You are on page 1of 25

2015

Krishna Janmastami
Pooja Procedure
Tantrasarokta puja vidhana

Gsb Madhva
http://www.facebook.com/groups/gsbmadhva
05-Sep-15
Before start
The real reward of human birth is performance of the Puja of Lord Krishna declares Vedavyasa in one of the puranas.

समस्तलोकनाथस्य दे वदे वस्य शार्ङ्गिणः । साक्षात भिवतोववषणोः पूजनं जन्मनः फलम॥

It is neither the grandeur nor variety of naivedya nor the alankara vaibhava that deliver. Even the offerring of one tender
durva grass with absolute devotion gives the rewards unattainable by all the yajnas put together.

भक्त्या दव
ू ा्र्ङकुरै ः पुंभभः पूजजतः पुरुषो्तमः । हररद्दातत हह फलं सव्यज्नैश्च दल
ु भ
् म ॥

Such then is the power of puja. It is the anusandhana behind the puja that matters most. Anusandhana stems from
inside. Garuda Purana aptly says this antar-puja (inner puja) is a pre-requisite for bahya-puja (external puja).

अंतया्िं ववधायैवं बहहया्िं समाचरे त ॥

The capability to do the manasa puja well allows one to do the external puja well. It is from this perspective that certain
steps in puja need deeper thought process. Steps such as peeta puja, bimba dhyana, bimba avahana, naivedya and
mangalarati. Particularly the bimba avahana where the inner rupa emanates out well based on the thought process
behind it. The goal of such internal aspect is that it increases the saanidhya in the external idol aiding in the deliverance.
It is the crux of the statement

प्रततमायां तु सातनध्यम अच्कस्य तपोबलात ॥

Have a blessed Bhagavadarchana!

कृषणाप्णमस्तु

मन्मथ संव्सर श्रावण कृषण अषटभम

2
Items needed
Core materials

1. Vishnu/Krishna Idol and/or Saligrama


2. Raised Wooden altar for placing God's idol(s) and saligram(s)
3. Ghanta

Abhisheka materials

4. Abhisheka plate (preferably Somasutra)


5. One or more containers to hold abhisheka panchamruta and teertha
6. Shankha for performing abhisheka, arghya etc. (and accompanying koorma)

Dhoopa, Deepa, Arati materials

7. Deepa (Lamp) - 2
8. Dhoopa stand and materials (can be substitued with readily available dhoopa cubes in market)
9. Mangalarati ladle - 2
10. Ghee or gingily oil, cotton wick, camphor

Offerring materials

11. Tulasi
12. Flowers
13. Tulasi flowers
14. Tamboola (Betel leaf, arecanut pieces)
15. Vastra (Cloth)
16. Yajnopavita
17. Tulasi wood (kaashta)
18. Panchamruta materials separately (milk, curd, ghee, honey and sugar/jaggery)
19. Tender coconut
20. Coconut, banana fruits and other Naivedya if possible

Kalasha materials

21. Minimum 3 copper or silver kalasha


a. One for Poornakumba
b. One is snaaniya kalasha (bruhat kalasha)
c. Third for holding water for naivedya prokshana, arghya etc.
22. Sandalwood (if available), grinding stone
23. A little bit of saffron, clove cardamom, paccha-karpoora etc.

Cloth

24. White cotton panche, angavastra.


25. Dry clean cloth wiping idols and Saligrama
26. Dry clean cloth to wipe plates etc when needed
27. Cloth to wipe oil etc
3
28. Cloth to wipe spilled water

Others

29. 2-3 Plates to keep fruits, flowers, tulasi and other leaves
30. Small Plates to place ghanta, prepared sandalwood paste
31. Sandhyavandana container and plate (paatra, tatte-chipputa etc.)
32. Containers for panchamruta items
33. Chalk or shedi or rice flour to draw mandala

4
Preparations
1. Put wick and oil/ghee in lamps,
2. One arati with 3 wicks (halagaarati) and second with 5 wicks and add oil/ghee (mangalarati)
3. Grind sandalwood to paste on a grinding stone. Do same with little tulasi kaasta. Place them in a plate.
4. Fill 3 kalasha with good quantity of water.
5. Grind the saffron, clove, cardamom and paccha karpoora and add them to the poorna-kumbha kalasha along
with the a little bit of sandalwood-tulasi kaasta paste prepared in step 3. The rest of the paste is offered in a step
during shodashopachar puja later
6. Put tulasi daLa into both poornakumba kalasha and bruhat kalasha. Bruhat kalasha should contain only pure
water.
7. Get some luke warm/hot water ready just after panchamruta abhisheka (if doing panchamruta abhisheka)

5
Puja Procedure
The puja is done in roughly 36 steps as follows

1. Guru Vandanam
Pranams to the 11 Gurus, starting from the nearest Guru to mokshaprada-Vasudeva.

श्री िुरुभ्यो नमः । श्री परमिुरुभ्यो नमः । श्रीमदानंदतीथ् भिव्पादाचायेभ्यो नमः ।

श्री वेदव्यासाय नमः । श्री भार्यै नमः । श्री सरस्व्यै नमः । श्री वायवे नमः ।

श्री ब्रह्मणे नमः । श्री महालक्ष्मै नमः । श्री नारायणाय नमः । श्री वासुदेवाय नमः ।

2. Hari Guru Prarthana


Prarthana to Narayana and Sriman Madhvacharya

नारायणय पररपूणि
् ण
ु ाण्वाय ववश्वोदयजस्थततलयोजन्नयततप्रदाय ।

ज्ञानप्रदाय ववबुधासुरसौख्यदख
ु स्कारणाय ववतताय नमोनमस्ते ॥

यो ववप्रलम्ब ववपरीतमततप्रभूतान वादाजन्नरस्य कृतवान भुववत््ववादम ।

सवेश्वरो हररररततप्रततपादयन्तं आनन्दतीथ्मुतनवयं अहं नमाभम ॥

3. Deepa Prajvalanam
Light the lamps.

4. Bhutocchatanam
This mantra and activity tells all the spirits (satvika, rajasa and tamasa) to go away, thus creating conducive environment
for puja. While satvika and rajasa go away upon asking, tamasa require the shiva-ajna to do so – as requested in this
prayer.

At the end make sound with thumb and middle fingers (chotika) 3 times for three types of the spirits and also those in 3
places – bhu, dyu and antariksha.

आपसपंतु ये भूताः ये भूताः भुवव सजम्स्थताः । ये भूता ववघ्नकता्रः ते नश्यंतु भशवाज्ञया ॥

5. Ghantaanaada
Ring the ghanta to welcome devatas and signalling demons to leave with this mantra

आिमाथं तु दे वानां िमनाथं तु रक्षसां । कुरु घंटारवं तत्र दे वताह्वानलांछनं ॥

6
6. Prarthana
Here the prayer to Lord to sit within us and get the puja done in the best possible manner as per our yogyata as he is the
only independent doer of everything.

