You are on page 1of 26

śrı̄ rudram

camakam

typeset using LATEX 2ε and

pdfLATEX

c
September 2004
śrı̄ rudrapraśnah.

|| namakam ||

|| laghunyāsah
. ||

Om̃ athātmānam
. śivātmānam . dhyāyet ||
. śrı̄rudrarūpam
śuddhasphat.ikasam
. kāśam . pañcavaktrakam |
. trinetram
gaṅgādharam . sarvābharan.abhūs.itam ||
. daśabhujam
nı̄lagrı̄vam . nāgayajñopavı̄tinam |
. śaśāṅkāṅkam

. ca varen.yamabhayapradam ||
vyāghracarmottarı̄yam

kaman.d.alvaks.asūtrān.ām . śūlapān.inam |
. dhārin.am

. piṅgalajat.āśikhāmudyotadhārin.am ||
jvalantam

. umādehārdhadhārin.am |
vr.s.askandhasamārūd.ham

amr.tenāplutam . divyabhogasamanvitam ||
. śāntam

. surāsuranamaskr.tam |
digdevatāsamāyuktam

nityam
. ca śāsvatam . dhruvamaks.aramavyayam ||
. śuddham
sarvavyāpinamı̄śānam . vai viśvarūpin.am |
. rudram

. dhyātvā dvijassamyak tato yajanamārabhet ||


evam

. vyākhyāsyāmah. |
athāto rudrasnānārcanābhis.ekavidhim

ādita eva tı̄rthe snātvā udetya śucih. prayato brahmacārı̄

śuklavāsā devābhimukhah. sthitvā ātmani devatāh. sthāpayet ||

1
prajanane brahmā tis.t.hatu | pādayorvis.n.ustis.t.hatu |

hastayorharastis.t.hatu | bāhvorindrastis.t.hatu |

jat.hare 0gnistis.t.hatu | hr.daye śivastis.t.hatu |

kan.t.he vasavastis.t.hantu | vaktre sarasvatı̄ tis.t.hatu |

nāsikayorvāyustis.t.hatu | nayanayoścandrādityau tis.t.hetām |

karn.ayoraśvinau tis.t.hetām | lalāt.e rudrāstis.t.hantu |

mūrdhnyādityāstis.t.hantu | śirasi mahādevastis.t.hatu |

. vāmadevastis.t.hatu | pr.s.t.he pinākı̄ tis.t.hatu |


śikhāyām

puratah. śūlı̄ tis.t.hatu | pārśvayoh. śivāśaṅkarau tis.t.hetām |

sarvato vāyustis.t.hatu |

tato bahih. sarvato 0gnirjvālāmālāparivr.tastis.t.hatu |

. tis.t.hantu |
sarves.vaṅges.u sarvā devatā yathāsthānam

. raks.antu ||
mām̃

ı ı
agnirme vāci śritah. | vāgdhr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ıı ı
vāyurme prān.e śritah. | prān.o hr.daye |
ı ı ıı ı
. mayı | ahamamr.te amr.tam
hr.dayam . brahman.i |
ı ı
sūryo me caks.us.i śritah. | caks.urhr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ı ı ı
candramā me manasi śritah. | mano hr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |

2
ı ıı ı
diśo me śrotre śritāh. | śrotram̃
. hr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ı ı ı
āpo me retasi śritāh. | reto hr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ı ı ı
pr.thivı̄ me śarı̄re śritāh. | śarı̄ram̃
. hr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ı ı ı ı
os.adhivanaspatayo me lomasu śritāh. | lomāni hr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ı ıı ı
indro me bale śritah. | balam̃
. hr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ı ı
parjanyo me mūrdhni śritah. | mūrdhā hr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ı ı
ı̄śāno me manyau śritah. | manyurhr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ı ı ı
ātmā ma ātmanı śritah. | ātmā hr.daye |
ı ı ıı ı
. mayı | ahamamr.te | amr.tam
hr.dayam . brahman.i |
ı ıı
punarma ātmā punarāyurāgāt |
ı ı ıı
punah. prān.ah. punarākūtamāgāt |
ı
vaiśvānaro raśmibhırvāvr.dhānah. |
ı ı
antastıs.t.hatvamr.tasya gopāh. |

3
|| nyāsah
. ||

asya śrı̄rudrādhyāyapraśnamahāmantrasya

aghora .rs.ih. anus.t.up chandah.

saṅkars.an.amūrtisvarūpo yo 0sāvādityah.

paramapurus.ah. sa es.a (mr.tyuñjaya)rudro devatā ||

namah. śivāyeti bı̄jam |

śivatarāyeti śaktih. |

mahādevāyeti kı̄lakam |

śrı̄sāmbasadāśivaprasādasiddhyarthe jape viniyogah. || 1 ||

karanyāsah
.

Om̃ agnihotrātmane am . namah. |


. gus.t.hābhyām

. namah. |
darśapūrn.amāsātmane tarjanı̄bhyām

. namah. |
cāturmāsyātmane madhyamābhyām

. namah. |
nirūd.hapaśubandhātmane anāmikābhyām

. namah. |
jyotis.t.omātmane kanis.t.hikābhyām

. namah. || 2 ||
sarvakratvātmane karatalakarapr.s.t.hābhyām


namah. somāyeti kı̄lakam | somāskandhaparameśvaraprasādasiddhyarthe jape

viniyogah.

