You are on page 1of 466

अारामायणम ्


अनबमिणका i


अनबमिणका
अारामायणमाहाम ् . . . . . . . . . . . . . . . . . . . 1

बालकाडः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 7
ूथमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 7
ितीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 16
तृतीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 19
चतथु ः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 26
पमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 29
षः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 37
समः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 45

अयोाकाडः . . . . . . . . . . . . . . . . . . . . . . . . . . . 51
ूथमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 51
ितीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 55
तृतीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 63
चतथु ः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 71
पमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 80
षः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 87
समः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 96
अमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 107
नवमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 113

अरयकाडः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 123
ूथमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 123
ितीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 128
तृतीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 133
ii ु
अनबमिणका

चतथु ः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 139


पमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 144
षः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 150
समः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 156
अमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 163
नवमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 169
दशमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 175

िकिाकाडः . . . . . . . . . . . . . . . . . . . . . . . . . . 180
ूथमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 180
ितीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 189
तृतीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 196
चतथु ः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 202
पमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 207
षः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 213
समः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 222
अमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 227
नवमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 233


सरकाडः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 236
ूथमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 236
ितीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 242
तृतीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 247
चतथु ः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 257
पमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 265

ु काडः
य . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 272
ूथमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 272

अनबमिणका iii

ितीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 277


तृतीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 282
चतथु ः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 291
पमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 297
षः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 305
समः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 312
अमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 318
नवमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 325
दशमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 332
एकादशः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 338
ादशः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 346
ऽयोदशः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 354
चतदु श
 ः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 363
पदशः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 373
षोडशः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 383

उरकाडः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 388
ूथमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 388
ितीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 395
तृतीयः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 403
चतथु ः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 409
पमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 415
षः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 428
समः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 433
अमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . 441
नवमः सगः . . . . . . . . . . . . . . . . . . . . . . . . . . . . . 448
अारामायणमाहाम ् 1

॥अारामायणमाहाम॥्
रामं िवमयं वे रामं वे रघूहम।्
रामं िवूवरं वे रामं ँयामामजं भजे॥
य वागंशतु तंु रं रामायणामृतम।्
शैलजासेिवतं वे तं िशवं सोमिपणम॥्
सिदानसोहं भिभूितिवभूषणम।्
पूणानमहं वे संु शरं यम॥्
अानासंहऽ ानलोकिवलािसनी।
चचूडवचचिके यं िवराजते॥
अूमेयऽयातीतिनमलानमूतय े ।
मनोिगरां िवराय दिणामूतय े नमः॥१॥
सूत उवाच

कदािचारदो योगी परानमहवाया।
् कलान ल
पयटन स ् ोकान स
् लोकमपु ागमत॥२॥

तऽ ा मूितमिँछोिभः पिरवेितम।्
बालाक ूभया सासयं सभागृहम॥३॥ ्
माक डेयािदमिु निभः य
ू मानं मु मु ः।
सवाथ गोचरानं सरा समितम॥४॥ ्
चतमु ख ु ं जगाथं भाभीफलूदम।्
ूण दडवा तु ाव मिु नपवः॥५॥ ु
संु  वोमम।्
मिु नं ूाह यूव
िकं ूकु ाममिस तिदािम ते मनु े॥६॥
2 अारामायणमाहाम ्

इाकय वच मिु नॄाणमॄवीत।्


ः ौतु ं मया सव पूवम ्
 वे शभु ाशभु म॥७॥

इदानीमेकमेवाि ौोतं सरसम।
ु मिय॥८॥
तिहमिप ॄूिह यिद तेऽनमहो
ूाे किलयगु े घोरे नराः पयिवविज
ु ताः।
राचाररताः सव सवातापराखाः॥९॥ु
परापवादिनरताः परिािभलािषणः।
परीसमनसः परिहंसापरायणाः॥१०॥

देहायो मूढा नािका पशबु यः।
मातािपतृकृतेषाः ीदेवाः कामिकराः॥११॥
िवूा लोभमहमा वेदिवबयजीिवनः।
धनाजनाथ मिवा मदिवमोिहताः॥१२॥
जाितकमाणः ूायशः परवकाः।
िऽया तथा वैँयाः धमागशीिलनः॥१३॥
तिा ये के िचाणाचारतराः।
िय ूायशो ॅा भऽवानिनभयाः॥१४॥
शरु िोहकािरयो भिवि न संशयः।

एतेषां नबीनां ्
परलोकः कथं भवेत॥१५॥
इित िचाकुलं िचं जायते मम सतम।्
लघूपायेन येन ैषां परलोकगितभवते ।्

तमपु ायमपु ाािह सव वेि यतो भवान॥१६॥
अारामायणमाहाम ् 3

इृषवे ामाकय ूवाचा ु ु ासनः।




साध ु पृ ं या साधो वे तण ु सादरम॥१७॥
ु िऽपरहारं
परा ु पावती भवला।
ौीरामतं िजासःु पू िवनयािता॥१८॥
् यम।्
िूयाय ै िगिरश ै गढू ं ाातवान 

पराणोममारामायणिमित ्
ृतम॥१९॥
तावती जगाऽी पूजिया िदवािनशम।्
आलोचयी ानमा ितित सातम॥२०॥ ्
ूचिरित तोके ूायवशादा।
तायनमाऽेण जना याि सितम॥२१॥ ्

ताविजृते पापं ॄहापरःसरम ।्
यावगित नाारामायणमदु े ित॥२२॥
ताविलमहोाहो िनःशं सवतत।े
यावगित नाारामायणमदु 
े ित॥२३॥
तावमभटाः शूराः सिरि िनभयाः।
यावगित नाारामायणमदु  े ित॥२४॥

ताववािण शाािण िववदे पररम॥२५॥
तावपं राम बधं महतामिप।
यावगित नाारामायणमदु 
े ित॥२६॥
अारामायणसीतनौवणािदजम ् ।
फलं वं ु न शोिम कान मिु नसम॥२७॥
4 अारामायणमाहाम ्

तथाऽिप त माहां वे िकिवानघ।


ण ु िचं समाधाय िशवेनों परा
ु मम॥२८॥

अारामायणतः ोकं ोकाधमवे वा।


् िसंय
यः पठे त भ ु ः स पापा ्
ु ते णात॥२९॥
य ु ूहमारामायणमनधीः।
ु उते॥३०॥
यथाशि वदेा स जीव
यो भाचयतेऽारामायणमतितः।
िदन े िदन ेऽमेध फलं त भवेनु े॥३१॥
ययाऽिप योऽारामायणमनादरात।्
अतः णयु ा ः सोऽिप म ्
ु ते पातकात॥३२॥
नमरोित योऽारामायणमरतः।
सवदवे ाचनफलं स ूाोित न संशयः॥३३॥
ु ऽारामायणमशेषतः।
िलिखा पके

यो दािामभे  पयफलं ण॥ु ३४॥
अधीतेष ु च वेदषे ु शाेष ु ाकृ तेष ु च।
यलं लभ ं लोके तलं त सवेत॥३५॥ ्
एकादशीिदन ेऽारामायणमपु ोिषतः ।
यो रामभः सदिस ाकरोित नरोमः॥३६॥

त पयफलं वे ण ु वैवसम।
ूरं त ु गायऽीपरया
ु ्
फलं भवेत॥३७॥
अारामायणमाहाम ् 5

उपवासोतं कृ ा ौीरामनवमीिदन े।
राऽौ जागिरतोऽारामायणमनधीः।
यः पठे णयु ााऽिप त पयं
ु वदाहम॥३८॥ ्
कुेऽािदिनिखलपयतीथ
ु न ेकशः।
आत ु ं धनं सूयम हणे सवतोमख
ु ॥
े ३९॥
ु 
िवूेो ासत ु ।
े ो दा यलमते
तलं सवे सं सं न संशयः॥४०॥
यो गायते मदु ाऽारामायणमहिन शम।्

आां त ूतीे देवा इपरोगमाः॥४१॥
पठन ् ूहमारामायणमनोतः। ु
यरोित तम ततः कोिटगणं ्
ु भवेत॥४२॥
तऽ ौीरामदयं यः पठे त ् ससमािहतः।


स ॄोऽिप पूताा िऽिभरेव िदन ैभवते ॥४३॥
ौीरामदयं य ु हनूमितमािके ।
िऽः पठे त ू् हं मौनी स सवितभावेत॥४४॥

् ीरामदयं तल
पठन ौ ु योयिद।

ूरं ूकुवत ॄहािनवतनम॥४५॥
ौीरामगीतामाहां कृ ं जानाित शरः।
तदध िगिरजा वेि तदध वेहं मनु े॥४६॥
ते िकिवािम कृ ं वं ु न शते।
याा तणाोकिशिु मवायात ्
ु ॥४७॥
6 अारामायणमाहाम ्

ौीरामगीता यापं न नाशयित नारद।


त नँयित तीथादौ लोके ािप कदाचन।
त पँयाहं लोके मागमाणोऽिप सवदा॥४८॥
रामेणोपिनषिमु  ु ोािदतं मदु ा।

ु पीाऽमरो भवेत॥४९॥
लणायािप तां गीतासधां

जमदिसतः पवु कातवीयवधेया।

ु ामिसत ं ु महेशािके वसन॥५०॥
धनिव
अधीयमानां पावा रामगीतां ूयतः।

ौूा गृहीाऽऽश ु पठारायणकलामगात॥५१॥
ॄहािदपापानां िनृ ितं यिद वाित।
रामगीतां मासमाऽं पिठा म ु ते नरः॥५२॥

;रितमहभरालापािदसवम ।्

पापं यीतन ेन रामगीता िवनाशयेत॥५३॥
शालमामिशलामे च तल ु सिधौ।

यतीनां परतत ् रामगीतां पठे  ु यः॥५४॥

स तलमवाोित याचोऽिप न गोचरम॥५५॥
् ा यः ौाे भोजयेिजान।्
रामगीतां पठन भ

त ते िपतरः सव याि िवोः परं पदम॥५६॥
एकादँयां िनराहारो िनयतो ादशीिदने।
िाऽगतरोमूल  े रामगीतां पठे  ु यः।
स एव राघवः साात ् सवदवे  ै पूते॥५७॥
ूथमः सगः 7

िवना दानां िवना ानं िवना तीथावगाहनम।्


बना िकिमहोे न ण ु नारद ततः।
रामगीतां नरोऽधी तदनफलं लभेत॥५८॥ ्

ौिु तृितपराणे
ु ितहासागमशतािन च।
अहि नामारामायणकलामिप॥५९॥

अारामचिरत मनु ीराय


माहामेतिदतं कमलासन ेन।
यः ौया पठित वा णयु ात स ् म ः
ूाोित िवपु दव सरपू
ु मानः॥६०॥

ु उरखडे अारामायणमाहां
॥इित ौीॄाडपराणे
सूणम ॥्

॥बालकाडः॥
॥ूथमः सगः॥
॥राम दयम॥्

यः पृिथवीभरवारणाय िदिवज ैः सािथ तियः



सातः पृिथवीतले रिवकुले मायामनोऽयः।

िनबं हतरासः पनरगाद ् ॄमां िराम ्
कीित पापहरां िवधाय जगतां तं जानकीशं भजे॥१॥
8 ूथमः सगः

े म्
िवोविितलयािदष ु हेतमु क
मायाौयं िवगतमायमिचमूितम।्
आनसाममलं िनजबोधपम ्
सीतापितं िविदततमहं नमािम॥२॥

पठि ये िनमनचेतसः
वि चाािकसंितं शभु म।्

रामायणं सवपराणसतम ्
िनधूत पापा हिरमेव याि ते॥३॥

अारामायणमेव िनम ्
पठे दीेवबमिु म ् ।
गवां सहॐायतु कोिटदानात ्

फलं लभेः णयु ा िनम॥४॥


परािरिगिरसू
ता ौीरामाणवसता।

अारामगेय ं पनाित ु
भवनऽयम ्
॥५॥

कै लासामे कदािचििवशतिवमले मिरे रपीठे


संिवं ानिनं िऽनयनमभयं सेिवतं िससैः।
देवी वामासंा िगिरवरतनया पावती भिनॆा
ूाहेदं देवमीशं सकलमलहरं वामानकम॥६॥ ्
ूथमः सगः 9


पाववाच

नमोऽ ु ते देव जगिवास


सवाक ् ं परमेरोऽिस।

पृािम तं पषोम
सनातनं ं च सनातनोऽिस॥७॥
गों यदमनवाम ्

वदि भे ष ु महानभावाः।
तदहोऽहं तव देव भा

िूयोऽिस मे ं वद य ु पृम॥८॥


ानं सिवानमथानभिवै ु म्
रायय
च िमतं िवभात।्
जानाहं योिषदिप म ्
यथा तथा ॄूिह तरि येन॥९॥

पृािम चा परं रहम ्


तदेव चामे वद वािरजा।
ौीरामचेऽिखललोकसारे
भिढा नौभवित ूिसा॥१०॥
भिः ूिसा भवमोणाय
नातः साधनमि िकित।्
तथाऽिप ंशयबनं मे
ु मलोििभम ् ॥११॥
िवभेमह
10 ूथमः सगः

वदि रामं परमेकमाम ्



िनरमायागणसवाहम ।्
भजि चाहिन शमूमाः
परं पदं याि तथ ैव िसाः॥१२॥
वदि के िचरमोऽिप रामः
ािवया संवत ृ मासंम।्
जानाित नाानमतः परेण
सोिधतो वेद परातम॥१३॥ ्
यिद  जानाित कुतो िवलापः
सीताकृ तेऽन ेन कृ तः परेण।
जानाित न ैवं यिद के न सेः
समो िह सवरिप जीवजात ैः॥१४॥
अऽोरं िकं िविदतं भविः।
ततू मे संशयभेिद वाम॥१५॥ ्
ौीमहादेव उवाच
धाऽिस भाऽिस परानम ्
यातिु मा तव रामतम।्

परा न के नािभचोिदतोऽहम ्

वं ु रहं परमं िनगढू म॥१६॥
याऽ भा पिरनोिदतोऽहम ्
वे नमृ  रघूमं ते।
रामः पराा ूकृ तेरनािद-

रान एकः पषोमो िह॥१७॥
ूथमः सगः 11

मायया कृ िमदं िह सृा


नभोवदबिहराितो यः।
सवारोऽिप िनगढू आा
मायया सृिमदं िवचे॥१८॥

जगि िनं पिरतो ॅमि



यिधौ चकलोहवि।
एत जानि िवमूढिचाः
ािवया संवतृ मानसा ये॥१९॥

ाानमािन श ु
ु बे
ारोपयीह िनरमाये।

संसारमेवानसरि ते वै

पऽािदसाः ु
पकम य ु ाः॥२०॥

यथाऽूकाशो न त ु िवते रवौ


ोितःभावे परमेरे तथा।
ु िवानघने रघूमेऽिवा
िवश
कथं ारतः परािन॥२१॥

यथा िह चाा ॅमता गृहािदकम ्


िवनेॅ मतीव ँयते।
तथ ैव देहिे यकतरु ानः
कृ ते परेऽ जनो िवम ु ित॥२२॥
12 ूथमः सगः

नाहो न रािऽः सिवतयु थ ा भवेत ्


ूकाशपािभचारतः िचत।्
ानं तथाऽानिमदं यं हरौ
रामे कथं ाित श ु िचने॥२३॥
तारानमये रघूमे
िवानपे िह न िवते तमः।
अानसाियरिवलोचने

मायाौया िह मोहकारणम॥२४॥
अऽ ते कथियािम रहमिप लभम।्
सीताराममनू सं ्
ु वादं मोसाधनम॥२५॥
ु रामायणे रामे रावणं देवकटकम।्
परा

हा रणे रणाघी सपऽबलवाहनम ्
॥२६॥

सीतया सह समीवलणाां समितः।
अयोामगमिामो हनूममखु ैवृत ः॥२७॥
अिभिषः पिरवृतो विसा ैमहािभः।
िसंहासन े समासीनः कोिटसूयस  मूभः॥२८॥
ु ितम।्
ा तदा हनूमं ूािलं परतः

कृ तकाय िनराकां ानापे ं महामितम॥२९॥
रामः सीतामवु ाचेदं ॄूिह तं हनूमते।
िनषोऽयं ान पाऽं नो िनभिमान॥३०॥्
तथेित जानकी ूाह तं राम िनितम।्
हनूमते ूपाय सीता लोकिवमोिहनी॥३१॥
ूथमः सगः 13

सीतोवाच
रामं िवि परं ॄ सिदानमयम।्
सवपािधिविनम ्
ु ं सामाऽमगोचरम॥३२॥
आनं िनमलं शां िनिवकारं िनरनम।्
सवािपनमाानं ूकाशमकषम॥३३॥ ्
मां िवि मूलूकृ ितं सगिकािरणीम।्
त सििधमाऽेण सृजामीदमतिता॥३४॥
तािाया सृ ं तिारोतेऽबधु ैः।
अयोानगरे ज रघवंु शऽे ितिनमले॥३५॥
िवािमऽसहायं मखसंरणं ततः।
अहाशापशमनं चापभो महेिशतःु ॥३६॥
मािणमहणं पाागव मदयः।
अयोानगरे वासो मया ादशवािष कः॥३७॥
दडकारयगमनं िवराधवध एव च।
मायामारीचमरणं मायासीताितथा॥३८॥
जटायषु ो मोलाभः कब तथ ैव च।
शबयाः पूजनं पामु ीवेण समागमः॥३९॥
वािलन वधः पाीताेषणमेव च।

