसाेऽशखामव
१०५३००४० ीशक उवाच
१०५३००४१ उाह च वाय िया मधुसूदनः
१०५३००४३ रथः संयुयतामाश दाकेयाह सारथम्
१०५३००५१ स चाैः शैयसीव मेघपुपबलाहकैः
१०५३००५३ युं रथमुपानीय तथाै ालरतः
१०५३००६१ अा यदनं शाैरजमाराेय तूणगैः
१०५३००६३ अानतादेकराेण वदभानगमयैः
१०५३००७१ राजा स कुडनपितः पुेहवशानुगः
१०५३००७३ शशपालाय वां कयां दायकमायकारयत्

sanskritdocuments.org bhagpur.pdf - Page 756 of 1026


॥ ीमद् भागवत पुराण ॥

१०५३००८१ पुरं सृसंस मागरयाचतपथम्


१०५३००८३ चवजपताकाभताेरणैः समलृतम्
१०५३००९१ गधमायाभरणैवरजाेऽबरभूषतैः
१०५३००९३ जुं ीपुषैः ीमद् गृहैरगुधूपतैः
१०५३०१०१ पतॄदेवासमयय वां वधवृप
१०५३०१०३ भाेजयवा यथायायं वाचयामास मलम्
१०५३०१११ सातां सदतीं कयां कृतकाैतकमलाम्
१०५३०११३ अाहतांशकयुमेन भूषतां भूषणाेमैः
१०५३०१२१ चुः सामयजुमैववा रां जाेमाः
१०५३०१२३ पुराेहताेऽथववै जुहाव हशातये
१०५३०१३१ हरयय वासांस ितलां गुडमतान्
१०५३०१३३ ादाेनू वेयाे राजा वधवदां वरः
१०५३०१४१ एवं चेदपती राजा दमघाेषः सताय वै
१०५३०१४३ कारयामास मैः सवमयुदयाेचतम्
१०५३०१५१ मदयुगजानीकैः यदनैहेममालभः
१०५३०१५३ पयसुलै ः सैयैः परतः कुदनं ययाै
१०५३०१६१ तं वै वदभाधपितः समयेयाभपूय च
१०५३०१६३ िनवेशयामास मुदा कपतायिनवेशने
१०५३०१७१ त शावाे जरासधाे दतवाे वदूरथः
१०५३०१७३ अाजमुैपीयाः पाैड कााः सहशः
१०५३०१८१ कृणरामषाे याः कयां चैाय साधतम्
१०५३०१८३ यागय हरे कृाे रामाैयदु भवृतः
१०५३०१९१ याेयामः संहतातेन इित िनतमानसाः
१०५३०१९३ अाजमुभूभुजः सवे समबलवाहनाः
१०५३०२०१ ुवैतगवाामाे वपीय नृपाेमम्
१०५३०२०३ कृणं चैकं गतं हत कयां कलहशतः
१०५३०२११ बले न महता साध ातृेहपरुतः
१०५३०२१३ वरतः कुडनं ागाजारथपभः
१०५३०२२१ भीकया वराराेहा कायागमनं हरे ः
१०५३०२२३ यापमपयती जयाचतयदा
१०५३०२३१ अहाे ियामातरत उाहाे मेऽपराधसः

sanskritdocuments.org bhagpur.pdf - Page 757 of 1026


॥ ीमद् भागवत पुराण ॥

१०५३०२३३ नागछयरवदााे नाहं वे कारणम्


१०५३०२३५ साेऽप नावततेऽाप मसदेशहराे जः
१०५३०२४१ अप मयनवाा ा कुगुसतम्
१०५३०२४३ मपाणहणे नूनं नायाित ह कृताेमः
१०५३०२५१ दुभगाया न मे धाता नानुकूलाे महेरः
१०५३०२५३ देवी वा वमुखी गाैर ाणी गरजा सती
१०५३०२६१ एवं चतयती बाला गाेवदतमानसा
१०५३०२६३ यमीलयत काला नेे चाुकलाकुले
१०५३०२७१ एवं ववाः तीया गाेवदागमनं नृप
१०५३०२७३ वाम ऊभुजाे नेमफुरयभाषणः
१०५३०२८१ अथ कृणविनदः स एव जसमः
१०५३०२८३ अतःपुरचरं देवीं राजपुीददश ह
१०५३०२९१ सा तं वदनमयागितं सती
१०५३०२९३ अालय लणाभा समपृछचता
१०५३०३०१ तया अावेदयां शशंस यदुनदनम्
१०५३०३०३ उं च सयवचनमााेपनयनं ित
१०५३०३११ तमागतं समााय वैदभी मानसा
१०५३०३१३ न पयती ाणाय यमयनाम सा
१०५३०३२१ ााै ुवा वदुहताहेणाेसकाै
१०५३०३२३ अययाूयघाेषेण रामकृणाै समहणैः
१०५३०३३१ मधुपकमुपानीय वासांस वरजांस सः
१०५३०३३३ उपायनायभीािन वधवसमपूजयत्
१०५३०३४१ तयाेिनवेशनं ीमदुपाकय महामितः
१०५३०३४३ ससैययाेः सानुगयाेराितयं वदधे यथा
१०५३०३५१ एवं राां समेतानां यथावीय यथावयः
१०५३०३५३ यथाबलं यथावं सवैः कामैः समहयत्
१०५३०३६१ कृणमागतमाकय वदभपुरवासनः
१०५३०३६३ अागय नेालभः पपुतुखपजम्
१०५३०३७१ अयैव भाया भवतं ियहित नापरा
१०५३०३७३ असावयनवाा भैयाः समुचतः पितः
१०५३०३८१ कसचरतं यतेन तलाेककृत्

sanskritdocuments.org bhagpur.pdf - Page 758 of 1026


॥ ीमद् भागवत पुराण ॥

१०५३०३८३ अनुगृात गृात वैदयाः पाणमयुतः


१०५३०३९१ एवं ेमकलाबा वदत  पुराैकसः
१०५३०३९३ कया चातःपुराागाटै गुाबकालयम्
१०५३०४०१ पां विनययाै ु ं भवायाः पादपवम्
१०५३०४०३ सा चानुयायती सयुकुदचरणाबुजम्
१०५३०४११ यतवाातृभः साध सखीभः परवारता
१०५३०४१३ गुा राजभटै ः शूरैः सैतायुधैः
१०५३०४१५ मृडशपणवातूयभेय जरे
१०५३०४२१ नानाेपहार बलभवारमुयाः सहशः
१०५३०४२३ गधवाभरणैजपयः वलृताः
१०५३०४३१ गायय तवत गायका वावादकाः
१०५३०४३३ परवाय वधूं जमुः सूतमागधवदनः
१०५३०४४१ अासा देवीसदनं धाैतपादकराबुजा
१०५३०४४३ उपपृय शचः शाता ववेशाबकातकम्
१०५३०४५१ तां वै वयसाे बालां वधा वयाेषतः
१०५३०४५३ भवानीं वदयां चुभवपीं भवावताम्
१०५३०४६१ नमये वाबकेऽभीणं वसतानयुतां शवाम्
१०५३०४६३ भूयापितमे भगवाकृणतदनुमाेदताम्
१०५३०४७१ अगधातैधूपैवासःाय भूषणैः
१०५३०४७३ नानाेपहारबलभः दपावलभः पृथक्
१०५३०४८१ वयः पितमतीतथा तैः समपूजयत्
१०५३०४८३ लवणापूपताबूल कठसूफले भः
१०५३०४९१ तयै यताः ददुः शेषां युयुजुराशषः
१०५३०४९३ तायाे देयै नमे शेषां च जगृहे वधूः
१०५३०५०१ मुिनतमथ या िनामाबकागृहात्
१०५३०५०३ गृ पाणना भृयां रमुाेपशाेभना
१०५३०५११ तां देवमायामव धीरमाेहनीं समयमां कुडलमडताननाम्
१०५३०५१३ यामां िनतबापतरमेखलां यतनीं कुतलशतेणाम्
१०५३०५२१ शचतां बबफलाधरुित शाेणायमानजकुदकुलाम्
१०५३०५२३ पदा चलतीं कलहंसगामनीं सकलानूपुरधामशाेभना
१०५३०५३१ वलाे वीरा मुमुः समागता यशवनतकृतछयादताः

sanskritdocuments.org bhagpur.pdf - Page 759 of 1026


॥ ीमद् भागवत पुराण ॥

१०५३०५३३ यां वीय ते नृपतयतदुदारहास ीदावलाेकतचेतस उझतााः


१०५३०५४१ पेतः ताै गजरथागता वमूढा यााछले न हरयेऽपयतीं वशाेभाम्
१०५३०५४३ सैवं शनैलयती चलपकाेशाै ािं तदा भगवतः समीमाणा
१०५३०५५१ उसाय वामकरजैरलकानपैः ाायैत नृपादशेऽयुतं च
१०५३०५५३ तां राजकयां रथमारतीं जहार कृणाे षतां समीताम्
१०५३०५६१ रथं समाराेय सपणलणं राजयचं परभूय माधवः
१०५३०५६३ तताे ययाै रामपुराेगमः शनैः गालमयादव भागरः
१०५३०५७१ तं मािननः वाभभवं यशःयं
१०५३०५७२ परे जरासधमुखा न सेहरे
१०५३०५७३ अहाे धगायश अाधवनां
१०५३०५७४ गाेपैतं केशरणां मृगैरव
१०५४००१० ीशक उवाच
१०५४००११ इित सवे ससंरधा वाहाना दंशताः
१०५४००१३ वैः वैबलैः पराता अवीयुधृतकामुकाः
१०५४००२१ तानापतत अालाे यादवानीकयूथपाः
१०५४००२३ तथुतसुखा राजवफूय वधनूंष ते
१०५४००३१ अपृे गजकधे रथाेपथेऽ काेवदाः
१०५४००३३ मुमुचुः शरवषाण मेघा अवपाे यथा
१०५४००४१ पयुबलं शरासारै छं वीय समयमा
१०५४००४३ सीैं भयवललाेचना
१०५४००५१ हय भगवानाह मा  भैवामलाेचने
१०५४००५३ वनयधुनैवैतावकैः शावं बलम्
१०५४००६१ तेषां तमं वीरा गदसषनादयः
१०५४००६३ अमृयमाणा नाराचैजहयगजाथान्
१०५४००७१ पेतः शरांस रथनामनां गजनां भुव
१०५४००७३ सकुडलकरटािन साेणीषाण च काेटशः
१०५४००८१ हताः सासगदेवासाः करभा ऊरवाेऽयः
१०५४००८३ अातरनागाे खरमयशरांस च
१०५४००९१ हयमानबलानीका वृणभजयकाभः
१०५४००९३ राजानाे वमुखा जमुजरासधपुरःसराः
१०५४०१०१ शशपालं समयेय तदारमवातरम्

sanskritdocuments.org bhagpur.pdf - Page 760 of 1026


॥ ीमद् भागवत पुराण ॥

१०५४०१०३ नवषं गताेसाहं शयदनमवन्


१०५४०१११ भाे भाेः पुषशादूल दाैमनयमदं यज
१०५४०११३ न याययाे राजा देहषु यते
१०५४०१२१ यथा दामयी याेषृयते कुहकेछया
१०५४०१२३ एवमीरताेऽयमीहते सखदुःखयाेः
१०५४०१३१ शाैरेः सदशाहं वै संयुगािन पराजतः
१०५४०१३३ याेवंशितभः सैयैजये एकमहं परम्
१०५४०१४१ तथायहं न शाेचाम न याम कहचत्
१०५४०१४३ काले न दैवयुेन जानवावतं जगत्
१०५४०१५१ अधुनाप वयं सवे वीरयूथपयूथपाः
१०५४०१५३ पराजताः फगुतैयदु भः कृणपालतैः
१०५४०१६१ रपवाे जयुरधुना काल अाानुसारण
१०५४०१६३ तदा वयं वजेयामाे यदा कालः दणः
१०५४०१७० ीशक उवाच
१०५४०१७१ एवं बाेधताे मैैाेऽगासानुगः पुरम्
१०५४०१७३ हतशेषाः पुनतेऽप ययुः वं वं पुरं नृपाः
१०५४०१८१ ी त रासाेाहं कृणडसहवसः
१०५४०१८३ पृताेऽवगमकृणमाैहया वृताे बल
१०५४०१९१ मषी ससंरधः वतां सवभूभुजाम्
१०५४०१९३ ितजे महाबादशतः सशरासनः
१०५४०२०१ अहवा समरे कृणमयू च िणीम्
१०५४०२०३ कुडनं न वेयाम सयमेतवीम वः
१०५४०२११ इयुा रथमा सारथं ाह सवरः
१०५४०२१३ चाेदयाायतः कृणः तय मे संयुगं भवेत्
१०५४०२२१ अाहं िनशतैबाणैगाेपालय सदम
ु तेः
१०५४०२२३ नेये वीयमदं येन वसा मे सभं ता
१०५४०२३१ वकथमानः कुमितररयामाणवत्
१०५४०२३३ रथेनैकेन गाेवदं ित ितेयथायत्
१०५४०२४१ धनुवकृय सढं जे कृणं िभः शरै ः
१०५४०२४३ अाह चा णं ित यदूनां कुलपांसन
१०५४०२५१ य यास वसारं मे मुषवा वाववः

sanskritdocuments.org bhagpur.pdf - Page 761 of 1026


॥ ीमद् भागवत पुराण ॥

१०५४०२५३ हरयेऽ मदं मद मायनः कूटयाेधनः


१०५४०२६१ याव मे हताे बाणैः शयीथा मु दारकाम्
१०५४०२६३ यकृणाे धनुछवा षवयाध िणम्
१०५४०२७१ अभतराे वाहाायां सूतं वजं िभः
१०५४०२७३ स चायनुराधाय कृणं वयाध पभः
१०५४०२८१ तैतादतः शराैघैत चछे द धनुरयुतः
१०५४०२८३ पुनरयदुपाद तदयछनदययः
१०५४०२९१ परघं पशं शूलं चमासी शताेमराै
१०५४०२९३ यदायुधमाद तसव साेऽछनरः
१०५४०३०१ तताे रथादवुय खपाणजघांसया
१०५४०३०३ कृणमयवः पत इव पावकम्
१०५४०३११ तय चापततः खं ितलशम चेषुभः
१०५४०३१३ छवासमाददे ितमं िणं हतमुतः
१०५४०३२१ ा ातृवधाेाेगं िणी भयवला
१०५४०३२३ पितवा पादयाेभतवाच कणं सती
१०५४०३३० ीियुवाच
१०५४०३३१ याेगेरामेयादेवदेव जगपते
१०५४०३३३ हतं नाहस कयाण ातरं मे महाभुज
१०५४०३४० ीशक उवाच
१०५४०३४१ तया परासवकपताया शचावशयुखकठया
१०५४०३४३ कातयवंसतहेममालया गृहीतपादः कणाे यवतत
१०५४०३५१ चैलेन बा तमसाधुकारणं समुकेशं वपयपयत्
१०५४०३५३ तावमदुः परसैयमत
ु ं यदुवीरा नलनीं यथा गजाः
१०५४०३६१ कृणातकमुपय दशत िणम्
१०५४०३६३ तथाभूतं हतायं ा सषणाे वभुः
१०५४०३६५ वमुय बं कणाे भगवाकृणमवीत्
१०५४०३७१ असावदं वया कृण कृतमुगुसतम्
१०५४०३७३ वपनं मुकेशानां वैयं सदाे वधः
१०५४०३८१ मैवाासायसूयेथा ातवैयचतया
१०५४०३८३ सखदुःखदाे न चायाेऽत यतः वकृतभुपुमान्
१०५४०३९१ बधुवधाहदाेषाेऽप न बधाेवधमहित

sanskritdocuments.org bhagpur.pdf - Page 762 of 1026


॥ ीमद् भागवत पुराण ॥

१०५४०३९३ यायः वेनैव दाेषेण हतः कं हयते पुनः


१०५४०४०१ ियाणामयं धमः जापितविनमतः
१०५४०४०३ ाताप ातरं हयाेन घाेरतमततः
१०५४०४११ रायय भूमेवय याे मानय तेजसः
१०५४०४१३ मािननाेऽयय वा हेताेः ीमदाधाः पत ह
१०५४०४२१ तवेयं वषमा बुः सवभूतेषु दुदाम्
१०५४०४२३ ययसे सदाभं सदां भमवत्
१०५४०४३१ अामाेहाे नृणामेव कपते देवमायया
१०५४०४३३ स
ु दद
ु ासीन इित देहामािननाम्
१०५४०४४१ एक एव पराे ाा सवेषामप देहनाम्
१०५४०४४३ नानेव गृते मूढैयथा याेितयथा नभः
१०५४०४५१ देह अातवानेष याणगुणाकः
१०५४०४५३ अायवया ः संसारयित देहनम्
१०५४०४६१ नानाेऽयेन संयाेगाे वयाेगसतः सित
१०५४०४६३ तेतवासेूपायां यथा रवेः
१०५४०४७१ जादयत देहय वया नानः चत्
१०५४०४७३ कलानामव नैवेदाेमृितय कुरव
१०५४०४८१ यथा शयान अाानं वषयाफलमेव च
१०५४०४८३ अनुभुेऽयसयथे तथााेयबुधाे भवम्
१०५४०४९१ तादानजं शाेकमाशाेषवमाेहनम्
१०५४०४९३ तवानेन िनय वथा भव शचते
१०५४०५०० ीशक उवाच
१०५४०५०१ एवं भगवता तवी रामेण ितबाेधता
१०५४०५०३ वैमनयं परयय मनाे बुा समादधे
१०५४०५११ ाणावशेष उसृाे हतबलभः
१०५४०५१३ रवपकरणं वतथामनाेरथः
१०५४०५१५ चे भाेजकटं नाम िनवासाय महपुरम्
१०५४०५२१ अहवा दुमितं कृणमयू यवीयसीम्
१०५४०५२३ कुडनं न वेयामीयुा तावसषा
१०५४०५३१ भगवाीकसतामेवं िनजय भूमपान्
१०५४०५३३ पुरमानीय वधवदुपयेमे कुह

sanskritdocuments.org bhagpur.pdf - Page 763 of 1026


॥ ीमद् भागवत पुराण ॥

१०५४०५४१ तदा महाेसवाे नॄणां यदुपुया गृहे गृहे


१०५४०५४३ अभूदनयभावानां कृणे यदुपताै नृप
१०५४०५५१ नरा नाय मुदताः मृमणकुडलाः
१०५४०५५३ पारबहमुपाजवरयाेवाससाेः
१०५४०५६१ सा वृणपुयुतेकेतभर्
१०५४०५६२ वचमायाबररताेरणैः
१०५४०५६३ बभाै ितायुपमलै र्
१०५४०५६४ अापूणकुागुधूपदपकैः
१०५४०५७१ समागा मदयुरातेभूभुजाम्
१०५४०५७३ गजैाःस परामृ रापूगाेपशाेभता
१०५४०५८१ कुसृयकैकेय वदभयदुकुतयः
१०५४०५८३ मथाे मुमुदरे तसमापरधावताम्
१०५४०५९१ िया हरणं ुवा गीयमानं ततततः
१०५४०५९३ राजानाे राजकया बभूवुभृशवताः
१०५४०६०१ ारकायामभूाजहामाेदः पुराैकसाम्
१०५४०६०३ िया रमयाेपेतं ा कृणं यः पितम्
१०५५००१० ीशक उवाच
१०५५००११ कामत वासदेवांशाे दधः ामयुना
१०५५००१३ देहाेपपये भूयतमेव यपत
१०५५००२१ स एव जाताे वैदया कृणवीयसमुवः
१०५५००२३ ु इित वयातः सवताेऽनवमः पतः
१०५५००३१ तं शबरः कामपी वा ताेकमिनदशम्
१०५५००३३ स वदवानः शुं ायाेदवयगाहृ म्
१०५५००४१ तं िनजगार बलवाीनः साेऽयपरै ः सह
१०५५००४३ वृताे जाले न महता गृहीताे मयजीवभः
१०५५००५१ तं शबराय कैवता उपाजपायनम्
१०५५००५३ सूदा महानसं नीवा वसधितनात
ु म्
१०५५००६१ ा तदुदरे बालायावयै यवेदयन्
१०५५००६३ नारदाेऽकथयसव तयाः शतचेतसः
१०५५००६५ बालय तवमुपं मयाेदरिनवेशनम्
१०५५००७१ सा च कामय वै पी रितनाम यशवनी

sanskritdocuments.org bhagpur.pdf - Page 764 of 1026


॥ ीमद् भागवत पुराण ॥

१०५५००७३ पयुिनदधदेहय देहाेपतीती


१०५५००८१ िनपता शबरे ण सा सूदाैदनसाधने
१०५५००८३ कामदेवं शशं बुा चे ेहं तदाभके
१०५५००९१ नाितदघेण काले न स काण ढयाैवनः
१०५५००९३ जनयामास नारणां वीतीनां च वमम्
१०५५०१०१ सा तपितं पदलायतेणं लबबां नरलाेकसदरम्
१०५५०१०३ सीडहासाेभतवेती ीयाेपतथे रितर साैरतैः
१०५५०१११ तामह भगवाकाणमातते मितरयथा
१०५५०११३ मातृभावमितय वतसे कामनी यथा
१०५५०१२० रितवाच
१०५५०१२१ भवाारायणसतः शबरे ण ताे गृहात्
१०५५०१२३ अहं तेऽधकृता पी रितः कामाे भवाभाे
१०५५०१३१ एष वािनदशं सधावपछबराेऽसरः
१०५५०१३३ मयाेऽसीदुदरादतः ााे भवाभाे
१०५५०१४१ तममं जह दुधष दुजयं शुमानः
१०५५०१४३ मायाशतवदं तं च मायाभमाेहनादभः
१०५५०१५१ परशाेचित ते माता कुररव गतजा
१०५५०१५३ पुेहाकुला दना ववसा गाैरवातरा
१०५५०१६१ भायैवं ददाै वां ुाय महाने
१०५५०१६३ मायावती महामायां सवमायावनाशनीम्
१०५५०१७१ स च शबरमयेय संयुगाय समायत्
१०५५०१७३ अवषैतमाेपैः पसनयकलम्
१०५५०१८१ साेऽधाे दुवाचाेभः पदाहत इवाेरगः
१०५५०१८३ िनाम गदापाणरमषाालाेचनः
१०५५०१९१ गदामावय तरसा ुाय महाने
१०५५०१९३ य यनदादं विनपेषिनु रम्
१०५५०२०१ तामापततीं भगवाुाे गदया गदाम्
१०५५०२०३ अपाय शवे ुः ाहणाेवगदां नृप
१०५५०२११ स च मायां समाय दैतेयीं मयदशतम्
१०५५०२१३ मुमुचेऽमयं वष काणाै वैहायसाेऽसरः
१०५५०२२१ बायमानाेऽवषेण राैिणेयाे महारथः

sanskritdocuments.org bhagpur.pdf - Page 765 of 1026


॥ ीमद् भागवत पुराण ॥

१०५५०२२३ सवाकां महावां सवमायाेपमदनीम्


१०५५०२३१ तताे गाैकगाधव पैशाचाेरगरासीः
१०५५०२३३ ायु शतशाे दैयः काणयधमयस ताः
१०५५०२४१ िनशातमसमुय सकरटं सकुडलम्
१०५५०२४३ शबरय शरः कायाामवाेजसाहरत्
१०५५०२५१ अाकयमाणाे दवजैः तवः कुसमाेकरै ः
१०५५०२५३ भाययाबरचारया पुरं नीताे वहायसा
१०५५०२६१ अतःपुरवरं राजललनाशतसुलम्
१०५५०२६३ ववेश पया गगनाुतेव बलाहकः
१०५५०२७१ तं ा जलदयामं पीतकाैशेयवाससम्
१०५५०२७३ लबबां ताां सतं चराननम्
१०५५०२८१ वलृतमुखााेजं नीलवालकालभः
१०५५०२८३ कृणं मवा याे ता िनलयुत त ह
१०५५०२९१ अवधाय शनैरषैलयेन याेषतः
१०५५०२९३ उपजमुः मुदताः सी रं सवताः
१०५५०३०१ अथ तासतापा वैदभी वगुभाषणी
१०५५०३०३ अरवसतं नं ेहतपयाेधरा
ू ः कय वा कमले णः
१०५५०३११ काे वयरवैदय
१०५५०३१३ धृतः कया वा जठरे केयं लधा वनेन वा
१०५५०३२१ मम चायाजाे नाे नीताे यः सूितकागृहात्
१०५५०३२३ एतुयवयाेपाे यद जीवित कुचत्
१०५५०३३१ कथं वनेन सां सायं शाधवनः
१०५५०३३३ अाकृयावयवैगया वरहासावलाेकनैः
१०५५०३४१ स एव वा भवेूनं याे मे गभे धृताेऽभकः
१०५५०३४३ अमुीितरधका वामः फुरित मे भुजः
१०५५०३५१ एवं मीमांसमणायां वैदया देवकसतः
१०५५०३५३ देवानकदुदुयामुमःाेक अागमत्
१०५५०३६१ वाताथाेऽप भगवांतूणीमास जनादनः
१०५५०३६३ नारदाेऽकथयसव शबराहरणादकम्
१०५५०३७१ तवा महदाय कृणातःपुरयाेषतः
१०५५०३७३ अयनदबनदां मृतमवागतम्

sanskritdocuments.org bhagpur.pdf - Page 766 of 1026


॥ ीमद् भागवत पुराण ॥

१०५५०३८१ देवक वसदेव कृणरामाै तथा यः


१०५५०३८३ दपती ताै परवय िणी च ययुमुदम्
१०५५०३९१ नं ुमायातमाकय ारकाैकसः
१०५५०३९३ अहाे मृत इवायाताे बालाे देित हावन्
१०५५०४०१ यं वै मुः पतृसपिनजेशभावास्
१०५५०४०२ तातराे यदभजहढभावाः
१०५५०४०३ चं न तखल रमापदबबबबे
१०५५०४०४ कामे रे ऽवषये कमुतायनायः
१०५६००१० ीशक उवाच
१०५६००११ साजतः वतनयां कृणाय कृतकबषः
१०५६००१३ यमतकेन मणना वयमुय दवान्
१०५६००२० ीराजाेवाच
१०५६००२१ साजतः कमकराेकृणय कबषः
१०५६००२३ यमतकः कुततय काा सता हरे ः
१०५६००३० ीशक उवाच
१०५६००३१ अासीसाजतः सूयाे भय परमः सखा
१०५६००३३ ीततै मणं ादास च तः यमतकम्
१०५६००४१ स तं बणं कठे ाजमानाे यथा रवः
१०५६००४३ वाे ारकां राजतेजसा नाेपलतः
१०५६००५१ तं वलाे जना दूराेजसा मुयः
१०५६००५३ दयतेऽैभगवते शशंसः सूयशताः
१०५६००६१ नारायण नमतेऽत शचगदाधर
१०५६००६३ दामाेदरारवदा गाेवद यदुनदन
१०५६००७१ एष अायाित सवता वां दजगपते
१०५६००७३ मुणगभतचेण नृणां चूंष ितमगुः
१०५६००८१ नववछत ते माग ीलाेां वबुधषभाः
१०५६००८३ ावा गूढं यदुषु ु ं वां यायजः भाे
१०५६००९० ीशक उवाच
१०५६००९१ िनशय बालवचनं हयाबुजलाेचनः
१०५६००९३ ाह नासाै रवदेवः साजणना वलन्
१०५६०१०१ साजवगृहं ीमकृतकाैतकमलम्

sanskritdocuments.org bhagpur.pdf - Page 767 of 1026


॥ ीमद् भागवत पुराण ॥

१०५६०१०३ वय देवसदने मणं वैयवेशयत्


१०५६०१११ दने दने वणभारानाै स सृजित भाे
१०५६०११३ दुभमायरािन सपाधयाधयाेऽशभाः
१०५६०११५ न सत मायनत यातेऽयचताे मणः
१०५६०१२१ स याचताे मणं ाप यदुराजाय शाैरणा
१०५६०१२३ नैवाथकामुकः ादाााभमतकयन्
१०५६०१३१ तमेकदा मणं कठे ितमुय महाभम्
१०५६०१३३ सेनाे हयमा मृगायां यचरने
१०५६०१४१ सेनं सहयं हवा मणमाछ केशर
१०५६०१४३ गरं वशाबवता िनहताे मणमछता
१०५६०१५१ साेऽप चे कुमारय मणं डनकं बले
१०५६०१५३ अपयातरं ाता साजपयतयत
१०५६०१६१ ायः कृणेन िनहताे मणीवाे वनं गतः
१०५६०१६३ ाता ममेित तवा कणे कणेऽजपनाः
१०५६०१७१ भगवांतदुपुय दुयशाे लमािन
१०५६०१७३ माु  सेनपदवीमवपत नागरै ः
१०५६०१८१ हतं सेनं अं च वीय केशरणा वने
१०५६०१८३ तं चापृे िनहतमृेण दशजनाः
१०५६०१९१ ऋराजबलं भीममधेन तमसावृतम्
१०५६०१९३ एकाे ववेश भगवानवथाय बहः जाः
१०५६०२०१ त ा मणें बालडनकं कृतम्
१०५६०२०३ हत कृतमिततवतथेऽभकातके
१०५६०२११ तमपूव नरं ा धाी चुाेश भीतवत्
१०५६०२१३ तवायवाे जाबवाबलनां वरः
१०५६०२२१ स वै भगवता तेन युयुधे वामीनानः
१०५६०२२३ पुषाकृतं मवा कुपताे नानुभाववत्
१०५६०२३१ युं सतमुलमुभयाेवजगीषताेः
१०५६०२३३ अायुधाममैदाेभः याथे येनयाेरव
१०५६०२४१ अासीदावशाहमतरे तरमुभः
१०५६०२४३ विनपेषपषैरवममहिनशम्
१०५६०२५१ कृणमुविनपात िनपााे बधनः

sanskritdocuments.org bhagpur.pdf - Page 768 of 1026


॥ ीमद् भागवत पुराण ॥

१०५६०२५३ ीणसवः वगातमाहातीव वतः


१०५६०२६१ जाने वां सऋवभूतानां ाण अाेजः सहाे बलम्
१०५६०२६३ वणुं पुराणपुषं भवणुमधीरम्
१०५६०२७१ वं ह वसृजाा सृानामप य सत्
१०५६०२७३ कालः कलयतामीशः पर अाा तथानाम्
१०५६०२८१ ययेषदुकलतराेषकटामाेैर्
१०५६०२८२ वादशभतनितमलाेऽधः
१०५६०२८३ सेतः कृतः वयश उलता च ला
१०५६०२८४ रःशरांस भुव पेतरषुतािन
१०५६०२९१ इित वातवीानमृराजानमयुतः
१०५६०२९३ याजहार महाराज भगवादेवकसतः
१०५६०३०१ अभमृयारवदाः पाणना शंकरे ण तम्
१०५६०३०३ कृपया परया भं मेघगीरया गरा
१०५६०३११ मणहेताेरह ाा वयमृपते बलम्
१०५६०३१३ मयाभशापं मृजानाे मणनामुना
१०५६०३२१ इयुः वां दुहतरं कयां जाबवतीं मुदा
१०५६०३२३ अहणाथस मणना कृणायाेपजहार ह
१०५६०३३१ अा िनगमं शाैरेः वय बलं जनाः
१०५६०३३३ तीय ादशाहािन दुःखताः वपुरं ययुः
१०५६०३४१ िनशय देवक देवी रियानकदुदुभः
१०५६०३४३ सदाे ातयाेऽशाेचबलाकृणमिनगतम्
१०५६०३५१ साजतं शपतते दुःखता ारकाैकसः
१०५६०३५३ उपतथुभागां दुगा कृणाेपलधये
१०५६०३६१ तेषां त देयुपथानायादाशषा स च
१०५६०३६३ ादुबभूव साथः सदाराे हषयहरः
१०५६०३७१ उपलय षीकेशं मृतं पुनरवागतम्
१०५६०३७३ सह पया मणीवं सवे जातमहाेसवाः
१०५६०३८१ साजतं समाय सभायां राजसधाै
१०५६०३८३ ािं चायाय भगवाणं तै यवेदयत्
१०५६०३९१ स चाितीडताे रं गृहीवावाुखततः
१०५६०३९३ अनुतयमानाे भवनमगमवेन पाना

sanskritdocuments.org bhagpur.pdf - Page 769 of 1026


॥ ीमद् भागवत पुराण ॥

१०५६०४०१ साेऽनुयायंतदेवाघं बलवहाकुलः


१०५६०४०३ कथं मृजायारजः सीदेायुतः कथम्
१०५६०४११ ककृवा साधु मं या शपेा जनाे यथा
१०५६०४१३ अदघदशनं ं मूढं वणलाेलपम्
१०५६०४२१ दाये दुहतरं तै ीरं रमेव च
१०५६०४२३ उपायाेऽयं समीचीनतय शातन चायथा
१०५६०४३१ एवं यवसताे बुा साजवसतां शभाम्
१०५६०४३३ मणं च वयमुय कृणायाेपजहार ह
१०५६०४४१ तां सयभामां भगवानुपयेमे यथावध
१०५६०४४३ बभयाचतां शील पाैदायगुणावताम्
१०५६०४५१ भगवानाह न मणं तीछामाे वयं नृप
१०५६०४५३ तवातां देवभय वयं च फलभागनः
१०५७००१० ीबादरायणवाच
१०५७००११ वाताथाेऽप गाेवदाे दधानाकय पाडवान्
१०५७००१३ कुतीं च कुयकरणे सहरामाे ययाै कुन्
१०५७००२१ भीं कृपं स वदुरं गाधारं ाेणमेव च
१०५७००२३ तयदुःखाै च सय हा कमित हाेचतः
१०५७००३१ लवैतदतरं राजशतधवानमूचतः
१०५७००३३ अूरकृतवमाणाै मिनः का गृते
१०५७००४१ याेऽयं सितुय कयारं वग नः
१०५७००४३ कृणायादा साजकाातरमवयात्
१०५७००५१ एवं भमिततायां साजतमसमः
१०५७००५३ शयानमवधीाेभास पापः ीण जीवतः
१०५७००६१ ीणां वाेशमानानां दतीनामनाथवत्
१०५७००६३ हवा पशूसाैिनकवणमादाय जमवान्
१०५७००७१ सयभामा च पतरं हतं वीय शचापता
१०५७००७३ यलपात तातेित हा हताीित मुती
१०५७००८१ तैलाेयां मृतं ाय जगाम गजसायम्
१०५७००८३ कृणाय वदताथाय ताचयाै पतवधम्
१०५७००९१ तदाकयेराै राजनुसृय नृलाेकताम्
१०५७००९३ अहाे नः परमं कमयााै वले पतः

sanskritdocuments.org bhagpur.pdf - Page 770 of 1026


॥ ीमद् भागवत पुराण ॥

१०५७०१०१ अागय भगवांतासभायः साजः पुरम्


१०५७०१०३ शतधवानमारे भे हतं हत मणं ततः
१०५७०१११ साेऽप कृताेमं ावा भीतः ाणपरसया
१०५७०११३ साहाये कृतवमाणमयाचत स चावीत्
१०५७०१२१ नाहमीवरयाेः कुया हेलनं रामकृणयाेः
१०५७०१२३ काे नु ेमाय कपेत तयाेवृजनमाचरन्
१०५७०१३१ कंसः सहानुगाेऽपीताे ये षायाजतः या
१०५७०१३३ जरासधः सदश संयुगारथाे गतः
१०५७०१४१ यायातः स चाूरं पाणाहमयाचत
१०५७०१४३ साेऽयाह काे वयेत वानीरयाेबलम्
१०५७०१५१ य इदं ललया वं सृजयवित हत च
१०५७०१५३ चेां वसृजाे यय न वदुमाेहताजया
१०५७०१६१ यः सहायनः शैलमुपाटैकेन पाणना
१०५७०१६३ दधार ललया बाल उछलमवाभकः
१०५७०१७१ नमतै भगवते कृणायात
ु कमणे
१०५७०१७३ अनतायादभूताय कूटथायाने नमः
१०५७०१८१ यायातः स तेनाप शतधवा महामणम्
१०५७०१८३ तययामा शतयाेजनगं ययाै
१०५७०१९१ गडवजमा रथं रामजनादनाै
१०५७०१९३ अवयातां महावेगैरै राजगुहम्
१०५७०२०१ मथलायामुपवने वसृय पिततं हयम्
१०५७०२०३ पामधावसतः कृणाेऽयववषा
१०५७०२११ पदातेभगवांतय पदािततमनेमना
१०५७०२१३ चेण शर उकृय वाससाेयचनाेणम्
१०५७०२२१ अलधमणरागय कृण अाहाजातकम्
१०५७०२२३ वृथा हतः शतधनुमणत न वते
१०५७०२३१ तत अाह बलाे नूनं स मणः शतधवना
१०५७०२३३ कंपुषे यततमवेष पुरं ज
१०५७०२४१ अहं वैदेहमछाम ु ं यतमं मम
१०५७०२४३ इयुा मथलां राजववेश यदनदनः
१०५७०२५१ तं ा सहसाेथाय मैथलः ीतमानसः

sanskritdocuments.org bhagpur.pdf - Page 771 of 1026


॥ ीमद् भागवत पुराण ॥

१०५७०२५३ अहयां अास वधवदहणीयं समहणैः


१०५७०२६१ उवास तयां कितचथलायां समा वभुः
१०५७०२६३ मािनतः ीितयुेन जनकेन महाना
१०५७०२६५ तताेऽशदां काले धातरा ः सयाेधनः
१०५७०२७१ केशवाे ारकामेय िनधनं शतधवनः
१०५७०२७३ अािं च मणेः ाह यायाः यकृभुः
१०५७०२८१ ततः स कारयामास या बधाेहतय वै
१०५७०२८३ साकं सभगवाया याः युः सापरायकः
१०५७०२९१ अूरः कृतवमा च ुवा शतधनाेवधम्
१०५७०२९३ यूषतभयवताै ारकायाः याेजकाै
१०५७०३०१ अूरे ाेषतेऽरायासवै ारकाैकसाम्
१०५७०३०३ शाररा मानसातापा मुदैवकभाैितकाः
१०५७०३११ इयाेपदशयेके वृय ागुदातम्
१०५७०३१३ मुिनवासिनवासे कं घटे तारदशनम्
१०५७०३२१ देवेऽवषित काशीशः फकायागताय वै
१०५७०३२३ वसतां गादनीं ादाताेऽवष काशषु
१०५७०३३१ तसततभावाेऽसावूराे य य ह
१०५७०३३३ देवाेऽभवषते त नाेपतापा न मारकाः
१०५७०३४१ इित वृवचः ुवा नैतावदह कारणम्
१०५७०३४३ इित मवा समानाय ाहाूरं जनादनः
१०५७०३५१ पूजयवाभभायैनं कथयवा याः कथाः
१०५७०३५३ वताखलच ः यमान उवाच ह
१०५७०३६१ ननु दानपते यतवयाते शतधवना
१०५७०३६३ यमतकाे मिनः ीमावदतः पूवमेव नः
१०५७०३७१ साजताेऽनपयवा
ृ युदु हतः सताः
१०५७०३७३ दायं िननीयापः पडावमुयण च शेषतम्
१०५७०३८१ तथाप दुधरवयैवयातां सते मणः
१०५७०३८३ कत मामजः सय येित मणं ित
१०५७०३९१ दशयव महाभाग बधूनां शातमावह
१०५७०३९३ अयुछा मखातेऽ वतते वेदयः
१०५७०४०१ एवं सामभरालधः फकतनयाे मणम्

sanskritdocuments.org bhagpur.pdf - Page 772 of 1026


॥ ीमद् भागवत पुराण ॥

१०५७०४०३ अादाय वाससाछः ददाै सूयसमभम्


१०५७०४११ यमतकं दशयवा ाितयाे रज अानः
१०५७०४१३ वमृय मणना भूयतै यपयभुः
१०५७०४२१ यवेतगवत ईरय वणाेर्
१०५७०४२२ वीयाढ ं वृजनहरं समलं च
१०५७०४२३ अायानं पठित णाेयनुरे ा
१०५७०४२४ दुकित दुरतमपाे याित शातम्
१०५८००१० ीशक उवाच
१०५८००११ एकदा पाडवाु ं तीतापुषाेमः
१०५८००१३ इथं गतः ईमायुयुधानादभवृतः
१०५८००२१ ा तमागतं पाथा मुकुदमखले रम्
१०५८००२३ उथुयुगपराः ाणा मुयमवागतम्
१०५८००३१ परवयायुतं वीरा असहतैनसः
१०५८००३३ सानुरागतं वं वीय तय मुदं ययुः
१०५८००४१ युधरय भीमय कृवा पादाभवदनम्
१०५८००४३ फागुनं पररयाथ यमायां चाभवदतः
१०५८००५१ परमासन अासीनं कृणा कृणमिनदता
१०५८००५३ नवाेढा ीडता कछनैरेयायवदत
१०५८००६१ तथैव सायकः पाथैः पूजताभवदतः
१०५८००६३ िनषसादासनेऽये च पूजताः पयुपासत
१०५८००७१ पृथासमागय कृताभवादनतयाितहादाशाभरतः
१०५८००७३ अापृवांतां कुशलं सहषां पतृवसारपरपृबाधवः
१०५८००८१ तमाह ेमवैय कठाुलाेचना
१०५८००८३ रती ताबेशाेशापायादशनम्
१०५८००९१ तदैव कुशलं नाेऽभूसनाथाते कृता वयम्
१०५८००९३ तीः रता कृण ाता मे ेषतवया
१०५८०१०१ न तेऽत वपरातवय सदानः
१०५८०१०३ तथाप रतां शेशाहंस द थतः
१०५८०११० युधर उवाच
१०५८०१११ कं न अाचरतं ेयाे न वेदाहमधीर
१०५८०११३ याेगेराणां दुदशाे याे ः कुमेधसाम्

sanskritdocuments.org bhagpur.pdf - Page 773 of 1026


॥ ीमद् भागवत पुराण ॥

१०५८०१२१ इित वै वाषकाासााा साेऽयथतः सखम्


१०५८०१२३ जनययनानदमथाैकसां वभुः
१०५८०१३१ एकदा रथमा वजयाे वानरवजम्
१०५८०१३३ गाडवं धनुरादाय तूणाै चायसायकाै
१०५८०१४१ साकं कृणेन साे वहत वपनं महत्
१०५८०१४३ बयालमृगाकण ावशपरवीरहा
१०५८०१५१ तावयछरै यााशूकराहषान्
१०५८०१५३ शरभागवयाखाहरणाशशशकान्
१०५८०१६१ तायुः करा राे मेयापवयुपागते
१०५८०१६३ तृरतः पराताे बभसयमुनामगात्
१०५८०१७१ ताेपपृय वशदं पीवा वार महारथाै
१०५८०१७३ कृणाै दशतः कयां चरतीं चादशनाम्
१०५८०१८१ तामासा वराराेहां सजां चराननाम्
१०५८०१८३ पछ ेषतः सया फागुनः मदाेमाम्
१०५८०१९१ का वं कयास साेण कुताे वा कं चकषस
१०५८०१९३ मये वां पितमछतीं सव कथय शाेभने
१०५८०२०० ीकालुवाच
१०५८०२०१ अहं देवय सवतदु हता पितमछती
१०५८०२०३ वणुं वरे यं वरदं तपः परममाथतः
१०५८०२११ नायं पितं वृणे वीर तमृते ीिनकेतनम्
१०५८०२१३ तयतां मे स भगवाुकुदाेऽनाथसंयः
१०५८०२२१ कालदित समायाता वसाम यमुनाजले
१०५८०२२३ िनमते भवने पा यावदयुतदशनम्
१०५८०२३१ तथावदुडाकेशाे वासदेवाय साेऽप ताम्
१०५८०२३३ रथमाराेय ताधमराजमुपागमत्
१०५८०२४१ यदैव कृणः सदः पाथानां परमात
ु म्
१०५८०२४३ कारयामास नगरं वचं वकमणा
१०५८०२५१ भगवांत िनवसवानां यचकषया
१०५८०२५३ अये खाडवं दातमजुनयास सारथः
१०५८०२६१ साेऽताे धनुरदायाेताथं नृप
१०५८०२६३ अजुनायायाै तूणाै वम चाभेमभः

sanskritdocuments.org bhagpur.pdf - Page 774 of 1026


॥ ीमद् भागवत पुराण ॥

१०५८०२७१ मय माेचताे वेः सभां सय उपाहरत्


१०५८०२७३ यदुयाेधनयासीलथलशमः
१०५८०२८१ स तेन समनुातः सानुमाेदतः
१०५८०२८३ अाययाै ारकां भूयः सायकमखैवृतः
१०५८०२९१ अथाेपयेमे कालदं सपुयवृ ऊजते
१०५८०२९३ वतवपरमानदं वानां परममलः
१०५८०३०१ वानुवावावयाै दुयाेधनवशानुगाै
१०५८०३०३ वयंवरे वभगनीं कृणे सां यषेधताम्
१०५८०३११ राजाधदेयातनयां मवदां पतृवसः
१०५८०३१३ स तवाकृणाे राजाां पयताम्
१०५८०३२१ नजाम काैशय अासीाजाितधामकः
१०५८०३२३ तय सयाभवकया देवी नाजती नृप
१०५८०३३१ न तां शेकुनृपा वाेढमजवा सगाेवृषान्
१०५८०३३३ तीणासदध
ु षावीयगधासहाखलान्
१०५८०३४१ तां ुवा वृषजयां भगवासावतां पितः
१०५८०३४३ जगाम काैशयपुरं सैयेन महता वृतः
१०५८०३५१ स काेशलपितः ीतः युथानासनादभः
१०५८०३५३ अहणेनाप गुणा पूजयितनदतः
१०५८०३६१ वरं वलाेाभमतं समागतं नरे कया चकमे रमापितम्
१०५८०३६३ भूयादयं मे पितराशषाेऽनलः कराेत सया यद मे धृताे तः
१०५८०३७१ यपादपजरजः शरसा बभित
१०५८०३७२ ईरयजः सगरशः सह लाेकपालै ः
१०५८०३७३ ललातनुः वकृतसेतपरसया यः
१०५८०३७४ काले ऽदधस भगवाम केन तयेत्
१०५८०३८१ अचतं पुनरयाह नारायण जगपते
१०५८०३८३ अाानदेन पूणय करवाण कमपकः
१०५८०३९० ीशक उवाच
१०५८०३९१ तमाह भगवाः कृतासनपरहः
१०५८०३९३ मेघगीरया वाचा सतं कुनदन
१०५८०४०० ीभगवानुवाच
१०५८०४०१ नरे  याा कवभवगहता राजयबधाेिनजधमवितनः

sanskritdocuments.org bhagpur.pdf - Page 775 of 1026


॥ ीमद् भागवत पुराण ॥

१०५८०४०३ तथाप याचे तव साैदेछया कयां वदयां न ह शकदा वयम्


१०५८०४१० ीराजाेवाच
१०५८०४११ काेऽयतेऽयधकाे नाथ कयावर इहेसतः
१०५८०४१३ गुणैकधााे ययाे ीवसयनपायनी
१०५८०४२१ कवाभः कृतः पूव समयः सावतषभ
१०५८०४२३ पुंसां वीयपराथ कयावरपरसया
१०५८०४३१ सैते गाेवृषा वीर दुदाता दुरवहाः
१०५८०४३३ एतैभाः सबहवाे भगाा नृपाजाः
१०५८०४४१ यदमे िनगृहीताः युवयैव यदुनदन
१०५८०४४३ वराे भवानभमताे दुहतमे यःपते
१०५८०४५१ एवं समयमाकय बा परकरं भुः
१०५८०४५३ अाानं सधा कृवा यगृालयैव तान्
१०५८०४६१ बा तादामभः शाैरभदपाहताैजसः
१०५८०४६३ यकसलया बाबालाे दामयायथा
१०५८०४७१ ततः ीतः सतां राजा ददाै कृणाय वतः
१०५८०४७३ तां यगृागवावधवसशीं भुः
१०५८०४८१ राजपय दुहतः कृणं लवा यं पितम्
१०५८०४८३ ले भरे परमानदं जात परमाेसवः
१०५८०४९१ शभेयानका नेदग
ु ीतवाजाशषः
१०५८०४९३ नरा नायः मुदताः सवासःगलृताः
१०५८०५०१ दशधेनुसहाण पारबहमदाभुः
१०५८०५०३ युवतीनां िसाहं िनकीवसवाससम्
१०५८०५११ नवनागसहाण नागाछतगुणाथान्
१०५८०५१३ रथाछतगुणानानाछतगुणारान्
१०५८०५२१ दपती रथमाराेय महया सेनया वृताै
१०५८०५२३ ेहदयाे यापयामास काेशलः
१०५८०५३१ ुवैतधुभूपा नयतं पथ कयकाम्
१०५८०५३३ भवीयाः सदम
ु षा यदुभगाेवृषैः पुरा
१०५८०५४१ तानयतः शराताबधुयकृदजुनः
१०५८०५४३ गाडवी कालयामास संहः मृगािनव
१०५८०५५१ पारबहमुपागृ ारकामेय सयया

sanskritdocuments.org bhagpur.pdf - Page 776 of 1026


॥ ीमद् भागवत पुराण ॥

१०५८०५५३ रे मे यदूनामृषभाे भगवादेवकसतः


१०५८०५६१ ुतकतेः सतां भां उपयेमे पतृवसः
१०५८०५६३ कैकेयीं ातृभदां कृणः सतदनादभः
१०५८०५७१ सतां च माधपतेलणां लणैयताम्
१०५८०५७३ वयंवरे जहारै कः स सपणः सधामव
१०५८०५८१ अयाैवंवधा भायाः कृणयाससहशः
१०५८०५८३ भाैमं हवा तराेधादाताादशनाः
१०५९००११ ीराजाेवाच यथा हताे भगवता भाैमाे येने च ताः यः
१०५९००१३ िना एतदाचव वमं शाधवनः
१०५९००२० ीशक उवाच
१०५९००२१ इेण तछेण तकुडलबधुना
१०५९००२३ तामराथानेन ापताे भाैमचेतम्
१०५९००३१ सभायाे गडाढः ायाेितषपुरं ययाै
१०५९००३३ गरदुगैः शदुगैजलायिनलदुगमम्
१०५९००३५ मुरपाशायुतैघाे रैढैः सवत अावृतम्
१०५९००४१ गदया िनबभेदाशदुगाण सायकैः
१०५९००४३ चेणां जलं वायुं मुरपाशांतथासना
१०५९००५१ शनादेन याण दयािन मनवनाम्
१०५९००५३ ाकारं गदया गुया िनबभेद गदाधरः
१०५९००६१ पाजयविनं ुवा युगातशिनभीषणम्
१०५९००६३ मुरः शयान उथाै दैयः पशरा जलात्
१०५९००७१ िशूलमुय सदिु नरणाे युगातसूयानलराेचबणः
१०५९००७३ संलाेकमव पभमुखैरयवायसतं यथाेरगः
१०५९००८१ अावय शूलं तरसा गते िनरय वैयनदस पभः
१०५९००८३ स राेदसी सवदशाेऽबरं महानापूरयडकटाहमावृणाेत्
१०५९००९१ तदापतै िशखं गते हरः शरायामभनधाेजसा
१०५९००९३ मुखेषु तं चाप शरै रताडयै गदां साेऽप षा यमुत
१०५९०१०१ तामापततीं गदया गदां मृधे गदाजाे िनबभदे सहधा
१०५९०१०३ उय बानभधावताेऽजतः शरांस चेण जहार ललया
१०५९०१११ यसः पपातास कृशीषाे िनकृाेऽरवेतेजसा
१०५९०११३ तयाजाः स पतवधातराः ितयामषजुषः समुताः

sanskritdocuments.org bhagpur.pdf - Page 777 of 1026


॥ ीमद् भागवत पुराण ॥

१०५९०१२१ तााेऽतरः वणाे वभावसर्


१०५९०१२२ वसनभवानण समः
१०५९०१२३ पीठं पुरकृय चमूपितं मृधे
१०५९०१२४ भाैमयुा िनरगधृतायुधाः
१०५९०१३१ ायुतासा शरानसीगदाः शृशूलायजते षाेबणाः
१०५९०१३३ तछकूटं भगवावमागणैरमाेघवीयतलशकत ह
१०५९०१४१ तापीठमुयाननयमयं
१०५९०१४२ िनकृशीषाेभुजावमणः
१०५९०१४३ वानीकपानयुतचसायकैस्
१०५९०१४४ तथा िनरतारकाे धरासतः
१०५९०१४५ िनरय दुमषण अावदैर्
१०५९०१४६ गजैः पयाेधभवैिनरामात्
१०५९०१५१ ा सभाय गडाेपर थतं
१०५९०१५२ सूयाेपरासतडनं यथा
१०५९०१५३ कृणं स तै यसृजछतीं
१०५९०१५४ याेधा सवे युगप वयधुः
१०५९०१६१ ताैमसैयं भगवागदाजाे
१०५९०१६२ वचवाजैिनशतैः शलमुखैः
१०५९०१६३ िनकृबाशराेवहं
१०५९०१६४ चकार तेव हताकुरम्
१०५९०१७१ यािन याेधैः युािन शााण कुह
१०५९०१७३ हरतायछनीणैः शरै रेकैकशीभः
१०५९०१८१ उमानः सपणेन पायां िनता गजान्
१०५९०१८३ गुता हयमानातडपनखेगजाः
१०५९०१९१ पुरमेवावशाता नरकाे युययुयत
१०५९०२०१ ा वावतं सैयं गडे नादतं वकं
१०५९०२०३ तं भाैमः ाहरछा वः ितहताे यतः
१०५९०२०५ नाकपत तया वाे मालाहत इव पः
१०५९०२११ शूलं भाैमाेऽयुतं हतमाददे वतथाेमः
१०५९०२१३ तसगापूवमेव नरकय शराे हरः
१०५९०२१५ अपाहरजथय चेण रनेमना

sanskritdocuments.org bhagpur.pdf - Page 778 of 1026


॥ ीमद् भागवत पुराण ॥

१०५९०२२१ सकुडलं चाकरटभूषणं बभाै पृथयां पिततसमुलम्


१०५९०२२३ ह हेित सावयृषयः सरेरा मायैमुकुदं वकरत ईदरे
१०५९०२३१ तत भूः कृणमुपेय कुडले
१०५९०२३२ तजाबूनदरभावरे
१०५९०२३३ सवैजयया वनमालयापयत्
१०५९०२३४ ाचेतसं छमथाे महामणम्
१०५९०२४१ अताैषीदथ वेशं देवी देववराचतम्
१०५९०२४३ ालः णता राजवणया धया
१०५९०२५० भूमवाच
१०५९०२५१ नमते देवदेवेश शचगदाधर
१०५९०२५३ भेछाेपापाय परमामाेऽत ते
१०५९०२६१ नमः पजनाभाय नमः पजमालने
१०५९०२६३ नमः पजनेाय नमतेपजाये
१०५९०२७१ नमाे भगवते तयं वासदेवाय वणवे
१०५९०२७३ पुषायादबीजाय पूणबाेधाय ते नमः
१०५९०२८१ अजाय जनयेऽय णेऽनतशये
१०५९०२८३ परावराूतापरमामाेऽत ते
१०५९०२९१ वं वै ससृरज उकटं भाे
१०५९०२९२ तमाे िनराेधाय बभयसंवृतः
१०५९०२९३ थानाय सवं जगताे जगपते
१०५९०२९४ कालः धानं पुषाे भवापरः
१०५९०३०१ अहं पयाे याेितरथािनलाे नभाे मााण देवा मन इयाण
१०५९०३०३ कता महािनयखलं चराचरं वयतीये भगवनयं मः
१०५९०३११ तयाजाेऽयं तव पादपजं भीतः पाितहराेपसादतः
१०५९०३१३ तपालयैनं कु हतपजं शरयमुयाखलकषापहम्
१०५९०३२० ीशक उवाच
१०५९०३२१ इित भूयथताे वाभभगवानया
१०५९०३२३ दवाभयं भाैमगृहावशसकलमत्
१०५९०३३१ त राजयकयानां षहाधकायुतम्
१०५९०३३३ भाैमातानां वय राजयाे दशे हरः
१०५९०३४१ तवं याे वीय नरवय वमाेहताः

sanskritdocuments.org bhagpur.pdf - Page 779 of 1026


॥ ीमद् भागवत पुराण ॥

१०५९०३४३ मनसा वरे ऽभीं पितं दैवाेपसादतम्


१०५९०३५१ भूयापितरयं मं धाता तदनुमाेदताम्
१०५९०३५३ इित सवाः पृथृणे भावेन दयं दधुः
१०५९०३६१ ताः ाहणाेारवतीं समृवरजाेऽबराः
१०५९०३६३ नरयानैमहाकाेशाथाावणं महात्
१०५९०३७१ एेरावतकुले भां चतदतांतरवनः
१०५९०३७३ पाड रां चतःषं ेरयामास केशवः
१०५९०३८१ गवा सरेभवनं दवादयै च कुडले
१०५९०३८३ पूजतदशेेण महेाया च सयः
१०५९०३९१ चाेदताे भाययाेपाट पारजातं गित
१०५९०३९३ अाराेय सेावबुधाजयाेपानयपुरम्
१०५९०४०१ थापतः सयभामाया गृहाेानाेपशाेभनः
१०५९०४०३ अवगुमराः वगाधासवलपटाः
१०५९०४११ ययाच अानय करटकाेटभः पादाै पृशयुतमथसाधनम्
१०५९०४१३ साथ एतेन वगृते महानहाे सराणां च तमाे धगाढ ताम्
१०५९०४२१ अथाे मुत एकानागारे षु ताः यः
१०५९०४२३ यथाेपयेमे भगवातावूपधराेऽययः
१०५९०४३१ गृहेषु तासामनपायतककृरतसायाितशयेववथतः
१०५९०४३३ रे मे रमाभिनजकामसुताे यथेतराे गाहकमेधकांरन्
१०५९०४४१ इथं रमापितमवाय पितं यता
१०५९०४४२ ादयाेऽप न वदुः पदवीं यदयाम्
१०५९०४४३ भेजुमुदावरतमेधतयानुराग
१०५९०४४४ हासावलाेकनवसमजपलाः
१०५९०४५१ युमासनवराहणपदशाैच
१०५९०४५२ ताबूलवमणवीजनगधमायैः
१०५९०४५३ केशसारशयनपनाेपहायैः
१०५९०४५४ दासीशता अप वभाेवदधुः  दायम्
१०६०००१० ीबादरायणवाच
१०६०००११ कहचसखमासीनं वतपथं जगुम्
१०६०००१३ पितं पयचरैी यजनेन सखीजनैः
१०६०००२१ यवेतलया वं सृजययवतीरः

sanskritdocuments.org bhagpur.pdf - Page 780 of 1026


॥ ीमद् भागवत पुराण ॥

१०६०००२३ स ह जातः वसेतूनां गाेपीथाय यदुवजः


१०६०००३१ तनतगृहे ाजन् मुादामवलबना
१०६०००३३ वराजते वतानेन दपैमणमयैरप
१०६०००४१ मकादामभः पुपै रेफकुलनादते
१०६०००४३ जालरवै गाेभमसाेऽमलै ः
१०६०००५१ पारजातवनामाेद वायुनाेानशालना
१०६०००५३ धूपैरगुजै राजालरविनगतैः
१०६०००६१ पयःफेनिनभे शे पये कशपूमे
१०६०००६३ उपतथे सखासीनं जगतामीरं पितम्
१०६०००७१ वालयजनमादाय रदडं सखीकरात्
१०६०००७३ तेन वीजयती देवी उपासां च ईरम्
१०६०००८१ साेपायुतं णयती मणनूपुरायां
१०६०००८२ रे जेऽुलयवलययजनाहता
१०६०००८३ वातगूढकुचकुुमशाेणहार
१०६०००८४ भासा िनतबधृतया च परायकाा
१०६०००९१ तां पणीं ीयमनयगितं िनरय
१०६०००९२ या ललया धृततनाेरनुपपा
१०६०००९३ ीतः यलककुडलिनककठ
१०६०००९४ वाेसतसधां हरराबभाषे
१०६००१०० ीभगवानुवाच
१०६००१०१ राजपुीसता भूपैलाेकपालवभूितभः
१०६००१०३ महानुभावैः ीम पाैदायबलाेजतैः
१०६००१११ तााानथनाे हवा चैादरदुमदान्
१०६००११३ दा ाा वपा च कााे ववृषेऽसमान्
१०६००१२१ राजयाे बयतः स समुं शरणं गतान्
१०६००१२३ बलवः कृतेषााययनृपासनान्
१०६००१३१ अपवनापुंसामलाेकपथमीयुषाम्
१०६००१३३ अाथताः पदवीं स ायः सीदत याेषतः
१०६००१४१ िनकना वयं शकनजनयाः
१०६००१४३ ता ायेण न ाढ ा मां भजत समयमे
१०६००१५१ ययाेरासमं वं जैयाकृितभवः

sanskritdocuments.org bhagpur.pdf - Page 781 of 1026


॥ ीमद् भागवत पुराण ॥

१०६००१५३ तयाेववाहाे मैी च नाेमाधमयाेः चत्


१०६००१६१ वैदयेतदवाय वयादघसमीया
१०६००१६३ वृता वयं गुणैहीना भभः ाघता मुधा
१०६००१७१ अथानाेऽनुपं वै भजव ियषभम्
१०६००१७३ येन वमाशषः सया इहामु च लयसे
१०६००१८१ चैशावजरासध दतवादयाे नृपाः
१०६००१८३ मम षत वामाे ी चाप तवाजः
१०६००१९१ तेषां वीयमदाधानां ानां यनुये
१०६००१९३ अािनतास मया भे तेजाेपहरतासताम्
१०६००२०१ उदासीना वयं नूनं न यपयाथकामुकाः
१०६००२०३ अालयाहे पूणा गेहयाेयाेितरयाः
१०६००२१० ीशक उवाच
१०६००२११ एतावदुा भगवानाानं वभामव
१०६००२१३ मयमानामवे षाप उपारमत्
१०६००२२१ इित िलाेकेशपतेतदानः यय देयुतपूवमयम्
१०६००२२३ अाुय भीता द जातवेपथुतां दुरतां दती जगाम ह
१०६००२३१ पदा सजातेन नखाणीया भुवं लखयुभरनासतैः
१०६००२३३ अासती कुुमषताै तनाै तथावधाेमुयितदुःखवाक्
१०६००२४१ तयाः सदःु खभयशाेकवनबुेर्
१०६००२४२ हताथलयताे यजनं पपात
१०६००२४३ देह ववधयः सहसैव मुन्
१०६००२४४ रेव वायुवहताे वकय केशान्
१०६००२५१ त
ृ ा भगवाकृणः यायाः ेमबधनम्
१०६००२५३ हायाैढमजानयाः कणः साेऽवकपत
१०६००२६१ पयादवाश तामुथाय चतभुजः
१०६००२६३ केशासमु तं ामृजपपाणना
१०६००२७१ मृयाुकले नेे तनाै चाेपहताै शचा
१०६००२७३ अाय बाना राजननयवषयां सतीम्
१०६००२८१ सावयामास सावः कृपया कृपणां भुः
१०६००२८३ हायाैढमामतदहा सतां गितः
१०६००२९० ीभगवानुवाच

sanskritdocuments.org bhagpur.pdf - Page 782 of 1026


॥ ीमद् भागवत पुराण ॥

१०६००२९१ मा मा वैदयसूयेथा जाने वां मपरायणाम्


१०६००२९३ वचः ाेतकामेन वेयाचरतमने
१०६००३०१ मुखं च ेमसंर फुरताधरमीतम्
१०६००३०३ कटाेपाणापां सदरकुटतटम्
१०६००३११ अयं ह परमाे लाभाे गृहेषु गृहमेधनाम्
१०६००३१३ यमैरयते यामः यया भी भामिन
१०६००३२० ीशक उवाच
१०६००३२१ सैवं भगवता राजवैदभी परसावता
१०६००३२३ ावा तपरहासाें ययागभयं जहाै
१०६००३३१ बभाष ऋषभं पुंसां वीती भगवुखम्
१०६००३३३ सीडहासचर धापाेन भारत
१०६००३४० ीियुवाच
१०६००३४१ नवेवमेतदरवदवलाेचनाह यै भवागवताेऽसशी वभूः
१०६००३४३  वे महयभरताे भगवांयधीशः ाहं गुणकृितरगृहीतपादा
१०६००३५१ सयं भयादव गुणेय उमातः
१०६००३५२ शेते समु उपलनमा अाा
१०६००३५३ िनयं कदयगणैः कृतवहवं
१०६००३५४ वसेवकैनृपपदं वधुतं तमाेऽधम्
१०६००३६१ वपादपमकरदजुषां मुनीनां
१०६००३६२ वाफुटं पशभननु दुवभायम्
१०६००३६३ यादलाैककमवेहतमीरय
१०६००३६४ भूमंतवेहतमथाे अनु ये भवतम्
१०६००३७१ िनकनाे ननु भवा यताेऽत कद्
१०६००३७२ यै बलं बलभुजाेऽप हरयजााः
१०६००३७३ न वा वदयसतृपाेऽतकमाढ ताधाः
१०६००३७४ ेाे भवाबलभुजामप तेऽप तयम्
१०६००३८१ वं वै समतपुषाथमयः फलाा
१०६००३८२ याछया समतयाे वसृजत कृम्
१०६००३८३ तेषां वभाे समुचताे भवतः समाजः
१०६००३८४ पुंसः या रतयाेः सखदुःखनाेन
१०६००३९१ वं यतदडमुिनभगदतानुभाव

sanskritdocuments.org bhagpur.pdf - Page 783 of 1026


॥ ीमद् भागवत पुराण ॥

१०६००३९२ अााद जगतामित मे वृताेऽस


१०६००३९३ हवा भवव
ु उदरतकालवेग
१०६००३९४ वताशषाेऽभवनाकपतीकुताेऽये
१०६००४०१ जाड ं वचतव गदाज यत भूपान्
१०६००४०२ वाय शािननदेन जहथ मां वम्
१०६००४०३ संहाे यथा वबलमीश पशूवभागं
१०६००४०४ तेयाे भयादुदधं शरणं पः
१०६००४११ याछया नृपशखामणयाेऽगवैय
१०६००४१२ जायतनाषगयादय एेपयम्
१०६००४१३ रायं वसृय ववशवनमबुजा
१०६००४१४ सीदत तेऽनुपदवीं त इहाथताः कम्
१०६००४२१ कायं येत तव पादसराेजगधम्
१०६००४२२ अााय सुखरतं जनतापवगम्
१०६००४२३ लयालयं ववगणय गुणालयय
१०६००४२४ मया सदाेभयमथववीतः
१०६००४३१ तं वानुपमभजं जगतामधीशम्
१०६००४३२ अाानम च पर च कामपूरम्
१०६००४३३ याे तवाररणं सृितभमया
१०६००४३४ याे वै भजतमुपयायनृतापवगः
१०६००४४१ तयाः युरयुत नृपा भवताेपदाः
१०६००४४२ ीणां गृहेषु खरगाेवडालभृयाः
१०६००४४३ यकणमूलमकषण नाेपयायाद्
१०६००४४४ युकथा मृडवरसभास गीता
१०६००४५१ वुराेमनखकेशपनमतर्
१०६००४५२ मांसाथरकृमवफपवातम्
१०६००४५३ जीवछवं भजित कातमितवमूढा
१०६००४५४ या ते पदामकरदमजती ी
१०६००४६१ अवबुजा मम ते चरणानुराग
१०६००४६२ अातय मय चानितरेः
१०६००४६३ यय वृय उपारजाेऽितमााे
१०६००४६४ मामीसे तदु ह नः परमानुकपा

sanskritdocuments.org bhagpur.pdf - Page 784 of 1026


॥ ीमद् भागवत पुराण ॥

१०६००४७१ नैवालकमहं मये वचते मधुसूदन


१०६००४७३ अबाया एव ह ायः कयायाः याितः चत्
१०६००४८१ यूढायााप पुंया मनाेऽयेित नवं नवम्
१०६००४८३ बुधाेऽसतीं न बभृयाां बदुभययुतः
१०६००४९० ीभगवानुवाच
१०६००४९१ सायेताेतकामैवं राजपुी लता
१०६००४९३ मयाेदतं यदवाथ सव तसयमेव ह
१०६००५०१ यायाकामयसे कामायकामाय भामिन
१०६००५०३ सत ेकातभायातव कयाण िनयद
१०६००५११ उपलधं पितेम पाितयं च तेऽनघे
१०६००५१३ याैायमानाया न धीमयपकषता
१०६००५२१ ये मां भजत दापये तपसा तचयया
१०६००५२३ कामाानाेऽपवगेशं माेहता मम मायया
१०६००५३१ मां ाय मािनयपवगसपदं
१०६००५३२ वाछत ये सपद एव तपितम्
१०६००५३३ ते मदभागा िनरयेऽप ये नृणां
१०६००५३४ मााकवारयः ससमः
१०६००५४१ दा गृहेयसकृय वया कृतानुवृभवमाेचनी खलै ः
१०६००५४३ सदु करासाै सतरां दुराशषाे संभराया िनकृितं जुषः याः
१०६००५५१ न वाशीणयनीं गृहणीं गृहेषु
१०६००५५२ पयाम मािनिन यया वववाहकाले
१०६००५५३ ााृपा वगणय रहाेहराे मे
१०६००५५४ थापताे ज उपुतसकथय
१०६००५६१ ातवपकरणं युध िनजतय
१०६००५६२ ाेाहपवण च तधमगाेाम्
१०६००५६३ दुःखं समुथमसहाेऽदयाेगभीया
१०६००५६४ नैवावीः कमप तेन वयं जताते
१०६००५७१ दूतवयालभने सववमः
१०६००५७२ थापताे मय चरायित शूयमेतत्
१०६००५७३ मवा जहास इदं अमनययाेयं
१०६००५७४ ितेत तवय वयं ितनदयामः

sanskritdocuments.org bhagpur.pdf - Page 785 of 1026


॥ ीमद् भागवत पुराण ॥

१०६००५८० ीशक उवाच


१०६००५८१ एवं साैरतसंलापैभगवागदरः
१०६००५८३ वरताे रमया रे मे नरलाेकं वडबयन्
१०६००५९१ तथायासामप वभुगृहेस गृहवािनव
१०६००५९३ अाथताे गृहमेधीयाधमालाेकगुहरः
१०६१००१० ीशक उवाच
१०६१००११ एकैकशताः कृणय पुादशदशाबअाः
१०६१००१३ अजीजननवमापतः सवासपदा
१०६१००२१ गृहादनपगं वीय राजपुयाेऽयुतं थतम्
१०६१००२३ ें यमंसत वं वं न तववदः यः
१०६१००३१ चावकाेशवदनायतबाने
१०६१००३२ सेमहासरसवीतवगुजपैः
१०६१००३३ साेहता भगवताे न मनाे वजेतं
१०६१००३४ वैवमैः समशकविनता वभूः
१०६१००४१ ायावलाेकलवदशतभावहार
१०६१००४२ ूमडलहतसाैरतमशाैडै ः
१०६१००४३ पयत शाेडशसहमनबाणैर्
१०६१००४४ ययेयं वमथतकरणैन शेकुः
१०६१००५१ इथं रमापितमवाय पितं यता
१०६१००५२ ादयाेऽप न वदुः पदवीं यदयाम्
१०६१००५३ भेजुमुदावरतमेधतयानुराग
१०६१००५४ हासावलाेकनवसमलालसाम्
१०६१००६१ युमासनवराहणपादशाैच
१०६१००६२ ताबूलवमणवीजनगधमायैः
१०६१००६३ केशसारशयनपनाेपहायैः
१०६१००६४ दासीशता अप वभाेवदधुः  दायम्
१०६१००७१ तासां या दशपुाणां कृणीणां पुराेदताः
१०६१००७३ अाै महयतपुाुादगृणाम ते
१०६१००८१ चादेणः सदेण चादेह वीयवान्
१०६१००८३ सचाागु भचातथापरः
१०६१००९१ चाचाे वचा चा दशमाे हरे ः

sanskritdocuments.org bhagpur.pdf - Page 786 of 1026


॥ ीमद् भागवत पुराण ॥

१०६१००९३ ुमुखा जाता ियां नावमाः पतः


१०६१०१०१ भानुः सभानुः वभानुः भानुभानुमांतथा
१०६१०१०३ चभानुबृहानुरितभानुतथामः
१०६१०१११ ीभानुः ितभानु सयभामाजा दश
१०६१०११३ साबः समः पुजछतज सहजत्
१०६१०१२१ वययकेत वसमावडः तः
१०६१०१२३ जाबवयाः सता ेते साबााः पतृसताः
१०६१०१३१ वीराेऽसेन चगुवेगवावृषः
१०६१०१३३ अामः शुवसः ीमाकुतनाजतेः सताः
१०६१०१४१ ुतः कववृषाे वीरः सबाभ एकलः
१०६१०१४३ शातदशः पूणमासः कालाः साेमकाेऽवरः
१०६१०१५१ घाेषाे गावासंहाे बलः बल ऊधगः
१०६१०१५३ मााः पुा महाशः सह अाेजाेऽपराजतः
१०६१०१६१ वृकाे हषाेऽिनलाे गृाे वधनाेाद एव च
१०६१०१६३ महांसः पावनाे विमवदाजाः धः
१०६१०१७१ सामजहृ सेनः शूरः हरणाेऽरजत्
१०६१०१७३ जयः सभाे भाया वाम अायु सयकः
१०६१०१८१ दिमांताताा राेहयातनया हरे ः
१०६१०१८३ ाािनाेऽभू
 वयां महाबलः
१०६१०१८५ पुयां त िणाे राजाा भाेजकटे पुरे
१०६१०१९१ एतेषां पुपाैा बभूवुः काेटशाे नृप
१०६१०१९३ मातरः कृणजातीनां सहाण च षाेडश
१०६१०२०० ीराजाेवाच
१०६१०२०१ कथं रपुाय ादाु हतरं युध
१०६१०२०३ कृणेन परभूततं हतं रं तीते
१०६१०२०५ एतदायाह मे वषाेवैवाहकं मथः
१०६१०२११ अनागतमतीतं च वतमानमतीयम्
१०६१०२१३ वकृं यवहतं सयपयत याेगनः
१०६१०२२० ीशक उवाच
१०६१०२२१ वृतः वयंवरे साादनगाेऽगयुततया
१०६१०२२३ राः समेताजय जहारै करथाे युध

sanskritdocuments.org bhagpur.pdf - Page 787 of 1026


॥ ीमद् भागवत पुराण ॥

१०६१०२३१ ययनुरवैरं ी कृणावमािनतः


१०६१०२३३ यतरागनेयाय सतां कुववसः यम्
१०६१०२४१ ियातनयां राजकृतवमसताे बल
१०६१०२४३ उपयेमे वशालाीं कयां चामतीं कल
१०६१०२५१ दाैहायािनाय पाैीं ाददारे ः
१०६१०२५३ राेचनां बवैराेऽप वसः यचकषया
१०६१०२५५ जानधम ताैनं ेहपाशानुबधनः
१०६१०२६१ तयुदये राजिणी रामकेशवाै
१०६१०२६३ पुरं भाेजकटं जमुः साबुकादयः
१०६१०२७१ तवृ उाहे कालमुखा नृपाः
१०६१०२७३ ाते िणं ाेचुबलमैविनजय
१०६१०२८१ अनाे यं राजप तसनं महत्
१०६१०२८३ इयुाे बलमाय तेनाैदयत
१०६१०२९१ शतं सहमयुतं रामताददे पणम्
१०६१०२९३ तं त जय कालः ाहसलम्
१०६१०२९५ दतासदशयैनामृयलायुधः
१०६१०३०१ तताे लं गृाहं ताजयलः
१०६१०३०३ जतवानहमयाह ी कैतवमातः
१०६१०३११ मयुना भतः ीमासमु इव पवण
१०६१०३१३ जायाणााेऽितषा यबुदं लहमाददे
१०६१०३२१ तं चाप जतवाामाे धमेण छलमातः
१०६१०३२३ ी जतं मयाेमे वदत ाका इित
१०६१०३३१ तदावीभाेवाणी बले नैव जताे लहः
१०६१०३३३ धमताे वचनेनैव ी वदित वै मृषा
१०६१०३४१ तामनाय वैदभाे दुराजयचाेदतः
१०६१०३४३ सषणं परहसबभाषे कालचाेदतः
१०६१०३५१ नैवाकाेवदा यूयं गाेपाला वनगाेचराः
१०६१०३५३ अैदयत राजानाे बाणै न भवाशाः
१०६१०३६१ िणैवमधाे राजभाेपहासतः
१०६१०३६३ ुः परघमुय जे तं नृणसंसद
१०६१०३७१ कलराजं तरसा गृहीवा दशमे पदे

sanskritdocuments.org bhagpur.pdf - Page 788 of 1026


॥ ीमद् भागवत पुराण ॥

१०६१०३७३ दतानपातयाे याेऽहसवृतैजैः


१०६१०३८१ अये िनभबा शरसाे धराेताः
१०६१०३८३ राजानाे दुवभीता बले न पादताः
१०६१०३९१ िनहते िण याले नावीसावसाधु वा
१०६१०३९३ रिणीबलयाे राजेहभभयारः
१०६१०४०१ तताेऽिनं सह सूयया वरं रथं समाराेय ययुः कुशथलम्
१०६१०४०३ रामादयाे भाेजकटाशाहाः साखलाथा मधुसूदनायाः
१०६२००१० ीराजाेवाच
१०६२००११ बाणय तनयामूषामुपयेमे यदूमः
१०६२००१३ त युमभूाेरं हरशरयाेमहत्
१०६२००१५ एतसव महायाेगसमायातं वमहस
१०६२००२० ीशक उवाच
१०६२००२१ बाणः पुशतयेाे बले रासीहानः
१०६२००२३ येन वामनपाय हरयेऽदाय मेदनी
१०६२००२५ तयाैरसः सताे बानः शवभरतः सदा
१०६२००२१ मायाे वदायाे धीमां सयसधाे ढतः
१०६२००२३ शाेणताये पुरे रये स रायमकराेपुरा
१०६२००२५ तय शाेः सादेन करा इव तेऽमराः
१०६२००२१ सहबावाेन तादवेऽताेषयृडम्
१०६२००३१ भगवासवभूतेशः शरयाे भवसलः
१०६२००३३ वरे ण छदयामास स तं वे पुराधपम्
१०६२००४१ स एकदाह गरशं पाथं वीयदम
ु दः
१०६२००४३ करटे नाकवणेन संपृशंतपदाबुजम्
१०६२००५१ नमये वां महादेव लाेकानां गुमीरम्
१०६२००५३ पुंसामपूणकामानां कामपूरामरापम्
१०६२००६१ दाेःसहं वया दं परं भाराय मेऽभवत्
१०६२००६३ िलाेां ितयाेारं न लभे वते समम्
१०६२००७१ कडू या िनभृतैदाेभयुयुसदगजानहम्
१०६२००७३ अाायां चूणयीतातेऽप दुव
 ुः
१०६२००८१ तवा भगवाः केतते भयते यदा
१०६२००८३ वपं भवेूढ संयुगं मसमेन ते