4
hr
. dayādi am
. ganyāsah
.

agnihotrātmane hr.dayāya namah. |

darśapūrn.amāsātmane śirase svāhā |

cāturmāsyātmane śikhāyai vas.at. |

. |
nirūd.hapaśubandhātmane kavacāya hum

jyotis.t.omātmane netratrayāya vaus.at. |

sarvakratvātmane astrāya phat. |

bhūrbhuvassuvaromiti digbandhah. || 3 ||

dhyānam

āpātālanabhah.sthalāntabhuvanabrahmān.d.amāvisphura-

jjyotih. sphāt.ikaliṅgamaul.ivilasat pūrn.enduvāntāmr.taih. |

astokāplutamekamı̄śamaniśam
. rudrānuvākāñjapan
† 0
. vipro bhis.iñjecchivam || 4 ||
dhyāyedı̄psitasiddhaye dhruvapadam


pı̄t.ham
. yasya dharitrı̄ jaladharakalaśam
. liṅgamākāśamūrtim
.
naks.atram
. pus.pamālyam . candravahnyarkanetram |
. grahagan.akusumam
kuks.ih. saptasamudram
. bhujagiriśikharam
. saptapātālapādam
.
vedam
. vaktram
. s.ad.aṅgam
. daśadaśi vasanam . namāmi || 5 ||
. divyaliṅgam

siddhaye 0drutapadam .

this ślōkam is not found in some texts.

5
brahmān.d.avyāptadehā bhasitahimarucā bhāsamānā bhujaṅgaih.

kan.t.he kālāh. kapardākalitaśaśikalāścan.d.akodan.d.ahastāh. |

tryaks.ā rudrāks.amālāh. prakat.itavibhavāh.§ śāmbhavā mūrtibhedā

rudrāh. śrı̄rudrasūktaprakat.itavibhavā nah. prayacchantu saukhyam || 6 ||

upacāram

lam . samarpayāmi |
. - pr.thivyātmane gandham

. - ākāśātmane pus.paih. pūjayāmi |


ham

. - vāyvātmane dhūpamāghrāpayāmi |
yam

ram . darśayāmi |
. - agnyātmane dı̄pam
vam
. - amr.tātmane amr.tam . nivedayāmi |
. mahānaivedyam
sam . samarpayāmi || 7 ||
. - sarvātmane sarvopacārapūjām

śrı̄ mahāgan
. apati dhyānam

ıı ı
Om̃ gan.ānām
. tvā gan.apatim̃
. havāmahe
ı ı ı
. kavı̄nāmupamaśravastamam |
kavim
ı
jyes.t.harājam
. brahman.ām
. brahman.aspata
ı ı ı
ā nah. śr.n.vannūtibhıssı̄da sādanam ||

mahāgan.apataye namah. || 8 ||

§
pran.atabhayaharāh.

6
śānti pāt.hah
.

ı ı 0 ı ı
śam
. ca me mayaśca me priyam
. ca me nukāmaśca me
ı ı ı ı
kāmaśca me saumanasaśca me bhadram
. ca me śreyaśca me
ı ı ı ı
vasyaśca me yaśaśca me bhagaśca me dravın.am
. ca me
ı ı ı ı
yantā ca me dhartā ca me ks.emaśca me dhr.tıśca me
ı ı ı ı
viśvam
. ca me mahaśca me sam
. vicca me jñātram
. ca me
ı ı ı ı ı
sūśca me prasūśca me sı̄ram
. ca me layaśca ma .rtam
. ca me
ı
0 ı 0 0 ı
. ca me yaks.mam
mr.tam . ca me nāmayacca me jı̄vātuśca me
0 ı 0 ı ı
dı̄rghāyutvam
. ca me namitram
. ca me bhayam
. ca me sugam
. ca me
ı ı ı
śayanam . ca me || 9 ||
. ca me sūs.ā ca me sudinam

ı
Om̃ śāntih. śāntih. śāntıh. ||

7
|| śrı̄rudrapraśnah
. namakam ||

ı
|| Om̃ namo bhagavate rudrāya ||

ı ı ı ı
Om̃ namaste rudra manyava utota is.ave namah. |
ı ı ı ı
namaste astu dhanvane bāhubhyāmuta te namah. || 1.1 ||

ı ı ı ı
. babhūva te dhanuh. |
yā ta is.uh. śivatamā śivam
ı ı ı
śivā śaravyā yā tava tayā no rudra mr.d.aya || 1.2 ||

ı
yā te rudra śivā tanūraghorā 0pāpakāśinı̄ |
ı

ı ı ı ı
. tābhicākaśı̄hi || 1.3 ||
tayā nastanuvā śantamayā girıśam

ı ı
yāmis.um . ta haste bibhars.yastave |
. giriśam
ı ı ı ı ı
śivām
. gıritra tām
. kuru mā him̃ . jagat || 1.4 ||
. sı̄h. purus.am

ı ı
śivena vacasā tvā giriśācchāvadāmasi |
ı ı ı
. sumanā asat || 1.5 ||
yathā nah. sarvamijjagadayaks.mam̃