सेतबु  जलधौ लाया िनरोधनम॥४०॥
रावण वधो य ु े सपऽ
ु रानः।
ु ण मया सह॥४१॥
िवभीषणे रादानं पके
14 ूथमः सगः

अयोागमनं पािाे रामािभषेचनम।्


एवमादीिन कमािण मय ैवाचिरतािप।
आरोपयि रामेऽिििवकारेऽिखलािन॥४२॥

रामो न गित न ितित नानशोचाकाते
जित नो न करोित िकित।्
आनमूितरचलः पिरणामहीनो

मायागणानन ु
गतो िह तथा िवभाित॥४३॥
ततो रामः यं ूाह हनूममपु ितम।्
ण ु तं ूवािम ाानापरानाम॥४४॥ ्
आकाश यथा भेदििवधो ँयते महान।्
जलाशये महाकाशदवि एव िह।
ूितिबामपरं ँयते िऽिवधं नभः॥४५॥

बविच ैतमेकं पूणम थापरम।्
आभासपरं िबभूतमेव ं िऽधा िचितः॥४६॥
ु ः
साभासबे  मिविेऽिवकािरिण।
कतृ
साियारोते ॅाा जीवं च तथा बधु ैः॥४७॥
आभास ु मृषा बिरिवाकाय
ु ु ते।
म
अिविं त ु त िवेद ु िवकतः॥४८॥
अिवि पूणन एकं ूितपाते।
तमािदवा ै साभासाहमथा॥४९॥
ऐानं यदों महावाेन चानोः।
तदाऽिवा काय नँयेव न संशयः॥५०॥
ूथमः सगः 15

एतिाय मो मावायोपपते।


मििवमख ु ताम।्
ु ानां िह शागतष ु म
न ानं न च मोः ाेषां जशत ैरिप॥५१॥
इदं रहं दयं ममानो
मय ैव साािथतं तवानघ।
मिहीनाय शठाय न या

दातमैादिप रातोऽिधकम॥५२॥

ौीमहादेव उवाच
एतेऽिभिहतं देिव ौीरामदयं मया।

अितगतमं ्
ं पिवऽं पापशोधनम॥५३॥

साािामेण किथतं सववदे ासहम।्


ु ो नाऽ संशयः॥५४॥
यः पठे ततं भा स म

ॄहािद पापािन बजािजतािप।


नँयेव न सेहो राम वचनं यथा॥५५॥
योऽितॅोऽितपापी परधनपरदारेष ु िनोतो वा
ेयी ॄमातािपतृवधिनरतो योिगवृापकारी।
यः सूािभरामं पठित च दयं रामच भा

योगीैरलं पदिमह लभते सवदवे ःै स पूम॥५६॥
॥इित ौीमदारामायणे उमामहेरसंवादे बालकाडे
ौीरामदयं नाम ूथमः सगः॥१॥
16 ितीयः सगः

॥ितीयः सगः॥


पाववाच

धानगृु हीताि कृ ताथाि जगभो।


िविो मेऽितसेहमिभवदनमहात ु ्
॥१॥

खु ािलतं रामतामृतरसायनम।्



िपबा मे मनो देव न तृित भवापहम॥२॥

ौीराम कथा ः ौतु ा सेपतो मया।



इदान ौोतिु मािम िवरेण ुटारम॥३॥

ौीमहादेव उवाच

ु तरं
ण ु देिव ूवािम गा ु महत।्
ु मम॥४॥
अारामचिरतं रामेणों परा

तद कथियािम ण ु तापऽयापहम।्


य ु ते जरानोमहाभयात
ु ा म ु ।्
ूाोित परमामृिम द् ीघायःु पऽसितम
ु ्
॥५॥

े मा दशवदनमख
भूिमभारण ु ाशेषरोगणानाम ्
धृा गोपमादौ िदिवजमिु नजन ैः साकमासन।
गा लोकं दी सनमपु गतं ॄणे ूाह सवम ्

ॄा ाा मु त सकलमिप दावेदशेषाकात॥६॥
ितीयः सगः 17

ताीरसमिु तीरमगमद ् ॄाथ देववै त ृ ो


देा चािखललोकमजरं सवमीशं हिरम।्

अौषीिु तिसिनमलपदैः ोऽैः पराणोवै ः
भा गदया िगराितिवमलैरानबा ैवृत ः॥७॥
ततः ुरहॐांशस ु हॐसशूभः।
आिवरासीिरः ूाां िदशां पनयमः॥८॥
कथिवान ् ॄा दशम  कृ तानाम।्
इनीलूतीकाशं ितां पलोचनम॥९॥ ्
िकरीटहारके यूरकुडलैः कटकािदिभः।

िवॅाजमानं ौीवकौभूभयाितम ्
॥१०॥

विः सनका ै पाष दैः पिरवेितम।्
शचबगदापवनमालािवरािजतम ् ॥११॥
णयोपवीतेन णवणारेण च।

िौया भूा च सिहतं गडोपिर संितम॥१२॥
हष गदया वाचा ोत ं ु समपु चबमे॥१३॥
ॄोवाच

नतोऽि ते पदं देव ूाणबीियािभः।
यिते कमपाशाृिद िनं ममु 
ु िु भः॥१४॥

मायया गणमा ं सृजविस िस।

जगेन न ते लेप आनानभवानः॥१५॥
तथा शिु न  ानां दानायनकमिभः।
ु ाता ते यशिस सदा भिमतां यथा॥१६॥
श
18 ितीयः सगः

अतवािम िदोषापनये ु ।
सोऽदये िनं मिु निभः सात ैवृत ः॥१७॥
ॄा ैः ाथ िसथ मािभः पूवस
 िे वतः।
अपरोानभूु थ ािनिभिद भािवतः॥१८॥
तवािपूजािनमातलु सीमालया िवभो।

धत े विस पदं लाऽिप ौीः सपिवत॥१९॥
अतादभे ष ु तव भिः िौयोऽिधका।
भिमेवािभवाि ाः सारवेिदनः॥२०॥
अतादकमले भिरेव सदा ु मे।
संसाराऽऽमयतानां भेषजं भिरेव ते॥२१॥
इित ॄवु ं ॄाणं बभाषे भगवान ् हिरः।

िकं करोमीित तं वेधाः ूवाचाितहिष तः॥२२॥
भगवन र् ावणो नाम पौलतनयो महान।्
रासानामिधपितमवरदिप तः ॥२३॥
िऽलोक लोकपाला बाधते िवबाधकः।
मानषेु ण मृित मया काण किता॥२४॥
ु भूा जिह देविरप ं ु ूभो॥२५॥
अतं मानषो

ौीभगवानवाच
कँयप वरो दपसा तोिषतेन मे।

यािचतः पऽभावाय तथेीकृ तं मया।
स इदान दशरथो भूा ितित भूतले॥२६॥
तृतीयः सगः 19


ताहं पऽतामे  कौसायां शभु े िदन े।
् २७॥
चतधु ाऽऽानमेवाहं सृजामीतरयोः पृथक॥
योगमायाऽिप सीतेित जनक गृहे तदा।
उते तया साध सव सादयाहम।्

इाऽद ध े िवॄु  ्
 ा देवानथाॄवीत॥२८॥
ॄोवाच
िवमु ानषपे
ु ण भिवित रघोः कुले॥२९॥
ं सवान।्
यूय ं सृजं सवऽिप वानरेश
िवोः सहायं कुत यावाित भूतले॥३०॥
् मािदँय समाा च मेिदनीम।्
इित देवान स

ययौ ॄा भवनं िवरः सखमाितः॥३१॥
देवा सव हिरपधािरणः
िताः सहायाथ िमततो हरेः।
महाबलाः पवतवृयोिधनः
ूतीमाणा भगवमीरम॥३२॥ ्
॥इित ौीमदारामायणे उमामहेरसंवादे बालकाडे ितीयः
सगः॥२॥

॥तृतीयः सगः॥
ौीमहादेव उवाच
् परायणः।
अथ राजा दशरथः ौीमान स
अयोािधपितवरः सवलोके ष ु िवौतु ः॥१॥
20 तृतीयः सगः

सोऽनपःखेन पीिडतो गमेु कदा।



विसं कुलाचायमिभवाेदमॄवीत॥२॥
ािमन प् ऽाः
ु कथं मे ःु सवलणलिताः।

पऽहीन मे रां सव ःखाय कते॥३॥
ततोऽॄवीिसं भिवि सताव। ु
चारः ससा लोकपाला इवापराः॥४॥
शााभतारमानीय ऋं तपोधनम।्

अािभः सिहतः पऽकामे िं शीयमाचर॥५॥
तथेित मिु नमानीय मििभः सिहतः शिु चः।
यकम समारेभ े मिु निभवतकष ैः॥६॥
ौया यमान ेऽौ तजानू दूभः।
पायसं णपाऽं गृहीोवाच हवाट ्॥७॥

गृहाण पायसं िदं पऽीयं देविनिमतम।्
लसे परमाानं पऽे ु न न संशयः॥८॥
ु पायसं दा राे सोऽदधऽे नलः।
इा
ववे मिु नशालौ राजा लमनोरथः॥९॥
विसऋाामनातो ु ददौ हिवः।
कौसाय ै सकै के ै अधमध ूयतः॥१०॥

ततः सिमऽा साा जगृःु पौिऽकं चम।्
कौसा त ु भागाध ददौ त ै मदु ािता॥११॥
कै केयी च भागाध ददौ ूीितसमिता।
उपभ ु चं सवाः ियो गभसमिताः॥१२॥
तृतीयः सगः 21


देवता इव रेजाः भासा राजमिरे।
दशमे मािस कौसा सषु वेु पऽम
ु त ्
ु म॥१३॥

मधमासे िसते पे नवां कक टे शभु ।े
ु 
पनव ृ सिहते उे महपके ॥१४॥
मेष ं पूषिण साे पवृ ु िसमाकुले।
आिवरासीगाथः परमाा सनातनः॥१५॥
नीलोलदलँयामः पीतवासातभु ज ु ः।
जलजाणन ेऽाः ुरुडलमिडतः॥१६॥
सहॐाक ूतीकाशः िकरीटी कुितालकः।
शचबगदापवनमालािवरािजतः ॥१७॥

अनमहाे सूचकितचिकः।
कणारससूणि वशालोललोचनः ।

ौीवहारके यूरनूपरािदिवभू
षणः ॥१८॥
ा तं परमाानं कौसा िवयाकुला।
हषाौपु ण ्
ू न यना ना ूािलरॄवीत॥१९॥
कौसोवाच
देवदेव नमेऽ ु शचबगदाधर।
परमााऽतु ोऽनः पूण ु
 ं पषोमः॥२०॥

वदगोचरं वाचां बादीनामतीियम ।्

ां वेदवािदनः सामाऽं ान ैकिवमहम॥२१॥
मेव मायया िवं सृजविस हंिस च।
ु य
सािदगणसं ु यु एवामलः सदा॥२२॥
22 तृतीयः सगः

करोषीव न कता ं गसीव न गिस।


णोिष न णोषीव पँयसीव न पँयिस॥२३॥
अूाणो मनाः श ु इािद ौिु तरॄवीत।्
समः सवष ु भूतषे ु ितिप न लसे॥२४॥
अानािचानां  एव समे ु धसाम।्
जठरे तव ँये ॄाडाः परमाणवः॥२५॥
ं ममोदरसूत इित लोकान ि् वडसे।
भे ष ु पारवँयं ते ं मेऽ रघूम॥२६॥

संसारसागरे मा पितपऽधनािदष ।ु
ॅमािम मायया तेऽ पादमूलमपु ागता॥२७॥
देव िूपमेते सदा ितत ु मानसे।
आवृणोत ु न मां माया तव िविवमोिहनी॥२८॥
उपसंहर िवादो पमलौिककम।्

दशय महानबालभावं सकोमलम ।्

लिलतािलनालाप ैिराटं तमः॥२९॥

ौीभगवानवाच
यिदं तवा तवत ु नाथा॥३०॥
अहं त ु ॄणा पूव भूमभ े ारापनयेु ।

ूािथ तो रावणं ह ं ु मानषम पु ागतः॥३१॥

या दशरथेनाहं तपसारािधतः परा।

मऽािभकािया तथा कृ तमिनिते॥३२॥
तृतीयः सगः 23

पमेतया ं ूानं तपसः फलम।्



मशन ं िवमोाय कते लभम॥३३॥
संवादमावयोय ु पठे ा णयु ादिप।

स याित मम सां मरणे मृितं लभेत॥३४॥

इा मातरं रामो बालो भूा रोद ह।

बालेऽपीनीलाभो िवशालाोऽितसरः॥३५॥
बालाणूतीकाशो लािलतािखललोकपः।
ु ा पऽोवोवम
अथ राजा दशरथः ौ ु ।्
आनाणवमोऽसावाययौ गणाु सह॥३६॥
ु तः।
रामं राजीवपऽां ा हषाौस ु

गणा जातकमािण कतािन चकार सः॥३७॥
कै केयी चाथ भरतमसूत कमलेणा।

सिमऽायां  सशाननौ॥३८॥
यमौ जातौ पूण
तदा मामसहॐािण ॄाणेो मदु ा ददौ।
ु िन च रािन वासांिस सरभीः
सवणा ु शभु ाः॥३९॥
यिन र् मे मनु यो िवया ानिववे।
ु ूाह रामेित रमणािाम इिप॥४०॥
तं गः
भरणारतो नाम लणं लणाितम।्

शऽु ं शऽहु ारमेव ं गरभाषत॥४१॥
लणो रामचेण शऽु ो भरतेन च।

ीभूय चरौ तौ पायसांशानसारतः॥४२॥
24 तृतीयः सगः

राम ु लणेनाथ िवचरन ब् ाललीलया।


रमयामास िपतरौ चेित ैमु धभािषत ैः॥४३॥
भाले णमयापणमु ाफलूभम।्

कठे रमिणोातमीिपनखाितम॥४४॥
कणयोः णसराजनु सटाकम।्
ृ  म ् ॥४५॥
िशानमिणमीरकिटसूऽादैवत
ितवादशनिमनीलमिणूभम ।्
अणे िरमाणं तं तणकानन ु सवतः।
ा दशरथो राजा कौसा ममु दु े तदा॥४६॥
भोमाणो दशरथो राममेहीित चासकृ त।्
आयितहषण ूेा नायाित लीलया॥४७॥
आनयेित च कौसामाह सा सिता सतम ु ।्

धाविप न शोित ु ं योिगमनोगितम॥४८॥
ूहसन  ् यमायाित कदमाितपािणना।
िकिहीा
ृ ु व पलायते॥४९॥
कवलं पनरे
कौसा जननी त मािस मािस ूकुवती।

वायनािन िविचऽािण समल राघवम॥५०॥
अपूपान म ् ोदकान क
् ृ ा कणशुिलकाथा।
कणपरू ा िविवधान ् वष वृौ च वायनम॥५१॥

गृहकृ ं तया ं त चापकारणात।्

एकदा रघनाथोऽसौ गतो मातरमिके ॥५२॥
तृतीयः सगः 25

भोजनं देिह मे मातन  ौतु ं कायसया।


ततः बोधेन भाडािन लगडे ु नाहनदा॥५३॥
िशं पातयामास गं च नवनीतकम।्
लणाय ददौ रामो भरताय यथाबमम॥५४॥ ्
शऽु ाय ददौ पािध धं तथ ैव च।
सूदने किथते माऽे हां कृ ा ूधावित॥५५॥
आगतां तां िवलोाथ ततः सवः पलाियतम।्
कौसा धावमानाऽिप ूली पदे पदे॥५६॥
ु करे धृा िकिोवाच भािमनी।
रघनाथं
बालभावं समािौ मं मं रोद ह॥५७॥
ते सव लािलता माऽा गाढमािल यतः।
एवमानसोहजगदानकारकः ॥५८॥
मायाबालवपधृु 
 ा रमयामास दती।
अथ कालेन ते सव कौमारं ूितपेिदरे॥५९॥
उपनीता विसेन सविवािवशारदाः।
धनवु द े च िनरताः सवशााथ वेिदनः॥६०॥
ु ग तां नाथा लीलया नरिपणः।
बभूवज
लण ु सदा राममनगित ु ्
सादरम॥६१॥
सेसेवकभावेन शऽु ो भरतं तथा।

रामापधरो िनं तूणीबाणाितः ूभः॥६२॥
अाढो वनं याित मृगयाय ै सलणः।
् वान ि् पऽे सव वेदयत॥६३॥
हा मृगान स ्
26 चतथु ः सगः


ूाताय सातः िपतराविभवा च।
पौरकायािण सवािण करोित िवनयाितः॥६४॥
ु सिहतो िनं भा
बिभः ु मिु निभरहम।्
धमशारहािन णोित ाकरोित च॥६५॥

एवं पराा मनजावतारो ु
मनलोकानन ु  सवम।्
सृ

चबे ऽिवकारी पिरणामहीनो िवचायमाणे न करोित िकित॥६६॥
॥इित ौीमदारामायणे उमामहेरसंवादे बालकाडे तृतीयः
सगः॥३॥

॥चतथु ः सगः॥
ौीमहादेव उवाच
कदािचौिशकोऽागादयोां लनूभः।
िु ं रामं पराानं जातं ाा मायया॥१॥
ु ण त।ु
ा दशरथो राजा ूायािचरे
विसेन समाग पूजिया यथािविध॥२॥
अिभवा मिु नं राजा ूािलभिनॆधीः।

कृ ताथऽि मनु ीाहं दागमनकारणात॥३॥
िधा यहमृ य् ाि तऽैवायाि सदः।

यदथ मागतोऽिस ं ॄूिह सं करोिम तत॥४॥

िवािमऽोऽिप तं ूीतः ूवाच महीपितम।्
ु ् िपतॄन॥५॥
अहं पविण साे ा यु ं सरान ्
चतथु ः सगः 27