sanskritdocuments.org bhagpur.pdf - Page 789 of 1026


॥ ीमद् भागवत पुराण ॥

१०६२००९१ इयुः कुमितः वगृहं ावशृप


१०६२००९३ तीगरशादेशं ववीयनशनकुधीः
१०६२०१०१ तयाेषा नाम दुहता वे ाुना रितम्
१०६२०१०३ कयालभत कातेन ागुतेन सा
१०६२०१११ सा त तमपयती ास कातेित वादनी
१०६२०११३ सखीनां मय उथाै वला ीडता भृशम्
१०६२०१२१ बाणय मी कुाडले खा च तसता
१०६२०१२३ सयपृछसखीमूषां काैतूहलसमवता
१०६२०१३१ कं वं मृगयसे स कशते मनाेरथः
१०६२०१३३ हताहं न तेऽाप राजपुयुपलये
१०६२०१४१ ः करः वे यामः कमललाेचनः
१०६२०१४३ पीतवासा बृहायाेषतां दयंगमः
१०६२०१५१ तमहं मृगये कातं पाययवाधरं मधु
१०६२०१५३ ाप यातः पृहयतीं वा मां वृजनाणवे
१०६२०१६० चले खाेवाच
१०६२०१६१ यसनं तेऽपकषाम िलाेां यद भायते
१०६२०१६३ तमानेये वरं यते मनाेहता तमादश
१०६२०१७१ इयुा देवगधव सचारणपगान्
१०६२०१७३ दैयवाधरायानुजां यथालखत्
१०६२०१८१ मनुजेषु च सा वृीशूरमानकदुदुभम्
१०६२०१८३ यलखामकृणाै च ुं वीय लता
१०६२०१९१ अिनं वलखतं वीयाेषावाुखी िया
१०६२०१९३ साेऽसावसावित ाह यमाना महीपते
१०६२०२०१ चले खा तमााय पाैं कृणय याेगनी
१०६२०२०३ ययाै वहायसा राजारकां कृणपालताम्
१०६२०२११ त सं सपये ाुं याेगमाथता
१०६२०२१३ गृहीवा शाेणतपुरं सयै यमदशयत्
१०६२०२२१ सा च तं सदरवरं वलाे मुदतानना
१०६२०२२३ दुेये वगृहे पुी रे मे ाुना समम्
१०६२०२३१ परायवासःगध धूपदपासनादभः
१०६२०२३३ पानभाेजनभयै वाैः शूषणाचतः

sanskritdocuments.org bhagpur.pdf - Page 790 of 1026


॥ ीमद् भागवत पुराण ॥

१०६२०२४१ गूढः कयापुरे शत् वृेहया तया


१०६२०२४३ नाहगणास बुबुधे ऊषयापतेयः
१०६२०२५१ तां तथा यदुवीरे ण भुयमानां हतताम्
१०६२०२५३ हेतभल यां चुरापृईतां दुरवछदैः
१०६२०२६१ भटा अावेदयां चू राजंते दुहतवयम्
१०६२०२६३ वचेतं लयाम कयायाः कुलदूषणम्
१०६२०२७१ अनपायभराभगुाया गृहे भाे
१०६२०२७३ कयाया दूषणं पुदुेयाया न वहे
१०६२०२८१ ततः यथताे बाणाे दुहतः ुतदूषणः
१०६२०२८३ वरतः कयकागारं ााेऽाीदूहम्
१०६२०२९१ कामाजं तं भुवनैकसदरं यामं पशाबरमबुजेणम्
१०६२०२९३ बृहज
ु ं कुडलकुतलवषा तावलाेकेन च मडताननम्
१०६२०३०१ दयतमैः ययाभनृणया तदसतनकुुमजम्
१०६२०३०३ बााेदधानं मधुमकातां तया अासीनमवेय वतः
१०६२०३११ स तं वं वृतमाततायभभटैरनीकैरवलाे माधवः
१०६२०३१३ उय माैव परघं यवथताे यथातकाे दडधराे जघांसया
१०६२०३२१ जघृया तापरतः सपतः शनाे यथा शूकरयूथपाेऽहनत्
१०६२०३२३ ते हयमाना भवनािनगता िनभमूधाेभुजाः दुव
 ुः
१०६२०३३१ तं नागपाशैबलनदनाे बल तं वसैयं कुपताे बबध ह
१०६२०३३३ ऊषा भृशं शाेकवषादवला बं िनशयाुकलायराैसीत्
१०६३००१० ईशक उवाच
१०६३००११ अपयतां चािनं तधूनां च भारत
१०६३००१३ चवाराे वाषका मासा यतीयुरनुशाेचताम्
१०६३००२१ नारदादुपाकय वाता बय कम च
१०६३००२३ ययुः शाेणतपुरं वृणयः कृणदैवताः
१०६३००३१ ुाे युयुधान गदः साबाेऽथ सारणः
१०६३००३३ नदाेपनदभाा रामकृणानुवितनः
१०६३००४१ अाैहणीभादशभः समेताः सवताे दशम्
१०६३००४३ धुबाणनगरं समतासावतषभाः
१०६३००५१ भयमानपुराेान ाकाराालगाेपुरम्
१०६३००५३ ेमाणाे षावतयसैयाेऽभिनययाै

sanskritdocuments.org bhagpur.pdf - Page 791 of 1026


॥ ीमद् भागवत पुराण ॥

१०६३००६१ बाणाथे भगवाः ससतः मथैवृतः


१०६३००६३ अा नदवृषभं युयुधे रामकृणयाेः
१०६३००७१ अासीसतमुलं युमत
ु ं राेमहषणम्
१०६३००७३ कृणशरयाे राजुगुहयाेरप
१०६३००८१ कुाडकूपकणायां बले न सह संयुगः
१०६३००८३ साबय बाणपुेण बाणेन सह सायकेः
१०६३००९१ ादयः सराधीशा मुनयः सचारणाः
१०६३००९३ गधवासरसाे या वमानैुमागमन्
१०६३०१०१ शरानुचराशाैरभूतमथगुकान्
१०६३०१०३ डाकनीयातधानां वेतालासवनायकान्
१०६३०१११ ेतमातृपशाचां कुाडारासान्
१०६३०११३ ावयामास तीणाैः शरै ः शाधनुुतैः
१०६३०१२१ पृथवधािन ायु पणााण शाणे
१०६३०१२३ यैः शमयामास शापाणरवतः
१०६३०१३१ ाय च ां वाययय च पावतम्
१०६३०१३३ अाेयय च पाजयं नैजं पाशपतय च
१०६३०१४१ माेहयवा त गरशं जृणाेण जृतम्
१०६३०१४३ बाणय पृतनां शाैरजघानासगदेषुभः
१०६३०१५१ कदः ुबाणाैघैरमानः समततः
१०६३०१५३ असृवमुगाेयः शखनापमणात्
१०६३०१६१ कुाडकूपकण पेततमुषलादताै
१०६३०१६३ दुव
 ुतदनीकिन हतनाथािन सवतः
१०६३०१७१ वशीयमाणवबलं ा बाणाेऽयमषतः
१०६३०१७३ कृणमयवसे रथी हवैव सायकम्
१०६३०१८१ धनूंयाकृय युगपाणः पशतािन वै
१०६३०१८३ एकैकशराै ाै ाै सदधे रणदुमदः
१०६३०१९१ तािन चछे द भगवाधनूंस युगपरः
१०६३०१९३ सारथं रथमां हवा शमपूरयत्
१०६३०२०१ ताता काेटरा नाम ना मशराेहा
१०६३०२०३ पुराेऽवतथे कृणय पुाणररया
१०६३०२११ तततयुखाे नामिनरगदाजः

sanskritdocuments.org bhagpur.pdf - Page 792 of 1026


॥ ीमद् भागवत पुराण ॥

१०६३०२१३ बाण तावरथछधवावशपुरम्


१०६३०२२१ वावते भूतगणे वरत ीशराीपात्
१०६३०२२३ अयधावत दाशाह दहव दशाे दश
१०६३०२३१ अथ नारायणः देवः तं ा यसृजरम्
१०६३०२३३ माहेराे वैणव युयुधाते वरावुभाै
१०६३०२४१ माहेरः समादवैणवेन बलादतः
१०६३०२४३ अलवाभयमय भीताे माहेराे वरः
१०६३०२४५ शरणाथी षीकेशं ताव यतालः
१०६३०२५० वर उवाच
१०६३०२५१ नमाम वानतशं परे शसवाानं केवलं िमाम्
१०६३०२५३ वाेपथानसंराेधहेतं य लशातम्
१०६३०२६१ कालाे दैवं कम जीवः वभावाे यं ें ाण अाा वकारः
१०६३०२६३ तसाताे बीजराेहवाहवायैषा तषेधं पे
१०६३०२७१ नानाभावैललयैवाेपपैदेवासाधूलाेकसेतूबभष
१०६३०२७३ हंयुागाहंसया वतमानाैते भारहाराय भूमेः
१०६३०२८१ ताेऽहते तेजसा दुःसहेन शाताेेणायुबणेन वरे ण
१०६३०२८३ तावापाे देहनां तेऽमूलं नाे सेवेरयावदाशानुबाः
१०६३०२९० ीभगवानुवाच
१०६३०२९१ िशरते साेऽ येत ते मरायम्
१०६३०२९३ याे नाै रित संवादं तय व भवेयम्
१०६३०३०१ इयुाेऽयुतमानय गताे माहेराे वरः
१०६३०३०३ बाणत रथमाढः ागााेयनादनम्
१०६३०३११ तताे बासहेण नानायुधधराेऽसरः
१०६३०३१३ मुमाेच परमुाे बाणांायुधे नृप
१०६३०३२१ तयायताेऽायसकृेण रनेमना
१०६३०३२३ चछे द भगवाबाशाखा इव वनपतेः
१०६३०३३१ बाषु छमानेषु बाणय भगवावः
१०६३०३३३ भानकयुपय चायुधमभाषत
१०६३०३४० ी उवाच
१०६३०३४१ वं ह  परं याेितगूढं ण वाये
१०६३०३४३ यं पययमलाान अाकाशमव केवलम्

sanskritdocuments.org bhagpur.pdf - Page 793 of 1026


॥ ीमद् भागवत पुराण ॥

१०६३०३५१ नाभनभाेऽमुखमबु रे ताे


१०६३०३५२ ाैः शीषमाशाः ुितरवी
१०६३०३५३ चाे मनाे यय गक अाा
१०६३०३५४ अहं समुाे जठरं भुजेः
१०६३०३६१ राेमाण ययाैषधयाेऽबुवाहाः
१०६३०३६२ केशा वराे धषणा वसगः
१०६३०३६३ जापितदयं यय धमः
१०६३०३६४ स वै भवापुषाे लाेककपः
१०६३०३७१ तवावताराेऽयमकुठधामधमय गुयै जगताे हताय
१०६३०३७३ वयं च सवे भवतानुभावता वभावयामाे भुवनािन स
१०६३०३८१ वमेक अाः पुषाेऽतीयतयः वधेतरहेतरशः
१०६३०३८३ तीयसेऽथाप यथावकारं वमायया सवगुणसै
१०६३०३९१ यथैव सूयः पहतछायया वया
१०६३०३९२ छायां च पाण च सकात
१०६३०३९३ एवं गुणेनापहताे गुणांवम्
१०६३०३९४ अादपाे गुणन भूमन्
१०६३०४०१ यायामाेहतधयः पुदारगृहादषु
१०६३०४०३ उत िनमत सा वृजनाणवे
१०६३०४११ देवदममं लवा नृलाेकमजतेयः
१०६३०४१३ याे नायेत वपादाै स शाेयाे ावकः
१०६३०४२१ यवां वसृजते मय अाानं यमीरम्
१०६३०४२३ वपययेयाथाथ वषमयमृतं यजन्
१०६३०४३१ अहं ाथ वबुधा मुनयामलाशयाः
१०६३०४३३ सवाना पावामाानं ेमीरम्
१०६३०४४१ तं वा जगथयुदयातहेतं
१०६३०४४२ समं सातं सदादैवम्
१०६३०४४३ अनयमेकं जगदाकेतं
१०६३०४४४ भवापवगाय भजाम देवम्
१०६३०४५१ अयं ममेाे दयताेऽनुवती मयाभयं दममुय देव
१०६३०४५३ सपातां तवतः सादाे यथा ह ते दैयपताै सादः
१०६३०४६० ीभगवानुवाच

sanskritdocuments.org bhagpur.pdf - Page 794 of 1026


॥ ीमद् भागवत पुराण ॥

१०६३०४६१ यदाथ भगवंवं नः करवाम यं तव


१०६३०४६३ भवताे यवसतं ते सावनुमाेदतम्
१०६३०४७१ अवयाेऽयं ममायेष वैराेचिनसताेऽसरः
१०६३०४७३ ादाय वराे दाे न वयाे मे तवावयः
१०६३०४८१ दपाेपशमनायाय वृणा बाहवाे मया
१०६३०४८३ सूदतं च बलं भूर य भारायतं भुवः
१०६३०४९१ चवाराेऽय भुजाः शा भवययजरामरः
१०६३०४९३ पाषदमुयाे भवताे न कुतयाेऽसरः
१०६३०५०१ इित लवाभयं कृणं णय शरसासरः
१०६३०५०३ ाुं रथमाराेय सववाे समुपानयत्
१०६३०५११ अाैहया परवृतं सवासःसमलृतम्
१०६३०५१३ सपीकं पुरकृय ययाै ानुमाेदतः
१०६३०५२१ वराजधानीं समलृतां वजैः
१०६३०५२२ सताेरणैतमागचवराम्
१०६३०५२३ ववेश शानकदुदुभवनैर्
१०६३०५२४ अयुतः पाैरसजाितभः
१०६३०५३१ य एवं कृणवजयं शरे ण च संयुगम्
१०६३०५३३ संरे ातथाय न तय यापराजयः
१०६४००१० ीबादरायणवाच
१०६४००११ एकदाेपवनं राजमुयदक
ु ु मारकाः
१०६४००१३ वहत साबु चाभानुगदादयः
१०६४००२१ डवा सचरं त वचवतः पपासताः
१०६४००२३ जलं िनदके कूपे दशः सवमत
ु म्
१०६४००३१ कृकलासं गरिनभं वीय वतमानसाः
१०६४००३३ तय चाेरणे यं चुते कृपयावताः
१०६४००४१ चमजैतातवैः पाशैबा पिततमभकाः
१०६४००४३ नाशरसमुत कृणायाचयुसकाः
१०६४००५१ तागयारवदााे भगवावभावनः
१०६४००५३ वीयाेहार वामेन तं करे ण स ललया
१०६४००६१ स उमःाेककराभमृाे वहाय सः कृकलासपम्
१०६४००६३ सतचामीकरचावणः वयत
ु ालरणाबरक्

sanskritdocuments.org bhagpur.pdf - Page 795 of 1026


॥ ीमद् भागवत पुराण ॥

१०६४००७१ पछ वानप तदानं जनेषु वयापयतं मुकुदः


१०६४००७३ कवं महाभाग वरे यपाे देवाेमं वां गणयाम नूनम्
१०६४००८१ दशाममां वा कतमेन कमणा सापताेऽयतदहः सभ
१०६४००८३ अाानमायाह ववसतां नाे ययसे नः मम वुम्
१०६४००९० ीशक उवाच
१०६४००९१ इित  राजा सपृः कृणेनानतमूितना
१०६४००९३ माधवं णपयाह करटे नाकवचसा
१०६४०१०० नृग उवाच
१०६४०१०१ नृगाे नाम नरे ाेऽहमवाकुतनयः भाे
१०६४०१०३ दािनवायायमानेषु यद ते कणमपृशम्
१०६४०१११ कं नु तेऽवदतं नाथ सवभूतासाणः
१०६४०११३ काले नायाहतशाे वयेऽथाप तवाया
१०६४०१२१ यावयः सकता भूमेयावयाे दव तारकाः
१०६४०१२३ यावयाे वषधारा तावतीरददं  गाः
१०६४०१३१ पयवनीतणीः शीलप गुणाेपपाः कपला हेमसृः
१०६४०१३३ यायाजता यखराः सवसा दुकूलमालाभरणा ददावहम्
१०६४०१४१ वलृतेयाे गुणशीलवः सीदकुट बेय ऋततेयः
१०६४०१४३ तपःुतवदायसः ादां युवयाे जपुवेयः
१०६४०१५१ गाेभूहरयायतनाहतनः कयाः सदासीतलयशयाः
१०६४०१५३ वासांस रािन परछदाथािनं च यैरतं च पूतम्
१०६४०१६१ कयचजमुयय ा गाैमम गाेधने
१०६४०१६३ सपृावदुषा सा च मया दा जातये
१०६४०१७१ तां नीयमानां तवामी  ाेवाच ममेित तम्
१०६४०१७३ ममेित परााह नृगाे मे दवािनित
१०६४०१८१ वाै ववदमानाै मामूचतः वाथसाधकाै
१०६४०१८३ भवादातापहतेित तवा मेऽभवमः
१०६४०१९१ अनुनीतावुभाै वाै धमकृगतेन वै
१०६४०१९३ गवां लं कृानां दायायेषा दयताम्
१०६४०२०१ भवतावनुगृतां करयावजानतः
१०६४०२०३ समुरतं मां कृापततं िनरयेऽशचाै
१०६४०२११ नाहं तीछे वै राजयुा वायपामत्

sanskritdocuments.org bhagpur.pdf - Page 796 of 1026


॥ ीमद् भागवत पुराण ॥

१०६४०२१३ नायवामययुतमछामीयपराे ययाै


ू ैनीताे यमयम्
१०६४०२२१ एततरे यामैदत
१०६४०२२३ यमेन पृताहं देवदेव जगपते
१०६४०२३१ पूव वमशभं भु उताहाे नृपते शभम्
१०६४०२३३ नातं दानय धमय पये लाेकय भावतः
१०६४०२४१ पूव देवाशभं भु इित ाह पतेित सः
१०६४०२४३ तावदामाानं कृकलासं पतभाे
१०६४०२५१ यय वदायय तव दासय केशव
१०६४०२५३ ृितनााप ववता भवसदशनाथनः
१०६४०२६१ स वं कथं मम वभाेऽपथः पराा
१०६४०२६२ याेगेरः ुितशामलभायः
१०६४०२६३ साादधाेज उयसनाधबुेः
१०६४०२६४ याेऽनुय इह यय भवापवगः
१०६४०२७१ देवदेव जगाथ गाेवद पुषाेम
१०६४०२७३ नारायण षीकेश पुयाेकायुतायय
१०६४०२८१ अनुजानीह मां कृण यातं देवगितं भाे
१०६४०२८३ य ाप सतेताे भूयाे वपदापदम्
१०६४०२९१ नमते सवभावाय णेऽनतशये
१०६४०२९३ कृणाय वासदेवाय याेगानां पतये नमः
१०६४०३०१ इयुा तं परय पादाै पृा वमाैलना
१०६४०३०३ अनुाताे वमानायमाहपयतां नृणाम्
१०६४०३११ कृणः परजनं ाह भगवादेवकसतः
१०६४०३१३ यदेवाे धमाा राजयाननुशयन्
१०६४०३२१ दुजरं बत वं भुमेमनागप
१०६४०३२३ तेजीयसाेऽप कमुत राां ईरमािननाम्
१०६४०३३१ नाहं हालाहलं मये वषं यय ितया
१०६४०३३३ वं ह वषं ाें नाय ितवधभुव
१०६४०३४१ हनत वषमारं विरः शायित
१०६४०३४३ कुलं समूलं दहित वारणपावकः
१०६४०३५१ वं दुरनुातं भुं हत िपूषम्
१०६४०३५३ स त बला
ु ं दश पूवादशापरान्

sanskritdocuments.org bhagpur.pdf - Page 797 of 1026


॥ ीमद् भागवत पुराण ॥

१०६४०३६१ राजानाे राजलयाधा नापातं वचते


१०६४०३६३ िनरयं येऽभमयते वं साधु बालशाः
१०६४०३७१ गृत यावतः पांशूदतामुबदवः
१०६४०३७३ वाणां तवृीनावदायानां कुट बनाम्
१०६४०३८१ राजानाे राजकुया तावताेऽदारुशाः
१०६४०३८३ कुीपाकेषु पयते दायापहारणः
१०६४०३९१ वदां परदां वा वृं हरे  यः
१०६४०३९३ षवषसहाण वायां जायते कृमः
१०६४०४०१ न मे धनं भूयाृ वापायुषाे नराः
१०६४०४०३ पराजताुता रायावयुेजनाेऽहयः
१०६४०४११ वं कृतागसमप नैव त मामकाः
१०६४०४१३ तं ब शपतं वा नमकुत िनयशः
१०६४०४२१ यथाहं णमे वाननुकालं समाहतः
१०६४०४२३ तथा नमत यूयं च याेऽयथा मे स दडभाक्
१०६४०४३१ ाणाथाे पताे हतारं पातययधः
१०६४०४३३ अजानतमप ेनं नृगं ाणगाैरव
१०६४०४४१ एवं वाय भगवाुकुदाे ारकाैकसः
१०६४०४४३ पावनः सवलाेकानां ववेश िनजमदरम्
१०६५००१० ीशक उवाच
१०६५००११ बलभः कुे भगवाथमाथतः
१०६५००१३ सकठः ययाै नदगाेकुलम्
१०६५००२१ परवराेकठै गाेपैगाेपीभरे व च
१०६५००२३ रामाेऽभवा पतरावाशीभरभनदतः
१०६५००३१ चरं नः पाह दाशाह सानुजाे जगदरः
१०६५००३३ इयाराेयामाल नेैः सषचतजलैः
१०६५००४१ गाेपवृां वधववैरभवदतः
१०६५००४३ यथावयाे यथासयं यथासबधमानः
१०६५००५१ समुपेयाथ गाेपालाहायहतहादभः
१०६५००५३ वातसखमासीनं पः पयुपागताः
१०६५००६१ पृाानामयं वेषु ेमगदया गरा
१०६५००६३ कृणे कमलपाे सयताखलराधसः

sanskritdocuments.org bhagpur.pdf - Page 798 of 1026


॥ ीमद् भागवत पुराण ॥

१०६५००७१ काे बाधवा राम सवे कुशलमासते


१०६५००७३ करथ नाे राम यूयं दारसतावताः
१०६५००८१ दा कंसाे हतः पापाे दा मुाः सनाः
१०६५००८३ िनहय िनजय रपूदा दुग समाीताः
१०६५००९१ गाेयाे हसयः प रामसदशनाताः
१०६५००९३ कदाते सखं कृणः पुरीजनवभः
१०६५०१०१ करित वा बधूपतरं मातरं च सः
१०६५०१०३ अयसाै मातरं ु ं सकृदयागमयित
१०६५०१०५ अप वा रतेऽाकमनुसेवां महाभुजः
१०६५०१११ मातरं पतरं ातॄपतीपुावसॄनप
१०६५०११३ यदथे जहम दाशाह दुयजावजनाभाे
१०६५०१२१ ता नः सः परयय गतः सछसाैदः
१०६५०१२३ कथं नु ताशं ीभन येत भाषतम्
१०६५०१३१ कथं नु गृयनवथतानाे
१०६५०१३२ वचः कृतय बुधाः पुरयः
१०६५०१३३ गृत वै चकथय सदर
१०६५०१३४ तावलाेकाेसतरातराः
१०६५०१४१ कं नतकथया गाेयः कथाः कथयतापराः
१०६५०१४३ यायाभवना कालाे यद तय तथैव नः
१०६५०१५१ इित हसतं शाैरेजपतं चावीतम्
१०६५०१५३ गितं ेमपरवं रयाे दुः यः
१०६५०१६१ सषणताः कृणय सदेशैदयंगमैः
१०६५०१६३ सावयामास भगवाानानुनयकाेवदः
१०६५०१७१ ाै मासाै त चावासीधुं माधवं एव च
१०६५०१७३ रामः पास भगवागाेपीनां रितमावहन्
१०६५०१८१ पूणचकलामृे काैमुदगधवायुना
१०६५०१८३ यमुनाेपवने रे मे सेवते ीगणैवृतः
१०६५०१९१ वणेषता देवी वाणी वृकाेटरात्
१०६५०१९३ पतती तनं सव वगधेनायवासयत्
१०६५०२०१ तं गधं मधुधाराया वायुनाेपतं बलः
१०६५०२०३ अाायाेपगतत ललनाभः समं पपाै

sanskritdocuments.org bhagpur.pdf - Page 799 of 1026


॥ ीमद् भागवत पुराण ॥

१०६५०२११ उपगीयमानाे गधवैविनताशाेभमडले


१०६५०२१३ रे मे करे णुयूथेशाे माहे इव वारणः
१०६५०२२१ नेदद
ु ु दुभयाे याे ववृषुः कुसमैमुदा
१०६५०२२३ गधवा मुनयाे रामं तयैरडरे तदा
१०६५०२३१ उपगीयमानचरताे विनताभहलायुध
१०६५०२३३ वनेषु यचरीवाे मदवललाेचनः
१०६५०२४१ येककुडलाे माे वैजयया च मालया
१०६५०२४३ बतमुखााेजं वेदाले यभूषतम्
१०६५०२५१ स अाजुहाव यमुनां जलडाथमीरः
१०६५०२५३ िनजं वामनाय म इयापगां बलः
१०६५०२५१ अनागतां हलाेण कुपताे वचकष ह
१०६५०२६१ पापे वं मामवाय यायास मयाता
१०६५०२६३ नेये वां लालाेण शतधा कामचारणीम्
१०६५०२७१ एवं िनभसता भीता यमुना यदुनदनम्
१०६५०२७३ उवाच चकता वाचं पितता पादयाेनृप
१०६५०२८१ राम राम महाबाहाे न जाने तव वमम्
१०६५०२८३ ययैकांशेन वधृता जगती जगतः पते
१०६५०२९१ परं भावं भगवताे भगवामजानतीम्
१०६५०२९३ माेुमहस वापां भवसल
१०६५०३०१ तताे यमुमुनां याचताे भगवाबलः
१०६५०३०३ वजगाह जलं ीभः करे णुभरवेभराट्
१०६५०३११ कामं वय सललादुीणायासीताबरे
१०६५०३१३ भूषणािन महाहाण ददाै कातः शभां जम्
१०६५०३२१ वसवा वाससी नीले मालां अामुय कानीम्
१०६५०३२३ रे ये वलृताे लाे माहे इव वारणः
१०६५०३३१ अाप यते राजयमुनाकृवना
१०६५०३३३ बलयानतवीयय वीय सूचयतीव ह
१०६५०३४१ एवं सवा िनशा याता एकेव रमताे जे
१०६५०३४३ रामयाचय माधुयैजयाेषताम्
१०६६००१० ीशक उवाच
१०६६००११ नदजं गते रामे कषाधपितनृप

sanskritdocuments.org bhagpur.pdf - Page 800 of 1026


॥ ीमद् भागवत पुराण ॥

१०६६००१३ वासदेवाेऽहमयाे दूतं कृणाय ाहणाेत्


१०६६००२१ वं वासदेवाे भगवानवतीऋनाे जगपितः
१०६६००२३ इित ताेभताे बालै मेन अाानमयुतम्
१०६६००३१ दूतं च ाहणाेदः कृणायायवने
१०६६००३३ ारकायां यथा बालाे नृपाे बालकृताेऽबुधः
१०६६००४१ दूतत ारकामेय सभायामाथतं भुम्
१०६६००४३ कृणं कमलपां राजसदेशमवीत्
१०६६००५१ वासदेवाेऽवतीनाेऽहमेक एव न चापरः
१०६६००५३ भूतानामनुकपाथ वं त मयाभधां यज
१०६६००६१ यािन वमािन माैढ ाभष सावत
१०६६००६३ यैह मां वं शरणं नाे चेेह ममाहवम्
१०६६००७० ीशक उवाच
१०६६००७१ कथनं तदुपाकय पाैड कयापमेधसः
१०६६००७३ उसेनादयः सया उकैजहसतदा
१०६६००८१ उवाच दूतं भगवापरहासकथामनु
१०६६००८३ उये मूढ चािन यैवमेवं वकथसे
१०६६००९१ मुखं तदपधाया कगृवटै वृतः
१०६६००९३ शययसे हतत भवता शरणं शनाम्
१०६६०१०१ इित दूततमाेपं वामने सवमाहरत्
१०६६०१०३ कृणाेऽप रथमाथाय काशीमुपजगाम ह
१०६६०१११ पाैड काेऽप तदुाेगमुपलय महारथः
१०६६०११३ अाैहणीयां संयुाे िनाम पुरात
ु म्
१०६६०१२१ तय काशीपितमं पाणाहाेऽवयाृप
१०६६०१२३ अाैहणीभतसृभरपयपाैड कं हरः
१०६६०१३१ शायसगदाशा ीवसाुपलतम्
१०६६०१३३ बाणं काैतभमणं वनमालावभूषतम्
१०६६०१४१ काैशेयवाससी पीते वसानं गडवजम्
१०६६०१४३ अमूयमाैयाभरणं फुरकरकुडलम्
१०६६०१५१ ा तमानतयं वेषं कृिममाथतम्
१०६६०१५३ यथा नटं रगतं वजहास भृशं हरः
१०६६०१६१ शलैगदाभः परघैः शृासताेमरै ः

sanskritdocuments.org bhagpur.pdf - Page 801 of 1026


॥ ीमद् भागवत पुराण ॥

१०६६०१६३ असभः पशैबाणैः ाहररयाे हरम्


१०६६०१७१ कृणत तपाैड ककाशराजयाेर्
१०६६०१७२ बलं गजयदनवाजपमत्
१०६६०१७३ गदासचेषुभरादयशं

१०६६०१७४ यथा युगाते तभुपृथजाः
१०६६०१८१ अायाेधनं तथवाजकुर पखराेैररणावखडतैः
१०६६०१८३ बभाै चतं माेदवहं मनवनामाडनं भूतपतेरवाेबणम्
१०६६०१९१ अथाह पाैड कं शाैरभाे भाे पाैड क यवान्
१०६६०१९३ दूतवाेन मामाह ताययुसृजाम ते
१०६६०२०१ याजययेऽभधानं मे यवया मृषा धृतम्
१०६६०२०३ जाम शरनं तेऽ यद नेछाम संयुगम्
१०६६०२११ इित वा शतैबाणैवरथीकृय पाैड कम्
१०६६०२१३ शराेऽवृथाेन वेणेाे यथा गरे ः
१०६६०२२१ तथा काशीपतेः कायाछर उकृय पिभः
१०६६०२२३ यपातयकाशीपुया पकाेशमवािनलः
१०६६०२३१ एवं मसरणहवा पाैड कं ससखं हरः
१०६६०२३३ ारकामावशसैगीयमानकथामृतः
१०६६०२४१ स िनयं भगवान वताखलबधनः
१०६६०२४३ बाण हरे राजवपं तयाेऽभवत्
१०६६०२५१ शरः पिततमालाे राजारे सकुडलम्
१०६६०२५३ कमदं कय वा वमित संशशरे जनाः
१०६६०२६१ राः काशीपतेावा महयः पुबाधवाः
१०६६०२६३ पाैरा हा हता राजाथ नाथेित ादन्
१०६६०२७१ सदणतय सतः कृवा संथावधं पतेः
१०६६०२७३ िनहय पतृहतारं यायायपचितं पतः
१०६६०२८१ इयानाभसधाय साेपायायाे महेरम्
१०६६०२८३ सदणाेऽचयामास परमेण समाधना
१०६६०२९१ ीताेऽवमुे भगवांतै वरमदाभुः
१०६६०२९३ पतृहतृवधाेपायं स वे वरमीसतम्
१०६६०३०१ दणां परचर ाणैः सममृवजम्
१०६६०३०३ अभचारवधानेन स चाः मथैवृतः

sanskritdocuments.org bhagpur.pdf - Page 802 of 1026


॥ ीमद् भागवत पुराण ॥

१०६६०३११ साधययित सपमये याेजतः


१०६६०३१३ इयादतथा चे कृणायाभचरती
१०६६०३२१ तताेऽथतः कुडाूितमानितभीषणः
१०६६०३२३ तताशखामुराराेारलाेचनः
१०६६०३३१ दंाेकुटदड कठाेरायः वजया
१०६६०३३३ अालहसृणी नाे वधुवंशखं वलत्
१०६६०३४१ पां तालमाणायां कपयवनीतलम्
१०६६०३४३ साेऽयधावत
ृ ाे भूतैारकां दहदशः
१०६६०३५१ तमाभचारदहनमायातं ारकाैकसः
१०६६०३५३ वलाे तसः सवे वनदाहे मृगा यथा
१०६६०३६१ अैः सभायां डतं भगवतं भयातराः
१०६६०३६३ ाह ाह िलाेकेश वेः दहतः पुरम्
१०६६०३७१ ुवा तनवैयं ा वानां च सावसम्
१०६६०३७३ शरयः सहयाह मा भैेयवतायहम्
१०६६०३८१ सवयातबहःसाी कृयां माहेरं वभुः
१०६६०३८३ वाय तघाताथ पाथं चमादशत्
१०६६०३९१ तसूयकाेटितमं सदशनं जावयमानं लयानलभम्
१०६६०३९३ वतेजसा खं ककुभाेऽथ राेदसी चं मुकुदां अथामादयत्
१०६६०४०१ कृयानलः ितहतः स रथागपाणेर्
१०६६०४०२ अाैजसा स नृप भमुखाे िनवृः
१०६६०४०३ वाराणसीं परसमेय सदणं तं
१०६६०४०४ सवजनं समदहवकृताेऽभचारः
१०६६०४११ चं च वणाेतदनुवं वारानसीं सासभालयापणाम्
१०६६०४१३ सगाेपुराालककाेसुलां सकाेशहयरथाशालनीम्
१०६६०४२१ दवा वाराणसीं सवा वणाें सदशनम्
१०६६०४२३ भूयः पामुपाितकृणयाकमणः
१०६६०४३१ य एनं ावयेय उमःाेकवमम्
१०६६०४३३ समाहताे वा णुयासवपापैः मुयते
१०६७००१० ीराजाेवाच
१०६७००११ भुयाेऽहं ाेतमछाम रामयात
ु कमणः
१०६७००१३ अनतयामेयय यदयकृतवाभुः

sanskritdocuments.org bhagpur.pdf - Page 803 of 1026


॥ ीमद् भागवत पुराण ॥

१०६७००२० ीशक उवाच


१०६७००२१ नरकय सखा कवदाे नाम वानरः
१०६७००२३ सीवसचवः साेऽथ ाता मैदय वीयवान्
१०६७००३१ सयुः साेऽपचितं कुववानराे रा ववम्
१०६७००३३ पुरामाकराघाेषानदहिमुसृजन्
१०६७००४१ चस शैलानुपाट तैदेशासमचूणयत्
१०६७००४३ अानतासतरामेव याते महा हरः
१०६७००५१ चसमुमयथाे दाेयामुय तलम्
१०६७००५३ देशाागायुताणाे वेलाकूले यमयत्
१०६७००६१ अामानृषमुयानां कृवा भवनपतीन्
१०६७००६३ अदूषयछकृूैरीवैतािनकाखलः
१०६७००७१ पुषायाेषताे ः ाभृाेनीगुहास सः
१०६७००७३ िनय चायधाछै लैः पेशकारव कटकम्
१०६७००८१ एवं देशावकुवदूषयं कुलयः
१०६७००८३ ुवा सललतं गीतं गरं रै वतकं ययाै
१०६७००९१ तापयदुपितं रामं पुकरमालनम्
१०६७००९३ सदशनीयसवां ललनायूथमयगम्
१०६७०१०१ गायतं वाणीं पीवा मदवललाेचनम्
१०६७०१०३ वाजमानं वपुषा भमव वारणम्
१०६७०१११ दुः शाखामृगः शाखामाढः कपयमान्
१०६७०११३ चे कलकलाशदमाानं सदशयन्
१०६७०१२१ तय धा कपेवीय तयाे जाितचापलाः
१०६७०१२३ हायया वजहसबलदेवपरहाः
१०६७०१३१ ता हेलयामास कपूेपैसुखादभः
१०६७०१३३ दशयवगुदं तासां रामय च िनरतः
१०६७०१४१ तं ाणा ाहराे बलः हरतां वरः
१०६७०१४३ स वयवा ावाणं मदराकलशं कपः
१०६७०१५१ गृहीवा हेलयामास धूततं काेपयहसन्
१०६७०१५३ िनभ कलशं दुाे वासांयाफालयलम्
१०६७०१५५ कदथीकृय बलवावचे मदाेतः
१०६७०१६१ तं तयावनयं ा देशां तदुपतान्

sanskritdocuments.org bhagpur.pdf - Page 804 of 1026


॥ ीमद् भागवत पुराण ॥

१०६७०१६३ ुाे मुषलमाद हलं चारजघांसया


१०६७०१७१ वदाेऽप महावीयः शालमुय पाणना
१०६७०१७३ अयेय तरसा तेन बलं मूधयताडयत्
१०६७०१८१ तं त सषणाे मू पततमचलाे यथा
१०६७०१८३ ितजाह बलवासनदेनाहन तम्
१०६७०१९१ मूषलाहतमतकाे वरे जे रधारया
१०६७०१९३ गरयथा गैरकया हारं नानुचतयन्
१०६७०२०१ पुनरयं समुय कृवा िनपमाेजसा
१०६७०२०३ तेनाहनससुतं बलः शतधाछनत्
१०६७०२११ तताेऽयेन षा जे तं चाप शतधाछनत्
१०६७०२२१ एवं युयगवता भे भे पुनः पुनः
१०६७०२२३ अाकृय सवताे वृावृमकराेनम्
१०६७०२३१ तताेऽमुछलावष बलयाेपयमषतः
१०६७०२३३ तसव चूणयां अास ललया मुषलायुधः
१०६७०२४१ स बा तालसाशाै मुीकृय कपीरः
१०६७०२४३ अासा राेहणीपुं तायां वयजत्
१०६७०२५१ यादवेाेऽप तं दाेया या मुषललाले
१०६७०२५३ जावयदयः साेऽपतधरं वमन्
१०६७०२६१ चकपे तेन पतता सटः सवनपितः
१०६७०२६३ पवतः कुशादूल वायुना नाैरवास
१०६७०२७१ जयशदाे नमःशदः साधु सावित चाबरे
१०६७०२७३ सरसमुनीाणामासीकुसमवषणाम्
१०६७०२८१ एवं िनहय वदं जगितकरावहम्
१०६७०२८३ संतूयमानाे भगवानैः वपुरमावशत्
१०६८००१० ीशक उवाच
१०६८००११ दुयाेधनसतां राजलणां समितंजयः
१०६८००१३ वयंवरथामहरसाबाे जाबवतीसतः
१०६८००२१ काैरवाः कुपता ऊचुदु वनीताेऽयमभकः
१०६८००२३ कदथीकृय नः कयामकामामहरलात्
१०६८००३१ बीतेमं दुवनीतं कं करयत वृणयः
१०६८००३३ येऽसादाेपचतां दां नाे भुते महीम्

sanskritdocuments.org bhagpur.pdf - Page 805 of 1026


॥ ीमद् भागवत पुराण ॥

१०६८००४१ िनगृहीतं सतं ुवा येयतीह वृणयः


१०६८००४३ भदपाः शमं यात ाणा इव ससंयताः
१०६८००५१ इित कणः शलाे भूरयकेतः सयाेधनः
१०६८००५३ साबमारे भरे याें ु कुवृानुमाेदताः
१०६८००६१ ानुधावतः साबाे धातरा ाहारथः
१०६८००६३ गृ चरं चापं तथाै संह इवैकलः
१०६८००७१ तं ते जघृवः ुात ितेित भाषणः
१०६८००७३ अासा धवनाे बाणैः कणायः समाकरन्
१०६८००८१ साेऽपवः कुे कुभयदन
ु दनः
१०६८००८३ नामृयदचयाभः संह मृगैरव
१०६८००९१ वफूय चरं चापं सवावयाध सायकैः
१०६८००९३ कणादषड थावीरतावयुगपपृथक्
१०६८०१०१ चतभतराे वाहानेकैकेन च सारथीन्
१०६८०१०३ रथन महेवासांतय तेऽयपूजयन्
१०६८०१११ तं त ते वरथं चुवारतराे हयान्
१०६८०११३ एकत सारथं जे चछे दयः शरासनम्
१०६८०१२१ तं बा वरथीकृय कृेण कुरवाे युध
१०६८०१२३ कुमारं वय कयां च वपुरं जयनाेऽवशन्
१०६८०१३१ तवा नारदाेेन राजसातमयवः
१०६८०१३३ कुयुमं चुसेनचाेदताः
१०६८०१४१ सावयवा त ताामः सावृणपुवान्
१०६८०१४३ नैछकुणां वृणीनां कलं कलमलापहः
१०६८०१५१ जगाम हातनपुरं रथेनादयवचसा
१०६८०१५३ ाणैः कुलवृै वृत इव हैः
१०६८०१६१ गवा गजायं रामाे बााेपवनमाथतः
१०६८०१६३ उवं ेषयामास धृतरा ं बुभुसया
१०६८०१७१ साेऽभवाबकापुं भीं ाेणं च बािकम्
१०६८०१७३ दुयाेधनं च वधवाममागतं अवीत्
१०६८०१८१ तेऽितीतातमाकय ां रामं समम्
१०६८०१८३ तमचयवाभययुः सवे मलपाणयः
१०६८०१९१ तं सय यथायायं गामय च यवेदयन्

sanskritdocuments.org bhagpur.pdf - Page 806 of 1026


॥ ीमद् भागवत पुराण ॥

१०६८०१९३ तेषां ये तभावाः णेमुः शरसा बलम्


१०६८०२०१ बधूकुशलनः ुवा पृा शवमनामयम्
१०६८०२०३ परपरमथाे रामाे बभाषेऽववं वचः
१०६८०२११ उसेनः तेशेशाे य अाापयभुः
१०६८०२१३ तदयधयः ुवा कुवमवलबतम्
१०६८०२२१ यूयं बहववेकं जवाधमेण धामकम्
१०६८०२२३ अबीताथ तृये बधूनामैकायया
१०६८०२३१ वीयशाैयबलाेमाशसमं वचः
१०६८०२३३ कुरवाे बलदेवय िनशयाेचुः काेपताः
१०६८०२४१ अहाे महमदं कालगया दुरयया
१०६८०२४३ अायुपानै शराे मुकुटसेवतम्
१०६८०२५१ एते याैनेन सबाः सहशयासनाशनाः
१०६८०२५३ वृणयतयतां नीता अनृपासनाः
१०६८०२६१ चामरयजने शमातपं च पाड रम्
१०६८०२६३ करटमासनं शयां भुतेऽदुपेया
१०६८०२७१ अलं यदूनां नरदेवलाछनैदातः तीपैः फणनामवामृतम्
१०६८०२७३ येऽसादाेपचता ह यादवा अाापयय गतपा बत
१०६८०२८१ कथमाेऽप कुभभीाेणाजुनादभः
१०६८०२८३ अदमवधीत संहतमवाेरणः
१०६८०२९० ीबादरायणवाच
१०६८०२९१ जबधुीयाे मदाते भरतषभ
१०६८०२९३ अााय रामं दुवायमसयाः पुरमावशन्
१०६८०३०१ ा कुनां दाैःशीयं ुवावायािन चायुतः
१०६८०३०३ अवाेचकाेपसंरधाे दुेयः हसुः
१०६८०३११ नूनं नानामदाेाः शातं नेछयसाधवः
१०६८०३१३ तेषां ह शमाे दडः पशूनां लगुडाे यथा
१०६८०३२१ अहाे यदूससंरधाकृणं च कुपतं शनैः
१०६८०३२३ सावयवाहमेतेषां शममछहागतः
१०६८०३३१ त इमे मदमतयः कलहाभरताः खलाः
१०६८०३३३ तं मामवाय मुदुभाषाािननाेऽवन्
१०६८०३४१ नाेसेनः कल वभुभाेजवृयधकेरः

sanskritdocuments.org bhagpur.pdf - Page 807 of 1026


॥ ीमद् भागवत पुराण ॥

१०६८०३४३ शादयाे लाेकपाला ययादेशानुवितनः


१०६८०३५१ सधमायते येन पारजाताेऽमरापः
१०६८०३५३ अानीय भुयते साेऽसाै न कलायासनाहणः
१०६८०३६१ यय पादयुगं साापातेऽखले र
१०६८०३६३ स नाहित कल ीशाे नरदेवपरछदान्
१०६८०३७१ ययापजरजाेऽखललाेकपालै र्
१०६८०३७२ माैयुमैधृतमुपासततीथतीथम्
१०६८०३७३ ा भवाेऽहमप यय कलाः कलायाः
१०६८०३७४ ीाेहेम चरमय नृपासनं 
१०६८०३८१ भुते कुभदं भूखडं वृणयः कल
१०६८०३८३ उपानहः कल वयं वयं त कुरवः शरः
१०६८०३९१ अहाे एेयमानां मानामव मािननाम्
१०६८०३९३ असबा गऋअाे ाः कः सहेतानुशासीता
१०६८०४०१ अ िनकाैरवं पृवीं करयामीयमषतः
१०६८०४०३ गृहीवा हलमुथाै दहव जगयम्
१०६८०४११ लालाेण नगरमुदाय गजायम्
१०६८०४१३ वचकष स गायां हरयमषतः
१०६८०४२१ जलयानमवाघूण गायां नगरं पतत्
१०६८०४२३ अाकृयमाणमालाे काैरवाः जातसमाः
१०६८०४३१ तमेव शरणं जमुः सकुट बा जजीवषवः
१०६८०४३३ सलणं पुरकृय साबं ालयः भुम्
१०६८०४४१ राम रामाखलाधार भावं न वदाम ते
१०६८०४४३ मूढानां नः कुबुनां तमहयितमम्
१०६८०४५१ थयुपयययानां वमेकाे हेतिनरायः
१०६८०४५३ लाेकाडनकानीश डतते वदत ह
१०६८०४६१ वमेव मूीदमनत ललया भूमडलं बभष सहमूधन्
१०६८०४६३ अते च यः वािनवः शेषेऽतीयः परशयमाणः
१०६८०४७१ काेपतेऽखलशाथ न ेषा च मसरात्
१०६८०४७३ बताे भगवसवं थितपालनतपरः
१०६८०४८१ नमते सवभूतासवशधरायय
१०६८०४८३ वकममतेऽत वां वयं शरणं गताः

sanskritdocuments.org bhagpur.pdf - Page 808 of 1026


॥ ीमद् भागवत पुराण ॥

१०६८०४९० ीशक उवाच


१०६८०४९१ एवं पैः संवैवेपमानायनैबलः
१०६८०४९३ सादतः ससाे मा भैेयभयं ददाै
१०६८०५०१ दुयाेधनः पारबह कुराषहायनान्
१०६८०५०३ ददाै च ादशशताययुतािन तरमान्
१०६८०५११ रथानां षहाण राैाणां सूयवचसाम्
१०६८०५१३ दासीनां िनककठनां सहं दुहतृवसलः
१०६८०५२१ ितगृ त तसव भगवासावतषभः
१०६८०५२३ ससतः सषः ायासरभनदतः
१०६८०५३१ ततः वः वपुरं हलायुधः
१०६८०५३२ समेय बधूननुरचेतसः
१०६८०५३३ शशंस सव यदुपुवानां
१०६८०५३४ मये सभायां कुषु वचेतम्
१०६८०५४१ अाप च पुरं ेतसूचयामवमम्
१०६८०५४३ समुतं दणताे गायामनुयते
१०६९००१० ीशक उवाच
१०६९००११ नरकं िनहतं ुवा तथाेाहं च याेषताम्
१०६९००१३ कृणेनैकेन बनां तः  नारदः
१०६९००२१ चं बतैतदेकेन वपुषा युगपपृथक्
१०६९००२३ गृहेषु साहं य एक उदावहत्
१०६९००३१ इयुसकाे ारवतीं देवषुमागमत्
१०६९००३३ पुपताेपवनाराम जालकुलनादताम्
१०६९००४१ उफुे दवरााेज कारकुमुदाेपलै ः
१०६९००४३ रतेषु सरःसूैः कूजतां हंससारसैः
१०६९००५१ ासादलैनवभजुां फाटकराजतैः
१०६९००५३ महामरकतयैः वणरपरछदैः
१०६९००६१ वभरयापथचवरापणैः शालासभाभी चरां सरालयैः
१०६९००६३ संसमागानवीथदेहलं पतपताकवजवारतातपाम्
१०६९००७१ तयामतःपुरं ीमदचतं सवधयपैः
१०६९००७३ हरे ः वकाैशलं य व ा कायेन दशतम्
१०६९००८१ त षाेडशभः स सहैः समलृतम्

sanskritdocuments.org bhagpur.pdf - Page 809 of 1026


॥ ीमद् भागवत पुराण ॥

१०६९००८३ ववेशैकताेमं शाैरेः पीनां भवनं महत्


ू फलकाेमैः
१०६९००९१ वधं वमतैवैदय
१०६९००९३ इनीलमयैः कुड ैजगया चाहतवषा
१०६९०१०१ वतानैिनमतैव ा मुादामवलबभः
१०६९०१०३ दातैरासनपयैमयुमपरकृतैः
१०६९०१११ दासीभिनककठभः सवासाेभरलृतम्
१०६९०११३ पुः सकुकाेणीष सवमणकुडलै ः
१०६९०१२१ रदपिनकरुितभिनरत वातं वचवलभीषु शखडनाेऽ
१०६९०१२३ नृयत य वहतागुधूपमैिनयातमीय घनबुय उदतः
१०६९०१३१ तसमानगुणपवयःसवेष
१०६९०१३२ दासीसहयुतयानुसवं गृहया
१०६९०१३३ वाे ददश चमरयजनेन 
१०६९०१३४ दडे न सावतपितं परवीजयया
१०६९०१४१ तं सरय भगवासहसाेथती
१०६९०१४२ पयतः सकलधमभृतां वरः
१०६९०१४३ अानय पादयुगलं शरसा करट
१०६९०१४४ जुेन सालरवीवशदासने वे
१०६९०१५१ तयाविनय चरणाै तदपः वमूा
१०६९०१५२ बगुतमाेऽप सतां पितह
१०६९०१५३ यदेव इित युणनाम युं
१०६९०१५४ तयैव यरणशाैचमशेषतीथम्
१०६९०१६१ सपूय देवऋषवयमृषः पुराणाे
१०६९०१६२ नारायणाे नरसखाे वधनाेदतेन
१०६९०१६३ वायाभभाय मतयामृतमया तं
१०६९०१६४ ाह भाे भगवते करवाम हे कम्
१०६९०१७० ीनारद उवाच
१०६९०१७१ नैवात
ु ं वय वभाेऽखललाेकनाथे
१०६९०१७२ मैी जनेषु सकले षु दमः खलानाम्
१०६९०१७३ िनःेयसाय ह जगथितरणायां
१०६९०१७४ वैरावतार उगाय वदाम सु
१०६९०१८१ ं तवायुगलं जनतापवग

sanskritdocuments.org bhagpur.pdf - Page 810 of 1026


॥ ीमद् भागवत पुराण ॥

१०६९०१८२ ादभद वचयमगाधबाेधैः


१०६९०१८३ संसारकूपपितताेरणावलबं
१०६९०१८४ यायंरायनुगृहाण यथा ृितः यात्
१०६९०१९१ तताेऽयदावशेहं कृणपयाः स नारदः
१०६९०१९३ याेगेरे रया याेगमायाववसया
१०६९०२०१ दयतमैताप यया चाेवेन च
१०६९०२०३ पूजतः परया भा युथानासनादभः
१०६९०२११ पृावदुषेवासाै कदायाताे भवािनित
१०६९०२१३ यते कं नु पूणानामपूणैरदादभः
१०६९०२२१ अथाप ूह नाे ैतछाेभनं कु
१०६९०२२३ स त वत उथाय तूणीमयदगाहृ म्
१०६९०२३१ तायच गाेवदं लालयतं सताशशून्
१०६९०२३३ तताेऽयगृहेऽपयनाय कृताेमम्
१०६९०२४१ जुतं च वतानाीयजतं पभमखैः
१०६९०२४३ भाेजयतं जााप भुानमवशेषतम्
१०६९०२५१ ाप सयामुपासीनं जपतं  वायतम्
१०६९०२५३ एक चासचमायां चरतमसवस
१०६९०२६१ अैगजै रथैः ाप वचरतं गदाजम्
१०६९०२६३ चछयानं पये तूयमानं च वदभः
१०६९०२७१ मयतं च कंभाेवादभः
१०६९०२७३ जलडारतं ाप वारमुयाबलावृतम्
१०६९०२८१ कुचजमुयेयाे ददतं गाः वलृताः
१०६९०२८३ इितहासपुराणािन वतं मलािन च
१०६९०२९१ हसतं हासकथया कदाचयया गृहे
१०६९०२९३ ाप धम सेवमानमथकामाै च कुचत्
१०६९०३०१ यायतमेकमासीनं पुषं कृतेः परम्
१०६९०३०३ शूषतं गुाप कामैभाेगैः सपयया
१०६९०३११ कुवतं वहं कैसधं चाय केशवम्
१०६९०३१३ कुाप सह रामेण चतयतं सतां शवम्
१०६९०३२१ पुाणां दुहतॄणां च काले वयुपयापनम्
१०६९०३२३ दारै व रैतसशैः कपयतं वभूितभः

sanskritdocuments.org bhagpur.pdf - Page 811 of 1026


॥ ीमद् भागवत पुराण ॥

१०६९०३३१ थापनाेपनयनैरपयानां महाेसवान्


१०६९०३३३ वीय याेगेरे शय येषां लाेका वसरे
१०६९०३४१ यजतं सकलादेवााप तभजतैः
१०६९०३४३ पूतयतं चम कूपाराममठादभः
१०६९०३५१ चरतं मृगयां ाप हयमा सैधवम्
१०६९०३५३ तं त पशूेयापरतं यदुपुवैः
१०६९०३६१ अयलगं कृितवतःपुरगृहादषु
१०६९०३६३ चरतं याेगेशं तावबुभुसया
१०६९०३७१ अथाेवाच षीकेशं नारदः हसव
१०६९०३७३ याेगमायाेदयं वीय मानुषीमीयुषाे गितम्
१०६९०३८१ वदाम याेगमायाते दुदशा अप मायनाम्
१०६९०३८३ याेगेराभाता भवपादिनषेवया
१०६९०३९१ अनुजानीह मां देव लाेकांते यशसाुतान्
१०६९०३९३ पयटाम तवाेायलला भुवनपावनीः
१०६९०४०० ीभगवानुवाच
१०६९०४०१ धय वाहं कता तदनुमाेदता
१०६९०४०३ तछयलाेकमममाथतः पु मा खदः
१०६९०४१० ीशक उवाच
१०६९०४११ इयाचरतं समापावनागृहमेधनाम्
१०६९०४१३ तमेव सवगेहेषु सतमेकं ददश ह
१०६९०४२१ कृणयानतवीयय याेगमायामहाेदयम्
१०६९०४२३ मु ा ऋषरभूताे जातकाैतकः
१०६९०४३१ इयथकामधमेषु कृणेन ताना
१०६९०४३३ सयसभाजतः ीततमेवानुरययाै
१०६९०४४१ एवं मनुयपदवीमनुवतमानाे नारायणाेऽखलभवाय गृहीतशः
१०६९०४४३ रे मेऽग षाेडशसहवरानानां सीडसाैदिनरणहासजुः
१०६९०४५१ यानीह ववलयाेववृहेतः
१०६९०४५२ कमायनयवषयाण हरकार
१०६९०४५३ यव गायित णाेयनुमाेदते वा
१०६९०४५४ भभवेगवित पवगमागे
१०७०००१० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 812 of 1026


॥ ीमद् भागवत पुराण ॥

१०७०००११ अथाेषयुपवृायां कुुटाकूजताेऽशपन्


१०७०००१३ गृहीतकठ ः पितभमाधयाे वरहातराः
१०७०००२१ वयांयराेवकृणं बाेधयतीव वदनः
१०७०००२३ गायवलविनाण मदारवनवायुभः
१०७०००३१ मुत तं त वैदभी नामृयदितशाेभनम्
१०७०००३३ पररणवे षायबातरं गता
१०७०००४१ ाे मुत उथाय वायुपपृय माधवः
१०७०००४३ दयाै सकरण अाानं तमसः परम्
१०७०००५१ एकं वयंयाेितरनयमययं वसंथया िनयिनरतकषम्
१०७०००५३ ायमयाेवनाशहेतभः वशभल तभाविनवृितम्
१०७०००६१ अथाुताेऽयमले यथावध
१०७०००६२ याकलापं परधाय वाससी
१०७०००६३ चकार सयाेपगमाद समाे
१०७०००६४ तानलाे  जजाप वायतः
१०७०००७१ उपथायाकमुतं तपयवानः कलाः
१०७०००७३ देवानृषीपतॄवृावानयय चावान्
१०७०००८१ धेनूनां नां सावीनां माैकजाम्
१०७०००८३ पयवनीनां गृीनां सवसानां सवाससाम्
१०७०००९१ ददाै यखरााणां ाैमाजनितलै ः सह
१०७०००९३ अलृतेयाे वेयाे बं बं दने दने
१०७००१०१ गाेवदेवतावृ गुूतािन सवशः
१०७००१०३ नमकृयासूतीमलािन समपृशत्
१०७००१११ अाानं भूषयामास नरलाेकवभूषणम्
१०७००११३ वासाेभभूषणैः वीयैदयगनुलेपनैः
१०७००१२१ अवेयायं तथादश गाेवृषजदेवताः
१०७००१२३ कामां सववणानां पाैरातःपुरचारणाम्
१०७००१२५ दाय कृतीः कामैः ताेय यनदत
१०७००१३१ संवभयाताे वााबूलानुलेपनैः
१०७००१३३ सदः कृतीदारानुपायु ततः वयम्
१०७००१४१ तावसूत उपानीय यदनं परमात
ु म्
१०७००१४३ सीवाैहयैयुं णयावथताेऽतः

sanskritdocuments.org bhagpur.pdf - Page 813 of 1026


॥ ीमद् भागवत पुराण ॥

१०७००१५१ गृहीवा पाणना पाणी सारथेतमथाहत्


१०७००१५३ सायुवसंयुः पूवामव भाकरः
१०७००१६१ ईताेऽतःपुरीणां सीडेमवीतैः
१०७००१६३ कृासृाे िनरगाातहासाे हरनः
१०७००१७१ सधमायां सभां सवैवृणभः परवारतः
१०७००१७३ ावशवानां न सय षडू मयः
१०७००१८१ ताेपवतः परमासने वभुबभाै वभासा ककुभाेऽवभासयन्
ू माे यथाेडराजाे दव तारकागणैः
१०७००१८३ वृताे नृसंहैयदु भयद
१०७००१९१ ताेपमणाे राजानाहायरसैवभुम्
१०७००१९३ उपतथुनटाचाया नतताडवैः पृथक्
१०७००२०१ मृदवीणामुरज वेणुतालदरवनैः
१०७००२०३ ननृतजगुतुवु सूतमागधवदनः
१०७००२११ तााणाः केचदासीना वादनः
१०७००२१३ पूवेषां पुययशसां राां चाकथयकथाः
१०७००२२१ तैकः पुषाे राजागताेऽपूवदशनः
१०७००२२३ वापताे भगवते तीहारै ः वेशतः
१०७००२३१ स नमकृय कृणाय परे शाय कृतालः
१०७००२३३ राामावेदयःु खं जरासधिनराेधजम्
१०७००२४१ ये च दवजये तय सितं न ययुनृपाः
१०७००२४३ स ातेनासयुते े गरजे
१०७००२५० राजान ऊचुः
१०७००२५१ कृण कृणामेयापभयभन
१०७००२५३ वयं वां शरणं यामाे भवभीताः पृथधयः
१०७००२६१ लाेकाे वकमिनरतः कुशले मः
१०७००२६२ कमययं वदुदते भवदचने वे
१०७००२६३ यतावदय बलवािनह जीवताशां
१०७००२६४ सछनयिनमषाय नमाेऽत तै
१०७००२७१ लाेके भवागदनः कलयावतीणः
१०७००२७२ सणाय खलिनहणाय चायः
१०७००२७३ कवदयमितयाित िनदेशमीश
१०७००२७४ कं वा जनः वकृतमृछित त वः

sanskritdocuments.org bhagpur.pdf - Page 814 of 1026


॥ ीमद् भागवत पुराण ॥

१०७००२८१ वायतं नृपसखं परतमीश


१०७००२८२ शयेन मृतकेन धुरं वहामः
१०७००२८३ हवा तदािन सखं वदनीहलयं
१०७००२८४ यामहेऽितकृपणातव माययेह
१०७००२९१ ताे भवाणतशाेकहरायुमाे
१०७००२९२ बावयु मगधायकमपाशात्
१०७००२९३ याे भूभुजाेऽयुतमतजवीयमेकाे
१०७००२९४ बराेध भवने मृगराडवावीः
१०७००३०१ याे वै वया नवकृव उदाच
१०७००३०२ भाे मृधे खल भवतमनतवीयम्
१०७००३०३ जवा नृलाेकिनरतं सकृदूढदपाे
१०७००३०४ युजा जित नाेऽजत तधेह
१०७००३१० दूत उवाच
१०७००३११ इित मागधसंा भवशनकणः
१०७००३१३ पाः पादमूलं ते दनानां शं वधीयताम्
१०७००३२० ीशक उवाच
१०७००३२१ राजदूते वयेवं देवषः परमुितः
१०७००३२३ बपजटाभारं ादुरासीथा रवः
१०७००३३१ तं ा भगवाकृणः सवलाेकेरे रः
१०७००३३३ ववद उथतः शीणा ससयः सानुगाे मुदा
१०७००३४१ सभाजयवा वधवकृतासनपरहम्
१०७००३४३ बभाषे सनृतैवाैः या तपयुिनम्
१०७००३५१ अप वद लाेकानां याणामकुताेभयम्
१०७००३५३ ननु भूयागवताे लाेकापयटताे गुणः
१०७००३६१ न ह तेऽवदतं काेकेवीरकतृषु
१०७००३६३ अथ पृछामहे युापाडवानां चकषतम्
१०७००३७० ीनारद उवाच
१०७००३७१ ा माया ते बशाे दुरयया माया वभाे वसृज मायनः
१०७००३७३ भूतेषु भूमंरतः वशभवेरव छचाे न मेऽत
ु म्
१०७००३८१ तवेहतं काेऽहित साधु वेदतं वमाययेदं सृजताे िनयछतः
१०७००३८३ यमानातयावभासते तै नमते ववलणाने

sanskritdocuments.org bhagpur.pdf - Page 815 of 1026


॥ ीमद् भागवत पुराण ॥

१०७००३९१ जीवय यः संसरताे वमाेणं न जानताेऽनथवहाछररतः


१०७००३९३ ललावतारै ः वयशः दपकं ावालयवा तमहं पे
१०७००४०१ अथायाावये  नरलाेकवडबनम्
१०७००४०३ राः पैतृवेयय भय च चकषतम्
१०७००४११ ययित वां मखेेण राजसूयेन पाडवः
१०७००४१३ पारमेकामाे नृपिततवाननुमाेदताम्
१०७००४२१ तदेव तवरे भवतं वै सरादयः
१०७००४२३ दवः समेयत राजान यशवनः
१०७००४३१ वणाकतनाानापूयतेऽतेवसायनः
१०७००४३३ तव मययेश कमुतेाभमशनः
१०७००४४१ ययामलं दव यशः थतं रसायां
१०७००४४२ भूमाै च ते भुवनमल दवतानम्
१०७००४४३ मदाकनीित दव भाेगवतीित चाधाे
१०७००४४४ गेित चेह चरणाबु पुनाित वम्
१०७००४५० ीशक उवाच
१०७००४५१ त तेवापेव गृणस वजगीषया
१०७००४५३ वाचः पेशैः यृयमुवं ाह केशवः
१०७००४६० ीभगवानुवाच
१०७००४६१ वं ह नः परमं चः साथतववत्
१०७००४६३ अथा ूनुेयं ः करवाम तत्
१०७००४७१ इयुपामताे भा सवेनाप मुधवत्
१०७००४७३ िनदेशं शरसाधाय उवः यभाषत
१०७१००१० ीशक उवाच
१०७१००११ इयुदरतमाकय देवऋषेवाेऽवीत्
१०७१००१३ सयानां मतमााय कृणय च महामितः
१०७१००२० ीउव उवाच
१०७१००२१ यदुमृषना देव साचयं ययतवया
१०७१००२३ काय पैतृवेयय रा च शरणैषणाम्
१०७१००३१ ययाजसूयेन दजयना वभाे
१०७१००३३ अताे जरासतजय उभयाथाे मताे मम
१०७१००४१ अाकं च महानथाे ेतेनैव भवयित

sanskritdocuments.org bhagpur.pdf - Page 816 of 1026


॥ ीमद् भागवत पुराण ॥

१०७१००४३ यश तव गाेवद रााे बावमुतः


१०७१००५१ स वै दुवषहाे राजा नागायुतसमाे बले
१०७१००५३ बलनामप चायेषां भीमं समबलं वना
१०७१००६१ ैरथे स त जेतयाे मा शतााैहणीयुतः
१०७१००६३ ायाेऽयथताे वैन यायाित कहचत्
१०७१००७१ वेषधराे गवा तं भेत वृकाेदरः
१०७१००७३ हिनयित न सदेहाे ैरथे तव सधाै
१०७१००८१ िनमं परमीशय वसगिनराेधयाेः
१०७१००८३ हरयगभः शव कालयापणतव
१०७१००९१ गायत ते वशदकम गृहेषु देयाे
१०७१००९२ राां वशुवधमावमाेणं च
१०७१००९३ गाेय कुरपतेजनकाजायाः
१०७१००९४ पाे लधशरणा मुनयाे वयं च
१०७१०१०१ जरासधवधः कृण भूयथायाेपकपते
१०७१०१०३ ायः पाकवपाकेन तव चाभमतः तः
१०७१०११० ीशक उवाच
१०७१०१११ इयुववचाे राजसवताेभमयुतम्
१०७१०११३ देवषयदव
ु ृा कृण यपूजयन्
१०७१०१२१ अथादशयाणाय भगवादेवकसतः
१०७१०१२३ भृयादाकजैादननुाय गुवभुः
१०७१०१३१ िनगमयावराेधावाससतासपरछदान्
१०७१०१३३ सषणमनुाय यदुराजं च शुहन्
१०७१०१३५ सूताेपनीतं वरथमाहडवजम्
१०७१०१४१ तताे रथपभटसादनायकैः
१०७१०१४२ करालया परवृत अासेनया
१०७१०१४३ मृदभेयानकशगाेमुखैः
१०७१०१४४ घाेषघाेषतककुभाे िनरमत्
१०७१०१५१ नृवाजकानशबकाभरयुतं सहाजाः पितमनु सता ययुः
१०७१०१५३ वराबराभरणवले पनजः ससंवृता नृभरसचमपाणभः
१०७१०१६१ नराेगाेमहषखरातयनः
१०७१०१६२ करे णुभः परजनवारयाेषतः

sanskritdocuments.org bhagpur.pdf - Page 817 of 1026


॥ ीमद् भागवत पुराण ॥

१०७१०१६३ वलृताः कटकुटकबलाबरा्


१०७१०१६४ उपकरा ययुरधयुय सवतः
१०७१०१७१ बलं बृहजपटछचामरै र्
१०७१०१७२ वरायुधाभरणकरटवमभः
१०७१०१७३ दवांशभतमुलरवं बभाै रवेर्
१०७१०१७४ यथाणवः भतितमलाेमभः
१०७१०१८१ अथाे मुिनयदप
ु ितना सभाजतः णय तं द वदधहायसा
१०७१०१८३ िनशय तवसतमाताहणाे मुकुदसदरशनिनवृतेयः
१०७१०१९१ राजदूतमुवाचेदं भगवाीणयगरा
१०७१०१९३ मा भै दूत भं वाे घातययाम मागधम्
१०७१०२०१ इयुः थताे दूताे यथावदवदृपान्
१०७१०२०३ तेऽप सदशनं शाैरेः यैयुमुवः
१०७१०२११ अानतसाैवीरमंतीवा वनशनं हरः
१०७१०२१३ गरदरतीयाय पुरामजाकरान्
१०७१०२२१ तताे षतीं तीवा मुकुदाेऽथ सरवतीम्
१०७१०२२३ पालानथ मयां शथमथागमत्
१०७१०२३१ तमुपागतमाकय ीताे दुदशनं नृनाम्
१०७१०२३३ अजातशुिनरगासाेपयायः सत
ृ ः
१०७१०२४१ गीतवादघाेषेण घाेषेण भूयसा
१०७१०२४३ अययास षीकेशं ाणाः ाणमवातः
१०७१०२५१ ा वदयः कृणं ेहेन पाडवः
१०७१०२५३ चरा
ृ ं यतमं सवजेऽथ पुनः पुनः
१०७१०२६१ दाेया परवय रमामलालयं मुकुदगां नृपितहताशभः
१०७१०२६३ ले भे परां िनवृितमुलाेचनाे यनुवृतलाेकवमः
१०७१०२७१ तं मातलेयं पररय िनवृताे भीमः येमजलाकुले यः
१०७१०२७३ यमाै करट च समं मुदा वृबापाः पररे भरे ऽयुतम्
१०७१०२८१ अजुनेन परवाे यमायामभवादतः
१०७१०२८३ ाणेयाे नमकृय वृेय यथाहतः
१०७१०२८५ मािननाे मानयामास कुसृयकैकयान्
१०७१०२९१ सूतमागधगधवा वदनाेपमणः
१०७१०२९३ मृदशपटह वीणापणवगाेमुखैः

sanskritdocuments.org bhagpur.pdf - Page 818 of 1026


॥ ीमद् भागवत पुराण ॥

१०७१०२९५ ाणाारवदां तुवुननृतजगुः


१०७१०३०१ एवं सः पयतः पुयाेकशखामणः
१०७१०३०३ संतूयमानाे भगवाववेशालृतं पुरम्
१०७१०३११ संसव करणां मदगधताेयैश्
१०७१०३१२ चवजैः कनकताेरणपूणकुैः
१०७१०३१३ मृाभनवदुकूलवभूषणग्
१०७१०३१४ गधैनृभयुवितभ वराजमानम्
१०७१०३२१ उदपबलभः ितस जाल
१०७१०३२२ िनयातधूपचरं वलसपताकम्
१०७१०३२३ मूधयहेमकलशै रजताेैर्
१०७१०३२४ जुं ददश भवनैः कुराजधाम
१०७१०३३१ ां िनशय नरलाेचनपानपाम्
१०७१०३३२ अाैसवथतकेशदुकूलबधाः
१०७१०३३३ साे वसृय गृहकम पतीं तपे
१०७१०३३४ ु ं ययुयुवतयः  नरे मागे
१०७१०३४१ तससुल इभारथपः
१०७१०३४२ कृणसभायमुपलय गृहाधढाः
१०७१०३४३ नायाे वकय कुसमैमनसाेपगु
१०७१०३४४ सवागतं वदधुयवीतेन
१०७१०३५१ ऊचुः यः पथ िनरय मुकुदपीस्
१०७१०३५२ तारा यथाेडपसहाः कमकायमूभः
१०७१०३५३ यषां पुषमाैलदारहास
१०७१०३५४ ललावलाेककलयाेसवमातनाेित
१०७१०३६१ त ताेपसय पाैरा मलपाणयः
१०७१०३६३ चुः सपया कृणाय ेणीमुया हतैनसः
१०७१०३७१ अतःपुरजनैः ीया मुकुदः फुलाेचनैः
१०७१०३७३ ससमैरयुपेतः ावशाजमदरम्
१०७१०३८१ पृथा वलाे ाेयं कृणं िभुवनेरम्
१०७१०३८३ ीतााेथाय पयासषा परषवजे
१०७१०३९१ गाेवदं गृहमानीय देवदेवेशमातः
१०७१०३९३ पूजायां नावदकृयं माेदाेपहताे नृपः

sanskritdocuments.org bhagpur.pdf - Page 819 of 1026


॥ ीमद् भागवत पुराण ॥

१०७१०४०१ पतृवसगुीणां कृणेऽभवादनम्


१०७१०४०३ वयं च कृणया राजगया चाभवदतः
१०७१०४११ वा साेदता कृणा कृणपी सवशः
१०७१०४१३ अानच िणीं सयां भां जाबवतीं तथा
१०७१०४२१ कालदं मवदां च शैयां नाजतीं सतीम्
१०७१०४२३ अयाायागता यात वासःडनादभः
१०७१०४३१ सखं िनवासयामास धमराजाे जनादनम्
१०७१०४३३ ससैयं सानुगामयं सभाय च नवं नवम्
१०७१०४४१ तपयवा खाडवेन विं फागुनसंयुतः
१०७१०४४३ माेचयवा मयं येन राे दया सभा कृता
१०७१०४५१ उवास कितचासााः यचकषया
१०७१०४५३ वहरथमा फागुनेन भटै वृतः
१०७२००१० ीशक उवाच
१०७२००११ एकदा त सभामय अाथताे मुिनभवृतः
१०७२००१३ ाणैः ियैवैयैातृभ युधरः
१०७२००२१ अाचायैः कुलवृै ाितसबधबाधवैः
१०७२००२३ वतामेव चैतेषामाभायेदमुवाच ह
१०७२००३० ीयुधर उवाच
१०७२००३१ तराजेन गाेवद राजसूयेन पावनीः
१०७२००३३ यये वभूतीभवततसपादय नः भाे
१०७२००४१ वपादुके अवरतं पर ये चरत
१०७२००४२ याययभनशने शचयाे गृणत
१०७२००४३ वदत ते कमलनाभ भवापवगम्
१०७२००४४ अाशासते यद त अाशष ईश नाये
१०७२००५१ तेवदेव भवतरणारवद
१०७२००५२ सेवानुभावमह पयत लाेक एषः
१०७२००५३ ये वां भजत न भजयुत वाेभयेषां
१०७२००५४ िनां दशय वभाे कुसृयानाम्
१०७२००६१ न णः वपरभेदमिततव यात्
१०७२००६२ सवानः समशः वसखानुभूतेः
१०७२००६३ संसेवतां सरतराेरव ते सादः

sanskritdocuments.org bhagpur.pdf - Page 820 of 1026


॥ ीमद् भागवत पुराण ॥

१०७२००६४ सेवानुपमुदयाे न वपययाेऽ


१०७२००७० ीभगवानुवाच
१०७२००७१ सययवसतं राजवता शुकशन
१०७२००७३ कयाणी येन ते कितलाेकाननुभवयित
१०७२००८१ ऋषीणां पतृदेवानां सदामप नः भाे
१०७२००८३ सवेषामप भूतानामीसतः तराडयम्
१०७२००९१ वजय नृपतीसवाकृवा च जगतीं वशे
१०७२००९३ सृय सवसारानाहरव महातम्
१०७२०१०१ एते ते ातराे राजंाेकपालांशसवाः
१०७२०१०३ जताेऽयावता तेऽहं दुजयाे याेऽकृताभः
१०७२०१११ न कपरं लाेके तेजसा यशसा या
१०७२०११३ वभूितभवाभभवेेवाेऽप कमु पाथवः
१०७२०१२० ीशक उवाच
१०७२०१२१ िनशय भगवतं ीतः फुमुखाबुजः
१०७२०१२३ ातॄदवजयेऽयु वणुतेजाेपबृंहतान्
१०७२०१३१ सहदेवं दणयामादशसह सृयैः
१०७२०१३३ दश तीयां नकुलमुदयां सयसाचनम्
१०७२०१३५ ायां वृकाेदरं मयैः केकयैः सह मकैः
१०७२०१४१ ते वजय नृपावीरा अाजदय अाेजसा
१०७२०१४३ अजातशवे भूर वणं नृप ययते
१०७२०१५१ ुवाजतं जरासधं नृपतेयायताे हरः
१०७२०१५३ अाहाेपायं तमेवा उवाे यमुवाच ह
१०७२०१६१ भीमसेनाेऽजुनः कृणाे लगधरायः
१०७२०१६३ जमुगरजं तात बृहथसताे यतः
१०७२०१७१ ते गवाितयवेलायां गृहेषु गृहमेधनम्
१०७२०१७३ यं समयाचेराजया लनः
१०७२०१८१ राजवितथीाानथनाे दूरमागतान्
१०७२०१८३ तः यछ भं ते ययं कामयामहे
१०७२०१९१ कं दुमष ितितूणां कमकायमसाधुभः
१०७२०१९३ कं न देयं वदायानां कः परः समदशनाम्
१०७२०२०१ याेऽिनयेन शररे ण सतां गेयं यशाे वम्

sanskritdocuments.org bhagpur.pdf - Page 821 of 1026


॥ ीमद् भागवत पुराण ॥

१०७२०२०३ नाचनाेित वयं कपः स वायः शाेय एव सः


१०७२०२११ हराे रतदेव उछवृः शबबलः
१०७२०२१३ याधः कपाेताे बहवाे वेण वं गताः
१०७२०२२० ीशक उवाच
१०७२०२२१ वरै राकृितभतांत काेैयाहतैरप
१०७२०२२३ राजयबधूवाय पूवानचतयत्
१०७२०२३१ राजयबधवाे ेते लािन बित
१०७२०२३३ ददािन भतं तेय अाानमप दुयजम्
१०७२०२४१ बले नु ूयते कितवतता दवकषा
१०७२०२४३ एेयांशतयाप वयाजेन वणुना
१०७२०२५१ यं जहीषतेय वणवे जपणे
१०७२०२५३ जानप महीादाायमाणाेऽप दैयराट्
१०७२०२६१ जीवता ाणाथाय काे वथः बधुना
१०७२०२६३ देहेन पतमानेन नेहता वपुलं यशः
१०७२०२७१ इयुदारमितः ाह कृणाजुनवृकाेदरान्
१०७२०२७३ हे वा यतां कामाे ददायाशराेऽप वः
१०७२०२८० ीभगवानुवाच
१०७२०२८१ युं नाे देह राजे शाे यद मयसे
१०७२०२८३ युाथनाे वयं ाा राजया नायकाणः
१०७२०२९१ असाै वृकाेदरः पाथतय ाताजुनाे यम्
१०७२०२९३ अनयाेमातलेयं मां कृणं जानीह ते रपुम्
१०७२०३०१ एवमावेदताे राजा जहासाेैः  मागधः
१०७२०३०३ अाह चामषताे मदा युं तह ददाम वः
१०७२०३११ न वया भीणा याेये युध ववतेजसा
१०७२०३१३ मथुरां वपुरं या समुं शरणं गतः
१०७२०३२१ अयं त वयसातयाे नाितसवाे न मे समः
१०७२०३२३ अजुनाे न भवेाेा भीमतयबलाे मम
१०७२०३३१ इयुा भीमसेनाय ादाय महतीं गदाम्
१०७२०३३३ तीयां वयमादाय िनजगाम पुराहः
१०७२०३४१ ततः समेखले वीराै संयुावतरे तरम्
१०७२०३४३ जतवकपायां गदायां रणदुमदाै