ı ı ı
adhyavocadadhivaktā prathamo daivyo bhis.ak |
ı ıı ıı
¶ ı
. śca sarvāñjambhayan sarvāśca yātudhānyah. || 1.6 ||
ahı̄m̃

ı ı ı
asau yastāmro arun.a uta babhruh. sumaṅgalah. |
ı
ye cemām̃
. rudrā abhito diks.u śritāh.
¶ ıı ıı
sarvāñjambhayantsarvāśca

8
sahasraśo 0vaıs.ām̃
ı ı ı
. hed.a ı̄mahe || 1.7 ||

asau yo 0vasarpati nı̄lagrı̄vo vilohitah. |


ı ı ı ı

ı ı ı ı
. gopā adr.śannad.rśannudahāryah. |
utainam
ı ı
. viśvā bhūtāni sa dr.s.t.o m.rd.ayāti nah. || 1.8 ||
utainam

ı ı ı ıı
namo astu nı̄lagrı̄vāya sahasrāks.āya mı̄d.hus.e |
ı
atho ye asya satvāno 0ham
ı0 ı ı
. tebhyo karannamah. || 1.9 ||

ı ı ı
pramuñca dhanvanastvamubhayorārtnıyorjyām |
ı ı ı
yāśca te hasta is.avah. parā tā bhagavo vapa || 1.10 ||

ı ı
. sahasrāks.a śates.udhe |
avatatya dhanustvam̃
ı ı ı ı
. mukhā śivo nah. sumanā bhava || 1.11 ||
niśı̄rya śalyānām

ı ı ı
vijyam . uta |
. dhanuh. kapardino viśalyo bān.avām̃
aneśannasyes.ava ābhurasya k nis.aṅgathıh. || 1.12 ||
ı ı ı ı

ı ı ı ı ı
yā te hetirmı̄d.hus.t.ama haste babhūva te dhanuh. |

tayā 0smānviśvatastvamayaks.mayā parıbbhuja || 1.13 ||


ı ı

ı ı ı ıı
namaste astvāyudhāyānātatāya dhr.s.n.ave |
ı ı ı
. tava dhanvane || 1.14 ||
ubhābhyāmuta te namo bāhubhyām

ı ı ı ı
parı te dhanvano hetirasmānv.rn.aktu viśvatah. |
k ı
nis.am
. gathıh.

9
ı ı
atho ya ıs.udhistavāre asmannidhehi tam || 1.15 ||

ı
śambhave namah. |
ı ı ı ı
namaste astu bhagavan viśveśvarāya mahādevāya tryambakāya
ı ı ı
tripurāntakāya trikāgnikālāya kālāgnirudrāya
ı ı ı
nı̄lakan.t.hāya mr.tyuñjayāya sarveśvarāya
ı ı
sadāśivāya śrı̄manmahādevāya namah. || 2.0 ||

ı ı ı ı
namo hiran.yabāhave senānye diśām
. ca pataye namo namo
ı ı ı
vr.ks.ebhyo harıkeśebhyah. paśūnām
. pataye namo namah.
ı ı ı ı
saspiñjarāya tvis.ı̄mate pathı̄nām
. pataye namo namo
ı
babhluśāya vivyādhine 0nnānām
ı ı
. pataye namo namo
ı ı ı ı
harıkeśāyopavı̄tine pus.t.ānām
. pataye namo namo
ı ı ı ı
bhavasya hetyai jagatām
. pataye namo namo
ı ı ı ı
rudrāyātatāvine ks.etrān.ām
. pataye namo namah.
ı ı ı ı
. pataye namo namo (namah.) || 2.1 ||
sūtāyāhantyāya vanānām

ı ı ı ı
rohıtāya sthapataye vr.ks.ān.ām
. pataye namo namo
ı ı ı ı
mantrin.e vān.ijāya kaks.ān.ām
. pataye namo namo
ı ı ı ı
bhuvam
. taye vārivaskr.tāyaus.adhı̄nām
. pataye namo nama
ı ı ı ı
uccairghos.āyākrandayate pattı̄nām
. pataye namo namah.
ı ı ı ı
. pataye namah. || 2.2 ||
kr.tsnavı̄tāya dhāvate satvanām

ı ı ı ı ı
namah. sahamānāya nivyādhina āvyādhinı̄nām
. pataye namo namah.

10
ı ıı ı ı
kakubhāya nis.aṅgin.e stenānām
. pataye namo namo
ı ı ı
nis.aṅgin.a is.udhimate taskarān.ām
. pataye namo namo
ı ı ı ı
vañcate parivañcate stāyūnām
. pataye namo namo
ı ı ı ı
nicerave paricarāyāran.yānām
. pataye namo namah.
ı ı ı
sr.kāvibhyo jighām̃
. sadbhyo mus.n.atām
. pataye namo namo
0 ı ı ı
simadbhyo naktam
. caradbhyah. prakr.ntānām
. pataye namo nama
ı ı ı ı
. pataye namo nama (namah.) || 3.1 ||
us.n.ı̄s.in.e giricarāya kuluñcānām