यदारभे तदा दैा िवं कुवि िनशः।



मारीच सबाापरे ु
चानचरायोः॥६॥
अतयोवधाथाय ें रामं ूय मे।
लणेन सह ॅाऽा तव ौेयो भिवित॥७॥
विसेन सहाम दीयतां यिद रोचते।
पू गमेु काे राजा िचापरायणः॥८॥
ु रामं ं ु नोहते मनः।
िकं करोिम गरो

बवष सहॐाे केनोािदताः सताः॥९॥
चारोऽमरत ु ाे तेषां रामोऽितवभः।
रामितो गित चे जीवािम कथन॥१०॥
ूाातो यिद मिु नः शापं दासंशयः।
कथं ौेयो भवेमसं चािप न ृशते ॥११॥ ्
विस उवाच
ण ु राजन ् देवगं
ु गोपनीयं ूयतः।
ु जातः परमाा सनातनः॥१२॥
रामो न मानषो
भूमभ ु
े ारावताराय ॄणा ूािथ तः परा।
स एव जातो भवन े कौसायां तवानघ॥१३॥
ं त ु ूजापितः पूव कँयपो ॄणः सतः।ु
कौसा चािदितदवमाता पूव यशिनी॥१४॥
भवौ तप उमं वै तेपाथे बवरम।्
अमािवषयौ िवपु ज ू ाान ैकतरौ।
तदा ूसो भगवान व् रदो भवलः॥१५॥
28 चतथु ः सगः

वृणी वरिमे ु ं मे पऽो


ु भवामल।
इित या यािचतोऽसौ भगवान भ ् तू भावनः॥१६॥

तथेाऽ ु
पऽे जातो रामः स एव िह।
शेष ु लणो राजन ् राममेवापत॥१७॥
जातौ भरतशऽु ौ शचबे गदाभृतः।
योगमायाऽिप सीतेित जाता जनकनिनी॥१८॥
िवािमऽोऽिप रामाय तां योजियतमु ागतः।
एततमं
ु राज वं कदाचन॥१९॥
अतः ूीतेन मनसा पूजियाऽथ कौिशकम।्
ूेषय रमानाथं राघवं सहलणम॥२०॥ ्
ु  ु राजा दशरथदा।
विसेन ैवम
कृ तकृ िमवाानं मेन े ूमिु दतारः॥२१॥
आय रामरामेित लणेित च सादरम।्
आिल मूव याय कौिशकाय समप यत॥२२॥ ्
ततोऽितो भगवान ि् वािमऽः ूतापवान।्
आशीिभरिभनाथ आगतौ रामलणौ।
गृहीा चापतूणीरबाणखधरौ ययौ॥२३॥
िकिेशमितब राममाय भितः।
े २४॥
ददौ बलां चाितबलां िवे े देविनिमत॥
ु ामािद न जायते॥२५॥
ययोम हणमाऽेण 
तत उीय गां ते ताटकावनमागमन।्
िवािमऽदा ूाह रामं सपराबमम॥२६॥्
पमः सगः 29

अऽाि ताटका नाम रासी कामिपणी।



बाधते लोकमिखलं जिह तामिवचारयन॥२७॥

तथेित धनरादाय ु रघननः।
सगणं ु

टारमकरोेन शेनापूरयनम॥२८॥
त ु ाऽसहमाना सा ताटका घोरिपणी।
बोधसूिता राममिभिाव मेघवत॥२९॥ ्
तामेकेन शरेणाश ु ताडयामास विस।
पपात िविपने घोरा वमी िधरं ब॥३०॥

ततोऽितसरी यी सवाभरणभूिषता।
ु ा रामूसादतः॥३१॥
शापािशाचतां ूाा म

ना रामं पिरब गता रामाया िदवम॥३२॥
ततोऽितः पिरर रामम ्
मूध वयाय िविच िकित।्
सवाजालं सरहमम ्
ूीािभरामाय ददौ मनु ीः॥३३॥
॥इित ौीमदारामायणे उमामहेरसंवादे बालकाडे चतथु ः
सगः॥४॥

॥पमः सगः॥
ौीमहादेव उवाच
तऽ कामाौमे रे कानन े मिु नसले।
उिषा रजनीमेकां ूभाते ूिताः शन ैः॥१॥
30 पमः सगः

िसाौमं गताः सव िसचारणसेिवतम।्


िवािमऽेण सिा मनु यिवािसनः॥२॥
पूजां च महत चबू रामलणयोिुत  म।्

ौीरामः कौिशकं ूाह मनु े दीां ूिवँयताम॥३॥
दशय महाभाग कुतौ रासाधमौ।
ु मिु नयम
तथेा ु ारेभ े मिु निभः सह॥४॥
माे दशाते तौ रासौ कामिपणौ।

मारीच सबा वष ौ िधरािनी॥५॥

रामोऽिप धनरादाय ु
ौ बाणौ सधे सधीः।
् ६॥
आकणा ं समाकृ  िवससज तयोः पृथक॥
तयोरेक ु मारीचं ॅामयतयोजनम।्
पातयामास जलधौ तदत ्
ु िमवाभवत॥७॥

ितीयोऽिमयो बाणः सबामजयणात ।्

अपरे लमणेनाश ु हतादनयाियनः॥८॥

पौघ ैरािकरन द् वे ा राघवं सहलणम।्
देवभयो न ेु व ु ःु िसचारणाः॥९॥
िवािमऽ ु सू पूजाह रघननम
ु ।्
अे िनवेँय चािल भा बााकुलेणः॥१०॥
भोजिया सह ॅाऽा रामं पफलािदिभः।

पराणवा ैमधरैु िन नाय ्
िदवसऽयम॥११॥
पमः सगः 31

चतथु ऽ हिन साे कौिशको राममॄवीत।्


राम राम महायं िु ं गामहे वयम॥१२॥्
िवदेहराजनगरे जनक महानः।
तऽ माहेरं चापमि ं िपनािकना॥१३॥
ििस ं महासं पूसे जनके न च।

ु मिु निभाां ययौ गासमीपगम॥१४॥
इा
गौतमाौमं पयं ु यऽाहाऽऽिता तपः।

िदपफलोपे तपादप ैः ्
पिरवेितम॥१५॥
मृगपिगण ैहनं ु
नानाजिवविज तम।्
ोवाच मिु नं ौीमान र् ामो राजीवलोचनः॥१६॥
क ैतदाौमपदं भाित भाभं महत।्

पऽपफलै ु ं जिभः
य ु ्
पिरविजतम॥१७॥
् िू ह ततः॥१८॥
आादयित मे चेतो भगवन ॄ
िवािमऽ उवाच
ण ु राम परा
ु वृ ं गौतमो लोकिवौतु ः।
सवधमभतृ ां ौेपसाराधयन ् हिरम॥१९॥्
त ै ॄा ददौ कामहां लोकसरीम ु ।्
ॄचयण सः ु शौ ्
ु षू णपरायणाम॥२०॥
तया साधिमहावाीौतमपतां वरः।

शब ु तां धष ियतमु रं ूेरु हम॥२१॥
े गौतमे िनगत े गृहात।्
कदािचिु नवेषण
धष ियाऽथ िनरगािरतं मिु नरगात॥२२॥्
32 पमः सगः

ा यां पेण मिु नः परमकोपनः।


पू कं ान म् म पधरोऽधमः॥२३॥
सं ॄूिह न चे किरािम न संशयः।

सोऽॄवीेवराजोऽहं पािह मां कामिकरम॥२४॥

कृ तं जगु ितं कम मया कुितचेतसा।
गौतमः बोधताॆाः शशाप िदिवजािधपम॥२५॥ ्
योिनलट ान ् सहॐभगवान ् भव।

शा तं देवराजानं ूिवँय ाौमं िुतम॥२६॥
ाऽहां वेपमानां ूािलं गौतमोऽॄवीत।्
े ं ित वृ े िशलायामाौमे मम॥२७॥
िनराहारा िदवाराऽं तपः परममािता।
आतपािनलवषािदसिहःु परमेरम॥२८॥ ्
ायी राममेकाममनसा िद संितम।्

नानाजिवहीनोऽयमाौमो मे भिवित॥२९॥
एवं वष सहॐेष ु न ेके ष ु गतेष ु च।

रामो दाशरिथः ौीमानागिमित सानजः॥३०॥
यदा दाौयिशलां पादाामाबिमित।
तदैव धूतपापा ं रामं सू भितः॥३१॥
पिरब नमृ  ा ु शापािमोसे।
पूवव म शौु षू ां किरिस यथासखम ्
ु ॥३२॥
इा ु गौतमः ूागािमवं नगोमम।्
तदाहा भूतानामँया ाौमे शभु ॥ े ३३॥
पमः सगः 33

तव पादरजःश काते पवनाशना।


ु  तपो रमािता॥३४॥
आेऽािप रघौे

ु ।्
पावय मनु ेभायामहां ॄणः सताम

इा राघवं हे गृहीा मिु नपवः॥३५॥

दशयामास चाहाममु ण े तपसा िताम।्



रामः िशलां पदा ृा तां चापँयपोधनाम॥३६॥

ननाम राघवोऽहां रामोऽहिमित चाॄवीत।्


ततो ा रघौे ु ं पीतकौशेयवाससम॥३७॥्

ु ं शचबगदापजधािरणम।्
चतभु ज

ु णधरं रामं लणेन समितम॥३८॥
धनबा

ितवं पनेऽं ौीवाितवसम।्


नीलमािणसाशं ोतयं िदशो दश॥३९॥

ा रामं रमानाथं हष िवािरतेणा।



गौतम वचः ृा ाा नारायणं वरम॥४०॥

सू िविधविाममािदिभरिनिता।
ु लन ेऽाा दडविणप सा॥४१॥
हषाौज

ु ा रामं राजीवलोचनम।्
उाय च पन

पलकाितसवा
ा िगरा गदय ैडत॥४२॥
34 पमः सगः

अहोवाच
अहो कृ ताथाि जगिवास ते
पादासंलरजःकणादहम ् ।
ृशािम यजशरािदिभर ्
िवमृयते रितमानस ैः सदा॥४३॥
अहो िविचऽं तव राम चेितम ्

मनभावे न िवमोिहतं जगत।्
चलजॐं चरणािदविजतः
सूण  आनमयोऽितमाियकः॥४४॥

यादपजपरागपिवऽगाऽा
भागीरथी भविविरिमख ु ान प् नाित।

साा एव मम िवषयो यदाे
ु तभागधेयम॥४५॥
िकं वयत े मम पराकृ ्

ु ितं हिरम ्
मावतारे मनजाकृ
रामािभधेय ं रमणीयदेिहनम।्
ु रं पिवशाललोचनम ्
धनध
् िजे॥४६॥
भजािम िनं न परान भ
यादपजरजः ौिु तिभिवमृ यम ्
यािभपजभवः कमलासन।
यामसाररिसको भगवान प् रािरः

तं रामचमिनशं िद भावयािम॥४७॥
पमः सगः 35

यावतारचिरतािन िविरिलोके
गायि नारदमख ु ा भवपजााः।
आनजाौपु िरिषकुचामसीमा
वागीरी च तमहं शरणं ूपे॥४८॥
सोऽयं पराा पषःु ु
पराण
एकः योितरन आः।
मायातन ं ु लोकिवमोहनीयाम ्
धे परानमह ु एष रामः॥४९॥
अयं िह िवोवसंयमानाम ्

एकः मायागणिबितो यः।
िविरििवीरनामभेदान ्
धे तः पिरपूण  आा॥५०॥
नमोऽ ु ते राम तवािपजम ्
िौया धृत ं विस लािलतं िूयात।्
आबामेकेन जगयं परा ु
ेय ं मनु ीैरिभमानविजत ैः॥५१॥
जगतामािदभूतं जगं जगदाौयः।
सवभतू  ु एको भाित भवान प् रः॥५२॥
े संय
ु ।्
ओारवां राम वाचामिवषयः पमान
वावाचकभेदने भवान ेव जगयः॥५३॥
कायकारणकतृ फलसाधनभेदतः ।
एको िवभािस राम ं मायया बपया॥५४॥
36 पमः सगः

ायामोिहतिधयां न जानि ततः।



मानषंु ाऽिभमे माियनं परमेरम॥५५॥
आकाशवं सवऽ बिहरगतोऽमलः।
ु सदयः॥५६॥
ु ो बः
असो चलो िनः श
योिषूढाहमा ते तं जान े कथं िवभो।
ताे शतशो राम नमुयामनधीः॥५७॥
देव मे यऽ कुऽािप िताया अिप सवदा।
ादकमले सा भिरेव सदा ु मे॥५८॥

नमे पषा नमे भवल।
नमेऽ ु षीके श नारायण नमोऽते
ु ॥५९॥

भवभयहरमेकं भानकोिटूकाशम ्
करधृतशरचापं कालमेघावभासम।्
कनकिचरवं रवुडलाम ्
ु राममीडे॥६०॥
कमलिवशदन ेऽं सानजं
ैु व ं पषं
ु ु
साािाघवं परतः ितम।्

पिरब ूणाऽऽश ु साऽनाता ्
ययौ पितम॥६१॥
अहया कृ तं ोऽं यः पठे िसंयतु ः।
ु तेऽिखलैः पाप ैः परं ॄािधगित॥६२॥
स म

पऽाथ पठे ा रामं िद िनधाय च।
संवरेण लभते वा अिप सपु ऽकम
ु ्
॥६३॥
् ामानवाोित रामचूसादतः॥६४॥
सवान क
षः सगः 37


ॄो गतगोऽिप ु
पषः ु
ेयी सरापोऽिप वा
मातृॅातृिविहंसकोऽिप सततं भोग ैकबातरु ः।
िनं ोऽिमदं जपन र् घपितं
ु भा िदं रन ्
ायिु मपु ैित िकं पनरसौ
ु ाचारयु ो नरः॥६५॥
॥इित ौीमदारामायणे उमामहेरसंवादे बालकाडे
अहोरणं नाम पमः सगः ॥५॥

॥षः सगः॥
िवािमऽोऽथ तं ूाह राघवं सहलणम।्

गामो व िमिथलां जनके नािभपािलताम॥१॥
ा बतवु रं पादयोां गमह ु िस।

इा ूययौ गाम ु त ु सहराघवः।
् ाले नािवके न िनिषो रघननः॥२॥
तिन क ु
नािवक उवाच
ालयािम तव पादपजम ्
नाथ दाषदोः िकमरम।्

मानषीकरणचू णम ि ते
पादयोिरित कथा ूथीयसी॥३॥
पादाजु ं ते िवमलं िह कृ ा
पारं तीरमहं नयािम।
नो चेरी सवती ु मलेन
ाेिभो िवि कुटुहािनः॥४॥
38 षः सगः

इा ु ािलतौ पादौ परं तीरं ततो गताः।


ु न सिहतो िमिथलां ययौ॥५॥
कौिशको रघनाथे
िवदेह परंु ूातिषवाटं समािवशत।्
ूां कौिशकमाकय जनकोऽितमदु ाितः॥६॥
पूजािािण स
ृ सोपाायः समाययौ।
दडविणपाथ पूजयामास कौिशकम॥७॥्
पू राघवौ ा सवलणसंयतु ौ।
ोतयौ िदशः सवासूयािववापरौ॥८॥
क ैतौ नरशालौ पऽौ ु
ु देवसतोपमौ।
मनःूीितकरौ मेऽ नरनारायणािवव॥९॥

ूवाच ् नकं तदा।
मिु नः ूीतो हष यन ज
ु दशरथ ैतौ ॅातरौ रामलणौ॥१०॥
पऽौ
मखसंरणाथाय मयाऽऽनीतौ िपतःु परात ु ।्
आगन र् ाघवो माग ताटकां िवघाितनीम॥११॥ ्
शरेण ैके न हतवाोिदतो मेऽितिवबमः।
ततो ममाौमं गा मम यिविहंसकान॥१२॥ ्

सबाूम खु ान ह् ा मारीचं सागरेऽिपत।्
ततो गातटे पये ु गौतमाौमं शभु म॥१३॥ ्
गा तऽ िशलापा गौतम वधूः िता।
पादपजसंशाृता ु
मानषिपणी॥१४॥
ाऽहां नमृ  तया सपूिजतः।
इदान िक ु
ु ामे गृहे माहेरं धनः॥१५॥
षः सगः 39

पूिजतं राजिभः सव िमनश ु ौु वु ।े


अतो दशय राजे शैव ं चापमनमम ु ।्
ाऽयोां िजगिमषःु िपतरं ििु मित॥१६॥
ु मिु नना राजा पूजाहािवित पूजया।
इो
पूजयामास धमो िविधेन कमणा।
ततः सेषयामास मिणं बिमरमु ्
॥१७॥
जनक उवाच
शीयमानय िवेशचापं रामाय दशय॥१८॥
ततो गते मिवरे राजा कौिशकमॄवीत।्
यिद रामो धनधृु 
 ा कोामारोपयेणम ्
ु ॥१९॥
तदा मयाऽऽजा सीता दीयते राघवाय िह।

तथेित कौिशकोऽाह रामं संवी सितम॥२०॥
शीयं दशय चापां रामायािमततेजसे।
एवं ॄवु ित मौनीशे आगताापवाहकाः॥२१॥
चापं गृहीा बिलनः पसाहॐसकाः।
घटाशतसमाय ्
ु ं मिणवळािदभूिषतम॥२२॥
दशयामास रामाय मी मयतां वरः।