ॐ तनषुसीद िणपते िणेषु ्वामाहुवव्प्रथमं कवीनां । ना ेते ्वत रियतयते रियकंचनारे महामकं मघवन गचत्रमच् ॥

7. Achamana, Pranayama
1. Do Achamana twice (Sri keshavaya svaha….. sri krishnaya namaha)
2. Do pranayama (pranavasya parabrahma rishih….. om bhurbhuvasvarom)

8. Sankalpa
Do sankalpa as follows.

वत्माने व्यवहाररके मन्मथ संव्सरे दक्षक्षणायने वष्ेतौ श्रावणमासे कृषणपक्षे अषटम्यां ततथौ शतनवासरे

पूवोक्तत एवं िण
ु ववशेषण ववभशषटायां शुभततथौ

श्रीमनमध्वाचाया्णां हृ्कमलमध्यतनवासी

अनंतकल्याणिुणपररपूण् क्षीराजददशायी श्री ववष्वाभभन्न श्रीिोपालकृषणप्रेरणया श्री िोपालकृषणप्री्यथं

अस्माकं सवेषां सहकुटुंबानां क्षेम-स्थैय्-आयुः-आरोग्य-ऐश्वय्-अभभवद्ध


ृ ध्यथं धम्-अथ्-काम-मोक्ष चतुवव्ध-पुरुषाथ्भसद्धध्यथं
श्रीकृषणषटमी-व्रतोपवास-संपूणफ
् लप्राप्त्यथं

यथाशजक्तत यथाज्ञजप्तत यथावैभवं श्रीिोपालकृषणस्य ध्यान-आवाहन-आहद षोडशोपचारपूजां तंत्रसारोक्ततववधानेन कररषये ॥

9. Kalasha Puja
9.1 Kalasha abhimantrana
Kalasha abhimantrana is done by chanting KrishnaShadakshara ॐ क्तलीं कृषणाय नमः ॐ at least 12 times

9.2 Kalasha rupa avahana


1. Do avahana (invocation of God's rupa) of 101 rupas of God into both Bruhat kalasha and Poornakumba (which
were prepared with appropriate contents previously as stated in preparations section).
2. The rupas are invoked from suryamandala to come and reside in kalasha
3. First, avahana is done in Bruhat kalasha in forward direction of mantras given below.
4. Next, avahana is done in Poorna kumbha with the same mantras chanted in reverse direction
5. Hold the palm on top of kalasha during avahana.
6. Only abridged mantras are given below for the following rupas
Rupas Number
Narayana 1
Matruka rupas – one each for the 51 varNa from अ to क्ष 51
Keshavaadi rupas (same names used in achamana) 24
Atma-antaratma-paramatma-jnanatma 4
7
Vishwa-Taijasa-Prajna-Turiya 4
Vasudeva-Sankarshana-Pradyumna-aniruddha 4
Dashavatar rupas 10
Dattatreya 1
Vedavyasa 1
Shimshumara 1
TOTAL 101

For Bruhat kalasha

ॐ नारायणाय नमः । अजाहद एकपंचाशन्मूत्ये नमः । केशवाहद चतुववंशततमूत्ये नमः । आ्माहद चतुमू्त्ये नमः ।
वासुदेवाहद चतुमू्त्ये नमः । ववश्वाहद चतुमू्त्ये नमः । म्स्याहद दशमूत्ये नमः । द्तात्रेयाया नमः । वेदव्यासाय नमः ।
भशंशुमाराय नमः ।

For Poorna Kumbha

भशंशुमाराय नमः । वेदव्यासाय नमः । द्तात्रेयाया नमः । म्स्याहद दशमूत्ये नमः । ववश्वाहद चतुमू्त्ये नमः । वासुदेवाहद
चतुमू्त्ये नमः | आ्माहद चतुमू्त्ये नमः । केशवाहद चतुववंशततमूत्ये नमः । अजाहद एकपंचाशन्मूत्ये नमः । ॐ नारायणाय
नमः ।

9.3 Kalasha Puja Mantra


Chant the following mantra

कलशस्य मुखे ववषणुः कंठे रुद्र समागश्रताः । मूले तत्र जस्थतो ब्रह्मा मध्ये माति
ृ णाः स्मत
ृ ाः ॥

कुक्षौतु सािरस्सवे सप्ततद्धवीपा वसुंधरा । ेग्वेदोथ यजव


ु ेदस्सामवेदो ह्यथव्णः ।

अंिैश्च सहहतास्सवे कलशं तु समागश्रताः ॥

िंिे च यमुने चैव िोदावरी सरस्वती । नम्दे भसंधु कावेरी जलेजस्मन सजन्नगधं कुरु ॥

9.4 Kalasha Mantra Japa


Hold the palm on top of each kalasha and chant "ॐ क्तलीं कृषणाय नमः ॐ" 12 times

10. Shankha Puja


Pour some water from poornakumbha into shanka and along with a tulasi, pray as follows

्वं पुरा सािरो्पन्नो ववषणुना ववधत


ृ ः करे । नभमतः सव्देवैश्च पांचजन्य नमोस्तुते ॥

िभा् दे वाररनारीणां ववशीयंते सहस्रधा । तव नादे न पाताले पांचजन्य नमोस्तुते ॥

दश्नेन हह शंखस्य रियकं पुनः स्पश्नेन च । ववलयं यांतत पापातन तमः सूयोदये यथा ॥

न्वा शंखं करे ध्ृ वा मंत्रेणानेन वैषणवः । यः स्नापयतत िोववंदं तस्य पु्यं अनंतकम ॥

8
शंखं चंद्राक् दै व्यं मध्ये वरुण दैवतं । पषृ टे प्रजापततं ववद्धयादग्रे िंिा सरस्वती ॥

त्रैलोक्तये यातन तीथा्तन वासुदेवस्य चाज्ञया । शंखे ततषटं तत ववप्रें द्र तस्माता शंखं प्रपूजयेत ॥

Then say "ॐ क्तलीं कृषणाय नमः ॐ" 8 times and sprinkle water in shanka on all pooja material using the tulasi.

11. Panchamruta Dravya Puja

1. Draw the diagram as shown with chalk or shedi


2. Place appropriately identified panchamruta sahitya in the boxes
3. Put tulasi into each by saying each of the following mantras

क्षीरे िोववंदाय नमः । िोववंदं आवाहयाभम ।

दगधतन वामनाया नमः । वामनं आवाहयाभम ।

घत
ृ े ववषणवे नमः । ववषणंु आवाहयाभम ।

मधुतन मधुसूदनाया नमः । मधस


ु ूदनं आवाहयाभम ।

शक्रायां अच्युताया नमः । अच्युतं आवाहयाभम ।

4. Offer tulasi to Krishna with following mantra

ॐ क्तलीं कृषणाय नमः | पञ्चामत


ृ दे वताभ्यो नमः । तुलसीदलं समप्याभम ॥

12. Peeta Puja


Simply put, Peeta is the place where Lord will sit during rest of the puja. Peeta puja can be done with this one shloka

ववषणोरासनभूताय हदव्यर्नमयाय च । प्रधानपुरुषेशाय महापीठाय ते नमः ॥

OR

9
One can do this detailed peeta puja with deep thoughts of the peeta hosting the Lord. Such peeta pervades the entire
universe from its very edge upto the small peeta in our puja room. God holds the universe in one form and pervades it
with another. In between there are other devatas playing their role in holding the vast peeta. The small idol of God
sitting on our peeta is completely non-different and identical from the form pervading the universe. Such is the thought
in peeta puja.