ı ı ı
is.umadbhyo dhanvāvibhyaśca vo namo nama
ı ı ı
ātanvānebhyah. pratidadhānebhyaśca vo namo nama
ı ı
āyacchadbhyo visr.jadbhyaśca vo namo namo
0 ı ı
syadbhyo viddhyadbhyaśca vo namo nama
ı ı ı
āsı̄nebhyah. śayānebhyaśca vo namo namah.
ı
svapadbhyo jāgradbhyaśca vo namo nama-
ı ı ı
stis.t.hadbhyo dhāvadbhyaśca vo namo namah.
ı ı
sabhābhyah. sabhāpatibhyaśca vo namo namo

aśvebhyo 0śvapatibhyaśca vo namah. || 3.2 ||


ı ı

ı ıı ı
nama āvyādhinı̄bhyo vividhyantı̄bhyaśca vo namo nama
ı ı ı
ugan.ābhyastr.m̃
. hatı̄bhyaśca vo namo namo
ı ı
gr.tsebhyo gr.tsapatibhyaśca vo namo namo
ıı ı ı
vrātebhyo vrātapatibhyaśca vo namo namo

11
ı ı
gan.ebhyo gan.apatibhyaśca vo namo namo
ı ı ı
virūpebhyo viśvarūpebhyaśca vo namo namo
ı ı ı
mahadbhyah. ks.ullakebhyaśca vo namo namo

rathibhyo 0rathebhyaśca vo namo namo rathebhyo (rathebhyah.) || 4.1 ||


ı ı ıı ıı

ı
rathapatibhyaśca vo namo namah.
ıı ı ı
senābhyah. senānibhyaśca vo namo namah.
ı ı
ks.attr.bhyah. sam
. grahı̄tr.bhyaśca vo namo nama
ı ı
staks.abhyo rathakārebhyaśca vo namo namah.
ı ıı ı
kulālebhyah. karmārebhyaśca vo namo namah.
ıı ı ı
puñjis.t.ebhyo nis.ādebhyaśca vo namo nama
ı ı ı
is.ukr.dbhyo dhanvakr.dbhyaśca vo namo namo
ı ı
mr.gayubhyah. śvanibhyaśca vo namo namah.
ı ı
śvabhyah. śvapatibhyaśca vo namah. || 4.2 ||

ı ı ı ı ı ı
namo bhavāya ca rudrāya ca namah. śarvāya ca paśupataye ca
ı ı
namo nı̄lagrı̄vāya ca śitikan.t.hāya ca
ı ı ı
namah. kapardine ca vyuptakeśāya ca
ı ı ı
namah. sahasrāks.āya ca śatadhanvane ca
ı ı ı
namo giriśāya ca śipivis.t.āya ca
ı ı ı
namo mı̄d.hus.t.amāya ces.umate ca
ıı ı ı
namo hrasvāya ca vāmanāya ca

12
ı ı
namo br.hate ca vars.ı̄yase ca
ı ı ı
. vr.dhvane ca || 5.1 ||
namo vr.ddhāya ca sam

ı ı
namo agrıyāya ca prathamāya ca
ı ı ı
nama āśave cājirāya ca
ı ı
namah. śı̄ghrıyāya ca śı̄bhyāya ca
ı ı ı
nama ūrmyāya cāvasvanyāya ca
ı ı ı
namah. srotasyāya ca dvı̄pyāya ca || 5.2 ||

ıı ı ı
namo jyes.t.hāya ca kanis.t.hāya ca
ı ı ı
namah. pūrvajāya cāparajāya ca
ı ı ı
namo madhyamāya cāpagalbhāya ca
ı ı ı
namo jaghanyāya ca budhnıyāya ca
ı ı ı
namah. sobhyāya ca pratisaryāya ca
ı ı
namo yāmyāya ca ks.emyāya ca
ı ı ı
nama urvaryāya ca khalyāya ca
ı ı
namah. ślokyāya cā 0vasānyāya ca
ı ı
namo vanyāya ca kaks.yāya ca
ı ı ı
namah. śravāya ca pratiśravāya ca || 6.1 ||

ı ı ı
nama āśus.en.āya cāśurathāya ca
ı
namah. śūrāya cāvabhindate ca
ı ı ı
namo varmin.e ca varūthine ca

13
ı ı ı
namo bilmine ca kavacine ca
ı ı ı
namah. śrutāya ca śrutasenāya ca || 6.2 ||

ı ı ı ı ı ı
namo dundubhyāya cāhananyāya ca namo dhr.s.n.ave ca pramr.śāya ca
ı ı ı ı ı ı
namo dūtāya ca prahıtāya ca namo nis.aṅgin.e ces.udhimate ca
ı ı ı ı ı ı
namastı̄ks.n.es.ave cāyudhine ca namah. svāyudhāya ca sudhanvane ca
ı ı ı ı ı
namah. srutyāya ca pathyāya ca namah. kāt.yāya ca nı̄pyāya ca
ı ı ı ı ı
namah. sūdyāya ca sarasyāya ca namo nādyāya ca vaiśantāya ca || 7.1 ||

ı ı ı ı
namah. kūpyāya cāvat.yāya ca namo vars.yāya cāvars.yāya ca
ı ı ı ı ı ı
namo meghyāya ca vidyutyāya ca nama ı̄dhriyāya cātapyāya ca
ı ı
namo vātyāya ca res.mıyāya ca
ı ı ı
namo vāstavyāya ca vāstupāya ca || 7.2 ||