ा रामः ूाा बा पिरकरं ढम॥२३॥
् नः।
गृहीा वामहेन लीलया तोलयन ध ु
आरोपयामास गणंु पँयिखलराजस॥२४॥ ु
40 षः सगः

ईषदाकष यामास पािणना दिणेन सः।



बभािखलारो िदशः शेन पूरयन॥२५॥
िदश िविदश ैव ग म रसातलम।्
तदत ्
ु मभूऽ देवानां िदिव पँयताम॥२६॥
आादयः कुसमै ु
ु दव ाः ितिभरीिडरे।
देवभयो ु ारोगणाः॥२७॥
न ेन नृत
िधा भं धनु ा राजािल रघूहम।्

िवयं लेिभरे सीतामातरोऽःपरािजरे॥२८॥
सीता णमय मालां गृहीा दिणे करे।
ितवा णवणा सवाभरणभूिषता॥२९॥
ु ाहारैः कणपऽैः णरणनूपरा।
म ु
कू लपिरसंवीता वाितनी॥३०॥
रामोपिर िनि यमाना मदु ं ययौ।

ततो ममु िु दरे सव राजदाराः लतम॥३१॥
गवाजालरेो ा लोकिवमोहनम।्
ततोऽॄवीिु नं राजा सवशािवशारदः॥३२॥
भो कौिशक मिु नौे पऽं ूेषय सरम।्
राजा दशरथः शीयमागत ु सपऽकः॥३३॥

िववाहाथ कुमाराणां सदारः सहमििभः।
तथेित ूेषयामास तािरतिवबमान॥३४॥ ्
षः सगः 41

ते गा राजशालं रामौेयो वेदयन।्


ौु ा रामकृ तं राजा हषण महताऽऽतः॥३५॥

िमिथलागमनाथाय रयामास मििभः।
ग ु िमिथलां सव गजारथपयः॥३६॥
रथमानय मे शीयं गा ैव मा िचरम।्
विसमतो यात ु सदारः सिहतोऽििभः॥३७॥
् ः।
राममातॄः समादाय मिु नम भगवान ग ु
एवं ूा सकलं राजिष िवपलं ्
ु रथम॥३८॥
महा सेनया साधम ा िरतो ययौ।
ु ा राजा हष समाकुलः॥३९॥
आगतं राघवं ौ

ूगाम जनकः शतानपरोधसा। ु

यथोपूजया पू ं पूजयामास सृ तम॥४०॥
राम ु लणेनाश ु ववे चरणौ िपतःु ।
ततो ो दशरथो रामं वचनमॄवीत॥४१॥ ्
िदा पँयािम ते राम मख ु ोपमम।्
ु ं फुाज

मनु ेरनमहाव सं मम शोभनम॥४२॥ ्

इाऽऽयाय ु पनः।
मूधानमािल च पनः ु
हषण महताऽऽिवो ॄानं गतो यथा॥४३॥
ततो जनकराजेन मिरे सिवेिशतः।
ु सखी॥४४॥
शोभने सवभोगाे सदारः ससतः ु
ततः शभु े िदन े ले समु ु त रघूमम।्
आनयामास धमो रामं सॅातृकं तदा॥४५॥
42 षः सगः


रसिवारे ु
सिवतान ु
े सतोरणे

ु ापफलािते
मडपे सवशोभाे म ु ॥४६॥

वेदिविः ससाधे ॄाण ैः णभिू षत ैः।

सवािसनीिभः पिरतो िनकठीिभरावृत॥ े ४७॥
भेरीिभिनघष ैगतनृ ैः समाकुले।

िदरािते णपीठे रामं वेशयत॥४८॥

विसं कौिशकं च ैव शतानः परोिहतः।
यथाबमं पूजिया रामोभयपायोः॥४९॥
ापिया स तऽािं ालिया यथािविध।

सीतामानीय शोभाां नानारिवभूिषताम॥५०॥
सभाय जनकः ूायािामं राजीवलोचनम।्

पादौ ूा िविधवदपो मूध ारयत॥५१॥
या धृता मूि शवण ॄणा मिु निभः सदा।
ततः सीतां करे धृा सातोदकपूवक ्
 म॥५२॥
रामाय ूददौ ूीा पािणमहिवधानतः।
सीता कमलपऽाी णम ु ािदभूिषता॥५३॥
ु त
दीयते मे सता ु ं ूीतो भव रघूम।

इित ूीतेन मनसा सीतां रामकरेऽप यन॥५४॥
ममु ोद जनको ल ीराििरव िववे।
उिमलां चौरस कां लणाय ददौ मदु ा॥५५॥
तथ ैव ौिु तकीित च माडव ॅातृकके ।
भरताय ददावेकां शऽु ायापरां ददौ॥५६॥
षः सगः 43

चारो दारसा ॅातरः शभु लणाः।


िवरेजःु ूजया सव लोकपाला इवापरे॥५७॥
ततोऽॄवीिसाय िवािमऽाय मैिथलः।

जनकः सतोदं ्
नारदेनािभभािषतम॥५८॥
यभूिमिवश ु थ कष तो लालेन मे।
सीतामख ु ाम ु ा कका शभु लणा॥५९॥

तामिामहं ूीा पिऽकाभावभािवताम ।्
अिप ता िूयभायाय ै शरिनभानना॥६०॥
एकदा नारदोऽागाििवे मिय संिते।
रणयहतीम ्वीणां गायारायणं िवभमु ॥६१॥्

पूिजतः सखमासीनो मामवु ाच सखाितः।

ण ु वचनं गंु तवादु यकारणम॥६२॥ ्

परमाा षीके शो भानमहकाया।
देवकायाथ िसथ रावण वधाय च॥६३॥
जातो राम इित ातो मायामानषवे ु षधृक।्
आे दाशरिथभू  ा चतधु ा परमेरः॥६४॥
योगमायाऽिप सीतेित जाता वै तव वेँमिन।
अतं राघवाय ैव देिह सीतां ूयतः॥६५॥
 ायषा राम परमानः।
नाेः पूवभ

इा ूययौ देवगितं देवमिु नदा॥६६॥
तदार मया सीता िवोलीिवभाते।
कथं मया राघवाय दीयते जानकी शभु ा॥६७॥
44 षः सगः

े मिचयम।्
इित िचासमािवः कायमक

मितामहगेहे त ु ासभूतिमदं धनः॥६८॥
ईरेण पराु िं परदाहादनरम
ु ।्
धनरेु तणं कायिमित िच कृ तं तथा॥६९॥
सीतापािणमहाथाय सवषां माननाशनम।्
सादािु नौे रामो राजीवलोचनः॥७०॥
आगतोऽऽ धनिु ु ं फिलतो मे मनोरथः।
अ मे सफलं ज राम ां सह सीतया॥७१॥
एकासनं पँयािम ॅाजमानं रिवं यथा॥७२॥
ादाधु रो ॄा सृिचबूवतकः।
बिलादसिललं धृाऽभूििवजािधपः॥७३॥
ु शादहा
ादपांससं  ापतः।
भतृश
स एव िविनमु ा कोऽोऽिधरिता॥७४॥

यादपजपरागसरागयोिग-
वृिै जत ं भवभयं िजतकालचबै ः।
यामकीतनपरा िजतःखशोका
देवामेव शरणं सततं ूपे॥७५॥
इित ाु नृपः ूादािाघवाय महान े।
दीनाराणां कोिटशतं रथानामयतु ं तदा॥७६॥
अानां िनयतु ं ूादाजानां षतं तथा।
पीनां लमेकं त ु दासीनां िऽशतं ददौ॥७७॥
समः सगः 45

िदारािण हारा मु ारमयोलान।्


सीताय ै जनकः ूादाीा िहतृवलः॥७८॥
् सू
विसादीन स ु  भरतं लणं तथा।

पूजिया यथाायं तथा दशरथं नृपम॥७९॥

ूापयामास नृपो राजानं रघसमम ।्
ु ोचनाः॥८०॥
सीतामािल दत मातरः साौल
ौूशौ ु
ु षू णपरा िनं राममनोता।
पाितोमपु ाल ित वे यथा सखम ्
ु ॥८१॥
ूयाणकाले रघननु भेरीमृदानकतूयघ ोषः।
वािसभेरीघनतूयश  ैः सूितो भूतभयरोऽभूत॥८२॥्
॥इित ौीमदारामायणे उमामहेरसंवादे बालकाडे षः
सगः॥६॥

॥समः सगः॥
अथ गित ौीरामे मैिथलाोजनऽयम।्
िनिमाितघोरािण ददश नृपसमः॥१॥
ना विसं पू िकिमदं मिु नपव।

िनिमानीह ँये िवषमािण समतः॥२॥
विसमथ ूाह भयमागािम सूते।

पनरभयं तेऽ शीयमेव भिवित॥३॥
मृगाः ूदिणं याि पँय ां शभु सूचकाः।
इेव ं वदत ववौ घोरतरोऽिनलः॥४॥
46 समः सगः

ु ूिं ष सवषां पांसवृु ििभरदयन।्


म
ततो ोजन द् दशाम े तेजोरािशमपु ितम॥५॥ ्
कोिटसूयू तीकाशं िव ु
ु समूभम ।्
तेजोरािशं ददशाथ जामदं ूतापवान॥६॥ ्
नीलमेघिनभं ूांश ं ु जटामडलमिडतम।्
धनःु परशपु ािणं च सााालिमवाकम॥७॥ ्
कातवीयाकं रामं िऽयमदनम।्

ूां दशरथामे कालमृिमवापरम ्
॥८॥
तं ा भयसो राजा दशरथदा।

अािदपूजां िवृ ऽािह ऽाहीित चाॄवीत॥९॥

दडविणपाह पऽूाणं ूय मे।

इित ॄवु ं राजानमना रघूमम॥१०॥
उवाच िनुरं वां बोधाचिलतेियः।
ं राम इित नाा मे चरिस िऽयाधम॥११॥
य ु ं ूयाश ु यिद ं िऽयोऽिस वै।

पराणं जजरं चापं भा ं कसे मधु ा॥१२॥
अि ु वैवे चापे आरोपयिस चेणम ु ।्
तदा य ु ं या साध करोिम रघवंु शज॥१३॥
नो चेवान ह् िनािम िऽयाकरो हम।्
इित ॄवु ित वै तिचाल वसधा ्
ु भृशम॥१४॥
अकारो बभूवाथ सवषामिप चषु ाम।्
रामो दाशरिथवरो वी तं भागव ं षा॥१५॥
समः सगः 47


धनराि ु
तादारो गणमसा।

तूणीरााणमादाय सायाकृ  वीयवान॥१६॥
उवाच भागव ं रामं ण ु ॄन ् वचो मम।
लं दशय बाण मोघो मम सायकः॥१७॥
लोकान प् ादयगु ं वाऽिप वद शीयं ममाऽऽया।
अयं लोकः परो वाथ या ग ं ु न शते॥१८॥
एवं ं िह ूकत ं वद शीयं ममाऽऽया।
एवं वदित ौीरामे भागवो िवकृ ताननः॥१९॥
संरन ् पूवव 
ृ ािमदं वचनमॄवीत।्

राम राम महाबाहो जान े ां परमेरम॥२०॥

पराणप ु
षं िव ं ु जगगलयोवम।्
बाेऽहं तपसा िवमु ाराधियतमु सा॥२१॥
चबतीथ शभु ं गा तपसा िवमु हम।्
अतोषयं महाानं नारायणमनधीः॥२२॥
ततः ूसो देवश े ः शचबगदाधरः।
उवाच मां रघौेु  ूसमख ु पजः॥२३॥

ौीभगवानवाच
् िलतं ते तपो महत।्
उि तपसो ॄन फ
ु ं जिह हैहयपवम
मिदंशने य ु ्
॥२४॥
कातवीय िपतृहणं यदथ तपसः ौमः।
ततिःसकृ ं हा िऽयमडलम॥२५॥्
48 समः सगः

कृ ां भूिमं कँयपाय दा शािमपु ावह।


ऽेतामखु े दाशरिथभू ा रामोऽहमयः॥२६॥
उे परया शा तदा ििस मां ततः।

मेजः पनरादाे ु
िय दं मया परा॥२७॥
तदा तपरोके ित ं ॄणो िदनम।्

इाऽद ध े देवथा सव कृ तं मया॥२८॥
ु ं राम जातोऽिस ॄणािथ तः।
स एव िव
मिय ितं त ु ेजय ैव पनरातम
ु ्
॥२९॥
अ मे सफलं ज ूतीतोऽिस मम ूभो।
ॄािदिभरलं ूकृ तेः पारगो मतः॥३०॥
िय जािदषावा न सानसवाः।
 ं गमनािदिवविजतः॥३१॥
िनिवकारोऽिस पूण
यथा जले फे नजालं धूमो वौ तथा िय।
दाधारा िषया माया काय सृजहो॥३२॥
यावायावृता लोकाावां न िवजानते।
अिवचािरतिसैषाऽिवा िवािवरोिधनी॥३३॥
अिवाकृ तदेहािदसाते ूितिबिता।
िचिजवलोके ऽिन ज ् ीव इिभधीयते॥३४॥

यावेहमनःूाणबािदिभमानवान ् ।
तावतृ ु
 भोृ सखःखािदभावे ्
त॥३५॥
ु ान ं न जािित।
आनःसंसिृ तनाि बे
अिववेकायं यु ा संसारीित ूवतत॥ े ३६॥
समः सगः 49

जड िचमायोगािं भूयाितेथा।


जडसाडं िह जलाोमलनं यथा॥३७॥
यावादभानां ससौं न िवित।
तावंसारःखौघा िनवतरः सदा॥३८॥
तलया भा यदा ां समपु ासते।
तदा माया शन ैयाित तानवं ूितपते॥३९॥
ततानसः से ु न लते।
ु ा सादािम
वाानं गरोल ु ते॥४०॥
तािहीनानां ककोिटशत ैरिप।
न मिु शा िवानशा न ैव सखं
ु तथा॥४१॥
अतादयगु ले भिम जजिन।
ािमतां सोऽिवा याां िवनँयित॥४२॥
लोके ििनरतामामत ृ विष णः।

पनि ु कुलोवान॥४३॥
लोकमिखलं िकं पनः ्
नमोऽ ु जगतां नाथ नमे भिभावन।
नमः कािणकान रामच नमोऽ ु ते॥४४॥
ु मया लोकिजगीषया।
देव यृ तं पयं
तव तव बाणाय भूयािाम नमोऽ ु ते॥४५॥
ततः ूसो भगवान ौ ् ीरामः कणामयः।
ूसोऽि तव ॄन ्ये मनिस वतत॥ े ४६॥
दाे तदिखलं कामं मा कुाऽ संशयम।्
ततः ूीतेन मनसा भागवो राममॄवीत॥४७॥ ्
50 समः सगः


यिद मेऽनमहो ु दन।
राम तवाि मधसू
सादे ढा भिः सदा ु मे॥४८॥

ोऽमेतठे  ु भिहीनोऽिप सवदा।


ि िवानं भूयादे ृितव॥४९॥

तथेित राघवेणोः पिरब ूण तम।्



पूिजतदनातो ्
महेाचलमगात॥५०॥

राजा दशरथो ो रामं मृतिमवागतम।्


ु ज
आिलािल हषण न ेऽाां जलम ्
ृ त॥५१॥

ततः ूीतेन मनसा िचः परंु ययौ।


रामलणशऽु भरता देवसिताः॥५२॥

ां ां भायामपु ादाय रेिमरे मिरे।


मातािपतृां संो रामः सीतासमितः।
रेम े वैकुठभवन े िौया सह यथा हिरः॥५३॥

यधु ािजाम कै केयीॅाता भरतमातल


ु ः।
भरतं न ेतमु ागरां ूीितसंयतु ः॥५४॥

ूेषयामास भरतं राजा ेहसमितः।


शऽु ं चािप सू यधु ािजतमिरमः॥५५॥

कौसा शश ु भु े देवी रामेण सह सीतया।


देवमातेव पौलोा शा शबे ण शोभना॥५६॥
ूथमः सगः 51

साके ते लोकनाथूिथतगणगणोु लोकसीतकीितः


ौीरामः सीतयाेऽिखलजनिनकरानसोहमूितः।
िनौीिन िवकारो िनरविधिवभवो िनमायािनरासो

मायाकायानसारी मनज ु इव सदा भाित देवोऽिखलेशः॥५७॥
॥इित ौीमदारामायणे उमामहेरसंवादे बालकाडे समः
सगः॥७॥
इित ौीमदारामायणे बालकाडः समाः॥

॥अयोाकाडः॥
॥ूथमः सगः॥

एकदा सखमासीनं ु
रामं ाःपरािजरे

सवाभरणसं रिसंहासन े ितम॥१॥्
ु 
नीलोलदलँयामं कौभाम ु करम।्

सीतया रदडेन चामरेणाथ वीिजतम॥२॥
िवनोदयं तालू चवणािदिभरादरात।्
नारदोऽवतरम
ु राऽ राघवः॥३॥

ु िटकसाशः शर इवामलः।


श
अतिक तमपु ायातो नारदो िददशनः॥४॥
तं ा सहसोाय रामः ूीा कृ तािलः।
ननाम िशरसा भूमौ सीतया सह भिमान॥५॥ ्
52 ूथमः सगः

उवाच नारदं रामः ूीा परमया यतु ः।


संसािरणां मिु नौे लभ ं तव दशनम।्
अाकं िवषयासचेतसां िनतरां मनु े॥६॥
अवां मे पूवज ु
 कृ तपयमहोदय ैः।
संसािरणाऽिप िह मनु े लते समागमः॥७॥
अतशनादेव कृ ताथऽि मनु ीर।
िकं काय ते मया काय ॄूिह तरवािण भोः॥८॥
अथ तं नारदोऽाह राघवं भवलम।्