Regardless of how God is positioned (west facing or south facing), the space between us and the idol is treated as east
(purva) and accordingly Agneya, dakshina etc are worked out in clockwise direction (pradakshina aakaara).

12.1 Top of Peeta


Center श्री भैषमी-स्या समेत कृषणाय नमः

(God's) Left परमिुरवे वायवे नमः

(God's) Right ब्रह्माहद सव्देवताभ्यो नमः

(God's) Left again सवेभ्यो िुरुभ्यो नमः

12.2 Bottom four corners of peeta


Starting from Agneya (south-east) [with east as defined above], chant the following four

आग्नेये िरुडाय नमः । नैे्ये वेदव्यासाय नमः । वायव्ये दि


ु ा्यै नमः । ऐशान्ये सरस्व्यै नमः ॥

12.3 On Peeta surface


Starting from Agneya (south-east) [with east as defined above], chant the following four

धमा्गधपतये यमाय नमः । ज्ञानागधपतये वायवे नमः । वैराग्यागधपतये भशवाय नमः । ऐश्वया्गधपतये इंद्राय नमः ।

Starting from east-south-west in clockwise direction [with east as defined above], chant the following four

अधमा्गधपतये तनरृतये नमः। अज्ञानागधपतये दि


ु ा्यै नमः। अवैराग्यागधपतये कामाय नमः। अनैश्वया्गधपतये रुद्राय नमः ।

12.4 Peeta bearing hierarchy


Chant the following (Meanings on right) that constitute the hierarchy of infrstructure leading upto the surface of peeta

Mantra Meaning
पीठाधस्तात परमपुरुषाय नमः Paramapurusha Vishnu is at the very bottom of peeta
तदप
ु रर उदके ब्रह्मांड आधाराय ववषणुकूमा्य नमः On top, Vishnu is form of Kurma
तदप
ु रर िभोदके कूम्रूपाय ववषणवे नमः On its top, still exists Kurma form of Vishnu in Garbhodaka
आधाररूवप्यै श्री शक्त्यै नमः On its top Laxmi exists as supporting form
त्पुच्छागश्रताय वायक
ु ू मा्य नमः She supports the Kurma form of Vayu
त्पुच्छागश्रताय अनंतनामक शेषाय नमः Vayu Kurma's tail supports Shesha
त्फणागश्रतायै पगृ थव्याभभमातनन्यै भूम्यै नमः Shesha's hood supports prathvi
तदप
ु रर क्षीरसािराभभमातनने वरुणाय नमः Prathvi has ksheerasagara
तदप
ु रर श्वेतद्धवीपरूपायै रमायै नमः There is shwetadveepa in ksheerasagara
तत्र नवर्नखगचत चतुःस्थंभयुक्ततमहामंटपाय नमः It contains a four pillared gem-studded mantapa

10
तन्मध्ये रमारूप-कंदनाल सहहत पद्माय नमः In its center is Laxmi as a lotus with stem rising above

12.5 Six petaled padma on peeta


On the peeta formed in previous section exists a six petalled lotus. Starting clockwise from front, chant as follows per
petal

ॐ सूया्य नमः । ॐ सोमाय नमः । ॐ हुताशनाय नमः ।

ॐ सं स्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः ।

12.6 Four forms of Lord on peeta steps


ॐ आ्मने नमः । ॐ अंतरा्मने नमः । ॐ परमा्मने नमः । ॐ ज्ञाना्मने नमः ।

12.7 Eight petaled padma on peeta/Navashakti


Starting clockwise from front, chant as follows per petal

ॐ ववमलायै नमः । ॐ उ्कवष््यै नमः । ॐ ज्ञानायै नमः । ॐ रियतयायै नमः ।

ॐ योिायै नमः । ॐ प्रह्वै नमः । ॐ स्यायै नमः । ॐ ईशानायै नमः ।

In the center of the lotus

ॐ (मध्ये) अनुग्रहायै नमः ।

All these are shakti of Lord himself

12.8 Shesha and Laxmi


अनुग्रहाख्यशक्ततौ फणमंडलमंडडताय तल्पाकाराय हरे योिासनरूपाय श्रीमदनंताय नमः ।

तदप
ु रर रमारूप गचत्रासनाय नमः ।

Offer tulasi and flowers and say पीठपूजां समप्याभम

11
13. Bimba Avahana
Bimba avahana is a core step of tantrasarokta devapuja.

 This step can be skipped only when worshipping shalagrama alone without idol. God is ever-present in
shalagrama and hence it does not need avahana. However, even if one has the shalagrama, they can still follow
1
this part for God's avahana into idol . (The full bimba avahana is slightly more elaborate. It is cut short here)
2
 Even before the bimba avahana is done, 4-5 forms of Krishna are meditated upon. They are given here . These
dhyana mantras help in visualization of bimba avahana process.
 After avahana of Krishna, his parivara dhyana and avahana is also done. (in this case mainly Vasudeva, Devaki,
Balarama, Nanda, yashoda and Subhadra but also all other devatas forming the parivara without exclusively
quoting their names)

1
The bimba avahana steps are briefly as follows

1. With the vayu-beejaxara (यं), the downward facing lotus in the heart is turned upward.
2. The Narayana astaxara dhyeya rupa is meditated in this lotus
3. The mulesha form of Lord who pervades all souls, but of the size of the thumb (parva) of the body is meditated
to be located at the pericarp (karnika) of this lotus in heart
4. By a vedic mantra, such Lord accompanied by Vayu are prayed upon by saying both are invisible to the eyes, but
go around freely and can be seen/felt only through the breath cycle. Such Vishnu and Vayu are to whom the
puja form of homa is offerred.
5. This individualized (and may be unknown) bimba rupa
a. non-different from mulesha and Narayana
b. non different from heart resident praajna and narasimha
is invoked to rise from the heart-lotus to the brahma-randra, at the top of the head.
6. It is from this form of Vishnu that
a. The Krishna rupa for puja is visualized to emanate (which is also non-different and equally capable)
b. The emanating form comes out through the right nostril
c. Held in the tulasi in the hand
d. And merges into the idol - which already has the tejomaya form of Vayu into which the form of bimba
merges

The idol can be any form of Vishnu, the bimba can be any form of Vishnu, yet we visualize the Krishna form emanating
from the bimba itself and merging into idol as described above. This process is called bimba avahana.
2
Forms of Krishna meditated

A. The form with which Krishna appeared in Devaki (four armed) – from Bhagavata
B. Four armed Krishna sitting in Devaki's lap
C. Krishna, along with devaki, Vasudeva, Nanda, Yashoda, Balarama, subhadra, Rohini and Durga – of which
another variation exists (by exlucing rohini and durga). It is this parivara that is generally worshipped on Krishna
Janmastami

D. Chaturbhuja Krishna along with Laxmi


E. Dhyana shloka of Krishna Shadakshara from Tantrasara Sangraha of Sri Madhvacharya

12
13.1 Krishna Dhyana Mantras
Each form of Krishna (as indicated in footnotes 2) is meditated.