sanskritdocuments.org bhagpur.pdf - Page 822 of 1026


॥ ीमद् भागवत पुराण ॥

१०७२०३५१ मडलािन वचाण सयं दणमेव च


१०७२०३५३ चरताेः शशभे युं नटयाेरव रणाेः
१०७२०३६१ ततटचटाशदाे विनपेससभः
१०७२०३६३ गदयाेः याे राजदतयाेरव दतनाेः
१०७२०३७१ ते वै गदे भुजजवेन िनपायमाने
१०७२०३७२ अयाेयताेऽंसकटपादकराेजुम्
१०७२०३७३ चूणीबभूवतपेय यथाकशाखे
१०७२०३७४ संयुयताेरदयाेरव दमयाेः
१०७२०३८१ इथं तयाेः हतयाेगदयाेनृवीराै
१०७२०३८२ ुाै वमुभरयःपरशैरपाम्
१०७२०३८३ शदतयाेः हरताेरभयाेरवासीन्
१०७२०३८४ िनघातवपषतलताडनाेथः
१०७२०३९१ तयाेरेवं हरताेः समशाबलाैजसाेः
१०७२०३९३ िनवशेषमभूुमीणजवयाेनृप
१०७२०४०१ शाेजमृती वाीवतं च जराकृतम्
१०७२०४०३ पाथमायाययवेन तेजसाचतयरः
१०७२०४११ सयारवधाेपायं भीमयामाेघदशनः
१०७२०४१३ दशयामास वटपं पाटयव संया
१०७२०४२१ ताय महासवाे भीमः हरतां वरः
१०७२०४२३ गृहीवा पादयाेः शुं पातयामास भूतले
१०७२०४३१ एकपादं पदाय दाेयामयं गृ सः
१०७२०४३३ गुदतः पाटयामास शाखमव महागजः
१०७२०४४१ एकपादाेवृषण कटपृतनांसके
१०७२०४४३ एकबाूकणे शकले दशः जाः
१०७२०४५१ हाहाकाराे महानासीहते मगधेरे
१०७२०४५३ पूजयामासतभीमं पररय जयायताै
१०७२०४६१ सहदेवं तनयं भगवाूतभावनः
१०७२०४६३ अयषदमेयाा मगधानां पितं भुः
१०७२०४६५ माेचयामास राजयासंा मागधेन ये
१०७३००१० ीशक उवाच
१०७३००११ अयुते े शतायाै िना युध िनजताः

sanskritdocuments.org bhagpur.pdf - Page 823 of 1026


॥ ीमद् भागवत पुराण ॥

१०७३००१३ ते िनगता गराेयां मलना मलवाससः


१०७३००२१ ामाः शकवदनाः संराेधपरकशताः
१०७३००२३ दशते घनयामं पीतकाैशेयवाससम्
१०७३००३१ ीवसां चतबां पगभाणेणम्
१०७३००३३ चासवदनं फुरकरकुडलम्
१०७३००४१ पहतं गदाश रथाैपलतम्
१०७३००४३ करटहारकटक कटसूादातम्
१०७३००५१ ाजरमणीवं िनवीतं वनमालया
१०७३००५३ पबत इव चया लहत इव जया
१०७३००६१ जत इव नासायां रत इव बाभः
१०७३००६३ णेमुहतपाानाे मूधभः पादयाेह रेः
१०७३००७१ कृणसदशनााद वतसंराेधनमाः
१०७३००७३ शशंसषीकेशं गीभः ालयाे नृपाः
१०७३००८० राजान ऊचुः
१०७३००८१ नमते देवदेवेश पाितहरायय
१०७३००८३ पापाह नः कृण िनवणाघाेरसंसृतेः
१०७३००९१ नैनं नाथानुसूयामाे मागधं मधुसूदन
१०७३००९३ अनुहाे यवताे राां राययुितवभाे
१०७३०१०१ रायैयमदाेाे न ेयाे वदते नृपः
१०७३०१०३ वायामाेहताेऽिनया मयते सपदाेऽचलाः
१०७३०१११ मृगतृणां यथा बाला मयत उदकाशयम्
१०७३०११३ एवं वैकारकं मायामयुा वत चते
१०७३०१२१ वयं पुरा ीमदनयाे जगीषयाया इतरे तरपृधः
१०७३०१२३ तः जाः वा अितिनघृणाः भाे मृयुं पुरवावगणय दुमदाः
१०७३०१३१ त एव कृणा गभीररं हसा दुरतेवीयेण वचालताः यः
१०७३०१३३ काले न तवा भवताेऽनुकपया वनदपारणाै राम ते
१०७३०१४१ अथाे न रायृगतृणपतं देहेन शपतता जां भुवा
१०७३०१४३ उपासतयं पृहयामहे वभाे याफलं ेय च कणराेचनम्
१०७३०१५१ तं नः समादशाेपायं येन ते चरणायाेः
१०७३०१५३ ृितयथा न वरमेदप संसरतामह
१०७३०१६१ कृणाय वासदेवाय हरये परमाने

sanskritdocuments.org bhagpur.pdf - Page 824 of 1026


॥ ीमद् भागवत पुराण ॥

१०७३०१६३ णतेशनाशाय गाेवदाय नमाे नमः


१०७३०१७० ीशक उवाच
१०७३०१७१ संतूयमानाे भगवााजभमुबधनैः
१०७३०१७३ तानाह कणतात शरयः णया गरा
१०७३०१८० ीभगवानुवाच
१०७३०१८१ अ भृित वाे भूपा मयायखले रे
१०७३०१८३ सढा जायते भबाढमाशंसतं तथा
१०७३०१९१ दा यवसतं भूपा भवत ऋतभाषणः
१०७३०१९३ ीयैयमदाेाहं पय उादकं नृणाम्
१०७३०२०१ हैहयाे नषाे वेणाे रावणाे नरकाेऽपरे
१०७३०२०३ ीमदांशताः थानाेवदैयनरे राः
१०७३०२११ भवत एताय देहाुपामतवत्
१०७३०२१३ मां यजताेऽवरै युाः जा धमेण रयथ
१०७३०२२१ सतवतः जाततूसखं दुःखं भवाभवाै
१०७३०२२३ ां ां च सेवताे मा वचरयथ
१०७३०२३१ उदासीना देहादावाारामा धृतताः
१०७३०२३३ मयावेय मनः सयामते  यायथ
१०७३०२४० ीशक उवाच
१०७३०२४१ इयादय नृपाकृणाे भगवाुवनेरः
१०७३०२४३ तेषां ययु पुषायाे मनकमण
१०७३०२५१ सपया कारयामास सहदेवेन भारत
१०७३०२५३ नरदेवाेचतैवैभूषणैः वले पनैः
१०७३०२६१ भाेजयवा वराेन सातासमलृतान्
१०७३०२६३ भाेगै ववधैयुांताबूलाैनृपाेचतैः
१०७३०२७१ ते पूजता मुकुदेन राजानाे मृकुडलाः
१०७३०२७३ वरे जुमाेचताः ेशाावृडते यथा हाः
१०७३०२८१ रथासदानाराेय मणकानभूषतान्
१०७३०२८३ ीणय सनृतैवाैः वदेशाययापयत्
१०७३०२९१ त एवं माेचताः कृाकृणेन समहाना
१०७३०२९३ ययुतमेव यायतः कृतािन च जगपतेः
१०७३०३०१ जगदुः कृितयते महापुषचेतम्

sanskritdocuments.org bhagpur.pdf - Page 825 of 1026


॥ ीमद् भागवत पुराण ॥

१०७३०३०३ यथावशासगवांतथा चुरतताः


१०७३०३११ जरासधं घातयवा भीमसेनेन केशवः
१०७३०३१३ पाथायां संयुतः ायासहदेवेन पूजतः
१०७३०३२१ गवा ते खाडवथं शादुजतारयः
१०७३०३२३ हषयतः वसदाे दुदां चासखावहाः
१०७३०३३१ तवा ीतमनस इथिनवासनः
१०७३०३३३ मेिनरे मागधं शातं राजा चामनाेरथः
१०७३०३४१ अभवाथ राजानं भीमाजुनजनादनाः
१०७३०३४३ सवमाावयां चुराना यदनुतम्
१०७३०३५१ िनशय धमराजतकेशवेनानुकपतम्
१०७३०३५३ अानदाुकलां मुेणा नाेवाच कन
१०७४००१० ीशक उवाच
१०७४००११ एवं युधराे राजा जरासधवधं वभाेः
१०७४००१३ कृणय चानुभावं तं ुवा ीततमवीत्
१०७४००२० ीयुधर उवाच
१०७४००२१ ये युैलाेगुरवः सवे लाेका महेराः
१०७४००२३ वहत दुलभं ला शरसैवानुशासनम्
१०७४००३१ स भवानरवदााे दनानामीशमािननाम्
१०७४००३३ धेऽनुशासनं भूमंतदयतवडबनम्
१०७४००४१ न ेकयातीयय णः परमानः
१०७४००४३ कमभवधते तेजाे सते च यथा रवेः
१०७४००५१ न वै तेऽजत भानां ममाहमित माधव
१०७४००५३ वं तवेित च नानाधीः पशूनामव वैकृती
१०७४००६० ीशक उवाच
१०७४००६१ इयुा यये काले वे युास ऋवजः
१०७४००६३ कृणानुमाेदतः पाथाे ाणावादनः
१०७४००७१ ैपायनाे भराजः समतगाेतमाेऽसतः
१०७४००७३ वसवनः कवाे मैेयः कवषतः
१०७४००८१ वामाे वामदेवः समितजैमिनः तः
१०७४००८३ पैलः पराशराे गगाे वैशपायन एव च
१०७४००९१ अथवा कयपाे धाैयाे रामाे भागव अासरः

sanskritdocuments.org bhagpur.pdf - Page 826 of 1026


॥ ीमद् भागवत पुराण ॥

१०७४००९३ वीितहाेाे मधुछदा वीरसेनाेऽकृतणः


१०७४०१०१ उपतातथा चाये ाेणभीकृपादयः
१०७४०१०३ धृतरा ः सहसताे वदुर महामितः
१०७४०१११ ाणाः िया वैयाः शूा यदवः
१०७४०११३ तेयुः सवराजानाे राां कृतयाे नृप
१०७४०१२१ ततते देवयजनं ाणाः वणलालै ः
१०७४०१२३ कृा त यथाायं दयां चरे नृपम्
१०७४०१३१ हैमाः कलाेपकरणा वणय यथा पुरा
१०७४०१३३ इादयाे लाेकपाला वरभवसंयुताः
१०७४०१४१ सगणाः सगधवा वाधरमहाेरगाः
१०७४०१४३ मुनयाे यरांस खगकरचारणाः
१०७४०१५१ राजान समाता राजपय सवशः
१०७४०१५३ राजसूयं समीयुः  राः पाड सतय वै
१०७४०१५५ मेिनरे कृणभय सूपपमवताः
१०७४०१६१ अयाजयहाराजं याजका देववचसः
१०७४०१६३ राजसूयेन वधवचेतसमवामराः
१०७४०१७१ सूयेऽहयवनीपालाे याजकासदसपतीन्
१०७४०१७३ अपूजयहाभागायथावससमाहतः
१०७४०१८१ सदयायाहणाह वै वमृशतः सभासदः
१०७४०१८३ नायगछनैकायासहदेवतदावीत्
१०७४०१९१ अहित युतः ैं भगवासावतां पितः
१०७४०१९३ एष वै देवताः सवा देशकालधनादयः
१०७४०२०१ यदाकमदं वं तव यदाकाः
१०७४०२०३ अरातयाे मा सां याेग यपरः
१०७४०२११ एक एवातीयाेऽसावैतदायमदं जगत्
१०७४०२१३ अानाायः सयाः सृजयवित हयजः
१०७४०२२१ ववधानीह कमाण जनययदवेया
१०७४०२२३ ईहते यदयं सवः ेयाे धमादलणम्
१०७४०२३१ ताकृणाय महते दयतां परमाहणम्
१०७४०२३३ एवं चेसवभूतानामानाहणं भवेत्
१०७४०२४१ सवभूताभूताय कृणायानयदशने

sanskritdocuments.org bhagpur.pdf - Page 827 of 1026


॥ ीमद् भागवत पुराण ॥

१०७४०२४३ देयं शाताय पूणाय दयानयमछता


१०७४०२५१ इयुा सहदेवाेऽभूूणीं कृणानुभाववत्
१०७४०२५३ तवा तुवुः सवे साधु सावित समाः
१०७४०२६१ ुवा जेरतं राजा ावा हाद सभासदाम्
१०७४०२६३ समहयषृ ीकेशं ीतः णयवलः
१०७४०२७१ तपादावविनयापः शरसा लाेकपावनीः
१०७४०२७३ सभायः सानुजामायः सकुट बाे वहुदा
१०७४०२८१ वासाेभः पीतकाैषेयैभूषणै महाधनैः
१०७४०२८३ अहयवाुपूणााे नाशकसमवेतम्
१०७४०२९१ इथं सभाजतं वीय सवे ालयाे जनाः
१०७४०२९३ नमाे जयेित नेमुतं िनपेतः पुपवृयः
१०७४०३०१ इथं िनशय दमघाेषसतः वपीठाद्
१०७४०३०२ उथाय कृणगुणवणनजातमयुः
१०७४०३०३ उय बामदमाह सदयमषी
१०७४०३०४ संावयगवते पषायभीतः
१०७४०३११ ईशाे दुरययः काल इित सयवती ितः
१०७४०३१३ वृानामप यु बालवाैवभते
१०७४०३२१ यूयं पावदां ेा मा मवं बालभाषीतम्
१०७४०३२३ सदसपतयः सवे कृणाे यसताेऽहणे
१०७४०३३१ तपाेवातधराानववतकषान्
१०७४०३३३ परमऋषीिनांाेकपालै  पूजतान्
१०७४०३४१ सदपतीनितय गाेपालः कुलपांसनः
१०७४०३४३ यथा काकः पुराेडाशं सपया कथमहित
१०७४०३५१ वणामकुलापेतः सवधमबहकृतः
१०७४०३५३ वैरवती गुणैहीनः सपया कथमहित
१०७४०३६१ ययाितनैषां ह कुलं शं सबहकृतम्
१०७४०३६३ वृथापानरतं शसपया कथमहित
१०७४०३७१ षसेवतादेशाहवैतेऽवचसम्
१०७४०३७३ समुं दुगमाय बाधते दयवः जाः
१०७४०३८१ एवमादयभाण बभाषे नमलः
१०७४०३८३ नाेवाच कगवायथा संहः शवातम्

sanskritdocuments.org bhagpur.pdf - Page 828 of 1026


॥ ीमद् भागवत पुराण ॥

१०७४०३९१ भगवदनं ुवा दुःसहं तसभासदः


१०७४०३९३ कणाै पधाय िनजमुः शपतेदपं षा
१०७४०४०१ िनदां भगवतः वंतपरय जनय वा
१०७४०४०३ तताे नापैित यः साेऽप यायधः सकृताुतः
१०७४०४११ ततः पाड सताः ुा मयकैकयसृयाः
१०७४०४१३ उदायुधाः समुथुः शशपालजघांसवः
१०७४०४२१ ततैवसाताे जगृहे खचमणी
१०७४०४२३ भसयकृणपीयााः सदस भारत
१०७४०४३१ तावदुथाय भगवावावाय वयं षा
१०७४०४३३ शरः रातचेण जहार पतताे रपाेः
१०७४०४४१ शदः काेलाहलाेऽथासीछशपाले हते महान्
१०७४०४४३ तयानुयायनाे भूपा दुव
 ुजीवतैषणः
१०७४०४५१ चैदेहाेथतं याेितवासदेवमुपावशत्
१०७४०४५३ पयतां सवभूतानामुकेव भुव खाुता
१०७४०४६१ जयानुगुणत वैरसंरधया धया
१०७४०४६३ यायंतयतां याताे भावाे ह भवकारणम्
१०७४०४७१ ऋवयः ससदयेयाे दनां वपुलामदात्
१०७४०४७३ सवासपूय वधवेऽवभृथमेकराट्
१०७४०४८१ साधयवा तः राः कृणाे याेगेरे रः
१०७४०४८३ उवास कितचासासरभयाचतः
१०७४०४९१ तताेऽनुाय राजानमिनछतमपीरः
१०७४०४९३ ययाै सभायः सामायः वपुरं देवकसतः
१०७४०५०१ वणतं तदुपायानं मया ते बवतरम्
१०७४०५०३ वैकुठवासनाेज वशापापुनः पुनः
१०७४०५११ राजसूयावभृयेन ाताे राजा युधरः
१०७४०५१३ सभामये शशभे सरराडव
१०७४०५२१ राा सभाजताः सवे सरमानवखेचराः
१०७४०५२३ कृणं तं च शंसतः वधामािन ययुमुदा
१०७४०५३१ दुयाेधनमृते पापं कलं कुकुलामयम्
१०७४०५३३ याे न सेहे ीयं फतां ा पाड सतय ताम्
१०७४०५४१ य इदं कतयेणाेः कम चैवधादकम्

sanskritdocuments.org bhagpur.pdf - Page 829 of 1026


॥ ीमद् भागवत पुराण ॥

१०७४०५४३ राजमाें वतानं च सवपापैः मुयते


१०७५००१० ीराजाेवाच
१०७५००११ अजातशाेता राजसूयमहाेदयम्
१०७५००१३ सवे मुमुदरे ृदेवा ये समागताः
१०७५००२१ दुयाेधनं वजयवा राजानः सषयः सराः
१०७५००२३ इित ुतं नाे भगवंत कारणमुयताम्
१०७५००३० ीबादरायणवाच
१०७५००३१ पतामहय ते ये राजसूये महानः
१०७५००३३ बाधवाः परचयायां तयासेमबधनाः
१०७५००४१ भीमाे महानसायाे धनायः सयाेधनः
१०७५००४३ सहदेवत पूजायां नकुलाे यसाधने
१०७५००५१ गुशूषणे जणुः कृणः पादावनेजने
१०७५००५३ परवेषणे पदजा कणाे दाने महामनाः
१०७५००६१ युयुधानाे वकण हादाे वदुरादयः
१०७५००६३ बाकपुा भूयाा ये च सतदनादयः
१०७५००७१ िनपता महाये नानाकमस ते तदा
१०७५००७३ वतते  राजे राः यचकषवः
१०७५००८१ ऋवसदयबवस समेषु
१०७५००८२ वेषु सूनृतसमहणदणाभः
१०७५००८३ चैे च सावतपतेरणं वे
१०७५००८४ चुततववभृथपनं ुनाम्
१०७५००९१ मृदशपणव धुधुयानकगाेमुखाः
१०७५००९३ वादाण वचाण नेदरु ावभृथाेसवे
१०७५०१०१ नाताे ननृता गायका यूथशाे जगुः
१०७५०१०३ वीणावेणुतलाेादतेषां स दवमपृशत्
१०७५०१११ चवजपताकाैरभेयदनावभः
१०७५०११३ वलृतैभटैभूपा िनययू मालनः
१०७५०१२१ यदुसृयकाबाेज कुकेकयकाेशलाः
१०७५०१२३ कपयताे भुवं सैयैययमानपुरःसराः
१०७५०१३१ सदयवजेा घाेषेण भूयसा
१०७५०१३३ देवषपतृगधवातुवुः पुपवषणः

sanskritdocuments.org bhagpur.pdf - Page 830 of 1026


॥ ीमद् भागवत पुराण ॥

१०७५०१४१ वलकृता नरा नायाे गधभूषणाबरै ः


१०७५०१४३ वलपयाेऽभसयाे वजववधै रसैः
१०७५०१५१ तैलगाेरसगधाेद हरासाकुुमैः
१०७५०१५३ पुल ाः लपयाे वजवारयाेषतः
१०७५०१६१ गुा नृभिनरगमपलधुमेतद्
१०७५०१६२ देयाे यथा दव वमानवरै नृदेयाे
१०७५०१६३ ता मातलेयसखभः परषयमानाः
१०७५०१६४ सीडहासवकसदना वरे जुः
१०७५०१७१ ता देवरानुत सखीसषचुतीभः
१०७५०१७२ ाबरा ववृतगाकुचाेमयाः
१०७५०१७३ अाैसमुकवरावमानमायाः
१०७५०१७४ ाेभं दधुमलधयां चरै वहारै ः
१०७५०१८१ स साड थमाढः सदं मालनम्
१०७५०१८३ यराेचत वपीभः याभः तराडव
१०७५०१९१ पीसयाजावभृयैरवा ते तमृवजः
१०७५०१९३ अाचातं ापयां चुगायां सह कृणया
१०७५०२०१ देवदुदुभयाे नेदन
ु रदुदुभभः समम्
१०७५०२०३ मुमुचुः पुपवषाण देवषपतृमानवाः
१०७५०२११ सत ततः सवे वणामयुता नराः
१०७५०२१३ महापातप यतः साे मुयेत कबषात्
१०७५०२२१ अथ राजाहते ाैमे परधाय वलृतः
१०७५०२२३ ऋवसदयवादनानचाभरणाबरै ः
१०७५०२३१ बधूातीृपा सदाेऽयां सवशः
१०७५०२३३ अभीं पूजयामास नारायणपराे नृपः
१०७५०२४१ सवे जनाः सरचाे मणकुडलग्
१०७५०२४२ उणीषकुकदुकूलमहायहाराः
१०७५०२४३ नाय कुडलयुगालकवृदजु
१०७५०२४४ वयः कनकमेखलया वरे जुः
१०७५०२५१ अथवजाे महाशीलाः सदया वादनः
१०७५०२५३ ियवुा राजानाे ये समागताः
१०७५०२६१ देवषपतृभूतािन लाेकपालाः सहानुगाः

sanskritdocuments.org bhagpur.pdf - Page 831 of 1026


॥ ीमद् भागवत पुराण ॥

१०७५०२६३ पूजतातमनुाय वधामािन ययुनृप


१०७५०२७१ हरदासय राजषे राजसूयमहाेदयम्
१०७५०२७३ नैवातृयशंसतः पबयाेऽमृतं यथा
१०७५०२८१ तताे युधराे राजा ससबधबाधवान्
१०७५०२८३ ेणा िनवारयामास कृणं च यागकातरः
१०७५०२९१ भगवानप ता यावासीयंकरः
१०७५०२९३ थाय यदुवीरां साबादं कुशथलम्
१०७५०३०१ इथं राजा धमसताे मनाेरथमहाणवम्
१०७५०३०३ सदु तरं समुीय कृणेनासीतवरः
१०७५०३११ एकदातःपुरे तय वीय दुयाेधनः यम्
१०७५०३१३ अतयाजसूयय महवं चायुतानः
१०७५०३२१ यंरे दितजेसरेलीर्
१०७५०३२२ नाना वभात कल वसृजाेपाः
१०७५०३२३ ताभः पतीपदराजसताेपतथे
१०७५०३२४ ययां वषदयः कुराडतयत्
१०७५०३३१ यतदा मधुपतेमहषीसहं
१०७५०३३२ ाेणीभरे ण शनकैः णदशाेभम्
१०७५०३३३ मये सचा कुचकुुमशाेणहारं
१०७५०३३४ ीमुखं चलकुडलकुतलाढ म्
१०७५०३४१ सभायां मयायां ाप धमसताेऽधराट्
१०७५०३४३ वृताेऽनुगैबधुभ कृणेनाप वचषा
१०७५०३५१ अासीनः काने साादासने मघवािनव
१०७५०३५३ पारमेीया जुः तूयमान वदभः
१०७५०३६१ त दुयाेधनाे मानी परताे ातृभनृप
१०७५०३६३ करटमाल यवशदसहतः पषा
१०७५०३७१ थले ऽयगृाातं जलं मवा थले ऽपतत्
१०७५०३७३ जले च थलवाया मयमायावमाेहतः
१०७५०३८१ जहास भीमतं ा याे नृपतयाे परे
१०७५०३८३ िनवायमाणा अय राा कृणानुमाेदताः
१०७५०३९१ स ीडताेऽववदनाे षा वलय तूणीं ययाै गजायम्
१०७५०३९३ हाहेित शदः समहानभूसतामजातशुवमना इवाभवत्

sanskritdocuments.org bhagpur.pdf - Page 832 of 1026


॥ ीमद् भागवत पुराण ॥

१०७५०३९५ बभूव तूणीं भगवाुवाे भरं समुहीषुमित  यश


ृ ा
१०७५०४०१ एतेऽभहतं राजयपृाेऽहमह वया
१०७५०४०३ सयाेधनय दाैरायं राजसूये महाताै
१०७६००१० ीशक उवाच
१०७६००११ अथायदप कृणय णु कमात
ु ं नृप
१०७६००१३ डानरशररय यथा साैभपितहतः
१०७६००२१ शशपालसखः शावाे ियुाह अागतः
१०७६००२३ यदुभिनजतः से जरासधादयतथा
१०७६००३१ शावः ितामकराेवतां सवभूभुजाम्
१०७६००३३ अयादवां ां करये पाैषं मम पयत
१०७६००४१ इित मूढः िताय देवं पशपितं भुम्
१०७६००४३ अाराधयामास नृपः पांशमुं सकृसन्
१०७६००५१ संवसराते भगवानाशताेष उमापितः
१०७६००५३ वरे ण छदयामास शावं शरणमागतम्
१०७६००६१ देवासरमनुयाणां गधवाेरगरसाम्
१०७६००६३ अभें कामगं वे स यानं वृणभीषणम्
१०७६००७१ तथेित गरशादाे मयः परपुरंजयः
१०७६००७३ पुरं िनमाय शावाय ादासाैभमययम्
१०७६००८१ स लवा कामगं यानं तमाेधाम दुरासदम्
१०७६००८३ ययारवतीं शावाे वैरं वृणकृतं रन्
१०७६००९१ िनय सेनया शावाे महया भरतषभ
१०७६००९३ पुरं बभाेपवनानुानािन च सवशः
१०७६०१०१ सगाेपुराण ाराण ासादाालताेलकाः
१०७६०१०३ वहारास वमानायापेतः शवृयः
१०७६०१११ शलामााशनयः सपा अासारशकराः
१०७६०११३ चडवाताेऽभूजसाछादता दशः
१०७६०१२१ इयमाना साैभेन कृणय नगर भृशम्
१०७६०१२३ नायपत शं राजंपुरेण यथा मही
१०७६०१३१ ुाे भगवावीय बायमाना िनजाः जाः
१०७६०१३३ म भैेययधाराे रथाढाे महायशाः
१०७६०१४१ सायकादेण साबाेऽूरः सहानुजः

sanskritdocuments.org bhagpur.pdf - Page 833 of 1026


॥ ीमद् भागवत पुराण ॥

१०७६०१४३ हादाे भानुवद गद शकसारणाै


१०७६०१५१ अपरे च महेवासा रथयूथपयूथपाः
१०७६०१५३ िनययुदशता गुा रथेभापदाितभः
१०७६०१६१ ततः ववृते युं शावानां यदुभः सह
१०७६०१६३ यथासराणां वबुधैतमुलं लाेमहषणम्
१०७६०१७१ ता साैभपतेमाया दयाै िणीसतः
१०७६०१७३ णेन नाशयामास नैशं तम इवाेणगुः
१०७६०१८१ वयाध पवंशया वणपुैरयाेमुखैः
१०७६०१८३ शावय वजनीपालं शरै ः सतपवभः
१०७६०१९१ शतेनाताडयछावमेकैकेनाय सैिनकान्
१०७६०१९३ दशभदशभनेतॄवाहनािन िभभः
१०७६०२०१ तदत
ु ं महकम ुय महानः
१०७६०२०३ ा तं पूजयामासः सवे वपरसैिनकाः
१०७६०२११ बपैकपं तृ यते न च यते
१०७६०२१३ मायामयं मयकृतं दुवभायं परै रभूत्
१०७६०२२१ चम
ू ाै चाे गरमू जले चत्
१०७६०२२३ अलातचवायसाैभं तरु वथतम्
१०७६०२३१ य याेपलयेत ससाैभः सहसैिनकः
१०७६०२३३ शावतततताेऽमुछरासावतयूथपाः
१०७६०२४१ शरै रयकसंपशैराशीवषदुरासदैः
१०७६०२४३ पीड मानपुरानीकः शावाेऽमुपरे रतैः
१०७६०२५१ शावानीकपशाैघैवृणवीरा भृशादताः
१०७६०२५३ न तयजू रणं वं वं लाेकयजगीषवः
१०७६०२६१ शावामायाे ुमााम ुं पीडतः
१०७६०२६३ अासा गदया माैया याहय यनदल
१०७६०२७१ ुं गदया सीण वःथलमरं दमम्
१०७६०२७३ अपाेवाह रणासूताे धमवाकाजः
१०७६०२८१ लधसाे मुतेन काणः सारथमवीत्
१०७६०२८३ अहाे असावदं सूत यणाेऽपसपणम्
१०७६०२९१ न यदूनां कुले जातः ूयते रणवयुतः
१०७६०२९३ वना मबचेन सूतेन ाकबषात्

sanskritdocuments.org bhagpur.pdf - Page 834 of 1026


॥ ीमद् भागवत पुराण ॥

१०७६०३०१ कं नु वयेऽभसय पतराै रामकेशवाै


१०७६०३०३ युासयगपातः पृतानः मम्
१०७६०३११ यं मे कथययत हसयाे ातृजामयः
१०७६०३१३ ैयं कथं कथं वीर तवायैः कयतां मृधे
१०७६०३२० सारथवाच
१०७६०३२१ धम वजानतायुकृतमेतया वभाे
१०७६०३२३ सूतः कृगतं रेथनं सारथं रथी
१०७६०३३१ एतदवा त भवायापाेवाहताे रणात्
१०७६०३३३ उपसृः परे णेित मूछ ताे गदया हतः
१०७७००१० ीशक उवाच
१०७७००११ स उपपृय सललं दंशताे धृतकामुकः
१०७७००१३ नय मां ुमतः पा वीरयेयाह सारथम्
१०७७००२१ वधमतं वसैयािन ुमतं िणीसतः
१०७७००२३ ितहय यवयााराचैरभः यन्
१०७७००३१ चतभतराे वाहासूतमेकेन चाहनत्
१०७७००३३ ायं धनु केतं च शरे णायेन वै शरः
१०७७००४१ गदसायकसाबाा जः साैभपतेबलम्
१०७७००४३ पेतः समुे साैभेयाः सवे सछकधराः
१०७७००५१ एवं यदूनां शावानां िनतामतरे तरम्
१०७७००५३ युं िनवरां तदभूुमुलमुबणम्
१०७७००६१ इथं गतः कृण अाताे धमसूनुना
१०७७००६३ राजसूयेऽथ िनवृे शशपाले च संथते
१०७७००७१ कुवृाननुाय मुनीं ससतां पृथाम्
१०७७००७३ िनमायितघाेराण पयारवतीं ययाै
१०७७००८१ अाह चाहमहायात अायमाभसतः
१०७७००८३ राजयाैपीया नूनं हयुः पुरं मम
१०७७००९१ वीय तकदनं वानां िनय पुररणम्
१०७७००९३ साैभं च शावराजं च दाकं ाह केशवः
१०७७०१०१ रथं ापय मे सूत शावयातकमाश वै
१०७७०१०३ समते न कतयाे मायावी साैभराडयम्
१०७७०१११ इयुाेदयामास रथमाथाय दाकः

sanskritdocuments.org bhagpur.pdf - Page 835 of 1026


॥ ीमद् भागवत पुराण ॥

१०७७०११३ वशतं दशः सवे वे परे चाणानुजम्


१०७७०१२१ शाव कृणमालाे हतायबले रः
१०७७०१२३ ाहरकृणसूतय शं भीमरवां मृधे
१०७७०१३१ तामापततीं नभस महाेकामव रं हसा
१०७७०१३३ भासयतीं दशः शाैरः सायकैः शतधाछनत्
१०७७०१४१ तं च षाेडशभवा बानैः साैभं च खे मत्
१०७७०१४३ अवयछरसदाेहैः खं सूय इव रमभः
१०७७०१५१ शावः शाैरेत दाेः सयं सशा शाधवनः
१०७७०१५३ बभेद यपतताछामासीदत
ु म्
१०७७०१६१ हाहाकाराे महानासीत
ू ानां त पयताम्
१०७७०१६३ िनन साैभराड ैरदमाह जनादनम्
१०७७०१७१ यवया मूढ नः सयुातभाया तेताम्
१०७७०१७३ मः स सभामये वया यापादतः सखा
१०७७०१८१ तं वा िनशतैबाणैरपराजतमािननम्
१०७७०१८३ नयायपुनरावृं यद ितेममातः
१०७७०१९० ीभगवानुवाच
१०७७०१९१ वृथा वं कथसे मद न पययतकेऽतकम्
१०७७०१९३ पाैसं दशयत  शूरा न बभाषणः
१०७७०२०१ इयुा भगवाछावं गदया भीमवेगया
१०७७०२०३ तताड जाै संरधः स चकपे वमसृक्
१०७७०२११ गदायां सवृायां शाववतरधीयत
१०७७०२१३ तताे मुत अागय पुषः शरसायुतम्
१०७७०२१५ देवा हताेऽीित नवा ाह वचाे दन्
१०७७०२२१ कृण कृण महाबाहाे पता ते पतृवसल
१०७७०२२३ बापनीतः शावेन साैिनकेन यथा पशः
१०७७०२३१ िनशय वयं कृणाे मानुसीं कृितं गतः
१०७७०२३३ वमनकाे घृणी ेहाभाषे ाकृताे यथा
१०७७०२४१ कथं राममसातं जवाजेयं सरासरैः
१०७७०२४३ शावेनापीयसा नीतः पता मे बलवावधः
१०७७०२५१ इित वाणे गाेवदे साैभरायुपथतः
१०७७०२५३ वसदेवमवानीय कृणं चेदमुवाच सः

sanskritdocuments.org bhagpur.pdf - Page 836 of 1026


॥ ीमद् भागवत पुराण ॥

१०७७०२६१ एष ते जिनता ताताे यदथमह जीवस


१०७७०२६३ वधये वीततेऽमुमीशेपाह बालश
१०७७०२७१ एवं िनभय मायावी खेनानकदुदुभेः
१०७७०२७३ उकृय शर अादाय खथं साैभं समावशत्
१०७७०२८१ तताे मुत कृतावुपुतः वबाेध अाते वजनानुषतः
१०७७०२८३ महानुभावतदबुयदासरं मायां स शावसृतां मयाेदताम्
१०७७०२९१ न त दूतं न पतः कले वरं बु अाजाै समपयदयुतः
१०७७०२९३ वां यथा चाबरचारणं रपुं साैभथमालाे िनहतमुतः
१०७७०३०१ एवं वदत राजषे ऋषयः के च नावताः
१०७७०३०३ यववाचाे वयेत नूनं ते न रयुत
१०७७०३११  शाेकमाेहाै ेहाे वा भयं वा येऽसवाः
१०७७०३१३  चाखडतवान ानैयवखडतः
१०७७०३२१ यपादसेवाेजतयावया हवयनाावपययहम्
१०७७०३२३ लभत अाीयमनतमैरं कुताे नु माेहः परमय सतेः
१०७७०३३१ तं शपूगैः हरतमाेजसा
१०७७०३३२ शावं शरै ः शाैररमाेघवमः
१०७७०३३३ वाछनम धनुः शराेमणं
१०७७०३३४ साैभं च शाेगदया राेज ह
१०७७०३४१ तकृणहतेरतया वचूणतं पपात ताेये गदया सहधा
१०७७०३४३ वसृय तत
ू लमाथताे गदामुय शावाेऽयुतमयगात
ु म्
१०७७०३५१ अाधावतः सगदं तय बां भे न छवाथ रथामत
ु म्
१०७७०३५३ वधाय शावय लयाकसभं बभाै साक इवाेदयाचलः
१०७७०३६१ जहार तेनैव शरः सकुडलं करटयुं पुमायनाे हरः
१०७७०३६३ वेण वृय यथा पुरदराे बभूव हाहेित वचतदा नृणाम्
१०७७०३७१ तपितते पापे साैभे च गदया हते
१०७७०३७३ नेदद
ु ु दुभयाे राजदव देवगणेरताः
१०७७०३७५ सखीनामपचितं कुवदतवाे षायगात्
१०७८००१० ीशक उवाच
१०७८००११ शशपालय शावय पाैड कयाप दुमितः
१०७८००१३ परलाेकगतानां च कुवपाराेयसाैदम्
१०७८००२१ एकः पदाितः सुाे गदापाणः कपयन्

sanskritdocuments.org bhagpur.pdf - Page 837 of 1026


॥ ीमद् भागवत पुराण ॥

१०७८००२३ पाममां महाराज महासवाे ययत


१०७८००३१ तं तथायातमालाे गदामादाय सवरः
१०७८००३३ अवुय रथाकृणः सधुं वेलेव यधात्
१०७८००४१ गदामुय काषाे मुकुदं ाह दुमदः
१०७८००४३ दा दा भवान मम पथं गतः
१०७८००५१ वं मातलेयाे नः कृण मां जघांसस
१०७८००५३ अतवां गदया मद हिनये वकपया
१०७८००६१ तानृयमुपैय माणां मवसलः
१०७८००६३ बधुपमरं हवा याधं देहचरं यथा
१०७८००७१ एवं ैतदवाैः कृणं ताेैरव पम्
१०७८००७३ गदयाताडयू संहवनद सः
१०७८००८१ गदयाभहताेऽयाजाै न चचाल यदूहः
१०७८००८३ कृणाेऽप तमहगुया काैमाेदा तनातरे
१०७८००९१ गदािनभदय उमधरं मुखात्
१०७८००९३ साय केशबाधरयां यपतसः
१०७८०१०१ ततः सूतरं याेितः कृणमावशदत
ु म्
१०७८०१०३ पयतां सवभूतानां यथा चैवधे नृप
१०७८०१११ वदूरथत ताता ातृशाेकपरुतः
१०७८०११३ अागछदसचमायामुसंतघांसया
१०७८०१२१ तय चापततः कृणेण रनेमना
१०७८०१२३ शराे जहार राजे सकरटं सकुडलम्
१०७८०१३१ एवं साैभं च शावं च दतवं सहानुजम्
१०७८०१३३ हवा दुवषहानयैरडतः सरमानवैः
१०७८०१४१ मुिनभः सगधवैवाधरमहाेरगैः
१०७८०१४३ असराेभः पतृगणैयैः करचारणैः
१०७८०१५१ उपगीयमानवजयः कुसमैरभवषतः
१०७८०१५३ वृत वृणवरै ववेशालृतां पुरम्
१०७८०१६१ एवं याेगेरः कृणाे भगवागदरः
१०७८०१६३ ईयते पशीनां िनजताे जयतीित सः
१०७८०१७१ ुवा युाेमं रामः कुणां सह पाडवैः
१०७८०१७३ तीथाभषेकयाजेन मयथः ययाै कल

sanskritdocuments.org bhagpur.pdf - Page 838 of 1026


॥ ीमद् भागवत पुराण ॥

१०७८०१८१ ावा भासे सतय देवषपतृमानवान्


१०७८०१८३ सरवतीं िताेतं ययाै ाणसंवृतः
१०७८०१९१ पृथूदकं बदुसरतकूपं सदशनम्
१०७८०१९३ वशालं तीथ च चं ाचीं सरवतीम्
१०७८०२०१ यमुनामनु यायेव गामनु च भारत
१०७८०२०३ जगाम नैमषं य ऋषयः समासते
१०७८०२११ तमागतमभेय मुनयाे दघसिणः
१०७८०२१३ अभन यथायायं णयाेथाय चाचयन्
१०७८०२२१ साेऽचतः सपरवारः कृतासनपरहः
१०७८०२२३ राेमहषणमासीनं महषेः शयमैत
१०७८०२३१ अयुथायनं सूतमकृतणालम्
१०७८०२३३ अयासीनं च तावांुकाेपाेय माधवः
१०७८०२४१ यादसावमावानयाते ितलाेमजः
१०७८०२४३ धमपालांतथैवाावधमहित दुमितः
१०७८०२५१ ऋषेभगवताे भूवा शयाेऽधीय बिन च
१०७८०२५३ सेितहासपुराणािन धमशााण सवशः
१०७८०२६१ अदातयावनीतय वृथा पडतमािननः
१०७८०२६३ न गुणाय भवत  नटयेवाजतानः
१०७८०२७१ एतदथाे ह लाेकेऽवताराे मया कृतः
१०७८०२७३ वया मे धमवजनते ह पातकनाेऽधकाः
१०७८०२८१ एतावदुा भगवावृाेऽसधादप
१०७८०२८३ भाववां कुशाेण करथेनाहनभुः
१०७८०२९१ हाहेितवादनः सवे मुनयः खमानसाः
१०७८०२९३ ऊचुः सषणं देवमधमते कृतः भाे
१०७८०३०१ अय ासनं दमाभयदन
ु दन
१०७८०३०३ अायुाामं तावावसं समायते
१०७८०३११ अजानतैवाचरतवया वधाे यथा
१०७८०३१३ याेगेरय भवताे नाायाेऽप िनयामकः
१०७८०३२१ येतहयायाः पावनं लाेकपावन
१०७८०३२३ चरयित भवांाेक सहाेऽनयचाेदतः
१०७८०३३० ीभगवानुवाच

sanskritdocuments.org bhagpur.pdf - Page 839 of 1026


॥ ीमद् भागवत पुराण ॥

१०७८०३३१ चरये वधिनवेशं लाेकानुहकायया


१०७८०३३३ िनयमः थमे कपे यावास त वधीयताम्
१०७८०३४१ दघमायुबतैतय सवमयमेव च
१०७८०३४३ अाशासतं यत
ू े साधये याेगमायया
१०७८०३५० ऋषय ऊचुः
१०७८०३५१ अय तव वीयय मृयाेराकमेव च
१०७८०३५३ यथा भवेचः सयं तथा राम वधीयताम्
१०७८०३६० ीभगवानुवाच
१०७८०३६१ अाा वै पु उप इित वेदानुशासनम्
१०७८०३६३ तादय भवेा अायुरयसववान्
१०७८०३७१ कं वः कामाे मुिनेा ूताहं करवायथ
१०७८०३७३ अजानतवपचितं यथा मे चयतां बुधाः
१०७८०३८० ऋषय ऊचुः
१०७८०३८१ इवलय सताे घाेराे बवलाे नाम दानवः
१०७८०३८३ स दूषयित नः समेय पवण पवण
१०७८०३९१ तं पापं जह दाशाह तः शूषणं परम्
१०७८०३९३ पूयशाेणतवू सरामांसाभवषणम्
१०७८०४०१ तत भारतं वष परय ससमाहतः
१०७८०४०३ चरवा ादशमासांतीथायी वशयस
१०७९००१० ीशक उवाच
१०७९००११ ततः पवयुपावृे चडः पांशवषणः
१०७९००१३ भीमाे वायुरभूाजपूयगधत सवशः
१०७९००२१ तताेऽमेयमयं वष बवले न विनमतम्
१०७९००२३ अभवशालायां साेऽवयत शूलधृक्
१०७९००३१ तं वलाे बृहकायं भानचयाेपमम्
१०७९००३३ तताशखामुं दंाेकुटमुखम्
१०७९००४१ सार मूषलं रामः परसैयवदारणम्
१०७९००४३ हलं च दैयदमनं ते तूणमुपतथतः
१०७९००५१ तमाकृय हलाेण बवलं गगनेचरम्
१०७९००५३ मूषले नाहनाे मू हं बलः
१०७९००६१ साेऽपतु व िनभ ललाटाेऽसृसमुसृजन्

sanskritdocuments.org bhagpur.pdf - Page 840 of 1026


॥ ीमद् भागवत पुराण ॥

१०७९००६३ मुातवरं शैलाे यथा वहताेऽणः


१०७९००७१ संतय मुनयाे रामं युयावतथाशषः
१०७९००७३ अयषहाभागा वृं वबुधा यथा
१०७९००८१ वैजयतीं ददुमालां ीधामाानपजां
१०७९००८३ रामाय वाससी दये दयायाभरणािन च
१०७९००९१ अथ तैरयनुातः काैशकमेय ाणैः
१०७९००९३ ावा सराेवरमगातः सरयूरावत्
१०७९०१०१ अनुाेतेन सरयूं यागमुपगय सः
१०७९०१०३ ावा सतय देवादगाम पुलहामम्
१०७९०१११ गाेमतीं गडकं ावा वपाशां शाेण अाुतः
१०७९०११३ गयां गवा पतॄिना गासागरसमे
१०७९०१२१ उपपृय महेााै रामं ाभवा च
१०७९०१२३ सगाेदावरं वेणां पपां भीमरथीं ततः
१०७९०१३१ कदं ा ययाै रामः ीशैलं गरशालयम्
१०७९०१३३ वडे षु महापुयं ां वेटं भुः
१०७९०१४१ कामकाेणीं पुरं काीं कावेरं च सरराम्
१०७९०१४३ ीरगायं महापुयं य सहताे हरः
१०७९०१५१ ऋषभां हरे ः ें दणां मथुरां तथा
१०७९०१५३ सामुं सेतमगमहापातकनाशनम्
१०७९०१६१ तायुतमदाेनूाणेयाे हलायुधः
१०७९०१६३ कृतमालां तापणी मलयं च कुलाचलम्
१०७९०१७१ तागयं समासीनं नमकृयाभवा च
१०७९०१७३ याेजततेन चाशीभरनुाताे गताेऽणवम्
१०७९०१७५ दणं त कयायां दुगा देवीं ददश सः
१०७९०१८१ ततः फागुनमासा पासरसमुमम्
१०७९०१८३ वणुः सहताे य ावापशवायुतम्
१०७९०१९१ तताेऽभय भगवाकेरलांत िगतकान्
१०७९०१९३ गाेकणायं शवें सायं य धूजटेः
१०७९०२०१ अाया ैपायनीं ा शूपारकमगालः
१०७९०२०३ तापीं पयाेणीं िनवयामुपपृयाथ दडकम्
१०७९०२११ वय रे वामगम माहती पुर

sanskritdocuments.org bhagpur.pdf - Page 841 of 1026


॥ ीमद् भागवत पुराण ॥

१०७९०२१३ मनुतीथमुपपृय भासं पुनरागमत्


१०७९०२२१ ुवा जैः कयमानं कुपाडवसंयुगे
१०७९०२२३ सवराजयिनधनं भारं मेने तं भुवः
१०७९०२३१ स भीमदुयाेधनयाेगदायां युयताेमृधे
१०७९०२३३ वारययवनशनं जगाम यदुनदनः
१०७९०२४१ युधरत तं ा यमाै कृणाजुनावप
१०७९०२४३ अभवााभवंतणीं कं ववरहागतः
१०७९०२५१ गदापाणी उभाै ा संरधाै वजयैषणाै
१०७९०२५३ मडलािन वचाण चरतावदमवीत्
१०७९०२६१ युवां तयबलाै वीराै हे राजहे वृकाेदर
१०७९०२६३ एकं ाणाधकं मये उतैकं शयाधकम्
१०७९०२७१ तादेकतरयेह युवयाेः समवीययाेः
१०७९०२७३ न लयते जयाेऽयाे वा वरमवफलाे रणः
१०७९०२८१ न तां जगृहतबवैराै नृपाथवत्
१०७९०२८३ अनुरतावयाेयं दुं दुकृतािन च
१०७९०२९१ दं तदनुमवानाे रामाे ारवतीं ययाै
१०७९०२९३ उसेनादभः ीतैाितभः समुपागतः
१०७९०३०१ तं पुननैमषं ामृषयाेऽयाजयुदा
१०७९०३०३ वं तभः सवैिनवृाखलवहम्
१०७९०३११ तेयाे वशं वानं भगवायतरभुः
१०७९०३१३ येनैवायदाे वमाानं वगं वदुः
१०७९०३२१ वपयावभृथाताे ाितबधुसत
ृ ः
१०७९०३२३ रे जे वयाेयेवेदुः सवासाः सलृतः
१०७९०३३१ ईवधायसािन बलय बलशालनः
१०७९०३३३ अनतयामेयय मायामयय सत ह
१०७९०३४१ याेऽनुरे त रामय कमायत
ु कमणः
१०७९०३४३ सायं ातरनतय वणाेः स दयताे भवेत्
१०८०००१० ीराजाेवाच
१०८०००११ भगवयािन चायािन मुकुदय महानः
१०८०००१३ वीयायनतवीयय ाेतमछाम हे भाे
१०८०००२१ काे नु ुवासकृमःाेकसकथाः

sanskritdocuments.org bhagpur.pdf - Page 842 of 1026


॥ ीमद् भागवत पुराण ॥

१०८०००२३ वरमेत वशेषाे वषणः काममागणैः


१०८०००३१ सा वायया तय गुणागृणीते कराै च तकमकराै मन
१०८०००३३ रे सतं थरजमेषु णाेित तपुयकथाः स कणः
१०८०००४१ शरत तयाेभयलमानमेदेव यपयित त चः
१०८०००४३ अािन वणाेरथ तनानां पादाेदकं यािन भजत िनयम्
१०८०००५० सूत उवाच
१०८०००५१ वणुरातेन सपृाे भगवाबादरायणः
१०८०००५३ वासदेवे भगवित िनमदयाेऽवीत्
१०८०००६० ीशक उवाच
१०८०००६१ कृणयासीसखा काणाे वमः
१०८०००६३ वर इयाथेषु शाताा जतेयः
१०८०००७१ यछयाेपपेन वतमानाे गृहामी
१०८०००७३ तय भाया कुचैलय ामा च तथावधा
१०८०००८१ पितता पितं ाह ायता वदनेन सा
१०८०००८३ दरं सीदमाना वै वेपमानाभगय च
१०८०००९१ ननु गवतः सखा साायः पितः
१०८०००९३ य शरय भगवासावतषभः
१०८००१०१ तमुपैह महाभाग साधूनां च परायणम्
१०८००१०३ दायित वणं भूर सीदते ते कुट बने
१०८००१११ अातेऽधुना ारवयां भाेजवृयधकेरः
१०८००११३ रतः पादकमलमाानमप यछित
१०८००११५ कं वथकामाजताे नायभीागुः
१०८००१२१ स एवं भायया वाे बशः ाथताे मुः
१०८००१२३ अयं ह परमाे लाभ उमःाेकदशनम्
१०८००१३१ इित सय मनसा गमनाय मितं दधे
१०८००१३३ अययुपायनं कहृ े कयाण दयताम्
१०८००१४१ याचवा चतराे मुीवापृथुकतड लान्
१०८००१४३ चैलखडे न ताबा भे ादादुपायनम्
१०८००१५१ स तानादाय वायः ययाै ारकां कल
१०८००१५३ कृणसदशनं मं कथं यादित चतयन्
१०८००१६१ ीण गुायतीयाय ितः का सजः

sanskritdocuments.org bhagpur.pdf - Page 843 of 1026


॥ ीमद् भागवत पुराण ॥

१०८००१६३ वाेऽगयाधकवृणीनां गृहेवयुतधमणाम्


१०८००१७१ गृहं सहाणां महषीणां हरे जः
१०८००१७३ ववेशैकतमं ीमानदं गताे यथा
१०८००१८१ तं वलाेायुताे दूरायापयमाथतः
१०८००१८३ सहसाेथाय चायेय दाेया पयहीुदा
१०८००१९१ सयुः यय वषेरसाितिनवृतः
१०८००१९३ ीताे यमुददूेायां पुकरे णः
१०८००२०१ अथाेपवेय पये वयसयुः समहणम्
१०८००२०३ उपयाविनयाय पादाै पादावनेजनीः
१०८००२११ अहीछरसा राजगवांाेकपावनः
१०८००२१३ यलपयगधेन चदनागुकुमैः
१०८००२२१ धूपैः सरभभमं दपावलभमुदा
१०८००२२३ अचवावे ताबूलं गां च वागतमवीत्
१०८००२३१ कुचैलं मलनं ामं जं धमिनसततम्
१०८००२३३ देवी पयचरसााामरयजनेन वै
१०८००२४१ अतःपुरजनाे ा कृणेनामलकितना
१०८००२४३ वताेऽभूदितीया अवधूतं सभाजतम्
१०८००२५१ कमनेन कृतं पुयमवधूतेन भणा
१०८००२५३ या हीनेन लाेकेऽगहतेनाधमेन च
१०८००२६१ याेऽसाै िलाेकगुणा ीिनवासेन सृतः
१०८००२६३ पयथां यं हवा परवाेऽजाे यथा
१०८००२७१ कथयां चतगाथाः पूवा गुकुले सताेः
१०८००२७३ अानाेललता राजकराै गृ परपरम्
१०८००२८० ीभगवानुवाच
१०८००२८१ अप गुकुलावता लधदणात्
१०८००२८३ समावृेन धम भायाेढा सशी न वा
१०८००२९१ ायाे गृहेषु ते चमकामवहतं तथा
१०८००२९३ नैवाितीयसे वधनेषु वदतं ह मे
१०८००३०१ केचकुवत कमाण कामैरहतचेतसः
१०८००३०३ यजतः कृतीदैवीयथाहं लाेकसहम्
१०८००३११ कुकुले वासं रस नाै यतः

sanskritdocuments.org bhagpur.pdf - Page 844 of 1026


॥ ीमद् भागवत पुराण ॥

१०८००३१३ जाे वाय वेयं तमसः पारमते


१०८००३२१ स वै सकमणां सााजातेरह सवः
१०८००३२३ अााेऽ यामणां यथाहं ानदाे गुः
१०८००३३१ नवथकाेवदा वणामवतामह
१०८००३३३ ये मया गुणा वाचा तरयाे भवाणवम्
१०८००३४१ नाहमयाजाितयां तपसाेपशमेन वा
१०८००३४३ तयेयं सवभूताा गुशूषया यथा
१०८००३५१ अप नः यते वृं िनवसतां गुराै
१०८००३५३ गुदारै ाेदतानामधनानयने चत्
१०८००३६१ वानां महारयमपताै समहज
१०८००३६३ वातवषमभूीं िनु राः तनयवः
१०८००३७१ सूयातं गततावमसा चावृता दशः
१०८००३७३ िनं कूलं जलमयं न ाायत कन
१०८००३८१ वयं भृशत महािनलाबुभिनहयमाना मरबुसवे
१०८००३८३ दशाेऽवदताेऽथ परपरं वने गृहीतहताः परबमातराः
१०८००३९१ एतदवा उदते रवाै सादपिनगुः
१०८००३९३ अवेषमाणाे नः शयानाचायाेऽपयदातरान्
१०८००४०१ अहाे हे पुका यूयमदथेऽितदुःखताः
१०८००४०३ अाा वै ाणनाेतमनाय मपराः
१०८००४११ एतदेव ह सछयैः कतयं गुिनकृतम्
१०८००४१३ यै वशभावेन सवाथाापणं गुराै
१०८००४२१ ताेऽहं भाे जेाः सयाः सत मनाेरथाः
१०८००४२३ छदांययातयामािन भववह पर च
१०८००४३१ इथंवधायनेकािन वसतां गुवेमिन
१०८००४३३ गुराेरनुहेणैव पुमापूणः शातये
१०८००४४० ीाण उवाच
१०८००४४१ कमाभरिनवृं देवदेव जगुराे
१०८००४४३ भवता सयकामेन येषां वासाे गुराेरभूत्
१०८००४५१ यय छदाेमयं  देह अावपनं वभाे
१०८००४५३ ेयसां तय गुषु वासाेऽयतवडबनम्
१०८१००१० ीशक उवाच

sanskritdocuments.org bhagpur.pdf - Page 845 of 1026


॥ ीमद् भागवत पुराण ॥

१०८१००११ स इथं जमुयेन सह सथयहरः


१०८१००१३ सवभूतमनाेऽभः यमान उवाच तम्
१०८१००२१ याे ाणं कृणाे भगवाहसयम्
१०८१००२३ ेणा िनरणेनैव ेखल सतां गितः
१०८१००३० ीभगवानुवाच
१०८१००३१ कमुपायनमानीतं े भवता गृहात्
१०८१००३३ अवयुपातं भैः ेणा भुयेव मे भवेत्
१०८१००३५ भूययभाेपतं न मे ताेषाय कपते
१०८१००४१ पं पुपं फलं ताेयं याे मे भा यछित
१०८१००४३ तदहं भुपतमाम यतानः
१०८१००५१ इयुाेऽप यतै ीडतः पतये यः
१०८१००५३ पृथुकसृितं राज ायछदवाुखः
१०८१००६१ सवभूतासाायागमनकारणम्
१०८१००६३ वङायाचतयायं ीकामाे माभजपुरा
१०८१००७१ पयाः पिततायात सखा यचकषया
१०८१००७३ ााे मामय दायाम सपदाेऽमयदल
ु  भाः
१०८१००८१ इथं वचय वसनाीरबाजनः
१०८१००८३ वयं जहार कमदमित पृथुकतड लान्
१०८१००९१ नवेतदुपनीतं मे परमीणनं सखे
१०८१००९३ तपयय मां वमेते पृथुकतड लाः
१०८१०१०१ इित मुं सकृवा तीयां जधुमाददे
१०८१०१०३ तावजगृहे हतं तपरा परमेनः
१०८१०१११ एतावतालं वासवसपसमृये
१०८१०११३ अलाेकेऽथ वामुपुंसवाेषकारणम्
१०८१०१२१ ाणतां त रजनीमुषवायुतमदरे
१०८१०१२३ भुा पीवा सखं मेने अाानं वगतं यथा
१०८१०१३१ ाेभूते वभावेन वसखेनाभवदतः
१०८१०१३३ जगाम वालयं तात पयनय नदतः
१०८१०१४१ स चालवा धनं कृणा त याचतवावयम्
१०८१०१४३ वगृहाीडताेऽगछहशनिनवृतः
१०८१०१५१ अहाे यदेवय ा यता मया

sanskritdocuments.org bhagpur.pdf - Page 846 of 1026


॥ ीमद् भागवत पुराण ॥

१०८१०१५३ यरतमाे लीमााे बताेरस


१०८१०१६१ ाहं दरः पापीया कृणः ीिनकेतनः
१०८१०१६३ बधुरित ाहं बायां पररतः
१०८१०१७१ िनवासतः याजुे पये ातराे यथा
१०८१०१७३ महया वीजतः ाताे बालयजनहतया
१०८१०१८१ शूषया परमया पादसंवाहनादभः
१०८१०१८३ पूजताे देवदेवेन वदेवेन देववत्
१०८१०१९१ वगापवगयाेः पुंसां रसायां भुव सपदाम्
१०८१०१९३ सवासामप सनां मूलं तरणाचनम्
१०८१०२०१ अधनाेऽयं धनं ाय माैन मां रे त्
१०८१०२०३ इित काणकाे नूनं धनं मेऽभूर नाददात्
१०८१०२११ इित ततयतः ााे िनयगृहातकम्
१०८१०२१३ सूयानले दुसाशैवमानैः सवताे वृतम्
१०८१०२२१ वचाेपवनाेानैः कूजजकुलाकुलै ः
१०८१०२२३ ाेफुकमुदााेज काराेपलवारभः
१०८१०२३१ जुं वलृतैः पुः ीभ हरणाभः
१०८१०२३३ कमदं कय वा थानं कथं तददमयभूत्
१०८१०२४१ एवं मीमांसमानं तं नरा नायाेऽमरभाः
१०८१०२४३ यगृहाभागं गीतवाेन भूयसा
१०८१०२५१ पितमागतमाकय पयुषाितसमा
१०८१०२५३ िनाम गृहाूण पणी ीरवालयात्
१०८१०२६१ पितता पितं ा ेमाेकठाुलाेचना
१०८१०२६३ मीलतायनम
ु ा मनसा परषवजे
१०८१०२७१ पीं वीय वफुरतीं देवीं वैमािनकमव
१०८१०२७३ दासीनां िनककठनां मये भातीं स वतः
१०८१०२८१ ीतः वयं तया युः वाे िनजमदरम्
१०८१०२८३ मणतशताेपेतं महेभवनं यथा
१०८१०२९१ पयःफेनिनभाः शया दाता परछदाः
१०८१०२९३ पया हेमदडािन चामरयजनािन च
ू तरणािन च
१०८१०३०१ अासनािन च हैमािन मृदप
१०८१०३०३ मुादामवलबीिन वतानािन ुमत च

sanskritdocuments.org bhagpur.pdf - Page 847 of 1026


॥ ीमद् भागवत पुराण ॥

१०८१०३११ वछफटककुड ेषु महामारकतेषु च


१०८१०३२३ रदपााजमानाललना रसंयुताः
१०८१०३२१ वलाे ाणत समृः सवसपदाम्
१०८१०३२३ तकयामास िनयः वसमृमहैतकम्
१०८१०३३१ नूनं बतैतम दुभगय शरय समृहेतः
१०८१०३३३ महावभूतेरवलाेकताेऽयाे नैवाेपपेत यदूमय
१०८१०३४१ नववाणाे दशते समं याचणवे भूयप भूरभाेजः
१०८१०३४३ पजयववयमीमाणाे दाशाहकाणामृषभः सखा मे
१०८१०३५१ ककराेयुवप यवदं
१०८१०३५२ सकृतं फवप भूरकार
१०८१०३५३ मयाेपणीतं पृथुकैकमुं
१०८१०३५४ यहीीितयुताे महाा
१०८१०३६१ तयैव मे साैदसयमैी दायं पुनजिन जिन यात्
१०८१०३६३ महानुभावेन गुणालयेन वषततपुषसः
१०८१०३७१ भाय चा भगवाह सपदाे रायं वभूतीन समथययजः
१०८१०३७३ अदघबाेधाय वचणः वयं पयपातं धिननां मदाेवम्
१०८१०३८१ इथं यवसताे बुा भाेऽतीव जनादने
१०८१०३८३ वषयाायया ययबुभुजे नाितलपटः
१०८१०३९१ तय वै देवदेवय हरे यपतेः भाेः
१०८१०३९३ ाणाः भवाे दैवं न तेयाे वते परम्
१०८१०४०१ एवं स वाे भगवसदा ा वभृयैरजतं पराजतम्
१०८१०४०३ तानवेगाेथताबधनताम ले भेऽचरतः सतां गितम्
१०८१०४११ एतयदेवय ुवा यतां नरः
१०८१०४१३ लधभावाे भगवित कमबधामुयते
१०८२००१० ीशक उवाच
१०८२००११ अथैकदा ारवयां वसताे रामकृणयाेः
१०८२००१३ सूयाेपरागः समहानासीकपये यथा
१०८२००२१ तं ावा मनुजा राजपुरतादेव सवतः
१०८२००२३ समतपकं ें ययुः ेयाेवधसया
१०८२००३१ िनःियां महीं कुवामः शभृतां वरः
१०८२००३३ नृपाणां धराैघेण य चे महादान्

sanskritdocuments.org bhagpur.pdf - Page 848 of 1026


॥ ीमद् भागवत पुराण ॥

१०८२००४१ ईजे च भगवाामाे यापृाेऽप कमणा


१०८२००४३ लाेकं साहयीशाे यथायाेऽघापनुये
१०८२००५१ महयां तीथयाायां तागारतीः जाः
१०८२००५३ वृणय तथाूर वसदेवाकादयः
१०८२००६१ ययुभारत तें वमघं पयणवः
१०८२००६३ गदुसाबााः सचशकसारणैः
१०८२००६५ अातेऽिनाे रायां कृतवमा च यूथपः
१०८२००७१ ते रथैदेवधयाभैहयै तरलवैः
१०८२००७३ गजैनदराभैनृभवाधरुभः
१०८२००८१ यराेचत महातेजाः पथ कानमालनः
१०८२००८३ दयवसाहाः कलैः खेचरा इव
१०८२००९१ त ावा महाभागा उपाेय ससमाहताः
१०८२००९३ ाणेयाे ददुधेनूवासःमालनीः
१०८२०१०१ रामदेषु वधवपुनराुय वृणयः
१०८२०१०३ ददः वं जायेयः कृणे नाे भरवित
१०८२०१११ वयं च तदनुाता वृणयः कृणदेवताः
१०८२०११३ भुाेपववशः कामं धछायापाषु
१०८२०१२१ तागतांते दशः ससबधनाे नृपान्
१०८२०१२३ मयाेशीनरकाैशय वदभकुसृयान्
१०८२०१३१ काबाेजकैकयााकुतीनानतकेरलान्
१०८२०१३३ अयांैवापीयापरां शतशाे नृप
१०८२०१३५ नदादसदाे गाेपागाेपीाेकठतारम्
१०८२०१४१ अयाेयसदशनहषरंहसा ाेफुसराेहयः
१०८२०१४३ अाय गाढं नयनैः वला यवचाे गराे ययुमुदम्
१०८२०१५१ य संवीय मथाेऽितसाैद
१०८२०१५२ तामलापाशाेऽभरे भरे
१०८२०१५३ तनैः तनाकुुमपषतान्
१०८२०१५४ िनहय दाेभः णयाुलाेचनाः
१०८२०१६१ तताेऽभवा ते वृायवैरभवादताः
१०८२०१६३ वागतं कुशलं पृा चुः कृणकथा मथः
१०८२०१७१ पृथा ातॄवसॄवीय तपुापतरावप

sanskritdocuments.org bhagpur.pdf - Page 849 of 1026


॥ ीमद् भागवत पुराण ॥

१०८२०१७३ ातृपीमुकुदं च जहाै सथया शचः


१०८२०१८० कुयुवाच
१०८२०१८१ अाय ातरहं मये अाानमकृताशषम्
१०८२०१८३ या अापस माता नानुरथ समाः
१०८२०१९१ सदाे ातयः पुा ातरः पतरावप
१०८२०१९३ नानुरत वजनं यय दैवमदणम्
१०८२०२०० ीवसदेव उवाच
१०८२०२०१ अब माानसूयेथा दैवडनकारान्
१०८२०२०३ ईशय ह वशे लाेकः कुते कायतेऽथ वा
१०८२०२११ कंसतापताः सवे वयं याता दशं दशम्
१०८२०२१३ एतेव पुनः थानं दैवेनासादताः वसः
१०८२०२२० ीशक उवाच
१०८२०२२१ वसदेवाेसेनाैयदु भतेऽचता नृपाः
१०८२०२२३ अासयुतसदश परमानदिनवृताः
१०८२०२३१ भीाे ाेणाेऽबकापुाे गाधार ससता तथा
१०८२०२३३ सदाराः पाडवाः कुती सयाे वदुरः कृपः
१०८२०२४१ कुतीभाेजाे वराट भीकाे नजहान्
१०८२०२४३ पुजप
ु दः शयाे धृकेतः स काशराट्
१०८२०२५१ दमघाेषाे वशालााे मैथलाे मकेकयाै
१०८२०२५३ युधामयुः सशमा च ससता बािकादयः
१०८२०२६१ राजानाे ये च राजे युधरमनुताः
१०८२०२६३ ीिनकेतं वपुः शाैरेः सीकं वीय वताः
१०८२०२७१ अथ ते रामकृणायां सयासमहणाः
१०८२०२७३ शशंसमुदा युा वृणीकृणपरहान्
१०८२०२८१ अहाे भाेजपते यूयं जभाजाे नृणामह
१०८२०२८३ यपयथासकृकृणं दुदशमप याेगनाम्
१०८२०२९१ युितः ुितनुतेदमलं पुनाित
१०८२०२९२ पादावनेजनपय वच शाम्
१०८२०२९३ भूः कालभजतभगाप यदप
१०८२०२९४ पशाेथशरभवषित नाेऽखलाथान्
१०८२०३०१ तशनपशनानुपथजप

sanskritdocuments.org bhagpur.pdf - Page 850 of 1026


॥ ीमद् भागवत पुराण ॥

१०८२०३०२ शयासनाशनसयाैनसपडबधः
१०८२०३०३ येषां गृहे िनरयविन वततां वः
१०८२०३०४ वगापवगवरमः वयमास वणुः
१०८२०३१० ीशक उवाच
१०८२०३११ नदत यदूााावा कृणपुराेगमान्
१०८२०३१३ तागमत
ृ ाे गाेपैरनःथाथैदया
१०८२०३२१ तं ा वृणयाे ातवः ाणमवाेथताः
१०८२०३२३ परषवजरे गाढं चरदशनकातराः
१०८२०३३१ वसदेवः परवय सीतः ेमवलः
१०८२०३३३ रकंसकृताेशापुयासं च गाेकुले
१०८२०३४१ कृणरामाै परवय पतरावभवा च
१०८२०३४३ न कनाेचतः ेणा साुकठाै कुह
१०८२०३५१ तावाासनमाराेय बायां पररय च
१०८२०३५३ यशाेदा च महाभागा सताै वजहतः शचः
१०८२०३६१ राेहणी देवक चाथ परवय जेरम्
१०८२०३६३ रयाै तकृतां मैीं बापकठ ाै समूचतः
१०८२०३७१ का वरे त वां मैीमिनवृां जेर
१०८२०३७३ अवायायैमैय यया नेह ितया
१०८२०३८१ एतावपतराै युवयाेः  पाेः
१०८२०३८२ सीणनायुदयपाेषणपालनािन
१०८२०३८३ ायाेषतभवित प ह यदणाेर्
१०८२०३८४ यतावकु च भयाै न सतां परः वः
१०८२०३९० ीशक उवाच
१०८२०३९१ गाेय कृणमुपलय चरादभीं
१०८२०३९२ येणे शषु पकृतं शपत
१०८२०३९३ भदकृतमलं पररय सवास्
१०८२०३९४ तावमापुरप िनययुजां दुरापम्
१०८२०४०१ भगवांतातथाभूता वव उपसतः
१०८२०४०३ अायानामयं पृा हसदमवीत्
१०८२०४११ अप रथ नः सयः वानामथचकषया
१०८२०४१३ गतांरायताछु पपणचेतसः

sanskritdocuments.org bhagpur.pdf - Page 851 of 1026


॥ ीमद् भागवत पुराण ॥

१०८२०४२१ अयवयायथाावदकृतावशया
१०८२०४२३ नूनं भूतािन भगवायुन वयुन च
१०८२०४३१ वायुयथा घनानीकं तृणं तूलं रजांस च
१०८२०४३३ संयाेयापते भूयतथा भूतािन भूतकृत्
१०८२०४४१ मय भह भूतानाममृतवाय कपते
१०८२०४४३ दा यदासीेहाे भवतीनां मदापनः
१०८२०४५१ अहं ह सवभूतानामादरताेऽतरं बहः
१०८२०४५३ भाैितकानां यथा खं वाभूवायुयाेितरनाः
१०८२०४६१ एवं ेतािन भूतािन भूतेवााना ततः
१०८२०४६३ उभयं मयथ परे पयताभातमरे
१०८२०४७० ीशक उवाच
१०८२०४७१ अयाशया गाेय एवं कृणेन शताः
१०८२०४७३ तदनुरणवत जीवकाेशातमयगन्
१०८२०४८१ अा ते नलननाभ पदारवदं
१०८२०४८२ याेगेरै द वचयमगाधबाेधैः
१०८२०४८३ संसारकूपपितताेरणावलबं
१०८२०४८४ गेहं जुषामप मनयुदयासदा नः
१०८३००१० ीशक उवाच
१०८३००११ तथानुगृ भगवागाेपीनां स गुगितः
१०८३००१३ युधरमथापृछसवा सदाेऽययम्
१०८३००२१ त एवं लाेकनाथेन परपृाः ससकृताः
१०८३००२३ यूचुमनसतपादेाहतांहसः
१०८३००३१ कुताेऽशवं वरणाबुजासवं महनताे मुखिनःसृतं चत्
१०८३००३३ पबत ये कणपुटैरलं भाे देहंभृतां देहकृदृितछदम्
१०८३००४१ ह वा धामवधुताकृतयवथाम्
१०८३००४२ अानदसवमखडमकुठबाेधम्
१०८३००४३ कालाेपसृिनगमावन अायाेग
१०८३००४४ मायाकृितं परमहंसगितं नताः 
१०८३००५० ीऋषवाच
१०८३००५१ इयुमःाेकशखामणं जनेव्
१०८३००५२ अभु ववधककाैरवयः

sanskritdocuments.org bhagpur.pdf - Page 852 of 1026


॥ ीमद् भागवत पुराण ॥

१०८३००५३ समेय गाेवदकथा मथाेऽगृनंस्


१०८३००५४ िलाेकगीताः णु वणयाम ते
१०८३००६० ीाैपुवाच
१०८३००६१ हे वैदययुताे भे हे जाबवित काैशले
१०८३००६३ हे सयभामे कालद शैये राेहण लणे
१०८३००७१ हे कृणपय एताे ूते वाे भगवावयम्
१०८३००७३ उपयेमे यथा लाेकमनुकुववमायया
१०८३००८० ीियुवाच
१०८३००८१ चैाय मापयतमुतकामुकेषु
१०८३००८२ राजवजेयभटशेखरतारे णुः
१०८३००८३ िनये मृगे इव भागमजावयूथात्
१०८३००८४ तिनकेतचरणाेऽत ममाचनाय
१०८३००९० ीसयभामाेवाच
१०८३००९१ याे मे सनाभवधतदा ततेन
१०८३००९२ लाभशापमपमाु मुपाजहार
१०८३००९३ जवराजमथ रमदास तेन
१०८३००९४ भीतः पतादशत मां भवेऽप दाम्
१०८३०१०० ीजाबवयुवाच
१०८३०१०१ ााय देहकृदमुं िनजनाथदैवं
१०८३०१०२ सीतापितं िनवहायमुनाययुयत्
१०८३०१०३ ावा परत उपाहरदहणं मां
१०८३०१०४ पादाै गृ मणनाहममुय दासी
१०८३०११० ीकालुवाच
१०८३०१११ तपरतीमााय वपादपशनाशया
१०८३०११३ सयाेपेयाहीपाणं याेऽहं तहृ माजनी
१०८३०१२० ीमवदाेवाच
१०८३०१२१ याे मां वयंवर उपेय वजय भूपान्
१०८३०१२२ िनये यूथगं इवाबलं पारः
१०८३०१२३ ातॄं मेऽपकुतः वपुरं याैकस्
१०८३०१२४ तयात मेऽनुभवमवनेजनवम्
१०८३०१३० ीसयाेवाच

sanskritdocuments.org bhagpur.pdf - Page 853 of 1026


॥ ीमद् भागवत पुराण ॥

१०८३०१३१ साेणाेऽितबलवीयसतीणान्
१०८३०१३२ पा कृताितपवीयपरणाय
१०८३०१३३ तावीरदुमदहनतरसा िनगृ
१०८३०१३४ डबबध ह यथा शशवाेऽजताेकान्
१०८३०१४१ य इथं वीयशकां मां
१०८३०१४२ दासीभतरगणीम्
१०८३०१४३ पथ िनजय राजयान्
१०८३०१४४ िनये तायमत मे
१०८३०१५० ीभाेवाच१०८३०१५१ पता मे मातलेयाय वयमाय दवान्
१०८३०१५३ कृणे कृणाय तामाैहया सखीजनैः
१०८३०१६१ अय मे पादसंपशाे भवेिन जिन
१०८३०१६३ कमभायमाणाया येन तेय अानः
१०८३०१७० ीलणाेवाच
१०८३०१७१ ममाप राययुतजकम ुवा मुनारदगीतमास ह
१०८३०१७३ चं मुकुदे कल पहतया वृतः ससृय वहाय लाेकपान्
१०८३०१८१ ावा मम मतं साव पता दुहतृवसलः
१०८३०१८३ बृहसेन इित यातताेपायमचीकरत्
१०८३०१९१ यथा वयंवरे रा मयः पाथेसया कृतः
१०८३०१९३ अयं त बहराछाे यते स जले परम्
१०८३०२०१ ुवैतसवताे भूपा अाययुमपतः पुरम्
१०८३०२०३ सवाशतवाः साेपायायाः सहशः
१०८३०२११ पा सपूजताः सवे यथावीय यथावयः
१०८३०२१३ अाददुः सशरं चापं वें ु पषद मयः
१०८३०२२१ अादाय यसृजकेचसयं कतमनीराः
१०८३०२२३ अाकाें यां समुकृय पेतरेकेऽमुनाहताः
१०८३०२३१ सयं कृवापरे वीरा मागधाबचेदपाः
१०८३०२३३ भीमाे दुयाेधनः कणाे नावदंतदवथितम्
१०८३०२४१ मयाभासं जले वीय ावा च तदवथितम्
१०८३०२४३ पाथाे याेऽसृजाणं नाछनपपृशे परम्
१०८३०२५१ राजयेषु िनवृेषु भमानेषु मािनषु
१०८३०२५३ भगवाधनुरादाय सयं कृवाथ ललया

sanskritdocuments.org bhagpur.pdf - Page 854 of 1026


॥ ीमद् भागवत पुराण ॥

१०८३०२६१ तसधाय वशखं मयं वीय सकृले


१०८३०२६३ छवेषुणापातयं सूये चाभजित थते
१०८३०२७१ दव दुदुभयाे नेदज
ु यशदयुता भुव
१०८३०२७३ देवा कुसमासाराुमुचुहषवलाः
१०८३०२८१ तमावशमहं कलनूपुरायां
१०८३०२८२ पां गृ कनकाेइवलरमालाम्
१०८३०२८३ नूे िनवीय परधाय च काैशकाये
१०८३०२८४ सीडहासवदना कवरधृतक्
१०८३०२९१ उीय वमुकुतलकुडलवड्
१०८३०२९२ गडथलं शशरहासकटामाेैः
१०८३०२९३ रााे िनरय परतः शनकैमुरारे र्
१०८३०२९४ अंसेऽनुरदया िनदधे वमालाम्
१०८३०३०१ तावृदपटहाः शभेयानकादयः
१०८३०३०३ िननेदन
ु टनताे ननृतगायका जगुः
१०८३०३११ एवं वृते भगवित मयेशे नृपयूथपाः
१०८३०३१३ न सेहरे यासेिन पधताे छयातराः
१०८३०३२१ मां तावथमाराेय हयरचतयम्
१०८३०३२३ शामुय सतथावाजाै चतभुजः
१०८३०३३१ दाकाेदयामास कानाेपकरं रथम्
१०८३०३३३ मषतां भूभुजां रा मृगाणां मृगराडव
१०८३०३४१ तेऽवसत राजया िनषें ु पथ केचन
१०८३०३४३ संया उत
ृ ेवासा ामसंहा यथा हरम्
१०८३०३५१ ते शायुतबाणाैघैः कृबाकधराः
१०८३०३५३ िनपेतः धने केचदेके सयय दुव
 ुः
१०८३०३६१ ततः पुरं यदुपितरयलृतां
१०८३०३६२ रवछदवजपटचताेरणाम्
१०८३०३६३ कुशथलं दव भुव चाभसंततां
१०८३०३६४ समावशरणरव वकेतनम्
१०८३०३७१ पता मे पूजयामास ससबधबाधवान्
१०८३०३७३ महाहवासाेऽलारै ः शयासनपरछदैः
१०८३०३८१ दासीभः सवसपभटेभरथवाजभः