िकं मोहयिस मां राम वा ैलकानसािरिभः॥९॥
संसायहिमित ूों समेतया िवभो।
जगतामािदभूता या सा माया गृिहणी तव॥१०॥
िकषााये तां ॄादयः ूजाः।

दाौया सदा भाित माया या िऽगणािका॥११॥
ु कृ लोिहताः सवदा ूजाः।
सूतऽे जॐं श
लोकऽयमहागेहे गृहमदु ातः॥१२॥
ु ानकी लीः िशवं जानकी िशवा।
ं िवज
ॄा ं जानकी वाणी सूय ं जानकी ूभा॥१३॥
भवान ्शशाः सीता त ु रोिहणी शभु लणा।
शबमेव पौलोमी सीता ाहानलो भवान॥१४॥ ्
यमं कालप सीता संयिमनी ूभो।
िनितं जगाथ तामसी जानकी शभु ा॥१५॥
ूथमः सगः 53

राम मेव वणो भागवी जानकी शभु ा।


वायु ं राम सीता त ु सदागितिरतीिरता॥१६॥
कुबेरं राम सीता सवसकीितता।

िाणी जानकी ूोा िं लोकनाशकृ त॥१७॥
लोके ीवाचकं यावव जानकी शभु ा।

पामवाचकं यावव ं िह राघव॥१८॥
ताोकऽये देव यवु ाां नाि िकन॥१९॥
दाभासोिदताानमाकृ तिमतीयत े ।
ताहातः सूऽ ं िलं सवाकं ततः॥२०॥

अहार बि पूाणेियािण च।

िलिमते ु खािदमत
ूा ैजमृस ु ्
॥२१॥
स एव जीवसं लोके भाित जगयः।
अवाानािव ैव कारणोपािधते॥२२॥
ूलं सू ं कारणामपु ािधिऽतयं िचतेः।
एत ैिविशो जीवः ाियु ः परमेरः॥२३॥

जामसषु ाा संसिृ तया ूवतत।े
ता िवलणः साी िचाऽं रघूम॥२४॥
 एव जगातं िय सव ूितितम।्

ेव लीयते कृ ं तां सवकारणम॥२५॥
राविहिमवाानं जीवं ाा भयं भवेत।्
परााहिमित ाा भयःख ैिवम ु ते॥२६॥
54 ूथमः सगः


िचाऽोितषा सवाः सवदहे षे ु बयः।
या याकाँये सवाा ततो भवान॥२७॥्

अानाते सव िय रौ भजवत ्
॥२८॥
ु ानां िवानं भवित बमात।्
ादभिय
तािय ु ा ये मिु भाज एव िह॥२९॥
अहं भानां तानां च िकरः।
ु ी मोहय न मां ूभो॥३०॥
अतो मामनगृ
ािभकमलोो ॄा मे जनकः ूभो।
अतवाहं पौऽोऽि भं मां पािह राघव॥३१॥

इा बशो ना ानाौपु िरतः। ु
उवाच वचनं राम ॄणा नोिदतोऽहम॥३२॥्

रावण वधाथाय जातोऽिस रघसम।
इदान राराथ िपता ामिभषेित॥३३॥
यिद राािभसंसो रावणं न हिनिस।
ूिता ते कृ ता राम भूभारहरणाय वै॥३४॥
तं कु राजे ससमेव िह।

ु तै िदतं रामो नारदं ूाह सितम॥३५॥
ौ
ण ु नारद मे िकिितेऽिविदतं िचत।्
ूितातं च यूव किरे त संशयः॥३६॥
ु न तारसयात।्
िक ु कालानरोधे
हिरे सवभभ ु
ू ारं बमेणासरमडलम ्
॥३७॥
ितीयः सगः 55

रावण िवनाशाथ ो गा दडकाननम।्


चतदु श
 समाऽ िषाु ् ३८॥
मिु नवेषधृक॥
सीतािमषेण तं ं सकुलं नाशयाहम।्
एवं रामे ूिताते नारदः ूममु ोद ह॥३९॥
ूदिणऽयं कृ ा दडविणप तम।्

अनात रामेण ययौ देवगितं मिु नः॥४०॥
संवादं पठित णोित संरेा
यो िनं मिु नवररामयोः सभा।
साोमरसल ु भ ं िवमोम ्

कै वं िवरितपरःसरं बमेण॥४१॥
॥इित ौीमदारामायणे उमामहेरसंवादे अयोाकाडे
ूथमः सगः॥१॥

॥ितीयः सगः॥
अथ राजा दशरथः कदािचिहिस ितः।
विसं कुलाचायमायेदमभाषत॥१॥
भगवन र् ाममिखलाः ूशंसि मु मु ः।
पौरा िनगमा वृा मिण िवशेषतः॥२॥
ु त ं रामं राजीवलोचनम।्
ततः सवगणोपे
ें राेऽिभषेािम वृोऽहं मिु नपव॥३॥

भरतो मातल ु ं िु ं गतः शऽु संयतु ः।

अिभषे े  एवाश ु भवाानमोदताम ्
॥४॥
56 ितीयः सगः

साराः सियां च ग मय राघवम।्


उीयां पताका नानावणाः समतः॥५॥
तोरणािन िविचऽािण णमु ामयािन वै।
आय मिणं राजा समम ु ्
॥६॥
आापयित यां मिु नमानय।

यौवराेऽिभषेािम ोभूत े रघननम ॥७॥ ्
तथेित हषा मिु नं िकं करोमीभाषत।
तमवु ाच महातेजा विसो ािननां वरः॥८॥
ः ूभाते मके ककाः णभिू षताः।
ित ु षोडश गजाः णरािद भूिषताः॥९॥
 ः समायात ु ऐरावतकुलोवः।
चतदु 
नानातीथदकै ः पूणाः णकुाः सहॐशः॥१०॥
ाां नववैयायचमािण ऽीिण चानय।

ु ामिणिवरािजतम॥११॥
ेतऽं रदडं म
िदमाािन वािण िदााभरणािन च।
मनु यः सृ ताऽ ित ु कुशपाणयः॥१२॥
नतो वारम ु ाथा।
ु ा गायका वेणक
नानावािदऽकुशला वादय ु नृपाणे॥१३॥
हरथपादाता बिहि ु सायधु ाः।
नगरे यािन िति देवतायतनािन च॥१४॥
तेष ु ूवततां पूजा नानाबिलिभरावृता।
राजानः शीयमाया ु नानोपायनपाणयः॥१५॥
ितीयः सगः 57

् मं
इािदँय मिु नः ौीमान स ु नृपमिणम।्
यं जगाम भवनं राघवाितशोभनम॥१६॥ ्
रथमा भगवान ् विसो मिु नसमः।
ऽीिण कायितब रथािितमवातरत॥१७॥्
अः ूिवँय भवनं ाचायादवािरतः।

गमागतमााय रामण ू ः कृ तािलः॥१८॥

ू नमृ  दडविसंयतु ः।
णपाऽेण पानीयमािननायाऽऽश ु जानकी॥१९॥
रासने समावेँय पादौ ूा भितः।
तदपः िशरसा धृा सीताया सह राघवः॥२०॥
धोऽीॄवीिामव पादाधु ारणात।्
ु  ु ूहसन ् मिु नरॄवीत॥२१॥
ौीरामेण ैवम ्
ादसिललं धृा धोऽभूििरजापितः।
ॄाऽिप मिता ते िह पादतीथ हताशभु ः॥२२॥
इदान भाषसे यं लोकानामपु देशकृ त।्
जानािम ां पराानं ला सातमीरम॥२३॥ ्
देवकायाथ िसथ भानां भििसये।
रावण वधाथाय जातं जानािम राघव॥२४॥
ु नोाटयाहम।्
तथाऽिप देवकायाथ गं

तथा ं मायया सव करोिष रघनन॥२५॥

तथ ैवानिवधाे ऽहं िशं गरहमु ।्
ु 
गग ु णां ं देव िपतॄणां ं िपतामहः॥२६॥
58 ितीयः सगः

अयामी जगाऽावाहकमगोचरः।
श ु समयं देहं धृा ाधीनसवम॥२७॥ ्
मनु इव लोके ऽिन भ ् ािस ं योगमायया।
पौरोिहमहं जान े िवग जीवनम॥२८॥ ्
इाकू णां कुले रामः परमाा जिनते।

इित ातं मया पूव ॄणा किथतं परा॥२९॥
ततोऽहमाशया राम तव सकाया।
अकाष गिहतमिप तवाचायिसये॥३०॥
ततो मनोरथो मेऽ फिलतो रघनन।ु
दधीना महामाया सवलोकै कमोिहनी॥३१॥
मां यथा मोहये ैव तथा कु रघूह।

गिनृ ितकामं यिद देते देव मे॥३२॥
ूसावम ु ं न वां कुऽिचया।
राा दशरथेनाहं ूेिषतोऽि रघूह॥३३॥
ामामियत ं ु राे ोऽिभषेित राघव।
अ ं सीतया साधमपु वासं यथािविध॥३४॥
कृ ा शिु चभूि मशायी भव राम िजतेियः।
गािम राजसािं ं त ु ूातगिमिस॥३५॥
इाु रथमा ययौ राजगि  म।्
ु ुत
रामोऽिप लणं ा ूहसिदमॄवीत॥३६॥ ्
सौिमऽे यौवराे मे ोऽिभषेको भिवित।
िनिममाऽमेवाहं कता भोा मेव िह॥३७॥
ितीयः सगः 59

मम ं िह बिहःूाणो नाऽ काया िवचारणा।


ततो विसेन यथा भािषतं तथाऽकरोत॥३८॥ ्
विसोऽिप नृप ं गा कृ तं सव वेदयत।्
विस परो ु राा ंु रामािभषेचनम॥३९॥्
ु ा किमान
यदा तदैव नगरे ौ ु ज ् गौ।

कौसाय ै राममाऽे सिमऽाय ै तथ ैव च॥४०॥
ौु ा ते हष सूण  ददतहु ारम ु मम।्

त ै ततः ूीतमनाः कौसा पऽवला॥४१॥
ल पयचरेव रामाथ ूिसये।

सवादी दशरथः करोेव ूितौतु म॥४२॥
कै केयीवशगः िक ु कामक
ु ः िकं किरित।
इित ाकुलिचा सा गा देवीमपूजयत॥४३॥्
एतिरे देवा देव वाणीमचोदयन।्
ग देिव भवोु लोकमयोायां ूयतः॥४४॥
रामािभषेकिवाथ यत ॄवातः।
मरां ूिवशादौ कै केय च ततः परम॥४५॥ ्
ततो िवे सम ु े पनरे
ु िह िदवं शभु ।े
तथेाु तथा चबे ूिववेशाथ मराम॥४६॥ ्
साऽिप कुा िऽवबा त ु ूासादाममथाहत।्
नगरं पिरतो ा सवतः समलतम॥४७॥ ्
नानातोरणसाधं पताकािभरलतम।्
दानोवसमायु ा कौसा चाितहिष ता॥४८॥
60 ितीयः सगः

धाऽ पू मातः िकं नगरं समलतम।्


दानोवसमायु ा कौसा चाितहिष ता॥४९॥
ददाित िवूमु 
े ो वािण िविवधािन च।

तामवु ाच तदा धाऽी रामचािभषेचनम॥५०॥
ो भिवित तेना सवतोऽलतं परम ु ।्
त ्
ु ा िरतं गा कै केय वामॄवीत॥५१॥
पयां िवशालाीमेकाे पयविताम।्

िकं शेष े भग े मूढे महयमपु ितम॥५२॥
न जानीषेऽितसौयमािननी मगािमनी॥५३॥

रामानमहािाः ोऽिभषेको भिवित।
त ु ा सहसोाय कै केयी िूयवािदनी॥५४॥
त ै िदं ददौ णनपू रंु रभूिषतम।्

हष ान े िकिमित मे कते भयमागतम॥५५॥
भरतादिधको रामः िूयकृ े िूयंवदः।
् दा शौ
कौसां मां समं पँयन स ्
ु षू ते िह माम॥५६॥
रामायं िकमापं तव मूढे वद मे।
त ु ा िवषसादाथ कुाऽकारणवैिरणी॥५७॥
ण ु मचनं देिव यथाथ ते महयम।्
ां तोषयन स् दा राजा िूयवाािन भाषते॥५८॥
कामकु ोऽतवादी च ां वाचा पिरतोषयन।्
काय करोित ता वै राममातःु सपु लम
ु ्
॥५९॥
ितीयः सगः 61

ु ।्
मनेतिधाय ैव ूेषयामास ते सतम
ु कुले ूेषयामास सानजम
भरतं मातल ्
ु ॥६०॥

सिमऽायाः समीचीनं भिवित न संशयः।

लणो राममेित रां सोऽनभिवित॥६१॥
भरतो राघवामे िकरो वा भिवित।
िववाते वा नगरााण ैवा हायतेऽिचरात॥६२॥्
ं त ु दासीव कौसां िनं पिरचिरिस।
ततोऽिप मरणं ौेयो यपाः पराभवः॥६३॥
अतः शीयं यता भरतािभषेचन े।
राम वनवासाथ वषािण नव प च॥६४॥
ततो ढोऽभये पऽव ु राि भिवित।
उपायं ते ूवािम पूवम ु
 वे सिनितम ्
॥६५॥
ु े राजा दशरथः यम।्
ु देवासरेु य
परा
इेण यािचतो धी सहायाथ महारथः॥६६॥
जगाम सेनया साध या सह शभु ानन े।
ु ं ूकुवत रास ैः सह धिनः॥६७॥
य
तदाऽकीलो पति न वेद सः।
ं त ु हं समावेँय कीलरेऽितध ैयतः॥६८॥
ितविसतापाि पितूाणपरीया।
ु स
ततो हाऽसरान ् वान द् दश ामिरमः॥६९॥
आय परमं लेभ े ामािल मदु ाितः।
वृणी ये मनिस वाितं वरदोऽहम॥७०॥्
62 ितीयः सगः

वरयं वृणी मेव ं राजावदयम।्


योो वरदो राजन य् िद दं वरयम॥७१॥्
ेव ितत ु िचरं ासभूत ं ममानघ।

यदा मेऽवसरो भूयादा देिह वरयम॥७२॥

तथेा यं राजा मिरं ोज सोते ु ।

ः ौतु ं मया पूवि मदान ृितमागतम॥७३॥
अतः शीयं ूिवँया बोधागारं षािता।

िवम सवाभरणं सवतो िविनकीय च॥७४॥
भूमावेव शयाना ं तूीमाित भािमिन।
यावं ूिताय राजाभीं करोित ते॥७५॥
ौु ा िऽवबयों तदा के कयनिनी।
तमेवािखलं मेन े ःसािहतिवॅमा॥७६॥

तामाह कै केयी ा कुते बिरीशी।

एवं ां बिसां ु
न जान े वबसिर॥७७॥
भरतो यिद राजा मे भिवित सतः ु िूयः।
मामान श् तं ूदाािम मम ं ूाणवभा॥७८॥
इाु कोपभवनं ूिवँय सहसा षा।
िवम ु सवाभरणं पिरकीय समतः॥७९॥
भूमौ शयाना मिलना मिलनारधािरणी।

ूोवाच ण ु मे कुे याविामो वनं ोजेत॥८०॥
ूाणाेऽथ वा वबे शिये तावदेव िह।
िनयं कु कािण काणं ते भिवित॥८१॥
तृतीयः सगः 63


ु ूययौ कुा गृहं साऽिप तथाऽकरोत॥८२॥
इा

धीरोऽदयाितोऽिप सगणाचाराितो वाथवा
नीितो िविधवाददेिशकपरो िवािववेकोऽथवा।
ानामितपापभािवतिधयां सं सदा चेजेत ्
तु ा पिरभािवतो ोजित तां बमेण॥८३॥
अतः सः पिराो ानां सवदवै िह।
ःसी वते ाथाथेय ं राजकका॥८४॥
॥इित ौीमदारामायणे उमामहेरसंवादे अयोाकाडे
ितीयः सगः॥२॥

॥तृतीयः सगः॥
ततो दशरथो राजा रामादु यकारणात।्

आिदँय मिूकृ तीः सानो गृहमािवशत॥१॥
तऽाा िूयां राजा िकमेतिदित िवलः।
ु मिरं ताः ूिवे मिय शोभना॥२॥
या परा
हसी मामपु ायाित सा िकं न ैवा ँयते।
इाेव सि मनसाितिवयता॥३॥
पू दासीिनकरं कुतो वः ािमनी शभु ा।
नायाित मां यथापूव मिया िूयदशना॥४॥
ता ऊचःु बोधभवनं ूिवा न ैव िवहे।
कारणं तऽ देव ं ग िनेतमु हिस॥५॥
64 तृतीयः सगः

इोु भयसो राजा ताः समीपगः।


उपिवँय शन ैदहं ृशै पािणनाॄवीत॥६॥ ्
ु  े पयादीन ि् वहाय च।
िकं शेष े वसधापृ
मां ं खेदयसे भी यतो मां नावभाषसे॥७॥
अलारं पिर भूमौ मिलनवाससा।