ı ı ı ı ı
namah. somāya ca rudrāya ca namastāmrāya cārun.āya ca
ı ı ı ı ı ı
namah. śaṅgāya ca paśupataye ca nama ugrāya ca bhı̄māya ca
ı ı ı
namo agrevadhāya ca dūrevadhāya ca
ı ı ı ı
namo hantre ca hanı̄yase ca namo vr.ks.ebhyo harıkeśebhyo
ı ı ı ı
namastārāya namaśśam
. bhave ca mayobhave ca
ı ı ı
namah. śam
. karāya ca mayaskarāya ca
ı ı ı
namah. śivāya ca śivatarāya ca || 8.1 ||

ı ı
namastı̄rthyāya ca kūlyāya ca
ı ı ı
namah. pāryāya cāvāryāya ca

14
ı ı ı
namah. prataran.āya cottaran.āya ca
ı ı ı
nama ātāryāya cālādyāya ca
ı ı
namah. śas.pyāya ca phenyāya ca
ı ı ı
namah. sikatyāya ca pravāhyāya ca || 8.2 ||

ı ı ı
nama irin.yāya ca prapathyāya ca
ı ı ı
. śilāya ca ks.ayan.āya ca
namah. kim̃
ı ı ı
namah. kapardine ca pulastaye ca
ı ı
namo gos.t.hyāya ca gr.hyāya ca
ı ı
namastalpyāya ca gehyāya ca
ı ı ı
namah. kāt.yāya ca gahvares.t.hāya ca
ıı ı ı
namo hradayyāya ca nives.pyāya ca
ı ı ı
namah. pām̃
. savyāya ca rajasyāya ca
ı ı
namah. śus.kyāya ca harityāya ca
ı ı
namo lopyāya colapyāya ca || 9.1 ||

ı ı ı
nama ūrvyāya ca sūrmyāya ca
ı ı ı
namah. parn.yāya ca parn.aśadyāya ca
ı
namo 0paguramān.āya cābhighnate ca
ı

ı ı
nama ākhkhidate ca prakhkhidate ca
ı ı ı
namo vah. kirikebhyo devānām̃
. hr.dayebhyo
ı ı
namo viks.ı̄n.akebhyo namo vicinvatkebhyo

15
ı ı ı
nama ānirhatebhyo nama āmı̄vatkebhyah. || 9.2 ||

ı ı ı
drāpe andhasaspate darıdrannı̄lalohita |
ı ı ı
es.ām
. purus.ān.āmes.ām
. paśūnām
. mā bhermāro mo es.ām
.
ı
. canāmamat || 10.1 ||
kim

ı ı
yā te rudra śivā tanūh. śivā viśvāhabhes.ajı̄ |
ı ı ıı
śivā rudrasya bhes.ajı̄ tayā no mr.d.a jı̄vase || 10.2 ||

ı ı ıı ı ı
. rudrāya tavase kapardine ks.ayadvı̄rāya prabharāmahe matim |
imām̃
ı ı ı ı ı
yathā nah. śamasaddvipade catus.pade viśvam
. pus.t.am
. grāme
ı
asminnanāturam || 10.3 ||

ı ı ı ı
mr.d.ā no rudrota no mayaskr.dhi ks.ayadvı̄rāya namasā vidhema te |
ı ı ı ı
. ca yośca manurāyaje pitā tadaśyāma tava rudra pran.ı̄tau || 10.4 ||
yaccham

ı ı ı
mā no mahāntamuta mā no arbhakam
.
ı ı
mā na uks.antamuta mā na uks.itam |

mā no 0vadhı̄h. pitaram


ı ı
. mota mātaram
. priyā mā
ı ı
nastanuvo rudra rı̄ris.ah. || 10.5 ||

ı ı ı
mānastoke tanaye mā na āyus.i mā no gos.u
ı
mā no aśves.u rı̄ris.ah. |

vı̄rānmā no rudra bhāmito 0vadhı̄rhavis.manto


ı ı ı

ı
namasā vidhema te || 10.6 ||

16
ı ı ı
ārātte goghna uta pūrus.aghne ks.ayadvı̄rāya
ı
sumnamasme te astu |
ı ı ı
raks.ā ca no adhı ca deva brūhyathā ca nah.
ı ıı
śarma yaccha dvibarhāh. || 10.7 ||

ı ı ı
stuhi śrutam
. gartasadam . mr.ganna bhı̄mamupahatnumugram |
. yuvānam
ı ı ı ı
mr.d.ā jaritre rudra stavāno anyante
ı ıı
asmannivapantu senāh. || 10.8 ||

ı ı ı ı ı ı
parın.o rudrasya hetirvr.n.aktu parı tves.asya durmatiraghāyoh. |
ı ı ı
ava sthirā maghavadbhyastanus.va mı̄d.hvastokāya
ı
tanayāya mr.d.aya || 10.9 ||

ı ı ı ı
mı̄d.hus.t.ama śivatama śivo nah. sumanā bhava |
ı ı
parame vr.ks.a āyudhannidhāya kr.ttim
. vasāna
ı ı ı
. bibhradāgahi || 10.10 ||
ācara pinākam

ı ı ı
vikırida vilohita namaste astu bhagavah. |
ı ı
0 ı
. hetayo nyamasmannivapantu tāh. || 10.11 ||
yāste sahasram̃