sanskritdocuments.org bhagpur.pdf - Page 855 of 1026


॥ ीमद् भागवत पुराण ॥

१०८३०३८३ अायुधािन महाहाण ददाै पूणय भतः


१०८३०३९१ अाारामय तयेमा वयं वै गृहदासकाः
१०८३०३९३ सवसिनवृयाा तपसा च बभूवम
१०८३०४०० महय ऊचुः
१०८३०४०१ भाैमं िनहय सगणं युध तेन ा
१०८३०४०२ ावाथ नः ितजये जतराजकयाः
१०८३०४०३ िनमुय संसृितवमाेमनुरतीः
१०८३०४०४ पादाबुजं परणनाय य अाकामः
१०८३०४११ न वयं साव साायं वारायं भाैयमयुत
१०८३०४१३ वैरायं पारमें च अानयं वा हरे ः पदम्
१०८३०४२१ कामयामह एतय ीमपादरजः यः
१०८३०४२३ कुचकुुमगधाढ ं मूा वाेढं गदाभृतः
१०८३०४३१ जयाे याछत पुलतृणवीधः
१०८३०४३३ गावारयताे गाेपाः पदपश महानः
१०८४००१० ीशक उवाच
१०८४००११ ुवा पृथा सबलपुयथ यासेनी
१०८४००१२ माधयथ ितपपय उत वगाेयः
१०८४००१३ कृणेऽखलािन हराै णयानुबधं
१०८४००१४ सवा वसयुरलमुकलाकुलायः
१०८४००२१ इित साषमाणास ीभः ीषु नृभनृषु
१०८४००२३ अाययुमुनयत कृणरामदया
१०८४००३१ ैपायनाे नारद यवनाे देवलाेऽसतः
१०८४००३३ वामः शतानदाे भराजाेऽथ गाैतमः
१०८४००४१ रामः सशयाे भगवावसाे गालवाे भृगुः
१०८४००४३ पुलयः कयपाेऽि माकडे याे बृहपितः
१०८४००५१ ततैकत पुातथाराः
१०८४००५३ अगयाे याव वामदेवादयाेऽपरे
१०८४००६१ ताा सहसाेथाय ागासीना नृपादयः
१०८४००६३ पाडवाः कृणरामाै च णेमुववदतान्
१०८४००७१ तानानचुयथा सवे सहरामाेऽयुताेऽचयत्
१०८४००७३ वागतासनपााय मायधूपानुलेपनैः

sanskritdocuments.org bhagpur.pdf - Page 856 of 1026


॥ ीमद् भागवत पुराण ॥

१०८४००८१ उवाच सखमासीनागवाधमगुनुः


१०८४००८३ सदसतय महताे यतवाचाेऽनुवतः
१०८४००९० ीभगवानुवाच
१०८४००९१ अहाे वयं जभृताे लधं कायेन तफलम्
१०८४००९३ देवानामप दुापं याेगेरदशनम्
१०८४०१०१ कं वपतपसां नॄणामचायां देवचषाम्
१०८४०१०३ दशनपशन पादाचनादकम्
१०८४०१११ न यािन तीथािन न देवा मृछलामयाः
१०८४०११३ ते पुनयुकाले न दशनादेव साधवः
१०८४०१२१ नान सूयाे न च चतारका
१०८४०१२२ न भूजलं खं सनाेऽथ वानः
१०८४०१२३ उपासता भेदकृताे हरयघं
१०८४०१२४ वपताे त मुतसेवया
१०८४०१३१ ययाबुः कुणपे िधातके
१०८४०१३२ वधीः कलादषु भाैम इयधीः
१०८४०१३३ यीथबुः सलले न कहचज्
१०८४०१३४ जनेवभेषु स एव गाेखरः
१०८४०१४० ीशक उवाच
१०८४०१४१ िनशयेथं भगवतः कृणयाकुथमेधसः
१०८४०१४३ वचाे दुरवयं वातूणीमासमयः
१०८४०१५१ चरं वमृय मुनय ईरयेशतयताम्
१०८४०१५३ जनसह इयूचुः यततं जगुम्
१०८४०१६० ीमुनय ऊचुः
१०८४०१६१ यायया तववदुमा वयं वमाेहता वसृजामधीराः
१०८४०१६३ यदशतयायित गूढ ईहया अहाे वचगवचेतम्
१०८४०१७१ अनीह एतधैक अाना सृजयवय न बयते यथा
१०८४०१७३ भाैमैह भूमबनामपणी अहाे वभूरतं वडबनम्
१०८४०१८१ अथाप काले वजनाभगुये बभष सवं खलिनहाय च
१०८४०१८३ वललया वेदपथं सनातनं वणामाा पुषः पराे भवान्
१०८४०१९१  ते दयं शं तपःवायायसंयमैः
१०८४०१९३ याेपलधं समयं च ततः परम्

sanskritdocuments.org bhagpur.pdf - Page 857 of 1026


॥ ीमद् भागवत पुराण ॥

१०८४०२०१ ताकुलं शायाेनेवमानः


१०८४०२०३ सभाजयस साम तयाणीभवान्
१०८४०२११ अ नाे जसाफयं वायातपसाे शः
१०८४०२१३ वया सय सया यदतः ेयसां परः
१०८४०२२१ नमतै भगवते कृणायाकुठमेधसे
१०८४०२२३ वयाेगमाययाछ महे परमाने
१०८४०२३१ न यं वदयमी भूपा एकारामा वृणयः
१०८४०२३३ मायाजविनकाछमाानं कालमीरम्
१०८४०२४१ यथा शयानः पुष अाानं गुणतवक्
१०८४०२४३ नाममाेयाभातं न वेद रहतं परम्
१०८४०२५१ एवं वा नाममाेषु वषयेवयेहया
१०८४०२५३ मायया वमाे न वेद ृयुपवात्
१०८४०२६१ तया ते दशमामघाैघमष
१०८४०२६२ तीथापदं द कृतं सवपयाेगैः
१०८४०२६३ उसभुपहताशय जीवकाेशा
१०८४०२६४ अापुभवितमथानुगृहान भान्
१०८४०२७० ीशक उवाच
१०८४०२७१ इयनुाय दाशाह धृतरा ं युधरम्
१०८४०२७३ राजषे वामागतं मुनयाे दधरे मनः
१०८४०२८१ तय तानुपय वसदेवाे महायशाः
१०८४०२८३ णय चाेपसृ बभाषेदं सयतः
१०८४०२९० ीवसदेव उवाच
१०८४०२९१ नमाे वः सवदेवेय ऋषयः ाेतमहथ
१०८४०२९३ कमणा कमिनहाराे यथा यातदुयताम्
१०८४०३०० ीनारद उवाच
१०८४०३०१ नाितचमदं वा वसदेवाे बुभुसया
१०८४०३०३ कृणवाभकं यः पृछित ेय अानः
१०८४०३११ सकषाेऽ मयानामनादरणकारणम्
१०८४०३१३ गां हवा यथायातयाे याित शये
१०८४०३२१ ययानुभूितः काले न लयाेपयादनाय वै
१०८४०३२३ वताेऽया गुणताे न कुतन रयित

sanskritdocuments.org bhagpur.pdf - Page 858 of 1026


॥ ीमद् भागवत पुराण ॥

१०८४०३३१ तं ेशकमपरपाकगुणवाहैरयाहतानुभवमीरमतीयम्
१०८४०३३३ ाणादभः ववभवैपगूढमयाे मयेत सूयमव मेघहमाेपरागैः
१०८४०३४१ अथाेचुमुनयाे राजाभायानसदुदभम्
१०८४०३४३ सवेषां वतां राां तथैवायुतरामयाेः
१०८४०३५१ कमणा कमिनहार एष साधुिनपतः
१०८४०३५३ यया यजेणुं सवयेरं मखैः
१०८४०३६१ चयाेपशमाेऽयं वै कवभः शाचसा
१०८४०३६३ दशतः सगमाे याेगाे धमामुदावहः
१०८४०३७१ अयं वययनः पथा जातेगृहमेधनः
१०८४०३७३ ययावेन शेनेयेत पूषः
१०८४०३८१ वैषणां यदानैगृहैदारसतैषणाम्
१०८४०३८३ अालाेकैषणां देव काले न वसृजेध
ु ः
१०८४०३८५ ामे यैषणाः सवे ययुधीरातपाेवनम्
१०८४०३९१ ऋणैभजाे जाताे देवषपतॄणां भाे
१०८४०३९३ याययनपुैतायिनतीय यजपतेत्
१०८४०४०१ वं व मुाे ायां वै ऋषपाेमहामते
१०८४०४०३ यैदेवणमुुय िनऋणाेऽशरणाे भव
१०८४०४११ वसदेव भवाूनं भा परमया हरम्
१०८४०४१३ जगतामीरं ाचः स यां पुतां गतः
१०८४०४२० ीशक उवाच
१०८४०४२१ इित तचनं ुवा वसदेवाे महामनाः
१०८४०४२३ तानृषीनृवजाे वे मूानय सा च
१०८४०४३१ त एनमृषयाे राजवृता धमेण धामकम्
१०८४०४३३ तयाजयेे मखैमकपकैः
१०८४०४४१ तायां वृायां वृणयः पुकरजः
१०८४०४४३ ाताः सवाससाे राजाजानः सलृताः
१०८४०४५१ तहय मुदता िनककठ ः सवाससः
१०८४०४५३ दाशालामुपाजमुराला वतपाणयः
१०८४०४६१ नेदम
ु ृदपटह शभेयानकादयः
१०८४०४६३ ननृतनटनततुवुः सूतमागधाः
१०८४०४६५ जगुः सकठ ाे गधयः सतं सहभतृकाः

sanskritdocuments.org bhagpur.pdf - Page 859 of 1026


॥ ीमद् भागवत पुराण ॥

१०८४०४७१ तमयषवधवदमयमृवजः
१०८४०४७३ पीभरादशभः साेमराजमवाेडभः
१०८४०४८१ ताभदुकूलवलयैहारनूपुरकुडलै ः
१०८४०४८३ वलृताभवबभाै दताेऽजनसंवृतः
१०८४०४९१ तयवजाे महाराज रकाैशेयवाससः
१०८४०४९३ ससदया वरे जुते यथा वृहणाेऽवरे
१०८४०५०१ तदा राम कृण वैः वैबधुभरवताै
१०८४०५०३ रे जतः वसतैदा रैजीवेशाै ववभूितभः
१०८४०५११ ईजेऽनुयं वधना अहाेादलणैः
१०८४०५१३ ाकृतैवैकृतैयैयानयेरम्
१०८४०५२१ अथवयाेऽददाकाले यथाातं स दणाः
१०८४०५२३ वलृतेयाेऽलृय गाेभूकया महाधनाः
१०८४०५३१ पीसंयाजावभृयैरवा ते महषयः
१०८४०५३३ सू रामदे वा यजमानपुरःसराः
१०८४०५४१ ाताेऽलारवासांस वदयाेऽदाथा यः
१०८४०५४३ ततः वलृताे वणानायाेऽेन पूजयत्
१०८४०५५१ बधूसदाराससतापारबहेण भूयसा
१०८४०५५३ वदभकाेशलकुकाशकेकयसृयान्
१०८४०५६१ सदयवसरगणाृभूतपतृचारणान्
१०८४०५६३ ीिनकेतमनुाय शंसतः ययुः तम्
१०८४०५७१ धृतरा ाेऽनुजः पाथा भीाे ाेणः पृथा यमाै
१०८४०५७३ नारदाे भगवायासः ससबधबाधवाः
१०८४०५८१ बधूपरवय यदूसाैदाचेतसः
१०८४०५८३ ययुवरहकृेण वदेशांापरे जनाः
१०८४०५९१ नदत सह गाेपालै बृहया पूजयाचतः
१०८४०५९३ कृणरामाेसेनाैयवासीधुवसलः
१०८४०६०१ वसदेवाेऽसाेीय मनाेरथमहाणवम्
१०८४०६०३ सत
ृ ः ीतमना नदमाह करे पृशन्
१०८४०६१० ीवसदेव उवाच
१०८४०६११ ातरशकृतः पाशाे नृनां यः ेहसंतः
१०८४०६१३ तं दुयजमहं मये शूराणामप याेगनाम्

sanskritdocuments.org bhagpur.pdf - Page 860 of 1026


॥ ीमद् भागवत पुराण ॥

१०८४०६२१ अावितकपेयं यकृताेषु समैः


१०८४०६२३ मैयपताफला चाप न िनवतेत कहचत्
१०८४०६३१ ागकपा कुशलं ातवाे नाचराम ह
१०८४०६३३ अधुना ीमदाधाा न पयामः पुरः सतः
१०८४०६४१ मा रायीरभूपुंसः ेयकामय मानद
१०८४०६४३ वजनानुत बधूवा न पयित ययाधक्
१०८४०६५० ीशक उवाच
१०८४०६५१ एवं साैदशैथय च अानकदुदुभः
१०८४०६५३ राेद तकृतां मैीं रुवलाेचनः
१०८४०६६१ नदत सयुः यकृेणा गाेवदरामयाेः
१०८४०६६३ अ  इित मासांीयदुभमािनताेऽवसत्
१०८४०६७१ ततः कामैः पूयमाणः सजः सहबाधवः
१०८४०६७३ परायाभरणाैम नानानयपरछदैः
१०८४०६८१ वसदेवाेसेनायां कृणाेवबलादभः
१०८४०६८३ दमादाय पारबह यापताे यदुभययाै
१०८४०६९१ नदाे गाेपा गाेय गाेवदचरणाबुजे
१०८४०६९३ मनः ं पुनहतमनीशा मथुरां ययुः
१०८४०७०१ बधुषु ितयातेषु वृणयः कृणदेवताः
१०८४०७०३ वीय ावृषमासायुारवतीं पुनः
१०८४०७११ जनेयः कथयां चुयदद
ु ेवमहाेसवम्
१०८४०७१३ यदासीीथयाायां ससदशनादकम्
१०८५००१० ीबादरायणवाच
१०८५००११ अथैकदाजाै ााै कृतपादाभवदनाै
१०८५००१३ वसदेवाेऽभनाह ीया सषणायुताै
१०८५००२१ मुनीनां स वचः ुवा पुयाेधामसूचकम्
१०८५००२३ तयैजातवः परभायायभाषत
१०८५००३१ कृण कृण महायाेगसषण सनातन
१०८५००३३ जाने वामय यसााधानपुषाै पराै
१०८५००४१ य येन यताे यय यै यथा यदा
१०८५००४३ याददं भगवासााधानपुषेरः
१०८५००५१ एतानावधं वमासृमधाेज

sanskritdocuments.org bhagpur.pdf - Page 861 of 1026


॥ ीमद् भागवत पुराण ॥

१०८५००५३ अानानुवयााणाे जीवाे बभयज


१०८५००६१ ाणादनां वसृजां शयाे याः परय ताः
१०८५००६३ पारतयाैसायायाेेैव चेताम्
१०८५००७१ काततेजः भा सा चायकवुताम्
१०८५००७३ यथैय भूभृतां भूमेवृगधाेऽथताे भवान्
१०८५००८१ तपणं ाणनमपां देव वं ता तसः
१०८५००८३ अाेजः सहाे बलं चेा गितवायाेतवेर
१०८५००९१ दशां वमवकाशाेऽस दशः खं फाेट अायः
१०८५००९३ नादाे वणवमाेंकार अाकृतीनां पृथृितः
१०८५०१०१ इयं वयाणां वं देवा तदनुहः
१०८५०१०३ अवबाेधाे भवाबुेजीवयानुृितः सती
१०८५०१११ भूतानामस भूतादरयाणां च तैजसः
१०८५०११३ वैकारकाे वकपानां धानमनुशायनम्
१०८५०१२१ नरे वह भावेषु तदस वमनरम्
१०८५०१२३ यथा यवकारे षु यमां िनपतम्
१०८५०१३१ सवजतम इित गुणात
ृ य याः
१०८५०१३३ वया ण परे कपता याेगमायया
१०८५०१४१ ता सयमी भावा यह वय वकपताः
१०८५०१४३ वं चामीषु वकारे षु यदायावहारकः
१०८५०१५१ गुणवाह एतबुधावखलानः
१०८५०१५३ गितं सूामबाेधेन संसरतीह कमभः
१०८५०१६१ यछया नृतां ाय सकपामह दुलभाम्
१०८५०१६३ वाथे मय वयाे गतं वाययेर
१०८५०१७१ असावहमैवैते देहे चायावयादषु
१०८५०१७३ ेहपाशैिनबाित भवासवमदं जगत्
१०८५०१८१ युवां न नः सताै सााधानपुषेराै
१०८५०१८३ भूभारपण अवतीणाै तथाथ ह
१०८५०१९१ ते गताेऽयरणम पदारवदम्
१०८५०१९२ अापसंसृितभयापहमातबधाे
१०८५०१९३ एतावतालमलमयलालसेन
१०८५०१९४ मयाय परे यदपयबुः

sanskritdocuments.org bhagpur.pdf - Page 862 of 1026


॥ ीमद् भागवत पुराण ॥

१०८५०२०१ सूतीगृहे ननु जगाद भवानजाे नाै


१०८५०२०२ स इयनुयुगं िनजधमगुयै
१०८५०२०३ नानातनूगगनवदधहास
१०८५०२०४ काे वेद भू उगाय वभूितमायाम्
१०८५०२१० ीशक उवाच
१०८५०२११ अाकयेथं पतवां भगवासावतषभः
१०८५०२१३ याह यानः हसणया गरा
१०८५०२२० ीभगवानुवाच
१०८५०२२१ वचाे वः समवेताथ तातैतदुपमहे
१०८५०२२३ यः पुासमुय तवाम उदातः
१०८५०२३१ अहं यूयमसावाय इमे च ारकाउकसः
१०८५०२३३ सवेऽयेवं यदुे वमृयाः सचराचरम्
१०८५०२४१ अाा ेकः वयंयाेितिनयाेऽयाे िनगुणाे गुणैः
१०८५०२४३ अासृैतकृतेषु भूतेषु बधेयते
१०८५०२५१ खं वायुयाेितरापाे भूतकृतेषु यथाशयम्
१०८५०२५३ अावतराेऽपभूयेकाे नानावं यायसावप
१०८५०२६० ीशक उवाच
१०८५०२६१ एवं भगवता राजवसदेव उदातः
१०८५०२६३ ुवा वननानाधीतूणीं ीतमना अभूत्
१०८५०२७१ अथ त कुे देवक सवदेवता
१०८५०२७३ ुवानीतं गुराेः पुमाजायां सवता
१०८५०२८१ कृणरामाै समााय पुाकंसवहंसतान्
१०८५०२८३ रती कृपणं ाह वैयादुलाेचना
१०८५०२९० ीदेवुवाच
१०८५०२९१ राम रामामेयाकृण याेगेरे र
१०८५०२९३ वेदाहं वां वसृजामीरावादपूषाै
१०८५०३०१ कलववतसवानां राामुछावितनाम्
१०८५०३०३ भूमेभारायमाणानामवतीणाै कला मे
१०८५०३११ ययांशांशांशभागेन वाेपलयाेदयाः
१०८५०३१३ भवत कल वांतं वााहं गितं गता
१०८५०३२१ चराृतसतादाने गुणा कल चाेदताै

sanskritdocuments.org bhagpur.pdf - Page 863 of 1026


॥ ीमद् भागवत पुराण ॥

१०८५०३२३ अािनयथुः पतृथानाुरवे गुदणाम्


१०८५०३३१ तथा मे कुतं कामं युवां याेगेरे राै
१०८५०३३३ भाेजराजहतापुाकामये ु मातान्
१०८५०३४० ऋषवाच
१०८५०३४१ एवं साेदताै माा रामः कृण भारत
१०८५०३४३ सतलं संववशतयाेगमायामुपाताै
१०८५०३५१ तवावुपलय दैयराड्
१०८५०३५२ वादैवं सतरां तथानः
१०८५०३५३ तशनाादपरुताशयः
१०८५०३५४ सः समुथाय ननाम सावयः
१०८५०३६१ तयाेः समानीय वरासनं मुदा िनवयाेत महानाेतयाेः
१०८५०३६३ दधार पादावविनय तलं सवृद अा पुनदबु ह
१०८५०३७१ समहयामास स ताै वभूितभमहाहवाभरणानुलेपनैः
१०८५०३७३ ताबूलदपामृतभणादभः वगाेवासमपणेन च
१०८५०३८१ स इसेनाे भगवपदाबुजं बुः ेमवभया धया
१०८५०३८३ उवाच हानदजलाकुले णः राेमा नृप गदारम्
१०८५०३९० बलवाच
१०८५०३९१ नमाेऽनताय बृहते नमः कृणाय वेधसे
१०८५०३९३ सायाेगवतानाय णे परमाने
१०८५०४०१ दशनं वां ह भूतानां दुापं चायदुलभम्
१०८५०४०३ रजतमःवभावानां यः ााै यछया
१०८५०४११ दैयदानवगधवाः सवाचारणाः
१०८५०४१३ यरःपशाचा भूतमथनायकाः
१०८५०४२१ वशसवधाया वय शाशररण
१०८५०४२३ िनयं िनबवैराते वयं चाये च ताशाः
१०८५०४३१ केचनाेवैरेण भा केचन कामतः
१०८५०४३३ न तथा सवसंरधाः सकृाः सरादयः
१०८५०४४१ इदमथमित ायतव याेगेरे र
१०८५०४४३ न वदयप याेगेशा याेगमायां कुताे वयम्
१०८५०४५१ तः सीद िनरपेवमृययुत्
१०८५०४५२ पादारवदधषणायगृहाधकूपात्

sanskritdocuments.org bhagpur.pdf - Page 864 of 1026


॥ ीमद् भागवत पुराण ॥

१०८५०४५३ िनय वशरणापलधवृ


ु ः
१०८५०४५४ शाताे यथैक उत सवसखैराम
१०८५०४६१ शायानीशतयेश िनपापाकु नः भाे
१०८५०४६३ पुमाययाितंाेदनाया वमुयते
१०८५०४७० ीभगवानुवाच
१०८५०४७१ अासरचेः षुा ऊणायां थमेऽतरे
१०८५०४७३ देवाः कं जहसवीय सतं यभतमुतम्
१०८५०४८१ तेनासरमगयाेिनमधुनावकमणा
१०८५०४८३ हरयकशपाेजाता नीताते याेगमायया
१०८५०४९१ देवा उदरे जाता राजकंसवहंसताः
१०८५०४९३ सा ताशाेचयाजावांत इमेऽयासतेऽतके
१०८५०५०१ इत एताणेयामाे मातृशाेकापनुये
१०८५०५०३ ततः शापािनमा लाेकं यायत ववराः
१०८५०५११ राेथः परवः पतः भृण
ृ ी
१०८५०५१३ षडमे मसादेन पुनयायत सितम्
१०८५०५२१ इयुा तासमादाय इसेनेन पूजताै
१०८५०५२३ पुनारवतीमेय मातः पुानयछताम्
१०८५०५३१ ताा बालकादेवी पुेहततनी
१०८५०५३३ परवयामाराेय मूयजदभीणशः
१०८५०५४१ अपाययतनं ीता सतपशपरतम्
१०८५०५४३ माेहता मायया वणाेयया सृः वतते
१०८५०५५१ पीवामृतं पयतयाः पीतशेषं गदाभृतः
१०८५०५५३ नारायणासंपश ितलधादशनाः
१०८५०५६१ ते नमकृय गाेवदं देवकं पतरं बलम्
१०८५०५६३ मषतां सवभूतानां ययुधाम दवाैकसाम्
१०८५०५७१ तं ा देवक देवी मृतागमनिनगमम्
१०८५०५७३ मेने सवता मायां कृणय रचतां नृप
१०८५०५८१ एवंवधायत
ु ािन कृणय परमानः
१०८५०५८३ वीयायनतवीयय सयनतािन भारत
१०८५०५९० ीसूत उवाच
१०८५०५९१ य इदमनुणाेित ावयेा मुरारे श्

sanskritdocuments.org bhagpur.pdf - Page 865 of 1026


॥ ीमद् भागवत पुराण ॥

१०८५०५९२ चरतममृतकतेवणतं यासपुैः


१०८५०५९३ जगदघभदलं तसकणपूरं
१०८५०५९४ भगवित कृतचाे याित तेमधाम
१०८६००१० ीराजाेवाच
१०८६००११ वेदतमछामः वसारां रामकृणयाेः
१०८६००१३ यथाेपयेमे वजयाे या ममासीपतामही
१०८६००२० ीशक उवाच
१०८६००२१ अजुनतीथयाायां पयटवनीं भुः
१०८६००२३ गतः भासमणाेातलेयीं स अानः
१०८६००३१ दुयाेधनाय रामतां दायतीित न चापरे
१०८६००३३ तसः स यितभूवा िदड ारकामगात्
१०८६००४१ त वै वाषताासानवासीवाथसाधकः
१०८६००४३ पाैरैः सभाजताेऽभीणं रामेणाजानता च सः
१०८६००५१ एकदा गृहमानीय अाितयेन िनमय तम्
१०८६००५३ याेपतं भैयं बले न बुभुजे कल
१०८६००६१ साेऽपय महतीं कयां वीरमनाेहराम्
१०८६००६३ ीयुफुे णतयां भावधं मनाे दधे
१०८६००७१ साप तं चकमे वीय नारणां दयंगमम्
१०८६००७३ हसती ीडताप तयतदयेणा
१०८६००८१ तां परं समनुयायतरं ेसरजुनः
१०८६००८३ न ले भे शं मः कामेनाितबलयसा
१०८६००९१ महयां देवयाायां रथथां दुगिनगतां
१०८६००९३ जहारानुमतः पाेः कृणय च महारथः
१०८६०१०१ रथथाे धनुरादाय शूरांाधताे भटान्
१०८६०१०३ वाय ाेशतां वानां वभागं मृगराडव
१०८६०१११ तवा भताे रामः पवणीव महाणवः
१०८६०११३ गृहीतपादः कृणेन सानुसावतः
१०८६०१२१ ाहणाेपारबहाण वरववाेमुदा बलः
१०८६०१२३ महाधनाेपकरे भ रथानरयाेषतः
१०८६०१३० ीशक उवाच
१०८६०१३१ कृणयासीजेः ुतदेव इित ुतः

sanskritdocuments.org bhagpur.pdf - Page 866 of 1026


॥ ीमद् भागवत पुराण ॥

१०८६०१३३ कृणैकभा पूणाथः शातः कवरलपतः


१०८६०१४१ स उवास वदेहेषु मथलायां गृहामी
१०८६०१४३ अनीहयागताहाय िनविततिनजयः
१०८६०१५१ याामां वहरहदैवादुपनमयुत
१०८६०१५३ नाधकं तावता तः या चे यथाेचताः
१०८६०१६१ तथा ता पालाेऽ बला इित ुतः
१०८६०१६३ मैथलाे िनरहान उभावययुतयाै
१०८६०१७१ तयाेः साे भगवादाकेणातं रथम्
१०८६०१७३ अा साकं मुिनभवदेहाययाै भुः
१०८६०१८१ नारदाे वामदेवाेऽिः कृणाे रामाेऽसताेऽणः
१०८६०१८३ अहं बृहपितः कवाे मैेयवनादयः
१०८६०१९१ त त तमायातं पाैरा जानपदा नृप
१०८६०१९३ उपतथुः सायहता हैः सूयमवाेदतम्
१०८६०२०१ अानतधवकुजालकमय
१०८६०२०२ पाालकुतमधुकेकयकाेशलाणाः
१०८६०२०३ अये च तुखसराेजमुदारहास
१०८६०२०४ धेणं नृप पपुशभनायः
१०८६०२११ तेयः ववीणवनतमयः
१०८६०२१२ ेमं िलाेकगुरथशं च यछन्
१०८६०२१३ वदगतधवलं वयशाेऽशभं
१०८६०२१४ गीतं सरैनृभरगाछनकैवदेहान्
१०८६०२२१ तेऽयुतं ामाकय पाैरा जानपदा नृप
१०८६०२२३ अभीयुमुदतातै गृहीताहणपाणयः
१०८६०२३१ ा त उमःाेकं ीयुफुलाननाशयाः
१०८६०२३३ कैधृतालभनेमुः ुतपूवातथा मुनीन्
१०८६०२४१ वानुहाय सां मवानाै तं जगुम्
१०८६०२४३ मैथलः ुतदेव पादयाेः पेततः भाेः
१०८६०२५१ यमयेतां दाशाहमाितयेन सह जैः
१०८६०२५३ मैथलः ुतदेव युगपसंहताल
१०८६०२६१ भगवांतदभेय याेः यचकषया
१०८६०२६३ उभयाेरावशेहमुभायां तदलतः

sanskritdocuments.org bhagpur.pdf - Page 867 of 1026


॥ ीमद् भागवत पुराण ॥

१०८६०२७१ ातानयथ तादूरानकः वगृहागतान्


१०८६०२७३ अानीतेवासनायेषु सखासीनाहामनाः
१०८६०२८१ वृभा उष दयाावले णः
१०८६०२८३ नवा तदाय तदपाे लाेकपावनीः
१०८६०२९१ सकुट बाे वहूा पूजयां च ईरान्
१०८६०२९३ गधमायाबराकप धूपदपायगाेवृषैः
१०८६०३०१ वाचा मधुरया ीणदमाहातपतान्
१०८६०३०३ पादावगताै वणाेः संपृशछनकैमुदा
१०८६०३१० ीबला उवाच
१०८६०३११ भवाह सवभूतानामाा साी ववभाे
१०८६०३१३ अथ नवपदााेजं रतां दशनं गतः
१०८६०३२१ ववचततं कतमृ गाेचराे भवान्
१०८६०३२३ यदाथैकातभाे नानतः ीरजः यः
१०८६०३३१ काे नु वरणााेजमेवंवसृजेपुमान्
१०८६०३३३ िनकनानां शातानां मुनीनां यवमादः
१०८६०३४१ याेऽवतीय यदाेवशे नृणां संसरतामह
१०८६०३४३ यशाे वतेने तछायै ैलाेवृजनापहम्
१०८६०३५१ नमतयं भगवते कृणायाकुठमेधसे
१०८६०३५३ नारायणाय ऋषये सशातं तप ईयुषे
१०८६०३६१ दनािन कितचम
ू गृहााे िनवस जैः
१०८६०३६३ समेतः पादरजसा पुनीहीदं िनमेः कुलम्
१०८६०३७१ इयुपामताे राा भगवांाेकभावनः
१०८६०३७३ उवास कुवकयाणं मथलानरयाेषताम्
१०८६०३८१ ुतदेवाेऽयुतं ां वगृहानकाे यथा
१०८६०३८३ नवा मुनीससंाे धुववासाे ननत ह
१०८६०३९१ तृणपीठबृषीवेतानानीतेषूपवेय सः
१०८६०३९३ वागतेनाभनासभायाेऽविनजे मुदा
१०८६०४०१ तदसा महाभाग अाानं सगृहावयम्
१०८६०४०३ ापयां च उषाे लधसवमनाेरथः
१०८६०४११ फलाहणाेशीरशवामृताबुभमृदा सरया तलसीकुशाबुयैः
१०८६०४१३ अाराधयामास यथाेपपया सपयया सवववधनाधसा

sanskritdocuments.org bhagpur.pdf - Page 868 of 1026


॥ ीमद् भागवत पुराण ॥

१०८६०४२१ स तकयामास कुताे ममावभूगृहाधकुपे पिततय समः


१०८६०४२३ यः सवतीथापदपादरे णुभः कृणेन चायािनकेतभूसरैः
१०८६०४३१ सूपवाकृताितयाुतदेव उपथतः
१०८६०४३३ सभायवजनापय उवाचाभमशनः
१०८६०४४० ुतदेव उवाच
१०८६०४४१ ना नाे दशनं ाः परं परमपूषः
१०८६०४४३ यहीदं शभः सृा वाे ासया
१०८६०४५१ यथा शयानः पुषाे मनसैवामायया
१०८६०४५३ सृा लाेकं परं वामनुवयावभासते
१०८६०४६१ वतां गदतां शदचतां वाभवदताम्
१०८६०४६३ णृणां संवदतामतद भायमलानाम्
१०८६०४७१ दथाेऽयितदूरथः कमवचेतसाम्
१०८६०४७३ अाशभरााेऽययुपेतगुणानाम्
१०८६०४८१ नमाेऽत तेऽयावदां पराने
१०८६०४८२ अनाने वावभमृयवे
१०८६०४८३ सकारणाकारणलमीयुषे
१०८६०४८४ वमाययासंवृतये
१०८६०४९१ स वं शाध वभृयाः कं देव करवाम हे
१०८६०४९३ एतदताे नृणां ेशाे यवानगाेचरः
१०८६०५०० ीशक उवाच
१०८६०५०१ तदुमयुपाकय भगवाणताितहा
१०८६०५०३ गृहीवा पाणना पाणं हसंतमुवाच ह
१०८६०५१० ीभगवानुवाच
१०८६०५११ ंतेऽनुहाथाय साावमूुनीन्
१०८६०५१३ सरत मया लाेकापुनतः पादरे णुभः
१०८६०५२१ देवाः ेाण तीथािन दशनपशनाचनैः
१०८६०५२३ शनैः पुनत काले न तदयहमेया
१०८६०५३१ ाणाे जना ेयासवेषााणनामह
१०८६०५३३ तपसा वया ता कमु मकलया युतः
१०८६०५४१ न ाणाे दयतं पमेततभुजम्
१०८६०५४३ सववेदमयाे वः सवदेवमयाे हम्

sanskritdocuments.org bhagpur.pdf - Page 869 of 1026


॥ ीमद् भागवत पुराण ॥

१०८६०५५१ दुा अवदवैवमवजानयसूयवः


१०८६०५५३ गुं मां वमाानमचादावययः
१०८६०५६१ चराचरमदं वं भावा ये चाय हेतवः
१०८६०५६३ मूपाणीित चेतयाधे वाे मदया
१०८६०५७१ ताऋषीनेतायाचय
१०८६०५७३ एवं चेदचताेऽया नायथा भूरभूितभः
१०८६०५८० ीशक उवाच
१०८६०५८१ स इथं भुनादः सहकृणाजाेमान्
१०८६०५८३ अारायैकाभावेन मैथलाप सितम्
१०८६०५९१ एवं वभयाे राजगवाभमान्
१०८६०५९३ उषवादय साग पुनारवतीमगात्
१०८७००१० ीपरदुवाच
१०८७००११ यिनदेये िनगुणे गुणवृयः
१०८७००१३ कथं चरत ुतयः साासदसतः परे
१०८७००२० ीशक उवाच
१०८७००२१ बुयमनःाणानानामसृजभुः
१०८७००२३ मााथ च भवाथ च अानेऽकपनाय च
१०८७००३१ सैषा ुपिनषाी पूवेशां पूवजैधृता
१०८७००३३ या धारयेतां ेमं गछे दकनः
१०८७००४१ अ ते वणययाम गाथां नारायणावताम्
१०८७००४३ नारदय च संवादमृषेनारायणय च
१०८७००५१ एकदा नारदाे लाेकापयटगवयः
१०८७००५३ सनातनमृषं ु ं ययाै नारायणामम्
१०८७००६१ याे वै भारतवषेऽेमाय वतये नृणाम्
१०८७००६३ धमानशमाेपेतमाकपादाथततपः
१०८७००७१ ताेपवमृषभः कलापामवासभः
१०८७००७३ परतं णताेऽपृछददमेव कुह
१०८७००८१ तै वाेचगवानृषीणां वतामदम्
१०८७००८३ याे वादः पूवेषां जनलाेकिनवासनाम्
१०८७००९० ीभगवानुवाच
१०८७००९१ वायुव सं जनलाेकेऽभवपुरा

sanskritdocuments.org bhagpur.pdf - Page 870 of 1026


॥ ीमद् भागवत पुराण ॥

१०८७००९३ तथानां मानसानां मुनीनामूव रेतसाम्


१०८७०१०१ ेतपं गतवित वय ु ं तदरम्
१०८७०१०३ वादः ससंवृः ुतयाे य शेरते
१०८७०१०५ त हायमभूवं मां यमनुपृछस
१०८७०१११ तयुततपःशीलातयवीयारमयमाः
१०८७०११३ अप चुः वचनमेकं शूषवाेऽपरे
१०८७०१२० ीसनदन उवाच
१०८७०१२१ वसृमदमापीय शयानं सह शभः
१०८७०१२३ तदते बाेधयां चुतैः ुतयः परम्
१०८७०१३१ यथा शयानं संराजं वदनतपरामैः
१०८७०१३३ यूषेऽभेय साेकैबाेधययनुजीवनः
१०८७०१४० ीुतय ऊचुः
१०८७०१४१ जय जय जजामजत दाेषगृभीतगुणां
१०८७०१४२ वमस यदाना समवसमतभगः
१०८७०१४३ अगजगदाेकसामखलशवबाेधक ते
१०८७०१४४ चदजयाना च चरताेऽनुचरे गमः
१०८७०१५१ बृहदुपलधमेतदवययवशेषतया
१०८७०१५२ यत उदयातमयाै वकृतेमृद वावकृतात्
१०८७०१५३ अत ऋषयाे दधुवय मनाेवचनाचरतं
१०८७०१५४ कथमयथा भवत भुव दपदािन नृणाम्
१०८७०१६१ इित तव सूरययधपतेऽखललाेकमल
१०८७०१६२ पणकथामृताधमवगा तपांस जः
१०८७०१६३ कमुत पुनः वधामवधुताशयकालगुणाः
१०८७०१६४ परम भजत ये पदमजसखानुभवम्
१०८७०१७१ तय इव सयसभृताे यद तेऽनुवधा
१०८७०१७२ महदहमादयाेऽडमसृजयदनुहतः
१०८७०१७३ पुषवधाेऽवयाेऽ चरमाेऽमयादषु यः
१०८७०१७४ सदसतः परं वमथ यदेववशेषमृतम्
१०८७०१८१ उदरमुपासते य ऋषवस कूपशः
१०८७०१८२ परसरपितं दयमाणयाे दहरम्
१०८७०१८३ तत उदगादनत तव धाम शरः परमं

sanskritdocuments.org bhagpur.pdf - Page 871 of 1026


॥ ीमद् भागवत पुराण ॥

१०८७०१८४ पुनरह यसमेय न पतत कृतातमुखे


१०८७०१९१ वकृतवचयाेिनषु वशव हेततया
१०८७०१९२ तरतमतकायनलववकृतानुकृितः
१०८७०१९३ अथ वतथावमूववतथां तव धाम समं
१०८७०१९४ वरजधयाेऽनुययभवपयव एकरसम्
१०८७०२०१ वकृतपुरेवमीवबहरतरसंवरणं
१०८७०२०२ तव पुषं वदयखलशधृताेऽंशकृतम्
१०८७०२०३ इित नृगितं ववय कवयाे िनगमावपनं
१०८७०२०४ भवत उपासतेऽमभवुव वसताः
१०८७०२११ दुरवगमातविनगमाय तवातनाेश्
१०८७०२१२ चरतमहामृताधपरवतपरमणाः
१०८७०२१३ न परलषत केचदपवगमपीर ते
१०८७०२१४ चरणसराेजहंसकुलसवसृगृहाः
१०८७०२२१ वदनुपथं कुलायमदमासयवच्
१०८७०२२२ चरित तथाेुखे वय हते य अािन च
१०८७०२२३ न बत रमयहाे असदुपासनयाहनाे
१०८७०२२४ यदनुशया मयुभये कुशररभृतः
१०८७०२३१ िनभृतमनाेऽढयाेगयुजाे द यन्
१०८७०२३२ मुनय उपासते तदरयाेऽप ययुः रणात्
१०८७०२३३ य उरगेभाेगभुजदडवषधयाे
१०८७०२३४ वयमप ते समाः समशाेऽसराेजसधाः
१०८७०२४१ क इह नु वेद बतावरजलयाेऽसरं
१०८७०२४२ यत उदगाषयमनु देवगणा उभये
१०८७०२४३ तह न स चासदुभयं न च कालजवः
१०८७०२४४ कमप न त शामवकृय शयीत यदा
१०८७०२५१ जिनमसतः सताे मृितमुतािन ये च भदां
१०८७०२५२ वपणमृतं रयुपदशत त अापतैः
१०८७०२५३ िगुणमयः पुमािनित भदा यदबाेधकृता
१०८७०२५४ वय न ततः पर स भवेदवबाेधरसे
१०८७०२६१ सदव मनवृवय वभायसदामनुजात्
१०८७०२६२ सदभमृशयशेषमदमातयावदः

sanskritdocuments.org bhagpur.pdf - Page 872 of 1026


॥ ीमद् भागवत पुराण ॥

१०८७०२६३ न ह वकृितं यजत कनकय तदातया


१०८७०२६४ वकृतमनुवमदमातयावसतम्
१०८७०२७१ तव पर ये चरयखलसविनकेततया
१०८७०२७२ त उत पदामयवगणय शराे िनऋतेः
१०८७०२७३ परवयसे पशूिनव गरा वबुधानप तांस्
१०८७०२७४ वय कृतसाैदाः खल पुनत न ये वमुखाः
१०८७०२८१ वमकरणः वराडखलकारकशधरस्
१०८७०२८२ तव बलमुहत समदयजयािनमषाः
१०८७०२८३ वषभुजाेऽखलितपतेरव वसृजाे
१०८७०२८४ वदधित य ये वधकृता भवतकताः
१०८७०२९१ थरचरजातयः युरजयाेथिनमयुजाे
१०८७०२९२ वहर उदया यद परय वमु ततः
१०८७०२९३ न ह परमय कदपराे न पर भवेद्
१०८७०२९४ वयत इवापदय तव शूयतलां दधतः
१०८७०३०१ अपरमता वातनुभृताे यद सवगतास्
१०८७०३०२ तह न शायतेित िनयमाे व नेतरथा
१०८७०३०३ अजिन च ययं तदवमुय िनयतृ भवेत्
१०८७०३०४ सममनुजानतां यदमतं मतदुतया
१०८७०३११ न घटत उवः कृितपूषयाेरजयाेर्
१०८७०३१२ उभययुजा भवयसभृताे जलबुद
ु वत्
१०८७०३१३ वय त इमे तताे ववधनामगुणैः परमे
१०८७०३१४ सरत इवाणवे मधुिन लयुरशेषरसाः
१०८७०३२१ नृषु तव मयया मममीववगय भृशं
१०८७०३२२ वय सधयाेऽभवे दधित भावमनुभवम्
१०८७०३२३ कथमनुवततां भवभयं तव यक
ु ु टः
१०८७०३२४ सृजित मुनेमरभवछरणेषु भयम्
१०८७०३३१ वजतषीकवायुभरदातमनतरगं
१०८७०३३२ य इह यतत यतमितलाेलमुपायखदः
१०८७०३३३ यसनशतावताः समवहाय गुराेरणं
१०८७०३३४ वणज इवाज सयकृतकणधरा जलधाै
१०८७०३४१ वजनसतादारधनधामधरासरथैस्

sanskritdocuments.org bhagpur.pdf - Page 873 of 1026


॥ ीमद् भागवत पुराण ॥

१०८७०३४२ वय सित कं नृणायत अािन सवरसे


१०८७०३४३ इित सदजानतां मथुनताे रतये चरतां
१०८७०३४४ सखयित काे वह ववहते विनरतभगे
१०८७०३५१ भुव पुपुयतीथसदनायृषयाे वमदास्
१०८७०३५२ त उत भवपदाबुजदाेऽघभदजलाः
१०८७०३५३ दधित सकृनवय य अािन िनयसखे
१०८७०३५४ न पुनपासते पुषसारहरावसथान्
१०८७०३६१ सत इदं उथतं सदित चेनु तकहतं
१०८७०३६२ यभचरित  च  च मृषा न तथाेभययुक्
१०८७०३६३ यवतये वकप इषताेऽधपरपरया
१०८७०३६४ मयित भारती त उवृभथजडान्
१०८७०३७१ न यददम अास न भवयदताे िनधनाद्
१०८७०३७२ अनु मतमतरा वय वभाित मृषैकरसे
१०८७०३७३ अत उपमीयते वणजाितवकपपथैर्
१०८७०३७४ वतथमनाेवलासमृतमयवययबुधाः
१०८७०३८१ स यदजया वजामनुशयीत गुणां जुषन्
१०८७०३८२ भजित सपतां तदनु मृयुमपेतभगः
१०८७०३८३ वमुत जहास तामहरव वचमाभगाे
१०८७०३८४ महस महीयसेऽगुणतेऽपरमेयभगः
१०८७०३९१ यद न समुरत यतयाे द कामजटा
१०८७०३९२ दुरधगमाेऽसतां द गताेऽृतकठमणः
१०८७०३९३ असतृपयाेगनामुभयताेऽयसखं भगव्
१०८७०३९४ अनपगतातकादनधढपदावतः
१०८७०४०१ वदवगमी न वे भवदुथशभाशभयाेर्
१०८७०४०२ गुणवगुणावयांतह देहभृतां च गरः
१०८७०४०३ अनुयुगमवहं सगुण गीतपरपरया
१०८७०४०४ वणभृताे यतवमपवगगितमनुजैः
१०८७०४११ ुपतय एव ते न ययुरतमनततया
१०८७०४१२ वमप यदतराडिनचया ननु सावरणाः
१०८७०४१३ ख इव रजांस वात वयसा सह यतयस्
१०८७०४१४ वय ह फलयतरसनेन भवधनाः

sanskritdocuments.org bhagpur.pdf - Page 874 of 1026


॥ ीमद् भागवत पुराण ॥

१०८७०४२० ीभगवानुवाच
१०८७०४२१ इयेतणः पुा अाुयाानुशासनम्
१०८७०४२३ सनदनमथानचुः सा ावानाे गितम्
१०८७०४३१ इयशेषसमााय पुराणाेपिनषसः
१०८७०४३३ समुत
ृ ः पूवजातैयाेमयानैमहाभः
१०८७०४४१ वं चैतदायाद याानुशासनम्
१०८७०४४३ धारयंर गां कामं कामानां भजनं नृणाम्
१०८७०४५० ीशक उवाच
१०८७०४५१ एवं स ऋषणादं गृहीवा यावान्
१०८७०४५३ पूणः ुतधराे राजाह वीरताे मुिनः
१०८७०४६० ीनारद उवाच
१०८७०४६१ नमतै भगवते कृणायामलकतये
१०८७०४६३ याे धे सवभूतानामभवायाेशतीः कलाः
१०८७०४७१ इयामृषमानय तछयां महानः
१०८७०४७३ तताेऽगादामं साापतैपायनय मे
१०८७०४८१ सभाजताे भगवता कृतासनपरहः
१०८७०४८३ तै तणयामास नारायणमुखातम्
१०८७०४९१ इयेतणतं राजयः ः कृतवया
१०८७०४९३ यथा यिनदेये नीऋगुणेऽप मनरे त्
१०८७०५०१ याेऽयाेेक अादमयिनधने याेऽयजीवेराे
१०८७०५०२ यः सृेदमनुवय ऋषणा चे पुरः शात ताः
१०८७०५०३ यं सप जहायजामनुशयी सः कुलायं यथा
१०८७०५०४ तं कैवयिनरतयाेिनमभयं यायेदजं हरम्
१०८८००१० ीराजाेवाच
१०८८००११ देवासरमनुयेस ये भजयशवं शवम्
१०८८००१३ ायते धिननाे भाेजा न त लयाः पितं हरम्
१०८८००२१ एतेदतमछामः सदेहाेऽ महाह नः
१०८८००२३ वशीलयाेः वाेवा भजतां गितः
१०८८००३० ीशक उवाच
१०८८००३१ शवः शयुतः शलाे गुणसंवृतः
१०८८००३३ वैकारकतैजस तामसेयहं िधा

sanskritdocuments.org bhagpur.pdf - Page 875 of 1026


॥ ीमद् भागवत पुराण ॥

१०८८००४१ तताे वकारा अभवषाेडशामीषु कन


१०८८००४३ उपधाववभूतीनां सवासामते गितम्
१०८८००५१ हरह िनगुणः साापुषः कृतेः परः
१०८८००५३ स सवगुपा तं भजगुणाे भवेत्
१०८८००६१ िनवृेवमेधेषु राजा युपतामहः
१०८८००६३ वगवताे धमानपृछददमयुतम्
१०८८००७१ स अाह भगवांतै ीतः शूषवे भुः
१०८८००७३ नृणां िनःेयसाथाय याेऽवतीणाे यदाेः कुले
१०८८००८० ीभगवानुवाच
१०८८००८१ ययाहमनुगृाम हरये तनं शनैः
१०८८००८३ तताेऽधनं यजयय वजना दुःखदुःखतम्
१०८८००९१ स यदा वतथाेाेगाे िनवणः यानेहया
१०८८००९३ मपरै ः कृतमैय करये मदनुहम्
१०८८०१०१ त परमं सूं चां सदनतकम्
१०८८०१०३ वायातया धीरः संसारापरमुयते
१०८८०१११ अताे मां सदरु ारायं हवायाजते जनः
१०८८०११३ ततत अाशताेषेयाे लधराययाेताः
१०८८०११५ माः मा वरदावययवजानते
१०८८०१२० ीशक उवाच
१०८८०१२१ शापसादयाेरशा वणुशवादयः
१०८८०१२३ सः शापसादाेऽ शवाे ा न चायुतः
१०८८०१३१ अ चाेदाहरतीममितहासं पुरातनम्
१०८८०१३३ वृकासराय गरशाे वरं दवाप सटम्
१०८८०१४१ वृकाे नामासरः पुः शकुनेः पथ नारदम्
१०८८०१४३ ाशताेषं पछ देवेषु िषु दुमितः
१०८८०१५१ स अाह देवं गरशमुपाधावाश सस
१०८८०१५३ याेऽपायां गुणदाेषायामाश तयित कुयित
१०८८०१६१ दशायबाणयाेतः तवताेवदनाेरव
१०८८०१६३ एेयमतलं दवा तत अाप ससटम्
१०८८०१७१ इयादतमसर उपाधाववगातः
१०८८०१७३ केदार अायेण जुानाे मुखं हरम्

sanskritdocuments.org bhagpur.pdf - Page 876 of 1026


॥ ीमद् भागवत पुराण ॥

१०८८०१८१ देवाेपलधमाय िनवेदासमेऽहिन


१०८८०१८३ शराेऽवृसधितना तीथमूधजम्
१०८८०१९१ तदा महाकाणकाे स धूजटयथा वयं चारवाेथताेऽनलात्
१०८८०१९३ िनगृ दाेया भुजयाेयवारयपशनाय
ू उपकृताकृितः
१०८८०२०१ तमाह चाालमलं वृणीव मे यथाभकामं वतराम ते वरम्
१०८८०२०३ ीयेय ताेयेन नृणां पतामहाे वयाा भृशमते वृथा
१०८८०२११ देवं स वे पापीयावरं भूतभयावहम्
१०८८०२१३ यय यय करं शीण धाये स यतामित
१०८८०२२१ तवा भगवााे दुमना इव भारत
१०८८०२२३ अाें इित हसंतै ददेऽहेरमृतं यथा
१०८८०२३१ स तरपराथ शाेमू कलासरः
१०८८०२३३ वहतं धातमारे भे साेऽबयवकृताछवः
१०८८०२४१ तेनाेपसृः सतः पराधावसवेपथुः
१०८८०२४३ यावदतं दवाे भूमेः कानामुदगादुदक्
१०८८०२५१ अजानतः ितवधं तूणीमाससरेराः
१०८८०२५३ तताे वैकुठमगमावरं तमसः परम्
१०८८०२६१ य नारायणः साायासनां परमाे गितः
१०८८०२६३ शातानां यतदडानां यताे नावतते गतः
१०८८०२७१ तं तथा यसनं ा भगवावृजनादनः
१०८८०२७३ दूरायुदयाू वा बट काे याेगमायया
१०८८०२८१ मेखलाजनदडाैतेजसारव वलन्
१०८८०२८३ अभवादयामास च तं कुशपाणवनीतवत्
१०८८०२९० ीभगवानुवाच
१०८८०२९१ शाकुनेय भवायं ातः कं दूरमागतः
१०८८०२९३ णं वयतां पुंस अाायं सवकामधुक्
१०८८०३०१ यद नः वणायालं युवसतं वभाे
१०८८०३०३ भयतां ायशः पुधृतैः वाथासमीहते
१०८८०३१० ीशक उवाच
१०८८०३११ एवं भगवता पृाे वचसामृतवषणा
१०८८०३१३ गतमाेऽवीै यथापूवमनुतम्
१०८८०३२० ीभगवानुवाच

sanskritdocuments.org bhagpur.pdf - Page 877 of 1026


॥ ीमद् भागवत पुराण ॥

१०८८०३२१ एवं चेह तां न वयं धीमह


१०८८०३२३ याे दशापापैशायं ाः ेतपशाचराट्
१०८८०३३१ यद वत वाे दानवे जगुराै
१०८८०३३३ ताश वशरस हतं यय तीयताम्
१०८८०३४१ यसयं वचः शाेः कथानवषभ
१०८८०३४३ तदैनं जसाचं न यानृतं पुनः
१०८८०३५१ इथं भगवतैवचाेभः स सपेशलै ः
१०८८०३५३ भधीवृतः शीण वहतं कुमितयधात्
१०८८०३६१ अथापतशराः जाहत इव णात्
१०८८०३६३ जयशदाे नमःशदः साधुशदाेऽभवव
१०८८०३७१ मुमुचुः पुपवषाण हते पापे वृकासरे
१०८८०३७३ देवषपतृगधवा माेचतः सटाछवः
१०८८०३८१ मुं गरशमयाह भगवापुषाेमः
१०८८०३८३ अहाे देव महादेव पापाेऽयं वेन पाना
१०८८०३९१ हतः काे नु महवीश जतवै कृतकबषः
१०८८०३९३ ेमी याकमु वेशे कृतागकाे जगुराै
१०८८०४०१ य एवमयाकृतशुदवतः परय साापरमानाे हरे ः
१०८८०४०३ गरमाें कथयेणाेित वा वमुयते संसृितभतथारभः
१०८९००१० ीशक उवाच
१०८९००११ सरवयातटे राजृषयः समासत
१०८९००१३ वतकः समभूेषां िवधीशेषु काे महान्
१०८९००२१ तय जासया ते वै भृगुं सतं नृप
१०८९००२३ तयै ेषयामासः साेऽजगाणः सभाम्
१०८९००३१ न तै णं ताें चे सवपरया
१०८९००३३ तै चुाेध भगवावलवेन तेजसा
१०८९००४१ स अायुथतयुमाजायाना भुः
१०८९००४३ अशीशमथा विं वयाेया वारणाभूः
१०८९००५१ ततः कैलासमगमस तं देवाे महेरः
१०८९००५३ पररधुं समारे भ उथाय ातरं मुदा
१०८९००६१ नैछवमयुपथग इित देवुकाेप ह
१०८९००६३ शूलमुय तं हतमारे भे ितमलाेचनः

sanskritdocuments.org bhagpur.pdf - Page 878 of 1026


॥ ीमद् भागवत पुराण ॥

१०८९००७१ पितवा पादयाेदेवी सावयामास तं गरा


१०८९००७३ अथाे जगाम वैकुठं य देवाे जनादनः
१०८९००८१ शयानं य उसे पदा वयताडयत्
१०८९००८३ तत उथाय भगवासह लया सतां गितः
१०८९००९१ वतपादवाथ ननाम शरसा मुिनम्
१०८९००९३ अाह ते वागतं षीदाासने णम्
१०८९००९५ अजानतामागतावः तमहथ नः भाे
१०८९०१०१ पुनीह सहलाेकं मां लाेकपालां मतान्
१०८९०१०३ पादाेदकेन भवततीथानां तीथकारणा
१०८९०१११ अाहं भगवंया अासमेकातभाजनम्
१०८९०११३ वययुरस मे भूितभवपादहतांहसः
१०८९०१२० ीशक उवाच
१०८९०१२१ एवं वाणे वैकुठे भृगुतया गरा
१०८९०१२३ िनवृततपततूणीं भुकठाेऽुलाेचनः
१०८९०१३१ पुन समाय मुनीनां वादनाम्
१०८९०१३३ वानुभूतमशेषेण राजृगुरवणयत्
१०८९०१४१ तशयाथ मुनयाे वता मुसंशयाः
१०८९०१४३ भूयांसं धुवणुं यतः शातयताेऽभयम्
१०८९०१५१ धमः सााताे ानं वैरायं च तदवतम्
१०८९०१५३ एेय चाधा याशामलापहम्
१०८९०१६१ मुनीनां यतदडानां शातानां समचेतसाम्
१०८९०१६३ अकनानां साधूनां यमाः परमां गितम्
१०८९०१७१ सवं यय या मूिताणावदेवताः
१०८९०१७३ भजयनाशषः शाता यं वा िनपुणबुयः
१०८९०१८१ िवधाकृतयतय रासा असराः सराः
१०८९०१८३ गुणया मायया सृाः सवं तीथसाधनम्
१०८९०१९० ीशक उवाच
१०८९०१९१ इथं सारवता वा नृणासंशयनुये
१०८९०१९३ पुषय पदााेज सेवया तितं गताः
१०८९०२०० ीसूत उवाच
१०८९०२०१ इयेतुिनतनयायपगध

sanskritdocuments.org bhagpur.pdf - Page 879 of 1026


॥ ीमद् भागवत पुराण ॥

१०८९०२०२ पीयूषं भवभयभपरय पुंसः


१०८९०२०३ साेकं वणपुटैः पबयभीणम्
१०८९०२०४ पाथाेऽवमणपरमं जहाित
१०८९०२१० ीशक उवाच
१०८९०२११ एकदा ारवयां त वपयाः कुमारकः
१०८९०२१३ जातमााे भुवं पृा ममार कल भारत
१०८९०२२१ वाे गृहीवा मृतकं राजायुपधाय सः
१०८९०२२३ इदं ाेवाच वलपातराे दनमानसः
१०८९०२३१ षः शठधयाे ल धय वषयानः
१०८९०२३३ बधाेः कमदाेषापवं मे गताेऽभकः
१०८९०२४१ हंसावहारं नृपितं दुःशीलमजतेयम्
१०८९०२४३ जा भजयः सीदत दरा िनयदुःखताः
१०८९०२५१ एवं तीयं वषतृतीयं वेवमेव च
१०८९०२५३ वसृय स नृपार तां गाथां समगायत
१०८९०२६१ तामजुन उपुय कहचकेशवातके
१०८९०२६३ परे ते नवमे बाले ाणं समभाषत
१०८९०२७१ कं वंववासे इह नात धनुधरः
१०८९०२७३ राजयबधुरेते वै ाणाः समासते
१०८९०२८१ धनदाराजापृा य शाेचत ाणाः
१०८९०२८३ ते वै राजयवेषेण नटा जीवयसराः
१०८९०२९१ अहं जाः वां भगवये दनयाेरह
१०८९०२९३ अिनतीणिताेऽं वेये हतकषः
१०८९०३०० ीाण उवाच
१०८९०३०१ सषणाे वासदेवः ुाे धवनां वरः
१०८९०३०३ अिनाेऽितरथाे न ातं शवत यत्
१०८९०३११ तकथं नु भवाकम दुकरं जगदरै ः
१०८९०३१३ वं चकषस बालया हे वयम्
१०८९०३२० ीअजुन उवाच
१०८९०३२१ नाहं सषणाे  कृणः काण रेव च
१०८९०३२३ अहं वा अजुनाे नाम गाडवं यय वै धनुः
१०८९०३३१ मावमंथा मम वीय यबकताेषणम्

sanskritdocuments.org bhagpur.pdf - Page 880 of 1026


॥ ीमद् भागवत पुराण ॥

१०८९०३३३ मृयुं वजय धने अानेये ते जाः भाे


१०८९०३४१ एवं वताे वः फागुनेन परतप
१०८९०३४३ जगाम वगृहं ीतः पाथवीय िनशामयन्
१०८९०३५१ सूितकाल अासे भायाया जसमः
१०८९०३५३ पाह पाह जां मृयाेरयाहाजुनमातरः
१०८९०३६१ स उपपृय शयाे नमकृय महेरम्
१०८९०३६३ दयायाण संृय सयं गाडवमाददे
१०८९०३७१ यणसूितकागारं शरै नानायाेजतैः
१०८९०३७३ ितयगूवमधः पाथकार शरपरम्
१०८९०३८१ ततः कुमारः साताे वपया दुः
१०८९०३८३ साेऽदशनमापेदे सशरराे वहायसा
१०८९०३९१ तदाह वाे वजयं विनदकृणसधाै
१०८९०३९३ माैढ ं पयत मे याेऽहं धे बकथनम्
१०८९०४०१ न ुाे नािनाे न रामाे न च केशवः
१०८९०४०३ यय शेकुः परातं काेऽयतदवतेरः
१०८९०४११ धगजुनं मृषावादं धगााघनाे धनुः
१०८९०४१३ दैवाेपसृं याे माैढ ादािननीषित दुमितः
१०८९०४२१ एवं शपित वषाै वामाथाय फागुनः
१०८९०४२३ ययाै संयमनीमाश याते भगवायमः
१०८९०४३१ वापयमचाणतत एेमगापुरम्
१०८९०४३३ अाेयीं नैऋतीं साैयां वाययां वाणीमथ
१०८९०४४१ रसातलं नाकपृं धयाययायुदायुधः
१०८९०४४३ तताेऽलधजसताे िनतीणितुतः
१०८९०४४५ अं ववः कृणेन युः ितषेधता
१०८९०४५१ दशये जसूनूंते मावाानमाना
१०८९०४५३ ये ते नः कित वमलां मनुयाः थापययत
१०८९०४६१ इित साय भगवानजुनेन सहेरः
१०८९०४६३ दयं वरथमाथाय तीचीं दशमावशत्
१०८९०४७१ स पाससधूं स स गरनथ
१०८९०४७३ लाेकालाेकं तथातीय ववेश समहमः
१०८९०४८१ तााः शैयसीव मेघपुपबलाहकाः

sanskritdocuments.org bhagpur.pdf - Page 881 of 1026


॥ ीमद् भागवत पुराण ॥

१०८९०४८३ तमस गतयाे बभूवुभरतषभ


१०८९०४९१ ताा भगवाकृणाे महायाेगेरे रः
१०८९०४९३ सहादयसाशं वचं ाहणाेपुरः
१०८९०५०१ तमः सघाेरं गहनं कृतं महद्
१०८९०५०२ वदारयू रतरे ण राेचषा
१०८९०५०३ मनाेजवं िनववशे सदशनं
१०८९०५०४ गुणयुताे रामशराे यथा चमूः
१०८९०५११ ारे ण चानुपथेन तमः परं परं याेितरनतपारम्
१०८९०५१३ समवानं समीय फागुनः ताडतााे पदधेऽणी उभे
१०८९०५२१ ततः वः सललं नभवता बलयसैजहृ दूमभूषणम्
१०८९०५२३ तात
ु ं वै भवनं ुममं ाजणतसहशाेभतम्
१०८९०५३१ तहाभाेगमनतमत
ु ं
१०८९०५३२ सहमूधयफणामणुभः
१०८९०५३३ वाजमानं गुणेणाेबणं
१०८९०५३४ सताचलाभं शितकठजम्
१०८९०५४१ ददश ताेगसखासनं वभुं
१०८९०५४२ महानुभावं पुषाेमाेमम्
१०८९०५४३ सााबुदाभं सपशवाससं
१०८९०५४४ सवं चरायतेणम्
१०८९०५५१ महामणातकरटकुडल
१०८९०५५२ भापरसहकुतलम्
१०८९०५५३ लबचावभुजं सकाैतभं
१०८९०५५४ ीवसलं वनमालयावृतम्
१०८९०५६१ महामणातकरटकुडल
१०८९०५६२ भापरसहकुतलम्
१०८९०५६३ लबचावभुजं सकाैतभं
१०८९०५६४ ीवसलं वनमालयावृतम्
१०८९०५७१ ववद अाानमनतमयुताे जणु तशनजातसावसः
१०८९०५७३ तावाह भूमा परमेनां भुबेाल सतमूजया गरा
१०८९०५८१ जाजा मे युवयाेदणा मयाेपनीता भुव धमगुये
१०८९०५८३ कलावतीणाववनेभरासराहवेह भूयवरयेतमत मे

sanskritdocuments.org bhagpur.pdf - Page 882 of 1026


॥ ीमद् भागवत पुराण ॥

१०८९०५९१ पूणकामावप युवां नरनारायणावृषी


१०८९०५९३ धममाचरतां थयै ऋषभाै लाेकसहम्
१०८९०६०१ इयादाै भगवता ताै कृणाै परमेना
१०८९०६०३ अाें इयानय भूमानमादाय जदारकान्
१०८९०६११ यवतेतां वकं धाम साै यथागतम्
१०८९०६१३ वाय ददतः पुायथापं यथावयः
१०८९०६२१ िनशाय वैणवं धाम पाथः परमवतः
१०८९०६२३ यकपाैषं पुंसां मेने कृणानुकपतम्
१०८९०६३१ इतीशायनेकािन वीयाणीह दशयन्
१०८९०६३३ बुभुजे वषयाायानीजे चायुजतैमखैः
१०८९०६४१ ववषाखलाकामाजास ाणादषु
१०८९०६४३ यथाकालं यथैवेाे भगवाैमाथतः
१०८९०६५१ हवा नृपानधमाघाटयवाजुनादभः
१०८९०६५३ असा वतयामास धम धमसतादभः
१०९०००१० ीशक उवाच
१०९०००११ सखं वपुया िनवसारकायां यः पितः
१०९०००१३ सवसपसमृायां जुायां वृणपुवैः
१०९०००२१ ीभाेमवेषाभनवयाैवनकातभः
१०९०००२३ कदुकादभहयेषु डतीभतडुभः
१०९०००३१ िनयं सुलमागायां मदयुमतजैः
१०९०००४१ वलृतैभटैरै रथै कनकाेलै ः
१०९०००४३ उानाेपवनाढ ायां पुपतमराजषु
१०९०००५१ िनवशवहगै
ृ नादतायां समततः
१०९०००५३ रे मे षाेडशसाह पीनां एकवभः
१०९०००६१ तावचपाेऽसाै तेहेषु महषु
१०९०००६३ ाेफुाेपलकार कुमुदााेजरे णुभः
१०९०००७१ वासतामलताेयेषु कूजजकुले षु च
१०९०००७३ वजहार वगाााे दनीषु महाेदयः
१०९०००७५ कुचकुुमलाः पररध याेषताम्
१०९०००८१ उपगीयमानाे गधवैमृदपणवानकान्
१०९०००८३ वादयमुदा वीणां सूतमागधवदभः

sanskritdocuments.org bhagpur.pdf - Page 883 of 1026


॥ ीमद् भागवत पुराण ॥

१०९०००९१ सयमानाेऽयुतताभहसतीभः  रे चकैः


१०९०००९३ ितषवचडे यीभयराडव
१०९००१०१ ताः वववृताेकुचदेशाः
१०९००१०२ सय उत
ृ बृहकवरसूनाः
१०९००१०३ कातं  रे चकजहीषययाेपगु
१०९००१०४ जातराेयलसदना वरे जुः
१०९००१११ कृणत ततनवषतकुुमक्
१०९००११२ डाभषधुतकुतलवृदबधः
१०९००११३ सुयुवितभः ितषयमानाे
१०९००११४ रे मे करे णुभरवेभपितः परतः
१०९००१२१ नटानां नतकनां च गीतवााेपजीवनाम्
१०९००१२३ डालारवासांस कृणाेऽदाय च यः
१०९००१३१ कृणयैवं वहरताे गयालापेततैः
१०९००१३३ नमवेलपरवैः ीणां कल ता धयः
१०९००१४१ ऊचुमुकुदैकधयाे गर उवडम्
१०९००१४३ चतययाेऽरवदां तािन मे गदतः णु
१०९००१५० महय ऊचुः
१०९००१५१ कुरर वलपस वं वीतिना न शेषे
१०९००१५२ वपित जगित रायामीराे गुबाेधः
१०९००१५३ वयमव सख काढिनवचेता
१०९००१५४ नलननयनहासाेदारलले तेन
१०९००१६१ नेे िनमीलयस नमबधुस्
१०९००१६२ वं राेरवीष कणं बत चवाक
१०९००१६३ दायं गत वयमवायुतपादजुां
१०९००१६४ कं वा जं पृहयसे कवरे ण वाेढम्
१०९००१७१ भाे भाेः सदा िननसे उदवलधिनाेऽधगतजागरः
१०९००१७३ कवा मुकुदापतालाछनः ाां दशां वं च गताे दुरययाम्
१०९००१८१ वं यणा बलवतास गृहीत इदाे
१०९००१८२ ीणतमाे न िनजदधितभः णाेष
१०९००१८३ कुकुदगदतािन यथा वयं वं
१०९००१८४ वृय भाेः थगतगीपलयसे नः

sanskritdocuments.org bhagpur.pdf - Page 884 of 1026


॥ ीमद् भागवत पुराण ॥

१०९००१९१ कं वाचरतमाभमलयािनल तेऽयम्


१०९००१९३ गाेवदापािनभे दरयस नः रम्
१०९००२०१ मेघ ीमंवमस दयताे यादवेय नूनं
१०९००२०२ ीवसां वयमव भवायायित ेमबः
१०९००२०३ अयुकठः शवलदयाेऽधाे बापधाराः
१०९००२०४ ृवा ृवा वसृजस मुदुःखदतसः
१०९००२११ यरावपदािन भाषसे मृतसीवकयानया गरा
१०९००२१३ करवाण कम ते यं वद मे वगतकठ काेकल
१०९००२२१ न चलस न वदयुदारबुे ितधर चतयसे महातमथम्
१०९००२२३ अप बत वसदेवनदनां वयमव कामयसे तनैवधतम्
१०९००२३१ शयदाः करशता बत सधुपयः
१०९००२३२ सयपातकमलय इभतः
१०९००२३३ ययं मधुपतेः णयावलाेकम्
१०९००२३४ अाय मुदयाः पुकशताः 
१०९००२४१ हंस वागतमायतां पब पयाे ू शाैरेः कथां
१०९००२४२ दूतं वां नु वदाम कदजतः वयात उं पुरा
१०९००२४३ कं वा नलसाैदः रित तं काजामाे वयं
१०९००२४४ ाैालापय कामदं यमृते सैवैकिना याम्
१०९००२५० ीशक उवाच
१०९००२५१ इतीशेन भावेन कृणे याेगेरे रे
१०९००२५३ यमाणेन माधयाे ले भरे परमां गितम्
१०९००२६१ ुतमााेऽप यः ीणां साकषते मनः
१०९००२६३ उगायाेगीताे वा पयतीनां च कं पुनः
१०९००२७१ याः सपयचरेणा पादसंवाहनादभः
१०९००२७३ जगुं भतृबुा तासां कवयते तपः
१०९००२८१ एवं वेदाेदतं धममनुितसतां गितः
१०९००२८३ गृहं धमाथकामानां मुादशयपदम्
१०९००२९१ अाथतय परं धम कृणय गृहमेधनाम्
१०९००२९३ अासषाेडशसाहं महय शताधकम्
१०९००३०१ तासां ीरभूतानामाै याः ागुदाताः
१०९००३०३ िणीमुखा राजंतपुाानुपूवशः

sanskritdocuments.org bhagpur.pdf - Page 885 of 1026


॥ ीमद् भागवत पुराण ॥

१०९००३११ एकैकयां दश दश कृणाेऽजीजनदाजान्


१०९००३१३ यावय अानाे भाया अमाेघगितररः
१०९००३२१ तेषामुामवीयाणामादश महारथाः
१०९००३२३ अासदारयशसतेषां नामािन मे णु
१०९००३३१ ुािन दिमाानुरेव च
१०९००३३३ साबाे मधुबृहानुभानुवृकाेऽणः
१०९००३४१ पुकराे वेदबा ुतदेवः सनदनः
१०९००३४३ चबावप कवयाेध एव च
१०९००३५१ एतेषामप राजे तनुजानां मधुषः
१०९००३५३ ु अासीथमः पतृविणीसतः
१०९००३६१ स िणाे दुहतरमुपयेमे महारथः
१०९००३६३ तयां तताेऽिनाेऽभूागायतबलावतः
१०९००३७१ स चाप िणः पाैीं दाैहाे जगृहे ततः
१०९००३७३ वतयाभवत माैषलादवशेषतः
१०९००३८१ ितबारभूासबातय चाजः
१०९००३८३ सबाहाेः शातसेनाेऽभूछतसेनत तसतः
१०९००३९१ न ेतकुले जाता अधना अबजाः
१०९००३९३ अपायुषाेऽपवीया अया जरे
१०९००४०१ यदुवंशसूतानां पुंसां वयातकमणाम्
१०९००४०३ सा न शते कतमप वषायुतैनृप
१०९००४११ ितः काेटः सहाणामाशीितशतािन च
१०९००४१३ अासयदुकुलाचायाः कुमाराणामित ुतम्
१०९००४२१ सानं यादवानां कः करयित महानाम्
१०९००४२३ यायुतानामयुत लेणाते स अाकः
१०९००४३१ देवासराहवहता दैतेया ये सदाणाः
१०९००४३३ ते चाेपा मनुयेषु जा ा बबाधरे
१०९००४४१ तहाय हरणा ाेा देवा यदाेः कुले
१०९००४४३ अवतीणाः कुलशतं तेषामेकाधकं नृप
१०९००४५१ तेषां माणं भगवाभुवेनाभवरः
१०९००४५३ ये चानुवितनतय ववृधुः सवयादवाः
१०९००४६१ शयासनाटनालाप डाानादकमस

sanskritdocuments.org bhagpur.pdf - Page 886 of 1026


॥ ीमद् भागवत पुराण ॥

१०९००४६३ न वदुः सतमाानं वृणयः कृणचेतसः


१०९००४७१ तीथ चे नृपाेनं यदजिन यदुषु वःसरपादशाैचं
१०९००४७२ वधाः वपं ययुरजतपर ीयदथेऽययः
१०९००४७३ यामामलं ुतमथ गदतं यकृताे गाेधमः
१०९००४७४ कृणयैत चं ितभरहरणं कालचायुधय
१०९००४८१ जयित जनिनवासाे देवकजवादाे
१०९००४८२ यदुवरपरषवैदाेभरयधमम्
१०९००४८३ थरचरवृजनः सतीमुखेन
१०९००४८४ जपुरविनतानां वधयकामदेवम्
१०९००४९१ इथं परय िनजवररया
१०९००४९२ ललातनाेतदनुपवडबनािन
१०९००४९३ कमाण कमकषणािन यदूमय
१०९००४९४ ूयादमुय पदयाेरनुवृमछन्
१०९००५०१ मयतयानुसवमेधतया मुकुद
१०९००५०२ ीमकथावणकतनचतयैित
१०९००५०३ ताम दुतरकृतातजवापवग
१०९००५०४ ामानं ितभुजाेऽप ययुयदथाः
११०१००१० ीशक उवाच
११०१००११ कृवा दैयवधं कृणः सरामाे यदुभवृतः
११०१००१३ भुवाेऽवतारयारं जवं जनयकलम्
११०१००२१ ये काेपताः सब पाड सताः सपैर्
११०१००२२ दुूतहेलनकचहणादभतान्
११०१००२३ कृवा िनममतरे तरतः समेतान्
११०१००२४ हवा नृपारहरितभारमीशः
११०१००३१ भूभारराजपृतना यदुभिनरय
११०१००३२ गुैः वबाभरचतयदमेयः
११०१००३३ मयेऽवनेननु गताेऽयगतं ह भारं
११०१००३४ यादवं कुलमहाे अवषमाते
११०१००४१ नैवायतः परभवाेऽय भवेकथन्
११०१००४२ मसंयय वभवाेहनय िनयम्
११०१००४३ अतः कलं यदुकुलय वधाय वेणु

sanskritdocuments.org bhagpur.pdf - Page 887 of 1026


॥ ीमद् भागवत पुराण ॥

११०१००४४ तबय विमव शातमुपैम धाम


११०१००५१ एवं यवसताे राजसयसप ईरः
११०१००५३ शापयाजेन वाणां से वकुलं वभुः
११०१००६१ वमूया लाेकलावय िनमुा लाेचनं नृणाम्
११०१००६३ गीभताः रतां चं पदैतानीतां याः
११०१००७१ अाछ कित साेकां वतय सा नु काै
११०१००७३ तमाेऽनया तरयतीयगावं पदमीरः
११०१००८० ीराजाेवाच
११०१००८१ यानां वदायानां िनयं वृाेपसेवनाम्
११०१००८३ वशापः कथमभूृ णीनां कृणचेतसाम्
११०१००९१ यमः स वै शापाे याशाे जसम
११०१००९३ कथमेकानां भेद एतसव वदव मे
११०१०१०० ीबादरायणवाच
११०१०१०१ बपुः सकलसदरसवेशं
११०१०१०२ कमाचरुव समलमाकामः
११०१०१०३ अाथाय धाम रममाण उदारकऋितः
११०१०१०४ संहतमैछत कुलं थतकृयशेषः
११०१०१११ कमािन पुयिनवहािन समलािन
११०१०११२ गायगकलमलापहराण कृवा
११०१०११३ कालाना िनवसता यदुदेवगेहे
११०१०११४ पडारकं समगमुनयाे िनसृाः
११०१०१२१ वामाेऽसतः कवाे
११०१०१२२ दुवासा भृगुरराः
११०१०१२३ कयपाे वामदेवाेऽिर्
११०१०१२४ वसाे नारदादयः
११०१०१३१ डततानुपय कुमारा यदुनदनाः
११०१०१३३ उपसृ परवनीता वनीतवत्
११०१०१४१ ते वेषयवा ीवेषैः साबं जाबवतीसतम्
११०१०१४३ एषा पृछित वाे वा अतवयसतेणा
११०१०१५१ ु ं वलती सााूतामाेघदशनाः
११०१०१५३ साेयती पुकामा कं वसनययित

sanskritdocuments.org bhagpur.pdf - Page 888 of 1026


॥ ीमद् भागवत पुराण ॥

११०१०१६१ एवं लधा मुनयतानूचुः कुपता नृप


११०१०१६३ जनययित वाे मदा मुषलं कुलनाशनम्
११०१०१७१ तवा तेऽितसता वमुय सहसाेदरम्
११०१०१७३ साबय दशतुषलं खवययम्
११०१०१८१ कं कृतं मदभायैनः कं वदयत नाे जनाः
११०१०१८३ इित वलता गेहानादाय मुषलं ययुः
११०१०१९१ ताेपनीय सदस परानमुखयः
११०१०१९३ रा अावेदयां चुः सवयादवसधाै
११०१०२०१ ुवामाेघं वशापं ा च मुषलं नृप
११०१०२०३ वता भयसता बभूवुारकाैकसः
११०१०२११ तूणयवा मुषलं यदुराजः स अाकः
११०१०२१३ समुसलले ायाेहं चायावशेषतम्
११०१०२२१ कयाेऽसीाेहं चूणािन तरलै ततः
११०१०२२३ उमानािन वेलायां लायासकलै रकाः
११०१०२३१ मयाे गृहीताे मयैजालेनायैः सहाणवे
११०१०२३३ तयाेदरगतं लाेहं स शये ल धकाेऽकराेत्
११०१०२४१ भगवाातसवाथ ईराेऽप तदयथा
११०१०२४३ कत नैछशापं कालयवमाेदत
११०२००१० ीशक उवाच
११०२००११ गाेवदभुजगुायां ारवयां कुह
११०२००१३ अवासीारदाेऽभीणं कृणाेपासनलालसः
११०२००२१ काे नु राजयवाुकुदचरणाबुजम्
११०२००२३ न भजेसवताेमृयुपायममराेमैः
११०२००३१ तमेकदा त देवष वसदेवाे गृहागतम्
११०२००३३ अचतं सखमासीनमभवाेदमवीत्
११०२००४० ीवसदेव उवाच
११०२००४१ भगववताे याा वतये सवदेहनाम्
११०२००४३ कृपणानां यथा पाेमाेकवनाम्
११०२००५१ भूतानां देवचरतं दुःखाय च सखाय च
११०२००५३ सखायैव ह साधूनां वाशामयुतानाम्
११०२००६१ भजत ये यथा देवादेवा अप तथैव तान्