िकमथ ॄूिह सकलं िवधाे तव वाितम॥८॥

को वा तवािहतं कता नारी वा पषोऽिप वा।
स मे द व भिवित न संशयः॥९॥
ॄूिह देिव यथा ूीितदवँयं ममामतः।
तिददान साधिये सल ु भमिप णात॥१०॥्
जानािस ं मम ां िूयं मां वशे ितम।्
तथाऽिप मां खेदयसे वृथा तव पिरौमः॥११॥
ॄूिह िकं धिननं कुया दिरिं ते िूयरम।्
धिननं णमाऽेण िनधन ं च तवािहतम॥१२॥ ्
ॄूिह कं वा विधािम वधाह वा िवमोते।
िकमऽ बनोे न ूाणान द् ाािम ते िूये॥१३॥
मम ूाणाियतरो रामो राजीवलोचनः।
तोपिर शपे ॄूिह ितं तरोहम॥१४॥ ्
इित ॄवु ाणं राजानं शपं राघवोपिर।
ृ न ेऽे सा राजानं ूभाषत॥१५॥
शन ैिवम
यिद सूितोऽिस शपथं कुषे यिद।
याां मे सफलां कत ु शीयमेव महिस॥१६॥
तृतीयः सगः 65

ु े मया ं पिररितः।
पूव देवासरेु य
तदा वरयं दं या मे तु चेतसा॥१७॥
तयं ासभूत ं मे ािपतं िय सोत। ु
तऽैकेन वरेणाश ु भरतं मे िूयं सतम ्
ु ॥१८॥
एिभः सृतसारैयवराेऽिभषेचय।
अपरेण वरेणाश ु रामो गत ु दडकान॥१९॥्
् टावलभूषणः।
मिु नवेषधरः ौीमान ज
चतदु श समाऽ कमूलफलाशनः॥२०॥

पनरायात ु ताे वन े वा ितत ु यम।्
ूभाते गत ु वनं रामो राजीवलोचनः॥२१॥
यिद िकििलेत ूाणाे तवामतः।
भव सूितमेतदेव मम िूयम॥२२॥ ्
ौु तै ाणं वां कै केा रोमहष णम।्
िनपपात महीपालो वळाहत इवाचलः॥२३॥
शन ैी नयने िवमृ परया िभया।
ःो वा मया ो थवा िचिवॅमः॥२४॥
ु िताम।्
ु प ायीिमव परः
इालो परः
िकिमदं भाषसे भिे मम ूाणहरं वचः॥२५॥
रामः कमपराधं ते कृ तवान ् कमलेणः।

ममामे राघवगणान व् णयिनशं शभु ान॥२६॥ ्
कौसां मां समं पँयन श ् ौ
ु षू ा कुते सदा।
इित ॄवु ी ं पूवि मदान भाषसेऽथा॥२७॥
66 तृतीयः सगः


रां गृहाण पऽाय रामित ु मिरे।
ु ी मां वामे रामााि भयं तव॥२८॥
अनगृ

इाऽौ पु रीताः पादयोिन पपात ह।
ु दं साऽिप रालोचना॥२९॥
कै केयी ूवाचे
राजे िकं ं ॅाोऽिस उं ताषसेऽथा।

िमा करोिष चेीयं भािषतं नरको भवेत॥३०॥
वनं न गेिद रामचः
ूभातकालेऽिजनचीरय ु ः।
उनं वा िवषभणं वा

कृ ा मिरे परतवाहम ्
॥३१॥
सूितोऽहिमतीह लोके
िवडसे सवसभारेष।ु
रामोपिर ं शपथं च कृ ा
िमाूितो नरकं ूयािह॥३२॥
इःु िूयया दीनो मो ःखाणव े नृपः।
मूितः पिततो भूमौ िवसंो मृतको यथा॥३३॥
एवं रािऽगता त ःखांवरोपमा।

अणोदयकाले त ु विनो गायका जगः॥३४॥
् वान क
िनवारिया तान स ् ै केयी रोषमािता।
ततः ूभातसमये मकमपु िताः॥३५॥
ॄाणाः िऽया वैँया ऋषयः ककाथा।
छऽं च चामरं िदं गजो वाजी तथ ैव च॥३६॥
तृतीयः सगः 67

अा वारम ु ा याः पौरजानपदाथा।


विसेन यथां तव तऽ संितम॥३७॥्
ियो बाला वृा राऽौ िनिां न लेिभरे।
कदा िामहे रामं पीतकौशेयवाससम॥३८॥ ्
सवाभरणसं िकरीटकटकोलम।्

कौभाभरणं ु
ँयामं कप शतसरम ्
॥३९॥
अिभिषं समायातं गजाढं िताननम।्
ेतऽधरं तऽ लणं लणाितम॥४०॥ ्
रामं कदा वा िामः ूभातं वा कदा भवेत।्
इ ु िधयः सव बभूवःु परवािसनः॥४१॥
ु क ु
न ेदानीमिु तो राजा िकमथ चेित िचयन।्

समः शनकै ः ूायाऽ राजाऽवितते॥४२॥
् यशेन ूणमन ि् शरसा नृपम।्
वधयन ज
अितिखं नृप ं ा कै केय समपृत॥४३॥
देिव कै केिय वध िकं राजा ँयतेऽथा।

तमाह कै केयी राजा राऽौ िनिां न लवान॥४४॥

राम रामेित रामेित राममेवानिचयन ।्
ूजागरेण वै राजा  इव लते।
राममानय शीयं ं राजा ििु महेित॥४५॥
ु ा राजवचनं कथं गािम भािमिन।
अौ
त ्
ु ा मिणो वां राजा मिणमॄवीत॥४६॥
68 तृतीयः सगः


सम ु
रामं िािम शीयमानय सरम ।्

इिरतं ु
गा समो ्
राममिरम॥४७॥
अवािरतः ूिवोऽयं िरतं राममॄवीत।्
शीयमाग भिं ते राम राजीवलोचन॥४८॥
िपतगु ह ं मया साध राजा ां ििु मित।
इो ु रथमा समािरतो ययौ॥४९॥
रामः सारिथना साध लणेन समितः।
मके विसादीन प् ँयेव राितः॥५०॥
िपतःु समीपं स ननाम चरणौ िपतःु ।
राममािलित ं ु राजा सम
ु ाय ससमः॥५१॥
बा ूसाय रामेित ःखाे पपात ह।

हा हेित रामं शीयमािलाे वेशयत॥५२॥
ु ु शःु सवयोिषतः।
राजानं मूित ं ा चब
िकमथ रोदनिमित विसोऽिप समािवशत॥५३॥ ्
रामः पू िकिमदं राो ःख कारणम।्
एवं पृित रामे सा कै केयी राममॄवीत॥५४॥ ्
मेव कारणं ऽ राो ःखोपशाये।

िकिाय या राम कत ं नृपतेिहतम॥५५॥
कु सूितं राजानं सवािदनम।्
राा वरयं दं मम सचे ु तसा॥५६॥
दधीनं त ु तव वं ु ां लते नृपः।
सपाशेन सं िपतरं ऽातमु हिस॥५७॥
तृतीयः सगः 69


पऽशेन च ैति नरकाायते िपता।
ु ा शूलेनािभहतो यथा॥५८॥
रामयोिदतं ौ
िथतः कै केय ूाह िकं मामेव ं ूभाषसे।
िपऽथ जीिवतं दाे िपबेय ं िवषम ्
ु णम॥५९॥
सीतां ेऽथ कौसां रां चािप जाहम।्
अनाोऽिप कुते िपतःु काय स उमः॥६०॥
उः करोित यः पऽःु स मम उदातः।
उोऽिप कुते न ैव स पऽो
ु मल उते॥६१॥
अतः करोिम तव यामाह िपता मम।
सं सं करोेव रामो िनािभभाषते॥६२॥
ु ा वं ु ूचबमे।
इित रामूितां सा ौ
राम दिभषेकाथ साराः सृता ये॥६३॥
त ैरेव भरतोऽवँयमिभषेः िूयो मम।
अपरेण वरेणाश ु चीरवासा जटाधरः॥६४॥
वनं ूयािह शीयं म ैव िपतरु ाया।
चतदु श
 समाऽ वस म ु भोजनः॥६५॥
एतदेव िपतु ऽे  काय ं कतमु हिस।
राजा त ु लते वं ु ामेव ं रघनन॥६६॥

ौीराम उवाच
भरत ैव रां ादहं गािम दडकान।्

िक ु राजा न वीह मां न जान ेऽऽ कारणम॥६७॥
70 तृतीयः सगः

ौु तै िामवचनं ा रामं परः ु ितम।्


ूाह राजा दशरथो ःिखतो ःिखतं वचः॥६८॥
ीिजतं ॅादयम ु ागपिरवितनम।्

िनगृ मां गृहाणेदं रां पापं न तवेत॥६९॥

एवं चेदनृत ं न ैव मां ृशिे घनन।
इा ु ःखसो िवललाप नृपदा॥७०॥
हा राम हा जगाथ हा मम ूाणवभ।
ु िस॥७१॥
मां िवसृ कथं घोरं िविपनं गमह
इित रामं समािल म ु कठो रोद ह।
िवमृ नयन े रामः िपतःु सजलपािणना॥७२॥
आासयामास नृप ं शन ैः स नयकोिवदः।

िकमऽ ःखेन िवभो रां शासत ु मेऽनजः॥७३॥
ु ािम ते परम
अहं ूितां िनीय पनया ु ।्
रााोिटगणं ु सौं मम राजन व् न े सतः॥७४॥
पालनं देव काय चािप भिवित।
कै केा िूयो राजन व् नवासो महागणः॥७५॥


इदान गिमािम ेत ु मात
ु रः।
सारोप॑ीयामिभषेकाथ माताः ॥७६॥
मातरं समना ु अननीयु च जानकीम।्
आग पादौ विा तव याे सखं ्
ु वनम॥७७॥

इा त ु पिरब मातरं िम ु ाययौ।

कौसाऽिप हरेः पूजां कुते रामकारणात॥७८॥
चतथु ः सगः 71

होमं च कारयामास ॄाणेो ददौ धनम।्


ायते िवमु क े ाममनसा मौनमािता॥७९॥
अःमेकं घनिचकाशम ्
िनरसवाितशयपम ् ।
िव ं ु सदानमयं दे

सा भावयी न ददश रामम॥८०॥
॥इित ौीमदारामायणे उमामहेरसंवादे अयोाकाडे
तृतीयः सगः॥३॥

॥चतथु ः सगः॥

ततः सिमऽा ैन ं रामं रा ससमा।
कौसां बोधयामास रामोऽयं समपु ितः॥१॥
ौु वै रामनामैषा बिहिूवािहता।
रामं ा िवशालामािलाे वेशयत॥२॥ ्
मूव याय पश गाऽं नीलोलिव।
भु पऽेु ित च ूाह िममं धु ािदतः॥३॥
रामः ूाह न मे मातभजनावसरः कुतः।
दडकागमन े शीयं मम कालोऽ िनितः॥४॥
कै केयीवरदानेन ससः िपता मम।
भरताय ददौ रां ममाारयम ्
ु मम॥५॥
चतदु श ु
 समाऽ िषा मिु नवेषधृक।्
ु शीयं न िचां कतमु हिस॥६॥
आगिमे पनः
72 चतथु ः सगः

त ु
ु ा सहसोिा मूिता पनिता।

आह रामं सःखाता ःखसागरसता॥७॥

यिद राम वनं सं यािस चेय मामिप।

िहीना णाध वा जीिवतं धारये कथम॥८॥
यथा गौबालकं वं ा िते कुऽिचत।्
तथ ैव ां न शोिम ं ु ूाणाियं सतम ्
ु ॥९॥
भरताय ूसेिां राजा ूयत।ु
िकमथ वनवासाय ामाापयित िूयम॥१०॥ ्
कै केा वरदो राजा सव ं वा ूयत।ु
या िकमपरां िह कै केा वा नृप वा॥११॥
ु था राम तवाहमिधका ततः।
िपता गय

ु ॥१२॥
िपऽाऽऽो वनं ग ं ु वारयेयमहं सतम
यिद गिस माम ु  नृपवातः।
तदा ूाणान प् िर गािम यमसादनम॥१३॥ ्
लणोऽिप ततः ौु ा कौसावचनं षा।
उवाच राघवं वी दहिव जगयम॥१४॥ ्
उं ॅामनसं कै केयीवशवितनम।्
बा िनहि भरतं त ु ानिप॥१५॥
ू ातल
अ पँय ु मे शौय लोकान ू् दहतः परा।

राम मिभषेकाय कु यमिरम॥१६॥

धनािणरहं तऽ िनहां िवकािरणः।
इित ॄवु ं सौिमिऽमािल रघननः॥१७॥

चतथु ः सगः 73

ु ल ममािहते रतः।
शूरोऽिस रघशा
जानािम सव ते सं िक ु तमयो न िह॥१८॥
यिददं ँयते सव रां देहािदकं च यत।्
यिद सं भवेऽ आयासः सफल ते॥१९॥
भोगा मेघिवतानिवे ु खवे चलाः।
आयरु िसलोहजलिबवत ् ॥२०॥
यथा ालगलोऽिप भेको दंशानपेते।

तथा कालािहना मो लोको भोगानशातान॥२१॥
करोित ःखेन िह कमतम ्
शरीरभोगाथ महिन शं नरः।
देह ु िभः पषामीते

ु ॥२२॥
ु ण भते
को वाऽ भोगः पषे

िपतृमातृसतॅातृ
दारबािदसमः ।
ूपायािमव जूनां नां काौघवलः॥२३॥
छायेव लीपला ूतीता
तायमिू मवदीवु ं च।
ोपमं ीसखमायु रु म ्
तथाऽिप जोरिभमान एषः॥२४॥
संसिृ तः सशी सदा रोगािदसला।
गवनगरूा ु त॥
मूढामनवत े २५॥
आय ु ं ीयते यादािद गतागत ैः।
ु ॥२६॥
ाऽेषां जरामृ ू कथि ैव बते
74 चतथु ः सगः

स एव िदवसः स ैव रािऽिरेव मूढधीः।



भोगाननपते व कालवेग ं न पँयित॥२७॥
ूितणं रेतदायरु ामघटावु त।्
सपा इव रोगौघाः शरीरं ूहरहो॥२८॥

जरा ायीव परतज यवितते।
मृःु सहैव याेष समयं सतीते॥२९॥
देहऽे हावमापो राजाहं लोकिवौतु ः।
इिनते ु जःु कृ िमिवसंिते॥३०॥
गिमािवमूऽरेतोरािदसंयतु ः ।
िवकारी पिरणामी च देह आा कथं वद॥३१॥

यमााय भवाोकं दधिमित लण।
देहािभमािननः सव दोषाः ूाभवि िह॥३२॥

देहोऽहिमित या बिरिवा सा ूकीितता।
ु िे त भयते॥३३॥
नाहं देहिदाेित बििव
अिवा संसतृ हे तिु वा ता िनवितका।
ताः सदा काय िवाासे ममु  ु िु भः।
कामबोधादयऽ शऽवः शऽस ु दू न॥३४॥
तऽािप बोध एवालं मोिवाय सवदा।

येनािवः पमान ह् ि िपतृॅातृसखीन
ु ्
॥३५॥
बोधमूलो मनापः बोधः संसारबनम।्
धमयकरः बोधाोधं पिरज॥३६॥
चतथु ः सगः 75

बोध एष महान श ् ऽ ु 
ृ ा वैतरणी नदी।
सोषो ननवनं शािरेव िह कामधक ् ३७॥
ु ॥
ताािं भजा शऽरु व े ं भवे ते।

देहिे यमनःूाणबािदो िवलणः॥३८॥
आा श ु ः योितरिवकारी िनराकृ ितः।
यावेहिे यूाण ैिभं नानो िवः॥३९॥
तावंसारःखौघ ैः पीे मृसं ु यतु ाः।
तां सवदा िभमाानं िद भावय॥४०॥

बािदो ु  मा िखदः।
बिहः सवमनवत
भन ु ू् ारमिखलं सखंु वा ःखमेव वा॥४१॥
ूवाहपिततं काय कुविप न िलसे।
बाे सवऽ कतृ मावहिप राघव॥४२॥
अःशु भावं िलसे न च कमिभः।
एतयोिदतं कृ ं िद भावय सवदा॥४३॥
संसारःख ैरिखलैबासे न कदाचन।
म ममाऽऽिदं िद भावय िनदा॥४४॥
समागमं ूती न ःख ैः पीसे िचरम।्
ु नाम॥४५॥
न सदैकऽ संवासः कममागानवित ्
यथा ूवाहपिततवानां सिरतां तथा।
चतदु श
 समा सा णािमव जायते॥४६॥

अनम माम ःखं स रतः।
एवं चेखु संवासो भिवित वने मम॥४७॥
76 चतथु ः सगः


इा दडवातःु पादयोरपतिरम।्

उााे समावेँय आशीिभरनयत॥४८॥
सव देवाः सगवा ॄिविु शवादयः।

र ु ां सदा यां ितं िनिया यतु म॥४९॥
इित ूापयामास समािल पनः ु पनः।

लणोऽिप तदा रामं ना हषाौगु दः॥५०॥
आह राम ममाःः संशयोऽयं या तः।
याािम पृतो राम सेवां कत ु तदािदश॥५१॥
अनगृु ी मां राम नोचेाणाजाहम।्