A. तमद्भत
ु ं बालकमंबुजेक्षणं चतुभु्जं शंखिदाद्धयुदायुधम ।
श्रीव्सलक्ष्मं िलशोभभकौस्तुभं पीतांबरं सांद्रपयोदसौभिम ॥
महाह्वैढूय्रियकरीटकंु डलज्वषापररषवक्ततसहस्रकंु तलम ।
उद्धामकांच्यंिदकंकणाहदभभवव्रोचमानं वसुदेव ऐक्षत ॥
B. अतसीपुषपसंकाशं चतुबा्हुं शुभेक्षणं । दे वक्तयंकजस्थतं कृषणं गचंतयेद्धिरुसध्वजम ॥
C. कृषणं च बलभद्रं च वसुदेवं च दे वकीम । नंदिोपं यशोदां च सुभद्रां रोहहणीं तथा ।
दि
ु ां चैव सुश्रेषठान पूजयेहं शुभप्रदान ॥
D. ध्याये चतुभु्जं कृषणं शंखचतिदाधरम ।
पीतांबरयुिोपेतं लक्ष्मीयुक्ततं ववभूवषतम ।
लस्कौस्तुभशोभाड्यं मेघश्यामं सुलोचनम॥
E. ध्यायेद्धररन्मणणतनभं जिदे कवंद्धयं सौंदय्सारं अररशंखवराभयातन ।
दोभभ्द्धानमजजतं सरसं चा भैषमीस्यासमेतमणखलप्रदभमंहदरे श्म ॥

Offer a tulasi dala to Lord with the following Purusha sukta Rik

ॐ सहस्रशीषा् पुरुषः सहस्राक्षः सहस्रपात ् । स भूभमं ववश्वतो व्ृ वा्यततषठद्दशाङुलम ् ॥१॥

ॐ क्तलीं कृषणाय नमः । ध्यानं समप्याभम ॥

13.2 Pratima Shuddhi


Pratima Shuddhi is done with the mantra ॐ यं रं

13.3 Bimba Avahana Mantra


The mantras for each of the steps (outlined in footnotes 1) are as follows

1. ॐ यं ॐ
2. उद्धयत ् भास्वत समाभास गचदानंदैकदे हवान । चतशंखिदापद्मधरो ध्येयोहमीश्वरः ।
लक्ष्मीधराभ्यामाजश्लषटः स्वमूतत्िणमध्यिः । ब्रह्मवायुभशवाहीशववपैः शताहदकैरवप ।
सेव्यमानोगधकं भक्त्या तन्य तनश्शेष शजक्ततमान । मूतय
् ोषटाववप ध्येयाः चतशंखवराभयैः ।
युक्तताः प्रदीपवणा्श्च सवा्भरणभूवषताः ॥
3. हृ्कणण्कामूलितः सोंिुषठाग्रप्रमाणकः । मूलेश इतत नामाजस्मन सवे जीवाः प्रततजषटताः ॥
4. ॐ आ्मा दे वानां भव
ु नस्य िभो यथा वशं चरतत दे व एषः ।
घोषा इदस्य शजृ ्वरे न रूपं तस्मै वाता हववषा ववधेम ॥
5. एह्येहह मम हृ्पद्मजस्थत श्री पुरुषो्तम । आवाहयाभम पीठे जस्मन प्रततमायां रमापते ॥ (Repeat twice)
6. ॐ भूः िोपालकृषणं आवाहयाभम ।
ॐ भुवः िोपालकृषणं आवाहयाभम ।

13
ॐ स्वः िोपालकृषणं आवाहयाभम ।
ॐ भूभु्वः स्वः िोपालकृषणं आवाहयाभम ।
7. भो स्वाभमन जितां नाथा याव्पूजावसानकम । ताव्संप्रीततभावेन प्रततमायां जस्थरो भव ।
8. ॐ क्तलीं कृषणाय नमः । आवहहतो भव । स्थावपतो भव । सजन्नहहतो भव । सजन्नरुद्धो भव । अविुंहठतो भव ।

13.4 Nyasa and Shadakshara Japa


At this point one can optionally do tattvanyasa, matruka nyasa in the idol with tulasi for higher saanidhya.

But one has to mandatorily do narayana astaxara and krishna shadakshara japa (ॐ क्तलीं कृषणाय नमः ॐ) 8, 24 or 108
times.

13.5 Parivara Dhyana and Avahana

Balarama Dhyana नमस्ते दै ्यनाशाय संभूतामरवल्लभ । बलभद्र नमस्तुभ्यं प्रलंभासुरमद्न ॥

Vasudeva Dhyana सोमान्वयसमुद्भत


ू स्वधम्तनरतातनशम । जिदीशकृपापात्र वसुदेव नमोस्तुते ॥

Devaki Dhyana अहदते दे वमाता ्वं सव्पापप्रणाभशनी । ्वामहं स्थापतयषयाभम प्रसन्ना भवा दे वकी ॥

Nandagopa Dhyana नंदिोप नमस्तुभ्यं िोपालकुलभूषण । ववषणुवप्रया ववशुद्धा्मन कृषणतात शुभप्रद ॥

Yashoda Dhyana यशोदायै नमः ॥

ध्यानं समप्याभम ॥

Parivara Avahana कृषणं च बलभद्रं च वसुदेवं च दे वकीम । नंदिोपं यशोदां च सुभद्रां तत्र पूजयेत ॥

Offer a tulasi by saying सकल्पररवारदे वताभ्यो नमः । ताः आवाहयाभम ॥

14. Arghya Paadya etc.


Offer water into arghya container when saying each of the following and then offer one tulasi dala to Krishna.

14.1 Asana
दे वा ब्रह्मादयो ये च स्वरूपं ना ववदस्
ु तव । अतस््वां पूजतयषयाभम मातरु्संिवाभसनम ॥

दे वदे वजिन्नाथ िरुडासनसंजस्थत । र्नभसंहासनं हदव्यं िह


ृ ाण मधुसूधन ॥

नानार्नैवव्रगचतं कमलाकारमु्तमम । सुवण्घहटतं हदव्यमासनं प्रततग्रह्यताम ॥

ॐ पुरुष एवेदं सवं यद्भत


ू ं यच्च भव्यम ् । उतामत
ृ ्वस्येशानो यदन्नेनाततरोहतत ॥२॥

ॐ क्तलीं कृषणाय नमः । आसनं समप्याभम ॥

14
14.2 Paadya
अच्युतानंत िोववंद प्रणतातत्ववनाशन । पाहह मां पुंडरीकाक्ष प्रसीदा पुरुषो्तम ॥