sanskritdocuments.org bhagpur.pdf - Page 889 of 1026


॥ ीमद् भागवत पुराण ॥

११०२००६३ छायेव कमसचवाः साधवाे दनवसलाः


११०२००७१ ंतथाप पृछामाे धमाागवतांतव
११०२००७३ याुवा या मयाे मुयते सवताे भयात्
११०२००८१ अहं कल पुरानतं जाथाे भुव मुदम्
११०२००८३ अपूजयं न माेाय माेहताे देवमायया
११०२००९१ यथा वचयसनाववताेभयात्
११०२००९३ मुयेम सैवाा तथा नः शाध सत
११०२०१०० ीशक उवाच
११०२०१०१ राजेवं कृताे वसदेवेन धीमता
११०२०१०३ ीततमाह देवषह रेः संारताे गुणैः
११०२०११० ीनारद उवाच
११०२०१११ सयगेतवसतं भवता सावतषभ
११०२०११३ यपृछसे भागवताधमावं वभावनान्
११०२०१२१ ुताेऽनुपठताे यात अाताे वानुमाेदतः
११०२०१२३ सः पुनाित समाे देववहाेऽप ह
११०२०१३१ वया परमकयाणः पुयवणकतनः
११०२०१३३ ारताे भगवान देवाे नारायणाे मम
११०२०१४१ अायुदाहरतीममितहासं पुरातनम्
११०२०१४३ अाषभाणां च संवादं वदेहय महानः
११०२०१५१ यताे नाम सताे मनाेः वायुवय यः
११०२०१५३ तयाीतताे नाभऋषभतसतः ृतः
११०२०१६१ तमावासदेवांशं माेधमववया
११०२०१६३ अवतीण सतशतं तयासीपारगम्
११०२०१७१ तेषां वै भरताे येाे नारायणपरायणः
११०२०१७३ वयातं वषमेतन् नाा भारतमत
ु म्
११०२०१८१ स भुभाेगां येमां िनगततपसा हरम्
११०२०१८३ उपासीनतपदवीं ले भे वै जनृनभभः
११०२०१९१ तेषां नव नवप पतयाेऽय समततः
११०२०१९३ कमतणेतार एकाशीितजातयः
११०२०२०१ नवाभवहाभागा मुनयाे थशंसनः
११०२०२०३ मणा वातरसना अावावशारदाः

sanskritdocuments.org bhagpur.pdf - Page 890 of 1026


॥ ीमद् भागवत पुराण ॥

११०२०२११ कवहवरतरः बुः पपलायनः


११०२०२१३ अावहाेाेऽथ मलमसः करभाजनः
११०२०२२१ त एते भगवूपं वं सदसदाकम्
११०२०२२३ अानाेऽयितरे केण पयताे यचरहीम्
११०२०२३१ अयाहतेगतयः सरससाय
११०२०२३२ गधवयनरकरनागलाेकान्
११०२०२३३ मुारत मुिनचारणभूतनाथ
११०२०२३४ वाधरजगवां भुवनािन कामम्
११०२०२४१ त एकदा िनमेः समुपजमुयछया
११०२०२४३ वतायमानमृषभरजनाभे महानः
११०२०२५१ ताा सूयसाशाहाभागवताृप
११०२०२५३ यजमानाेऽयाे वाः सव एवाेपतथरे
११०२०२६१ वदेहतानभेय नारायणपरायणान्
११०२०२६३ ीतः सपूजयां चे अासनथायथाहतः
११०२०२७१ तााेचमानावचा पुाेपमाव
११०२०२७३ पछ परमीतः यावनताे नृपः
११०२०२८० ीवदेह उवाच
११०२०२८१ मये भगवतः साापाषदावाे मधुसः
११०२०२८३ वणाेभूतािन लाेकानां पावनाय चरत ह
११०२०२९१ दुलभाे मानुषाे देहाे देहनां णभुरः
११०२०२९३ ताप दुलभं मये वैकुठयदशनम्
११०२०३०१ अत अायतकं ेमं पृछामाे भवताेऽनघाः
११०२०३०३ संसारे ऽणाधाेऽप ससः शेवधनृणाम्
११०२०३११ धमाागवताूत यद नः ुतये मम्
११०२०३१३ यैः सः पाय दाययाानमयजः
११०२०३२० ीनारद उवाच
११०२०३२१ एवं ते िनमना पृा वसदेव महमाः
११०२०३२३ ितपूयावीया ससदयवजं नृपम्
११०२०३३० ीकववाच
११०२०३३१ मयेऽकुतयमयुतय पादाबुजाेपासनम िनयम्
११०२०३३३ उबुेरसदाभावााना य िनवतते भीः

sanskritdocuments.org bhagpur.pdf - Page 891 of 1026


॥ ीमद् भागवत पुराण ॥

११०२०३४१ ये वै भगवता ाेा उपाया ालधये


११०२०३४३ अः पुंसामवदुषां व भागवताह तान्
११०२०३५१ यानाथाय नराे राज माेत कहचत्
११०२०३५३ धावमीय वा नेे न खले  पतेदह
११०२०३६१ कायेन वाचा मनसेयैवा बुाना वानुसृतवभावात्
११०२०३६३ कराेित यसकलं परै नारायणायेित समपयेत्
११०२०३७१ भयं तीयाभिनवेशतः यादशादपेतय वपययाेऽृितः
११०२०३७३ ताययाताे बुध अाभजें भैकयेशं गुदेवताा
११०२०३८१ अवमानाेऽयवभाित ह याे यातधया वमनाेरथाै यथा
११०२०३८३ तकमसपवकपकं मनाे बुधाे िनयादभयं ततः यात्
११०२०३९१ वसभाण रथापाणेजािन कमाण च यािन लाेके
११०२०३९३ गीतािन नामािन तदथकािन गायवलाे वचरे दसः
११०२०४०१ एवंतः वयनामकया जातानुरागाे तच उैः
११०२०४०३ हसयथाे राेदित राैित गाययुादवृयित लाेकबाः
११०२०४११ खं वायुमं सललं महीं च याेतींष सवािन दशाे मादन्
११०२०४१३ सरसमुां हरे ः शररं यकं च भूतं णमेदनयः
११०२०४२१ भः परे शानुभवाे वररय चैष िक एककालः
११०२०४२३ पमानय यथातः युतः पुः दपायाेऽनुघासम्
११०२०४३१ इययुतां भजताेऽनुवृया भवरभगवबाेधः
११०२०४३३ भवत वै भागवतय राजंततः परां शातमुपैित साात्
११०२०४४० ीराजाेवाच
११०२०४४१ अथ भागवतं ूत यमाे याशाे नृणाम्
११०२०४४३ यथाचरित यत
ू े यैल ैभगवयः
११०२०४५० ीहववाच
११०२०४५१ सवभूतेषु यः पयेगवावमानः
११०२०४५३ भूतािन भगवयायेष भागवताेमः
११०२०४६१ ईवरे तदधीनेषु बालशेषु षस च
११०२०४६३ ेममैीकृपाेपेा यः कराेित स मयमः
११०२०४७१ अचायामेव हरये पूजां यः येहते
११०२०४७३ न तेषु चायेषु स भः ाकृतः ृतः
११०२०४८१ गृहीवापीयैरथायाे न े न यित

sanskritdocuments.org bhagpur.pdf - Page 892 of 1026


॥ ीमद् भागवत पुराण ॥

११०२०४८३ वणाेमायामदं पयस वै भागवताेमः


११०२०४९१ देहेयाणमनाेधयां याे जायययतषकृैः
११०२०४९३ संसारधमैरवमुमानः ृया हरे भागवतधानः
११०२०५०१ न कामकमबीजानां यय चेतस सवः
११०२०५०३ वासदेवैकिनलयः स वै भागवताेमः
११०२०५११ न यय जकमयां न वणामजाितभः
११०२०५१३ सतेऽहंभावाे देहे वै स हरे ः यः
११०२०५२१ न यय वः पर इित वेवािन वा भदा
११०२०५२३ सवभूतसमः शातः स वै भागवताेमः
११०२०५३१ िभुवनवभवहेतवेऽयकुठ
११०२०५३२ ृितरजतासरादभवमृयात्
११०२०५३३ न चलित भगवपदारवदाल्
११०२०५३४ लविनमषाधमप यः स वैणवायः
११०२०५४१ भगवत उवमाशाखा नखमणचकया िनरततापे
११०२०५४३ द कथमुपसीदतां पुनः स भवित च इवाेदतेऽकतापः
११०२०५५१ वसृजित दयं न यय सााररवशाभहताेऽयघाैघनाशः
११०२०५५३ णयरसनया धृतापः स भवित भागवतधान उः
११०३००१० ीराजाेवाच
११०३००११ परय वणाेरशय मायनामप माेहनीम्
११०३००१३ मायां वेदतमछामाे भगवताे वत नः
११०३००२१ नानुतृये जुषयुद् वचाे हरकथामृतम्
११०३००२३ संसारतापिनताे मयतापभेषजम्
११०३००३० ीअतर उवाच
११०३००३१ एभभूतािन भूताा महाभूतैमहाभुज
११०३००३३ ससजाेावचायाः वमाासये
११०३००४१ एवं सृािन भूतािन वः पधातभः
११०३००४३ एकधा दशधाानं वभजुषते गुणान्
११०३००५१ गुणैगुणास भुान अााेिततैः भुः
११०३००५३ मयमान इदं सृमाानमह सते
११०३००६१ कमाण कमभः कुवसिनमािन देहभृत्
११०३००६३ तकमफलं गृमतीह सखेतरम्

sanskritdocuments.org bhagpur.pdf - Page 893 of 1026


॥ ीमद् भागवत पुराण ॥

११०३००७१ इथं कमगतीगछबभवहाः पुमान्


११०३००७३ अाभूतसवासग लयावतेऽवशः
११०३००८१ धातूपव अासे यं यगुणाकम्
११०३००८३ अनादिनधनः कालाे यायापकषित
११०३००९१ शतवषा नावृभवययुबणा भुव
११०३००९३ तकालाेपचताेणाकाे लाेकांीतपयित
११०३०१०१ पातालतलमारय सषणमुखानलः
११०३०१०३ दहूवशखाे वववधते वायुनेरतः
११०३०१११ संवतकाे मेघगणाे वषित  शतं समाः
११०३०११३ धाराभहतहताभलयते सलले वराट्
११०३०१२१ तताे वराजमुसृय् वैराजः पुषाे नृप
११०३०१२३ अयं वशते सूं िनरधन इवानलः
११०३०१३१ वायुना तगधा भूः सललवाय कपते
११०३०१३३ सललं तत
ृ रसं याेितायाेपकपते
११०३०१४१ तपं त तमसा वायाै याेितः लयते
११०३०१४३ तपशाेऽवकाशेन वायुनभस लयते
११०३०१४५ कालाना तगुणं नभ अािन लयते
११०३०१५१ इयाण मनाे बुः सह वैकारकैनृप
११०३०१५३ वशत हारं वगुणैरहमािन
११०३०१६१ एषा माया भगवतः सगथयतकारणी
११०३०१६३ िवणा वणतााभः कं भूयः ाेतमछस
११०३०१७० ीराजाेवाच
११०३०१७१ यथैतामैरं मायां दुतरामकृताभः
११०३०१७३ तरयः थूलधयाे महष इदमुयताम्
११०३०१८० ीबु उवाच
११०३०१८१ कमायारभमाणानां दुःखहयै सखाय च
११०३०१८३ पयेपाकवपयासं मथुनीचारणां नृणाम्
११०३०१९१ िनयाितदेन वेन दुलभेनामृयुना
११०३०१९३ गृहापयापशभः का ीितः साधतैलै ः
११०३०२०१ एवं लाेकं परवारं कमिनमतम्
११०३०२०३ सतयाितशयवंसं यथा मडलवितनाम्

sanskritdocuments.org bhagpur.pdf - Page 894 of 1026


॥ ीमद् भागवत पुराण ॥

११०३०२११ ताुं पेत जासः ेय उमम्


११०३०२१३ शादे परे च िनणातं युपशमायम्
११०३०२२१ त भागवताधमाशेव
ु ादैवतः
११०३०२२३ अमाययानुवृया यैतयेदाादाे हरः
११०३०२३१ सवताे मनसाेऽसमादाै सं च साधुषु
११०३०२३३ दयां मैीं यं च भूतेवा यथाेचतम्
११०३०२४१ शाैचं तपतितां च माैनं वायायमाजवम्
११०३०२४३ चयमहंसां च समवं संयाेः
११०३०२५१ सवाेरावीां कैवयमिनकेतताम्
११०३०२५३ ववचीरवसनं सताेषं येन केनचत्
११०३०२६१ ां भागवते शाेऽिनदामय चाप ह
११०३०२६३ मनाेवामदडं च सयं शमदमावप
११०३०२७१ वणं कतनं यानं हरे रत
ु कमणः
११०३०२७३ जकमगुणानां च तदथेऽखलचेतम्
११०३०२८१ इं दं तपाे जं वृं यानः यम्
११०३०२८३ दारासतागृहााणायपरै िनवेदनम्
११०३०२९१ एवं कृणानाथेषु मनुयेषु च साैदम्
११०३०२९३ परचया चाेभय महस नृषु साधुषु
११०३०३०१ परपरानुकथनं पावनं भगवशः
११०३०३०३ मथाे रितमथतिनवृमथ अानः
११०३०३११ रतः ारयत मथाेऽघाैघहरं हरम्
११०३०३१३ भा सातया भा बयुपुलकां तनुम्
११०३०३२१ चदययुतचतया चद्
११०३०३२२ धसत नदत वदयलाैककाः
११०३०३२३ नृयत गाययनुशीलययजं
११०३०३२४ भवत तूणीं परमेय िनवृताः
११०३०३३१ इित भागवताधमाशा तदुथया
११०३०३३३ नारायणपराे मायामतरित दुतराम्
११०३०३४० ीराजाेवाच
११०३०३४१ नारायणाभधानय णः परमानः
११०३०३४३ िनामहथ नाे वुं यूयं ह वमाः

sanskritdocuments.org bhagpur.pdf - Page 895 of 1026


॥ ीमद् भागवत पुराण ॥

११०३०३५० ीपपलायन उवाच


११०३०३५१ थयुवलयहेतरहेतरय
११०३०३५२ यवजागरसषुिषु सह
११०३०३५३ देहेयासदयािन चरत येन
११०३०३५४ सीवतािन तदवेह परं नरे 
११०३०३६१ नैतनाे वशित वागुत चराा
११०३०३६२ ाणेयाण च यथानलमचषः वाः
११०३०३६३ शदाेऽप बाेधकिनषेधतयामूलम्
११०३०३६४ अथाेमाह यते न िनषेधसः
११०३०३७१ सवं रजतम इित िवृदेकमादाै
११०३०३७२ सूं महानहमित वदत जीवम्
११०३०३७३ ानयाथफलपतयाेश
११०३०३७४ ैव भाित सदस तयाेः परं यत्
११०३०३८१ नाा जजान न मरयित नैधतेऽसाै
११०३०३८२ न ीयते सवनवभचारणां ह
११०३०३८३ सव शदनपायुपलधमां
११०३०३८४ ाणाे यथेयबले न वकपतं सत्
११०३०३९१ अडे षु पेशषु तवविनतेषु ाणाे ह जीवमुपधावित त त
११०३०३९३ से यदयगणेऽहम च से कूटथ अाशयमृते तदनुृितनः
११०३०४०१ यनाभचरणैषणयाेभा
११०३०४०२ चेताेमलािन वधमेण
ु कमजािन
११०३०४०३ तवश उपलयत अातवं
११०३०४०४ शााथामलशाेः सवतृकाशः
११०३०४१० ीराजाेवाच
११०३०४११ कमयाेगं वदत नः पुषाे येन संकृतः
११०३०४१३ वधूयेहाश कमाण नैकय वदते परम्
११०३०४२१ एवं मृषीपूवमपृछं पतरतके
११०३०४२३ नावणः पुात कारणमुयताम्
११०३०४३० ीअावहाे उवाच
११०३०४३१ कमाकम वकमेित वेदवादाे न लाैककः
११०३०४३३ वेदय चेरावा मुत सूरयः

sanskritdocuments.org bhagpur.pdf - Page 896 of 1026


॥ ीमद् भागवत पुराण ॥

११०३०४४१ पराेवादाे वेदाेऽयं बालानामनुशासनम्


११०३०४४३ कममाेाय कमाण वधे गदं यथा
११०३०४५१ नाचरे त वेदाें वयमाेऽजतेयः
११०३०४५३ वकमणा धमेण मृयाेमृयुमुपैित सः
११०३०४६१ वेदाेमेव कुवाणाे िनःसाेऽपतमीरे
११०३०४६३ नैकय लभते सं राेचनाथा फलुितः
११०३०४७१ य अाश दयथं िनजहीऋषुः परानः
११०३०४७३ वधनाेपचरे ेवं ताेेन च केशवम्
११०३०४८१ लवानुह अाचायाेन सदशतागमः
११०३०४८३ महापुषमयचेूयाभमतयानः
११०३०४९१ शचः सुखमासीनः ाणसंयमनादभः
११०३०४९३ पडं वशाेय सयास कृतराेऽचयेरम्
११०३०५०१ अचादाै दये चाप यथालधाेपचारकैः
११०३०५०३ ययालगािन िनपा ाेय चासनम्
११०३०५११ पाादनुपकयाथ सधाय समाहतः
११०३०५१३ दादभः कृतयासाे मूलमेण चाचयेत्
११०३०५२१ सााेपाां सपाषदां तां तां मूित वमतः
११०३०५२३ पाायाचमनीयाैः ानवासाेवभूषणैः
११०३०५३१ गधमायातभधूपदपाेपहारकैः
११०३०५३३ सासपूय वधवतवैः तवा नमेरम्
११०३०५४१ अाानतययायूित सपूजयेरे ः
११०३०५४३ शेषामाधाय शरसा वधायुाय सकृतम्
११०३०५५१ एवमयकताेयादावितथाै दये च यः
११०३०५५३ यजतीरमाानमचराुयते ह सः
११०४००१० ीराजाेवाच
११०४००११ यािन यानीह कमाण यैयैः वछदजभः
११०४००१३ चे कराेित कता वा हरतािन वत नः
११०४००२० ीमल उवाच
११०४००२१ याे वा अनतय गुनाननताननुमयस त बालबुः
११०४००२३ रजांस भूमेगणयेकथकाले न नैवाखलशधाः
११०४००३१ भूतैयदा पभरासृैः

sanskritdocuments.org bhagpur.pdf - Page 897 of 1026


॥ ीमद् भागवत पुराण ॥

११०४००३२ पुरं वराजं वरचय तन्


११०४००३३ वांशेन वः पुषाभधानम्
११०४००३४ अवाप नारायण अाददेवः
११०४००४१ यकाय एष भुवनयसवेशाे
११०४००४२ ययेयैतनुभृतामुभयेयाण
११०४००४३ ानं वतः सनताे बलमाेज ईहा
११०४००४४ सवादभः थितलयाेव अादकता
११०४००५१ अादावभूछतधृती रजसाय सगे
११०४००५२ वणुः थताै तपितजधमसेतः
११०४००५३ ाेऽययाय तमसा पुषः स अा
११०४००५४ इयुवथितलयाः सततं जास
११०४००६१ धमय ददुहतयजिन मूया
११०४००६२ नारायणाे नर ऋषवरः शातः
११०४००६३ नैकयलणमुवाच चचार कम
११०४००६४ याेऽाप चात ऋषवयिनषेवताः
११०४००७१ इाे वश मम धाम जघृतीित
११०४००७२ कामं ययु सगणं स बदयुपायम्
११०४००७३ गवासराेगणवसतसमदवातैः
११०४००७४ ीेणेषुभरवयदतहः
११०४००८१ वाय शकृतमममाददेवः
११०४००८२ ाह हय गतवय एजमानान्
११०४००८३ मा भैवभाे मदन मात देवववाे
११०४००८४ गृत नाे बलमशूयममं कुवम्
११०४००९१ इथं वयभयदे नरदेव देवाः
११०४००९२ सीडनशरसः सघृणं तमूचुः
११०४००९३ नैतभाे वय परे ऽवकृते वचं
११०४००९४ वारामधीरिनकरानतपादपे
११०४०१०१ वां सेवतां सरकृता बहवाेऽतरायाः
११०४०१०२ वाैकाे वल परमं जतां पदं ते
११०४०१०३ नायय बहष बलददतः वभागान्
११०४०१०४ धे पदं वमवता यद वमू

sanskritdocuments.org bhagpur.pdf - Page 898 of 1026


॥ ीमद् भागवत पुराण ॥

११०४०१११ ृकालगुणमातजैशैणान्
११०४०११२ अानपारजलधीनिततीय केचत्
११०४०११३ ाेधय यात वफलय वशं पदे गाेर्
११०४०११४ मत दुरतप वृथाेसृजत
११०४०१२१ इित गृणतां तेषां याेऽयत
ु दशनाः
११०४०१२३ दशयामास शूषां वचताः कुवतीवभुः
११०४०१३१ ते देवानुचरा ा यः ीरव पणीः
११०४०१३३ गधेन मुमुतासां पाैदायहतयः
११०४०१४१ तानाह देवदेवेशः णताहसव
११०४०१४३ अासामेकतमां वृं सवणा वगभूषणाम्
११०४०१५१ अाेमयादेशमादाय नवा तं सरवदनः
११०४०१५३ उवशीमसरःेां पुरकृय दवं ययुः
११०४०१६१ इायानय सदस वतां िदवाैकसाम्
११०४०१६३ ऊचुनारायणबलं शतास वतः
११०४०१७१ हंसवयवददयुत अायाेगं
११०४०१७२ दः कुमार ऋषभाे भगवापता नः
११०४०१७३ वणुः शवाय जगतां कलयावितणस्
११०४०१७४ तेनाता मधुभदा ुतयाे हयाये
११०४०१८१ गुाेऽयये मनुरलाैषधय माये
११०४०१८२ ाैडे हताे दितज उरतासः ाम्
११०४०१८३ काैमे धृताेऽरमृताेथने वपृे
११०४०१८४ ाहापमभराजममुदातम्
११०४०१९१ संतवताे िनपिततामणानृषीं
११०४०१९२ शं च वृवधततमस वम्
११०४०१९३ देवयाेऽसरगृहे पहता अनाथा
११०४०१९४ जेऽसरेमभयाय सतां नृसंहे
११०४०२०१ देवासरे युध च दैयपतीसराथे
११०४०२०२ हवातरे षु भुवनायदधाकलाभः
११०४०२०३ भूवाथ वामन इमामहरले ः ां
११०४०२०४ यााछले न समदाददतेः सतेयः
११०४०२११ िनःियामकृत गां च िःसकृवाे

sanskritdocuments.org bhagpur.pdf - Page 899 of 1026


॥ ीमद् भागवत पुराण ॥

११०४०२१२ रामत हैहयकुलाययभागवाः


११०४०२१३ साेऽधं बबध दशवमहसलं
११०४०२१४ सीतापितजयित लाेकमलकऋितः
११०४०२२१ भूमेभरावतरणाय यदुवजा
११०४०२२२ जातः करयित सरैरप दुकराण
११०४०२२३ वादैवमाेहयित यकृताेऽतदहान्
११०४०२२४ शूाकलाै ितभुजाे यहिनयदते
११०४०२३१ एवंवधािन जािन कमाण च जगपतेः
११०४०२३३ भूरण भूरयशसाे वणतािन महाभुज
११०५००१० ीराजाेवाच
११०५००११ भगवतं हरं ायाे न भजयावमाः
११०५००१३ तेषामशातकामानां क िनावजतानाम्
११०५००२० ीचमस उवाच
११०५००२१ मुखबापादेयः पुषयामैः सह
११०५००२३ चवाराे जरे वणा गुणैवादयः पृथक्
११०५००३१ य एषां पुषं साादाभवमीरम्
११०५००३३ न भजयवजानत थानााः पतयधः
११०५००४१ दूरे हरकथाः केचरू े चायुतकतनाः
११०५००४३ यः शूादयैव तेऽनुकया भवाशाम्
११०५००५१ वाे राजयवैयाै वा हरे ः ााः पदातकम्
११०५००५३ ाैतेन जनाथाप मुयाायवादनः
११०५००६१ कमयकाेवदाः तधा मूखाः पडतमािननः
११०५००६३ वदत चाट काूढा यया माया गराेसकाः
११०५००७१ रजसा घाेरसपाः कामुका अहमयवः
११०५००७३ दाका मािननः पापा वहसययुतयान्
११०५००८१ वदत तेऽयाेयमुपासतयाे गृहेषु मैथुयपरे षु चाशषः
११०५००८३ यजयसृावधानदणं वृयै परं त पशूनतदः
११०५००९१ या वभूयाभजनेन वया यागेन पेण बले न कमणा
११०५००९३ जातयेनाधधयः सहेरासताेऽवमयत हरयाखलाः
११०५०१०१ सवेषु शनुभृववथतं
११०५०१०२ यथा खमाानमभीमीरम्

sanskritdocuments.org bhagpur.pdf - Page 900 of 1026


॥ ीमद् भागवत पुराण ॥

११०५०१०३ वेदाेपगीतं च न वतेऽबुधा


११०५०१०४ मनाेरथानां वदत वातया
११०५०१११ लाेके यवायामषमसेवा िनया ह जताेन ह त चाेदना
११०५०११३ यवथिततेषु ववाहय सराहैरास िनवृरा
११०५०१२१ धनं च धमैकफलं यताे वै
११०५०१२२ ानं सवानमनुशात
११०५०१२३ गृहेषु युत कले वरय
११०५०१२४ मृयुं न पयत दुरतवीयम्
११०५०१३१ याणभाे वहतः सरायातथा पशाेरालभनं न हंसा
११०५०१३३ एवं यवायः जया न रया इमं वशं न वदुः वधमम्
११०५०१४१ ये वनेवंवदाेऽसतः तधाः सदभमािननः
११०५०१४३ पशूत वधाः ेय खादत ते च तान्
११०५०१५१ षतः परकायेषु वाानं हरमीरम्
११०५०१५३ मृतके सानुबधेऽबेहाः पतयधः
११०५०१६१ ये कैवयमसाा ये चातीता मूढताम्
११०५०१६३ ैवगका णका अाानं घातयत ते
११०५०१७१ एत अाहनाेऽशाता अाने ानमािननः
११०५०१७३ सीदयकृतकृया वै कालवतमनाेरथाः
११०५०१८१ हवामायारचता गृहापयसयः
११०५०१८३ तमाे वशयिनछताे वासदेवपराुखाः
११०५०१९० ी राजाेवाच
११०५०१९१ ककाले स भगवाकं वणः कशाे नृभः
११०५०१९३ नाा वा केन वधना पूयते तदहाेयताम्
११०५०२०० ीकरभाजन उवाच
११०५०२०१ कृतं ेता ापरं च कलरयेषु केशवः
११०५०२०३ नानावणाभधाकाराे नानैव वधनेयते
११०५०२११ कृते शतबाजटलाे वकलाबरः
११०५०२१३ कृणाजनाेपवीतााबडकमडलू
११०५०२२१ मनुयात तदा शाता िनवैराः सदः समाः
११०५०२२३ यजत तपसा देवं शमेन च दमेन च
११०५०२३१ हंसः सपणाे वैकुठाे धमाे याेगेराेऽमलः

sanskritdocuments.org bhagpur.pdf - Page 901 of 1026


॥ ीमद् भागवत पुराण ॥

११०५०२३३ ईरः पुषाेऽयः परमाेित गीयते


११०५०२४१ ेतायां रवणाेऽसाै चतबामेखलः
११०५०२४३ हरयकेशयाा वाुपलणः
११०५०२५१ तं तदा मनुजा देवं सवदेवमयं हरम्
११०५०२५३ यजत वया या धमा वादनः
११०५०२६१ वणुयः पृगभः सवदेव उमः
११०५०२६३ वृषाकपजयत उगाय इतीयते
११०५०२७१ ापरे भगवायामः पीतवासा िनजायुधः
११०५०२७३ ीवसादभरै लणैपलतः
११०५०२८१ तं तदा पुषं मया महाराजाेपलणम्
११०५०२८३ यजत वेदतायां परं जासवाे नृप
११०५०२९१ नमते वासदेवाय नमः सषणाय च
११०५०२९३ ुायािनाय तयं भगवते नमः
११०५०३०१ नारायणाय ऋषये पुषाय महाने
११०५०३०३ वेराय वाय सवभूताने नमः
११०५०३११ इित ापर उवीश तवत जगदरम्
११०५०३१३ नानातवधानेन कलावप तथा णु
११०५०३२१ कृणवण वषाकृणं सााेपाापाषदम्
११०५०३२३ यैः सतनायैयजत ह समेधसः
११०५०३३१ येयं सदा परभवमभीदाेहं
११०५०३३२ तीथापदं शववरनुतं शरयम्
११०५०३३३ भृयाितहं णतपाल भवाधपाेतं
११०५०३३४ वदे महापुष ते चरणारवदम्
११०५०३४१ या सदु यजसरेसतरायलीं
११०५०३४२ धम अायवचसा यदगादरयम्
११०५०३४३ मायामृगं दयतयेसतमवधावद्
११०५०३४४ वदे महापुष ते चरणारवदम्
११०५०३५१ एवं युगानुपायां भगवायुगवितभः
११०५०३५३ मनुजैरयते राजेयसामीराे हरः
११०५०३६१ कलं सभाजययाया गुण ाः सारभागनः
११०५०३६३ य सतनेनैव सववाथाेऽभलयते

sanskritdocuments.org bhagpur.pdf - Page 902 of 1026


॥ ीमद् भागवत पुराण ॥

११०५०३७१ न तः परमाे लाभाे देहनां ायतामह


११०५०३७३ यताे वदेत परमां शातं नयित संसृितः
११०५०३८१ कृतादषु जा राजकलावछत सवम्
११०५०३८३ कलाै खल भवयत नारायणपरायणाः
११०५०३९१ चचहाराज वडे षु च भूरशः
११०५०३९३ तापणी नद य कृतमाला पयवनी
११०५०४०१ कावेर च महापुया तीची च महानद
११०५०४०३ ये पबत जलं तासां मनुजा मनुजेर
११०५०४०५ ायाे भा भगवित वासदेवेऽमलाशयाः
११०५०४११ देवषभूतानृणां पतॄणां न कराे नायमृणी च राजन्
११०५०४१३ सवाना यः शरणं शरयं गताे मुकुदं परय कतम्
११०५०४२१ वपादमूलजतः यय यायभावय हरः परे शः
११०५०४२३ वकम याेपिततं कथन
ु ाेित सव द सवः
११०५०४३० ीनारद उवाच
११०५०४३१ धमाागवतािनथं ुवाथ मथले रः
११०५०४३३ जायतेयाुनीीतः साेपायायाे पूजयत्
११०५०४४१ तताेऽतदधरे साः सवलाेकय पयतः
११०५०४४३ राजा धमानुपाितवाप परमां गितम्
११०५०४५१ वमयेताहाभाग धमाागवताुतान्
११०५०४५३ अाथतः या युाे िनःसाे यायसे परम्
११०५०४६१ युवयाेः खल दपयाेयशसा पूरतं जगत्
११०५०४६३ पुतामगमां भगवानीराे हरः
११०५०४७१ दशनालनालापैः शयनासनभाेजनैः
११०५०४७३ अाा वां पावतः कृणे पुेहं कुवताेः
११०५०४८१ वैरेण यं नृपतयः शशपालपाैड
११०५०४८२ शावादयाे गितवलासवलाेकनाैः
११०५०४८३ यायत अाकृतधयः शयनासनादाै
११०५०४८४ तसायमापुरनुरधयां पुनः कम्
११०५०४९१ मापयबुमकृथाः कृणे सवानीरे
११०५०४९३ मायामनुयभावेन गूढैये परे ऽयये
११०५०५०१ भूभारासरराजय हतवे गुये सताम्

sanskritdocuments.org bhagpur.pdf - Page 903 of 1026


॥ ीमद् भागवत पुराण ॥

११०५०५०३ अवतीणय िनवृयै यशाे लाेके वतयते


११०५०५१० ीशक उवाच
११०५०५११ एतवा महाभागाे वसदेवाेऽितवतः
११०५०५१३ देवक च महाभागा जहतमाेहमानः
११०५०५२१ इितहासममं पुयं धारयेः समाहतः
११०५०५२३ स वधूयेह शमलं भूयाय कपते
११०६००१० ीशक उवाच
११०६००११ अथ ाजैः देवैः जेशैरावृताेऽयगात्
११०६००१३ भव भूतभयेशाे ययाै भूतगणैवृतः
११०६००२१ इाे मभगवानादया वसवाेऽनाै
११०६००२३ ऋभवाेऽरसाे ा वे साया देवताः
११०६००३१ गधवासरसाे नागाः सचारणगुकाः
११०६००३३ ऋषयः पतरैव सवाधरकराः
११०६००४१ ारकामुपसमुः सवे कृणदवः
११०६००४३ वपुषा येन भगवारलाेकमनाेरमः
११०६००४५ यशाे वतेने लाेकेषु सवलाेकमलापहम्
११०६००५१ तयां वाजमानायां समृायां महभः
११०६००५३ यचतावतृााः कृणमत
ु दशनम्
ू मम्
११०६००६१ वगाेानाेपगैमायैछादयताे युद
११०६००६३ गीभपदाथाभतुवुजगदरम्
११०६००७० ीदेवा ऊचुः
११०६००७१ नताः  ते नाथ पदारवदं बुयाणमनाेवचाेभः
११०६००७३ ययतेऽतद भावयुैमुमुभः कममयाेपाशात्
११०६००८१ वं मायया िगुणयािन दुवभायं
११०६००८२ यं सृजयवस ल पस तुणथः
११०६००८३ नैतैभवानजत कमभरयते वै
११०६००८४ यवे सखेऽयवहतेऽभरताेऽनवः
११०६००९१ शनृणां न त तथेड  दुराशयानां
११०६००९२ वाुताययनदानतपःयाभः
११०६००९३ सवानामृषभ ते यशस वृ
११०६००९४ सया वणसृतया यथा यात्

sanskritdocuments.org bhagpur.pdf - Page 904 of 1026


॥ ीमद् भागवत पुराण ॥

११०६०१०१ यातवारशभाशयधूमकेतः
११०६०१०२ ेमाय याे मुिनभरादाेमानः
११०६०१०३ यः सावतैः समवभूतय अावर्
११०६०१०४ यूहेऽचतः सवनशः वरितमाय
११०६०१११ ययते यतपाणभरवरााै
११०६०११२ या िनवधनेश हवगृहीवा
११०६०११३ अयायाेग उत याेगभरामायां
११०६०११४ जासभः परमभागवतैः परः
११०६०१२१ पयुया तव वभाे वनमालयेयं
११०६०१२२ संपाधनी भगवती ितपीवः
११०६०१२३ यः सणीतममुयाहणमाददाे
११०६०१२४ भूयासदारशभाशयधूमकेतः
११०६०१३१ केतवमयुतपतपताकाे
११०६०१३२ यते भयाभयकराेऽसरदेवचवाेः
११०६०१३३ वगाय साधुषु खले वतराय भूमन्
११०६०१३४ पदः पुनात भगवजतामघं नः
११०६०१४१ नयाेतगाव इव यय वशे भवत
११०६०१४२ ादयतनुभृताे मथुरमानाः
११०६०१४३ कालय ते कृितपूषयाेः परय
११०६०१४४ शं नतनाेत चरणः पुषाेमय
११०६०१५१ अयास हेतदयथितसंयमानाम्
११०६०१५२ अयजीवमहतामप कालमाः
११०६०१५३ साेऽयं िणाभरखलापचये वृः
११०६०१५४ कालाे गभीररय उमपूषवम्
११०६०१६१ वः पुमासमधगय ययाय वीय
११०६०१६२ धे महातमव गभममाेघवीयः
११०६०१६३ साेऽयं तयानुगत अान अाडकाेशं
११०६०१६४ हैमं ससज बहरावरणैपेतम्
११०६०१७१ तथूष जगत भवानधीशाे
११०६०१७२ याययाेथगुणवययाेपनीतान्
११०६०१७३ अथाुषप षीकपते न लाे

sanskritdocuments.org bhagpur.pdf - Page 905 of 1026


॥ ीमद् भागवत पुराण ॥

११०६०१७४ येऽये वतः परतादप बयित 


११०६०१८१ ायावलाेकलवदशतभावहार
११०६०१८२ ूमडलहतसाैरतमशाैडै ः
११०६०१८३ पयत षाेडशसहमनबाणैर्
११०६०१८४ ययेयं वमथतं करणैन वयः
११०६०१९१ वयतवामृतकथाेदवहालाेाः
११०६०१९२ पादावनेजसरतः शमलािन हतम्
११०६०१९३ अानुवं ुितभरजमसैस्
११०६०१९४ तीथयं शचषदत उपपृशत
११०६०२०० ीबादरायणवाच
११०६०२०१ इयभू य वबुधैः सेशः शतधृितहरम्
११०६०२०३ अयभाषत गाेवदं णयाबरमातः
११०६०२१० ीाेवाच
११०६०२११ भूमेभारावताराय पुरा वापतः भाे
११०६०२१३ वमाभरशेषातथैवाेपपादतम्
११०६०२२१ धम थापतः सस सयसधेषु वै वया
११०६०२२३ कित द वा सवलाेकमलापहा
११०६०२३१ अवतीय यदाेवशे बूपमनुमम्
११०६०२३३ कमायुामवृािन हताय जगताेऽकृथाः
११०६०२४१ यािन ते चरतानीश मनुयाः साधवः कलाै
११०६०२४३ वतः कतयत तरययसा तमः
११०६०२५१ यदुवंशेऽवतीणय भवतः पुषाेम
११०६०२५३ शरछतं यतीयाय पवंशाधकं भाे
११०६०२६१ नाधुना तेऽखलाधार देवकायावशेषतम्
११०६०२६३ कुलं च वशापेन नायमभूददम्
११०६०२७१ ततः वधाम परमं वशव यद मयसे
११०६०२७३ सलाेकााेकपालाः पाह वैकुठकरान्
११०६०२८० ीभगवानुवाच
११०६०२८१ अवधारतमेते यदाथ वबुधेर
११०६०२८३ कृतं वः कायमखलं भूमेभाराेऽवतारतः
११०६०२९१ तददं यादवकुलं वीयशाैययाेतम्

sanskritdocuments.org bhagpur.pdf - Page 906 of 1026


॥ ीमद् भागवत पुराण ॥

११०६०२९३ लाेकं जघृं मे वेलयेव महाणवः


११०६०३०१ यसंय ानां यदूनां वपुलं कुलम्
११०६०३०३ गतायनेन लाेकाेऽयमुेलेन वनित
११०६०३११ इदानीं नाश अारधः कुलय जशापजः
११०६०३१३ यायाम भवनं ेतदते तवानघ
११०६०३२० ीशक उवाच
११०६०३२१ इयुाे लाेकनाथेन वयूः णपय तम्
११०६०३२३ सह देवगणैदेवः वधाम समपत
११०६०३३१ अथ तयां महाेपाताारवयां समुथतान्
११०६०३३३ वलाे भगवानाह यदुवृासमागतान्
११०६०३४० ीभगवानुवाच
११०६०३४१ एते वै समहाेपाता युतीह सवतः
११०६०३४३ शाप नः कुलयासीाणेयाे दुरययः
११०६०३५१ न वतयमहााभजजीवषुभरायकाः
११०६०३५३ भासं समहपुयं यायामाेऽैव मा चरम्
११०६०३६१ य ावा दशापाहृ ीताे यणाेदरु ाट्
११०६०३६३ वमुः कबषासाे भेजे भूयः कलाेदयम्
११०६०३७१ वयं च ताुय तपयवा पतॄसरान्
११०६०३७३ भाेजयवाेषजाे वाानागुणवताधसा
११०६०३८१ तेषु दानािन पाेषु याेवा महात वै
११०६०३८३ वृजनािन तरयामाे दानैनाैभरवाणवम्
११०६०३९० ीशक उवाच
११०६०३९१ एवं भगवतादा यादवाः कुनदन
११०६०३९३ गतं कृतधयतीथ यदनासमयूयुजन्
११०६०४०१ तरयाेवाे राजुवा भगवताेदतम्
११०६०४०३ ारािन घाेराण िनयं कृणमनुतः
११०६०४११ वव उपसय जगतामीरे रम्
११०६०४१३ णय शरसा पादाै ालतमभाषत
११०६०४२० ीउव उवाच
११०६०४२१ देवदेवेश याेगेश पुयवणकतन
११०६०४२३ संयैतकुलं नूनं लाेकं सययते भवान्

sanskritdocuments.org bhagpur.pdf - Page 907 of 1026


॥ ीमद् भागवत पुराण ॥

११०६०४२५ वशापं समथाेऽप यह यदरः


११०६०४३१ नाहं तवाकमलं णाधमप केशव
११०६०४३३ युं समुसहे नाथ वधाम नय मामप
११०६०४४१ तव वडतं कृण नृनां परममलम्
११०६०४४३ कणपीयूषमासा यजययपृहां जनाः
११०६०४५१ शयासनाटनथान ानडाशनादषु
११०६०४५३ कथं वां यमाानं वयं भायजेम ह
११०६०४६१ वयाेपभुगध वासाेऽलारचचताः
११०६०४६३ उछभाेजनाे दासातव मायां जयेम ह
११०६०४७१ वातवसना य ऋषयः मणा ऊमथनः
११०६०४७३ ायं धाम ते यात शाताः सयासीनाेऽमलाः
११०६०४८१ वयं वह महायाेगमतः कमवस
११०६०४८३ वातया तरयामतावकैदुतरं तमः
११०६०४९१ रतः कतयतते कृतािन गदतािन च
११०६०४९३ गयुतेणवेल यृलाेकवडबनम्
११०६०५०० ीशक उवाच
११०६०५०१ एवं वापताे राजगवादेवकसतः
११०६०५०३ एकातनं यं भृयमुवं समभाषत
११०७००१० ीभगवानुवाच
११०७००११ यदाथ मां महाभाग तकषतमेव मे
११०७००१३ ा भवाे लाेकपालाः ववासं मेऽभकाणः
११०७००२१ मया िनपादतं  देवकायमशेषतः
११०७००२३ यदथमवतीणाेऽहमंशेन णाथतः
११०७००३१ कुलं वै शापिनदधं नययाेयवहात्
११०७००३३ समुः समे ेनां पुरं च ावययित
११०७००४१ येवायं मया याे लाेकाेऽयं नमलः
११०७००४३ भवययचरासाधाे कलनाप िनराकृतः
११०७००५१ न वतयं वयैवेह मया ये महीतले
११०७००५३ जनाेऽभचभ भवयित कलाै युगे
११०७००६१ वं त सव परयय ेहं वजनबधुषु
११०७००६३ मयावेय मनः संयसमवचरव गाम्

sanskritdocuments.org bhagpur.pdf - Page 908 of 1026


॥ ीमद् भागवत पुराण ॥

११०७००७१ यददं मनसा वाचा चया वणादभः


११०७००७३ नरं गृमाणं च व मायामनाेमयम्
११०७००८१ पुंसाेऽयुय नानाथाे मः स गुणदाेषभाक्
११०७००८३ कमाकमवकमेित गुणदाेषधयाे भदा
११०७००९१ ताुेयामाे युच इदजगत्
११०७००९३ अानीव वततमाानं मयधीरे
११०७०१०१ ानवानसंयु अाभूतः शररणाम्
११०७०१०३ अानुभवताा नातरायैवहयसे
११०७०१११ दाेषबुाेभयातीताे िनषेधा िनवतते
११०७०११३ गुणबुा च वहतं न कराेित यथाभकः
११०७०१२१ सवभूतसछाताे ानवानिनयः
११०७०१२३ पयदाकं वं न वपेत वै पुनः
११०७०१३० ीशक उवाच
११०७०१३१ इयादाे भगवता महाभागवताे नृप
११०७०१३३ उवः णपयाह तवं जासरयुतम्
११०७०१४० ीउव उवाच
११०७०१४१ याेगेश याेगवयास याेगायाेगसव
११०७०१४३ िनःेयसाय मे ाेयागः सयासलणः
११०७०१५१ यागाेऽयं दुकराे भूमकामानां वषयाभः
११०७०१५३ सतरां वय सवाभैरित मे मितः
११०७०१६१ साेऽहं ममाहमित मूढमितवगाढस्
११०७०१६२ वायया वरचतािन सानुबधे
११०७०१६३ तवसा िनगदतं भवता यथाहं
११०७०१६४ संसाधयाम भगवनुशाध भृयम्
११०७०१७१ सयय ते वश अान अानाेऽयं
११०७०१७२ वारमीश वबुधेवप नानुचे
११०७०१७३ सवे वमाेहतधयतव माययेमे
११०७०१७४ ादयतनुभृताे बहरथभावाः
११०७०१८१ तावतमनवमनतपारं
११०७०१८२ सवमीरमकुठवकुठधयम्
११०७०१८३ िनवणधीरहमु हे वृजनाभताे

sanskritdocuments.org bhagpur.pdf - Page 909 of 1026


॥ ीमद् भागवत पुराण ॥

११०७०१८४ नारायणं नरसखं शरणं पे


११०७०१९० ीभगवानुवाच
११०७०१९१ ायेण मनुजा लाेके लाेकतववचणाः
११०७०१९३ समुरत ाानमानैवाशभाशयात्
११०७०२०१ अानाे गुराैव पुषय वशेषतः
११०७०२०३ ययानुमानायां ेयाेऽसावनुवदते
११०७०२११ पुषवे च मां धीराः सायाेगवशारदाः
११०७०२१३ अावतरां पयत सवशुपबृंहतम्
११०७०२२१ एकिचतपादाे बपादतथापदः
११०७०२२३ बः सत पुरः सृातासां मे पाैषी या
११०७०२३१ अ मां मृगयया युा हेतभररम्
११०७०२३३ गृमाणैगुणैल ैरामनुमानतः
११०७०२४१ अायुदाहरतीममितहासं पुरातनम्
११०७०२४३ अवधूतय संवादं यदाेरमततेजसः
११०७०२५१ अवधूतं यं करतमकुताेभयम्
११०७०२५३ कवं िनरय तणं यदुः पछ धमवत्
११०७०२६० ीयदुवाच
११०७०२६१ कुताे बुरयं कतः सवशारदा
११०७०२६३ यामासा भवााेकं वांरित बालवत्
११०७०२७१ ायाे धमाथकामेषु ववसायां च मानवाः
११०७०२७३ हेतनैव समीहत अायुषाे यशसः यः
११०७०२८१ वं त कपः कवदः सभगाेऽमृतभाषणः
११०७०२८३ न कता नेहसे कडाेपशाचवत्
११०७०२९१ जनेषु दमानेषु कामलाेभदवाना
११०७०२९३ न तयसेऽना मुाे गाःथ इव पः
११०७०३०१ वं ह नः पृछतां ायानदकारणम्
११०७०३०३ ूह पशवहीनय भवतः केवलानः
११०७०३१० ीभगवानुवाच
११०७०३११ यदुनैवं महाभागाे येन समेधसा
११०७०३१३ पृः सभाजतः ाह यावनतं जः
११०७०३२० ीाण उवाच

sanskritdocuments.org bhagpur.pdf - Page 910 of 1026


॥ ीमद् भागवत पुराण ॥

११०७०३२१ सत मे गुरवाे राजबहवाे बुुपताः


११०७०३२३ यताे बुमुपादाय मुाेऽटामीह ताणु
११०७०३३१ पृथवी वायुराकाशमापाेऽमा रवः
११०७०३३३ कपाेताेऽजगरः सधुः पताे मधुकृजः
११०७०३४१ मधुहा हरणाे मीनः पला कुरराेऽभकः
११०७०३४३ कुमार शरकृसप ऊणनाभः सपेशकृत्
११०७०३५१ एते मे गुरवाे राजतवशितराताः
११०७०३५३ शा वृभरे तेषामवशमहानः
११०७०३६१ यताे यदनुशाम यथा वा नाषाज
११०७०३६३ तथा पुषया िनबाेध कथयाम ते
११०७०३७१ भूतैरायमाणाेऽप धीराे दैववशानुगैः
११०७०३७३ ता चले ागादवशं तेतम्
११०७०३८१ शपराथसवेहः पराथैकातसवः
११०७०३८३ साधुः शेत भूभृाे नगशयः पराताम्
११०७०३९१ ाणवृयैव सतयेुिननैवेययैः
११०७०३९३ ानं यथा न नयेत नावकयेत वानः
११०७०४०१ वषयेवावशयाेगी नानाधमेषु सवतः
११०७०४०३ गुणदाेषयपेताा न वषेत वायुवत्
११०७०४११ पाथवेवह देहेषु वतुणायः
११०७०४१३ गुणैन युयते याेगी गधैवायुरवाक्
११०७०४२१ अतहत थरजमेषु ाभावेन समवयेन
११०७०४२३ यायायवछे दमसमानाे मुिननभवं वततय भावयेत्
११०७०४३१ तेजाेऽबमयैभावैमेघाैवायुनेरतैः
११०७०४३३ न पृयते नभतकालसृैगुणैः पुमान्
११०७०४४१ वछः कृिततः धाे माधुयतीथभूनृणाम्
११०७०४४३ मुिनः पुनायपां ममीाेपपशकतनैः
११०७०४५१ तेजवी तपसा दाे दुधषाेदरभाजनः
११०७०४५३ सवभयाेऽप युाा नादे मलमवत्
११०७०४६१ चछः चप उपायः ेय इछताम्
११०७०४६३ भुे सव दातृणां दहागुराशभम्
११०७०४७१ वमायया सृमदं सदसणं वभुः

sanskritdocuments.org bhagpur.pdf - Page 911 of 1026


॥ ीमद् भागवत पुराण ॥

११०७०४७३ व ईयते तत् वपाेऽरवैधस


११०७०४८१ वसगााः मशानाता भावा देहय नानः
११०७०४८३ कलानामव चय काले नायवना
११०७०४९१ काले न ाेघवेगेन भूतानां भवाययाै
११०७०४९३ िनयावप न येते अानाेऽेयथाचषाम्
११०७०५०१ गुणैगुणानुपादे यथाकालं वमुित
११०७०५०३ न तेषु युयते याेगी गाेभगा इव गाेपितः
११०७०५११ बुयते वे न भेदेन यथ इव ततः
११०७०५१३ लयते थूलमितभराा चावथताेऽकवत्
११०७०५२१ नाितेहः साे वा कतयः ाप केनचत्
११०७०५२३ कुववदेत सतापं कपाेत इव दनधीः
११०७०५३१ कपाेतः कनारये कृतनीडाे वनपताै
११०७०५३३ कपाेया भायया साधमुवास कितचसमाः
११०७०५४१ कपाेताै ेहगुणत दयाै गृहधमणाै
११०७०५४३ ं ामेन बुं बुा बबधतः
११०७०५५१ शयासनाटनथान वाताडाशनादकम्
११०७०५५३ मथुनीभूय वधाै चेरतवनराजषु
११०७०५६१ यं यं वाछित सा राजतपययनुकपता
११०७०५६३ तं तं समनयकामं कृेणायजतेयः
११०७०५७१ कपाेती थमं गभ गृती काल अागते
११०७०५७३ अडािन सषुवे नीडे तपयुः सधाै सती
११०७०५८१ तेषु काले यजायत रचतावयवा हरे ः
११०७०५८३ शभदुवभायाभः काेमलातनूहाः
११०७०५९१ जाः पुपुषतः ीताै दपती पुवसलाै
११०७०५९३ वताै कूजतं तासां िनवृताै कलभाषतैः
११०७०६०१ तासां पतैः सपशैः कूजतैमुधचेतैः
११०७०६०३ युमैरदनानां पतराै मुदमापतः
११०७०६११ ेहानुबदयावयाेयं वणुमायया
११०७०६१३ वमाेहताै दनधयाै शशूपुपुषतः जाः
११०७०६२१ एकदा जमततासामाथ ताै कुट बनाै
११०७०६२३ परतः कानने तथनाै चेरतरम्

sanskritdocuments.org bhagpur.pdf - Page 912 of 1026


॥ ीमद् भागवत पुराण ॥

११०७०६३१ ा ताल धकः कछाताे वनेचरः


११०७०६३३ जगृहे जालमातय चरतः वालयातके
११०७०६४१ कपाेत कपाेती च जापाेषे सदाेसकाै
११०७०६४३ गताै पाेषणमादाय वनीडमुपजमतः
११०७०६५१ कपाेती वाजावीय बालकाालसवृतान्
११०७०६५३ तानयधावाेशती ाेशताे भृशदुःखता
११०७०६६१ सासकृेहगुणता दनचाजमायया
११०७०६६३ वयं चाबयत शचा बापययपृितः
११०७०६७१ कपाेतः वाजाबानानाेऽयधकायान्
११०७०६७३ भाया चासमां दनाे वललापाितदुःखतः
११०७०६८१ अहाे मे पयतापायमपपुयय दुमतेः
११०७०६८३ अतृयाकृताथय गृहैवगकाे हतः
११०७०६९१ अनुपानुकूला च यय मे पितदेवता
११०७०६९३ शूये गृहे मां सयय पुैः वयाित साधुभः
११०७०७०१ साेऽहं शूये गृहे दनाे मृतदाराे मृतजः
११०७०७०३ जजीवषे कमथ वा वधुराे दुःखजीवतः
११०७०७११ तांतथैवावृताशभमृयुतावचेतः
११०७०७१३ वयं च कृपणः श पययबुधाेऽपतत्
११०७०७२१ तं लवा ल धकः ूरः कपाेतं गृहमेधनम्
११०७०७२३ कपाेतकाकपाेतीं च साथः ययाै गृहम्
११०७०७३१ एवं कुट यशाताा ारामः पतिवत्
११०७०७३३ पुणकुट बं कृपणः सानुबधाेऽवसीदित
११०७०७४१ यः ाय मानुषं लाेकं मुारमपावृतम्
११०७०७४३ गृहेषु खगवसतमाढयुतं वदुः
११०८००१० ीाण उवाच
११०८००११ सखमैयकं राजवगे नरक एव च
११०८००१३ देहनां यथा दुःखं ताेछे त तध
ु ः
११०८००२१ ासं समृं वरसं महातं ताेकमेव वा
११०८००२३ यछयैवापिततं सेदाजगराेऽयः
११०८००३१ शयीताहािन भूरण िनराहाराेऽनुपमः
११०८००३३ यद नाेपनयेासाे महाहरव दभुक्

sanskritdocuments.org bhagpur.pdf - Page 913 of 1026


॥ ीमद् भागवत पुराण ॥

११०८००४१ अाेजःसहाेबलयुतं बेहमकमकम्


११०८००४३ शयानाे वीतिन नेहेतेयवानप
११०८००५१ मुिनः सगीराे दुवगााे दुरययः
११०८००५३ अनतपाराे ाेयः तमताेद इवाणवः
११०८००६१ समृकामाे हीनाे वा नारायणपराे मुिनः
११०८००६३ नाेसपेत न शयेत सररव सागरः
११०८००७१ ा यं देवमायां तावैरजतेयः
११०८००७३ लाेभतः पतयधे तमयाै पतवत्
११०८००८१ याेषरयाभरणाबराद येषु मायारचतेषु मूढः
११०८००८३ लाेभताा ुपभाेगबुा पतवयित नः
११०८००९१ ताेकं ताेकं सेासं देहाे वतेत यावता
११०८००९३ गृहानहंसाितेृ ं माधुकरं मुिनः
११०८०१०१ अणुय मह शाेयः कुशलाे नरः
११०८०१०३ सवतः सारमादापुपेय इव षदः
११०८०१११ सायतनं तनं वा न सृत भतम्
११०८०११३ पाणपााेदरामाे मकेव न सही
११०८०१२१ सायतनं तनं वा न सृत भकः
११०८०१२३ मका इव सृसह तेन वनयित
११०८०१३१ पदाप युवतीं भन पृशेारवीमप
११०८०१३३ पृशकरव बयेत करया असतः
११०८०१४१ नाधगछे यं ाः कहचृयुमानः
११०८०१४३ बलाधकैः स हयेत गजैरयैगजाे यथा
११०८०१५१ न देयं नाेपभाेयं च ल धैयःु खसतम्
११०८०१५३ भुे तदप तायाे मधुहेवाथवधु
११०८०१६१ सदःु खाेपाजतैवैराशासानां गृहाशषः
११०८०१६३ मधुहेवाताे भुे यितवै गृहमेधनाम्
११०८०१७१ ायगीतं न णुयाितवनचरः चत्
११०८०१७३ शेत हरणााृगयाेगीतमाेहतात्
११०८०१८१ नृयवादगीतािन जुषायाण याेषताम्
११०८०१८३ अासां डनकाे वय ऋयाे मृगीसतः
११०८०१९१ जयाितमाथया जनाे रसवमाेहतः

sanskritdocuments.org bhagpur.pdf - Page 914 of 1026


॥ ीमद् भागवत पुराण ॥

११०८०१९३ मृयुमृछयसु मीनत बडशैयथा


११०८०२०१ इयाण जययाश िनराहारा मनीषणः
११०८०२०३ वजयवा त रसनं तरय वधते
११०८०२११ तावतेयाे न याजतायेयः पुमान्
११०८०२१३ न जयेसनं यावतं सव जते रसे
११०८०२२१ पला नाम वेयासीदेहनगरे पुरा
११०८०२२३ तया मे शतं कबाेध नृपनदन
११०८०२३१ सा वैरयेकदा कातं सेत उपनेयती
११०८०२३३ अभूकाले बहा रे बती पमुमम्
११०८०२४१ माग अागछताे वीय पुषापुषषभ
११०८०२४३ ताशकदाववतः काताेनेऽथकामुक
११०८०२५१ अागतेवपयातेषु सा सेताेपजीवनी
११०८०२५३ अययाे ववाकाेऽप मामुपैयित भूरदः
११०८०२६१ एवं दुराशया वत िना ायवलबती
११०८०२६३ िनगछती वशती िनशीथं समपत
११०८०२७१ तया वाशया शयद् वाया दनचेतसः
११०८०२७३ िनवेदः परमाे जे चताहेतः सखावहः
११०८०२८१ तया िनवणचाया गीतं णु यथा मम
११०८०२८३ िनवेद अाशापाशानां पुषय यथा सः
११०८०२९१ न ाजातिनवेदाे देहबधं जहासित
११०८०२९३ यथा वानरहताे मनुजाे ममतां नृप
११०८०३०० पलाेवाच
११०८०३०१ अहाे मे माेहवतितं पयतावजतानः
११०८०३०३ या कातादसतः कामं कामये येन बालशा
११०८०३११ सतं समीपे रमणं रितदं वदं िनयममं वहाय
११०८०३१३ अकामदं दुःखभयाधशाेक माेहदं तछमहं भजेऽा
११०८०३२१ अहाे मयाा परतापताे वृथा साेयवृयाितवगवातया
११०८०३२३ ैणारााथतृषाेऽनुशाेयातेन वं रितमानेछती
११०८०३३१ यदथभिनमतवंशवंय
११०८०३३२ थूणं वचा राेमनखैः पनम्
११०८०३३३ रवारमगारमेतद्

sanskritdocuments.org bhagpur.pdf - Page 915 of 1026


॥ ीमद् भागवत पुराण ॥

११०८०३३४ वमूपूण मदुपैित काया


११०८०३४१ वदेहानां पुरे हमेकैव मूढधीः
११०८०३४३ यायमछयसयादादाकाममयुतात्
११०८०३५१ सेतमाे नाथ अाा चायं शररणाम्
११०८०३५३ तं वयानैवाहं रमेऽनेन यथा रमा
११०८०३६१ कययं ते यभजकामा ये कामदा नराः
११०८०३६३ अातवताे भायाया देवा वा कालवताः
११०८०३७१ नूनं मे भगवाीताे वणुः केनाप कमणा
११०८०३७३ िनवेदाेऽयं दुराशाया ये जातः सखावहः
११०८०३८१ मैवं युमदभायायाः ेशा िनवेदहेतवः
११०८०३८३ येनानुबधं िनय पुषः शममृछित
११०८०३९१ तेनाेपकृतमादाय शरसा ायसताः
११०८०३९३ या दुराशाः शरणं जाम तमधीरम्
११०८०४०१ सता धयेतथालाभेन जीवती
११०८०४०३ वहरायमुनैवाहमाना रमणेन वै
११०८०४११ संसारकूपे पिततं वषयैमुषतेणम्
११०८०४१३ तं कालाहनाानं काेऽयातमधीरः
११०८०४२१ अाैव ानाे गाेा िनवेत यदाखलात्
११०८०४२३ अम इदं पयेतं कालाहना जगत्
११०८०४३० ीाण उवाच
११०८०४३१ एवं यवसतमितदुराशां काततषजाम्
११०८०४३३ छवाेपशममाथाय शयामुपववेश सा
११०८०४४१ अाशा ह परमं दुःखं नैरायं परमं सखम्
११०८०४४३ यथा सछ काताशां सखं सवाप पला
११०९००१० ीाण उवाच
११०९००११ परहाे ह दुःखाय ययतमं नृणाम्
११०९००१३ अनतं सखमााेित तायवकनः
११०९००२१ सामषं कुररं जबलनाेऽये िनरामषाः
११०९००२३ तदामषं परयय स सखं समवदत
११०९००३१ न मे मानापमानाै ताे न चता गेहपुिणाम्
११०९००३३ अाड अारितवचरामीह बालवत्

sanskritdocuments.org bhagpur.pdf - Page 916 of 1026


॥ ीमद् भागवत पुराण ॥

११०९००४१ ावेव चतया मुाै परमानद अाुताै


११०९००४३ याे वमुधाे जडाे बालाे याे गुणेयः परं गतः
११०९००५१ चकुमार वाानं वृणानागृहमागतान्
११०९००५३ वयं तानहयामास ाप यातेषु बधुषु
११०९००६१ तेषामयवहाराथ शालहस पाथव
११०९००६३ अवयाः काेथाुः शाः वनं महत्
११०९००७१ सा तुगुसतं मवा महती वृईडता ततः
११०९००७३ बभैकैकशः शााै ाै पायाेरशेषयत्
११०९००८१ उभयाेरयभूाेषाे वयाः वशयाेः
११०९००८३ तायेकं िनरभददेकााभविनः
११०९००९१ अवशममं तया उपदेशमरदम
११०९००९३ लाेकाननुचरेतालाेकतवववसया
११०९०१०१ वासे बनां कलहाे भवेाता याेरप
११०९०१०३ एक एव वसेाकुमाया इव कणः
११०९०१११ मन एक संयुातासाे जतासनः
११०९०११३ वैरायायासयाेगेन यमाणमततः
११०९०१२१ यनाे लधपदं यदेतछनैः शनैमुित कम रेणून्
११०९०१२३ सवेन वृेन रजतम वधूय िनवाणमुपैयिनधनम्
११०९०१३१ तदैवमायवचाे न वेद कहरतरं वा
११०९०१३३ यथेषुकाराे नृपितं जतमषाै गताा न ददश पाे
११०९०१४१ एकचायिनकेतः यादमाे गुहाशयः
११०९०१४३ अलयमाण अाचारै मुिनरे काेऽपभाषणः
११०९०१५१ गृहाराे ह दुःखाय वफलावानः
११०९०१५३ सपः परकृतं वेम वय सखमेधते
११०९०१६१ एकाे नारायणाे देवः पूवसृं वमायया
११०९०१६३ संय कालकलया कपात इदमीरः
११०९०१६५ एक एवातीयाेऽभूदााधाराेऽखलायः
११०९०१७१ काले नाानुभावेन सायं नीतास शषु
११०९०१७३ सवादवादपुषः धानपुषेरः
११०९०१८१ परावराणां परम अाते कैवयसंतः
११०९०१८३ केवलानुभवानद सदाेहाे िनपाधकः

sanskritdocuments.org bhagpur.pdf - Page 917 of 1026


॥ ीमद् भागवत पुराण ॥

११०९०१९१ केवलाानुभावेन वमायां िगुणाकाम्


११०९०१९३ साेभयसृजयादाै तया सूमरदम
११०९०२०१ तामागुणयं सृजतीं वताेमुखम्
११०९०२०३ याेतमदं वं येन संसरते पुमान्
११०९०२११ यथाेणनाभदयादूणा सतय वतः
११०९०२१३ तया वय भूयतां सयेवं महेरः
११०९०२२१ य य मनाे देही धारयेसकलं धया
११०९०२२३ ेहाे षायााप याित तवपताम्
११०९०२३१ कटः पेशकृतं यायकुड ां तेन वेशतः
११०९०२३३ याित तसातां राजपूवपमसयजन्
११०९०२४१ एवं गुय एतेय एषा मे शता मितः
११०९०२४३ वााेपशतां बुं णु मे वदतः भाे
११०९०२५१ देहाे गुमम वरववेकहेतर्
११०९०२५२ ब सविनधनं सततायुदकम्
११०९०२५३ तवायनेन वमृशाम यथा तथाप
११०९०२५४ पारमयवसताे वचरायसः
११०९०२६१ जायाजाथपशभृयगृहावगान्
११०९०२६२ पुाित ययचकषया वतवन्
११०९०२६३ वाते सकृमवधनः स देहः
११०९०२६४ सृाय बीजमवसीदित वृधमः
११०९०२७१ जैकताेऽमुमपकषित कह तषा
११०९०२७२ शाेऽयतवगुदरं वणं कुतत्
११०९०२७३ ाणाेऽयतपल च कमशर्
११०९०२७४ बः सपय इव गेहपितं ल नत
११०९०२८१ सृा पुराण ववधायजयाशा
११०९०२८२ वृासरसृपपशूखगददशूकान्
११०९०२८३ तैतैरतदयः पुषं वधाय
११०९०२८४ ावलाेकधषणं मुदमाप देवः
११०९०२९१ लवा सदल
ु  भमदं बसवाते
११०९०२९२ मानुयमथदमिनयमपीह धीरः
११०९०२९३ तूण यतेत न पतेदनुमृयु यावन्

sanskritdocuments.org bhagpur.pdf - Page 918 of 1026


॥ ीमद् भागवत पुराण ॥

११०९०२९४ िनःेयसाय वषयः खल सवतः यात्


११०९०३०१ एवं सातवैरायाे वानालाेक अािन
११०९०३०३ वचराम महीमेतां मुसाेऽनहृतः
११०९०३११ न ेकाुराेानं सथरं यासपुकलम्
११०९०३१३ ैतदतीयं वै गीयते बधषभः
११०९०३२० ीभगवानुवाच
११०९०३२१ इयुा स यदुं वतमामय गभीरधीः
११०९०३२३ वदतः वचताे राा ययाै ीताे यथागतम्
११०९०३३१ अवधूतवचः ुवा पूवेषां नः स पूवजः
११०९०३३३ सवसविनमुः समचाे बभूव ह
१११०००१० ीभगवानुवाच
१११०००११ मयाेदतेववहतः वधमेषु मदायः
१११०००१३ वणामकुलाचारमकामाा समाचरे त्
१११०००२१ अवीेत वशाा देहनां वषयानाम्
१११०००२३ गुणेषु तवयानेन सवारवपययम्
१११०००३१ सय वषयालाेकाे यायताे वा मनाेरथः
१११०००३३ नानाकवाफलतथा भेदाधीगुणैः
१११०००४१ िनवृं कम सेवेत वृं मपरयजेत्
१११०००४३ जासायां सवृाे नायेकमचाेदनाम्
१११०००५१ यमानभीणं सेवेत िनयमापरः चत्
१११०००५३ मदभं गुं शातमुपासीत मदाकम्
१११०००६१ अमायमसराे दाे िनममाे ढसाैदः
१११०००६३ असवराेऽथजासरनसूयुरमाेघवाक्
१११०००७१ जायापयगृहे वजनवणादषु
१११०००७३ उदासीनः समं पयसवेवथमवानः
१११०००८१ वलणः थूलसूाेहादाेता वक्
१११०००८३ यथादाणाे दाााहकाेऽयः काशकः
१११०००९१ िनराेधाेपयणुबृहन् नानावं तकृतागुणान्
१११०००९३ अतः व अाध एवं देहगुणापरः
१११००१०१ याेऽसाै गुणैवरचताे देहाेऽयं पुषय ह
१११००१०३ संसारतबधाेऽयं पुंसाे वा छदानः

sanskritdocuments.org bhagpur.pdf - Page 919 of 1026


॥ ीमद् भागवत पुराण ॥

१११००१११ ताासयाानमाथं केवलं परम्


१११००११३ सय िनरसेदेततबुं यथामम्
१११००१२१ अाचायाेऽरणराः यादतेवायुरारणः
१११००१२३ तसधानं वचनं वासधः सखावहः
१११००१३१ वैशारद साितवशबुधुनाेित मायां गुणससूताम्
१११००१३३ गुनां सद यदामेतवयं च शांययसमथाः
१११००१४१ अथैषाकमकतॄणां भाेॄणां सखदुःखयाेः
१११००१४३ नानावमथ िनयवं लाेककालागमानाम्
१११००१५१ मयसे सवभावानां संथा ाैपक यथा
१११००१५३ तदाकृितभेदेन जायते भते च धीः
१११००१६१ एवमय सवेषां देहनां देहयाेगतः
१११००१६३ कालावयवतः सत भावा जादयाेऽसकृत्
१११००१७१ ताप कमणां कतरवातयं च लयते
१११००१७३ भाेु दुःखसखयाेः काे वथाे ववशं भजेत्
१११००१८१ न देहनां सखं कते वदुषामप
१११००१८३ तथा च दुःखं मूढानां वृथाहरणं परम्
१११००१९१ यद ािं वघातं च जानत सखदुःखयाेः
१११००१९३ तेऽया न वदुयाेगं मृयुन भवेथा
१११००२०१ काेऽवथः सखययेनं कामाे वा मृयुरतके
१११००२०३ अाघातं नीयमानय वययेव न तदः
१११००२११ ुतं च व
ु ं पधासूयाययययैः
१११००२१३ बतरायकामवाकृषवाप िनफलम्
१११००२२१ अतरायैरवहताे यद धमः वनुतः
१११००२२३ तेनाप िनजतं थानं यथा गछित तणु
१११००२३१ इेह देवता यैः वलाेकं याित याकः
१११००२३३ भुीत देवव भाेगादयाजाजतान्
१११००२४१ वपुयाेपचते शे वमान उपगीयते
१११००२४३ गधवैवहरये देवीनां वेषधृक्
१११००२५१ ीभः कामगयानेन कनीजालमालना
१११००२५३ ड वेदापातं सराडे षु िनवृतः
१११००२६१ तावस माेदते वगे यावपुयं समायते

sanskritdocuments.org bhagpur.pdf - Page 920 of 1026


॥ ीमद् भागवत पुराण ॥

१११००२६३ ीणपुयः पतयवागिनछकालचालतः


१११००२७१ यधमरतः सादसतां वाजतेयः
१११००२७३ कामाा कृपणाे ल धः ैणाे भूतवहंसकः
१११००२८१ पशूनवधनालय ेतभूतगणायजन्
१११००२८३ नरकानवशाे जतगवा यायुबणं तमः
१११००२९१ कमाण दुःखाेदकाण कुवदेहेन तैः पुनः
१११००२९३ देहमाभजते त कं सखं मयधमणः
१११००३०१ लाेकानां लाेकपालानां मयं कपजीवनाम्
१११००३०३ णाेऽप भयं माे पराधपरायुषः
१११००३११ गुणाः सृजत कमाण गुणाेऽनुसृजते गुणान्
१११००३१३ जीवत गुणसंयुाे भुे कमफलायसाै
१११००३२१ यावयाुणवैषयं तावानावमानः
१११००३२३ नानावमानाे यावपारतयं तदैव ह
१११००३३१ यावदयावतवं तावदरताे भयम्
१११००३३३ य एतसमुपासीरं ते मुत शचापताः
१११००३४१ काल अाागमाे लाेकः वभावाे धम एव च
१११००३४३ इित मां बधा ागुणयितकरे सित
१११००३५० ीउव उवाच
१११००३५१ गुणेषु वतमानाेऽप देहजेवनपावृतः
१११००३५३ गुणैन बयते देही बयते वा कथं वभाे
१११००३६१ कथं वतेत वहरे कैवा ायेत लणैः
१११००३६३ कं भुीताेत वसृजेछयीतासीत याित वा
१११००३७१ एतदयुत मे ूह ं वदां वर
१११००३७३ िनयबाे िनयमु एक एवेित मे मः
११११००१० ीभगवानुवाच
११११००११ बाे मु इित याया गुणताे मे न वततः
११११००१३ गुणय मायामूलवा मे माेाे न बधनम्
११११००२१ शाेकमाेहाै सखं दुःखं देहाप मायया
११११००२३ वाे यथानः याितः संसृितन त वातवी
११११००३१ वावे मम तनू वुव शररणाम्
११११००३३ माेबधकर अाे मायया मे विनमते

sanskritdocuments.org bhagpur.pdf - Page 921 of 1026


॥ ीमद् भागवत पुराण ॥

११११००४१ एकयैव ममांशय जीवयैव महामते


११११००४३ बधाेऽयावयानादवया च तथेतरः
११११००५१ अथ बय मुय वैलयं वदाम ते
११११००५३ वधमणाेतात थतयाेरेकधमण
११११००६१ सपणावेताै सशाै सखायाै यछयैताै कृतनीडाै च वृे
११११००६३ एकतयाेः खादित पपलामयाे िनराेऽप बले न भूयान्
११११००७१ अाानमयं च स वेद वानपपलादाे न त पपलादः
११११००७३ याेऽवया युस त िनयबाे वामयाे यः स त िनयमुः
११११००८१ देहथाेऽप न देहथाे वावाथाेथतः
११११००८३ अदेहथाेऽप देहथः कुमितः वयथा
११११००९१ इयैरयाथेषु गुणैरप गुणेषु च
११११००९३ गृमाणेवहं कुया वायववयः
११११०१०१ दैवाधीने शररे ऽगुणभायेन कमणा
११११०१०३ वतमानाेऽबुधत कताीित िनबयते
११११०१११ एवं वरः शयन अासनाटनमने
११११०११३ दशनपशनाण भाेजनवणादषु
११११०११५ न तथा बयते वात तादयगुणान्
११११०१२१ कृितथाेऽयसंसाे यथा खं सवतािनलः
११११०१२३ वैशारेयास शतया छसंशयः
११११०१२५ ितबु इव वाानावािनवतते
११११०१४१ यय युवीतसपाः ाणेयननाेधयाम्
११११०१४३ वृयः स विनमुाे देहथाेऽप ह तुणैः
११११०१५१ ययाा हंयते हंैयेन कछया
११११०१५३ अयते वा च न यितयते बुधः
११११०१६१ न तवीत न िनदेत कुवतः सावसाधु वा
११११०१६३ वदताे गुणदाेषायां वजतः समुिनः
११११०१७१ न कुया वदेक यायेसावसाधु वा
११११०१७३ अाारामाेऽनया वृया वचरे डवुिनः
११११०१८१ शदण िनणाताे न िनणायापरे यद
११११०१८३ मतय मफलाे धेनुमव रतः
११११०१९१ गां दुधदाेहामसतीं च भाया देहं पराधीनमसजां च

sanskritdocuments.org bhagpur.pdf - Page 922 of 1026


॥ ीमद् भागवत पुराण ॥

११११०१९३ वं वतीथीकृतम वाचं हीनां मया रित दुःखदुःखी


११११०२०१ ययां न मे पावनम कम थयुवाणिनराेधमय
११११०२०३ ललावतारे सतज वा यायां गरं तां बभृया धीरः
११११०२११ एवं जासयापाे नानावममािन
११११०२१३ उपारमेत वरजं मनाे मयय सवगे
११११०२२१ यनीशाे धारयतं मनाे ण िनलम्
११११०२२३ मय सवाण कमाण िनरपेः समाचर
११११०२३१ ाल मकथाः वसभा लाेकपावनीः
११११०२३३ गायनुरकम ज चाभनयुः
११११०२४१ मदथे धमकामाथानाचरदपायः
११११०२४३ लभते िनलां भं मयुव सनातने
११११०२५१ ससलधया भा मय मां स उपासता
११११०२५३ स वै मे दशतं सरसा वदते पदम्
११११०२६० ीउव उवाच
११११०२६१ साधुतवाेमाेक मतः कवधः भाे
११११०२६३ भवयुपयुयेत कशी सराता
११११०२७१ एते पुषाय लाेकाय जगभाे
११११०२७३ णतायानुराय पाय च कयताम्
११११०२८१ वं  परमं याेम पुषः कृतेः परः
११११०२८३ अवतीनाेऽस भगववेछाेपापृथवपुः
११११०२९० ीभगवानुवाच
११११०२९१ कृपाल रकृताेहतितः सवदेहनाम्
११११०२९३ सयसाराेऽनवाा समः सवाेपकारकः
११११०३०१ कामैरहतधीदाताे मृदःु शचरकनः
११११०३०३ अनीहाे मतभुातः थराे मछरणाे मुिनः
११११०३११ अमाे गभीराा धृितमातषुणः
११११०३१३ अमानी मानदः कयाे मैः काणकः कवः
११११०३२१ अाायैवं गुणादाेषायादानप वकान्
११११०३२३ धमासयय यः सवाां भजेत स त समः
११११०३३१ ावाावाथ ये वै मां यावाया याशः
११११०३३३ भजयनयभावेन ते मे भतमा मताः

sanskritdocuments.org bhagpur.pdf - Page 923 of 1026


॥ ीमद् भागवत पुराण ॥

११११०३४१ ममजन दशनपशनाचनम्


११११०३४३ परचया तितः  गुणकमानुकतनम्
११११०३५१ मकथावणे ा मदनुयानमुव
११११०३५३ सवलाभाेपहरणं दायेनािनवेदनम्
११११०३६१ मकमकथनं मम पवानुमाेदनम्
११११०३६३ गीतताडववाद गाेीभमहृ ाेसवः
११११०३७१ याा बलवधानं च सववाषकपवस
११११०३७३ वैदक ताक दा मदयतधारणम्
११११०३८१ ममाचाथापने ा वतः संहय चाेमः
११११०३८३ उानाेपवनाड पुरमदरकमण
११११०३९१ साजनाेपले पायां सेकमडलवतनैः
११११०३९३ गृहशूषणं मं दासवदमायया
११११०४०१ अमािनवमदवं कृतयापरकतनम्
११११०४०३ अप दपावलाेकं मे नाेपयुावेदतम्
११११०४११ यदतमं लाेके याितयमानः
११११०४१३ तवेदयें तदानयाय कपते
११११०४२१ सूयाेऽाणा गावाे वैणवः खं मलम्
११११०४२३ भूराा सवभूतािन भ पूजापदािन मे
११११०४३१ सूये त वया या हवषााै यजेत माम्
११११०४३३ अाितयेन त वाये गाेव यवसादना
११११०४४१ वैणवे बधुसकृया द खे यानिनया
११११०४४३ वायाै मुयधया ताेये यैताेयपुरःसरै ः
११११०४५१ थडले मदयैभाेगैराानमािन
११११०४५३ ें सवभूतेषु समवेन यजेत माम्
११११०४६१ धयेवयेषु मूपं शचगदाबुजैः
११११०४६३ युं चतभुजं शातं यायचेसमाहतः
११११०४७१ इापूतेन मामेवं याे यजेत समाहतः
११११०४७३ लभते मय सं मृितः साधुसेवया
११११०४८१ ायेण भयाेगेन ससेन वनाेव
११११०४८३ नाेपायाे वते सयायणं ह सतामहम्
११११०४९१ अथैतपरमं गुं वताे यदुनदन