तथेित राघवोऽाह लणं यािह मा िचरम॥५२॥

ूते तां समाधात ं ु गतः सीतापितिवभः।

आगतं पितमालो सीता सितभािषणी॥५३॥
णपाऽसिललैः पादौ ूा भितः।
पू पितमालो देव िकं सेनया िवना॥५४॥
आगतोऽिस गतः कुऽ ेतऽं च ते कुतः।
वािदऽािण न वाे िकरीटािदिवविजतः॥५५॥
सामराजसिहतः समाागतोऽिस िकम।्
इित  सीतया पृो रामः सितमॄवीत॥५६॥्
राा मे दडकारये रां दं शभु ऽे िखलम।्
अतालनाथाय शीयं याािम भािमिन॥५७॥
अ ैव याािम वनं ं त ु ौूसमीपगा।
शौ ्
ु षू ां कु मे मातनु  िमावािदनो वयम॥५८॥
चतथु ः सगः 77

इित ॄवु ं ौीरामं सीता भीताॄवीचः।


िकमथ वनरां ते िपऽा दं महाना॥५९॥
तामाह रामः कै के ै राजा ूीतो वरं ददौ।
भरताय ददौ रां वनवासं ममानघे॥६०॥
चतदु श
 समाऽ वासो मे िकल यािचतः।
तया देा ददौ राजा सवादी दयापरः॥६१॥
अतः शीयं गिमािम मा िवं कु भािमिन।
ौु ा तिामवचनं जानकी ूीितसंयतु ा॥६२॥
अहममे गिमािम वनं पामेिस।

इाह मां िवना ग ं ु तव राघव नोिचतम॥६३॥
तामाह राघवः ूीतः िूयां िूयवािदनीम।्

कथं वनं ां न ेेऽहं बायमृगाकुलम॥६४॥

रासा घोरपा सि मानषभोिजनः।
िसंहायवराहा सरि समतः॥६५॥

कफलमूलािन भोजनाथ सममे ।
अपूपानािन िवे न कदाचन॥६६॥
काले काले फलं वाऽिप िवते कुऽ सिर।

माग न ँयते ािप शक राकटकाितः॥६७॥

गहागरसाधं िझीदंशािदिभयतु म।्
एवं बिवधं दोषं वनं दडकसंितम॥६८॥ ्
पादचारेण गं शीतवातातपािदमत।्
रासादीन व् न े ा जीिवतं हासेऽिचरात॥६९॥

78 चतथु ः सगः


तािे गृहे ित शीयं ििस मां पनः।
राम वचनं ौ ु ा सीता ःखसमिता॥७०॥

ूवाच ुरा िकिोपसमिता।

कथं मािमसे ं ु धमप पितोताम॥७१॥
दनामदोषां मां धमोऽिस दयापरः।
मीपे ितां राम को वा मां धष येन े॥७२॥
फलमूलािदकं यव भावशे ु िषतम।्

ु ं मे तेन तु ा रमाहम॥७३॥
तदेवामृतत
या सह चरा मे कुशाः काशा कटकाः।

पारणत ु ा मे भिवि न संशयः॥७४॥

अहं ां े शये न ैव भवेय ं कायसािधनी।
बाे मां वी किां ोितःशािवशारदः॥७५॥
ूाह ते िविपने वासः पा सह भिवित।
सवादी िजो भूयािमािम या सह॥७६॥
अििवािम ौ ु ा मां नय काननम।्
रामायणािन बशः ौतु ािन बिभिज ैः॥७७॥
सीतां िवना वनं रामो गतः िकं कुऽिचद।
अतया गिमािम सवथा हाियनी॥७८॥
यिद गिस मां ा ूाणाािम तेऽमतः।
इित तं िनयं ाा सीताया रघननः॥७९॥ ु
अॄवीेिव ग ं वनं शीयं मया सह।
अ ै ूयाश ु हारानाभरणािन च॥८०॥
चतथु ः सगः 79

ॄाणेो धनं सव दा गामहे वनम।्


ु लणेनाश ु िजानाय भितः॥८१॥
इा

ददौ गवां वृशतं धनािन


वािण िदािन िवभूषणािन।
कुटुवः ौतु शीलवो
मदु ा िजेो रघवंु शके तःु ॥८२॥

अ ै ददौ सीता म ु ााभरणािन च।


रामो मातःु सेवके ो ददौ धनमन ेकधा॥८३॥


काःपरवािसः सेवके थ ैव च।
पौरजानपदे ॄाणेः सहॐशः॥८४॥


लणोऽिप सिमऽां त ु कौसाय ै समप यत।्

धनािणः समाग रामामे वितः॥८५॥


रामः सीता लण जमःु सव नृपालयम॥८६॥
ौीरामः सह सीतया नृपपथे गन श ् न ैः सानजः ् ानपदान ्
ु पौरान ज
कुतूहलशः सानमु ीयन ँ् यामः कामसहॐसरवपु ःु
काा िदशो भासयन प् ादासपिविऽताऽिखलजगत ू् ापालयं
तितःु
॥इित ौीमदारामायणे उमामहेरसंवादे अयोाकाडे
चतथु ः सगः॥४॥
80 पमः सगः

॥पमः सगः॥
आयां नागरा ा माग रामं सजानकीम।्
लणेन समं वी ऊचःु सव पररम॥१॥ ्
ु ा ःखसमावृताः।
कै केा वरदानािद ौ
बत राजा दशरथः ससं िूयं सतम ्
ु ॥२॥
ीहेतोरजामी त सवता कुतः।

कै केयी वा कथं ा रामं सं िूयरम॥३॥
िववासयामास कथं बू रकमाऽितमूढधीः।

हे जना नाऽ वं गामोऽ ैव काननम॥४॥
यऽ रामः सभाय सानजोु गिमित।


पँय ु जानक सव पादचारेण गतीम॥५॥

पिः ु
कदािचा वा जानकी लोकसरी।
साऽिप पादेन गी जनसेनावृता॥६॥
रामोऽिप पादचारेण गजाािदिवविजतः।
गित िथ िवभ ं ु सवलोकै कसरम
ु ्
॥७॥
रासी कै केयीनाी जाता सविवनािशनी।
रामािप भवेःखं
ु सीतायाः पादयानतः॥८॥
बलवान ि् विधरेवाऽ पयो
ु िह बलः।
इित ःखाकुले वृ े साधूनां मिु नपवः॥९॥

अॄवीामदेवोऽथ साधूनां समगः।

मानशोचथ रामं वा सीतां वा वि ततः॥१०॥
पमः सगः 81

एष रमः परो िवरु ािदनारायणः ृतः।


एषा सा जानकी लीयगमायेित िवौतु ा॥११॥
असौ शेषमेित लणा सातम।्
एष ु ैय
मायागण ु दाकारवािनव॥१२॥
एष एव रजोयु ो ॄाभूिभावनः।
सािवथा िविु जगितपालकः॥१३॥
एष िामसोऽे जगलयकारणम।्

ु भूा भं वैवतं मनमु ॥१४॥
एष मः परा
नाारो लयाे पालयामास राघवः।
समिु मथने पूव मरे सतलं
ु गते॥१५॥
अधारयपृऽे ििं कू मपी रघूमः।

मही रसातलं याता ूलये सूकरोऽभवत॥१६॥

तोलयामास दंामे तां ोण रघननः।
नारिसंहं वपःु कृ ा ूादवरदः परा॥१७॥

ऽैलोकटकं रः पाटयामास तख ैः।

पऽरां ु
तं ा िदा यािचतः परा॥१८॥
वामनमपु ाग याया चाहरनः। ु

िऽयभूभारिनवृ ै भागवोऽभवत॥१९॥
स एव जगतां नाथ इदान रामतां गतः।
रावणादीिन रांिस कोिटशो िनहिनित॥२०॥
मानषेु ण ैव मरणं त ं रानः।
राा दशरथेनािप तपसारािधतो हिरः॥२१॥
82 पमः सगः


पऽाकाया ु
िवोदा पऽोऽभविरः।
स एव िवःु ौीरामो रावणािदवधाय िह॥२२॥
गा ैव वनं रामो लणेन सहायवान।्
एषा सीता हरेमाया सृििकािरणी॥२३॥
राजा वा कै केयी वाऽिप नाऽ कारणमविप।
ु रदः ूाह भूभारहरणाय च॥२४॥
 ना
पूव
रामोऽाह यं सााो गिमाहं वनम।्
अतो रामं समिु ँय िचां जत बािलशाः॥२५॥
ु भिव।
रामरामेित ये िनं जपि मनजा ु

तेषां मृभयादीिन न भवि कदाचन॥२६॥

का पन राम ःखशा महानः।

रामनाैव मिु ः ालौ नाेन के निचत॥२७॥

मायामानषपेण िवडयित लोककृ त।्
भानां भजनाथाय रावण वधाय च॥२८॥
रााभीिसथ मानषंु वपरािौतः।

ु िवररामाथ वामदेवो माहामिु नः॥२९॥
इा
ु ा तेऽिप िजाः सव रामं ाा हिरं िवभमु ।्
ौ
जश ं यमिं राममेवािचयन॥३०॥ ्
य इदं िचयेिं रहं रामसीतयोः।
त रामे ढा भिभविे ानपूिवका॥३१॥
रहं गोपनीयं वो यूय ं वै राघविूयाः।
ु ूययौ िवूेऽिप रामं परं िवः॥३२॥
इा
पमः सगः 83

ततो रामः समािवँय िपतृगहे मवािरतः।


सानजः ्
ु सीतया गा कै केयीिमदमॄवीत॥३३॥
आगताः ो वयं मातये सतं वनम।्
ग ं ु कृ तिधयः शीयमाापयत ु नः िपता॥३४॥
इाु सहसोाय चीरािण ूददौ यम।्
रामाय लणायाथ सीताय ै च पृथक ् पृथक॥
् ३५॥
राम ु वाय ृ वचीरािण पयधात।्
ु 
लणोऽिप तथा चबे सीता त िवजानती॥३६॥
हे गृहीा राम लया मख ु मैत।

ु े पयवे यत॥३७॥
रामो गृहीा तीरमंशक
तद ् ा ः सव राजदाराः समतः।
विस ु तदाकय िदतं भयन  ् षा॥३८॥
 े राम एव या वृतः।
कै केय ूाह वृ
वनवासाय े ं सीताय ै िकं ूयिस॥३९॥
यिद रामं समेित सीता भा पितोता।
िदारधरा िनं सवाभरणभूिषता॥४०॥
रमयिनशं रामं वनःखिनवािरणी।
ु रथमानय॥४१॥
राजा दशरथोऽाह समं
रथमा ग ु वनं वनचरिूयाः।

ु राममालो सीतां च ैव सलणम॥४२॥
इा
ःखािपिततो भूमौ रोदाौपु िरतः।

आरोह रथं सीता शीयं राम पँयतः॥४३॥
84 पमः सगः

रामः ूदिणं कृ ा िपतरं रथमाहत।्


लणः खयगु लं धन ु णू ीयगु ं तथा॥४४॥
गृहीा रथमा नोदयामास सारिथम।्
ु ित राजा दशरथोऽॄवीत॥४५॥
ित ित समे ्
ग गेित रामेण नोिदतोऽचोदयिथम।्
रामे रं गते राजा मूितः ूापतिु व॥४६॥
पौरा ु बालवृा वृा ॄाणसमाः।
ित ितेित रामेित बोशो रथमयःु ॥४७॥
ु मां नय ु गृहं ूित।
राजा िदा सिचरं
कौसाया राममातिु राह पिरचारकान॥४८॥्
िकिालं भवेऽ जीवनं ःिखत मे।
अत ऊ न जीवािम िचरं रामं िवना कृ तः॥४९॥
ततो गृहं ूिवँय ैव कौसायाः पपात ह।
मूित िचरा ्
ु ा तूीमेवावतिवान॥५०॥
राम ु तमसातीरं गा तऽावसख ु ी।

जलं ूाँय िनराहारो वृमूलेऽपिभः॥५१॥

सीतया सह धमाा धनािण ु लणः।
ु ण समितः॥५२॥
पालयामास धमः समे
पौराः सव समाग िताािवरतः।

शा रामं परंु न ेत ं ु नो चेामहे वनम॥५३॥
इित िनयमााय तेषां रामोऽितिवितः।
नाहं गािम नगरमेत े वै े शभािगनः॥५४॥
पमः सगः 85


भिवीित िनि समिमदमॄवीत ।्
इदानीमेव गामः सम ु रथमानय॥५५॥

इाः समोऽिप रथं वाहैरयोजयत।्
आ रामः सीता च लणोऽिप ययिु ु त ्
 म॥५६॥
अयोािभमख ु ं गा िकिरंू ततो ययःु ।
तेऽिप राममैव ूाताय ःिखताः॥५७॥
रथनेिमगतं माग पँये परंु ययःु ।
िद रामं ससीतं ते ायरहम ु ्
॥५८॥

समोऽिप रथं शीयं नोदयामास सादरम।्
ीतान ज ् नपदान प् ँयन र् ामः सीतासमितः॥५९॥
गातीरं समागवेरािवरतः।
गां ा नमृ  ाा सानमानसः॥६०॥
िशंशपावृमूले स िनषसाद रघूमः।
ु जन ैः ौ
ततो गहो ्
ु ा रामागममहोवम॥६१॥
ू  समापतत।्
सखायं ािमनं िु ं हषाण
फलािन मधपु ािद
ु गृहीा भिसंयतु ः॥६२॥
रामामे िविनि दडवापतिु व।
ु 
गहम ु ा तं तूण राघवः पिरषजे॥६३॥
सृकुशलो रामं गहः ु ूािलरॄवीत।्
धोऽहम मे ज न ैषादं लोकपावन॥६४॥
बभूव परमानः ृा तेऽं रघूम।
न ैषादरामेते िकर रघूम॥६५॥
86 पमः सगः

दधीनं वसऽ पालयाान ् रघूह।



आग यामो नगरं पावनं कु मे गृहम॥६६॥

गृहाण फलमूलािन दथ सितािन मे।


अनगृु ी भगवन द् ासेऽहं सरोम॥६७॥


राममाह सूीतो वचनं ण ु मे सखे।
न वेािम गृहं मामं नव वषािण प च॥६८॥
दमेन नो भे ु फलमूलािद िकन।
रां ममैते सव ं सखा मेऽितवभः॥६९॥
ु ु टमादरात।्
वटीरं समाना जटामक

बब लणेनाथ सिहतो रघननः॥७०॥
जलमाऽं त ु साँय सीतया सह राघवः।
आृत ं कुशपणा ैः शयनं लणेन िह॥७१॥

उवास तऽ नगरूासादामे यथा परा।

साप े ा पय इव संृते॥७२॥
तऽ वैद
ततोऽिवरे पिरगृ चापम ्
सबाणतूणीरधनःु स लणः।
रर रामं पिरतो िवपँयनः
गहेु न साध सशरासन ेन॥७३॥
॥इित ौीमदारामायणे उमामहेरसंवादे अयोाकाडे
पमः सगः॥५॥
षः सगः 87

॥षः सगः॥
संु रामं समालो गहः ु सोऽौपु िरतः।

लणं ूाह िवनयाद ् ॅातः पँयिस राघवम॥१॥ ्
शयानं कुशपऽौघसंरे सीतया सह।
यः शेत े णपये ाीण भवनोमे॥२॥
कै केयी रामःख कारणं िविधना कृ ता।

मराबिमााय ्
कै केयी पापमाचरत॥३॥
त ु ा लणः ूाह सखे ण ु वचो मम।
कः क हेतु ः ख क हेतःु सख
ु च॥४॥

पूवािजतकमव कारणं सखःखयोः॥५॥

सख ःख न कोऽिप दाता
ु षा।
परो ददातीित कुबिरे
अहं करोमीित वृथािभमानः
कमसऽू मिथतो िह लोकः॥६॥

सिऽाय दु ासीनेमबावाः।
यमेवाचरन ्कम तथा तऽ िवभाते॥७॥
ु वा यिद वा ःखं कमवशगो नरः।
सखं
यथागतं तद ् भा ्
ु मना भवेत॥८॥
न मे भोगागमे वाा न मे भोगिववजन े।
आगथ मागभोगवशगो भवेत॥९॥ ्
िन द् श े े च काले च याा येन के न वा।
कृ तं शभु ाशभु ं कम भों तऽ नाथा॥१०॥
88 षः सगः

अलं हष िवषादाां शभु ाशभु फलोदये।


िवधाऽा िविहतं यदलं सरास ु रैु ः॥११॥

सवदा सखःखाां नरः ूवते।

शरीरं पयपापााम ु ं सखःखवत
 ु ्
॥१२॥

सखानरं ःखं ःखानरं सखमु ।्
यमेति जूनामलं िदनरािऽवत॥१३॥ ्

सखमे ु ।्
ितं ःखं ःखमे ितं सखम
यमोसंयु ं ूोते जलपवत॥१४॥्

ताैयण िवांस इािनोपपिष।ु

ु ि समं मायेित भावनात॥१५॥
न ि न म

गहलणयोरे व ं भाषतोिवमलं नभः।
बभूव रामः सिललं ृा ूातः समािहतः॥१६॥
उवाच शीयं सढं ु नावमानय मे सखे।
ु ा राम वचनं िनषादािधपितगहु ः॥१७॥
ौ
यमेव ढं नावमािननाय सलणाम ु ।्
ािमातां नौकां सीतया लणेन च॥१८॥
वाहये ाितिभः साधमहमेव समािहतः।
तथेित राघवः सीतामारो शभु लणाम॥१९॥्
गहु हावाल यं चारोहदतु ः।
आयधु ादीन स ् मारो लणोऽारोह च॥२०॥