नानातीथा्हृतं तोयं तनम्लं पुषपभमगश्रतम । पाद्धयं िह


ृ ाण दै ्यारे ववश्वरूप नमोस्तुते ॥

कुरुषव मे दयां दे व संसारात्स्य णखद्धयतः । पाद्धयं िह


ृ ाण भिवन सजृ षटजस्थ्यंतकारक ॥

ॐ एतावानस्य महहमातो ज्यायााँश्च पूरुषः । पादोऽस्य ववश्वा भूतातन त्रत्रपादस्यामत


ृ ं हदवव ॥३॥

ॐ क्तलीं कृषणाय नमः । सरस्वती हस्तेन पाद्धयं समप्याभम ॥

14.3 Arghya
Arghya water offered in shankha and poured to arghya plate

िंिाहद सव्तीथेभ्यो भक्त्यानीतं सुशीतलम । िंधपुषपाक्षतोपेतं िह


ृ ाणाघ्यं नमोस्तुते ॥

ॐ त्रत्रपादध्
ू व् उदै ्पूरुषः पादोऽस्येहाभव्पुनः । ततो ववषवर्ङ व्यताम्साशनानशने अभभ ॥४॥

ॐ क्तलीं कृषणाय नमः । लक्ष्मी हस्तेन शंखोदकेन अघ्यं समप्याभम ॥

14.4 Achamana
सुरासुरनरे शाय क्षीराजददशयनाय च । कृषणाय वासुदेवाय दद्धयामाचमनं शुभम ॥

श्रीव्सांक जिन्नाथ श्रीधर श्रीतनकेतन । उपें द्र दे वकीपुत्र िह


ृ ाणाचमनीयकम ॥

ॐ तस्माद्धववराळजायत ववराजो अगध पूरुषः । स जातो अ्यररच्यत पश्चाद्भभू ममथो पुरः ॥५॥

ॐ क्तलीं कृषणाय नमः । रततहस्तेन आचमनीयं समप्याभम ॥

14.5 Madhuparka
दगधक्षीरघत
ृ ं चैव मधुख्डववभमगश्रतम । तप्तृ ्यथं तव दे वेश मधुपकं ददाम्यहम ॥

ॐ क्तलीं कृषणाय नमः । वपतामह हस्तेन मधुपकं समप्याभम ॥

14.6 Punar-Achamana
िंिानहदसमानीतं पूररतं स्वण्पात्रके । आचम्यतां यदश्र
ु ेषठ यशोदानंदवध्न ॥

ॐ क्तलीं कृषणाय नमः । शांततहस्तेन पुनराचमनं समप्याभम ॥

15. Panchamruta Abhisheka


The corresponding item is poured on the idol and shalagram with each of the following riks with constant ringing of bell
during this time

पंचामत
ृ ेन स्नपनं कररषयाभम सरु ो्तम । क्षीरोदगधतनवासाय लक्ष्मीकांताय ते नमः ॥
15
15.1 Milk
कामधेनोः समुद्भत
ू ं दे ववष्वपतत
ृ जृ प्ततदम । पयो ददाभम दे वेश स्नानाथं प्रततग्रह्यताम ॥

ॐ आ प्तयास्व समेतु ते सोम वषृ ्यम। भवा वाजस्य संिथे ॥ (Rigveda 1.91.16)

ॐ क्तलीं कृषणाय नमः । क्षीरस्नानं समप्याभम ॥

15.2 Curd
चंद्रमंडलसंकाशं सव्देववप्रयं दगध । भक्त्या ददाभम दे वेश स्नानाथं प्रततिह्
ृ यताम ॥

ॐ दगधताव्णो अकाररषं जजषणोरश्वस्य वाजजनः । सरु भभ नो मुखा कर्प्र णा आयंवू ष ताररषत ॥ (Rigveda 4.39.6)

ॐ क्तलीं कृषणाय नमः । दगधस्नानं समप्याभम ॥

15.3 Ghee
आज्यं सुराणामाहारं आज्यं यज्ञे प्रततजषठतम । आज्यं पववत्रं परमं स्नानथं प्रततिह्
ृ यताम ॥

ॐ घत
ृ ं भमभमक्षे घत
ृ मस्य योतनघत
् ृ े गश्रतो घत
ृ म्वस्य धाम । अनुषवधमा वह मादयस्व स्वाहाकृतं वष
ृ भा वक्षक्ष हव्यम ॥
(Rigveda 2.3.11)

ॐ क्तलीं कृषणाय नमः । घत


ृ स्नानं समप्याभम ॥

15.4 Honey
सवौषगधसमु्पन्नं पीयष
ू सदृषं मधु । स्नानाथं ते प्रयच्छाभम िह
ृ यतां परमेश्ववर ॥

ॐ मधु वाता ेतायते मधु क्षरं तत भसंधवः । माध्वीन्ः सं्वोषधीः ॥ (Rigveda 1.90.6)

ॐ क्तलीं कृषणाय नमः । मधस्


ु नानं समप्याभम ॥

15.5 Sugar
इक्षुदंडसमुद्भत
ू हदव्यशक्रया हररम । स्नापयाभम महाभक्त्या प्रीतोभवा सुरेश्वर ॥

ॐ स्वादःु पवस्य हदव्याय ज्नमने स्वादरु रंद्राय सुहवीतुनाम्ने ।

स्वादभु म्त्राय वरुणाय वायवे ब्रहस्पतये मधम


ु ााँ अदाभ्यः ॥ (Rigveda 9.85.6)

ॐ क्तलीं कृषणाय नमः । शक्रास्नानं समप्याभम ॥

15.6 Completion of Panchamruta Abhisheka


पयोदगधघत
ृ क्षौद्रशक्रास्नानमु्तमम । तप्तृ ्यथं दे वदे वेश िह्
ृ यतां दे वकीसुत ॥

Offer a tulasi with mantra below

ॐ क्तलीं कृषणाय नमः । पंचामत


ृ स्नानं समप्याभम ॥

16
15.7 Tender coconut
ॐ क्तलीं कृषणाय नमः । नारीकेलोदकस्नानं समप्याभम ॥

16. Ushnodaka snaana – Hot water bath


Wash the idol and shalagram in luke warm water well. One can chant the gayatri, shanti mantras, Purusha Sukta, Vishnu
Sukta etc. when doing this. Then wipe the idol and shalagram in the cloth exclusively dedicated for this and place them
back for Mahabhisheka

17. Maha Abhisheka


There are two steps here.

 Shuddodaka abhisheka
 Gandhodaka abhisheka.

During both, one should chant Purusha Sukta and ring the bells.

 First do abhisheka with shuddodaka in bruhat kalasha. Use shankha to do the abhisheka.
 Next do abhisheka with gandhodaka from Poorna kumba. Directly pour the water from the kalasha. No shankha
needed.

At the end, do the samarpana of abhisheka with following mantra by offering a tulasi to Krishna

ॐ य्पुरुषेण हववषा दे वा यज्ञमतन्वत । वसन्तो अस्यासीदाज्यं ग्रीषम इध्मः शरद्धववः ॥६॥

ॐ क्तलीं कृषणाय नमः । स्नानं समप्याभम ॥

18. Vastra, Gandha Pushpa etc.


Offer tulasi in each of these cases. In case of gandha and flowers, offer them along with tulasi dala.

