You are on page 1of 1

पारिभाषिकपदानाां सूची – 4 कक्ष्या

अन्वयव्यषििे काभ्याम् – यत्सत्वे यत्सत्वां, यदभावे यदाभवः

शक्तिावच्छे दकद्वयम् – वाचके पदे षवद्यमानः धममः

वाचकम् – शक्तक्तरूपसांबन्धेन बोधकां पदम्

वाच्यम् – शक्तक्तरूपसांबन्धेन बोध्यः अर्मः


प्रवृषतः(सवमत्र धात्वर्मस्य किमरि भवषि) – (आत्मषन विमिे) प्रयत्नः – स्वयमेव ज्ञािां शक्यिे,
अन्येन ज्ञािां नैव शक्यिे

प्रविमना (अन्य-शास्त्राषद-षनष्ठा) – लोके प्रेिकपरुिषनष्ठा, शास्त्रे शब्दषनष्ठा

आर्ीभावना – प्रयत्नः
शाब्दीभावना – प्रेिणा

साध्यम् – षकां किोषि


साधनम् – केन किोषि

इषिकिमव्यिा – कर्ां किोषि

मख्यषवशेष्यः – यः अन्यत्र प्रकाििया न अन्वेषि सः। यर्ा – सन्दिः िामः सदू िां ग्रामां
गच्छषि इत्यत्र िामः।

आहवनीये जहोषि (एकां वेदवाक्यम्) – अत्र सप्तम्यन्तस्य अषप साधनत्वेनैव अन्वेषि

स्वगमकामो यजेि (एकां वेदवाक्यम्) – यागेन स्वगं भावयेि्

You might also like