ı ı ı ı
sahasrān.i sahasradhā bāhuvostava hetayah. |
ı ı
tāsāmı̄śāno bhagavah. parācı̄nā mukhā kr.dhi || 10.12 ||

ı ıı
sahasrān.i sahasraśo ye rudrā adhi bhūmyām |
ı ı
0
. sahasrayojane vadhanvāni tanmasi || 11.1 ||
tes.ām̃

17
asminmahatyarn.ave 0ntarıks.e bhavā adhı || 11.2 ||
ı ı ıı ı ı

ı ıı ı
nı̄lagrı̄vāh. śitikan.t.hāh. śarvā adhah. ks.amācarāh. || 11.3 ||
ı ı ı
. rudrā upaśritāh. || 11.4 ||
nı̄lagrı̄vāh. śitikan.t.hā divam̃
ı ı ı ı
ye vr.ks.es.u saspiñjarā nı̄lagrı̄vā vilohitāh. || 11.5 ||
ı ı ı
ye bhūtānāmadhıpatayo viśikhāsah. kapardinah. || 11.6 ||
ı ı ı ı ı
ye annes.u vividhyanti pātres.u pibato janān || 11.7 ||
ı ı ı
. pathiraks.aya ailabr.dā yavyudhah. || 11.8 ||
ye pathām
ı ı ı ı
ye tı̄rthānı pracaranti sr.kāvanto nis.aṅgin.ah. || 11.9 ||
ı ı ı ı
. saśca diśo rudrā vıtasthire |
ya etāvantaśca bhūyām̃
ı ı
0
. sahasrayojane vadhanvāni tanmasi || 11.10 ||
tes.ām̃
ı 0 ı ıı ı
namo rudrebhyo ye p.rthivyām
. ye ntarıks.e
ı ı
ye divi yes.āmannam
. vāto vars.amis.avastebhyo daśa
ı ı ı
prācı̄rdaśa daks.in.ā daśa pratı̄cı̄rdaśodı̄cı̄rdaśordhvāstebhyo
ı ı
namaste no mr.d.ayantu te yam
. dvis.mo yaśca no dves.t.i
ı
. vo jambhe dadhāmi || 11.11 ||
tam

ı ı ı
tryam
. bakam . pus.t.ivardhanam |
. yajāmahe sugandhim
ıı
urvārukamıva bandhanānmr.tyormuks.ı̄ya mā 0mr.tāt || 1 ||
ı ı ı

ı
yo rudro agnau yo apsu ya os.adhı̄s.u |

yo rudro viśvā bhuvanā 0 0viveśa


ı

ı ı
tasmaı rudrāya namo astu || 2 ||

18
ı ı ı ı
tamu s.t.uhi yah. svis.uh. sudhanvā yo viśvasya ks.ayati bhes.ajasya |
ıı ıı ı ıı ı
yaks.vāmahe saumanasāya rudram . duvasya || 3 ||
. nabhobhirdevamasuram

ı ı
ayam . me bhagavattarah. |
. me hasto bhagavānayam
ıı 0 ıı ı
ayam . śivābhımarśanah. || 4 ||
. me viśvabhes.ajo yam̃

ı ı ı ı
. pāśā mr.tyo martyāya hantave |
ye te sahasramayutam
ı ı
tān yajñasya māyayā sarvānava yajāmahe |
ı ıı
mr.tyave svāhā mr.tyave svāhā || 5 ||

ı
. namo bhagavate rudrāya vis.n.ave mr.tyurme pāhi |
om
ı
. granthirasi rudro mā viśāntakah. |
prān.ānām
ıı
tenānnenāpyāyasva || 6 ||
ı
namo rudrāya vis.n.ave mr.tyurme pāhi ||

sadāśivom ||

ı
. śāntih. śāntih. śāntıh. ||
|| om

|| iti śrı̄kr.s.n.ayajurvedı̄ya taittirı̄ya sam


. hitāyām
.
caturthakān.d.e pañcamah. prapāt.hakah. ||

z z z z z

19
|| camakapraśnah
. ||
ı ı ı ı
. girah. |
Om̃ agnāvis.n.ū sajos.asemāvardhantu vām
ı ı
dyumnairvājebhirāgatam ||

ı ı ı ı
vājaśca me prasavaśca me prayatiśca me prasıtiśca me
ı ı ı ı
dhı̄tiśca me kratuśca me svaraśca me ślokaśca me
ı ı ı ı
śrāvaśca me śrutıśca me jyotıśca me suvaśca me

prān.aśca me 0pānaśca me vyānaśca me 0suśca me


ı ı ı

ı ı ı ı
cittam
. ca ma ādhı̄tam
. ca me vākca me manaśca me
ı ı ı ı ı
caks.uśca me śrotram
. ca me daks.aśca me balam
. ca ma ojaśca me
ı ı ı ı ı
sahaśca ma āyuśca me jarā ca ma ātmā ca me tanūśca me
ı
śarma ca me varma ca me 0ṅgāni ca me 0sthānı ca me
ı ı ı

ı ı
. s.i ca me śarı̄rān.i ca me || 1 ||
parūm̃

ı ı ı
jyais.t.hyam
. ca ma ādhıpatyam
. ca me manyuśca me
bhāmaśca me 0maśca me 0mbhaśca me jemā ca me mahimā ca me
ı ı ı ı ı