ॐ तं यज्ञं बहह्वष प्रौक्षन्पुरुषं जातमग्रतः । तेन दे वा अयजन्त साध्या ेषयश्च ये ॥७॥

ॐ क्तलीं कृषणाय नमः । वस्त्रोपवस्त्राथे तुलसीदलं समप्याभम ॥

ॐ तस्माद्धयज्ञा्सव्हुतः सम्भत
ृ ं पष
ृ दाज्यम ् । पशून्तााँश्चते वायव्यानार्यान ् ग्राम्याश्च ये ॥८॥

ॐ क्तलीं कृषणाय नमः । कौस्तुभाहद नानाववगध ववभूषणं समप्याभम ॥

ॐ क्तलीं कृषणाय नमः । चतिदाहद आयुधातन समप्याभम ॥

ॐ क्तलीं कृषणाय नमः । यज्ञोपवीताथे तल


ु सीदलं समप्याभम ॥

17
ॐ तस्माद्धयज्ञा्सव्हुत ेचः सामातन जक्षज्ञरे । छन्दांभस जक्षज्ञरे तस्माद्धयजुस्तस्मादजायत ॥९॥

ॐ क्तलीं कृषणाय नमः । िंधं समप्याभम ॥

ॐ तस्मादश्वा अजायन्त ये के चोभयादतः । िावोः ह जक्षज्ञरे तस्मात ् तस्माज्जाता अजावयः ॥१०॥

ॐ क्तलीं कृषणाय नमः । नानाववध पुषपाणण समप्याभम ॥

19. Anga Puja


Offer tulasi to the God with each of these mantras starting from the feet to the top

श्री कृषणाय नमः । पादौ पूजयाभम । Legs


श्री बलानुजाय नमः । िुल्फौ पूजयाभम । Ankle
श्री वसुदेवनंदनाय नमः । जंघे पूजयाभम । Thighs
श्री धेनुकासुरभंजनाय नमः । जानुनी पूजयाभम । Knee
श्री यमलाजन
ु् भंजनाय नमः । ऊरू पूजयाभम । Thigh
श्री िोपीवस्त्रापहारकाय नमः । कहटं पूजयाभम । Waist
श्री नवनीतचोराय नमः । नाभभं पूजयाभम । Navel
श्री व्सासुरसंहारकाय नमः । उदरं पूजयाभम । Stomach
श्री शकटासुरभंजनाय नमः । स्तनौ पूजयाभम । Breast
श्री पूतनाप्राणहाररणे नमः । हृदयं पूजयाभम । Heart
श्री िोवध्नगिररधराय नमः । बाहू पूजयाभम । Arm
श्री कौस्तुभवैजयंततधाररणे नमः । कंठं पूजयाभम । Neck
श्री वेणुनादवप्रयाय नमः । मुखं पूजयाभम । Face
श्री रासो्सवरताय नमः । नाभसकां पूजयाभम । Nose
श्री बल्लववलोलाय नमः । नेत्रे पूजयाभम । Eyes
श्री यशोदानंदनाय नमः । श्रोत्रे पूजयाभम । Ears
श्री वंद
ृ ावनवाभसने नमः । ललाटं पूजयाभम । Forehead
श्री िोपीजनवप्रयाय नमः । भशरः पूजयाभम । Head
श्री िोपालकृषणाय नमः । सवांिं पूजयाभम । Full body

ॐ क्तलीं कृषणाय नमः । अंिपूजां समप्याभम ॥ Offer a tulasi again

20. Ayudha-Abharana puja


Offer tulasi to the God with each of these mantras.

18
ॐ चतागधदे व्यै दि
ु ा्यै नमः । ॐ शंखागधदे वतायै गश्रयै नमः । ॐ िदाहददे वाय वायवे नमः ।

ॐ पद्माभभमातनन्यै धरायै नमः । ॐ खड्िाभभमातनन्यै दि


ु ा्यै नमः । ॐ शार्ङ्िाभभमातनन्यै सरस्व्यै नमः ।

ॐ पंचबाणागधदे वताभ्यः पंचप्राणेभ्यो नमः । ॐ कौस्तभ


ु ाभमतनने ववररंचाय नमः । ॐ वनमालागधदे वतायै गश्रयै नमः ।

ॐ श्रीव्सागधदे वतायै लक्ष्मै नमः ।

ॐ क्तलीं कृषणाय नमः । आयुध-आभरण पूजां समप्याभम ॥ Offer a tulasi again

21. Patra Puja


Offer appropriate leaf if available or tulasi to the God with each of these mantras.

श्री केशवाय नमः । तुलसीपत्रं स्मप्याभम ॥

श्री नारायणाय नमः । चूतपत्रं स्मप्याभम ॥

श्री माधवाय नमः । चंपकपत्रं स्मप्याभम ॥

श्री िोववंदाय नमः । धात्रीपत्रं स्मप्याभम ॥

श्री ववषणवे नमः । ववषणुतांततपत्रं स्मप्याभम ॥

श्री मधस
ु ूदनाय नमः । दव
ू ा्पत्रं स्मप्याभम ॥

श्री त्रत्रववतमाय नमः । त्रबल्वपत्रं स्मप्याभम ॥

श्री वामनाय नमः । औदं ब


ु रपत्रं स्मप्याभम ॥

श्री श्रीधराय नमः । वटपत्रं स्मप्याभम ॥

श्री हृषीकेशाय नमः । शमीपत्रं स्मप्याभम ॥

श्री पद्मनाभाय नमः । पद्मपत्रं स्मप्याभम ॥

श्री दामोदराय नमः । सेवंततकापत्रं स्मप्याभम ॥

ॐ क्तलीं कृषणाय नमः । नानाववधा पत्राणण समप्याभम ॥ Offer a tulasi again

22. Pushpa Puja


Offer appropriate flower if available or tulasi to the God with each of these mantras.

श्री संकष्णाय नमः । केतकीपुषपं स्मप्याभम ॥

19
श्री वासुदेवाय नमः । कमलपुषपं स्मप्याभम ॥

श्री प्रद्धयम्
ु नाय नमः । चंपकपुषपं स्मप्याभम ॥

श्री अतनरुद्धाय नमः । मजल्लकापुषपं स्मप्याभम ॥

श्री पुरुषो्तमाय नमः । जाजीपुषपं स्मप्याभम ॥

श्री अधोक्षोजाय नमः । सौिंगधकापुषपं स्मप्याभम ॥

श्री नारभसंहाय नमः । कुमुदपुषपं स्मप्याभम ॥

श्री अच्युताय नमः । अशोकपुषपं स्मप्याभम ॥

श्री जनाद्नाय नमः । करवीरपुषपं स्मप्याभम ॥

श्री उपें द्राय नमः । नािचंपकपुषपं स्मप्याभम ॥

श्री हरये नमः । मंदारपुषपं स्मप्याभम ॥

श्री कृषणाय नमः । पाररजातपुषपं स्मप्याभम ॥

ॐ क्तलीं कृषणाय नमः । नानाववध पुषपाणण समप्याभम ॥ Offer a tulasi again

23. Nama Puja


Here puja is done with the following names of God by offerring a tulasi for each naama.