sanskritdocuments.org bhagpur.pdf - Page 924 of 1026


॥ ीमद् भागवत पुराण ॥

११११०४९३ सगाेयमप वयाम वं मे भृयः ससखा


१११२००१० ीभगवानुवाच
१११२००११ न राेधयित मां याेगाे न सां धम एव च
१११२००१३ न वायायतपयागाे नेापूत न दणा
१११२००२१ तािन यछदांस तीथािन िनयमा यमाः
१११२००२३ यथावधे ससः सवसापहाे ह माम्
१११२००३१ ससेन ह दैतेया यातधाना मृगाः खगाः
१११२००३३ गधवासरसाे नागाः साारणगुकाः
१११२००४१ वाधरा मनुयेषु वैयाः शूाः याेऽयजाः
१११२००४३ रजतमःकृतयतंतयुगे युगे
१११२००५१ बहवाे मपदं ाावा कायाधवादयः
१११२००५३ वृषपवा बलबाणाे मयाथ वभीषणः
१११२००६१ सीवाे हनुमानृाे गजाे गृाे वणपथः
१११२००६३ याधः कुा जे गाेयाे यपयतथापरे
१११२००७१ ते नाधीतुितगणा नाेपासतमहमाः
१११२००७३ अताततपसः मसाामुपागताः
१११२००८१ केवले न ह भावेन गाेयाे गावाे नगा मृगाः
१११२००८३ येऽये मूढधयाे नागाः सा मामीयुरसा
१११२००९१ यं न याेगेन साेन दानततपाेऽवरै ः
१११२००९३ यायावायायसयासैः ायावानप
१११२०१०१ रामेण साध मथुरां णीते ाफकना मयनुरचाः
१११२०१०३ वगाढभावेन न मे वयाेग तीाधयाेऽयं दशः सखाय
१११२०१११ ताताः पाः ेतमेन नीता मयैव वृदावनगाेचरे ण
१११२०११३ णाधवाः पुनर तासां हीना मया कपसमा बभूवुः
१११२०१२१ ता नावदयनुषब धयः वमाानमदतथेदम्
१११२०१२३ यथा समाधाै मुनयाेऽधताेये नः वा इव नामपे
१११२०१३१ मकामा रमणं जारमवपवदाेऽबलाः
१११२०१३३  मां परमं ापुः साछतसहशः
१११२०१४१ तावमुवाेसृय चाेदनां ितचाेदनाम्
१११२०१४३ वृं च िनवृं च ाेतयं ुतमेव च
१११२०१५१ मामेकमेव शरणमाानं सवदेहनाम्

sanskritdocuments.org bhagpur.pdf - Page 925 of 1026


॥ ीमद् भागवत पुराण ॥

१११२०१५३ याह सवाभावेन मया या कुताेभयः


१११२०१६० ीउव उवाच
१११२०१६१ संशयः वताे वाचं तव याेगेरे र
१११२०१६३ न िनवतत अाथाे येन ायित मे मनः
१११२०१७० ीभगवानुवाच
१११२०१७१ स एष जीवाे ववरसूितः ाणेन घाेषेण गुहां वः
१११२०१७३ मनाेमयं सूमुपेय पं माा वराे वण इित थवः
१११२०१८१ यथानलः खेऽिनलबधुा बले न दायधमयमानः
१११२०१८३ अणुः जाताे हवषा समेधते तथैव मे यरयं ह वाणी
१११२०१९१ एवं गदः कम गितवसगाे ाणाे रसाे पशः ुित
१११२०१९३ सपवानमथाभमानः सूं रजःसवतमाेवकारः
१११२०२०१ अयं ह जीववृदयाेिनरय एकाे वयसा स अाः
१११२०२०३ वशबधेव भाित बीजािन याेिनं ितप यत्
१११२०२११ यदं ाेतमशेषमाेतं पटाे यथा ततवतानसंथः
१११२०२१३ य एष संसारतः पुराणः कमाकः पुपफले सूते
१११२०२२१ े अय बीजे शतमूलनालः पकधः परससूितः
१११२०२२३ दशैकशाखाे सपणनीडवकलाे फलाेऽक वः
१११२०२३१ अदत चैकं फलमय गृा ामेचरा एकमरयवासाः
१११२०२३३ हंसा य एकं बपमयैमायामयं वेद स वेद वेदम्
१११२०२४१ एवं गुपासनयैकभा वाकुठारे ण शतेन धीरः
१११२०२४३ ववृ जीवाशयममः सप चाानमथ यजाम्
१११३००१० ीभगवानुवाच
१११३००११ सवं रजतम इित गुणा बुेन चानः
१११३००१३ सवेनायतमाै हयासवं सवेन चैव ह
१११३००२१ सवामाे भवे
ृ ापुंसाे मलणः
१११३००२३ सावकाेपासया सवं तताे धमः वतते
१११३००३१ धमाे रजतमाे हयासववृरनुमः
१११३००३३ अाश नयित तूलाे धम उभये हते
१११३००४१ अागमाेऽपः जा देशः कालः कम च ज च
१११३००४३ यानं माेऽथ संकाराे दशैते गुणहेतवः
१११३००५१ तसावकमेवैषां य
ृ ाः चते

sanskritdocuments.org bhagpur.pdf - Page 926 of 1026


॥ ीमद् भागवत पुराण ॥

१११३००५३ िनदत तामसं ताजसं तदुपेतम्


१११३००६१ सावकायेव सेवेत पुमासवववृये
१११३००६३ तताे धमतताे ानं यावृितरपाेहनम्
१११३००७१ वेणुसषजाे विदवा शायित तनम्
१११३००७३ एवं गुणयययजाे देहः शायित तयः
१११३००८० ीउव उवाच
१११३००८१ वदत मयाः ायेण वषयापदमापदाम्
१११३००८३ तथाप भुते कृण तकथं खराजवत्
१११३००९० ीभगवानुवाच
१११३००९१ अहमययथाबुः मय यथा द
१११३००९३ उसपित रजाे घाेरं तताे वैकारकं मनः
१११३०१०१ रजाेयुय मनसः सपः सवकपकः
१११३०१०३ ततः कामाे गुणयानाःु सहः या दुमतेः
१११३०१११ कराेित कामवशगः कमायवजतेयः
१११३०११३ दुःखाेदकाण सपयजाेवेगवमाेहतः
१११३०१२१ रजतमाेयां यदप वावधीः पुनः
१११३०१२३ अतताे मनाे युदाेषन सते
१११३०१३१ अमाेऽनुयुीत मनाे मयपयछनैः
१११३०१३३ अिनवणाे यथाकालं जतासाे जतासनः
१११३०१४१ एतावायाेग अादाे मछयैः सनकादभः
१११३०१४३ सवताे मन अाकृय मयावेयते यथा
१११३०१५० ीउव उवाच
१११३०१५१ यदा वं सनकादयाे येन पेण केशव
१११३०१५३ याेगमादवानेतूपमछाम वेदतम्
१११३०१६० ीभगवानुवाच
१११३०१६१ पुा हरयगभय मानसाः सनकादयः
१११३०१६३ पः पतरं सूां याेगयैकातकगितम्
१११३०१७० सनकादय ऊचुः
१११३०१७१ गुणेवावशते चेताे गुणाेतस च भाे
१११३०१७३ कथमयाेयसयागाे मुमुाेरितिततीषाेः
१११३०१८० ीभगवानुवाच

sanskritdocuments.org bhagpur.pdf - Page 927 of 1026


॥ ीमद् भागवत पुराण ॥

१११३०१८१ एवं पृाे महादेवः वयूभूतभावनः


१११३०१८३ यायमानः बीजं नायपत कमधीः
१११३०१९१ स मामचतयेवः पारिततीषया
१११३०१९३ तयाहं हंसपेण सकाशमगमं तदा
१११३०२०१ ा मात उपय कृव पादाभवदनम्
१११३०२०३ ाणमतः कृवा पः काे भवािनित
१११३०२११ इयहं मुिनभः पृतवजासभतदा
१११३०२१३ यदवाेचमहं तेयतदुव िनबाेध मे
१११३०२२१ वतनाे यनानाव अानः  ईशः
१११३०२२३ कथं घटे त वाे वा वुवा मे क अायः
१११३०२३१ पाकेषु भूतेषु समानेषु च वततः
१११३०२३३ काे भवािनित वः ाे वाचाराे नथकः
१११३०२४१ मनसा वचसा ा गृतेऽयैरपीयैः
१११३०२४३ अहमेव न माेऽयदित बुयवमसा
१११३०२५१ गुणेवावशते चेताे गुणाेतस च जाः
१११३०२५३ जीवय देह उभयं गुणाेताे मदानः
१११३०२६१ गुणेषु चावशमभीणं गुणसेवया
१११३०२६३ गुणा चभवा मूप उभयं यजेत्
१११३०२७१ जावः सषुं च गुणताे बुवृयः
१११३०२७३ तासां वलणाे जीवः सावेन विनतः
१११३०२८१ यह संसृितबधाेऽयमानाे गुणवृदः
१११३०२८३ मय तये थताे जायागतुणचेतसाम्
१११३०२९१ अहारकृतं बधमानाेऽथवपययम्
१११३०२९३ वाव संसार चतां तये थतयजेत्
१११३०३०१ यावानाथधीः पुंसाे न िनवतेत युभः
१११३०३०३ जागयप वपः वे जागरणं यथा
१११३०३११ असवादानाेऽयेषां भावानां तकृता भदा
१११३०३१३ गतयाे हेतवाय मृषा वशाे यथा
१११३०३२१ याे जागरे बहरनुणधमणाेऽथान्
१११३०३२२ भुे समतकरणैद तसान्
१११३०३२३ वे सषु उपसंहरते स एकः

sanskritdocuments.org bhagpur.pdf - Page 928 of 1026


॥ ीमद् भागवत पुराण ॥

१११३०३२४ ृयवयागुणवृगयेशः
१११३०३३१ एवं वमृय गुणताे मनसयवथा
१११३०३३२ मायया मय कृता इित िनताथाः
१११३०३३३ सछ हादमनुमानसदुतीण
१११३०३३४ ानासना भजत माखलसंशयाधम्
१११३०३४१ ईेत वममदं मनसाे वलासं
१११३०३४२ ं वनमितलाेलमलातचम्
१११३०३४३ वानमेकमुधेव वभाित माया
१११३०३४४ वधा गुणवसगकृताे वकपः
१११३०३५१ ततः ितिनवय िनवृतृणस्
१११३०३५२ तूणीं भवेजसखानुभवाे िनरहः
१११३०३५३ सयते  च यददमवतबुा
१११३०३५४ यं माय न भवेृितरािनपातात्
१११३०३६१ देहं च नरमवथतमुथतं वा
१११३०३६२ साे न पयित यताेऽयगमवपम्
१११३०३६३ दैवादपेतमथ दैववशादुपेतं
१११३०३६४ वासाे यथा परकृतं मदरामदाधः
१११३०३७१ देहाेऽप दैववशगः खल कम यावत्
१११३०३७२ वारकं ितसमीत एव सासः
१११३०३७३ तं सपमधढसमाधयाेगः
१११३०३७४ वां पुनन भजते ितबुवतः
१११३०३८१ मयैतदुं वाे वा गुं यसायाेगयाेः
१११३०३८३ जानीत मागतं यं युमववया
१११३०३९१ अहं याेगय साय सययतय तेजसः
१११३०३९३ परायणं जेाः यः कतेदमय च
१११३०४०१ मां भजत गुणाः सवे िनगुणं िनरपेकम्
१११३०४०३ सदं यमाानं सायासादयाेऽगुणाः
१११३०४११ इित मे छसदेहा मुनयः सनकादयः
१११३०४१३ सभाजयवा परया भागृणत संतवैः
१११३०४२१ तैरहं पूजतः संयसंततः परमषभः
१११३०४२३ येयाय वकं धाम पयतः परमेनः

sanskritdocuments.org bhagpur.pdf - Page 929 of 1026


॥ ीमद् भागवत पुराण ॥

१११४००१० ीउव उवाच


१११४००११ वदत कृण ेयांस बिन वादनः
१११४००१३ तेषां वकपाधायमुताहाे एकमुयता
१११४००२१ भवताेदातः वामयाेगाेऽनपेतः
१११४००२३ िनरय सवतः सं येन वयावशेनः
१११४००३० ीभगवानुवाच
१११४००३१ काले न ना लये वाणीयं वेदसंता
१११४००३३ मयादाै णे ाेा धमाे ययां मदाकः
१११४००४१ तेन ाेा वपुाय मनवे पूवजाय सा
१११४००४३ तताे भृवादयाेऽगृस महषयः
१११४००५१ तेयः पतृयतपुा देवदानवगुकाः
१११४००५३ मनुयाः सगधवाः सवाधरचारणाः
१११४००६१ कदेवाः करा नागा रःकपुषादयः
१११४००६३ बतेषां कृतयाे रजःसवतमाेभुवः
१११४००७१ याभभूतािन भते भूतानां पतयतथा
१११४००७३ यथाकृित सवेषां चा वाचः वत ह
१११४००८१ एवं कृितवैचयाते मतयाे नृणाम्
१११४००८३ पारपयेण केषापाषडमतयाेऽपरे
१११४००९१ मायामाेहतधयः पुषाः पुषषभ
१११४००९३ ेयाे वदयनेकातं यथाकम यथाच
१११४०१०१ धममेके यशाये कामं सयं दमं शमम्
१११४०१०३ अये वदत वाथ वा एेय यागभाेजनम्
१११४०१०५ केचं तपाे दानं तािन िनयमायमान्
१११४०१११ अातवत एवैषां लाेकाः कमविनमताः
१११४०११३ दुःखाेदकातमाेिनाः ा मदाः शचापताः
१११४०१२१ मयपतानः सय िनरपेय सवतः
१११४०१२३ मयाना सखं यकुतः याषयानाम्
१११४०१३१ अकनय दातय शातय समचेतसः
१११४०१३३ मया सतमनसः सवाः सखमया दशः
१११४०१४१ न पारमें न महेधयं
१११४०१४२ न सावभाैमं न रसाधपयम्

sanskritdocuments.org bhagpur.pdf - Page 930 of 1026


॥ ीमद् भागवत पुराण ॥

१११४०१४३ न याेगसरपुनभवं वा
१११४०१४४ मयपताेछित मनायत्
१११४०१५१ न तथा मे यतम अायाेिनन शरः
१११४०१५३ न च सषणाे न ीनैवाा च यथा भवान्
१११४०१६१ िनरपें मुिनं शातं िनवैरं समदशनम्
१११४०१६३ अनुजायहं िनयं पूयेयेयरे णुभः
१११४०१७१ िनकना मयनुरचेतसः शाता महाताेऽखलजीववसलाः
१११४०१७३ कामैरनालधधयाे जुषत ते यैरपेयं न वदुः सखं मम
१११४०१८१ बायमानाेऽप माे वषयैरजतेयः
१११४०१८३ ायः गया भा वषयैनाभभूयते
१११४०१९१ यथाः ससमृाचः कराेयेधांस भसात्
१११४०१९३ तथा मषया भवैनांस कृशः
१११४०२०१ न साधयित मां याेगाे न सां धम उव
१११४०२०३ न वायायतपयागाे यथा भममाेजता
१११४०२११ भाहमेकया ाः याा यः सताम्
१११४०२१३ भः पुनाित मा पाकानप सवात्
१११४०२२१ धमः सयदयाेपेताे वा वा तपसावता
१११४०२२३ मापेतमाानं न सयपुनाित ह
१११४०२३१ कथं वना राेमहष वता चेतसा वना
१११४०२३३ वनानदाुकलया शयेा वनाशयः
१११४०२४१ वागदा वते यय चं दयभीणं हसित च
१११४०२४३ वल उायित नृयते च मयुाे भुवनं पुनाित
१११४०२५१ यथाना हेम मलं जहाित ातं पुनः वं भजते च पम्
१११४०२५३ अाा च कमानुशयं वधूय मयाेगेन भजयथाे माम्
१११४०२६१ यथा यथाा परमृयतेऽसाै मपुयगाथावणाभधानैः
१११४०२६३ तथा तथा पयित वत सूं चयथैवानसयुम्
१११४०२७१ वषयायायतं वषयेषु वषते
१११४०२७३ मामनुरतं मयेव वलयते
१११४०२८१ तादसदभयानं यथा वमनाेरथम्
१११४०२८३ हवा मय समाधव मनाे मावभावतम्
१११४०२९१ ीणां ीसनां सं या दूरत अावान्

sanskritdocuments.org bhagpur.pdf - Page 931 of 1026


॥ ीमद् भागवत पुराण ॥

१११४०२९३ ेमे वव अासीनतयेामततः


१११४०३०१ न तथाय भवेेशाे बधायसतः
१११४०३०३ याेषसाथा पुंसाे यथा तससतः
१११४०३१० ीउव उवाच
१११४०३११ यथा वामरवदा याशं वा यदाकम्
१११४०३१३ यायेुमुरेते यानं वं वुमहस
१११४०३२० ीभगवानुवाच
१११४०३२१ सम अासन अासीनः समकायाे यथासखम्
१११४०३२३ हतावुस अाधाय वनासाकृतेणः
१११४०३३१ ाणय शाेधयेाग पूरकुकरे चकैः
१११४०३३३ वपययेणाप शनैरयसेजतेयः
१११४०३४१ वछनमाेंकारं घटानादं बसाेणवत्
१११४०३४३ ाणेनाेदय ताथ पुनः संवेशयेवरम्
१११४०३५१ एवं णवसंयुं ाणमेव समयसेत्
१११४०३५३ दशकृवषवणं मासादवाजतािनलः
१११४०३६१ पुडरकमतःथमूवनालमधाेमुखम्
१११४०३६३ यावाेवमुखमुमपं सकणकम्
१११४०३७१ कणकायां यसेसूय साेमाीनुराेरम्
ू ं ममैतानमलम्
१११४०३७३ विमये रे प
१११४०३८१ समं शातं समुखं दघचाचतभुजम्
१११४०३८३ सचासदरीवं सकपाेलं शचतम्
१११४०३९१ समानकणवयत फुरकरकुडलम्
१११४०३९३ हेमाबरं घनयामं ीवसीिनकेतनम्
१११४०४०१ शचगदाप वनमालावभूषतम्
१११४०४०३ नूपुरैवलसपादं काैतभभया युतम्
१११४०४११ ुमकरटकटक कटसूादायुतम्
१११४०४१३ सवासदरं ं सादसमुखेनम्
१११४०४२१ सकुमारमभयायेसवाेषु मनाे दधत्
१११४०४२३ इयाणीयाथेयाे मनसाकृय तनः
१११४०४२५ बुा सारथना धीरः णयेय सवतः
१११४०४३१ तसवयापकं चमाकृयैक धारयेत्

sanskritdocuments.org bhagpur.pdf - Page 932 of 1026


॥ ीमद् भागवत पुराण ॥

१११४०४३३ नायािन चतयेय


ू ः सतं भावयेुखम्
१११४०४४१ त लधपदं चमाकृय याे धारयेत्
१११४०४४३ त या मदाराेहाे न कदप चतयेत्
१११४०४५१ एवं समाहतमितमामेवाानमािन
१११४०४५३ वचे मय सवााेितयाेितष संयुतम्
१११४०४६१ यानेनेथं सतीेण युताे याेगनाे मनः
१११४०४६३ संयाययाश िनवाणं य ानयामः
१११५००१० ीभगवानुवाच
१११५००११ जतेयय युय जतासय याेगनः
१११५००१३ मय धारयतेत उपितत सयः
१११५००२० ीउव उवाच
१११५००२१ कया धारणया का वकथं वा सरयुत
१११५००२३ कित वा सयाे ूह याेगनां सदाे भवान्
१११५००३० ीभगवानुवाच
१११५००३१ सयाेऽादश ाेा धारणा याेगपारगैः
१११५००३३ तासामाै मधाना दशैव गुणहेतवः
१११५००४१ अणमा महमा मूतेलघमा ािरयैः
१११५००४३ ाकायं ुतेषु शेरणमीशता
१११५००५१ गुणेवसाे वशता यकामतदवयित
१११५००५३ एता मे सयः साैय अावाैपका मताः
१११५००६१ अनूममवं देहेऽदूरवणदशनम्
१११५००६३ मनाेजवः कामपं परकायवेशनम्
१११५००७१ वछदमृयुदेवानां सहडानुदशनम्
१११५००७३ यथासपसंसरााितहता गितः
१११५००८१ िकालवमं परचाभता
१११५००८३ अयकाबुवषादनां िताेऽपराजयः
१११५००९१ एतााेेशतः ाेा याेगधारणसयः
१११५००९३ यया धारणया या याथा वा याबाेध मे
१११५०१०१ भूतसूािन मय तां धारयेनः
१११५०१०३ अणमानमवााेित तााेपासकाे मम
१११५०१११ महवािन मय यथासंथं मनाे दधत्

sanskritdocuments.org bhagpur.pdf - Page 933 of 1026


॥ ीमद् भागवत पुराण ॥

१११५०११३ महमानमवााेित भूतानां च पृथपृथक्


१११५०१२१ परमाणुमये चं भूतानां मय रयन्
१११५०१२३ कालसूाथतां याेगी लघमानमवायात्
१११५०१३१ धारययहंतवे मनाे वैकारकेऽखलम्
१११५०१३३ सवेयाणामावं ािं ााेित मनाः
१११५०१४१ महयािन यः सूे धारयेय मानसम्
१११५०१४३ ाकायं पारमें मे वदतेऽयजनः
१११५०१५१ वणाै यधीरे चं धारयेकालवहे
१११५०१५३ स ईशवमवााेित ेेचाेदनाम्
१११५०१६१ नारायणे तरयाये भगवछदशदते
१११५०१६३ मनाे मयादधाेगी ममा वशतामयात्
१११५०१७१ िनगुणे ण मय धारयवशदं मनः
१११५०१७३ परमानदमााेित य कामाेऽवसीयते
१११५०१८१ ेतपपताै चं शे धममये मय
१११५०१८३ धारयेततां याित षडू मरहताे नरः
१११५०१९१ मयाकाशािन ाणे मनसा घाेषमुहन्
१११५०१९३ ताेपलधा भूतानां हंसाे वाचः णाेयसाै
१११५०२०१ चवर संयाेय वारमप चष
१११५०२०३ मां त मनसा यायवं पयित दूरतः
१११५०२११ मनाे मय ससंयाेय देहं तदनुवायुना
१११५०२१३ मारणानुभावेन ताा य वै मनः
१११५०२२१ यदा मन उपादाय यूपं बुभूषित
१११५०२२३ तवेनाेपं माेगबलमायः
१११५०२३१ परकायं वशस अाानं त भावयेत्
१११५०२३३ पडं हवा वशेाणाे वायुभूतः षडवत्
१११५०२४१ पायापीड  गुदं ाणं दुरःकठमूधस
१११५०२४३ अाराेय रेण  नीवाेसृजेनुम्
१११५०२५१ वहरयसराडे मथं सवं वभावयेत्
१११५०२५३ वमानेनाेपितत सववृीः सरयः
१११५०२६१ यथा सपये
ु ा यदा वा मपरः पुमान्
१११५०२६३ मय सये मनाे युंतथा तसमुपाते

sanskritdocuments.org bhagpur.pdf - Page 934 of 1026


॥ ीमद् भागवत पुराण ॥

१११५०२७१ याे वै मावमाप ईशतवशतः पुमान्


१११५०२७३ कुत वहयेत तय चाा यथा मम
१११५०२८१ मा शसवय याेगनाे धारणावदः
१११५०२८३ तय ैकालक बुजमृयूपबृंहता
१११५०२९१ अयादभन हयेत मुनेयाेगमयं वपुः
१११५०२९३ माेगशातचय यादसामुदकं यथा
१११५०३०१ मभूतीरभयायीवसावभूषताः
१११५०३०३ वजातपयजनैः स भवेदपराजतः
१११५०३११ उपासकय मामेवं याेगधारणया मुनेः
१११५०३१३ सयः पूवकथता उपितयशेषतः
१११५०३२१ जतेयय दातय जतासानाे मुनेः
१११५०३२३ मारणां धारयतः का सा सः सदल
ु  भा
१११५०३३१ अतरायावदयेता युताे याेगमुमम्
१११५०३३३ मया सपमानय कालपणहेतवः
१११५०३४१ जाैषधतपाेमैयावतीरह सयः
१११५०३४३ याेगेनााेित ताः सवा नायैयाेगगितं जेत्
१११५०३५१ सवासामप सनां हेतः पितरहं भुः
१११५०३५३ अहं याेगय साय धमय वादनाम्
१११५०३६१ अहमाातराे बााेऽनावृतः सवदेहनाम्
१११५०३६३ यथा भूतािन भूतेषु बहरतः वयं तथा
१११६००१० ीउव उवाच
१११६००११ वं  परमं साादनातमपावृतम्
१११६००१३ सवेषामप भावानां ाणथयययाेवः
१११६००२१ उावचेषु भूतेषु दुेयमकृताभः
१११६००२३ उपासते वां भगवयाथातयेन ाणाः
१११६००३१ येषु येषु च भूतेषु भा वां परमषयः
१११६००३३ उपासीनाः पते संसं तदव मे
१११६००४१ गूढरस भूताा भूतानां भूतभावन
१११६००४३ न वां पयत भूतािन पयतं माेहतािन ते
१११६००५१ याः का भूमाै दव वै रसायां वभूतयाे द महावभूते
१११६००५३ ता ममायानुभावताते नमाम ते तीथपदापम्

sanskritdocuments.org bhagpur.pdf - Page 935 of 1026


॥ ीमद् भागवत पुराण ॥

१११६००६० ीभगवानुवाच
१११६००६१ एवमेतदहं पृः ं वदां वर
१११६००६३ युयुसना वनशने सपैरजुनेन वै
१११६००७१ ावा ाितवधं गमधम रायहेतकम्
१११६००७३ तताे िनवृाे हताहं हताेऽयमित लाैककः
१११६००८१ स तदा पुषयााे युा मे ितबाेधतः
१११६००८३ अयभाषत मामेवं यथा वं रणमूधिन
१११६००९१ अहमााेवामीषां भूतानां सदरः
१११६००९३ अहं सवाण भूतािन तेषां थयुवाययः
१११६०१०१ अहं गितगितमतां कालः कलयतामहम्
१११६०१०३ गुनाणां चायहं सायं गुणयाैपकाे गुणः
१११६०१११ गुणनामयहं सूं महतां च महानहम्
१११६०११३ सूाणामयहं जीवाे दुजयानामहं मनः
१११६०१२१ हरयगभाे वेदानां माणां णववृत्
१११६०१२३ अराणामकाराेऽ पदािन छदुसामहम्
१११६०१३१ इाेऽहं सवदेवानां वसूनाम हयवाट्
१११६०१३३ अादयानामहं वणू ाणां नीललाेहतः
१११६०१४१ षीणां भृगुरहं राजषीणामहं मनुः
१११६०१४३ देवषीणां नारदाेऽहं हवधाय धेनुषु
१११६०१५१ सेराणां कपलः सपणाेऽहं पतिणाम्
१११६०१५३ जापतीनां दाेऽहं पतॄणामहमयमा
१११६०१६१ मां वुव दैयानां ादमसरेरम्
१११६०१६३ साेमं नाैषधीनां धनेशं यरसाम्
१११६०१७१ एेरावतं गजेाणां यादसां वणं भुम्
१११६०१७३ तपतां ुमतां सूय मनुयाणां च भूपितम्
१११६०१८१ उैःवातराणां धातूनाम कानम्
१११६०१८३ यमः संयमतां चाहसपाणाम वासकः
१११६०१९१ नागेाणामनताेऽहं मृगेः दं णाम्
१११६०१९३ अामाणामहं तयाे वणानां थमाेऽनघ
१११६०२०१ तीथानां ाेतसां गा समुः सरसामहम्
१११६०२०३ अायुधानां धनुरहं िपुराे धनुताम्

sanskritdocuments.org bhagpur.pdf - Page 936 of 1026


॥ ीमद् भागवत पुराण ॥

१११६०२११ धयानामयहं मेगहनानां हमालयः


१११६०२१३ वनपतीनामथ अाेषधीनामहं यवः
१११६०२२१ पुराेधसां वसाेऽहं ानां बृहपितः
१११६०२२३ कदाेऽहं सवसेनायामयां भगवानजः
१११६०२३१ यानां याेऽहं तानामवहंसनम्
१११६०२३३ वावयकाबुवागाा शचीनामयहं शचः
१११६०२४१ याेगानामासंराेधाे माेऽ वजगीषताम्
१११६०२४३ अावीक काैशलानां वकपः याितवादनाम्
१११६०२५१ ीणां त शतपाहं पुंसां वायुवाे मनुः
१११६०२५३ नारायणाे मुनीनां च कुमाराे चारणाम्
१११६०२६१ धमाणाम सयासः ेमाणामबहमितः
१११६०२६३ गुानां सनृतं माैनं मथुनानामजवहम्
१११६०२७१ संवसराेऽयिनमषामृतूनां मधुमाधवाै
१११६०२७३ मासानां मागशीषाेऽहं नाणां तथाभजत्
१११६०२८१ अहं युगानां च कृतं धीराणां देवलाेऽसतः
१११६०२८३ ैपायनाेऽ यासानां कवीनां काय अावान्
१११६०२९१ वासदेवाे भगवतां वं त भागवतेवहम्
१११६०२९३ कपुषानां हनुमावााणां सदशनः
१११६०३०१ रानां परागाेऽ पकाेशः सपेशसाम्
१११६०३०३ कुशाेऽ दभजातीनां गयमायं हवःवहम्
१११६०३११ यवसायनामहं लीः कतवानां छलहः
१११६०३१३ ितिता ितितूणां सवं सववतामहम्
१११६०३२१ अाेजः सहाे बलवतां कमाहं व सावताम्
१११६०३२३ सावतां नवमूतीनामादमूितरहं परा
१११६०३३१ वावसः पूवचगधवासरसामहम्
१११६०३३३ भूधराणामहं थैय गधमामहं भुवः
१११६०३४१ अपां रस परमतेजानां वभावसः
१११६०३४३ भा सूयेदुताराणां शदाेऽहं नभसः परः
१११६०३५१ यानां बलरहं वीराणामहमजुनः
१११६०३५३ भूतानां थितपरहं वै ितसमः
१११६०३६१ गयुुसगाेपादानमानदपशलनम्

sanskritdocuments.org bhagpur.pdf - Page 937 of 1026


॥ ीमद् भागवत पुराण ॥

१११६०३६३ अावादुयवाणमहं सवेयेयम्


१११६०३७१ पृथवी वायुराकाश अापाे याेितरहं महान्
१११६०३७३ वकारः पुषाेऽयं रजः सवं तमः परम्
१११६०३७५ अहमेतसानं ानं तवविनयः
१११६०३८१ मयेरे ण जीवेन गुणेन गुणना वना
१११६०३८३ सवानाप सवेण न भावाे वते चत्
१११६०३९१ सानं परमाणूनां काले न यते मया
१११६०३९३ न तथा मे वभूतीनां सृजताेऽडािन काेटशः
१११६०४०१ तेजः ीः कित रैय यागः साैभगं भगः
१११६०४०३ वीय ितिता वानं य य स मेऽंशकः
१११६०४११ एताते कितताः सवाः सेपेण वभूतयः
१११६०४१३ मनाेवकारा एवैते यथा वाचाभधीयते
१११६०४२१ वाचं यछ मनाे यछ ाणायछे याण च
१११६०४२३ अाानमाना यछ न भूयः कपसेऽवने
१११६०४३१ याे वै वानसी संयगसंयछधया यितः
१११६०४३३ तय तं तपाे दानं वयामघटाबुवत्
१११६०४४१ ताचाे मनः ाणायछे परायणः
१११६०४४३ मयुया बुा ततः परसमायते
१११७००१० ीउव उवाच
१११७००११ यवयाभहतः पूव धमवलणः
१११७००१३ वणाशमाचारवतां सवेषां पदामप
१११७००२१ यथानुीयमानेन वय भनृणां भवेत्
१११७००२३ वधमेणारवदा तमायातमहस
१११७००३१ पुरा कल महाबाहाे धम परमकं भाे
१११७००३३ येन हंसपेण णेऽयाथ माधव
१११७००४१ स इदानीं समहता काले नामकशन
१११७००४३ न ायाे भवता मय लाेके ागनुशासतः
१११७००५१ वा कतावता नायाे धमयायुत ते भुव
१११७००५३ सभायामप वैरां य मूितधराः कलाः
१११७००६१ कावा वा च भवता मधुसूदन
१११७००६३ ये महीतले देव वनं कः वयित

sanskritdocuments.org bhagpur.pdf - Page 938 of 1026


॥ ीमद् भागवत पुराण ॥

१११७००७१ तवं नः सवधम धमवलणः


१११७००७३ यथा यय वधीयेत तथा वणय मे भाे
१११७००८० ीशक उवाच
१११७००८१ इथं वभृयमुयेन पृः स भगवाहरः
१११७००८३ ीतः ेमाय मयानां धमानाह सनातनान्
१११७००९० ीभगवानुवाच
१११७००९१ धय एष तव ाे नैःेयसकराे नृणाम्
१११७००९३ वणामाचारवतां तमुव िनबाेध मे
१११७०१०१ अादाै कृतयुगे वणाे नृणां हंस इित ृतः
१११७०१०३ कृतकृयाः जा जाया ताकृतयुगं वदुः
१११७०१११ वेदः णव एवाे धमाेऽहं वृषपधृक्
१११७०११३ उपासते तपाेिना हंसं मां मुकबषाः
१११७०१२१ ेतामुखे महाभाग ाणाे दयायी
१११७०१२३ वा ादुरभूया अहमासं िवृखः
१११७०१३१ वियवूा मुखबापादजाः
१११७०१३३ वैराजापुषााता य अााचारलणाः
१११७०१४१ गृहामाे जघनताे चय दाे मम
१११७०१४३ वःथलानेवासः सयासः शरस थतः
१११७०१५१ वणानामामाणां च जभूयनुसारणीः
१११७०१५३ अासकृतयाे नॄनां नीचैनीचाेमाेमाः
१११७०१६१ शमाे दमतपः शाैचं सताेषः ातराजवम्
१११७०१६३ म दया सयं कृतयवमाः
१११७०१७१ तेजाे बलं धृितः शाैय ितिताैदायमुमः
१११७०१७३ थैय यमैय कृतयवमाः
१११७०१८१ अातं दानिना च अदाे सेवनम्
१११७०१८३ अतरथाेपचयैवैयकृतयवमाः
१११७०१९१ शूषणं जगवां देवानां चायमायया
१११७०१९३ त लधेन सताेषः शूकृतयवमाः
१११७०२०१ अशाैचमनृतं तेयं नातं शकवहः
१११७०२०३ कामः ाेध तष स भावाेऽयावसायनाम्
१११७०२११ अहंसा सयमतेयमकामाेधलाेभता

sanskritdocuments.org bhagpur.pdf - Page 939 of 1026


॥ ीमद् भागवत पुराण ॥

१११७०२१३ भूतयहतेहा च धमाेऽयं साववणकः


१११७०२२१ तीयं ायानुपूयााेपनयनं जः
१११७०२२३ वसगुकुले दाताे ाधीयीत चातः
१११७०२३१ मेखलाजनदडा सूकमडलू न्
१११७०२३३ जटलाेऽधाैतदासाेऽरपीठः कुशादधत्
१११७०२४१ ानभाेजनहाेमेषु जपाेारे च वायतः
१११७०२४३ न छाखराेमाण काेपथगतायप
१११७०२५१ रे ताे नावकरे ात तधरः वयम्
१११७०२५३ अवकणेऽवगाास यतासपदां जपेत्
१११७०२६१ अयकाचायगाेव गुवृसराशचः
१११७०२६३ समाहत उपासीत सये े यतवाजपन्
१११७०२७१ अाचाय मां वजानीयाावयेत कहचत्
१११७०२७३ न मयबुासूयेत सवदेवमयाे गुः
१११७०२८१ सायं ातपानीय भैयं तै िनवेदयेत्
१११७०२८३ यायदयनुातमुपयुीत संयतः
१११७०२९१ शूषमाण अाचाय सदाेपासीत नीचवत्
१११७०२९३ यानशयासनथानैनाितदूरे कृतालः
१११७०३०१ एवंवृाे गुकुले वसेाेगववजतः
१११७०३०३ वा समायते यावतमखडतम्
१११७०३११ यसाै छदसां लाेकमाराेयवपम्
१११७०३१३ गुरवे वयसेेहं वायायाथ बृहतः
१११७०३२१ अाै गुरावािन च सवभूतेषु मां परम्
१११७०३२३ अपृथधीपसीत वचयकषः
१११७०३३१ ीणां िनरणपश संलापवेलनादकम्
१११७०३३३ ाणनाे मथुनीभूतानगृहथाेऽतयजेत्
१११७०३४१ शाैचमाचमनं ानं सयाेपातममाचनम्
१११७०३४३ तीथसेवा जपाेऽपृया भयासायवजनम्
१११७०३५१ सवामयुाेऽयं िनयमः कुलनदन
१११७०३५३ मावः सवभूतेषु मनाेवाायसंयमः
१११७०३६१ एवं बृहतधराे ाणाेऽरव वलन्
१११७०३६३ मतीतपसा दधकमाशयाेऽमलः

sanskritdocuments.org bhagpur.pdf - Page 940 of 1026


॥ ीमद् भागवत पुराण ॥

१११७०३७१ अथानतरमावेययथाजासतागमः
१११७०३७३ गुरवे दणां दवा ायाुवनुमाेदतः
१११७०३८१ गृहं वनं वाेपवशेजेा जाेमः
१११७०३८३ अामादामं गछे ायथामपररे त्
१११७०३९१ गृहाथी सशीं भायामुहेदजुगुसताम्
१११७०३९३ यवीयसीं त वयसा यं सवणामनु मात्
१११७०४०१ इयाययनदानािन सवेषां च जनाम्
१११७०४०३ ितहाेऽयापनं च ाणयैव याजनम्
१११७०४११ ितहं मयमानतपतेजाेयशाेनुदम्
१११७०४१३ अयायामेव जीवेत शलै वा दाेषयाेः
१११७०४२१ ाणय ह देहाेऽयं कामाय नेयते
१११७०४२३ कृाय तपसे चेह ेयानतसखाय च
१११७०४३१ शलाेछवृया परतचाे धम महातं वरजं जुषाणः
१११७०४३३ मयपताा गृह एव िताितसः समुपैित शातम्
१११७०४४१ समुरत ये वं सीदतं मपरायणम्
१११७०४४३ तानुरये न चरादापाे नाैरवाणवात्
१११७०४५१ सवाः समुरे ाजा पतेव यसनाजाः
१११७०४५३ अाानमाना धीराे यथा गजपितगजान्
१११७०४६१ एवंवधाे नरपितवमानेनाकवचसा
१११७०४६३ वधूयेहाशभं कृमेण सह माेदते
१११७०४७१ सीदवाे वणवृया पयैरेवापदं तरे त्
१११७०४७३ खेन वापदााताे न वृया कथन
१११७०४८१ वैयवृया त राजयाे जीवेृगययापद
१११७०४८३ चरे ा वपेण न वृया कथन
१११७०४९१ शूवृं भजेैयः शूः काकटयाम्
१११७०४९३ कृाुाे न गेण वृं लसेत कमणा
१११७०५०१ वेदायायवधावाहा बयाैयथाेदयम्
१११७०५०३ देवषपतृभूतािन मूपायवहं यजेत्
१११७०५११ यछयाेपपेन शेनाेपाजतेन वा
१११७०५१३ धनेनापीडयृयायायेनैवाहरे तून्
१११७०५२१ कुट बेषु न सेत न माेकुट यप

sanskritdocuments.org bhagpur.pdf - Page 941 of 1026


॥ ीमद् भागवत पुराण ॥

१११७०५२३ वपरं पयेदमप वत्


१११७०५३१ पुदाराबधूनां समः पाथसमः
१११७०५३३ अनुदेहं वययेते वाे िनानुगाे यथा
१११७०५४१ इथं परमृशुाे गृहेवितथवसन्
१११७०५४३ न गृहैरनुबयेत िनममाे िनरहृतः
१११७०५५१ कमभगृहमेधीयैरा मामेव भमान्
१११७०५५३ ितेनं वाेपवशेजावावा परजेत्
१११७०५६१ यवासमितगेहे पुवैषणातरः
१११७०५६३ ैणः कृपणधीमूढाे ममाहमित बयते
१११७०५७१ अहाे मे पतराै वृाै भाया बालाजाजाः
१११७०५७३ अनाथा मामृते दनाः कथं जीवत दुःखताः
१११७०५८१ एवं गृहाशया दयाे मूढधीरयम्
१११७०५८३ अतृताननुयायृताेऽधं वशते तमः
१११८००१० ीभगवानुवाच
१११८००११ वनं ववः पुेषु भाया यय सहैव वा
१११८००१३ वन एव वसेछाततृतीयं भागमायुषः
१११८००२१ कदमूलफलै वयैमेयैवृं कपयेत्
१११८००२३ वसीत वकलं वासतृणपणाजनािन वा
१११८००३१ केशराेमनखमु मलािन बभृयातः
१११८००३३ न धावेदस मेत ि कालं थडले शयः
१११८००४१ ीे तयेत पाीवषावासारषाले
१११८००४३ अाकथमः शशर एवं वृतपरे त्
१११८००५१ अपं समीयाकालपमथाप वा
१११८००५३ उलू खलामकुाे वा दताेलूखल एव वा
१११८००६१ वयं सनुयासवमानाे वृकारणम्
१११८००६३ देशकालबलाभाे नाददतायदातम्
१११८००७१ वयैपुराेडाशैिनवपेकालचाेदतान्
१११८००७३ न त ाैतेन पशना मां यजेत वनामी
१११८००८१ अहाें च दश पाैणमास पूववत्
१११८००८३ चातमायािन च मुनेराातािन च नैगमैः
१११८००९१ एवं चीणेन तपसा मुिनधमिनसततः

sanskritdocuments.org bhagpur.pdf - Page 942 of 1026


॥ ीमद् भागवत पुराण ॥

१११८००९३ मां तपाेमयमाराय ऋषलाेकादुपैित माम्


१११८०१०१ यवेतकृतीण तपाे िनःेयसं महत्
१११८०१०३ कामायापीयसे युाालशः काेऽपरततः
१११८०१११ यदासाै िनयमेऽकपाे जरया जातवेपथुः
१११८०११३ अायीसमाराेय माेऽं समावशेत्
१११८०१२१ यदा कमवपाकेषु लाेकेषु िनरयास
१११८०१२३ वरागाे जायते सयताः जेतः
१११८०१३१ इा यथाेपदेशं मां दवा सववमृवजे
१११८०१३३ अीवाण अावेय िनरपेः परजेत्
१११८०१४१ वय वै सयसताे देवा दारादपणः
१११८०१४३ वाकुवययं ानाय समयापरम्
१११८०१५१ बभृयाेुिनवासः काैपीनाछादनं परम्
१११८०१५३ यं न दडपाायामयकदनापद
१११८०१६१ पूतं यसेपादं वपूतं पबेलम्
१११८०१६३ सयपूतां वदेाचं मनःपूतं समाचरे त्
१११८०१७१ माैनानीहािनलायामा दडा वादेहचेतसाम्
१११८०१७३ न ेते यय सय वेणुभन भवेितः
१११८०१८१ भां चतषु वणेषु वगावजयंरे त्
१११८०१८३ सागारानसांतयेधेन तावता
१११८०१९१ बहजलाशयं गवा ताेपपृय वायतः
१११८०१९३ वभय पावतं शेषं भुीताशेषमातम्
१११८०२०१ एकरे हीमेतां िनःसः संयतेयः
१११८०२०३ अाड अारत अावासमदशनः
१११८०२११ ववेमशरणाे माववमलाशयः
१११८०२१३ अाानं चतयेदेकमभेदेन मया मुिनः
१११८०२२१ अवीेतानाे बधं माें च ानिनया
१११८०२२३ बध इयवेपाे माे एषां च संयमः
१११८०२३१ तायय षग मावेन चरे ुिनः
१११८०२३३ वरः कामेयाे लवािन सखं महत्
१११८०२४१ पुरामजासाथााथ वशंरे त्
१११८०२४३ पुयदेशसरछै ल वनामवतीं महीम्

sanskritdocuments.org bhagpur.pdf - Page 943 of 1026


॥ ीमद् भागवत पुराण ॥

१११८०२५१ वानथामपदेवभीणं भैयमाचरे त्


१११८०२५३ संसययासाेहः शसवः शलाधसा
१११८०२६१ नैतततया पयेृ यमानं वनयित
१११८०२६३ असचाे वरमेदहामुचकषतात्
१११८०२७१ यदेतदािन जगनाेवााणसंहतम्
१११८०२७३ सव मायेित तकेण वथया न तरे त्
१११८०२८१ ानिनाे वराे वा माे वानपेकः
१११८०२८३ सलानामांया चरे दवधगाेचरः
१११८०२९१ बुधाे बालकवडे कुशलाे जडवरे त्
१११८०२९३ वदेदु वागाेचया नैगमरे त्
१११८०३०१ वेदवादरताे न या पाषड न हैतकः
१११८०३०३ शकवादववादे न कपं समायेत्
१११८०३११ नाेजेत जनाराे जनं चाेेजये त
१११८०३१३ अितवादांतितेत नावमयेत कन
१११८०३१५ देहमुय पशवैरं कुया केनचत्
१११८०३२१ एक एव पराे ाा भूतेवायवथतः
१११८०३२३ यथेदुदपाेषु भूतायेकाकािन च
१११८०३३१ अलवा न वषीदेत काले काले ऽशनं चत्
१११८०३३३ लवा न येिृ तमानुभयं दैवततम्
१११८०३४१ अाहाराथ समीहेत युं ताणधारणम्
१११८०३४३ तवं वमृयते तेन ताय वमुयते
१११८०३५१ यछयाेपपामाेमुतापरम्
१११८०३५३ तथा वासतथा शयां ां ां भजेुिनः
१११८०३६१ शाैचमाचमनं ानं न त चाेदनया चरे त्
१११८०३६३ अयां िनयमाानी यथाहं ललयेरः
१११८०३७१ न ह तय वकपाया या च मया हता
१११८०३७३ अादेहाताचयाितततः सपते मया
१११८०३८१ दुःखाेदकेषु कामेषु जातिनवेद अावान्
१११८०३८३ अासतममाे मुिनं गुमुपजेत्
१११८०३९१ तावपरचरे ः ावाननसूयकः
१११८०३९३ याव वजानीयाामेव गुमातः

sanskritdocuments.org bhagpur.pdf - Page 944 of 1026


॥ ीमद् भागवत पुराण ॥

१११८०४०१ यवसंयतषगः चडे यसारथः


१११८०४०३ ानवैरायरहतदडमुपजीवित
१११८०४११ सरानाानमाथं िनते मां च धमहा
१११८०४१३ अवपकषायाेऽादमुा वहीयते
१११८०४२१ भाेधमः शमाेऽहंसा तप ईा वनाैकसः
१११८०४२३ गृहणाे भूतरेया जयाचायसेवनम्
१११८०४३१ चय तपः शाैचं सताेषाे भूतसाैदम्
१११८०४३३ गृहथयायृताै गतः सवेषां मदुपासनम्
१११८०४४१ इित मां यः वधमेण भजेयमनयभाक्
१११८०४४३ सवभूतेषु मावाे मं वदते ढाम्
१११८०४५१ भाेवानपायया सवलाेकमहेरम्
१११८०४५३ सवाेपयययं  कारणं माेपयाित सः
१११८०४६१ इित वधमिनण सवाे िनातमितः
१११८०४६३ ानवानसपाे न चरासमुपैित माम्
१११८०४७१ वणामवतां धम एष अाचारलणः
१११८०४७३ स एव मयुताे िनःेयसकरः परः
१११८०४८१ एतेऽभहतं साधाे भवापृछित य माम्
१११८०४८३ यथा वधमसंयुाे भाे मां समयापरम्
१११९००१० ीभगवानुवाच
१११९००११ याे वाुतसपः अावाानुमािनकः
१११९००१३ मयामामदं ावा ानं च मय सयसेत्
१११९००२१ ािननवहमेवेः वाथाे हेत सतः
१११९००२३ वगैवापवग नायाेऽथाे मते यः
१११९००३१ ानवानसंसाः पदं ें वदुमम
१११९००३३ ानी यतमाेऽताे मे ानेनासाै बभित माम्
१११९००४१ तपतीथ जपाे दानं पवाणीतराण च
१११९००४३ नालं कुवत तां सं या ानकलया कृता
१११९००५१ ताानेन सहतं ावा वाानमुव
१११९००५३ ानवानसपाे भज मां भभावतः
१११९००६१ ानवानयेन मामाानमािन
१११९००६३ सवयपितं मां वै संसं मुनयाेऽगमन्

sanskritdocuments.org bhagpur.pdf - Page 945 of 1026


॥ ीमद् भागवत पुराण ॥

१११९००७१ वयुवायित यवधाे वकाराे


१११९००७२ मायातरापतित नापवगयाेयत्
१११९००७३ जादयाेऽय यदमी तव तय कं युर्
१११९००७४ अातयाेयदसताेऽत तदेव मये
१११९००८० ीउव उवाच
१११९००८१ ानं वशं वपुलं यथैतैरायवानयुतं पुराणम्
१११९००८३ अायाह वेर वमूते वयाेगं च महमृयम्
१११९००९१ तापयेणाभहतय घाेरे सतयमानय भवावनीश
१११९००९३ पयाम नायछरणं तवा ातपादमृताभवषात्
१११९०१०१ दं जनं सपिततं बले ऽकालाहना सखाेतषम्
१११९०१०३ समुरै नं कृपयापवयैवचाेभरास महानुभाव
१११९०११० ीभगवानुवाच
१११९०१११ इथमेतपुरा राजा भीं धमभृतां वरम्
१११९०११३ अजातशुः पछ सवेषां नाेऽनुवताम्
१११९०१२१ िनवृे भारते युे सधनवलः
१११९०१२३ ुवा धमाबपााेधमानपृछत
१११९०१३१ तानहं तेऽभधायाम देवतमखातान्
१११९०१३३ ानवैरायवान ाभुपबृंहतान्
१११९०१४१ नवैकादश प ीावाूतेषु येन वै
१११९०१४३ ईेताथाइकमयेषु तानं मम िनतम्
१११९०१५१ एतदेव ह वानं न तथैकेन येन यत्
१११९०१५३ थयुपयययापयेावानां िगुणानाम्
१११९०१६१ अादावते च मये च सृयासृयं यदवयात्
१११९०१६३ पुनतितसामे यछयेत तदेव सत्
१११९०१७१ ुितः यमैितमनुमानं चतयम्
१११९०१७३ माणेवनवथानाकपास वरयते
१११९०१८१ कमणां परणामवादावरादमलम्
१११९०१८३ वपरं पयेदमप वत्
१११९०१९१ भयाेगः पुरैवाेः ीयमाणाय तेऽनघ
१११९०१९३ पुन कथययाम मेः कारणं परं
१११९०२०१ ामृतकथायां मे शदनुकतनम्

sanskritdocuments.org bhagpur.pdf - Page 946 of 1026


॥ ीमद् भागवत पुराण ॥

१११९०२०३ परिना च पूजायां तितभः तवनं मम


१११९०२११ अादरः परचयायां सवाैरभवदनम्
१११९०२१३ मपूजायधका सवभूतेषु मितः
१११९०२२१ मदथेवचेा च वचसा मुणेरणम्
१११९०२२३ मयपणं च मनसः सवकामववजनम्
१११९०२३१ मदथेऽथपरयागाे भाेगय च सखय च
१११९०२३३ इं दं तं जं मदथ यतं तपः
१११९०२४१ एवं धमैमनुयाणामुवािनवेदनाम्
१११९०२४३ मय सायते भः काेऽयाेऽथाेऽयावशयते
१११९०२५१ यदायपतं चं शातं सवाेपबृंहतम्
१११९०२५३ धम ानं स वैरायमैय चाभपते
१११९०२६१ यदपतं तकपे इयैः परधावित
१११९०२६३ रजवलं चासं चं व वपययम्
१११९०२७१ धमाे मकृाेाे ानं चैकायदशनम्
१११९०२७३ गुणेवसाे वैरायमैय चाणमादयः
१११९०२८१ ीउव उवाच यमः कितवधः ाेाे
१११९०२८३ िनयमाे वारकषण कः शमः काे दमः कृण
१११९०२९१ का ितिता धृितः भाे कं दानं कं तपः शाैय
१११९०२९३ कसयमृतमुयते कयागः कं धनं चें
१११९०३०१ काे यः का च दणा पुंसः कं वलं ीमन्
१११९०३०३ भगाे लाभ केशव का वा ः परा का ीः
१११९०३११ कं सखं दुःखमेव च कः पडतः क मूखः
१११९०३१३ कः पथा उपथ कः कः वगाे नरकः कः वत्
१११९०३२१ काे बधुत कं गृहक अाढ ः काे दराे वा
१११९०३२३ कृपणः कः क ईरः एतााम ूह
१११९०३२५ वपरतां सपते ीभगवानुवाच
१११९०३३१ अहंसा सयमतेयमसाे रसयः
१११९०३३३ अातं चय च माैनं थैय माभयम्
१११९०३४१ शाैचं जपतपाे हाेमः ाितयं मदचनम्
१११९०३४३ तीथाटनं पराथेहा तराचायसेवनम्
१११९०३५१ एते यमाः सिनयमा उभयाेादश ृताः

sanskritdocuments.org bhagpur.pdf - Page 947 of 1026


॥ ीमद् भागवत पुराण ॥

१११९०३५३ पुंसामुपासतातात यथाकामं दुहत ह


१११९०३६१ शमाे मता बुेदम इयसंयमः
१११९०३६३ ितिता दुःखसषाे जाेपथजयाे धृितः
१११९०३७१ दडयासः परं दानं कामयागतपः ृतम्
१११९०३७३ वभाववजयः शाैय सयं च समदशनम्
१११९०३८१ अय सनृता वाणी कवभः परकितता
१११९०३८३ कमवसमः शाैचं यागः सयास उयते
१११९०३९१ धम इं धनं नॄणां याेऽहं भगवमः
१११९०३९३ दणा ानसदेशः ाणायामः परं बलम्
१११९०४०१ भगाे म एेराे भावाे लाभाे ममः
१११९०४०३ वािन भदाबाधाे जुगुसा रकमस
१११९०४११ ीगुणा नैरपेयााः सखं दुःखसखाययः
१११९०४१३ दुःखं कामसखापेा पडताे बधमाेवत्
१११९०४२१ मूखाे देहाहंबुः पथा मगमः ृतः
१११९०४२३ उपथवेपः वगः सवगुणाेदयः
१११९०४३१ नरकतमाैाहाे बधुगुरहं सखे
१११९०४३३ गृहं शररं मानुयं गुणाढ ाे ाढ  उयते
१११९०४४१ दराे यवसतः कृपणाे याेऽजतेयः
१११९०४४३ गुणेवसधीरशाे गुणसाे वपययः
१११९०४५१ एत उव ते ाः सवे साधु िनपताः
१११९०४५३ कं वणतेन बना लणं गुणदाेषयाेः
१११९०४५५ गुणदाेषशदाेषाे गुणतूभयवजतः
११२०००१० ीउव उवाच
११२०००११ वध ितषेध िनगमाे हीरय ते
११२०००१३ अवेतेऽरवडा गुणं दाेषं च कमणाम्
११२०००२१ वणामवकपं च ितलाेमानुलाेमजम्
११२०००२३ यदेशवयःकालावग नरकमेव च
११२०००३१ गुणदाेषभदामतरे ण वचतव
११२०००३३ िनःेयसं कथं नॄणां िनषेधवधलणम्
११२०००४१ पतृदेवमनुयानां वेदतवेर
११२०००४३ ेयवनुपलधेऽथे सायसाधनयाेरप

sanskritdocuments.org bhagpur.pdf - Page 948 of 1026


॥ ीमद् भागवत पुराण ॥

११२०००५१ गुणदाेषभदािनगमाे न ह वतः


११२०००५३ िनगमेनापवाद भदाया इित ह मः
११२०००६० ीभगवानुवाच
११२०००६१ याेगायाे मया ाेा नॄणां ेयाेवधसया
११२०००६३ ानं कम च भ नाेपायाेऽयाेऽत कुचत्
११२०००७१ िनवणानां ानयाेगाे यासनामह कमस
११२०००७३ तेविनवणचानां कमयाेगत कामनाम्
११२०००८१ यछया मकथादाै जातत यः पुमान्
११२०००८३ न िनवणाे नाितसाे भयाेगाेऽय सदः
११२०००९१ तावकमाण कुवीत न िनवेत यावता
११२०००९३ मकथावणादाै वा ा याव जायते
११२००१०१ वधमथाे यजयैरनाशीःकाम उव
११२००१०३ न याित वगनरकाै यय समाचरे त्
११२००१११ अंाेके वतमानः वधमथाेऽनघः शचः
११२००११३ ानं वशमााेित मं वा यछया
११२००१२१ वगणाेऽयेतमछत लाेकं िनरयणतथा
११२००१२३ साधकं ानभयामुभयं तदसाधकम्
११२००१३१ न नरः वगितं काेारकं वा वचणः
११२००१३३ नेमं लाेकं च काेत देहावेशामाित
११२००१४१ एतापुरा मृयाेरभवाय घटे त सः
११२००१४३ अम इदं ावा मयमयथसदम्
११२००१५१ छमानं यमैरेतैः कृतनीडं वनपितम्
११२००१५३ खगः वकेतमुसृय ेमं याित लपटः
११२००१६१ अहाेराैछमानं बुायुभयवेपथुः
११२००१६३ मुसः परं बुा िनरह उपशायित
११२००१७१ नृदेहमां सलभं सदल
ु  भं
११२००१७२ वं सकपं गुकणधारम्
११२००१७३ मयानुकूले न नभवतेरतं
११२००१७४ पुमावाधं न तरे स अाहा
११२००१८१ यदारेषु िनवणाे वरः संयतेयः
११२००१८३ अयासेनानाे याेगी धारयेदचलं मनः

sanskritdocuments.org bhagpur.pdf - Page 949 of 1026


॥ ीमद् भागवत पुराण ॥

११२००१९१ धायमाणं मनाे यह ायदनवथतम्


११२००१९३ अतताेऽनुराेधेन मागेणावशं नयेत्
११२००२०१ मनाेगितं न वसृजेताणाे जतेयः
११२००२०३ सवसपया बुा मन अावशं नयेत्
११२००२११ एष वै परमाे याेगाे मनसः सहः ृतः
११२००२१३ दयवमवछदययेवावताे मुः
११२००२२१ साेन सवभावानां ितलाेमानुलाेमतः
११२००२२३ भवाययावनुयायेनाे यावसीदित
११२००२३१ िनवणय वरय पुषयाेवेदनः
११२००२३३ मनयजित दाैरायं चततयानुचतया
११२००२४१ यमादभयाेगपथैरावीा च वया
११२००२४३ ममाचाेपासनाभवा नायैयाेयं रे नः
११२००२५१ यद कुयामादेन याेगी कम वगहतम्
११२००२५३ याेगेनैव दहेदंहाे नाय कदाचन
११२००२६१ वे वेऽधकारे या िना स गुणः परकिततः
११२००२६३ कमणां जायशानामनेन िनयमः कृतः
११२००२६५ गुणदाेषवधानेन सानां याजनेछया
११२००२७१ जाताे मकथास िनवणः सवकमस
११२००२७३ वेद दुःखाकाकामापरयागेऽयनीरः
११२००२८१ तताे भजेत मां ीतः ाल ढिनयः
११२००२८३ जुषमाण ताकामादुःखाेदका गहयन्
११२००२९१ ाेेन भयाेगेन भजताे मासकृुनेः
११२००२९३ कामा दया नयत सवे मय द थते
११२००३०१ भते दयथछते सवसंशयाः
११२००३०३ ीयते चाय कमाण मय ेऽखलािन
११२००३११ तायुय याेगनाे वै मदानः
११२००३१३ न ानं न च वैरायं ायः ेयाे भवेदह
११२००३२१ यकमभयपसा ानवैरायत यत्
११२००३२३ याेगेन दानधमेण ेयाेभरतरै रप
११२००३३१ सव मयाेगेन माे लभतेऽसा
११२००३३३ वगापवग माम कथद वाछित

sanskritdocuments.org bhagpur.pdf - Page 950 of 1026


॥ ीमद् भागवत पुराण ॥

११२००३४१ न कसाधवाे धीरा भा ेकातनाे मम


११२००३४३ वाछयप मया दं कैवयमपुनभवम्
११२००३५१ नैरपेयं परं ािनःेयसमनपकम्
११२००३५३ ताराशषाे भिनरपेय मे भवेत्
११२००३६१ न मयेकातभानां गुणदाेषाेवा गुणाः
११२००३६३ साधूनां समचानां बुेः परमुपेयुषाम्
११२००३७१ एवमेताया दाननुितत मे पथः
११२००३७३ ेमं वदत मथानं य परमं वदुः
११२१००१० ीभगवानुवाच
११२१००११ य एतापथाे हवा भानयाकान्
११२१००१३ ाकामांलै ः ाणैजुषतः संसरत ते
११२१००२१ वे वेऽधकारे या िना स गुणः परकिततः
११२१००२३ वपययत दाेषः यादुभयाेरेष िनयः
११२१००३१ शश वधीयेते समानेवप वतषु
११२१००३३ यय वचकसाथ गुणदाेषाै शभाशभाै
११२१००३५ धमाथ यवहाराथ यााथमित चानघ
११२१००४१ दशताेऽयं मयाचाराे
११२१००४२ धममुहतां धुरम्
११२१००५१ भूययिनलाकाशा भूतानां पधातवः
११२१००५३ अाथावरादनां शाररा अासंयुताः
११२१००६१ वेदेन नामपाण वषमाण समेवप
११२१००६३ धातषूव कयत एतेषां वाथसये
११२१००७१ देशकालादभावानां वतूनां मम सम
११२१००७३ गुणदाेषाै वधीयेते िनयमाथ ह कमणाम्
११२१००८१ अकृणसाराे देशानामयाेऽसचभवेत्
११२१००८३ कृणसाराेऽयसाैवीर ककटासंकृतेरणम्
११२१००९१ कमयाे गुणवाकालाे यतः वत एव वा
११२१००९३ यताे िनवतते कम स दाेषाेऽकमकः ृतः
११२१०१०१ यय शश च येण वचनेन च
११२१०१०३ संकारे णाथ काले न महवापतयाथ वा
११२१०१११ शाशाथ वा बुा समृा च यदाने

sanskritdocuments.org bhagpur.pdf - Page 951 of 1026


॥ ीमद् भागवत पुराण ॥

११२१०११३ अघं कुवत ह यथा देशावथानुसारतः


११२१०१२१ धायदावथततूनां रसतैजसचमणाम्
११२१०१२३ कालवावमृाेयैः पाथवानां युतायुतैः
११२१०१३१ अमेयलं येन गधले पं यपाेहित
११२१०१३३ भजते कृितं तय तछाैचं तावदयते
११२१०१४१ ानदानतपाेऽवथा वीयसंकारकमभः
११२१०१४३ मृया चानः शाैचं शः कमाचरे जः
११२१०१५१ मय च परानं कमशमदपणम्
११२१०१५३ धमः सपते षरधमत वपययः
११२१०१६१ चुणाेऽप दाेषः यााेषाेऽप वधना गुणः
११२१०१६३ गुणदाेषाथिनयमतदामेव बाधते
११२१०१७१ समानकमाचरणं पिततानां न पातकम्
११२१०१७३ अाैपकाे गुणः साे न शयानः पतयधः
११२१०१८१ यताे यताे िनवतेत वमुयेत ततततः
११२१०१८३ एष धमाे नृणां ेमः शाेकमाेहभयापहः
११२१०१९१ वषयेषु गुणायासापुंसः सतताे भवेत्
११२१०१९३ सा भवेकामः कामादेव कलनृणाम्
११२१०२०१ कले दुवषहः ाेधतमतमनुवतते
११२१०२०३ तमसा यते पुंसेतना यापनी तम्
११२१०२११ तया वरहतः साधाे जतः शूयाय कपते
११२१०२१३ तताेऽय वाथवंशाे मूछ तय मृतय च
११२१०२२१ वषयाभिनवेशेन नाानं वेद नापरम्
११२१०२२३ वृ जीवकया जीवयथ भेव यः सन्
११२१०२३१ फलुितरयं नॄणां न ेयाे राेचनं परम्
११२१०२३३ ेयाेववया ाें यथा भैषयराेचनम्
११२१०२४१ उपयैव ह कामेषु ाणेषु वजनेषु च
११२१०२४३ अासमनसाे मया अानाेऽनथहेतषु
११२१०२५१ नतानवदुषः वाथ ायताे वृजनाविन
११२१०२५३ कथं युापुनतेषु तांतमाे वशताे बुधः
११२१०२६१ एवं यवसतं केचदवाय कुबुयः
११२१०२६३ फलुितं कुसमतां न वेदा वदत ह

sanskritdocuments.org bhagpur.pdf - Page 952 of 1026


॥ ीमद् भागवत पुराण ॥

११२१०२७१ कामनः कृपणा ल धाः पुपेषु फलबुयः


११२१०२७३ अमुधा धूमताताः वं लाेकं न वदत ते
११२१०२८१ न ते माम जानत दथं य इदं यतः
११२१०२८३ उथशा सतृपाे यथा नीहारचषः
११२१०२९१ ते मे मतमवाय पराें वषयाकाः
११२१०२९३ हंसायां यद रागः या एव न चाेदना
११२१०३०१ हंसावहारा ालधैः पशभः वसखेछया
११२१०३०३ यजते देवता यैः पतृभूतपतीखलाः
११२१०३११ वाेपमममुं लाेकमसतं वणयम्
११२१०३१३ अाशषाे द सय यजयथायथा वणक्
११२१०३२१ रजःसवतमाेिना रजःसवतमाेजुषः
११२१०३२३ उपासत इमुयादेवाद यथैव माम्
११२१०३३१ इेह देवता यैगवा रं यामहे दव
११२१०३३३ तयात इह भूया महाशाला महाकुलाः
११२१०३४१ एवं पुपतया वाचा यामनसां नृणाम्
११२१०३४३ मािननां चाितल धानां माताप न राेचते
११२१०३५१ वेदा ावषयाकाडवषया इमे
११२१०३५३ पराेवादा ऋषयः पराें मम च यम्
११२१०३६१ शद सदब
ु ाेधं ाणेयमनाेमयम्
११२१०३६३ अनतपारं गीरं दुवगां समुवत्
११२१०३७१ मयाेपबृंहतं भूा णानतशना
११२१०३७३ भूतेषु घाेषपेण वसेषूणेव लयते
११२१०३८१ यथाेणनाभदयादूणामुमते मुखात्
११२१०३८३ अाकाशााेषवााणाे मनसा पशपणा
११२१०३९१ छदाेमयाेऽमृतमयः सहपदवीं भुः
११२१०३९३ अाेंकारातपश वराेातथभूषताम्
११२१०४०१ वचभाषावततां छदाेभतरै ः
११२१०४०३ अनतपारां बृहतीं सृजयापते वयम्
११२१०४११ गाययुणगनुु बृहती परे व च
११२१०४१३ िु गयितछदाे यितजगराट्
११२१०४२१ कं वधे कमाचे कमनू वकपयेत्

sanskritdocuments.org bhagpur.pdf - Page 953 of 1026


॥ ीमद् भागवत पुराण ॥

११२१०४२३ इयया दयं लाेके नायाे मेद कन


११२१०४३१ मां वधेऽभधे मां वकयापाेते वहम्
११२१०४३३ एतावासववेदाथः शद अाथाय मां भदाम्
११२१०४३५ मायामामनूाते ितषय सीदित
११२२००१० ीउव उवाच
११२२००११ कित तवािन वेश सातायृषभः भाे
११२२००१३ नवैकादश प ीयाथ वमह शुम
११२२००२१ केचषंशितं ारपरे पवंशितं
११२२००२३ सैके नव षेचवायेकादशापरे
११२२००२५ केचसदश ाः षाेडशैके याेदश
११२२००३१ एताववं ह सानामृषयाे यवया
११२२००३३ गायत पृथगायुदं नाे वुमहस
११२२००४० ीभगवानुवाच
११२२००४१ युं च सत सव भाषते ाणा यथा
११२२००४३ मायां मदयामु
ृ वदतां कं नु दुघटम्
११२२००५१ नैतदेवं यथाथ वं यदहं व तथा
११२२००५३ एवं ववदतां हेतं शयाे मे दुरययाः
११२२००६१ यासां यितकरादासीकपाे वदतां पदम्
११२२००६३ ाे शमदमेऽयेित वादतमनु शायित
११२२००७१ परपरानुवेशावानां पुषषभ
११२२००७३ पाैवापयसानं यथा वुववतम्
११२२००८१ एकप यते वानीतराण च
११२२००८३ पूववा परवा तवे तवािन सवशः
११२२००९१ पाैवापयमताेऽमीषां सानमभीसताम्
११२२००९३ यथा ववं यं गृमाे युसवात्
११२२०१०१ अनावायुय पुषयावेदनम्
११२२०१०३ वताे न सवादयतवाे ानदाे भवेत्
११२२०१११ पुषेरयाेर न वैलयमवप
११२२०११३ तदयकपनापाथा ानं च कृतेगुणः
११२२०१२१ कृितगुणसायं वै कृतेनानाे गुणाः
११२२०१२३ सवं रजतम इित थयुपयतहेतवः

sanskritdocuments.org bhagpur.pdf - Page 954 of 1026


॥ ीमद् भागवत पुराण ॥

११२२०१३१ सवं ानं रजः कम तमाेऽानमहाेयते


११२२०१३३ गुणयितकरः कालः वभावः सूमेव च
११२२०१४१ पुषः कृितयमहाराे नभाेऽिनलः
११२२०१४३ याेितरापः ितरित तवायुािन मे नव
११२२०१५१ ाें वदशनं ाणाे जेित ानशयः
११२२०१५३ वापायुपथपावः कमायाेभयं मनः
११२२०१६१ शदः पशाे रसाे गधाे पं चेयथजातयः
११२२०१६३ गयुुसगशपािन कमायतनसयः
११२२०१७१ सगादाै कृितय कायकारणपणी
११२२०१७३ सवादभगुणैधे पुषाेऽय ईते
११२२०१८१ यादायाे वकुवाणा धातवः पुषेया
११२२०१८३ लधवीयाः सृजयडं संहताः कृतेबलात्
११२२०१९१ सैव धातव इित ताथाः प खादयः
११२२०१९३ ानमााेभयाधारतताे देहेयासवः
११२२०२०१ षडयाप भूतािन प षः परः पुमान्
११२२०२०३ तैयुइत अासूतैः सृेदं समपावशत्
११२२०२११ चवायेवेित ताप तेज अापाेऽमानः
११२२०२१३ जातािन तैरदं जातं जावयवनः खल
११२२०२२१ साने सदशके भूतमाेयाण च
११२२०२२३ प पैकमनसा अाा सदशः ृतः
११२२०२३१ तषाेडशसाने अाैव मन उयते
११२२०२३३ भूतेयाण पैव मन अाा याेदश
११२२०२४१ एकादशव अाासाै महाभूतेयाण च
११२२०२४३ अाै कृतयैव पुष नवेयथ
११२२०२५१ इित नानासानं तवानामृषभः कृतम्
११२२०२५३ सव यायं युमवादुषां कमशाेभनम्
११२२०२६० ीउव उवाच
११२२०२६१ कृितः पुषाेभाै ययावलणाै
११२२०२६३ अयाेयापायाकृण यते न भदा तयाेः
११२२०२६५ कृताै लयते ाा कृित तथािन
११२२०२७१ एवं मे पुडरका महातं संशयं द

sanskritdocuments.org bhagpur.pdf - Page 955 of 1026


॥ ीमद् भागवत पुराण ॥

११२२०२७३ छे ुमहस सव वचाेभनयनैपुणैः


११२२०२८१ वाे ानं ह जीवानां माेषतेऽ शतः
११२२०२८३ वमेव ामायाया गितं वेथ न चापरः
११२२०२९० ीभगवानुवाच
११२२०२९१ कृितः पुषेित वकपः पुषषभ
११२२०२९३ एष वैकारकः सगाे गुणयितकराकः
११२२०३०१ ममा माया गुणमयनेकधा वकपबु गुणैवधे
११२२०३०३ वैकारकवधाेऽयामेकमथाधदैवमधभूतमयत्
११२२०३११ ूपमाक वपुर रे परपरं सयित यः वतः खे
११२२०३१३ अाा यदेषामपराे य अाः वयानुभूयाखलससः
११२२०३२१ एवं वगाद वणाद चर्
११२२०३२२ जाद नासाद च चयुम्
११२२०३३१ याेऽसाै गुणाेभकृताे वकारः धानमूलाहतः सूतः
११२२०३३३ अहं िवृाेहवकपहेतवैकारकतामस एेय
११२२०३४१ अाापरानमयाे ववादाे तीित नातीित भदाथिनः
११२२०३४३ यथाेऽप नैवाेपरमेत पुंसां मः परावृधयां वलाेकात्
११२२०३५० ीउव उवाच
११२२०३५१ वः परावृधयः वकृतैः कमभः भाे
११२२०३५३ उावचायथा देहागृत वसृजत च
११२२०३६१ तमायाह गाेवद दुवभायमनाभः
११२२०३६३ न ेतायशाे लाेके वांसः सत वताः
११२२०३७० ीभगवानुवाच
११२२०३७१ मनः कममयं णॄणामयैः पभयुतम्
११२२०३७३ लाेकााेकं यायय अाा तदनुवतते
११२२०३८१ यायनाेऽनु वषयाावानुुतानथ
११२२०३८३ उसीदकमतं ृिततदनु शायित
११२२०३९१ वषयाभिनवेशेन नाानं यरे पुनः
११२२०३९३ जताेवै कयचेताेमृयुरयतवृितः
११२२०४०१ ज वातया पुंसः सवभावेन भूरद
११२२०४०३ वषयवीकृितं ायथा वमनाेरथः
११२२०४११ वं मनाेरथं चेथं ानं न रयसाै

sanskritdocuments.org bhagpur.pdf - Page 956 of 1026


॥ ीमद् भागवत पुराण ॥

११२२०४१३ त पूवमवाानमपूवानुपयित
११२२०४२१ इयायनसृेदं ैवयं भाित वतिन
११२२०४२३ बहरतभदाहेतजनाेऽसनकृथा
११२२०४३१ िनयदा  भूतािन भवत न भवत च
११२२०४३३ काले नालयवेगेन सूवा यते
११२२०४४१ यथाचषां ाेतसां च फलानां वा वनपतेः
११२२०४४३ तथैव सवभूतानां वयाेऽवथादयः कृताः
११२२०४५१ साेऽयं दपाेऽचषां याेतसां तददं जलम्
११२२०४५३ साेऽयं पुमािनित नृणां मृषा गीधीमृषायुषाम्
११२२०४६१ मा वय कमबीजेन जायते साेऽययं पुमान्
११२२०४६३ यते वामराे ाया यथादासंयुतः
११२२०४७१ िनषेकगभजािन बायकाैमारयाैवनम्
११२२०४७३ वयाेमयं जरा मृयुरयवथातनाेनव
११२२०४८१ एता मनाेरथमयीहाययाेावचातनूः
११२२०४८३ गुणसादुपादे चकहाित च
११२२०४९१ अानः पतृपुायामनुमेयाै भवाययाै
११२२०४९३ न भवाययवतूनामभाे यलणः
११२२०५०१ तराेबीजवपाकायां याे वासंयमाै
११२२०५०३ तराेवलणाे ा एवं ा तनाेः पृथक्
११२२०५११ कृतेरेवमाानमववयाबुधः पुमान्
११२२०५१३ तवेन पशसूढः संसारं ितपते
११२२०५२१ सवसाषीदेवाजसासरमानुषान्
११२२०५२३ तमसा भूतितयं ामताे याित कमभः
११२२०५३१ नृयताे गायतः पययथैवानुकराेित तान्
११२२०५३३ एवं बुगुणापयनीहाेऽयनुकायते
११२२०५४१ यथासा चलता तरवाेऽप चला इव
११२२०५४३ चसा ायमाणेन यते मतीव भूः
११२२०५५१ यथा मनाेरथधयाे वषषानुभवाे मृषा
११२२०५५३ वा दाशाह तथा संसार अानः
११२२०५६१ अथे वमानेऽप संसृितन िनवतते
११२२०५६३ यायताे वषयानय वेऽनथागमाे यथा

sanskritdocuments.org bhagpur.pdf - Page 957 of 1026


॥ ीमद् भागवत पुराण ॥

११२२०५७१ तादुव मा भु वषयानसदयैः


११२२०५७३ अााहणिनभातं पय वैकपकं मम्
११२२०५८१ ाेऽवमािनताेऽसः लधाेऽसूयताेऽथ वा
११२२०५८३ ताडतः साे वा वृया वा परहापतः
११२२०५९१ िनुताे मूिताे वाैबधैवं कपतः
११२२०५९३ ेयकामः कृगत अानाानमुरे त्
११२२०६०० ीउव उवाच
११२२०६०१ यथैवमनुबुयेयं
११२२०६०२ वद नाे वदतां वर
११२२०६११ सदःु षहममं मय अायसदितमम्
११२२०६१३ वदुषामप वाकृितह बलयसी
११२२०६१५ ऋते वमिनरताशातांते चरणालयान्
११२३००१० ीबादरायणवाच
११२३००११ स एवमाशंसत उवेन भागवतमुयेन दाशाहमुयः
११२३००१३ सभाजयृयवचाे मुकुदतमाबभाषे वणीयवीयः
११२३००२० ीभगवानुवाच
११२३००२१ बाहपय स नाय साधुवै दुजनेरतैः
११२३००२३ दुरैभमाानं यः समाधातमीरः
११२३००३१ न तथा तयते वः पुमाबाणैत ममगैः
११२३००३३ यथा तदत ममथा सतां पषेषवः
११२३००४१ कथयत महपुयमितहासमहाेव
११२३००४३ तमहं वणययाम िनबाेध ससमाहतः
११२३००५१ केनचणा गीतं परभूतेन दुजनैः
११२३००५३ रता धृितयुेन वपाकं िनजकमणाम्
११२३००६१ अवतषु जः कदासीदाढ तमः या
११२३००६३ वातावृः कदयत कामी ल धाेऽितकाेपनः
११२३००७१ ातयाेऽितथयतय वााेणाप नाचताः
११२३००७३ शूयावसथ अााप काले कामैरनचतः
११२३००८१ दुशीलय कदयय ते पुबाधवाः
११२३००८३ दारा दुहतराे भृया वषणा नाचरयम्
११२३००९१ तयैवं यवय युतयाेभयलाेकतः