ı ı ı ı
varimā ca me prathimā ca me vars.mā ca me drāghuyā ca me
ı ı ı ı
vr.ddham
. ca me vr.ddhıśca me satyam
. ca me śraddhā ca me
ı ı ı ı ı
jagacca me dhanam
. ca me vaśaśca me tvis.ıśca me krı̄d.ā ca me
ı ı ı ı
. ca me janis.yamān.am
modaśca me jātam . ca me sūktam
. ca me
ı ı ı ı
sukr.tam
. ca me vittam
. ca me vedyam
. ca me bhūtam
. ca me
ı ı ı ı ı
bhavis.yacca me sugam
. ca me supatham
. ca ma .rddham
. ca ma .rddhıśca me

20
ı ı ı
. ca me kl.ptıśca me matiśca me sumatiśca me || 2 ||
kl.ptam

ı 0 ı ı ı
śam
. ca me mayaśca me priyam
. ca me nukāmaśca me
ı ı ı ı
kāmaśca me saumanasaśca me bhadram
. ca me śreyaśca me
ı ı ı ı
vasyaśca me yaśaśca me bhagaśca me dravın.am
. ca me
ı ı ı ı
yantā ca me dhartā ca me ks.emaśca me dhr.tıśca me
ı ı ı ı
. ca me mahaśca me sam
viśvam . vicca me jñātram
. ca me
ı ı ı ı ı
sūśca me prasūśca me sı̄ram
. ca me layaśca ma .rtam
. ca me
ı
0 0 ı 0 ı
mr.tam
. ca me yaks.mam
. ca me nāmayacca me jı̄vātuśca me
0 0 ı ı ı
. ca me namitram
dı̄rghāyutvam . ca me bhayam
. ca me sugam
. ca me
ı ı ı
śayanam . ca me || 3 ||
. ca me sūs.ā ca me sudinam

ı ı ı ı
ūrkca me sūnr.tā ca me payaśca me rasaśca me
ı ı ı ı
ghr.tam
. ca me madhu ca me sagdhıśca me sapı̄tiśca me
ı ı ı ı
kr.s.iśca me vr.s.t.ıśca me jaitram
. ca ma audbhıdyam
. ca me
ı ı ı ı
rayiśca me rāyaśca me pus.t.am
. ca me pus.t.ıśca me
ı ı ı ı
vibhu ca me prabhu ca me bahu ca me bhūyaśca me
0 ı ı ı ı
pūrn.am
. ca me pūrn.ataram
. ca me ks.ıtiśca me kūyavāśca me
ıı ıı
0 ı 0 ı ı
nnam
. ca me ks.ucca me vrı̄hayaśca me yavāśca me mās.āśca me
ıı ı ıı ıı
tilāśca me mudgāśca me khalvāśca me godhūmāśca me
ıı ı
0 ı
masurāśca me priyam
. gavaśca me n.avaśca me
ıı ıı
śyāmākāśca me nı̄vārāśca me || 4 ||

21
ı ı ı ı
aśmā ca me mr.ttıkā ca me girayaśca me parvatāśca me
ı ı ı
sikatāśca me vanaspatayaśca me hiran.yam
. ca me
0 ı ı ı ı
yaśca me sı̄sam
. ca me trapuśca me śyāmam
. ca me
0 ı ı ı ı
loham
. ca me gniśca ma āpaśca me vı̄rudhaśca ma
ı 0 ı ı
. ca me kr.s.t.apacyam
os.adhayaśca me kr.s.t.apacyam . ca me
ı ı ı ı
grāmyāśca me paśava āran.yāśca yajñena kalpantām
.
ı ı ı ı
. ca me vittıśca me bhūtam
vittam . ca me bhūtıśca me
ı ı ı ı
vasu ca me vasatiśca me karma ca me śaktıśca me
0 ı ı ı ı
rthaśca ma emaśca ma itıśca me gatıśca me || 5 ||

ı ı ı ı
agniśca ma indraśca me somaśca ma indraśca me
ı ı ı ı
savitā ca ma indraśca me sarasvatı̄ ca ma indraśca me
ı ı ı ı
pūs.ā ca ma indraśca me br.haspatıśca ma indraśca me
ı ı ı ı
mitraśca ma indraśca me varun.aśca ma indraśca me
ı ı ı ı
tvas.t.ā ca ma indraśca me dhātā ca ma indraśca me

vis.n.uśca ma indraśca me 0śvinau ca ma indraśca me


ı ı ı ı

ı ı ı ı
marutaśca ma indraśca me viśve ca me devā indraśca me

pr.thivı̄ ca ma indraśca me 0ntarıks.am


ı ı ı ı
. ca ma indraśca me
ı ı ı ı
dyauśca ma indraśca me diśaśca ma indraśca me
ı ı ı ı
mūrdhā ca ma indraśca me prajāpatiśca ma indraśca me || 6 ||