1. Matsyaadi Dashavatar
2. Keshavadi 24 names
3. Vishnu Sahasra Nama
4. Krishna Astottara-Shata Nama

24. Dhoopa-Deepa
Offer dhoopa with following mantra

दशांिं िुग्िल
ु ं धूपं िोघत
ृ व्यजनांववतं । धूपं दास्याभम दे वेश सुिंधं प्रततिह्
ृ यताम ॥

ॐ य्पुरुषं व्यदधःु कततधा व्यकल्पयन ् । मुखं रियकमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥

ॐ क्तलीं कृषणाय नमः । धूपं आघ्रापयाभम ॥

Show deepa with 3 wicks with the following mantra

ॐ ब्राह्मणोऽस्य मुखमासीद्ध बाहू राजन्यः कृतः । ऊरू तदस्य यद्धवैश्यः पद्धभ्यां शूद्रो अजायत ॥१२॥

20
ॐ क्तलीं कृषणाय नमः । दीपं दश्याभम ॥

25. Naivedya
 Draw two squares in front of God and draw a श्री in each of them. Place the naivedyas in the squares.
 Chant the dvadasha stotra "Vande vandyam Sadanandam"
 Hold water with tulasi in right hand and sprinkle on naivedya by chanting ॐ क्तलीं कृषणाय नमः
 Then put tulasi dala in each naivedya by chanting ॐ क्तलीं कृषणाय नमः
 Then do parisheka with the mantra ॐ भूभव
ु् ः स्वः स्यं ्वतेन पररवषंचाभम । अमत
ृ ोपस्तरणमभस स्वाहा ॥
 With each of the following 5 mantras, put water from shanka into arghya paatra
o ॐ प्राणाय स्वाहा । प्राणा्मने अतनरुद्धाय इदं न मम ॥
o ॐ अपानाय स्वाहा । अपाना्मने प्रद्धयम्
ु नाय इदं न मम ॥
o ॐ व्यानाय स्वाहा । व्याना्मने संकष्णाय इदं न मम ॥
o ॐ उदानाय स्वाहा । उदाना्मने वासुदेवाय इदं न मम ॥
o ॐ समानाय स्वाहा । समाना्मने नारायणाय इदं न मम ॥
o ॐ क्तलीं कृषणाय नमः | आपोशनाथे उदकं समप्याभम ॥
 Then chant Narayana Astaxara and Krishna Shadaxara by covering one's face 108 times or at least 12 times
 offer a tulasi with the following mantra –
ॐ चन्द्रमा मनसो जातश्चक्षोः सूयो अजायत । मुखाहदन्द्रश्चाजग्नश्च प्राणाद्धवायुरजायत ॥१३॥
ॐ क्तलीं कृषणाय नमः | महानैवेद्धयं समप्याभम ॥
 Then offer water with the following mantras individually
o ॐ क्तलीं कृषणाय नमः | अमत
ृ ावपधानमभस स्वाहा । उ्तरापोशनाथे उदकं समप्याभम ॥
o ॐ क्तलीं कृषणाय नमः | हस्तमुखप्रक्षालनाथे उदकं समप्याभम ॥
o ॐ क्तलीं कृषणाय नमः | िंडूषाथे उदकं समप्याभम ॥
o ॐ क्तलीं कृषणाय नमः | करोद्धवथ्नाथे चंदनं समप्याभम ॥
o ॐ क्तलीं कृषणाय नमः | नैवेद्धयननंतरं आचमनं समप्याभम ॥

26. Tamboola Daxina


Offer betel leaf with arecanut along with tulasi

पूगिफलसमायुक्ततं नािवल्लीदलैयत
ु् म । कपू्रचूणस
् ंयुक्ततं ताबूलं प्रततिह्
ृ यताम ॥

ॐ नाभ्या आसीदन्तररक्षं शीषणो द्धयौः समवत्त । पद्धभ्यां भूभमहद्शः श्रोत्रा्तथा लोकााँ अकल्पयन ् ॥१४॥

ॐ क्तलीं कृषणाय नमः | तांबूलं समप्याभम ॥

ॐ क्तलीं कृषणाय नमः | दक्षक्षणां समप्याभम ॥

21
26. Mangalarati
 Chant the following mantras while showing arati to the lord. Also continously ring ghanta during arati.
o ॐ अच्त प्राच्त वप्रयमेधासो अच्त । अचंतु पुत्रका उत पुरं न धषृ णच्त ॥
o गश्रये जातः गश्रया आ तनररयाय । गश्रयं वयो जररतभ्
ृ यो दधातत ।
गश्रयं वसाना अमत
ृ ्वमायन । भवंतत स्य सभमथा भमतद्रौ ॥
 Then finish aarati, place it down, wash hands and then take tulasi in hands and offer to God with following
mantra
o ॐ सप्ततास्यासन ् पररधयजस्त्रः सप्तत सभमधः कृताः । दे वा यद्धयज्ञं तन्वाना अबध्नन्पुरुषं पशुम ् ॥१५॥
o ॐ क्तलीं कृषणाय नमः | मंिलनीराजनं समप्याभम ॥
 Then chant the following mantras
o जय्यजोखंडिुणोरुमंडलः सदोहदतो ज्ञानमरीगचमाली ।
स्वभक्ततहादोच्चतमोतनहं ता व्यासवतारो हरररा्मभास्करः ॥
o जय्यजोक्षीणसुखा्मत्रबब
ं ः स्वैश्वय्कांततप्रततः सदोहदतः ।
स्वभक्ततसंतापदरु रषटहं ता रामावतारो हरररीशचंद्रमाः ॥
o जय्यसंख्योरुबलांबुपूरो िुणोच्र्नाकर आ्मवैभवः ।
सदा सदा्मज्ञनदीभभराप्तयः कृषणावतारो हरररे कसािरः ॥

28. Mantra-Pushpa, Rajopachara


Offer flowers with tulasi once using the following mantras

यो नः वपता जतनता यो ववधाता धामातन वेद भुवनातन ववश्वा ।

यो दे वानां नामधा एक एव टं संपश्ृ नं भुवना यं्यन्य स्वजस्त ॥

नमो महद्धभ्यो नमो अभ्केभ्यो नमो यव


ु भ्यो नम आभशनेभ्यः।

यजामा दे वान यहद शक्तनवाम मा ज्यायस शंसमा वक्षृ क्ष दे वाः ॥

ॐ यज्ञेन यज्ञमयजन्त दे वास्तातन धमा्णण प्रथमान्यासन ् ।


ते ह नाकं महहमानः सचन्त यत्र पूवे साध्याः सजन्त दे वाः ॥१६॥

ॐ क्तलीं कृषणाय नमः | मंत्रपुषपं समप्याभम ॥

Offer Tulasi for each of the following

 ॐ क्तलीं कृषणाय नमः | दप्णं समप्याभम ॥


 ॐ क्तलीं कृषणाय नमः | छ्त्त्रं समप्याभम ॥
 ॐ क्तलीं कृषणाय नमः | चामरं समप्याभम ॥
 ॐ क्तलीं कृषणाय नमः | पादक
ु े समप्याभम ॥