sanskritdocuments.org bhagpur.pdf - Page 958 of 1026


॥ ीमद् भागवत पुराण ॥

११२३००९३ धमकामवहीनय चुुधुः पभागनः


११२३०१०१ तदवयानवत पुयकधय भूरद
११२३०१०३ अथाेऽयगछधनं बायासपरमः
११२३०१११ ायाे जगृः ककयव उव
११२३०११३ दैवतः कालतः कबधाेनृपाथवात्
११२३०१२१ स एवं वणे ने धमकामववजतः
११२३०१२३ उपेत वजनैतामाप दुरययाम्
११२३०१३१ तयैवं यायताे दघ नरायतपवनः
११२३०१३३ खताे बापकठय िनवेदः समहानभूत्
११२३०१४१ स चाहेदमहाे कं वृथाा मेऽनुतापतः
११२३०१४३ न धमाय न कामाय ययाथायास ईशः
११२३०१५१ ायेणाथाः कदयाणां न सखाय कदाचन
११२३०१५३ इह चााेपतापाय मृतय नरकाय च
११२३०१६१ यशाे यशवनां शं ाया ये गुणनां गुणाः
११२३०१६३ लाेभः वपाेऽप ताहत ाे पमवेसतम्
११२३०१७१ अथय साधने से उकषे रणे यये
११२३०१७३ नाशाेपभाेग अायासासता माे नृणाम्
११२३०१८१ तेयं हंसानृतं दः कामः ाेधः याे मदः
११२३०१८३ भेदाे वैरमवासः संपधा यसनािन च
११२३०१९१ एते पदशानथा थमूला मता नृणाम्
११२३०१९३ तादनथमथायं ेयाेऽथी दूरतयजेत्
११२३०२०१ भते ातराे दाराः पतरः सदतथा
११२३०२०३ एकाधाः काकणना सः सवेऽरयः कृताः
११२३०२११ अथेनापीयसा ेते संरधा दमयवः
११२३०२१३ यजयाश पृधाे त सहसाेसृय साैदम्
११२३०२२१ लवा जामराय मानुयं तजायताम्
११२३०२२३ तदनाय ये वाथ त यायशभां गितम्
११२३०२३१ वगापवगयाेारं ाय लाेकममं पुमान्
११२३०२३३ वणे काेऽनुषेत मयाेऽनथय धामिन
११२३०२४१ देवषपतृभूतािन ातीबधूं भागनः
११२३०२४३ असंवभय चाानं यवः पतयधः

sanskritdocuments.org bhagpur.pdf - Page 959 of 1026


॥ ीमद् भागवत पुराण ॥

११२३०२५१ यथयाथेहया वं मय वयाे बलम्


११२३०२५३ कुशला येन सयत जरठः कं नु साधये
११२३०२६१ कासयते वायथयाथेहयासकृत्
११२३०२६३ कयचायया नूनं लाेकाेऽयं सवमाेहतः
११२३०२७१ कं धनैधनदैवा कं कामैवा कामदैत
११२३०२७३ मृयुना यमानय कमभवाेत जदैः
११२३०२८१ नूनं मे भगवांतः सवदेवमयाे हरः
११२३०२८३ येन नीताे दशामेतां िनवेदानः वः
११२३०२९१ साेऽहं कालावशेषेण शाेषययेऽमानः
११२३०२९३ अमाेऽखलवाथे यद यास अािन
११२३०३०१ त मामनुमाेदेरदेवाभुवनेराः
११२३०३०३ मुतेन लाेकं खाः समसाधयत्
११२३०३१० ीभगवानुवाच
११२३०३११ इयभेय मनसा ावयाे जसमः
११२३०३१३ उुय दयथीशाताे भरभूुिनः
११२३०३२१ स चचार महीमेतां संयताेयािनलः
११२३०३२३ भाथ नगरामानसाेऽलताेऽवशत्
११२३०३३१ तं वै वयसं भमवधूतमसनाः
११२३०३३३ ा पयभव बभः परभूितभः
११२३०३४१ केचवेणुं जगृरे के पां कमडल म्
११२३०३४३ पीठं चैकेऽसूं च कथां चीराण केचन
११२३०३४५ दाय च पुनतािन दशतायाददुमुनेः
११२३०३५१ अं च भैयसपं भुानय सरटे
११२३०३५३ मूयत च पापाः ीवयय च मूधिन
११२३०३६१ यतवाचं वाचयत ताडयत न व चेत्
११२३०३६३ तजययपरे वाभः तेनाेऽयमित वादनः
११२३०३६५ बत रा तं केचयतां बयतामित
११२३०३७१ पयेकेऽवजानत एष धमवजः शठः
११२३०३७३ ीणव इमां वृमहीवजनाेझतः
११२३०३८१ अहाे एष महासाराे धृितमागरराडव
११२३०३८३ माैनेन साधययथ बकवढ
ृ िनयः

sanskritdocuments.org bhagpur.pdf - Page 960 of 1026


॥ ीमद् भागवत पुराण ॥

११२३०३९१ इयेके वहसयेनमेके दुवातयत च


११२३०३९३ तं बबधुिनधुयथा डनकं जम्
११२३०४०१ एवं स भाैितकं दुःखं दैवकं दैहकं च यत्
११२३०४०३ भाेयमानाे दं ां ामबुयत
११२३०४११ परभूत इमां गाथामगायत नराधमैः
११२३०४१३ पातयः व धमथाे धृितमाथाय सावकम्
११२३०४२० ज उवाच
११२३०४२१ नायं जनाे मे सखदुःखहेतन देवताा हकमकालाः
११२३०४२३ मनः परं कारणमामनत संसारचं परवतयेत्
११२३०४३१ मनाे गुणावै सृजते बलयतत कमाण वलणािन
११२३०४३३ शािन कृणायथ लाेहतािन तेयः सवणाः सृतयाे भवत
११२३०४४१ अनीह अाा मनसा समीहता हरमयाे मसख उचे
११२३०४४३ मनः वलं परगृ कामाुषबाे गुणसताेऽसाै
११२३०४५१ दानं वधमाे िनयमाे यम ुतं च कमाण च सतािन
११२३०४५३ सवे मनाेिनहलणाताः पराे ह याेगाे मनसः समाधः
११२३०४६१ समाहतं यय मनः शातं दानादभः कं वद तय कृयम्
११२३०४६३ असंयतं यय मनाे वनयानादभेदपरं कमेभः
११२३०४७१ मनाेवशेऽये भव देवा मन नायय वशं समेित
११२३०४७३ भीाे ह देवः सहसः सहीयायुाशे तं स ह देवदेवः
११२३०४८१ तदुजयं शुमसवेगमतदं त वजय केचत्
११२३०४८३ कुवयसहम मयैमायुदासीनरपूवमूढाः
११२३०४९१ देहं मनाेमाममं गृहीवा ममाहमयधधयाे मनुयाः
११२३०४९३ एषाेऽहमयाेऽयमित मेण दुरतपारे तमस मत
११२३०५०१ जनत हेतः सखदुःखयाेेकमाना ह भाैमयाेतत्
११२३०५०३ जां चसदशित वदतेदनायां कतमाय कुयेत्
११२३०५११ दुःखय हेतयद देवतात कमानत वकारयाेतत्
११२३०५१३ यदमेन िनहयते चयेत कै पुषः वदेहे
११२३०५२१ अाा यद यासखदुःखहेतः कमयतत िनजवभावः
११२३०५२३ न ानाेऽयद तृषा यायेत का सखं न दुःखम्
११२३०५३१ हा िनमं सखदुःखयाेेकमानाेऽजय जनय ते वै
११२३०५३३ हैहयैव वदत पीडां ुयेत कै पुषतताेऽयः

sanskritdocuments.org bhagpur.pdf - Page 961 of 1026


॥ ीमद् भागवत पुराण ॥

११२३०५४१ कमात हेतः सखदुःखयाेेकमानत जडाजडवे


११२३०५४३ देहवचपुषाेऽयं सपणः ुयेत कै न ह कम मूलम्
११२३०५५१ कालत हेतः सखदुःखयाेेकमानत तदाकाेऽसाै
११२३०५५३ नाेह तापाे न हमय तयायेत कै न परय म्
११२३०५६१ न केनचाप कथनाय ाेपरागः परतः परय
११२३०५६३ यथाहमः संसृितपणः यादेवं बुाे न बभेित भूतैः
११२३०५७१ एतां स अाथाय परािनामयासतां पूवतमैमहषभः
११२३०५७३ अहं तरयाम दुरतपारं तमाे मुकुदािनषेवयैव
११२३०५८० ीभगवानुवाच
११२३०५८१ िनव नवणे गतमः य गां पयटमान इथम्
११२३०५८३ िनराकृताेऽसरप वधमादकपताेऽमूं मुिनराह गाथाम्
११२३०५९१ सखदुःखदाे नायः पुषयावमः
११२३०५९३ माेदासीनरपवः संसारतमसः कृतः
११२३०६०१ तासवाना तात िनगृहाण मनाे धया
११२३०६०३ मयावेशतया यु एतावायाेगसहः
११२३०६११ य एतां भणा गीतां िनां समाहतः
११२३०६१३ धारयावयवैनैवाभभूयते
११२४००१० ीभगवानुवाच
११२४००११ अथ ते सवयाम सां पूवैविनतम्
११२४००१३ याय पुमासाे जाैकपकं मम्
११२४००२१ अासीानमथाे अथ एकमेवावकपतम्
११२४००२३ यदा ववेकिनपुणा अादाै कृतयुगेऽयुगे
११२४००३१ तायाफलपेण केवलं िनवकपतम्
११२४००३३ वानाेऽगाेचरं सयं धा समभवहृ त्
११२४००४१ तयाेरेकतराे थः कृितः साेभयाका
११२४००४३ ानं वयतमाे भावः पुषः साेऽभधीयते
११२४००५१ तमाे रजः सवमित कृतेरभवगुणाः
११२४००५३ मया ाेयमाणायाः पुषानुमतेन च
११२४००६१ तेयः समभवसूं महासूेण संयुतः
११२४००६३ तताे वकुवताे जाताे याेऽहाराे वमाेहनः
११२४००७१ वैकारकतैजस तामसेयहं िवृत्

sanskritdocuments.org bhagpur.pdf - Page 962 of 1026


॥ ीमद् भागवत पुराण ॥

११२४००७३ ताेयमनसां कारणं चदचयः


११२४००८१ अथतािकाे तामसादयाण च
११२४००८३ तैजसाेवता अासेकादश च वैकृतात्
११२४००९१ मया साेदता भावाः सवे संहयकारणः
११२४००९३ अडमुपादयामासममायतनमुमम्
११२४०१०१ तहं समभवमडे सललसंथताै
११२४०१०३ मम नायामभूपं वायं त चाभूः
११२४०१११ साेऽसृजपसा युाे रजसा मदनुहात्
११२४०११३ लाेकासपालावाा भूभुवः वरित िधा
११२४०१२१ देवानामाेक अासीवभूतानां च भुवः पदम्
११२४०१२३ मयादनां च भूलाेकः सानां ितयापरम्
११२४०१३१ अधाेऽसराणां नागानां भूमेराेकाेऽसृजभुः
११२४०१३३ िलाेां गतयः सवाः कमणां िगुणानाम्
११२४०१४१ याेगय तपसैव यासय गतयाेऽमलाः
११२४०१४३ महजनतपः सयं भयाेगय मितः
११२४०१५१ मया कालाना धाा कमयुमदं जगत्
११२४०१५३ गुणवाह एतित िनमित
११२४०१६१ अणुबृहकृशः थूलाे याे याे भावः सयित
११२४०१६३ सवाेऽयुभयसंयुः कृया पुषेण च
११२४०१७१ यत ययादरत स वै मयं च तय सन्
११२४०१७३ वकाराे यवहाराथाे यथा तैजसपाथवाः
११२४०१८१ यदुपादाय पूवत भावाे वकुतेऽपरम्
११२४०१८३ अादरताे यदा यय तसयमभधीयते
११२४०१९१ कृितययाेपादानमाधारः पुषः परः
११२४०१९३ सताेऽभयकः कालाे  ततयं वहम्
११२४०२०१ सगः वतते तावपाैवापयेण िनयशः
११२४०२०३ महागुणवसगाथः थयताे यावदणम्
११२४०२११ वरामयासामानाे लाेककपवकपकः
११२४०२१३ पवाय वशेषाय कपते भुवनैः सह
११२४०२२१ अे लयते मयमं धानास लयते
११२४०२२३ धाना भूमाै लयते भूमगधे लयते

sanskritdocuments.org bhagpur.pdf - Page 963 of 1026


॥ ीमद् भागवत पुराण ॥

११२४०२३१ अस लयते गध अाप वगुणे रसे


११२४०२३३ लयते याेितष रसाे याेती पे लयते
११२४०२४१ पं वायाै स च पशे लयते साेऽप चाबरे
११२४०२४३ अबरं शदता इयाण वयाेिनषु
११२४०२५१ याेिनवैकारके साैय लयते मनसीरे
११२४०२५३ शदाे भूतादमयेित भूतादमहित भुः
११२४०२६१ स लयते महावेषु गुणेस गुणवमः
११२४०२६३ तेऽये सलयते तकाले लयतेऽयये
११२४०२७१ कालाे मायामये जीवे जीव अािन मयजे
११२४०२७३ अाा केवल अाथाे वकपापायलणः
११२४०२८१ एवमवीमाणय कथं वैकपकाे मः
११२४०२८३ मनसाे द ितेत याेीवाकाेदये तमः
११२४०२९१ एष सावधः ाेः संशयथभेदनः
११२४०२९३ ितलाेमानुलाेमायां परावरश मया
११२५००१० ीभगवानुवाच
११२५००११ गुणानामसाणां पुमायेन यथा भवेत्
११२५००१३ ते पुषवयेदमुपधारय शंसतः
११२५००२१ शमाे दमतितेा तपः सयं दया ृितः
११२५००२३ तयागाेऽपृहा ा दयादः विनवृितः
११२५००३१ काम ईहा मदतृणा त अाशीभदा सखम्
११२५००३३ मदाेसाहाे यशःीितहायं वीय बलाेमः
११२५००४१ ाेधाे लाेभाेऽनृतं हंसा याा दः मः कलः
११२५००४३ शाेकमाेहाै वषादाती िनाशा भीरनुमः
११२५००५१ सवय रजसैतातमसानुपूवशः
११२५००५३ वृयाे वणतायाः सपातमथाे णु
११२५००६१ सपातवहमित ममेयुव या मितः
११२५००६३ यवहारः सपाताे मनाेमाेयासभः
११२५००७१ धमे चाथे च कामे च यदासाै परिनतः
११२५००७३ गुणानां सकषाेऽयं ारितधनावहः
११२५००८१ वृलणे िना पुमायह गृहामे
११२५००८३ वधमे चानु ितेत गुणानां समितह सा

sanskritdocuments.org bhagpur.pdf - Page 964 of 1026


॥ ीमद् भागवत पुराण ॥

११२५००९१ पुषं सवसंयुमनुमीयाछमादभः


११२५००९३ कामादभी रजाेयुं ाेधाैतमसा युतम्
११२५०१०१ यदा भजित मां भा िनरपेः वकमभः
११२५०१०३ तं सवकृितं वापुषं यमेव वा
११२५०१११ यदा अाशष अाशाय मां भजेत वकमभः
११२५०११३ तं रजःकृितं वाथंसामाशाय तामसम्
११२५०१२१ सवं रजतम इित गुणा जीवय नैव मे
११२५०१२३ चजा यैत भूतानां समानाे िनबयते
११२५०१३१ यदेतराै जयेसवं भावरं वशदं शवम्
११२५०१३३ तदा सखेन युयेत धमानादभः पुमान्
११२५०१४१ यदा जयेमः सवं रजः सं भदा चलम्
११२५०१४३ तदा दुःखेन युयेत कमणा यशसा या
११२५०१५१ यदा जयेजः सवं तमाे मूढं लयं जडम्
११२५०१५३ युयेत शाेकमाेहायां िनया हंसयाशया
११२५०१६१ यदा चं सीदेत इयाणां च िनवृितः
११२५०१६३ देहेऽभयं मनाेऽसं तसवं व मपदम्
११२५०१७१ वकुवयया चाधीरिनवृ चेतसाम्
११२५०१७३ गाावायं मनाे ातं रज एतैिनशामय
११२५०१८१ सीदं वलयेत चेतसाे हणेऽमम्
११२५०१८३ मनाे नं तमाे लािनतमतदुपधारय
११२५०१९१ एधमाने गुणे सवे देवानां बलमेधते
११२५०१९३ असराणां च रजस तमयुव रसाम्
११२५०२०१ सवाागरणं वाजसा वमादशेत्
११२५०२०३ वापं तमसा जताेतरयं िषु सततम्
११२५०२११ उपयुपर गछत सवेन ाणा जनाः
११२५०२१३ तमसाधाेऽध अामुयाजसातरचारणः
११२५०२२१ सवे लनाः वयात नरलाेकं रजाेलयाः
११२५०२२३ तमाेलयात िनरयं यात मामेव िनगुणाः
११२५०२३१ मदपणं िनफलं वा सावकं िनजकम तत्
११२५०२३३ राजसं फलसपं हंसाायाद तामसम्
११२५०२४१ कैवयं सावकं ानं रजाे वैकपकं च यत्

sanskritdocuments.org bhagpur.pdf - Page 965 of 1026


॥ ीमद् भागवत पुराण ॥

११२५०२४३ ाकृतं तामसं ानं मं िनगुणं ृतम्


११२५०२५१ वनं त सावकाे वासाे ामाे राजस उयते
११२५०२५३ तामसं ूतसदनं मकेतं त िनगुणम्
११२५०२६१ सावकः कारकाेऽस रागाधाे राजसः ृतः
११२५०२६३ तामसः ृितवाे िनगुणाे मदपायः
११२५०२७१ सावायाक ा कमा त राजसी
११२५०२७३ तामयधमे या ा मसेवायां त िनगुणा
११२५०२८१ पयं पूतमनायतमाहाय सावकं ृतम्
११२५०२८३ राजसं चेयें तामसं चाितदाशच
११२५०२९१ सावकं सखमााेथं वषयाेथं त राजसम्
११२५०२९३ तामसं माेहदैयाेथं िनगुणं मदपायम्
११२५०३०१ यं देशः फलं कालाे ानं कम च कारकः
११२५०३०३ ावथाकृितिना ैगुयः सव एव ह
११२५०३११ सवे गुणमया भावाः पुषायधताः
११२५०३१३ ं ुतं अनुयातं बुा वा पुषषभ
११२५०३२१ एताः संसृतयः पुंसाे गुणकमिनबधनाः
११२५०३२३ येनेमे िनजताः साैय गुणा जीवेन चजाः
११२५०३२५ भयाेगेन माे मावाय पते
११२५०३३१ ताेहममं लवा ानवानसवम्
११२५०३३३ गुणसं विनधूय मां भजत वचणाः
११२५०३४१ िनःसाे मां भजेानमाे जतेयः
११२५०३४३ रजतमाभजयेसवसंसेवया मुिनः
११२५०३५१ सवं चाभजयेुाे नैरपेयेण शातधीः
११२५०३५३ सपते गुणैमुाे जीवाे जीवं वहाय माम्
११२५०३६१ जीवाे जीवविनमुाे गुणैाशयसवैः
११२५०३६३ मयैव णा पूणाे न बहनातररे त्
११२६००१० ीभगवानुवाच
११२६००११ मणममं कायं लवा मम अाथतः
११२६००१३ अानदं परमाानमाथं समुपैित माम्
११२६००२१ गुणमया जीवयाेया वमुाे ानिनया
११२६००२३ गुणेषु मायामाेषु यमानेववततः

sanskritdocuments.org bhagpur.pdf - Page 966 of 1026


॥ ीमद् भागवत पुराण ॥

११२६००२५ वतमानाेऽप न पुमायुयतेऽवतभगुणैः


११२६००३१ सं न कुयादसतां शाेदरतृपां चत्
११२६००३३ तयानुगतमयधे पतयधानुगाधवत्
११२६००४१ एेलः साडमां गाथामगायत बृहवाः
११२६००४३ उवशीवरहाुवणः शाेकसंयमे
११२६००५१ याानं यतीं तां न उवृपः
११२६००५३ वलपवगााये घाेरे ितेित ववः
११२६००६१ कामानतृाेऽनुजुषकावषयामनीः
११२६००६३ न वेद यातीनायातीवयाकृचेतनः
११२६००७० एेल उवाच
११२६००७१ अहाे मे माेहवतारः कामकमलचेतसः
११२६००७३ देया गृहीतकठय नायुःखडा इमे ृताः
११२६००८१ नाहं वेदाभिनमुः सूयाे वायुदताेऽमुया
११२६००८३ मूषताे वषपूगानां बताहािन गतायुत
११२६००९१ अहाे मे अासाेहाे येनाा याेषतां कृतः
११२६००९३ डामृगवती नरदेवशखामणः
११२६०१०१ सपरछदमाानं हवा तृणमवेरम्
११२६०१०३ यातीं यं चावगमं न उवदन्
११२६०१११ कुततयानुभावः याेज ईशवमेव वा
११२६०११३ याेऽवगछं यं यातीं खरवपादताडतः
११२६०१२१ कं वया कं तपसा कं यागेन ुतेन वा
११२६०१२३ कं ववेन माैनेन ीभयय मनाे तम्
११२६०१३१ वाथयाकाेवदं धां मूख पडतमािननम्
११२६०१३३ याेऽहमीरतां ाय ीभगाेखरवतः
११२६०१४१ सेवताे वषपूगाे उवया अधरासवम्
११२६०१४३ न तृययाभूः कामाे विराितभयथा
११२६०१५१ पुंयापतं चं काे वयाे माेचतं भुः
११२६०१५३ अाारामेरमृते भगवतमधाेजम्
११२६०१६१ बाेधतयाप देया मे सूवाेन दुमतेः
११२६०१६३ मनाेगताे महामाेहाे नापयायजतानः
११२६०१७१ कमेतया नाेऽपकृतं रा वा सपचेतसः

sanskritdocuments.org bhagpur.pdf - Page 967 of 1026


॥ ीमद् भागवत पुराण ॥

११२६०१७३ ु ः वपावदुषाे याेऽहं यदजतेयः


११२६०१८१ ायं मलमसः कायाे दाैगयााकाेऽशचः
११२६०१८३  गुणाः साैमनयाा यासाेऽवया कृतः
११२६०१९१ पाेः कं वं नु भायायाः वामनाेऽेः गृयाेः
११२६०१९३ कमानः कं सदामित याे नावसीयते
११२६०२०१ तकले वरे ऽमेये तछिने वषते
११२६०२०३ अहाे सभं सनसं सतं च मुखं यः
११२६०२११ वांसधरायु मेदाेमाथसंहताै
११२६०२१३ वमूपूये रमतां कृमीणां कयदतरम्
११२६०२२१ अथाप नाेपसेत ीषु ैणेषु चाथवत्
११२६०२२३ वषयेयसंयाेगानः यित नायथा
११२६०२३१ अादुताावा भाव उपजायते
११२६०२३३ असयुतः ाणाशायित तमतं मनः
११२६०२४१ तासाे न कतयः ीषु ैणेषु चेयैः
११२६०२४३ वदुषां चायवधः षगः कमु माशाम्
११२६०२५० ीभगवानुवाच
११२६०२५१ एवं गायृपदेवदेवः स उवशीलाेकमथाे वहाय
११२६०२५३ अाानमायवगय मां वै उपारमाअनवधूतमाेहः
११२६०२६१ तताे दुःसमुसृय सस सेत बुमान्
११२६०२६३ सत एवाय छदत मनाेयासमुभः
११२६०२७१ सताेऽनपेा माः शाताः समदशनः
११२६०२७३ िनममा िनरहारा िना िनपरहाः
११२६०२८१ तेषु िनयं महाभाग महाभागेषु मकथाः
११२६०२८३ सवत ह ता नॄणां जुषतां पुनयघम्
११२६०२९१ ता ये वत गायत नुमाेदत चाताः
११२६०२९३ मपराः धाना भं वदत ते मय
११२६०३०१ भं लधवतः साधाेः कमयदवशयते
११२६०३०३ मयनतगुणे यानदानुभवािन
११२६०३११ यथाेपयमाणय भगवतं वभावसम्
११२६०३१३ शीतं भयं तमाेऽयेित साधूसंसेवततथा
११२६०३२१ िनमाेतां घाेरे भवाधाै परमायणम्

sanskritdocuments.org bhagpur.pdf - Page 968 of 1026


॥ ीमद् भागवत पुराण ॥

११२६०३२३ सताे वदः शाता नाैढेवास मताम्


११२६०३३१ अं ह ाणनां ाण अातानां शरणं वहम्
११२६०३३३ धमाे वं नृणां ेय सताेऽवाबयताेऽरणम्
११२६०३४१ सताे दशत चूंस बहरकः समुथतः
११२६०३४३ देवता बाधवाः सतः सत अााहमेव च
११२६०३५१ वैतसेनतताेऽयेवमुवया लाेकिनपृहः
११२६०३५३ मुसाे महीमेतामाारामचार ह
११२७००१० ीउव उवाच
११२७००११ यायाेगं समाचव भवदाराधनं भाे
११२७००१३ यावां ये यथाचत सावताः सावतषभ
११२७००२१ एतदत मुनयाे मुिनःेयसं नृणाम्
११२७००२३ नारदाे भगवायास अाचायाेऽरसः सतः
११२७००३१ िनःसृतं ते मुखााेजादाह भगवानजः
११२७००३३ पुेयाे भृगुमुयेयाे देयै च भगवावः
११२७००४१ एतै सववणानामामाणां च सतम्
११२७००४३ ेयसामुमं मये ीशूाणां च मानद
११२७००५१ एतकमलपा कमबधवमाेचनम्
११२७००५३ भाय चानुराय ूह वेरे र
११२७००६० ीभगवानुवाच
११२७००६१ न ताेऽनतपारय कमकाडय चाेव
११२७००६३ सं वणययाम यथावदनुपूवशः
११२७००७१ वैदकताकाे म इित मे िवधाे मखः
११२७००७३ याणामीसतेनैव वधना मां समच रेत्
११२७००८१ यदा विनगमेनाें जवं ाय पूषः
११२७००८३ यथा यजेत मां भा या तबाेध मे
११२७००९१ अचायां थडले ऽाै वा सूये वास द जः
११२७००९३ येण भयुाेऽचेवगुं माममायया
११२७०१०१ पूव ानं कुवीत धाैतदताेऽशये
११२७०१०३ उभयैरप च ानं मैमृहणादना
११२७०१११ सयाेपायादकमाण वेदेनाचाेदतािन मे
११२७०११३ पूजां तैः कपयेसयक् सपः कमपावनीम्

sanskritdocuments.org bhagpur.pdf - Page 969 of 1026


॥ ीमद् भागवत पुराण ॥

११२७०१२१ शैल दामयी लाैही ले या ले या च सैकती


११२७०१२३ मनाेमयी मणमयी ितमावधा ृता
११२७०१३१ चलाचले ित वधा िता जीवमदरम्
११२७०१३३ उासावाहने न तः थरायामुवाचने
११२७०१४१ अथरायां वकपः याथडले त भवेयम्
११२७०१४३ पनं ववले यायामय परमाजनम्
११२७०१५१ यैः सैमागः ितमादवमायनः
११२७०१५३ भय च यथालधैद भावेन चैव ह
११२७०१६१ ानालरणं ेमचायामेव तूव
११२७०१६३ थडले तववयासाे वावायुतं हवः
११२७०१७१ सूये चायहणं ें सलले सललादभः
११२७०१७३ याेपातं ें भेन मम वायप
११२७०१८१ भूययभाेपातं न मे ताेषाय कपते
११२७०१८३ गधाे धूपः समनसाे दपाेऽां च कं पुनः
११२७०१९१ शचः सृतसारः ादभैः कपतासनः
११२७०१९३ अासीनः ागुदवाचेदचायां वथ सुखः
११२७०२०१ कृतयासः कृतयासां मदचा पाणनामृजेत्
११२७०२०३ कलशं ाेणीयं च यथावदुपसाधयेत्
११२७०२११ तददेवयजनं यायाानमेव च
११२७०२१३ ाेय पााण ीयतैतैयै साधयेत्
११२७०२२१ पाायाचमनीयाथ ीण पााण देशकः
११२७०२२३ दा शीणाथ शखया गायया चाभमयेत्
११२७०२३१ पडे वावसंशे पथां परां मम
११२७०२३३ अवीं जीवकलां यायेादाते सभावताम्
११२७०२४१ तयाभूतया पडे याे सपूय तयः
११२७०२४३ अावााचादषु थाय यतां मां पूजयेत्
११२७०२५१ पााेपपशाहणादनुपचाराकपयेत्
११२७०२५३ धमादभ नवभः कपयवासनं मम
११२७०२६१ पमदलं त कणकाकेसराेलम्
११२७०२६३ उभायां वेदतायां मं तूभयसये
११२७०२७१ सदशनं पाजयं गदासीषुधनुहलान्

sanskritdocuments.org bhagpur.pdf - Page 970 of 1026


॥ ीमद् भागवत पुराण ॥

११२७०२७३ मुषलं काैतभं मालां ीवसं चानुपूजयेत्


११२७०२८१ नदं सनदं गडं चडं चडं एव च
११२७०२८३ महाबलं बलं चैव कुमुदं कमुदेणम्
११२७०२९१ दुगा वनायकं यासं ववेनं गुसरान्
११२७०२९३ वे वे थाने वभमुखापूजयेाेणादभः
११२७०३०१ चदनाेशीरकपूर कुुमागुवासतैः
११२७०३०३ सललै ः ापयेैिनयदा वभवे सित
११२७०३११ वणघमानुवाकेन महापुषवया
११२७०३१३ पाैषेणाप सूेन सामभी राजनादभः
११२७०३२१ वाेपवीताभरण पगधले पनैः
११२७०३२३ अलुवीत सेम माे मां यथाेचतम्
११२७०३३१ पामाचमनीयं च गधं समनसाेऽतान्
११२७०३३३ धूपदपाेपहायाण दाे याचकः
११२७०३४१ गुडपायससपीष शकुयापूपमाेदकान्
११२७०३४३ संयावदधसूपां नैवें सित कपयेत्
११२७०३५१ अयाेदनादश दतधावाभषेचनम्
११२७०३५३ अागीतनृयािन पवण युतावहम्
११२७०३६१ वधना वहते कुडे मेखलागतवेदभः
११२७०३६३ अमाधाय परतः समूहेपाणनाेदतम्
११२७०३७१ परतीयाथ पयुेदवाधाय यथावध
११२७०३७३ ाेयासा याण ाेयााै भावयेत माम्
११२७०३८१ तजाबूनदयं शचगदाबुजैः
११२७०३८३ लसतभुजं शातं पककवाससम्
११२७०३९१ फुरकरटकटक कटसूवरादम्
११२७०३९३ ीवसवसं ाजत् काैतभं वनमालनम्
११२७०४०१ याययय दाण हवषाभघृतािन च
११२७०४१३ ायायभागावाघाराै दवा चायुतं हवः
११२७०४११ जुयाूलमेण षाेडशचावदानतः
११२७०४१३ धमादयाे यथायायं मैः वकृतं बुधः
११२७०४२१ अययाथ नमकृय पाषदेयाे बलं हरे त्
११२७०४२३ मूलमं जपे रारायणाकम्

sanskritdocuments.org bhagpur.pdf - Page 971 of 1026


॥ ीमद् भागवत पुराण ॥

११२७०४३१ दवाचमनमुछे षं ववेनाय कपयेत्


११२७०४३३ मुखवासं सरभमाबूलामथाहयेत्
११२७०४४१ उपगायगृणृयकमायभनयम
११२७०४४३ मकथाः ावयवुत णकाे भवेत्
११२७०४५१ तवैावचैः ताेैः पाैराणैः ाकृतैरप
११२७०४५३ तवा सीद भगवित वदेत दडवत्
११२७०४६१ शराे मपादयाेः कृवा बायां च परपरम्
११२७०४६३ पं पाह मामीश भीतं मृयुहाणवात्
११२७०४७१ इित शेषां मया दां शरयाधाय सादरम्
११२७०४७३ उासयेेद
ु ायं याेितयाेितष तपुनः
११२७०४८१ अचादषु यदा य ा मां त चाचयेत्
११२७०४८३ सवभूतेवािन च सवााहमवथतः
११२७०४९१ एवं यायाेगपथैः पुमावैदकताकैः
११२७०४९३ अचभयतः सं माे वदयभीसताम्
११२७०५०१ मदचा सिताय मदरं कारयेढ
ृ म्
११२७०५०३ पुपाेानािन रयाण पूजायााेसवातान्
११२७०५११ पूजादनां वाहाथ महापववथावहम्
११२७०५१३ ेापणपुरामादवा मसातामयात्
११२७०५२१ ितया सावभाैमं सना भुवनयम्
११२७०५२३ पूजादना लाेकं िभमसायतामयात्
११२७०५३१ मामेव नैरपेयेण भयाेगेन वदित
११२७०५३३ भयाेगं स लभत एवं यः पूजयेत माम्
११२७०५४१ यः वदां परै दां हरे त सरवयाेः
११२७०५४३ वृं स जायते ववषा
ु णामयुतायुतम्
११२७०५५१ कत सारथेहेताेरनुमाेदतरेव च
११२७०५५३ कमणां भागनः ेय भूयाे भूयस तफलम्
११२८००१० ीभगवानुवाच
११२८००११ परवभावकमाण न शंसे गहयेत्
११२८००१३ वमेकामकं पयकृया पुषेण च
११२८००२१ परवभावकमाण यः शंसित िनदित
११२८००२३ स अाश यते वाथादसयभिनवेशतः

sanskritdocuments.org bhagpur.pdf - Page 972 of 1026


॥ ीमद् भागवत पुराण ॥

११२८००३१ तैजसे िनयापे पडथाे नचेतनः


११२८००३३ मायां ााेित मृयुं वा तानाथपुमान्
११२८००४१ कं भं कमभं वा ैतयावतनः कयत्
११२८००४३ वाचाेदतं तदनृतं मनसा यातमेव च
११२८००५१ छायायायाभासा सताेऽयथकारणः
११२८००५३ एवं देहादयाे भावा यछयामृयुताे भयम्
११२८००६१ अाैव तददं वं सृयते सृजित भुः
११२८००६३ ायते ाित वाा ियते हरतीरः
११२८००७१ ता ानाेऽयादयाे भावाे िनपतः
११२८००७३ िनपतेऽयं िवधा िनमूल भाितरािन
११२८००७५ इदं गुणमयं व िवधं मायया कृतम्
११२८००८१ एतादुदतं ानवाननैपुणम्
११२८००८३ न िनदित न च ताैित लाेके चरित सूयवत्
११२८००९१ येणानुमानेन िनगमेनासंवदा
११२८००९३ अातवदसावा िनःसाे वचरे दह
११२८०१०० ीउव उवाच
११२८०१०१ नैवानाे न देहय संसृितृययाेः
११२८०१०३ अनावशाेरश कय यादुपलयते
११२८०१११ अााययाेऽगुणः शः वयंयाेितरनावृतः
११२८०११३ अवावदचेहः कयेह संसृितः
११२८०१२० ीभगवानुवाच
११२८०१२१ यावेहेयाणैरानः सकषणम्
११२८०१२३ संसारः फलवांतावदपाथाेऽयववेकनः
११२८०१३१ अथे वमानेऽप संसृितन िनवतते
११२८०१३३ यायताे वषयानय वेऽनथागमाे यथा
११२८०१४१ यथा ितबुय वापाे बनथभृत्
११२८०१४३ स एव ितबुय न वै माेहाय कपते
११२८०१५१ शाेकहषभयाेध लाेभमाेहपृहादयः
११२८०१५३ अहारय यते जमृयु नानः
११२८०१६१ देहेयाणमनाेऽभमानाे जीवाेऽतराा गुणकममूितः
११२८०१६३ सूं महािनयुधेव गीतः संसार अाधावित कालतः

sanskritdocuments.org bhagpur.pdf - Page 973 of 1026


॥ ीमद् भागवत पुराण ॥

११२८०१७१ अमूलमेतपपतं मनाेवचःाणशररकम


११२८०१७३ ानासनाेपासनया शतेन छवा मुिनगा वचरयतृणः
११२८०१८१ ानं ववेकाे िनगमतप यमैितमथानुमानम्
११२८०१८३ अातयाेरय यदेव केवलं काल हेत तदेव मये
११२८०१९१ यथा हरयं वकृतं पुरतापा सवय हरमयय
११२८०१९३ तदेव मये यवहायमाणं नानापदेशैरहमय तत्
११२८०२०१ वानमेतयवथम गुणयं कारणकयकतृ
११२८०२०३ समवयेन यितरे कत येनैव तयेण तदेव सयम्
११२८०२११ न यपुरतादुत य पाये च त यपदेशमाम्
११२८०२१३ भूतं सं च परे ण यदेव तयादित मे मनीषा
११२८०२२१ अवमानाेऽयवभासते याे वैकारकाे राजससग एसः
११२८०२२३  वयं याेितरताे वभाित ेयाथावकारचम्
११२८०२३१ एवं फुतं ववेकहेतभः
११२८०२३२ परापवादेन वशारदेन
११२८०२३३ छवासदेहमुपारमेत
११२८०२३४ वानदताेऽखलकामुकेयः
११२८०२४१ नाा वपुः पाथवमयाण देवा सवायुजलताशः
११२८०२४३ मनाेऽमां धषणा च सवमहृितः खं ितरथसायम्
११२८०२५१ समाहतैः कः करणैगुणाभर्
११२८०२५२ गुणाे भवेसववधाः
११२८०२५३ वयमाणैत कं नु दूषणं
११२८०२५४ घनैपेतैवगतै रवेः कम्
११२८०२६१ यथा नभाे वावनलाबुभूगुणैर्
११२८०२६२ गतागतैवतगुणैन सते
११२८०२६३ तथारं सवरजतमाेमलै र्
११२८०२६४ अहंमतेः संसृितहेतभः परम्
११२८०२७१ तथाप सः परवजनीयाे गुणेषु मायारचतेषु तावत्
११२८०२७३ मयाेगेन ढे न यावजाे िनरयेत मनःकषायः
११२८०२८१ यथामयाेऽसाधु चकसताे नृणां पुनः पुनः सतदित राेहन्
११२८०२८३ एवं मनाेऽपकषायकम कुयाेगनं वयित सवसम्
११२८०२९१ कुयाेगनाे ये वहतातरायैमनुयभूतैदशाेपसृैः

sanskritdocuments.org bhagpur.pdf - Page 974 of 1026


॥ ीमद् भागवत पुराण ॥

११२८०२९३ ते ानायासबले न भूयाे युत याेगं न त कमतम्


११२८०३०१ कराेित कम यते च जतः केनायसाै चाेदत अािनपतात्
११२८०३०३ न त वाकृताै थताेऽप िनवृतृणः वसखानुभूया
११२८०३११ िततमासीनमुत जतं शयानमुतमदतमम्
११२८०३१३ वभावमयकमपीहमानमाानमाथमितन वेद
११२८०३२१ यद  पययसदयाथ नानानुमानेन वमयत्
११२८०३२३ न मयते वततया मनीषी वां यथाेथाय ितराेदधानम्
११२८०३३१ पूव गृहीतं गुणकमचमानमायववम
११२८०३३३ िनवतते तपुनरयैव न गृते नाप वसृय अाा
११२८०३४१ यथा ह भानाेदयाे नृचषां तमाे िनहया त सधे
११२८०३४३ एवं समीा िनपुणा सती मे हयामं पुषय बुेः
११२८०३५१ एष वयंयाेितरजाेऽमेयाे महानुभूितः सकलानुभूितः
११२८०३५३ एकाेऽतीयाे वचसां वरामे येनेषता वागसवरत
११२८०३६१ एतावानासाेहाे यकपत केवले
११२८०३६३ अानृते वमाानमवलबाे न यय ह
११२८०३७१ यामाकृितभां पवणमबाधतम्
११२८०३७३ यथेनायथवादाेऽयं यं पडतमािननाम्
११२८०३८१ याेगनाेऽपयाेगय युतः काय उथतैः
११२८०३८३ उपसगैवहयेत तायं वहताे वधः
११२८०३९१ याेगधारणया कांदासनैधारणावतैः
११२८०३९३ तपाेमाैषधैः कांदुपसगाविनदहेत्
११२८०४०१ कांमानुयानेन नामसतनादभः
११२८०४०३ याेगेरानुवृया वा हयादशभदाशनैः
११२८०४११ केचेहममं धीराः सकपं वयस थरम्
११२८०४१३ वधाय ववधाेपायैरथ युत सये
११२८०४२१ न ह तकुशलायं तदायासाे पाथकः
११२८०४२३ अतववाछररय फलयेव वनपतेः
११२८०४३१ याेगं िनषेवताे िनयं कायेकपतामयात्
११२८०४३३ तया मितमायाेगमुसृय मपरः
११२८०४४१ याेगचयाममां याेगी वचरदपायः
११२८०४४३ नातरायैवहयेत िनःपृहः वसखानुभूः

sanskritdocuments.org bhagpur.pdf - Page 975 of 1026


॥ ीमद् भागवत पुराण ॥

११२९००१० ीउव उवाच


११२९००११ सदु तराममां मये याेगचयामनानः
११२९००१३ यथासा पुमासेे ूसायुत
११२९००२१ ायशः पुदरका युयताे याेगनाे मनः
११२९००२३ वषीदयसमाधानानाेिनहकशताः
११२९००३१ अथात अानददुघं पदाबुजं हंसाः येररवदलाेचन
११२९००३३ सखं नु वेर याेगकमभवाययामी वहता न मािननः
११२९००४१ कं चमयुत तवैतदशेषबधाे दासेवनयशरणेस यदासावम्
११२९००४३ याेऽराेचयसह मृगैः वयमीराणां ीमकरटतटपीडतपादपीठः
११२९००५१ तं वाखलादयतेरमातानां
११२९००५२ सवाथदं वकृतवसृजेत काे नु
११२९००५३ काे वा भजेकमप वृतयेऽनु भूयै
११२९००५४ कं वा भवे तव पादरजाेजुषां नः
११२९००६१ नैवाेपययपचितं कवयतवेश
११२९००६२ ायुषाप कृतमृमुदः रतः
११२९००६३ याेऽतबहतनुभृतामशभं वधुव्
११२९००६४ अाचायचैयवपुषा वगितं यन
११२९००७० ीशक उवाच
११२९००७१ इयुवेनायनुरचेतसा पृाे जगडनकः वशभः
११२९००७३ गृहीतमूितय ईरे राे जगाद सेममनाेहरतः
११२९००८० ीभगवानुवाच
११२९००८१ हत ते कथययाम मम धमासमलान्
११२९००८३ यायाचरयाे मृयुं जयित दुजयम्
११२९००९१ कुयासवाण कमाण मदथ शनकैः रन्
११२९००९३ मयपतमनाे ममामनाेरितः
११२९०१०१ देशापुयानायेत मैः साधुभः तान्
११२९०१०३ देवासरमनुयेषु माचरतािन च
११२९०१११ पृथसेण वा मं पवयाामहाेसवान्
११२९०११३ कारयेतनृयाैमहाराजवभूितभः
११२९०१२१ मामेव सवभूतेषु बहरतरपावृतम्
११२९०१२३ ईेतािन चाानं यथा खममलाशयः

sanskritdocuments.org bhagpur.pdf - Page 976 of 1026


॥ ीमद् भागवत पुराण ॥

११२९०१३१ इित सवाण भूतािन मावेन महाुते


११२९०१३३ सभाजययमानाे ानं केवलमातः
११२९०१४१ ाणे पुसे तेने येऽके फुलके
११२९०१४३ अूरे ूरके चैव समपडताे मतः
११२९०१५१ नरे वभीणं मावं पुंसाे भावयताेऽचरात्
११२९०१५३ पधासूयाितरकाराः साहारा वयत ह
११२९०१६१ वसृय यमानावाशं ीडां च दैहकम्
११२९०१६३ णमेडवम
ू ावाचाडालगाेखरम्
११२९०१७१ यावसवेषु भूतेषु मावाे नाेपजायते
११२९०१७३ तावदेवमुपासीत वानःकायवृभः
११२९०१८१ सव ाकं तय वयामनीषया
११२९०१८३ परपयपरमेसवताे मुइतसंशयः
११२९०१९१ अयं ह सवकपानां सीचीनाे मताे मम
११२९०१९३ मावः सवभूतेषु मनाेवाायवृभः
११२९०२०१ न ाेपमे वंसाे ममयाेवावप
११२९०२०३ मया यवसतः सयगुणवादनाशषः
११२९०२११ याे याे मय परे धमः कयते िनफलाय चेत्
११२९०२१३ तदायासाे िनरथः यायादेरव सम
११२९०२२१ एषा बुमतां बुमनीषा च मनीषणाम्
११२९०२२३ यसयमनृतेनेह मयेनााेित मामृतम्
११२९०२३१ एष तेऽभहतः कृाे वादय सहः
११२९०२३३ समासयासवधना देवानामप दुगमः
११२९०२४१ अभीणशते गदतं ानं वपयुमत्
११२९०२४३ एताय मुयेत पुषाे नसंशयः
११२९०२५१ सववं तव ं मयैतदप धारयेत्
११२९०२५३ सनातनं गुं परं ाधगछित
११२९०२६१ य एतम भेषु सदासपुकलम्
११२९०२६३ तयाहं दायय ददायाानमाना
११२९०२७१ य एतसमधीयीत पवं परमं शच
११२९०२७३ स पूयेताहरहमा ानदपेन दशयन्
११२९०२८१ य एतया िनयमयः णुयारः

sanskritdocuments.org bhagpur.pdf - Page 977 of 1026


॥ ीमद् भागवत पुराण ॥

११२९०२८३ मय भं परां कुवकमभन स बयते


११२९०२९१ अयुव वया  सखे समवधारतम्
११२९०२९३ अप ते वगताे माेहः शाेकासाै मनाेभवः
११२९०३०१ नैतवया दाकाय नातकाय शठाय च
११२९०३०३ अशूषाेरभाय दुवनीताय दयताम्
११२९०३११ एतैदाेषैवहीनाय याय याय च
११२९०३१३ साधवे शचये ूयाः यायाेषताम्
११२९०३२१ नैताय जासाेातयमवशयते
११२९०३२३ पीवा पीयूषममृतं पातयं नावशयते
११२९०३३१ ाने कमण याेगे च वातायां दडधारणे
११२९०३३३ यावानथाे नृणां तात तावांतेऽहं चतवधः
११२९०३४१ मयाे यदा यसमतकमा िनवेदताा वचकषताे मे
११२९०३४३ तदामृतवं ितपमानाे मयाभूयाय च कपते वै
११२९०३५० ीशक उवाच
११२९०३५१ स एवमादशतयाेगमागतदाेमःाेकवचाे िनशय
११२९०३५३ बालः ीयुपकठाे न कदूचेऽुपरुताः
११२९०३६१ वय चं णयावघूण धैयेण राजबमयमानः
११२९०३६३ कृतालः ाह यदुवीरं शीणा पृशंतरणारवदम्
११२९०३७० ीउव उवाच
११२९०३७१ वावताे माेहमहाधकाराे य अाताे मे तव सधानात्
११२९०३७३ वभावसाेः कं नु समीपगय शीतं तमाे भीः भवयजा
११२९०३८१ यपताे मे भवतानुकपना भृयाय वानमयः दपः
११२९०३८३ हवा कृततव पादमूलं काेऽयं समीयाछरणं वदयम्
११२९०३९१ वृण मे सढः ेहपाशाे दाशाहवृयधकसावतेषु
११२९०३९३ सारतः सृववृये वया वमायया ासबाेधहेितना
११२९०४०१ नमाेऽत ते महायाेगपमनुशाध माम्
११२९०४०३ यथा वरणााेजे रितः यादनपायनी
११२९०४१० ीभगवानुवाच
११२९०४११ गछाेव मयादाे बदयायं ममामम्
११२९०४१३ त मपादतीथाेदे ानाेपपशनैः शचः
११२९०४२१ ईयालकनदाया वधूताशेषकषः

sanskritdocuments.org bhagpur.pdf - Page 978 of 1026


॥ ीमद् भागवत पुराण ॥

११२९०४२३ वसानाे वकलाय वयभुसखिनःपृहः


११२९०४३१ ितितमााणां सशीलः संयतेयः
११२९०४३३ शातः समाहतधया ानवानसंयुतः
११२९०४४१ माेऽनुशतं ये ववमनुभावयन्
११२९०४४३ मयावेशतवािाे ममिनरताे भव
११२९०४४५ अितय गतीताे मामेयस ततः परम्
११२९०४५० ीशक उवाच
११२९०४५१ स एवमुाे हरमेधसाेवः दणं तं परसृय पादयाेः
११२९०४५३ शराे िनधायाुकलाभराधीयषदपराेऽयपमे
११२९०४६१ सदु यजेहवयाेगकातराे न शवंतं परहातमातरः
११२९०४६३ कृं ययाै मूधिन भतृपादुके बमकृय ययाै पुनः पुनः
११२९०४७१ तततमतद सवेय गताे महाभागवताे वशालाम्
११२९०४७३ यथाेपदां जगदेकबधुना तपः समाथाय हरे रगाितम्
११२९०४८१ य एतदानदसमुसृतं ानामृतं भागवताय भाषतम्
११२९०४८३ कृणेन याेगेरसेवताणा सयासेय जगमुयते
११२९०४९१ भवभयमपहतं ानवानसारं
११२९०४९२ िनगमकृदुपजे भृवेदसारम्
११२९०४९३ अमृतमुदधतापायययवगा
ृ न्
११२९०४९४ पुषमृषभमां कृणसंं नताेऽ
११३०००१० ीराजाेवाच
११३०००११ तताे महाभागवत उवे िनगते वनम्
११३०००१३ ारवयां कमकराेगवाूतभावनः
११३०००२१ शापाेपसंसृे वकुले यादवषभः
११३०००२३ ेयसीं सवनेाणां तनुं स कथमयजत्
११३०००३१ याु ं नयनमबला य लं न शेकुः
११३०००३२ कणावं न सरित तताे यसतामालम्
११३०००३३ यवाचां जनयित रितं कं नु मानं कवीनां
११३०००३४ ा जणाेयुध रथगतं य तसायमीयुः
११३०००४० ी ऋषवाच
११३०००४१ दव भुयतरे च महाेपातासमुथतान्
११३०००४३ ासीनासधमायां कृणः ाह यदूिनदम्

sanskritdocuments.org bhagpur.pdf - Page 979 of 1026


॥ ीमद् भागवत पुराण ॥

११३०००५० ीभगवानुवाच
११३०००५१ एते घाेरा महाेपाता ावयां यमकेतवः
११३०००५३ मुतमप न थेयम नाे यदुपुवाः
११३०००६१ याे बाला वृा शाेारं जवतः
११३०००६३ वयं भासं यायामाे य यसरवती
११३०००७१ ताभषय शचय उपाेय ससमाहताः
११३०००७३ देवताः पूजययामः पनाले पनाहणैः
११३०००८१ ाणांत महाभागाकृतवययना वयम्
११३०००८३ गाेभूहरयवासाेभगजारथवेमभः
११३०००९१ वधरे ष राे मलायनमुमम्
११३०००९३ देवजगवां पूजा भूतेषु परमाे भवः
११३००१०१ इित सवे समाकय यदुवृा मधुषः
११३००१०३ तथेित नाैभीय भासं ययू रथैः
११३००१११ तगवतादं यदुदेवेन यादवाः
११३००११३ चुः परमया भा सवेयाेपबृंहतम्
११३००१२१ तततहापानं पपुमै रेयकं मधु
११३००१२३ दवंशतधयाे यवैयते मितः
११३००१३१ महापानाभमानां वीराणां चेतसाम्
११३००१३३ कृणमायावमूढानां सषः समहानभूत्
११३००१४१ युयुधुः ाेधसंरधा वेलायामाततायनः
११३००१४३ धनुभरसभभैगदाभताेमरभः
११३००१५१ पतपताकै रथकुरादभः खराेगाेभमहषैन रैरप
११३००१५३ मथः समेयातरै ः सदम
ु दा यहशरै दरव पा वने
११३००१६१ ुसाबाै युध ढमसराव्
११३००१६२ अूरभाेजाविनसायक
११३००१६३ सभसामजताै सदाणाै
११३००१६४ गदाै समासरथाै समीयतः
११३००१७१ अये च ये वै िनशठाेुकादयः सहजछतजानुमुयाः
११३००१७३ अयाेयमासा मदाधकारता जमुकुदेन वमाेहता भृशम्
११३००१८१ दाशाहवृयधकभाेजसावता
११३००१८२ मवबुदा माथुरशूरसेनाः

sanskritdocuments.org bhagpur.pdf - Page 980 of 1026


॥ ीमद् भागवत पुराण ॥

११३००१८३ वसजनाः कुकुराः कुतय


११३००१८४ मथत जः सवसृय साैदम्
११३००१९१ पुा अयुयपतृभातृभ
११३००१९२ वीयदाैहपतृयमातलैः
११३००१९३ माण मैः सदः सर्
११३००१९४ ातींवहातय एव मूढाः
११३००२०१ शरे षु हीयमाएषु भयमानेस धवस
११३००२०३ शेषु ीयमानेषु मुभजरेरकाः
११३००२११ ता वकपा भवपरघा मुना भृताः
११३००२१३ जषतैः कृणेन वायमाणात तं च ते
११३००२२१ यनीकं मयमाना बलभं च माेहताः
११३००२२३ हतं कृतधयाे राजापा अाततायनः
११३००२३१ अथ तावप सुावुय कुनदन
११३००२३३ एरकामुपरघाै चरताै जतयुध
११३००२४१ शापाेपसृानां कृणमायावृतानाम्
११३००२४३ पधााेधः यं िनये वैणवाेऽयथा वनम्
११३००२५१ एवं नेषु सवेषु कुले षु वेषु केशवः
११३००२५३ अवतारताे भुवाे भार इित मेनेऽवशेषतः
११३००२६१ रामः समुवेलायां याेगमाथाय पाैषम्
११३००२६३ तयाज लाेकं मानुयं संयाेयाानमािन
११३००२७१ रामिनयाणमालाे भगवादेवकसतः
११३००२७३ िनषसाद धराेपथे तणीमासा पपलम्
११३००२८१ बतभुजं पं ायणु भया वया
११३००२८३ दशाे वितमराः कुववधूम इव पावकः
११३००२९१ ीवसां घनयामं तहाटकवचसम्
११३००२९३ काैशेयाबरयुमेन परवीतं समलम्
११३००३०१ सदरतवां नीलकुतलमडतम्
११३००३०३ पुडरकाभरामां फुरकरकुडलम्
११३००३११ कटसूसू करटकटकादैः
११३००३१३ हारनूपुरमुाभः काैतभेन वराजतम्
११३००३२१ वनमालापरतां मूितमिनजायुधैः

sanskritdocuments.org bhagpur.pdf - Page 981 of 1026


॥ ीमद् भागवत पुराण ॥

११३००३२३ कृवाेराै दणे पादमासीनं पजाणम्


११३००३३१ मुषलावशेषायःखड कृतेषुल धकाे जरा
११३००३३३ मृगायाकारं तरणं वयाध मृगशया
११३००३४१ चतभुजं तं पुषं ा स कृतकबषः
११३००३४३ भीतः पपात शरसा पादयाेरसरषः
११३००३५१ अजानता कृतमदं पापेन मधुसूदन
११३००३५३ तमहस पापय उमःाेक मेऽनघ
११३००३६१ ययानुरणं नृणामानवातनाशनम्
११३००३६३ वदत तय ते वणाे मयासाधु कृतं भाे
११३००३७१ ताश जह वैकुठ पाानं मृगल धकम्
११३००३७३ यथा पुनरहं वेवं न कुया सदितमम्
११३००३८१ ययायाेगरचतं न वदुवराे
११३००३८२ ादयाेऽय तनयाः पतयाे गरां ये
११३००३८३ वायया पहतय एतदः
११३००३८४ कं तय ते वयमसतयाे गृणीमः
११३००३९० ीभगवानुवाच
११३००३९१ मा भैज रे वमु काम एष कृताे ह मे
११३००३९३ याह वं मदनुातः वग सकृितनां पदम्
११३००४०१ इयादाे भगवता कृणेनेछाशररणा
११३००४०३ िः परय तं नवा वमानेन दवं ययाै
११३००४११ दाकः कृणपदवीमवछधगय ताम्
११३००४१३ वायुं तलसकामाेदमाायाभमुखं ययाै
११३००४२१ तं त ितमुभरायुधैवृतं
११३००४२२ थमूले कृतकेतनं पितम्
११३००४२३ ेहुताा िनपपात पादयाे
११३००४२४ रथादवुय सबापलाेचनः
११३००४३१ अपयतवरणाबुजं भाे ः णा तमस वा
११३००४३३ दशाे न जाने न लभे च शातं यथा िनशायामुडपे णे
११३००४४१ इित वित सूते वै रथाे गडलाछनः
११३००४४३ खमुपपात राजे सावज उदतः
११३००४५१ तमवगछदयािन वणुहरणािन च

sanskritdocuments.org bhagpur.pdf - Page 982 of 1026


॥ ीमद् भागवत पुराण ॥

११३००४५३ तेनाितवताानं सूतमाह जनादनः


११३००४६१ गछ ारवतीं सूत ातीनां िनधनं मथः
११३००४६३ सषणय िनयाणं बधुयाे ूह मशाम्
११३००४७१ ारकायां च न थेयं भव वबधुभः
११३००४७३ मया यां यदुपुरं समुः ावययित
११३००४८१ वं वं परहं सवे अादाय पतराै च नः
११३००४८३ अजुनेनावताः सव इथं गमयथ
११३००४९१ वं त मममाथाय ानिन उपेकः
११३००४९३ मायारचतामेतां वयाेपशमं ज
११३००५०१ इयुतं परय नमकृय पुनः पुनः
११३००५०३ तपादाै शीयुपाधाय दुमनाः ययाै पुरम्
११३१००१० ीशक उवाच
११३१००११ अथ तागमा भवाया च समं भवः
११३१००१३ महेमुखा देवा मुनयः सजेराः
११३१००२१ पतरः सगधवा वाधरमहाेरगाः
११३१००२३ चारणा यरांस करासरसाे जाः
११३१००३१ ु कामा भगवताे िनयाणं परमाेसकाः
११३१००३३ गायत गृणत शाैरेः कमाण ज च
११३१००४१ ववृषुः पुपवषाण वमानावलभनभः
११३१००४३ कुवतः सुलं राजा परमया युताः
११३१००५१ भगवापतामहं वीय वभूतीरानाे वभुः
११३१००५३ संयाेयािन चाानं पनेे यमीलयत्
११३१००६१ लाेकाभरामां वतनुं धारणायानमलम्
११३१००६३ याेगधारणयाेया दवा धामावशवकम्
११३१००७१ दव दुदुभयाे नेदःु पेतः समनस खात्
११३१००७३ सयं धमाे धृितभूमेः कितः ीानु तं ययुः
११३१००८१ देवादयाे मुया न वशतं वधामिन
११३१००८३ अवातगितं कृणं दशाितवताः
११३१००९१ साैदामया यथााशे याया हवामडलम्
११३१००९३ गितन लयते मयैतथा कृणय दैवतैः
११३१०१०१ ादयते त ा याेगगितं हरे ः

sanskritdocuments.org bhagpur.pdf - Page 983 of 1026


॥ ीमद् भागवत पुराण ॥

११३१०१०३ वतातां शंसतः वं वं लाेकं ययुतदा


११३१०१११ राजपरय तनुभृननाययेहा
११३१०११२ मायावडबनमवेह यथा नटय
११३१०११३ सृानेदमनुवय वय चाते
११३१०११४ संय चामहनाेपरतः स अाते
११३१०१२१ मयेन याे गुसतं यमलाेकनीतं
११३१०१२२ वां चानयछरणदः परमादधम्
११३१०१२३ जयेऽतकातकमपीशमसावनीशः
११३१०१२४ कं वावने वरनयृगयुं सदेहम्
११३१०१३१ तथायशेषथितसवाययेव्
११३१०१३२ अनयहेतयदशेषशधृक्
११३१०१३३ नैछणेतं वपुर शेषतं
११३१०१३४ मयेन कं वथगितं दशयन्
११३१०१४१ य एतां ातथाय कृणय पदवीं पराम्
११३१०१४३ यतः कतयेा तामेवााेयनुमाम्
११३१०१५१ दाकाे ारकामेय वसदेवाेसेनयाेः
११३१०१५३ पितवा चरणावैयषकृणवयुतः
११३१०१६१ कथयामास िनधनं वृणीनां कृशाे नृप
११३१०१६३ तवाेदया जनाः शाेकवमूछ ताः
११३१०१७१ त  वरता जमुः कृणवे षवलाः
११३१०१७३ यसवः शेरते य ातयाे त अाननम्
११३१०१८१ देवक राेहणी चैव वसदेवतथा सताै
११३१०१८३ कृणरामावपयतः शाेकाता वजः ृितम्
११३१०१९१ ाणां वजत भगवरहातराः
११३१०१९३ उपगु पतींतात चतामाः यः
११३१०२०१ रामपय तेहमुपगुामावशन्
११३१०२०३ वसदेवपयतां ुादहरे ः षाः
११३१०२०५ कृणपयाेऽवशं ियाातदाकाः
११३१०२११ अजुनः ेयसः सयुः कृणय वरहातरः
११३१०२१३ अाानं सावयामास कृणगीतैः सदुभः
११३१०२२१ बधूनां नगाेाणामजुनः सापरायकम्

sanskritdocuments.org bhagpur.pdf - Page 984 of 1026


॥ ीमद् भागवत पुराण ॥

११३१०२२३ हतानां कारयामास यथावदनुपूवशः


११३१०२३१ ारकां हरणा यां समुाेऽावयणात्
११३१०२३३ वजयवा महाराज ीमगवदालयम्
११३१०२४१ िनयं सहतत भगवाधुसूदनः
११३१०२४३ ृयाशेषाशभहरं सवमलमलम्
११३१०२५१ ीबालवृानादाय हतशेषाधनयः
११३१०२५३ इथं समावेय वं तायषेचयत्
११३१०२६१ ुवा सधं राजजुनाे पतामहाः
११३१०२६३ वां त वंशधरं कृवा जमुः सवे महापथम्
११३१०२७१ य एतेवदेवय वणाेः कमाण ज च
११३१०२७३ कतयेया मयः सवपापैः मुयते
११३१०२८१ इथं हरे भगवताे चरावतार
११३१०२८२ वीयाण बालचरतािन च शतमािन
११३१०२८३ अय चेह च ुतािन गृणनुयाे
११३१०२८४ भं परां परमहंसगताै लभेत
१२०१००१० ीशक उवाच
१२०१००११ याेऽयः पुरयाे नाम भवयाे बारहथः
१२०१००१३ तयामायत शनकाे हवा वामनमाजम्
१२०१००२१ ाेतसंं राजानं कता यपालकः सतः
१२०१००२३ वशाखयूपतपुाे भवता राजकततः
१२०१००३१ नदवधनतपुः प ाेतना इमे
१२०१००३३ अिंशाेरशतं भाेयत पृथवीं नृपाः
१२०१००४१ शशनागतताे भायः काकवणत तसतः
१२०१००४३ ेमधमा तय सतः ेः ेमधमजः
१२०१००५१ वधसारः सततया जातशुभवयित
१२०१००५३ दभकतसताे भावी दभकयाजयः ृतः
१२०१००६१ नदवधन अाजेयाे महानदः सतततः
१२०१००६३ शशनागा दशैवैते सुरशतयम्
१२०१००७१ समा भाेयत पृथवीं कुे कलाै नृपाः
१२०१००७३ महानदसताे राजशूागभाेवाे बल
१२०१००८१ महापपितः कदः वनाशकृत्

sanskritdocuments.org bhagpur.pdf - Page 985 of 1026


॥ ीमद् भागवत पुराण ॥

१२०१००८३ तताे नृपा भवयत शूायावधामकाः


१२०१००९१ स एकछां पृथवीमनुतशासनः
१२०१००९३ शासयित महापाे तीय इव भागवः
१२०१०१०१ तय चााै भवयत समायमुखाः सताः
१२०१०१०३ य इमां भाेयत महीं राजान शतं समाः
१२०१०१११ नव नदाजः कपानुरयित
१२०१०११३ तेषां अभावे जगतीं माैया भाेयत वै कलाै
१२०१०१२१ स एव चगुं वै जाे रायेऽभषेयित
१२०१०१२३ तसताे वारसारत तताशाेकवधनः
१२०१०१३१ सयशा भवता तय सतः सयशःसतः
१२०१०१३३ शालशूकतततय साेमशमा भवयित
१२०१०१३५ शतधवा तततय भवता तहृ थः
१२०१०१४१ माैया ेते दश नृपाः सिंशछताेरम्
१२०१०१४३ समा भाेयत पृथवीं कलाै कुकुलाेह
१२०१०१५१ अमतततासयेाे भवता ततः
१२०१०१५३ वसमाे भक पुलदाे भवता सतः
१२०१०१६१ तताे घाेषः सततामाे भवयित
१२०१०१६३ तताे भागवतताेवभूितः कुह
१२०१०१७१ शा दशैते भाेयत भूमं वषशताधकम्
१२०१०१७३ ततः कावािनयं भूमयाययपगुणाृप
१२०१०१८१ शं हवा देवभूितं कावाेऽमायत कामनम्
१२०१०१८३ वयं करयते रायं वसदेवाे महामितः
१२०१०१९१ तय पुत भूमतय नारायणः सतः
१२०१०१९३ कावायना इमे भूमं चवारं श प च
१२०१०१९५ शतािन ीण भाेयत वषाणां च कलाै युगे
१२०१०२०१ हवा कावं सशमाणं तयाे
ृ वृषलाे बल
१२०१०२०३ गां भाेययजातीयः ककालमसमः
१२०१०२११ कृणनामाथ ताता भवता पृथवीपितः
१२०१०२१३ ीशातकणतपुः पाैणमासत तसतः
१२०१०२२१ लबाेदरत तपुताबलकाे नृपः
१२०१०२२३ मेघवाितबलकादटमानत तय च

sanskritdocuments.org bhagpur.pdf - Page 986 of 1026


॥ ीमद् भागवत पुराण ॥

१२०१०२३१ अिनकमा हाले यतलकतय चाजः


१२०१०२३३ पुरषभीतपुतताे राजा सनदनः
१२०१०२४१ चकाेराे बहवाे य शववाितररदमः
१२०१०२४३ तयाप गाेमती पुः पुरमावता ततः
१२०१०२५१ मेदशराः शवकदाे यीतसतततः
१२०१०२५३ वजयतसताे भायवः सलाेमधः
१२०१०२६१ एते िंशृपतयवायदशतािन च
१२०१०२७३ षाश पृथवीं भाेयत कुनदन
१२०१०२७१ साभीरा अावभृया दश गदभनाे नृपाः
१२०१०२७३ काः षाेडश भूपाला भवययितलाेलपाः
१२०१०२८१ तताेऽाै यवना भायातदश तककाः
१२०१०२८३ भूयाे दश गुडा माैला एकादशैव त
१२०१०२९१ एते भाेयत पृथवीं दश वषशतािन च
१२०१०२९३ नवाधकां च नवितं माैला एकादश ितम्
१२०१०३०१ भाेययदशताय ीण तैः संथते ततः
१२०१०३०३ कलकलायां नृपतयाे भूतनदाेऽथ वरः
१२०१०३११ शशनद ताता यशाेनदः वीरकः
१२०१०३१३ इयेते वै वषशतं भवययधकािन षट्
१२०१०३२१ तेषां याेदश सता भवतार बािकाः
१२०१०३२३ पुपमाेऽथ राजयाे दुमाेऽय तथैव च
१२०१०३३१ एककाला इमे भूपाः सााः स काैशलाः
१२०१०३३३ वदूरपतयाे भाया िनषधातत एव ह
१२०१०३४१ मागधानां त भवता वफूजः पुरयः
१२०१०३४३ करययपराे वणापुलदयदुमकान्
१२०१०३५१ जााभूयाः थापययित दुमितः
१२०१०३५३ वीयवामुसा पवयां स वै पुर
१२०१०३५५ अनुगमायागं गुां भाेयित मेदनीम्
१२०१०३६१ साैरा ावयाभीरा शूरा अबुदमालवाः
१२०१०३६३ ाया जा भवयत शूाया जनाधपाः
१२०१०३७१ सधाेतटं चभागां काैतीं कामीरमडलम्
१२०१०३७३ भाेयत शूा ायाा े छाावचसः

sanskritdocuments.org bhagpur.pdf - Page 987 of 1026


॥ ीमद् भागवत पुराण ॥

१२०१०३८१ तयकाला इमे राजे छाया भूभृतः


१२०१०३८३ एतेऽधमानृतपराः फगुदातीमयवः
१२०१०३९१ ीबालगाेजा परदारधनाताः
१२०१०३९३ उदतातमताया अपसवापकायुषः
१२०१०४०१ असंकृताः याहीना रजसा तमसावृताः
१२०१०४०३ जाते भययत े छा राजयपणः
१२०१०४११ ताथाते जनपदातछलाचारवादनः
१२०१०४१३ अयाेयताे राजभ यं यायत पीडताः
१२०२००१० ीशक उवाच
१२०२००११ ततानुदनं धमः सयं शाैचं मा दया
१२०२००१३ काले न बलना राजयायुबलं ृितः
१२०२००२१ वमेव कलाै नॄणां जाचारगुणाेदयः
१२०२००२३ धमयाययवथायां कारणं बलमेव ह
१२०२००३१ दापयेऽभचहेतमायैव यावहारके
१२०२००३३ ीवे पुंवे च ह रितववे सूमेव ह
१२०२००४१ लं एवामयातावयाेयापकारणम्
१२०२००४३ अवृया यायदाैबयं पाडये चापलं वचः
१२०२००५१ अनाढ तैवासाधुवे साधुवे द एव त
१२०२००५३ वीकार एव चाेाहे ानमेव साधनम्
१२०२००६१ दूरे वाययनं तीथ लावयं केशधारणम्
१२०२००६३ उदरं भरता वाथः सयवे धामेव ह
१२०२००६५ दायं कुट बभरणं यशाेऽथे धमसेवनम्
१२०२००७१ एवं जाभदुाभराकणे ितमडले
१२०२००७३ वशूाणां याे बल भवता नृपः
१२०२००८१ जा ह ल धै राजयैिनघृणैदयुधमभः
१२०२००८३ अाछदारवणा यायत गरकाननम्
१२०२००९१ शाकमूलामषाै फलपुपाभाेजनाः
१२०२००९३ अनावृा वनत दुभकरपीडताः
१२०२०१०१ शीतवातातपावृड् हमैरयाेयतः जाः
१२०२०१०३ ृां याधभैव सतयते च चतया
१२०२०१११ िंशंशित वषाण

sanskritdocuments.org bhagpur.pdf - Page 988 of 1026


॥ ीमद् भागवत पुराण ॥

१२०२०११२ परमायुः कलाै नृणाम्


१२०२०१२१ ीयमाणेषु देहेषु देहनां कलदाेषतः
१२०२०१२३ वणामवतां धमे ने वेदपथे नृणाम्
१२०२०१३१ पाषडचुरे धमे दयुायेषु राजस
१२०२०१३३ चाैयानृतवृथाहंसा नानावृषु वै नृषु
१२०२०१४१ शूायेषु वणेषु छागायास धेनुषु
१२०२०१४३ गृहायेवामेषु याैनायेषु बधुषु
१२०२०१५१ अणुायावाेषधीषु शमीायेषु थाषु
१२०२०१५३ वुायेषु मेघेषु शूयायेषु सस
१२०२०१६१ इथं कलाै गताये जनेषु खरधमषु
१२०२०१६३ धमाणाय सवेन भगवानवतरयित
१२०२०१७१ चराचरगुराेवणाेररयाखलानः
१२०२०१७३ धमाणाय साधूनां ज कमापनुये
१२०२०१८१ शलाममुयय ाणय महानः
१२०२०१८३ भवने वणुयशसः ककः ादुभवयित
१२०२०१९१ अमाशगमा देवदं जगपितः
१२०२०१९३ असनासाधुदमनमैयगुणावतः
१२०२०२०१ वचराशना ाैयां हयेनाितमुितः
१२०२०२०३ नृपलछदाे दयूकाेटशाे िनहिनयित
१२०२०२११ अथ तेषां भवयत मनांस वशदािन वै
१२०२०२१३ वासदेवारागाित पुयगधािनलपृशाम्
१२०२०२१५ पाैरजानपदानां वै हतेवखलदयुषु
१२०२०२२१ तेषां जावसग थवः सवयित
१२०२०२२३ वासदेवे भगवित सवमूताै द थते
१२०२०२३१ यदावतीणाे भगवाककधमपितहरः
१२०२०२३३ कृतं भवयित तदा जासूित सावक
१२०२०२४१ यदा च सूय तथा ितयबृहपती
१२०२०२४३ एकराशाै समेयत भवयित तदा कृतम्
१२०२०२५१ येऽतीता वतमाना ये भवयत च पाथवाः
१२०२०२५३ ते त उेशतः ाेा वंशीयाः साेमसूययाेः
१२०२०२६१ अारय भवताे ज यावदाभषेचनम्

sanskritdocuments.org bhagpur.pdf - Page 989 of 1026


॥ ीमद् भागवत पुराण ॥

१२०२०२६३ एतषसहं त शतं पदशाेरम्


१२०२०२७१ सषीणां त याै पूवाै येते उदताै दव
१२०२०२७३ तयाेत मये नं यते यसमं िनश
१२०२०२८१ तेनैव ऋषयाे युातयदशतं नृणाम्
१२०२०२८३ ते वदये जाः काल अधुना चाता मघाः
१२०२०२९१ वणाेभगवताे भानुः कृणायाेऽसाै दवं गतः
१२०२०२९३ तदावशकललाेकं पापे यमते जनः
१२०२०३०१ यावस पादपायां पृशनाते रमापितः
१२०२०३०३ तावकलवै पृथवीं परातं न चाशकत्
१२०२०३११ यदा देवषयः स मघास वचरत ह
१२०२०३१३ तदा वृत कलादशादशताकः
१२०२०३२१ यदा मघायाे यायत पूवाषाढां महषयः
१२०२०३२३ तदा नदाभृयेष कलवृं गमयित
१२०२०३३१ यकृणाे दवं याततेव तदाहिन
१२०२०३३३ ितपं कलयुगमित ाः पुरावदः
१२०२०३४१ दयादानां सहाते चतथे त पुनः कृतम्
१२०२०३४३ भवयित तदा नॄणां मन अाकाशकम्
१२०२०३५१ इयेष मानवाे वंशाे यथा सायते भुव
१२०२०३५३ तथा वूवाणां ताता ेया युगे युगे
१२०२०३६१ एतेषां नामलानां पुषाणां महानाम्
१२०२०३६३ कथामाावशानां कित रेव थता भुव
१२०२०३७१ देवापः शातनाेाता मेवाकुवंशजः
१२०२०३७३ कलापाम अासाते महायाेगबलावताै
१२०२०३८१ तावहैय कले रते वासदेवानुशताै
१२०२०३८३ वणामयुतं धम पूववथययतः
१२०२०३९१ कृतं ेता ापरं च कलेित चतयुगम्
१२०२०३९३ अनेन मयाेगेन भुव ाणषु वतते
१२०२०४०१ राजेते मया ाेा नरदेवातथापरे
१२०२०४०३ भूमाै ममवं कृवाते हवेमां िनधनं गताः
१२०२०४११ कृमवसंाते राजनााेऽप यय च
१२०२०४१३ भूतकृते वाथ कं वेद िनरयाे यतः

sanskritdocuments.org bhagpur.pdf - Page 990 of 1026


॥ ीमद् भागवत पुराण ॥

१२०२०४२१ कथं सेयमखडा भूः पूवैमे पुषैधृता


१२०२०४२३ मपुय च पाैय मपूवा वंशजय वा
१२०२०४३१ तेजाेऽबमयं कायं गृहीवातयाबुधाः
१२०२०४३३ महीं ममतया चाेभाै हवातेऽदशनं गताः
१२०२०४४१ ये ये भूपतयाे राजुते भुवमाेजसा
१२०२०४४३ काले न ते कृताः सवे कथामााः कथास च
१२०३००१० ीशक उवाच
१२०३००११ ािन जये याृपाहसित भूरयम्
१२०३००१३ अहाे मा वजगीषत मृयाेः डनका नृपाः
१२०३००२१ काम एष नरे ाणां माेघः यादुषामप
१२०३००२३ येन फेनाेपमे पडे येऽितवता नृपाः
१२०३००३१ पूव िनजय षग जेयामाे राजमणः
१२०३००३३ ततः सचवपाैरा करानय कटकान्
१२०३००४१ एवं मेण जेयामः पृवीं सागरमेखलाम्
१२०३००४३ इयाशाबदया न पययतकेऽतकम्
१२०३००५१ समुावरणां जवा मां वशयधमाेजसा
१२०३००५३ कयदाजययैतुराजये फलम्
१२०३००६१ यां वसृयैव मनवतसता कुह
१२०३००६३ गता यथागतं युे तां मां जेययबुयः
१२०३००७१ मकृते पतृपुाणां ातृणां चाप वहः
१२०३००७३ जायते सतां राये ममताबचेतसाम्
१२०३००८१ ममैवेयं मही कृा न ते मूढेित वादनः
१२०३००८३ पधमाना मथाे त यते मकृते नृपाः
१२०३००९१ पृथुः पुरवा गाधनषाे भरताेऽजुनः
१२०३००९३ माधाता सगराे रामः खााे धुधुहा रघुः
१२०३०१०१ तृणबदुययाित शयाितः शतनुगयः
१२०३०१०३ भगीरथः कुवलयाः ककुथाे नैषधाे नृगः
१२०३०१११ हरयकशपुवृाे रावणाे लाेकरावणः
१२०३०११३ नमुचः शबराे भाैमाे हरयााेऽथ तारकः
१२०३०१२१ अये च बहवाे दैया राजानाे ये महेराः
१२०३०१२३ सवे सववदः शूराः सवे सवजताेऽजताः

sanskritdocuments.org bhagpur.pdf - Page 991 of 1026


॥ ीमद् भागवत पुराण ॥

१२०३०१३१ ममतां मयवतत कृवाेैमयधमणः


१२०३०१३३ कथावशेषाः काले न कृताथाः कृता वभाे
१२०३०१४१ कथा इमाते कथता महीयसां वताय लाेकेषु यशः परे युषाम्
१२०३०१४३ वानवैरायववया वभाे वचाेवभूतीन त पारमायम्
१२०३०१५१ यतूमःाेकगुणानुवादः सयतेऽभीणममलः
१२०३०१५३ तमेव िनयं णुयादभीणं कृणेऽमलां भमभीसमानः
१२०३०१६० ीराजाेवाच
१२०३०१६१ केनाेपायेन भगवकले दाेषाकलाै जनाः
१२०३०१६३ वधमययुपचतांते ूह यथा मुने
१२०३०१७१ युगािन युगधमा मानं लयकपयाेः
१२०३०१७३ कालयेरपय गितं वणाेमहानः
१२०३०१८० ीशक उवाच
१२०३०१८१ कृते वतते धमतपानैधृतः
१२०३०१८३ सयं दया तपाे दानमित पादा वभाेनृप
१२०३०१९१ सताः कणा मैाः शाता दातातितवः
१२०३०१९३ अाारामाः समशः ायशः मणा जनाः
१२०३०२०१ ेतायां धमपादानां तयाशाे हीयते शनैः
१२०३०२०३ अधमपादैरनृत हंषासताेषवहैः
१२०३०२११ तदा यातपाेिना नाितहंा न लपटाः
१२०३०२१३ ैवगकायीवृा वणा ाेरा नृप
१२०३०२२१ तपःसयदयादानेवध वित ापरे
१२०३०२२३ हंसातनृतेषैधमयाधमलणैः
१२०३०२३१ यशवनाे महाशीलाः वायायाययने रताः
१२०३०२३३ अायाः कुट बनाे ा वणाः जाेराः
१२०३०२४१ कलाै त धमपादानां तयाशाेऽधमहेतभः
१२०३०२४३ एधमानैः ीयमाणाे ते साेऽप वनित
१२०३०२५१ तल धा दुराचारा िनदयाः शकवैरणः
१२०३०२५३ दुभगा भूरतषा शूदासाेराः जाः
१२०३०२६१ सवं रजतम इित यते पुषे गुणाः
१२०३०२६३ कालसाेदताते वै परवतत अािन
१२०३०२७१ भवत यदा सवे मनाेबुयाण च