ı ıı
0 0 ı
. śuśca me raśmiśca me dābhyaśca me dhıpatiśca ma
am̃

22
0 ı ı ı
upām̃
. śuśca me ntaryāmaśca ma aindravāyavaśca me
ı ı ı
maitrāvarun.aśca ma āśvinaśca me pratiprasthānaśca me
ı ı ı ı
śukraśca me manthı̄ ca ma āgrayan.aśca me vaiśvadevaśca me
ı ı ı
dhruvaśca me vaiśvānaraśca ma .rtugrahāśca me
ıı
0 ı ı
tigrāhyāśca ma aindrāgnaśca me vaiśvadevaśca me
ıı ı ı
marutvatı̄yāśca me māhendraśca ma ādityaśca me
ı ı ı
sāvitraśca me sārasvataśca me paus.n.aśca me
ı ı
pātnı̄vataśca me hāriyojanaśca me || 7 ||

ı ı ı ı
idhmaśca me barhiśca me vedıśca me dhis.n.ıyāśca me
ı ı ı ı
srucaśca me camasāśca me grāvān.aśca me svaravaśca ma

uparavāśca me 0dhis.avan.e ca me dron.akalaśaśca me


ı ı ı

ı ı ı
vāyavyāni ca me pūtabhr.cca ma ādhavanı̄yaśca ma
ıı ı ı ı
. ca me havirdhānam
āgnı̄dhram . ca me gr.hāśca me sadaśca me
ıı
purod.āśāśca me pacatāśca me 0vabhr.thaśca me
ı ı

ı
svagākāraśca me || 8 ||

agniśca me dharmaśca me 0rkaśca me sūryaśca me


ı ı ı ı

prān.aśca me 0śvamedhaśca me pr.thivı̄ ca me 0dıtiśca me


ı ı ı

ı ı ı ı ı
ditıśca me dyauśca me śakvarı̄raṅgulayo diśaśca me
ı ı ı ı
yajñena kalpantāmr.kca me sāma ca me stomaśca me
ı ı ı ı ı
yajuśca me dı̄ks.ā ca me tapaśca ma .rtuśca me vratam
. ca me

23
0 ıı ı ı ı
horātrayorvr.s.t.yā b.rhadrathantare ca me yajñena kalpetām || 9 ||

ıı ı ı ı
garbhāśca me vatsāśca me tryavıśca me tryavı̄ ca me
ı ı ı
dityavāt. ca me dityauhı̄ ca me pañcāviśca me
ı ı ı
pañcāvı̄ ca me trivatsaśca me trivatsā ca me
ı ı ı ı
turyavāt. ca me turyauhı̄ ca me pas.t.havāt. ca me pas.t.hauhı̄ ca ma
ı ı ı ı
uks.ā ca me vaśā ca ma .rs.abhaśca me vehacca me
0 ı ı ı ı
nad.vāñca me dhenuśca ma āyuryajñena kalpatām
.
ı ı
prān.o yajñena kalpatāmapāno yajñena kalpatām
.
ı ı ı
vyāno yajñena kalpatām
. caks.uryajñena kalpatām̃
.
ı ı ı ı
śrotram
. yajñena kalpatām
. mano yajñena kalpatām
.
ı ı
vāgyajñena kalpatāmātmā yajñena kalpatām
.
ı
yajño yajñena kalpatām || 10 ||

ı ı ı ı
ekā ca me tisraśca me pañca ca me sapta ca me
ı ı ı ı
nava ca ma ekādaśa ca me trayodaśa ca me pañcadaśa ca me
ı ı ı
saptadaśa ca me navadaśa ca ma ekavim̃
. śatiśca me
ı ı
trayovim̃
. śatiśca me pañcavim̃
. śatiśca me
ı ı
saptavim̃
. śatiśca me navavim̃
. śatiśca ma
ı ı
ekatrim̃
. śacca me trayastrim̃
. śacca me
catasraśca me 0s.t.au ca me dvādaśa ca me s.od.aśa ca me
ı ı ı ı

ı ı ı
0
vim̃
. śatiśca me caturvim̃
. śatiśca me s.t.āvim̃
. śatiśca me

24
ı ı ı
dvātrim̃
. śacca me s.at.trim̃
. śacca me catvarim̃
. śacca me
ı 0 ı
catuścatvārim̃
. śacca me s.t.ācatvārim̃
. śacca me
ı ı ı ı
vājaśca prasavaścāpijaśca kratuśca suvaśca mūrdhā ca
ı ı
vyaśnıyaścāntyāyanaścāntyaśca bhauvanaśca
ı ı
bhuvanaścādhıpatiśca || 11 ||

ı ı ı ı
Om̃ id.ā devahūrmanuryajñanı̄rbr.haspatırukthāmadānı
ı ıı ı
śam̃
. sis.adviśvedevāh. sūktavācah. pr.thıvimātarmā
ı ı ı ı
mā him̃
. sı̄rmadhu manis.ye madhu janis.ye madhu vaks.yāmi
ı ı ı
madhu vadis.yāmi madhumatı̄m
. devebhyo vācamudyāsam̃
.
ıı ıı ı ı
śuśrūs.en.yām
. manus.yebhyastam
. mā devā avantu
śobhāyaı pitaro 0numadantu ||
ı ı

ı
|| Om̃ śāntih. śāntih. śāntıh. ||

|| iti śrı̄ kr.s.n.ayajurvedı̄ya taittirı̄ya sam


. hitāyām
.
caturthakān.d.e saptamah. prapāt.hakah. ||

z z z z z

Send corrections to P. P.Narayanaswami at swami@mun.ca

25

You might also like