22
 ॐ क्तलीं कृषणाय नमः | न्ृ यं समप्याभम ॥
 ॐ क्तलीं कृषणाय नमः | िीतं समप्याभम ॥
 ॐ क्तलीं कृषणाय नमः | वाद्धयं समप्याभम ॥
 ॐ क्तलीं कृषणाय नमः | स्तोत्रं समप्याभम ॥
 ॐ राजागधराजाय प्रसह्य सा हहने नमो वयं वैश्रवणाय कुम्हे ।
स मे कामान कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥
कुबेराय वैश्रवणाय महाराजाय नमः ॥
ॐ क्तलीं कृषणाय नमः | समस्त राजोपचारान समप्याभम ॥

29. Shankha Bhramana


Take water in shanka and circumbulate Krishna with the following mantra

ॐ क्तलीं कृषणाय नमः | इमा आपः भशवाः शुद्धाः भशतलाः संतु पत


ू ाः सूयस्
् य रजश्मभभः ॥

Then put that water in a different container. This is to remove all sparsha doshas

30. Pradakshina
Chant these mantras during pradakshina

यातन कातन च पापातन जन्मांतर कृतातन च । तातन तातन ववनश्यंतत प्रदक्षक्षणा पदे पदे ॥

पापोहं पापकमा्हं पापा्मा पापसंभवः । त्राहह मां कृपया कृषण शरणाित व्सल ॥

अन्यथा शरणं नाजस्त ्वमेव शरणं मम । तस्मात कारु्यभावेन रक्ष रक्ष जनाद्न ॥

31. Namaskara
Chant these mantras and do sastanga namaskara

तीथ्कोहट सहस्राणण व्रतकोहट शतातन च । नारायणा प्रणामस्य कलां नाह् 6तत षोसशीं ॥

अनघं वामनं शौररं िोववंदं पुरुषो्तमम। वासुदेवं हृषीकेशं माधव6 मधुसूदनम ॥

दामोदरं पद्मनाभं केशवं िरुडध्वजम । िोववंदमच्यत


ु ं कृषणमनंतमपराजजतम ॥

अधोक्षजं जिद्धबीजं सि्जस्थ्यंतकाररणम । अनाहदतनधनं ववषणंु त्रत्रलोकेशं त्रत्रववतमम ॥

नारायणं चतभ
ु ु्जं शंखचतिदाधरम । पीतांबरधरं तन्यं वनमालाववभूवषतम ॥

श्रीव्सांकं जि्सेतुं श्रीकृषणं श्रीधरं हररम । उपें द्रं दे वकीसूनुं प्रणमाभम प्रजापततम ॥

शरणं ्वां प्रपद्धयेहं सव्कामाथ्भसद्धये । प्रणमाभम सदा दे वं वासुदेवं जि्पततम ॥

23
कृषणाय वासुदेवाय दे वकीनंदनाय च । नंद्धिोप्तकुमाराय िोववंदाय नमो नमः ॥

कृषणाय यादवें द्राय ज्ञानमुद्राय योगिने । नाथाय रुजग्मणीशाय नमो वेदांतवेहदने ॥

कृषणाय वासुदेवाय हरये परमा्मने । प्रणतक्तलेशनाशय िोववंदाय नमो नमः ॥

नमः पंकजनाभाय नमः पंकजमाभलने । नमः पंकजनेत्राय नमस्ते पंकजार्ङग्रये ॥

नमो अरियकंचंनवव्ताय तनव्ृ तिुणव्ृ तये । आ्मारामाय शांताय कैवल्यपतये नमः ॥

नमो ब्रह्म्यदे वाय िोब्राह्मणहहताय च । जिवद्धताय कृषणाय िोववंदाय नमो नमः ॥

नमस्तुभ्यं जिन्नाथ दे वकीतनयप्रभो । वसुदेवा्मजानंत यशोदानंदवध्न । िोववंद िोकुलाधार िोपीकांत नमोस्तुते ॥

ॐ क्तलीं कृषणाय नमः | नमस्कारान समप्याभम ॥

32. Kshamapana
अपराध सहस्राणण रियतअयंते अहतन्शं मया । तातन सवा्णण मे दे व क्षमस्व पुरुषो्तम ॥

33. Prarthana
पुषकराक्ष तनमग्नोहं मह्यज्ञानसािरे । त्राहह मां दे वदे वेश महासंसारसािरात ॥

दे वकीनंदन श्रीश हरे संसारसािरात । त्राहह मां सव्पापघ्न दःु खशोकाण्वात प्रभो ॥

सव्लोकेश्वर त्राहह पतततं मां भवाण्वे । त्राहह मां सव्दःु खघ्न रोिशोकाण्वाद्धरे ॥

कृषण कृषण सदानंद भक्तताभीषटप्रदायक । पुत्रपौत्राहदसंपज्तं दे हह मे मधुसूदन ॥

कृषण कृषण कृपालो ्वमितीनां िततभ्व । संसाराण्वमग्नानां प्रसीद पुरुषो्तम ॥

काले वषंतु प्रजन्यः पगृ थवव सस्यशाभलनी । दे शोयं क्षोभरहहतो ब्रह्मणास्संतु तनभ्या ॥

अपुत्राः पुत्रत्रणः संतु पुत्रत्रणः संतु पौत्रत्रणः । अधनाः सधनाः संतु जीवंतु शरदां शतम ॥

34. Samarpana
यस्य स्म्ृ या च नामोक्त्या तपःपूजारियतयाहदषु । न्यन
ू ं संपूणत
् ां यातत सद्धयो वंदे तमच्यत
ु म ॥

मंत्रहीनं रियतयाहीनं भजक्ततहीनं जनाद्न । य्पूजजतं मया दे व पररपूणं तदस्तु मे ॥

न जाने कम् यज्कंगचत नावप वैहदकलौरियकके । न तनषेधववधी ववषणो तव दासोजस्म केवलम ॥

कायेन वाचा मनसेंहद्रयैवा् बुद्धध्या्मना वा अनुसत


ृ स्वभावात ।

24
करोभम यद्धयत सकलं परस्मै नारायणायेतत समप्याभम ॥

नाहं कता् हररक्ता् त्पूजा कम्चाणखलम । तथावप म्कृता पूजा त्प्रसादे ना नान्यथा ॥

श्री मध्वांति्त श्री िोपालकृषणप्रेरणया श्री िोपालकृषणप्री्यथं चंद्रोदयकालेन मया आचररता श्री कृषणपूजाराधनेन श्री
मध्वांति्त श्री िोपालकृषण प्रीयताम । प्रीतो भवतु ॥

श्री कृषणाप्णमस्तु

Take a tulasi and pour water over palm and offer the tulasi to Krishna

35. Bimba Punar-avahana


Request the Lord along with his parivara back to the heart

एह्यहह प्रततमाजस्थत भिवन ् सश्रीकं सपररवारं भवंतं मम हृ्कमले पुनरावाहयाभम ।

याचेहं ्वां हृषीकेश नमाभम पुरुषो्तम । हृदये कुरु संवासं गश्रया सह जि्पते ॥

36. Namatraya Japa


दोषप्रायजश्च्ताथं नामत्रयजपं कररषये । Pour water on palms

अच्युताय नमः । अनंताय नमः । िोववंदाय नमः ।

ववषणवे नमः ॥

25

You might also like