sanskritdocuments.org bhagpur.pdf - Page 992 of 1026


॥ ीमद् भागवत पुराण ॥

१२०३०२७३ तदा कृतयुगं वााने तपस यचः


१२०३०२८१ यदा कमस कायेषु भयशस देहनाम्
१२०३०२८३ तदा ेता रजाेवृरित जानीह बुमन्
१२०३०२९१ यदा लाेभवसताेषाे मानाे दाेऽथ मसरः
१२०३०२९३ कमणां चाप कायानां ापरं तजतमः
१२०३०३०१ यदा मायानृतं ता िना हंसा वषादनम्
१२०३०३०३ शाेकमाेहाै भयं दैयं स कलतामसः ृतः
१२०३०३११ ताशाे मयाः भाया महाशनाः
१२०३०३१३ कामनाे वहीना वैरय याेऽसतीः
१२०३०३२१ दयूकृा जनपदा वेदाः पाषडदूषताः
१२०३०३२३ राजान जाभाः शाेदरपरा जाः
१२०३०३३१ अता बटवाेऽशाैचा भव कुट बनः
१२०३०३३३ तपवनाे ामवासा यासनाेऽयथलाेलपाः
१२०३०३४१ वकाया महाहारा भूयपया गतियः
१२०३०३४३ शकट कभाषयाैयमायाेसाहसाः
१२०३०३५१ पणययत वै ाः कराटाः कूटकारणः
१२०३०३५३ अनापप मंयते वाता साधु जुगुसताम्
१२०३०३६१ पितं ययत िनयं भृया अयखलाेमम्
१२०३०३६३ भृयं वपं पतयः काैलं गाापयवनीः
१२०३०३७१ पतृातृसातीहवा साैरतसाैदाः
१२०३०३७३ ननायालसंवादा दनाः ैणाः कलाै नराः
१२०३०३८१ शूाः ितहीयत तपाेवेषाेपजीवनः
१२०३०३८३ धम वययधमा अधाेमासनम्
१२०३०३९१ िनयं उमनसाे दुभकरकशताः
१२०३०३९३ िनरे भूतले राजननावृभयातराः
१२०३०४०१ वासाेऽपानशयन यवायानभूषणैः
१२०३०४०३ हीनाः पशाचसदशा भवयत कलाै जाः
१२०३०४११ कलाै काकणकेऽयथे वगृ यसाैदाः
१२०३०४१३ ययत च यााणाहिनयत वकानप
१२०३०४२१ न रयत मनुजाः थवराै पतरावप
१२०३०४२३ पुााया च कुलजां ाः शाेदरं भराः

sanskritdocuments.org bhagpur.pdf - Page 993 of 1026


॥ ीमद् भागवत पुराण ॥

१२०३०४३१ कलाै न राजगतां परं गुं िलाेकनाथानतपादपजम्


१२०३०४३३ ायेण मया भगवतमयुतं ययत पाषडवभचेतसः
१२०३०४४१ यामधेयं यमाण अातरः पतखलवा ववशाे गृणपुमान्
१२०३०४४३ वमुकमागल उमां गितं ााेित ययत न तं कलाै जनाः
१२०३०४५१ पुंसां कलकृतादाेषायदेशासवान्
१२०३०४५३ सवाहरित चथाे भगवापुषाेमः
१२०३०४६१ ुतः सितताे यातः पूजताताेऽप वा
१२०३०४६३ नृणां धुनाेित भगवाथाे जायुताशभम्
१२०३०४७१ यथा हे थताे विदुवण हत धातजम्
१२०३०४७३ एवमागताे वणुयाेगनामशभाशयम्
१२०३०४८१ वातपःाणिनराेधमैी तीथाभषेकतदानजयैः
१२०३०४८३ नायतशं लभतेऽतराा यथा दथे भगवयनते
१२०३०४९१ तासवाना राजदथं कु केशवम्
१२०३०४९३ यमाणाे वहततताे यास परां गितम्
१२०३०५०१ यमाणैरभयेयाे भगवापरमेरः
१२०३०५०३ अाभावं नयय सवाा सवसंयः
१२०३०५११ कले दाेषिनधे राजत ेकाे महागुणः
१२०३०५१३ कतनादेव कृणय मुसः परं जेत्
१२०३०५२१ कृते यायताे वणुं ेतायां यजताे मखैः
१२०३०५२३ ापरे परचयायां कलाै तरकतनात्
१२०४००१० ीशक उवाच
१२०४००११ कालते परमावादपराधावधनृप
१२०४००१३ कथताे युगमानं च णु कपलयावप
१२०४००२१ चतयुगसहं त णाे दनमुयते
१२०४००२३ स कपाे य मनवतदश वशापते
१२०४००३१ तदते लयतावााी रािदाता
१२०४००३३ याे लाेका इमे त कपते लयाय ह
१२०४००४१ एष नैमकः ाेः लयाे य वसृक्
१२०४००४३ शेतेऽनतासनाे वमासाकृय चाभूः
१२०४००५१ पराधे विताते णः परमेनः
१२०४००५३ तदा कृतयः स कपते लयाय वै

sanskritdocuments.org bhagpur.pdf - Page 994 of 1026


॥ ीमद् भागवत पुराण ॥

१२०४००६१ एष ाकृितकाे राजलयाे य लयते


१२०४००६३ अडकाेषत साताे वघाट उपसादते
१२०४००७१ पजयः शतवषाण भूमाै राज वषित
१२०४००७३ तदा िनरे याेयं भयमाणाः धादताः
१२०४००७५ यं यायत शनकैः काले नाेपताः जाः
१२०४००८१ सामुं दैहकं भाैमं रसं सांवतकाे रवः
१२०४००८३ रमभः पबते घाेरैः सव नैव वमुित
१२०४००९१ ततः संवतकाे विः सषणमुखाेथतः
१२०४००९३ दहयिनलवेगाेथः शूयाूववरानथ
१२०४०१०१ उपयधः समता शखाभविसूययाेः
१२०४०१०३ दमानं वभायडं दधगाेमयपडवत्
१२०४०१११ ततः चडपवनाे वषाणामधकं शतम्
१२०४०११३ परः सांवतकाे वाित धूं खं रजसावृतम्
१२०४०१२१ तताे मेघकुलाय च वणायनेकशः
१२०४०१२३ शतं वषाण वषत नदत रभसवनैः
१२०४०१३१ तत एकाेदकं वं
१२०४०१३२ ाडववरातरम्
१२०४०१४१ तदा भूमेगधगुणं सयाप उदवे
१२०४०१४३ तगधा त पृथवी लयवाय कपते
१२०४०१५१ अपां रसमथाे तेजता लयतेऽथ नीरसाः
१२०४०१५३ सते तेजसाे पं वायुतहतं तदा
१२०४०१६१ लयते चािनले तेजाे वायाेः खं सते गुणम्
१२०४०१६३ स वै वशित खं राजंतत नभसाे गुणम्
१२०४०१७१ शदं सित भूतादनभतमनु लयते
१२०४०१७३ तैजसेयाय देवावैकारकाे गुणैः
१२०४०१८१ महासयहारं गुणाः सवादय तम्
१२०४०१८३ सतेऽयाकृतं राजगुणाकाले न चाेदतम्
१२०४०१९१ न तय कालावयवैः परणामादयाे गुणाः
१२०४०१९३ अनानतमयं िनयं कारणमययम्
१२०४०२०१ न य वाचाे न मनाे न सवं तमाे रजाे वा महदादयाेऽमी
१२०४०२०३ न ाणबुयदेवता वा न सवेशः खल लाेककपः

sanskritdocuments.org bhagpur.pdf - Page 995 of 1026


॥ ीमद् भागवत पुराण ॥

१२०४०२११ न वजा च तसषुं न खं जलं भूरिनलाेऽरकः


१२०४०२१३ संसवयवदत तूलभूतं पदमामनत
१२०४०२२१ लयः ाकृितकाे ेष पुषाययाेयदा
१२०४०२२३ शयः सलयते ववशाः कालवताः
१२०४०२३१ बुयाथपेण ानं भाित तदायम्
१२०४०२३३ यवायितरे कायामातवदवत यत्
१२०४०२४१ दप पं च याेितषाे न पृथभवेत्
१२०४०२४३ एवं धीः खािन माा न युरयतमातात्
१२०४०२५१ बुेजागरणं वः सषुिरित चाेयते
१२०४०२५३ मायामामदं राजानावं यगािन
१२०४०२६१ यथा जलधरा याे भवत न भवत च
१२०४०२६३ णीदं तथा वमवययुदयाययात्
१२०४०२७१ सयं वयवः ाेः सवावयवनामह
१२०४०२७३ वनाथेन तीयेरपटयेवा ततवः
१२०४०२८१ यसामायवशेषायामुपलयेत स मः
१२०४०२८३ अयाेयापायासवमातवदवत यत्
१२०४०२९१ वकारः यायमानाेऽप यगाानमतरा
१२०४०२९३ न िनयाेऽयणुरप याेसम अावत्
१२०४०३०१ न ह सयय नानावमवायद मयते
१२०४०३०३ नानावं छयाेयाेितषाेवातयाेरव
१२०४०३११ यथा हरयं बधा समीयते नृभः याभयवहारवस
१२०४०३१३ एवं वचाेभभगवानधाेजाे यायायते लाैककवैदकैजनैः
१२०४०३२१ यथा घनाेऽकभवाेऽकदशताे
१२०४०३२२ काशभूतय च चषतमः
१२०४०३२३ एवं वहं गुणतदताे
१२०४०३२४ ांशकयान अाबधनः
१२०४०३३१ घनाे यदाकभवाे वदयते चः वपं रवमीते तदा
१२०४०३३३ यदा हार उपाधरानाे जासया नयित तनुरे त्
१२०४०३४१ यदैवमेतेन ववेकहेितना मायामयाहरणाबधनम्
१२०४०३४३ छवायुताानुभवाेऽवितते तमारायतकम सवम्
१२०४०३५१ िनयदा सवभूतानां ादनां परतप

sanskritdocuments.org bhagpur.pdf - Page 996 of 1026


॥ ीमद् भागवत पुराण ॥

१२०४०३५३ उपलयावेके सूाः सचते


१२०४०३६१ कालाेताेजवेनाश ियमाणय िनयदा
१२०४०३६३ परणामनां अवथाता जलयहेतवः
१२०४०३७१ अनातवतानेन काले नेरमूितना
१२०४०३७३ अवथा नैव यते वयित याेितषां इव
१२०४०३८१ िनयाे नैमकैव तथा ाकृितकाे लयः
१२०४०३८३ अायतक कथतः कालय गितरशी
१२०४०३९१ एताः कुे जगधातनारायणयाखलसवधाः
१२०४०३९३ ललाकथाते कथताः समासतः कायेन नाजाेऽयभधातमीशः
१२०४०४०१ संसारसधुमितदुतरमुतीषाेर्
१२०४०४०२ नायः वाे भगवतः पुषाेमय
१२०४०४०३ ललाकथारसिनषेवणमतरे ण
१२०४०४०४ पुंसाे भवेवधदुःखदवादतय
१२०४०४११ पुराणसंहतामेतामृषनारायणाेऽययः
१२०४०४१३ नारदाय पुरा ाह कृणैपायनाय सः
१२०४०४२१ स वै मं महाराज भगवाबादरायणः
१२०४०४२३ इमां भागवतीं ीतः संहतां वेदसताम्
१२०४०४३१ इमां वययसाै सूत ऋषयाे नैमषालये
१२०४०४३३ दघसे कुे सपृः शाैनकादभः
१२०५००१० ीशक उवाच
१२०५००११ अानुवयतेऽभीणं वाा भगवाहरः
१२०५००१३ यय सादजाे ा ः ाेधसमुवः
१२०५००२१ वं त राजरयेित पशबुममां जह
१२०५००२३ न जातः ागभूताेऽ देहववं न नस
१२०५००३१ न भवयस भूवा वं पुपाैादपवान्
१२०५००३३ बीजाुरवेहादेयितराे यथानलः
१२०५००४१ वे यथा शरछे दं पवाानः वयम्
१२०५००४३ यापयित देहय तत अाा जाेऽमरः
१२०५००५१ घटे भे घटाकाश अाकाशः याथा पुरा
१२०५००५३ एवं देहे मृते जीवाे  सपते पुनः
१२०५००६१ मनः सृजित वै देहागुणाकमाण चानः

sanskritdocuments.org bhagpur.pdf - Page 997 of 1026


॥ ीमद् भागवत पुराण ॥

१२०५००६३ तनः सृजते माया तताे जीवय संसृितः


१२०५००७१ ेहाधानवय संयाेगाे यावदयते
१२०५००७३ तावपय दपवमेवं देहकृताे भवः
१२०५००७५ रजःसवतमाेवृया जायतेऽथ वनयित
१२०५००८१ न ताा वयंयाेितयाे याययाेः परः
१२०५००८३ अाकाश इव चाधाराे वाेऽनताेपमततः
१२०५००९१ एवमाानमाथमानैवामृश भाे
१२०५००९३ बुानुमानगभया वासदेवानुचतया
१२०५०१०१ चाेदताे ववाेन न वां धयित तकः
१२०५०१०३ मृयवाे नाेपधयत मृयूनां मृयुमीरम्
१२०५०१११ अहं  परं धाम ाहं परमं पदम्
१२०५०११३ एवं समीय चाानमायाधाय िनकले
१२०५०१२१ दशतं तकं पादे ले लहानं वषाननैः
१२०५०१२३ न यस शररं च वं च पृथगानः
१२०५०१३१ एते कथतं तात यदाा पृवाृप
१२०५०१३३ हरे वानेां कं भूयः ाेतमछस
१२०६००१० सूत उवाच
१२०६००११ एतशय मुिननाभहतं परद्
१२०६००१२ यासाजेन िनखलाशा समेन
१२०६००१३ तपादमूलमुपसृय नतेन मूा
१२०६००१४ बालतमदमाह स वणुरातः
१२०६००२० राजाेवाच
१२०६००२१ साेऽयनुगृहीताेऽ भवता कणाना
१२०६००२३ ावताे य मे साादनादिनधनाे हरः
१२०६००३१ नायत
ु महं मये महतामयुतानाम्
१२०६००३३ अेषु तापतेषु भूतेषु यदनुहः
१२०६००४१ पुराणसंहतामेतामाै भवताे वयम्
१२०६००४३ ययां खलू मःाेकाे भगवाननवयते
१२०६००५१ भगवंतकादयाे मृयुयाे न बभेयहम्
१२०६००५३ वाे  िनवाणमभयं दशतं वया
१२०६००६१ अनुजानीह मां वाचं यछायधाेजे

sanskritdocuments.org bhagpur.pdf - Page 998 of 1026


॥ ीमद् भागवत पुराण ॥

१२०६००६३ मुकामाशयं चेतः वेय वसृजायसून्


१२०६००७१ अानं च िनरतं मे ानवानिनया
१२०६००७३ भवता दशतं ेमं परं भगवतः पदम्
१२०६००८० सूत उवाच
१२०६००८१ इयुतमनुाय भगवाबादरायणः
१२०६००८३ जगाम भभः साकं नरदेवेन पूजतः
१२०६००९१ परदप राजषरायाानमाना
१२०६००९३ समाधाय परं दयावपदासयथा तः
१२०६०१०१ ाूले बहयासीनाे गाकूल उदुखः
१२०६०१०३ भूताे महायाेगी िनःसछसंशयः
१२०६०१११ तकः हताे वाः ुेन जसूनुना
१२०६०११३ हतकामाे नृपं गछददश पथ कयपम्
१२०६०१२१ तं तपयवा वणैिनवय वषहारणम्
१२०६०१२३ जपितछः कामपाेऽदशृपम्
१२०६०१३१ भूतय राजषेदेहाेऽहगरलाना
१२०६०१३३ बभूव भसासः पयतां सवदेहनाम्
१२०६०१४१ हाहाकाराे महानासीु व खे द सवतः
१२०६०१४३ वता भवसवे देवासरनरादयः
१२०६०१५१ देवदुदुभयाे नेदग
ु धवासरसाे जगुः
१२०६०१५३ ववृषुः पुपवषाण वबुधाः साधुवादनः
१२०६०१६१ जेजयः वपतरं ुवा तकभतम्
१२०६०१६३ यथाजुहाव साे नागासे सह जैः
१२०६०१७१ सपसे समााै दमानाहाेरगान्
१२०६०१७३ ें भयसंवतकः शरणं ययाै
१२०६०१८१ अपयंतकं त राजा पारताे जान्
१२०६०१८३ उवाच तकः का देताेरगाधमः
१२०६०१९१ तं गाेपायित राजे शः शरणमागतम्
१२०६०१९३ तेन संततः सपताााै पतयसाै
१२०६०२०१ पारत इित ुवा ाहवज उदारधीः
१२०६०२०३ सहेतकाे वा नााै कमित पायते
१२०६०२११ तवाजुवुवाः सहें तकं मखे

sanskritdocuments.org bhagpur.pdf - Page 999 of 1026


॥ ीमद् भागवत पुराण ॥

१२०६०२१३ तकाश पतवेह सहेेण मवता


१२०६०२२१ इित ाेदताेपैः थानादः चालतः
१२०६०२२३ बभूव सातमितः सवमानः सतकः
१२०६०२३१ तं पततं वमानेन सहतकमबरात्
१२०६०२३३ वलाेारसः ाह राजानं तं बृहपितः
१२०६०२४१ नैष वया मनुये वधमहित सपराट्
१२०६०२४३ अनेन पीतममृतमथ वा अजरामरः
१२०६०२५१ जीवतं मरणं जताेगितः वेनैव कमणा
१२०६०२५३ राजंतताेऽयाे नायय दाता सखदुःखयाेः
१२०६०२६१ सपचाैरावुः ृायादभनृप
१२०६०२६३ पवमृछते जतभु अारधकम तत्
१२०६०२७१ तासमदं राजसंथीयेताभचारकम्
१२०६०२७३ सपा अनागसाे दधा जनैदं ह भुयते
१२०६०२८० सूत उवाच
१२०६०२८१ इयुः स तथेयाह महषेमानयवचः
१२०६०२८३ सपसादुपरतः पूजयामास वापितम्
१२०६०२९१ सैषा वणाेमहामाया बाययालणा यया
१२०६०२९३ मुययैवाभूता भूतेषु गुणवृभः
१२०६०३०१ न य दीयभया वराजता मायावादेऽसकृदावादभः
१२०६०३०३ न यवादाे ववधतदायाे मन सपवकपवृ यत्
१२०६०३११ न य सृयं सृजताेभयाेः परं ेय जीवभरवतवहम्
१२०६०३१३ तदेतदुसादतबायबाधकं िनषय चाेमीवरमेत तुिनः
१२०६०३२१ परं पदं वैणवमामनत तेित नेतीयतदुससृवः
१२०६०३२३ वसृय दाैरायमनयसाैदा दाेपगुावसतं समाहतैः
१२०६०३३१ त एतदधगछत वणाेयपरमं पदम्
१२०६०३३३ अहं ममेित दाैजयं न येषां देहगेहजम्
१२०६०३४१ अितवादांतितेत नावमयेत कन
१२०६०३४३ न चेमं देहमाय वैरं कुवीत केनचत्
१२०६०३५१ नमाे भगवते तै कृणायाकुठमेधसे
१२०६०३५३ यपादाबुहयानासंहतामयगाममाम्
१२०६०३६० ीशाैनक उवाच

sanskritdocuments.org bhagpur.pdf - Page 1000 of 1026


॥ ीमद् भागवत पुराण ॥

१२०६०३६१ पैलादभयासशयैवेदाचायैमहाभः
१२०६०३६३ वेदा कथता यता एतसाैयाभधेह नः
१२०६०३७० सूत उवाच
१२०६०३७१ समाहतानाे णः परमेनः
१२०६०३७३ ाकाशादभूादाे वृराेधाभायते
१२०६०३८१ यदुपासनया याेगनाे मलमानः
१२०६०३८३ ययाकारकायं धूवा यायपुनभवम्
१२०६०३९१ तताेऽभूवृदाेंकाराे याेऽयभवः वराट्
१२०६०३९३ यं भगवताे णः परमानः
१२०६०४०१ णाेित य इमं फाेटं साेे च शूयक्
१२०६०४०३ येन वाययते यय यराकाश अानः
१२०६०४११ वधााे ाणः साााचकः परमानः
१२०६०४१३ स सवमाेपिनषेदबीजं सनातनम्
१२०६०४२१ तय ासंयाे वणा अकाराा भृगूह
१२०६०४२३ धायते यैयाे भावा गुणनामाथवृयः
१२०६०४३१ तताेऽरसमाायमसृजगवानजः
१२०६०४३३ अतथाेवरपश वदघादलणम्
१२०६०४४१ तेनासाै चतराे वेदांतभवदनैवभुः
१२०६०४४३ सयाितकासाेंकारांातहाेववया
१२०६०४५१ पुानयापयांत षीकाेवदान्
१२०६०४५३ ते त धमाेपदेारः वपुेयः समादशन्
१२०६०४६१ ते परपरया ाातछयैधृततैः
१२०६०४६३ चतयुगेवथ यता ापरादाै महषभः
१२०६०४७१ ीणायुषः ीणसवादुमेधावीय कालतः
१२०६०४७३ वेदाषयाे ययदथायुतचाेदताः
१२०६०४८१ अयतरे गवालाेकभावनः
१२०६०४८३ ेशाैलाेकपालै याचताे धमगुये
१२०६०४९१ पराशरासयवयामंशांशकलया वभुः
१२०६०४९३ अवतीणाे महाभाग वेदं चे चतवधम्
१२०६०५०१ ऋगथवयजुःसाां राशीृ य वगशः
१२०६०५०३ चतः संहताे मैमणगणा इव

sanskritdocuments.org bhagpur.pdf - Page 1001 of 1026


॥ ीमद् भागवत पुराण ॥

१२०६०५११ तासां स चतरः शयानुपाय महामितः


१२०६०५१३ एकैकां संहतां ेकैकै ददाै वभुः
१२०६०५२१ पैलाय संहतामाां बचायां उवाच ह
१२०६०५२३ वैशपायनसंाय िनगदायं यजुगणम्
१२०६०५३१ साां जैमनये ाह तथा छदाेगसंहताम्
१२०६०५३३ अथवारसीं नाम वशयाय समतवे
१२०६०५४१ पैलः वसंहतामूचे इमतये मुिनः
१२०६०५४३ बाकलाय च साेऽयाह शयेयः संहतां वकाम्
१२०६०५५१ चतधा यय बाेयाय यावाय भागव
१२०६०५५३ पराशरायाम इमितरावान्
१२०६०५६१ अयापयसंहतां वां माडू केयमृषं कवम्
१२०६०५६३ तय शयाे देवमः साैभयादय ऊचवान्
१२०६०५७१ शाकयतसतः वां त पधा यय संहताम्
१२०६०५७३ वायमुलशालय गाेखयशशरे वधात्
१२०६०५८१ जातूकय तछयः सिनां वसंहताम्
१२०६०५८३ बलाकपैलजाबाल वरजेयाे ददाै मुिनः
१२०६०५९१ बाकलः ितशाखायाे वालखयायसंहताम्
१२०६०५९३ चे वालायिनभयः काशारैव तां दधुः
१२०६०६०१ बचाः संहता ेता एभषभधृताः
१२०६०६०३ ुवैतछदसां यासं सवपापैः मुयते
१२०६०६११ वैशपायनशया वै चरकावयवाेऽभवन्
१२०६०६१३ येहयांहः पणं वगुराेतम्
१२०६०६२१ याव तछय अाहाहाे भगवकयत्
१२०६०६२३ चरतेनापसाराणां चरयेऽहं सद
ु रम्
१२०६०६३१ इयुाे गुरयाह कुपताे यालं वया
१२०६०६३३ वावमा शयेण मदधीतं यजाित
१२०६०६४१ देवरातसतः साेऽप छदवा यजुषां गणम्
१२०६०६४३ तताे गताेऽथ मुनयाे दशतायजुगणान्
१२०६०६५१ यजूंष ितरा भूवा ताेलपतयाददुः
१२०६०६५३ तैरया इित यजुः शाखा अाससपेशलाः
१२०६०६६१ यावतताे ंछदांयध गवेषयन्

sanskritdocuments.org bhagpur.pdf - Page 1002 of 1026


॥ ीमद् भागवत पुराण ॥

१२०६०६६३ गुराेरवमानािन सूपतथेऽकमीरम्


१२०६०६७० ीयाव उवाच
१२०६०६७१ अाें नमाे भगवते अादयायाखलजगतामावपेण काल
१२०६०६७२ वपेण चतवधभूतिनकायानां ादतबपयतानामतदयेषु
१२०६०६७३ बहरप चाकाश इवाेपाधनायवधीयमानाे भवानेक
१२०६०६७४ एव णलविनमेषावयवाेपचतसंवसरगणेनापामादान
१२०६०६७५ वसगायाममां लाेकयाामनुवहित
१२०६०६८१ यदु ह वाव वबुधषभ सवतरदतपयनुसवनमहर्
१२०६०६८२ अहराायवधनाेपितमानानामखलदुरतवृजन
१२०६०६८३ बीजावभजन भगवतः समभधीमह तपन मडलम्
१२०६०६९१ य इह वाव थरचरिनकराणां िनजिनकेतनानां मनैयास
१२०६०६९२ गणाननानः वयमाातयामी चाेदयित
१२०६०७०१ य एवेमं लाेकमितकरालवदनाधकारसंाजगरह
१२०६०७०२ गलतं मृतकमव वचेतनमवलाेानुकपया परमकाणक
१२०६०७०३ ईयैवाेथायाहरहरनुसवनं ेयस वधमायााव
१२०६०७०४ थने वतयित
१२०६०७११ अविनपितरवासाधूनां भयमुदरयटित परत अाशापालै स्
१२०६०७१२ त त कमलकाेशालभपताहणः
१२०६०७२१ अथ ह भगवंतव चरणनलनयुगलं िभुवनगुभरभवदतम्
१२०६०७२३ अहमयातयामयजुकाम उपसरामीित
१२०६०७३० सूत उवाच
१२०६०७३१ एवं ततः स भगवावाजपधराे रवः
१२०६०७३३ यजूंययातयामािन मुनयेऽदासादतः
१२०६०७४१ यजुभरकराेछाखा दश प शतैवभुः
१२०६०७४३ जगृवाजसयताः कावमायदनादयः
१२०६०७५१ जैमनेः समगयासीसमततनयाे मुिनः
१२०६०७५३ सवांत तसततायामेकैकां ाह संहताम्
१२०६०७६१ सकमा चाप तछयः सामवेदतराेमहान्
१२०६०७६३ सहसंहताभेदं चे साां तताे ज
१२०६०७७१ हरयनाभः काैशयः पाैय सकमणः
१२०६०७७३ शयाै जगृहताय अावयाे वमः

sanskritdocuments.org bhagpur.pdf - Page 1003 of 1026


॥ ीमद् भागवत पुराण ॥

१२०६०७८१ उदयाः सामगाः शया अासपशतािन वै


१२०६०७८३ पाैयावययाेाप तां ायाचते
१२०६०७९१ लाैगामालः कुयः कुशीदः कुरे व च
१२०६०७९३ पाैयसया जगृः संहताते शतं शतम्
१२०६०८०१ कृताे हरयनाभय चतवशित संहताः
१२०६०८०३ शय ऊचे वशयेयः शेषा अावय अावान्
१२०७००१० सूत उवाच
१२०७००११ अथववसमत शयमयापयवकाम्
१२०७००१३ संहतां साेऽप पयाय वेददशाय चाेवान्
१२०७००२१ शाैायिनबलमाेदाेषः पपलायिनः
१२०७००२३ वेददशय शयाते पयशयानथाे णु
१२०७००२५ कुमुदः शनकाे ाजलायथववत्
१२०७००३१ बः शयाेऽथागरसः सैधवायन एव च
१२०७००३३ अधीयेतां संहते े सावणाातथापरे
१२०७००४१ नकपः शात कयपारसादयः
१२०७००४३ एते अाथवणाचायाः णु पाैराणकाुने
१२०७००५१ याणः कयप सावणरकृतनः
१२०७००५३ वैशपायनहारताै षै पाैराणका इमे
१२०७००६१ अधीयत यासशयासंहतां मपतमुखात्
१२०७००६३ एकैकामहमेतेषां शयः सवाः समयगाम्
१२०७००७१ कयपाेऽहं च सावणी रामशयाेऽकृतनः
१२०७००७३ अधीमह यासशयावाराे मूलसंहताः
१२०७००८१ पुराणलणं षभिनपतम्
१२०७००८३ णुव बुमाय वेदशाानुसारतः
१२०७००९१ सगाेऽयाथ वसग वृरातराण च
१२०७००९३ वंशाे वंशानुचरतं संथा हेतरपायः
१२०७०१०१ दशभल णैयुं पुराणं तदाे वदुः
१२०७०१०३ केचपवधं हदपयवथया
१२०७०१११ अयाकृतगुणाेभाहतवृताेऽहमः
१२०७०११३ भूतसूेयाथानां सवः सग उयते
१२०७०१२१ पुषानुगृहीतानामेतेषां वासनामयः

sanskritdocuments.org bhagpur.pdf - Page 1004 of 1026


॥ ीमद् भागवत पुराण ॥

१२०७०१२३ वसगाेऽयं समाहाराे बीजाजं चराचरम्


१२०७०१३१ वृभूतािन भूतानां चराणामचराण च
१२०७०१३३ कृता वेन नृणां त कामााेदनयाप वा
१२०७०१४१ रायुतावतारे हा वयानु युगे युगे
१२०७०१४३ ितययषदेवेषु हयते यैयीषः
१२०७०१५१ मवतरं मनुदेवा मनुपुाः सरेराः
१२०७०१५३ षयाेऽंशावतारा हरे ः षधमुयते
१२०७०१६१ राां सूतानां वंशैकालकाेऽवयः
१२०७०१६३ वंशानुचरतं तेषावृं वंशधरा ये
१२०७०१७१ नैमकः ाकृितकाे िनय अायतकाे लयः
१२०७०१७३ संथेित कवभः ाेतधाय वभावतः
१२०७०१८१ हेतजीवाेऽय सगादेरवाकमकारकः
१२०७०१८३ यं चानुशायनं ारयाकृतमुतापरे
१२०७०१९१ यितरे कावयाे यय जावसषुिषु
१२०७०१९३ मायामयेषु त जीववृवपायः
१२०७०२०१ पदाथेषु यथा यं सां पनामस
१२०७०२०३ बीजादपतातास वथास युतायुतम्
१२०७०२११ वरमेत यदा चं हवा वृयं वयम्
१२०७०२१३ याेगेल वा तदाानं वेदेहाया िनवतते
१२०७०२२१ एवं लणलयाण पुराणािन पुरावदः
१२०७०२२३ मुनयाेऽादश ाः कािन महात च
१२०७०२३१ ां पां वैणवं च शैवं लै ं सगाडं
१२०७०२३३ नारदयं भागवतमाेयं कादसंतम्
१२०७०२४१ भवयं वैवत माकडे यं सवामनम्
१२०७०२४३ वाराहं मायं काैम च ाडायमित िषट्
१२०७०२५१ दं समायातं शाखाणयनं मुनेः
१२०७०२५३ शयशयशयाणां तेजाेववधनम्
१२०८००१० ीशाैनक उवाच
१२०८००११ सूत जीव चरं साधाे वद नाे वदतां वर
१२०८००१३ तमयपारे मतां नॄणां वं पारदशनः
१२०८००२१ अारायुषमृषं मृकड तनयं जनाः

sanskritdocuments.org bhagpur.pdf - Page 1005 of 1026


॥ ीमद् भागवत पुराण ॥

१२०८००२३ यः कपाते ुवरताे येन तमदं जगत्


१२०८००३१ स वा अकुलाेपः कपेऽागवषभः
१२०८००३३ नैवाधुनाप भूतानां सवः काेऽप जायते
१२०८००४१ एक एवाणवे ायददश पुषं कल
१२०८००४३ वटपपुटे ताेकं शयानं वेकमत
ु म्
१२०८००५१ एष नः संशयाे भूयासूत काैतूहलं यतः
१२०८००५३ तं नछध महायाेगपुराणेवप सतः
१२०८००६० सूत उवाच
१२०८००६१ वया महषेऽयं कृताे लाेकमापहः
१२०८००६३ नारायणकथा य गीता कलमलापहा
१२०८००७१ ाजाितसंकाराे माकडे यः पतः मात्
१२०८००७३ छदांयधीय धमेण तपःवायायसंयुतः
१२०८००८१ बृहतधरः शाताे जटलाे वकलाबरः
१२०८००८३ बकमडलं दडमुपवीतं समेखलम्
१२०८००९१ कृणाजनं सासूं कुशां िनयमये
१२०८००९३ अयकगुवावचयसययाेहरम्
१२०८०१०१ सायं ातः स गुरवे भैयमाय वायतः
१२०८०१०३ बुभुजे गुवनुातः सकृाे चेदप
ु ाेषतः
१२०८०१११ एवं तपःवायायपराे वषाणामयुतायुतम्
१२०८०११३ अाराधयषीकेशं जये मृयुं सदज
ु यम्
१२०८०१२१ ा भृगुभवाे दाे पुा येऽपरे
१२०८०१२३ नृदेवपतृभूतािन तेनासितवताः
१२०८०१३१ इथं बृहतधरतपःवायायसंयमैः
१२०८०१३३ दयावधाेजं याेगी वतेशातराना
१२०८०१४१ तयैवं युतं महायाेगेन याेगनः
१२०८०१४३ यतीयाय महाकालाे मवतरषडाकः
१२०८०१५१ एतपुरदराे ावा समेऽकलातरे
१२०८०१५३ तपाेवशताे ारे भे तघातनम्
१२०८०१६१ गधवासरसः कामं वसतमलयािनलाै
१२०८०१६३ मुनये ेषयामास रजताेकमदाै तथा
१२०८०१७१ ते वै तदामं जमुहमाेः पा उरे

sanskritdocuments.org bhagpur.pdf - Page 1006 of 1026


॥ ीमद् भागवत पुराण ॥

१२०८०१७३ पुपभा नद य चाया च शला वभाे


१२०८०१८१ तदामपदं पुयं पुयमलतातम्
१२०८०१८३ पुयजकुलाकऋनं पुयामलजलाशयम्
१२०८०१९१ ममरसतं मकाेकलकूजतम्
१२०८०१९३ मबहनटाटाेपं मजकुलाकुलम्
१२०८०२०१ वायुः व अादाय हमिनझरशीकरान्
१२०८०२०३ समनाेभः परवाे ववावुयरम्
१२०८०२११ उिनशावः वालतबकालभः
१२०८०२१३ गाेपमलताजालै तासीकुसमाकरः
१२०८०२२१ अवीयमानाे गधवैगीतवादयूथकैः
१२०८०२२३ अयताचापेषुः वःीयूथपितः रः
१२०८०२३१ वां समुपासीनं दशः शकराः
१२०८०२३३ मीलतां दुराधष मूितमतमवानलम्
१२०८०२४१ ननृततय पुरतः याेऽथाे गायका जगुः
१२०८०२४३ मृदवीणापणवैवां चुमनाेरमम्
१२०८०२५१ सदधेऽं वधनुष कामः पमुखं तदा
१२०८०२५३ मधुमनाे रजताेक इभृया यकपयन्
१२०८०२६१ डयाः पुकथयाः कदुकैः तनगाैरवात्
१२०८०२६३ भृशमुमयायाः केशवंसतजः
१२०८०२७१ इततताे म
ृ ेलया अनु कदुकम्
१२०८०२७३ वायुजहार तासः सूं ुटतमेखलम्
१२०८०२८१ वससज तदा बाणं मवा तं वजतं रः
१२०८०२८३ सव ताभवाेघमनीशय यथाेमः
१२०८०२९१ त इथमपकुवताे मुनेतेजसा मुने
१२०८०२९३ दमाना िनववृतः बाेयाहमवाभकाः
१२०८०३०१ इतीानुचरै धषताेऽप महामुिनः
१२०८०३०३ यागादहमाे भावं न तं महस ह
१२०८०३११ ा िनतेजसं कामं सगणं भगवावराट्
१२०८०३१३ ुवानुभावं षेवयं समगापरम्
१२०८०३२१ तयैवं युतं तपःवायायसंयमैः
१२०८०३२३ अनुहायावरासीरनारायणाे हरः

sanskritdocuments.org bhagpur.pdf - Page 1007 of 1026


॥ ीमद् भागवत पुराण ॥

१२०८०३३१ ताै शकृणाै नवकलाेचनाै


१२०८०३३२ चतभुजाै राैरववकलाबराै
१२०८०३३३ पवपाणी उपवीतकं िवृत्
१२०८०३३४ कमडलं दडमृजुं च वैणवम्
१२०८०३४१ पामालामुत जतमाजनं
१२०८०३४२ वेदं च सााप एव पणाै
१२०८०३४३ तपडणपशराेचषा
१२०८०३४४ ांशू दधानाै वबुधषभाचताै
१२०८०३५१ ते वै भगवताे पे नरनारायणावृषी
१२०८०३५३ ाेथायादरे णाेैननामाेन दडवत्
१२०८०३६१ स तसदशनानद िनवृताेयाशयः
१२०८०३६३ राेमाुपूणााे न सेहे तावुदतम्
१२०८०३७१ उथाय ालः  अाैसादाषव
१२०८०३७३ नमाे नम इतीशानाै बभाशे गदारम्
१२०८०३८१ तयाेरासनमादाय पादयाेरविनय च
१२०८०३८३ अहणेनानुलेपेन धूपमायैरपूजयत्
१२०८०३९१ सखमासनमासीनाै सादाभमुखाै मुनी
१२०८०३९३ पुनरानय पादायां गरावदमवीत्
१२०८०४०० ीमाकडे य उवाच
१२०८०४०१ कं वणये तव वभाे यदुदरताेऽसः
१२०८०४०२ संपदते तमनु वानैयाण
१२०८०४०३ पदत वै तनुभृतामजशवयाे
१२०८०४०४ वयायथाप भजतामस भावबधुः
१२०८०४११ मूती इमे भगवताे भगवंलाेाः
१२०८०४१२ ेमाय तापवरमाय च मृयुजयै
१२०८०४१३ नाना बभयवतमयतनूयथेदं
१२०८०४१४ सृा पुनसस सवमवाेणनाभः
१२०८०४२१ तयावतः थरचरे शतरमूलं
१२०८०४२२ यथं न कमगुणकालरजः पृशत
१२०८०४२३ यै तवत िननमत यजयभीणं
१२०८०४२४ यायत वेददया मुनयतदायै

sanskritdocuments.org bhagpur.pdf - Page 1008 of 1026


॥ ीमद् भागवत पुराण ॥

१२०८०४३१ नायं तवापनयादपवग


ु मूतेः
१२०८०४३२ ेमं जनय परताेभय ईश वः
१२०८०४३३ ा बभेयलमताे पराधधयः
१२०८०४३४ कालय ते कमुत तकृतभाैितकानाम्
१२०८०४४१ तै भजायृतधयतव पादमूलं
१२०८०४४२ हवेदमाछद चागुराेः परय
१२०८०४४३ देहापाथमसदयमभमां
१२०८०४४४ वदेत ते तह सवमनीषताथम्
१२०८०४५१ सवं रजतम इतीश तवाबधाे
१२०८०४५२ मायामयाः थितलयाेदयहेतवाेऽय
१२०८०४५३ लला धृता यदप सवमयी शायै
१२०८०४५४ नाये नृणां यसनमाेहभय यायाम्
१२०८०४६१ तावेह भगवथ तावकानां
१२०८०४६२ शां तनुं वदयतां कुशला भजत
१२०८०४६३ यसावताः पुषपमुशत सवं
१२०८०४६४ लाेकाे यताेऽभयमुतासखं न चायत्
१२०८०४७१ तै नमाे भगवते पुषाय भूे
१२०८०४७२ वाय वगुरवे परदैवताय
१२०८०४७३ नारायणाय ऋषये च नराेमाय
१२०८०४७४ हंसाय संयतगरे िनगमेराय
१२०८०४८१ यं वै न वेद वतथापथैमः
१२०८०४८२ सतं वकेवसषु प पथेषु
१२०८०४८३ ताययावृतमितः स उ एव सााद्
१२०८०४८४ अातवाखलगुराेपसा वेदम्
१२०८०४९१ यशनं िनगम अारहःकाशं
१२०८०४९२ मुत य कवयाेऽजपरा यततः
१२०८०४९३ तं सववादवषयितपशीलं
१२०८०४९४ वदे महापुषमािनगूढबाेधम्
१२०९००१० सूत उवाच
१२०९००११ संतताे भगवािनथं माकडे येन धीमता
१२०९००१३ नारायणाे नरसखः ीत अाह भृगूहम्

sanskritdocuments.org bhagpur.pdf - Page 1009 of 1026


॥ ीमद् भागवत पुराण ॥

१२०९००२० ीभगवानुवाच
१२०९००२१ भाे भाे षवयाेऽस स अासमाधना
१२०९००२३ मय भानपायया तपःवायायसंयमैः
१२०९००३१ वयं ते परताः  वहृ तचयया
१२०९००३३ वरं तीछ भं ते वरदाेऽ वदसतम्
१२०९००४० ीऋषवाच
१२०९००४१ जतं ते देवदेवेश पाितहरायुत
१२०९००४३ वरे णैतावतालं नाे यवासमयत
१२०९००५१ गृहीवाजादयाे यय ीमपादादशनम्
१२०९००५३ मनसा याेगपेन स भवाेऽगाेचरः
१२०९००६१ अथायबुजपा पुयाेकशखामणे
१२०९००६३ ये मायां यया लाेकः सपालाे वेद सदाम्
१२०९००७० सूत उवाच
१२०९००७१ इतीडताेऽचतः काममृषणा भगवाुने
१२०९००७३ तथेित स यागादयाममीरः
१२०९००८१ तमेव चतयथमृषः वाम एव सः
१२०९००८३ वसयकसाेमाबु भूवायुवयदास
१२०९००९१ यायसव च हरं भावयैरपूजयत्
१२०९००९३ चपूजां वसार ेमसरसुतः
१२०९०१०१ तयैकदा भृगुे पुपभातटे मुनेः
१२०९०१०३ उपासीनय सयायां वायुरभूहान्
१२०९०१११ तं चडशदं समुदरयतं बलाहका अवभवकरालाः
१२०९०११३ अथवा मुमुचुतडः वनत उैरभ वषधाराः
१२०९०१२१ तताे ययत चतः समुाः समततः ातलमासतः
१२०९०१२३ समीरवेगाेमभन महाभयावतगभीरघाेषाः
१२०९०१३१ अतबहारितुभः खरै ः
१२०९०१३२ शतदाभपतापतं जगत्
१२०९०१३३ चतवधं वीय सहाना मुिनर्
१२०९०१३४ जलाुतां ां वमनाः समसत्
१२०९०१४१ तयैवमुत ऊमभीषणः भनाघूणतवामहाणवः
१२०९०१४३ अापूयमाणाे वरषरबुदैः ामयधापवषाभः समम्

sanskritdocuments.org bhagpur.pdf - Page 1010 of 1026


॥ ीमद् भागवत पुराण ॥

१२०९०१५१ सातरं सदवं सभागणं


१२०९०१५२ ैलाेमासीसह दभराुतम्
१२०९०१५३ स एक एवाेवरताे महामुिनर्
१२०९०१५४ बाम वय जटा जडाधवत्
१२०९०१६१ ृरताे मकरै तमलै र्
१२०९०१६२ उपताे वीचनभवताहतः
१२०९०१६३ तमयपारे पितताे मदशाे
१२०९०१६४ न वेद खं गां च परमेषतः
१२०९०१७१ चाे महावते तरलै ताडतः चत्
१२०९०१७३ यादाेभभयते ाप वयमयाेयघाितभः
१२०९०१८१ चछाेकं चाेहं चःु खं सखं भयम्
१२०९०१८३ चृयुमवााेित यायादभतादतः
१२०९०१९१ अयुतायतवषाणां सहाण शतािन च
१२०९०१९३ यतीयुमततवणुमायावृतानः
१२०९०२०१ स कदाचमंतपृथयाः ककुद जः
१२०९०२०३ यााेधपाेतं दशे फलपवशाेभतम्
१२०९०२११ ागुरयां शाखायां तयाप दशे शशम्
१२०९०२१३ शयानं पणपुटके सतं भया तमः
१२०९०२२१ महामरकतयामं ीमदनपजम्
१२०९०२२३ कबुीवं महाेरकं सनसं सदरवम्
१२०९०२३१ ासैजदलकाभातं कबुीकणदाडमम्
१२०९०२३३ वमाधरभासेषच् छाेणायतसधातम्
१२०९०२४१ पगभाणापां हासावलाेकनम्
१२०९०२४३ ासैजलसंव िननाभदलाेदरम्
१२०९०२५१ चावुलयां पाणयामुीय चरणाबुजम्
१२०९०२५३ मुखे िनधाय वेाे धयतं वीय वतः
१२०९०२६१ तशनातपरमाे मुदा ाेफुपाैवलाेचनाबुजः
१२०९०२६३ राेमात
ु भावशतः ु ं पुरतं ससार बालकम्
१२०९०२७१ तावछशाेवै सतेन भागवः
१२०९०२७२ साेऽतः शररं मशकाे यथावशत्
१२०९०२७३ तायदाे यतमच कृशाे

sanskritdocuments.org bhagpur.pdf - Page 1011 of 1026


॥ ीमद् भागवत पुराण ॥

१२०९०२७४ यथा पुरामुदतीव वतः


१२०९०२८१ खं राेदसी भागणानसागरापासवषाककुभः सरासरान्
१२०९०२८३ वनािन देशासरतः पुराकराखेटाजानामवणवृयः
१२०९०२९१ महात भूतायथ भाैितकायसाै कालं च नानायुगकपकपनम्
१२०९०२९३ यकदयवहारकारणं ददश वं सदवावभासतम्
१२०९०३०१ हमालयं पुपवहां च तां नदं िनजामं य ऋषी अपयत
१२०९०३०३ वं वपयसताछशाेवै बहिनरताे यपतयाधाै
१२०९०३११ तपृथयाः ककुद ढं वटं च तपणपुटे शयानम्
१२०९०३१३ ताेकं च तेमसधातेन िनरताेऽपािनरणेन
१२०९०३२१ अथ तं बालकं वीय नेायां धतं द
१२०९०३२३ अययादितसः परवुमधाेजम्
१२०९०३३१ तावस भगवासाााेगाधीशाे गुहाशयः
१२०९०३३३ अतदध ऋषेः साे यथेहानीशिनमता
१२०९०३४१ तमवथ वटाे सललं लाेकसवः
१२०९०३४३ ितराेधाय णादय वामे पूववथतः
१२१०००१० सूत उवाच
१२१०००११ स एवमनुभूयेदं नारायणविनमतम्
१२१०००१३ वैभवं याेगमायायातमेव शरणं ययाै
१२१०००२० ीमाकडे य उवाच
१२१०००२१ पाेऽयमूलं ते पाभयदं हरे
१२१०००२३ याययाप वबुधा मुत ानकाशया
१२१०००३० सूत उवाच
१२१०००३१ तमेवं िनभृताानं वृषेण दव पयटन्
१२१०००३३ ाया भगवााे ददश वगणैवृतः
१२१०००४१ अथाेमा तमृषं वीय गरशं समभाषत
१२१०००४३ पयेमं भगववं िनभृताेयाशयम्
१२१०००५१ िनभृताेदझषाताे वातापाये यथाणवः
१२१०००५३ कुवय तपसः साासंसं सदाे भवान्
१२१०००६० ीभगवानुवाच
१२१०००६१ नैवेछयाशषः ाप षमाेमयुत
१२१०००६३ भं परां भगवित लधवापुषेऽयये

sanskritdocuments.org bhagpur.pdf - Page 1012 of 1026


॥ ीमद् भागवत पुराण ॥

१२१०००७१ अथाप संवदयामाे भवायेतेन साधुना


१२१०००७३ अयं ह परमाे लाभाे नृणां साधुसमागमः
१२१०००८० सूत उवाच
१२१०००८१ इयुा तमुपेयाय भगवास सतां गितः
१२१०००८३ ईशानः सववानामीरः सवदेहनाम्
१२१०००९१ तयाेरागमनं साादशयाेजगदानाेः
१२१०००९३ न वेद धीवृराानं वमेव च
१२१००१०१ भगवांतदभाय गरशाे याेगमायया
१२१००१०३ अावशुहाकाशं वायुछमवेरः
१२१००१११ अायप शवं ां तडपजटाधरम्
१२१००११३ यं दशभुजं ांशमुतमव भाकरम्
१२१००१२१ याचमाबरं शूल धनुरवसचमभः
१२१००१२३ अमालाडमक कपालं परशं सह
१२१००१३१ बाणं सहसा भातं वचय द वतः
१२१००१३३ कमदं कुत एवेित समाधेवरताे मुिनः
१२१००१४१ नेे उीय दशे सगणं साेमयागतम्
१२१००१४३ ं िलाेकैकगुं ननाम शरसा मुिनः
१२१००१५१ तै सपया यदधासगणाय सहाेमया
१२१००१५३ वागतासनपााय गधधूपदपकैः
१२१००१६१ अाह वाानुभावेन पूणकामय ते वभाे
१२१००१६३ करवाम कमीशान येनेदं िनवृतं जगत्
१२१००१७१ नमः शवाय शाताय सवाय मृडाय च
१२१००१७३ रजाेजुषेऽथ घाेराय नमतयं तमाेजुषे
१२१००१८० सूत उवाच
१२१००१८१ एवं ततः स भगवानाददेवः सतां गितः
१२१००१८३ परतः साा हसंतमभाषत
१२१००१९० ीभगवानुवाच
१२१००१९१ वरं वृणीव नः कामं वरदेशा वयं यः
१२१००१९३ अमाेघं दशनं येषां मयाे यदतेऽमृतम्
१२१००२०१ ाणाः साधवः शाता िनःसा भूतवसलाः
१२१००२०३ एकातभा अास िनवैराः समदशनः

sanskritdocuments.org bhagpur.pdf - Page 1013 of 1026


॥ ीमद् भागवत पुराण ॥

१२१००२११ सलाेका लाेकपालातावदयचयुपासते


१२१००२१३ अहं च भगवाा वयं च हरररः
१२१००२२१ न ते मययुतेऽजे च भदामवप चते
१२१००२२३ नान जनयाप तुावयमीमह
१२१००२३१ न यािन तीथािन न देवाेतनाेझताः
१२१००२३३ ते पुनयुकाले न यूयं दशनमातः
१२१००२४१ ाणेयाे नमयामाे येऽूपं यीमयम्
१२१००२४३ बयासमाधान तपःवायायसंयमैः
१२१००२५१ वणाशनााप महापातकनाेऽप वः
१२१००२५३ शयेरयजााप कमु साषणादभः
१२१००२६० सूत उवाच
१२१००२६१ इित चललामय धमगाेपबृंहतम्
१२१००२६३ वचाेऽमृतायनमृषनातृयकणयाेः पबन्
१२१००२७१ स चरं मायया वणाेामतः कशताे भृशम्
१२१००२७३ शववागमृतवत ेशपुतमवीत्
१२१००२८० ीमाकडे य उवाच
१२१००२८१ अहाे ईरलले यं दुवभाया शररणाम्
१२१००२८३ यमतीशतयािन तवत जगदराः
१२१००२९१ धम ाहयतं ायः वार देहनाम्
१२१००२९३ अाचरयनुमाेदते यमाणं तवत च
१२१००३०१ नैतावता भगवतः वमायामयवृभः
१२१००३०३ न दुयेतानुभावतैमायनः कुहकं यथा
१२१००३११ सृेदं मनसा वमानानुवय यः
१२१००३१३ गुणैः कुवराभाित कतेव वयथा
१२१००३२१ तै नमाे भगवते िगुणाय गुणाने
१२१००३२३ केवलायातीयाय गुरवे मूतये
१२१००३३१ कं वृणे नु परं भूमवरं वरदशनात्
१२१००३३३ यशनापूणकामः सयकामः पुमावेत्
१२१००३४१ वरमेकं वृणेऽथाप पूणाकामाभवषणात्
१२१००३४३ भगवययुतां भं तपरे षु तथा वय
१२१००३५० सूत उवाच

sanskritdocuments.org bhagpur.pdf - Page 1014 of 1026


॥ ीमद् भागवत पुराण ॥

१२१००३५१ इयचताेऽभु त मुिनना सूया गरा


१२१००३५३ तमाह भगवाछवः शवया चाभनदतः
१२१००३६१ कामाे महषे सवाेऽयं भमांवमधाेजे
१२१००३६३ अाकपाताशः पुयमजरामरता तथा
१२१००३७१ ानं ैकालकं वानं च वरमत्
१२१००३७३ वचवनाे भूयापुराणाचायतात ते
१२१००३८० सूत उवाच
१२१००३८१ एवं वरास मुनये दवागाय ईरः
१२१००३८३ देयै तकम कथयनुभूतं पुरामुना
१२१००३९१ साेऽयवामहायाेग महमा भागवाेमः
१२१००३९३ वचरयधुनाया हरावेकाततां गतः
१२१००४०१ अनुवणतमेते माकडे यय धीमतः
१२१००४०३ अनुभूतं भगवताे मायावैभवमत
ु म्
१२१००४११ एतकेचदवांसाे मायासंसृितरानः
१२१००४१३ अनााविततं नॄणां कादाचकं चते
१२१००४२१ य एवमेतगु
ृ वय वणतं रथापाणेरनुभावभावतम्
१२१००४२३ संावयेसंणुयादु तावुभाै तयाेन कमाशयसंसृितभवेत्
१२११००१० ीशाैनक उवाच
१२११००११ अथेममथ पृछामाे भवतं बवमम्
१२११००१३ समततरााते भवाागवत तववत्
१२११००२१ ताकाः परचयायां केवलय यः पतेः
१२११००२३ अाेपाायुधाकपं कपयत यथा च यैः
१२११००३१ ताे वणय भं ते यायाेगं बुभुसताम्
१२११००३३ येन यानैपुणेन मयाे यायादमयताम्
१२११००४० सूत उवाच
१२११००४१ नमकृय गुवये वभूतीवैणवीरप
१२११००४३ याः ाेा वेदतायामाचायैः पजादभः
१२११००५१ मायाैनवभतवैः स वकारमयाे वराट्
१२११००५३ िनमताे यते य सचके भुवनयम्
१२११००६१ एतै पाैषं पं भूः पादाै ाैः शराे नभः
१२११००६३ नाभः सूयाेऽणी नासे वायुः कणाै दशः भाेः

sanskritdocuments.org bhagpur.pdf - Page 1015 of 1026


॥ ीमद् भागवत पुराण ॥

१२११००७१ जापितः जननमपानाे मृयुरशतः


१२११००७३ ताहवाे लाेकपाला मनाे वाै यमः
१२११००८१ लाेराेऽधराे लाेभाे दता याेा याे मः
१२११००८३ राेमाण भूहा भूाे मेघाः पुषमूधजाः
१२११००९१ यावानयं वै पुषाे यावया संथया मतः
१२११००९३ तावानसावप महा पुषाे लाेकसंथया
१२११०१०१ काैतभयपदेशेन वायाेितबभयजः
१२११०१०३ तभा यापनी सााीवसमुरसा वभुः
१२११०१११ वमायां वनमालायां नानागुणमयीं दधत्
१२११०११३ वासछदाेमयं पीतं सूं िवृवरम्
१२११०१२१ बभित सां याेगं च देवाे मकरकुडले
१२११०१२३ माैलं पदं पारमें सवलाेकाभयरम्
१२११०१३१ अयाकृतमनतायमासनं यदधतः
१२११०१३३ धमानादभयुं सवं पमहाेयते
१२११०१४१ अाेजःसहाेबलयुतं मुयतवं गदां दधत्
१२११०१४३ अपां तवं दरवरं तेजतवं सदशनम्
१२११०१५१ नभाेिनभं नभतवमसं चम तमाेमयम्
१२११०१५३ कालपं धनुः शा तथा कममयेषुधम्
१२११०१६१ इयाण शरानाराकूतीरय यदनम्
१२११०१६३ तााययाभयं मुयाथयाताम्
१२११०१७१ मडलं देवयजनं दा संकार अानः
१२११०१७३ परचया भगवत अानाे दुरतयः
१२११०१८१ भगवागशदाथ ललाकमलमुहन्
१२११०१८३ धम यश भगवांामरयजनेऽभजत्
१२११०१९१ अातपं त वैकुठं जा धामाकुताेभयम्
१२११०१९३ िवृेदः सपणायाे यं वहित पूषम्
१२११०२०१ अनपायनी भगवती ईः साादानाे हरे ः
१२११०२०३ ववेनतमूितवदतः पाषदाधपः
१२११०२०५ नदादयाेऽाै ाःथा तेऽणमाा हरे गुणाः
१२११०२११ वासदेवः सषणः ुः पुषः वयम्
१२११०२१३ अिन इित ूितयूहाेऽभधीयते

sanskritdocuments.org bhagpur.pdf - Page 1016 of 1026


॥ ीमद् भागवत पुराण ॥

१२११०२२१ स वतैजसः ातरय इित वृभः


१२११०२२३ अथेयाशयानैभगवापरभायते
१२११०२३१ अाेपाायुधाकपैभगवांततयम्
१२११०२३३ बभित  चतमूितभगवाहरररः
१२११०२४१ जऋषभ स एष याेिनः वयंक्
१२११०२४२ वमहमपरपूणाे मायया च वयैतत्
१२११०२४३ सृजित हरित पातीयाययानावृतााे
१२११०२४४ ववृत इव िनतपरै रालयः
१२११०२५१ ीकृण कृणसख वृयृषभाविनग्
१२११०२५२ राजयवंशदहनानपवगवीय
१२११०२५३ गाेवद गाेपविनताजभृयगीत
१२११०२५४ तीथवः वणमल पाह भृयान्
१२११०२६१ य इदं कय उथाय महापुषलणम्
१२११०२६३ तः यताे जवा  वेद गुहाशयम्
१२११०२७० ीशाैनक उवाच
१२११०२७१ शकाे यदाह भगवावणुराताय वते
१२११०२७३ साैराे गणाे मास मास नाना वसित सकः
१२११०२८१ तेषां नामािन कमाण िनयुानामधीरै ः
१२११०२८३ ूह नः धानानां यूहं सूयानाे हरे ः
१२११०२९० सूत उवाच
१२११०२९१ अनावया वणाेरानः सवदेहनाम्
१२११०२९३ िनमताे लाेकताेऽयं लाेकेषु परवतते
१२११०३०१ एक एव ह लाेकानां सूय अाादकृरः
१२११०३०३ सववेदयामूलमृषभबधाेदतः
१२११०३११ कालाे देशः या कता करणं कायमागमः
१२११०३१३ यं फलमित वधाेाेऽजया हरः
१२११०३२१ मवादषु ादशस भगवाकालपधृक्
१२११०३२३ लाेकताय चरित पृथादशभगणैः
१२११०३३१ धाता कृतथल हेितवासक रथकृुने
१२११०३३३ पुलयतबुरित मधुमासं नययमी
१२११०३४१ अयमा पुलहाेऽथाैजाः हेितः पुकथल

sanskritdocuments.org bhagpur.pdf - Page 1017 of 1026


॥ ीमद् भागवत पुराण ॥

१२११०३४३ नारदः कछनीर नययेते  माधवम्


१२११०३५१ माेऽिः पाैषेयाेऽथ तकाे मेनका हहाः
१२११०३५३ रथवन इित ेते शमासं नययमी
१२११०३६१ वसाे वणाे रा सहजयतथा ः
१२११०३६३ शवनैव शचमासं नययमी
१२११०३७१ इाे वावसः ाेता एलापतथाराः
१२११०३७३ ाेचा रासाे वयाे नभाेमासं नययमी
१२११०३८१ वववानुसेन या अासारणाे भृगुः
१२११०३८३ अनुाेचा शपालाे नभयायं नययमी
१२११०३९१ पूषा धनयाे वातः सषेणः सचतथा
१२११०३९३ घृताची गाैतमेित तपाेमासं नययमी
१२११०४०१ ऋतवचा भराजः पजयः सेनजथा
१२११०४०३ व एेरावतैव तपयायं नययमी
१२११०४११ अथांशः कयपताय ऋतसेनतथाेवशी
१२११०४१३ वुछुमहाशः सहाेमासं नययमी
१२११०४२१ भगः फूजाेऽरनेमण अायु पमः
१२११०४२३ ककाेटकः पूवचः पुयमासं नययमी
१२११०४३१ वा ऋचीकतनयः कबल ितलाेमा
१२११०४३३ ापेताेऽथ सतजत
ृ रा इषराः
१२११०४४१ वणुरतराे रा सूयवचा सयजत्
१२११०४४३ वामाे मखापेत ऊजमासं नययमी
१२११०४५१ एता भगवताे वणाेरादयय वभूतयः
१२११०४५३ रतां सययाेनॄणां हरयंहाे दने दने
१२११०४६१ ादशवप मासेषु देवाेऽसाै षरय वै
१२११०४६३ चरसमतानुते परेह च सितम्
१२११०४७१ सामयजुभतैऋषयः संतवयमुम्
१२११०४७३ गधवातं गायत नृययसरसाेऽतः
१२११०४८१ उत रथं नागा ामयाे रथयाेजकाः
१२११०४८३ चाेदयत रथं पृे नैऋता बलशालनः
१२११०४९१ वालखयाः सहाण षषयाेऽमलाः
१२११०४९३ पुरताेऽभमुखं यात तवत तितभवभुम्

sanskritdocuments.org bhagpur.pdf - Page 1018 of 1026


॥ ीमद् भागवत पुराण ॥

१२११०५०१ एवं नादिनधनाे भगवाहरररः


१२११०५०३ कपे कपे वमाानं यू लाेकानवयजः
१२१२००१० सूत उवाच
१२१२००११ नमाे धमाय महते नमः कृणाय वेधसे
१२१२००१३ णेयाे नमकृय धमावये सनातनान्
१२१२००२१ एतः कथतं वा वणाेरतमत
ु म्
१२१२००२३ भवयदहं पृाे नराणां पुषाेचतम्
१२१२००३१ अ सिततः साासवपापहराे हरः
१२१२००३३ नारायणाे षीकेशाे भगवासावतापितः
१२१२००४१ अ  परं गुं जगतः भवाययम्
१२१२००४३ ानं च तदुपायानं ाें वानसंयुतम्
१२१२००५१ भयाेगः समायाताे वैरायं च तदायम्
१२१२००५३ पारतमुपायानं नारदायानमेव च
१२१२००६१ ायाेपवेशाे राजषेवशापापरतः
१२१२००६३ शकय षभय संवाद परतः
१२१२००७१ याेगधारणयाेातः संवादाे नारदाजयाेः
१२१२००७३ अवतारानुगीतं च सगः ाधािनकाेऽतः
१२१२००८१ वदुराेवसंवादः ृमैेययाेततः
१२१२००८३ पुराणसंहतााे महापुषसंथितः
१२१२००९१ ततः ाकृितकः सगः स वैकृितका ये
१२१२००९३ तताे ाडसूितवैराजः पुषाे यतः
१२१२०१०१ कालय थूलसूय गितः पसमुवः
१२१२०१०३ भुव उरणेऽाेधेहरयावधाे यथा
१२१२०१११ ऊवितयगवासगाे सगतथैव च
१२१२०११३ अधनाररयाथ यतः वायुवाे मनुः
१२१२०१२१ शतपा च या ीणामाा कृितमा
१२१२०१२३ सतानाे धमपीनां कदमय जापतेः
१२१२०१३१ अवताराे भगवतः कपलय महानः
१२१२०१३३ देवया संवादः कपले न च धीमता
१२१२०१४१ नवसमुपदयवनाशनम्
१२१२०१४३ वय चरतं पापृथाेः ाचीनबहषः

sanskritdocuments.org bhagpur.pdf - Page 1019 of 1026


॥ ीमद् भागवत पुराण ॥

१२१२०१५१ नारदय च संवादततः ैयतं जाः


१२१२०१५३ नाभेतताेऽनुचरतमृषभय भरतय च
१२१२०१६१ पवषसमुाणां गरनुपवणनम्
१२१२०१६३ याेितय संथानं पातालनरकथितः
१२१२०१७१ दज चेताेयतपुीणां च सतितः
१२१२०१७३ यताे देवासरनरातयगखगादयः
१२१२०१८१ वा य जिनधनं पुयाे दतेजाः
१२१२०१८३ दैयेरय चरतं ादय महानः
१२१२०१९१ मवतरानुकथनं गजेय वमाेणम्
१२१२०१९३ मवतरावतारा वणाेहयशरादयः
१२१२०२०१ काैम मायं नारसंहं वामनं च जगपतेः
१२१२०२०३ ीराेदमथनं तदमृताथे दवाैकसाम्
१२१२०२११ देवासरमहायुं राजवंशानुकतनम्
१२१२०२१३ इवाकुज तंशः सुय महानः
१२१२०२२१ इलाेपायानमाें ताराेपायानमेव च
१२१२०२२३ सूयवंशानुकथनं शशादाा नृगादयः
१२१२०२३१ साैकयं चाथ शयातेः ककुथय च धीमतः
१२१२०२३३ खाय च माधातः साैभरे ः सगरय च
१२१२०२४१ रामय काेशले य चरतं कबषापहम्
१२१२०२४३ िनमेरपरयागाे जनकानां च सवः
१२१२०२५१ रामय भागवेय िनःतृईकरणं भुवः
१२१२०२५३ एेलय साेमवंशय ययातेनषय च
१२१२०२६१ दाैतेभरतयाप शातनाेतसतय च
१२१२०२६३ ययातेयेपुय यदाेवशाेऽनुकिततः
१२१२०२७१ यावतीऋणाे भगवाकृणायाे जगदरः
१२१२०२७३ वसदेवगृहे ज तताे वृ गाेकुले
१२१२०२८१ तय कमायपाराण किततायसरषः
१२१२०२८३ पूतनासपयःपानं शकटाेाटनं शशाेः
१२१२०२९१ तृणावतय िनपेषतथैव बकवसयाेः
१२१२०२९३ अघासरवधाे धाा वसपालावगूहनम्
१२१२०३०१ धेनुकय सहातः लबय च सयः

sanskritdocuments.org bhagpur.pdf - Page 1020 of 1026


॥ ीमद् भागवत पुराण ॥

१२१२०३०३ गाेपानां च पराणं दावाेः परसपतः


१२१२०३११ दमनं कालययाहेमहाहेनदमाेणम्
१२१२०३१३ तचया त कयानां य ताेऽयुताे तैः
१२१२०३२१ सादाे यपीयाे वाणां चानुतापनम्
१२१२०३२३ गाेवधनाेारणं च शय सरभेरथ
१२१२०३३१ यभषेकः कृणय ीभः डा च रािषु
१२१२०३३३ शचूडय दुबुेवधाेऽरय केशनः
१२१२०३४१ अूरागमनं पाथानं रामकृणयाेः
१२१२०३४३ जीणां वलाप मथुरालाेकनं ततः
१२१२०३५१ गजमुकचाणूर कंसादनां तथा वधः
१२१२०३५३ मृतयानयनं सूनाेः पुनः सादपनेगुराेः
१२१२०३६१ मथुरायां िनवसता यदुचय ययम्
१२१२०३६३ कृतमुवरामायां युतेन हरणा जाः
१२१२०३७१ जरासधसमानीत सैयय बशाे वधः
१२१२०३७३ घातनं यवनेय कुशथया िनवेशनम्
१२१२०३८१ अादानं पारजातय सधमायाः सरालयात्
१२१२०३८३ िया हरणं युे मय षताे हरे ः
१२१२०३९१ हरय जृणं युे बाणय भुजकृतनम्
१२१२०३९३ ायाेितषपितं हवा कयानां हरणं च यत्
१२१२०४०१ चैपाैड कशावानां दतवय दुमतेः
१२१२०४०३ शबराे वदः पीठाे मुरः पजनादयः
१२१२०४११ माहायं च वधतेषां वाराणया दाहनम्
१२१२०४१३ भारावतरणं भूमेिनमीकृय पाडवान्
१२१२०४२१ वशापापदेशेन संहारः वकुलय च
१२१२०४२३ उवय च संवादाे वसदेवय चात
ु ः
१२१२०४३१ यावा खला ाेा धमविनणयः
१२१२०४३३ तताे मयपरयाग अायाेगानुभावतः
१२१२०४४१ युगलणवृ कलाै नॄणामुपवः
१२१२०४४३ चतवध लय उपवधा तथा
१२१२०४५१ देहयाग राजषेवणुरातय धीमतः
१२१२०४५३ शाखाणयनमृषेमाकडे यय सकथा

sanskritdocuments.org bhagpur.pdf - Page 1021 of 1026


॥ ीमद् भागवत पुराण ॥

१२१२०४५५ महापुषवयासः सूयय जगदानः


१२१२०४६१ इित चाें जेा यपृाेऽहमहा वः
१२१२०४६३ ललावतारकमाण किततानीह सवशः
१२१२०४७१ पिततः खलतातः वा वा ववशाे गृणन्
१२१२०४७३ हरये नम इयुैमुयते सवपातकात्
१२१२०४८१ सयमानाे भगवाननतः ुतानुभावाे यसनं ह पुंसाम्
१२१२०४८३ वय चं वधुनाेयशेषं यथा तमाेऽकाेऽमवाितवातः
१२१२०४९१ मृषा गरता सतीरसकथा न कयते यगवानधाेजः
१२१२०४९३ तदेव सयं तदु हैव मलं तदेव पुयं भगवुणाेदयम्
१२१२०५०१ तदेव रयं चरं नवं नवं तदेव शनसाे महाेसवम्
१२१२०५०३ तदेव शाेकाणवशाेषणं नृणां यदुमःाेकयशाेऽनुगीयते
१२१२०५११ न यचपदं हरे यशाे
१२१२०५१२ जगपवं गृणीत कहचत्
१२१२०५१३ तातीऋथं न त हंससेवतं
१२१२०५१४ यायुतत ह साधवाेऽमलाः
१२१२०५२१ तावसगाे जनताघसवाे यिताेकमबवयप
१२१२०५२३ नामायनतय यशाेऽतािन यवत गायत गृणत साधवः
१२१२०५३१ नैकयमययुतभाववजतं
१२१२०५३२ न शाेभते ानमलं िनरनम्
१२१२०५३३ कुतः पुनः शदभमीरे
१२१२०५३४ न पतं कम यदयनुमम्
१२१२०५४१ यशःयामेव परमः पराे वणामाचारतपःुतादषु
१२१२०५४३ अवृितः ीधरपादपयाेगुणानुवादवणादरादभः
१२१२०५५१ अवृितः कृणपदारवदयाेः णाेयभाण च शं तनाेित
१२१२०५५३ सवय शं परमाभं ानं च वानवरागयुम्
१२१२०५६१ यूयं जाया बत भूरभागा यछदायखलाभूतम्
१२१२०५६३ नारायणं देवमदेवमीशमजभावा भजताववेय
१२१२०५७१ अहं च संारत अातवं ुतं पुरा मे परमषवात्
१२१२०५७३ ायाेपवेशे नृपतेः परतः सदयृषीणां महतां च वताम्
१२१२०५८१ एतः कथतं वाः कथनीयाेकमणः
१२१२०५८३ माहायं वासदेवय सवाशभवनाशनम्

sanskritdocuments.org bhagpur.pdf - Page 1022 of 1026


॥ ीमद् भागवत पुराण ॥

१२१२०५९१ य एतावयेयं यामणमनयधीः


१२१२०५९३ ाेकमेकं तदध वा पादं पादाधमेव वा
१२१२०५९५ ावायाेऽनुणुयापुनायाानमेव सः
१२१२०६०१ ादयामेकादयां वा वायुयवावेत्
१२१२०६०३ पठयनयतः पूताे भवित पातकात्
१२१२०६११ पुकरे मथुरयां च ारवयां यतावान्
१२१२०६१३ उपाेय संहतामेतां पठवा मुयते भयात्
१२१२०६२१ देवता मुनयः साः पतराे मनवाे नृपाः
१२१२०६२३ यछत कामागृणतः वताे यय कतनात्
१२१२०६३१ ऋचाे यजूंष सामािन जाेऽधीयानुवदते
१२१२०६३३ मधुकुया घृतकुयाः पयःकुया तफलम्
१२१२०६४१ पुराणसंहतामेतामधीय यताे जः
१२१२०६४३ ाें भगवता यु तपदं परमं जेत्
१२१२०६५१ वाेऽधीयायाां राजयाेदधमेखलाम्
१२१२०६५३ वैयाे िनधपितवं च शूः शयेत पातकात्
१२१२०६६१ कलमलसंहितकालनाेऽखले शाे हररतर न गीयते भीणम्
१२१२०६६३ इह त पुनभगवानशेषमूितः परपठताेऽनुपदं कथासैः
१२१२०६७१ तमहमजमनतमातवं जगदुदयथितसंयमाशम्
१२१२०६७३ ुपितभरजशशराैदरु वसततवमयुतं नताेऽ
१२१२०६८१ उपचतनवशभः व अायुपरचतथरजमालयाय
१२१२०६८३ भगवत उपलधमाधे सरऋषभाय नमः सनातनाय
१२१२०६९१ वसखिनभृतचेतातुदतायभावाे
१२१२०६९२ऽयजतचरललाकृसारतदयम्
१२१२०६९३ यतनुत कृपया यतवदपं पुराणं
१२१२०६९४ तमखलवृजनं याससूनुं नताेऽ
१२१३००१० सूत उवाच
१२१३००११ यं ा वणेमतः तवत दयैः तवैर्
१२१३००१२ वेदैः सापदमाेपिनषदैगायत यं सामगाः
१२१३००१३ यानावथतततेन मनसा पयत यं याेगनाे
१२१३००१४ ययातं न वदुः सरासरगणा देवाय तै नमः
१२१३००२१ पृे ायदमदमदरगरावाकडू यनान्

sanskritdocuments.org bhagpur.pdf - Page 1023 of 1026


॥ ीमद् भागवत पुराण ॥

१२१३००२२ िनालाेः कमठाकृतेभगवतः ासािनलाः पात वः


१२१३००२३ यसंकारकलानुवतनवशाेलािनभेनासां
१२१३००२४ यातायातमततं जलिनधेनााप वायित
१२१३००३१ पुराणसासूितमय वाययाेजने
१२१३००३३ दानं दानय माहायं पाठादे िनबाेधत
१२१३००४१ ां दश सहाण पां पाेनष च
१२१३००४२ ीवैणवं याेवंशतवशित शैवकम्
१२१३००५१ दशााै ीभागवतं नारदं पवंशित
१२१३००५३ माकडं नव वां च दशप चतःशतम्
१२१३००६१ चतदश भवयं याथा पशतािन च
१२१३००६३ दशााै वैवत लै मेकादशैव त
१२१३००७१ चतवशित वाराहमेकाशीितसहकम्
१२१३००७३ कादं शतं तथा चैकं वामनं दश किततम्
१२१३००८१ काैम सदशायातं मायं तु चतदश
१२१३००८३ एकाेनवंशसाैपण ाडं ादशैव त
१२१३००९१ एवं पुराणसदाेहतल उदातः
१२१३००९३ तादशसाहं ीभागवतं इयते
१२१३०१०१ इदं भगवता पूव णे नाभपजे
१२१३०१०३ थताय भवभीताय कायासकाशतम्
१२१३०१११ अादमयावसानेषु वैरायायानसंयुतम्
१२१३०११३ हरललाकथााता मृतानदतससरम्
१२१३०१२१ सववेदातसारं याैकवलणम्
१२१३०१२३ ववतीयं तं कैवयैकयाेजनम्
१२१३०१३१ ाैपां पाैणमायां हेमसंहसमवतम्
१२१३०१३३ ददाित याे भागवतं स याित परमां गितम्
१२१३०१४१ राजते तावदयािन पुराणािन सतां गणे
१२१३०१४३ यावागवतं नैव ूयतेऽमृतसागरम्
१२१३०१५१ सववेदातसारं ह ीभागवतमयते
१२१३०१५३ तसामृततृय नाय याितः चत्
१२१३०१६१ िनगानां यथा गा देवानामयुताे यथा
१२१३०१६३ वैणवानां यथा शुः पुराणानामदतथा

sanskritdocuments.org bhagpur.pdf - Page 1024 of 1026


॥ ीमद् भागवत पुराण ॥

१२१३०१७१ ेाणां चैव सवेषां यथा काशी नुमा


१२१३०१७३ तथा पुराणातानां ीमागवतं जाः
१२१३०१८१ ीमागवतं पुराणममलं यैणवानां यं
१२१३०१८२ यपारमहंयमेकममलं ानं परं गीयते
१२१३०१८३ त ानवरागभसहतं नैकयमावकृतं
१२१३०१८४ तवसपठवचारणपराे भा वमुयेरः
१२१३०१९१ कै येन वभासताेऽयमतलाे ानदपः पुरा
१२१३०१९२ तूपेण च नारदाय मुनये कृणाय तूपणा
१२१३०१९३ याेगीाय तदानाथ भगवाताय कायतस्
१२१३०१९४ तं वमलं वशाेकममृतं सयं परं धीमह
१२१३०२०१ नमतै भगवते वासदेवाय साणे
१२१३०२०३ य इदकृपया कै याचचे मुमुवे
१२१३०२११ याेगीाय नमतै शकाय पणे
१२१३०२१३ संसारसपदं याे वणुरातममूमुचत्
१२१३०२२१ भवे भवे यथा भः पादयाेतव जायते
१२१३०२२३ तथा कुव देवेश नाथवं नाे यतः भाे
१२१३०२३१ नामसतनं यय सवपाप णाशनम्
१२१३०२३३ णामाे दुःखशमनतं नमाम हरं परम्
॥ ॐ तसत् ॥

sanskritdocuments.org bhagpur.pdf - Page 1025 of 1026


॥ ीमद् भागवत पुराण ॥

Document Info
Text title : bhAgavata purANa
Author :
Language : Sanskrit
Category : purANa
Subject : hinduism \religion
Description/Comments : .txt Provided by Ulrich with a searchable PDF

Transliterated by :
Proofread by :
Latest update : July 16, 2010
This text is prepared by volunteers and is to be used for personal study and research.
The file is not to be copied or reposted for promotion of any website or individuals or
for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

bhagpur.pdf
was typeset on January 19, 2015 using XeLaTeX
Please send corrections to sanskrit@cheerful.com

sanskritdocuments.org bhagpur.pdf - Page 1026 of 1026

You might also like