गहान व् ाहयामास ाितिभः सिहतः यम।्
गामे गतां गां ूाथ यामास जानकी॥२१॥
षः सगः 89

देिव गे नमंु िनवृा वनवासतः।


रामेण सिहताहं ां लणेन च पूजये॥२२॥

सरामाोपहारै
 नानाबिलिभराता।
ु परकू लं तौ शन ैीय जमतःु ॥२३॥
इा

गहोऽिप राघवं ूाह गिमािम या सह।
ु देिह राजे नो चेाणाजाहम॥२४॥
अनां ्
ौ ु ा न ैषािदवचनं ौीराममथाॄवीत।्
चतदु श ु
 समाः िा दडके पनरहम ्
॥२५॥
आयाािदतं ु सं नासं रामभािषतम।्

इाऽऽिल ु पनः॥२६॥
तं भं समाा पनः ु

िनवतयामास गहंु सोऽिप कृ ायौ गृहम॥२७॥
तऽ मे ं मृग ं हा पा ा च ते ऽयः।
ु वृतले सा
भा ु सखमासत
ु ्
तां िनशाम॥२८॥
ततो राम ु वैदे ा लणेन समितः।
भराजाौमपदं गा बिहपितः।
तऽैकं वटुकं ा रामः ूाह च हे वटो॥२९॥
रामो दाशरिथः सीतालणाां समितः।

आे बिहवनेित तां मिु नसिधौ॥३०॥
त ु ा सहसा गा पादयोः पिततो मनु ेः।
ािमन ्रामः समाग वनािहरवितः॥३१॥
ु ौीमानाह मां देवसिभः।
सभायः सानजः
भराजाय मनु ये ापय यथोिचतम॥३२॥ ्
90 षः सगः

त ु ा सहसोाय भराजो मनु ीरः।


गृहीाऽ च पां च रामसामीमाययौ॥३३॥
ा रामं यथाायं पूजिया सलणम।्
आह मे पणशालां भो राम राजीवलोचन॥३४॥
आग पादरजसा पनीिह ु ु
रघनन।

इोटजमानीय सीतया सह रघावौ॥३५॥
भा पनः ु पूजिया चकाराितम ु मम।्
अाहं तपसः पारं गतोऽि तव समात॥३६॥ ्
ातं राम तवोदं भूत ं चागािमकं च यत।्
जानािम ां पराानं मायया कायमानषम ्
ु ॥३७॥

यदथ मवतीणऽिस ूािथ तो ॄणा परा।

यदथ वनवासे यिरिस वै परः॥३८॥
जानािम ानाहं जातया पासनात।्
इतः परं ां िकं वे कृ ताथऽहं रघूम॥३९॥
यां पँयािम काकुं पषं ु ूकृ तेः परम।्
राममिभवााह सीतालणसंयतु ः॥४०॥

अनमााया ॄयं िऽयबावाः।
इित सा तेऽोमिु षा मिु नसिधौ॥४१॥
ूाताय यमनु ाम ु ीय मिु नवारकै ः।
कृ तावेन मिु नना मागण राघवः॥४२॥
ूययौ िचऽकू टाििं वाीके यऽ चाौमः।

गा रामोऽथ वाीके राौमं ऋिषसलम॥४३॥
षः सगः 91


नानामृगिजाकीण िनपफलाक ु लम।्
तऽ ा समासीनं वाीिकं मिु नसमम॥४४॥्
ननाम िशरसा रामो लणेन च सीतया।

ा रामं रमानाथं वाीिकलकसरम ्
॥४५॥
ु ु टमिडतम।्
जानकीलणोपेत ं जटामक
कप सशाकारं कमनीयाज ु  ्
े णम॥४६॥
ैव सहसोौ िवयािनिमषेणः।
ु ोचनः॥४७॥
आिल परमानं रामं हषाौल
पूजिया जगू ं भाािदिभरातः।
फलमूलःै स मधरैु भजिया च लािलतः॥४८॥
राघवः ूािलः ूाह वाीिकं िवनयाितः।
िपतरु ाां परृ
ु  दडकानागता वयम॥४९॥ ्
भवो यिद जानि िकं वामोऽऽ कारणम।्

यऽ मे सखवासाय ्
भवेानं वद तत॥५०॥
सीतया सिहतः कालं िकिऽ नयाहम।्

ु राघवेणासौ मिु नः सितमॄवीत॥५१॥
इो
मेव सवलोकानां िनवासानम ु मम।्
तवािप सवभतू ािन िनवाससदनािन िह॥५२॥
एवं साधारणं ानम ु ं ते रघनन।

सीतया सिहतेित िवशेष ं पृतव।
तािम रघौे ्
ु  ये िनयतमिरम॥५३॥
92 षः सगः

शाानां समीनामेॄणां च जषु ।ु



ामेव भजतां िनं दयं तेऽिधमिरम॥५४॥

धमाधमान प् िर ामेव भजतोऽिनशम।्


सीतया सह ते राम त ख ्
ु मिरम॥५५॥

जापको य ु ामेव शरणं गतः।



िनो िनःृह दयं ते समिरम ्
॥५६॥

िनरहािरणः शाा ये रागेषविजताः।



समलोाँमकनकाेषां ते दयं गृहम॥५७॥

ु सदा भवेत।्
ु ः सः
िय दमनोबिय

िय सकमा यने शभु ं गृहम॥५८॥

यो न ेिूयं ूा िूयं ूा न ित।



सव मायेित िनि ां भजेनो गृहम॥५९॥

षावािदिवकारान य् ो देहे पँयित नािन।


ु भयं ःखं ूाणबोिन
ु टृ ् सखं
 ु रीते॥६०॥


ु  ते मानसं गृहम॥६१॥
संसारधमिन म


पँयि ये सवगहाशयम ्
ां िचनं समनमेकम।्
अलेपकं सवगतं वरेयम ्
तेषां दे सह सीतया वस॥६२॥
षः सगः 93

िनरराासढीकृ तानाम ्
ादसेवापिरिनितानाम।्
ामकीा हतकषाणाम ्
सीतासमेत गृहं दे॥६३॥
राम ाममिहमा वयत े के न वा कथम।्
यभावादहं राम ॄिष मवावान॥६४॥ ्
अहं पराु िकरातेष ु िकरात ैः सह विधतः।
जमाऽिजं मे शूिाचाररतः सदा॥६५॥
ु उा मेऽिजतानः।
शूिायां बहवः पऽा
ततोरै स चौरोऽहमभवं परा॥६६॥ ु
ु णधरो िनं जीवानामकोपमः।
धनबा
एकदा मनु यः स ा महित कानन े॥६७॥
सााया ूकाशो लनाक समूभाः।
तानधावं लोभेन तेषां सवपिरदान॥६८॥ ्
महीतक ु ामऽाहं ित ितेित चाॄवम।्
ा मां मनु योऽपृन ि् कमायािस िजाधम॥६९॥
अहं तानॄवं िकिदादात ं ु मिु नसमाः।

पऽदारादयः सि बहवो मे बभु िताः॥७०॥

तेषां संरणाथाय चरािम िगिरकानने।

ततो मामूचरमाः ्
पृ गा कुटुकम॥७१॥
यो यो मया ूितिदनं िबयते पापसयः।
् ७२॥
यूय ं तािगनः िकं वा न ेित वेितपृथृथक॥
94 षः सगः

वयं ाामहे तावदागिमिस िनयः।



तथेा ्
गृहं गा मिु निभयदीिरतम॥७३॥

अपृं पऽदारादी ैोऽहं रघूम।
पापं तवैव तव वयं त ु फलभािगनः॥७४॥
त ु
ु ा जातिनवदो िवचाय पनरागमम ।्
मनु यो यऽ िति कणापूणम ानसाः॥७५॥
मनु ीनां दशनादेव शु ाःकरणोऽभवम।्

धनरादीन प् िर दडविततोऽहम॥७६॥्
रं मां मिु नौेा गं िनरयाणवम।्
इमे पिततं ा मामूचमु िु नसमाः॥७७॥
उिोि भिं ते सफलः समागमः।
ु ं िकिेन ैव मोसे॥७८॥
उपदेामहे त
 ोयं िजाधमः।
पररं समालो वृ
उपे एव स
ृ ैथाऽिप शरणं गतः।
रणीयः ूयेन मोमागपदेशतः॥७९॥
 म।्
ु राम ते नाम ारपूवक
इा
एकाममनसाऽैव मरेित जप सवदा॥८०॥
ु वावं सदा जप।
आगामः पनया
ु ूययःु सव मनु यो िददशनाः॥८१॥
इा
अहं यथोपिदं त ैथाऽकरवमसा।

जपेकाममनसा बां िवृतवानहम॥८२॥
षः सगः 95

एवं बितथे काले गते िनलिपणः।


सवसिवहीन वीकोऽभूमोपिर॥८३॥
ततो यगु सहॐाे ऋषयः पनरागमन ु ।्
ु मेित त
मामूचिन ु ा तूणम िु तः॥८४॥
वीकािगताहं नीहारािदव भारः।
मामामिु नगणा वाीिकं मनु ीर॥८५॥
वीकावो याद ् ितीयं ज तेऽभवत।्

इा ते ययिु दगितं रघक ु ु लोम॥८६॥
अहं ते राम ना ूभावादीशोऽभवम।्
अ साापँयािम ससीतं लणेन च॥८७॥
ु ो नाऽ संशयः।
रामं राजीवपऽां ां म
आग राम भिं ते लं वै दशयाहम॥८८॥ ्
ु ा मिु नः ौीमाणेन समितः।
एवम
िशैः पिरवृतो गा मे पवतगयोः॥८९॥

तऽ शालां सिवीणा कारयामास वासभूः।
ूािमं दिणोदक ् शोभनं मिरयम॥९०॥

जाना सिहतो रामो लणेन समितः।
तऽ ते देवसशा वसन ् भवनोमे॥९१॥
वाीिकना तऽ सपूु िजतोऽयम ्
रामः ससीतः सह लणेन।
देवमै नु ीिैः सिहतो मदु ाे
ग यथा देवपितः सशा॥९२॥
96 समः सगः

॥इित ौीमदारामायणे उमामहेरसंवादे अयोाकाडे षः


सगः॥६॥

॥समः सगः॥

समोऽिप तदाऽयोां िदनाे ूिववेश ह।
ु माा बााकुिलतलोचनः॥१॥
वेण मख
बिहरेव रथं ा राजानं िमु ाययौ।
जयशेन राजानं ा ु तं ूणनाम ह॥२॥
ु िवलोऽॄवीत।्
ततो राजा नमं तं समं

सम रामः कुऽाे सीतया लणेन च॥३॥
कुऽ या रामः िकं मां पािपनमॄवीत।्
सीता वा लणो वाऽिप िनदय ं मां िकमॄवीत॥४॥्

हा राम हा गणिनधे हा सीते िूयवािदिन।
ःखाणव े िनमं मां िॆयमाणं न पँयिस॥५॥
िवलैवं िचरं राजा िनमो ःखसागरे।
एवं मी दं तं ूािलवामॄवीत॥६॥्
रामः सीता च सौिमिऽमया नीता रथेन ते।

वेरपरााशे गाकू ले विताः॥७॥
गहेु न िकिदानीतं फलमूलािदकं च यत।्
ृा हेन सीा नामहीिससज तत॥८॥ ्
वटीरं समाना गहेु न रघननः।

जटामक ्
ु ु टमाब मामाह नृपते यम॥९॥
समः सगः 97

ु ॄूिह राजानं शोकेऽ ु न मृ ते।


सम
साके तादिधकं सौं िविपने नो भिवित॥१०॥
मातमु  वनं ॄूिह शोकं जत ु मृ ते।
आासयत ु राजानं वृं शोकपिरतम ्
ु ॥११॥
सीता चाौपु रीताी मामाह नृपसम।
ःखगदया वाचा रामं िकिदवेती॥१२॥
साां ूिणपातं मे ॄूिह ोः पदाज ु ।े

इित ूदती सीता गता िकिदवाखी॥१३॥
ततेऽौपु रीताा नावमादा।
ु ीय गताावदहं ितः॥१४॥
यावां सम
ततो ःखेन महता पनरे ु वाहमागतः।
ततो दी कौसा राजानिमदमॄवीत॥१५॥्
कै के ै िूयभायाय ै ूसो दवान ् वरम।्
ं रां देिह त ैव मऽः ु िकं िववािसतः॥१६॥
कृ ा मेव तविमदान िकं न ु रोिदिष।
कौसावचनं ौ ु ा ते ृ इवािना॥१७॥
ु शोकाौपु ण
पनः ू ाः कौसािमदमॄवीत।्
ु ःखयलम॥१८॥
ःखेन िॆयमाणं मां िकं पन ्
इदानीमेव मे ूाणा उिमि िनयः।
शोऽहं बाभावेन के निचिु नना परा॥१९॥

ु यौवने ापबाणधरो िनिश।
पराहं
अचरं मृगयासो नाीरे महावन े॥२०॥
98 समः सगः

तऽाधराऽसमये मिु नः किृषािदतः।


िपपासािदतयोः िपऽोजलमान ेतमु 
ु तः।
अपूरयले कुं तदा शोऽभवहान॥२१॥ ्
गजः िपबित पानीयिमित मा महािनिश।
ु साय शवेिधनमिपम॥२२॥
बाणं धनिष ्
हा हतोऽीित तऽाभूो मानषसू ु चकः।
कािप न कृ तो दोषो मया के न हतो िवधे॥२३॥
ूतीते मां माता च िपता च जलकाया।
त ु ा भयसतोऽहं पौषं वचः॥२४॥
शन ैगाऽथ ता ािमन द् शरथोऽहम।्
अजानता मया िवातमु हिस मां मनु े॥२५॥
ु पादयो पिततो गदारः।
इा
तदा मामाह स मिु नमा भ ैषीनृपसम॥२६॥

ॄहा ृश े ां वैँयोऽहं तपिस ितः।
िपतरौ मां ूतीेत े ु 
ृ ां पिरपीिडतौ॥२७॥
तयोमदु कं देिह शीयमेवािवचारयन।्
न चेां भसाुयािता मे यिद कुित॥२८॥
जलं दा त ु तौ ना कृ तं सव िनवेदय।
शमु र मे देहााणाािम पीिडतः॥२९॥
ु मिु नना शीयं बाणम
इो ु ा देहतः।
सजलं कलशं धृा गतोऽहं यऽ दती॥३०॥
समः सगः 99

अितवृावशौ िु पासािदतौ िनिश।



ु िकं वाऽ कारणम॥३१॥
नायाित सिललं गृ पऽः
अनगितकौ वृौ शोौ तृिरपीिडतौ।
आवामपु  ु
े ते िकं वा भिमानावयोः सतः॥३२॥
इित िचााकुलौ तौ मादासजं िनम।्
ौु ा ूाह िपता पऽु िकं िवलः कृ तया॥३३॥

देावयोः सपानीयं ु
िपब मिप पऽक।
इेव ं लपतोभा सकाशमगमं शन ैः॥३४॥
पादयोः ूिणपाहमॄवं िवनयाितः।

नाहं पऽयोाया ्
राजा दशरथोऽहम॥३५॥
पापोऽहं मृगयासो राऽौ मृगिविहंसकः।

जलावतारारेू ऽहं िा जलगतं िनम॥३६॥
ौु ाऽहं शवेिधादेकं बाणमथाजम।्
हतोऽीित िनं ौ ु ा भयाऽाहमागतः॥३७॥
जटां िवकीय पिततं ाऽहं मिु नदारकम।्
भीतो गृहीा तादौ र रेित चाॄवम॥३८॥ ्
मा भ ैषीिरित मां ूाह ॄहाभयं न ते।
मिऽोः सिललं दा ना ूाथ य जीिवतम॥३९॥ ्
इोु मिु नना तेन ागतो मिु निहंसकः।
रेतां मां दयाय ्
ु ौ यवु ां िह शरणागतम॥४०॥
इित ौ ु ा त ु ःखात िवल ब शो तम।्
पिततो नौ सतो ु यऽ नय तऽािवलयन॥४१॥ ्
100 समः सगः

ततो नीतौ सतो ु यऽ मया तौ वृदती।


ृा सतंु तौ हाां बशोऽथ िवलेपतःु ॥४२॥
हाहेित बमानौ तौ पऽु पऽेु वोचताम।्

जलं देहीित पऽेु ित िकमथ न ददालम॥४३॥
ततो मामूचतःु शीयं िचितं रचय भूपते।
मया तदैव रिचता िचितऽ िनवेिशताः।
ऽयऽािृो दधाे िऽिदवं ययःु ॥४४॥
तऽ वृः िपता ूाह मेव ं भिविस।

पऽशोके न मरणं ूासे वचनाम॥४५॥
स इदान मम ूाः शापकालोऽिनवािरतः।
ु िवललापाथ राजा शोकसमाकुलः॥४६॥
इा
हा राम पऽु हा सीते हा लण गणाकर।ु

ियोगादहं ूाो मृ ं ु कै केियसवम॥४७॥
वदेव ं दशरथः ूाणाा िदवं गतः।

कौसा च सिमऽा च तथाऽा राजयोिषतः॥४८॥
चबु ु श
ु िवलेप  म।्
ु उराडनपूवक
विसः ूययौ तऽ ूातमििभरावृतः॥४९॥
त ैलिोयां दशरथं िा तानथाॄवीत।्
गत िरतं साा यधु ािजगरं ूित॥५०॥

तऽाे भरतः ौीमाऽु सिहतः ूभः।
उतां भरतः शीयमागेित ममाऽऽया॥५१॥
समः सगः 101

अयोां ूित राजानं कै केय चािप पँयत।ु



इािरतं ता गा भरतमातल ्
ु म॥५२॥
यधु ािजतं ूणोचभ
ु रतं सानजंु ूित।
विसॄवीिाजन भ ् रतः सानजः
ु ूभः॥५३॥

शीयमागत ु परीमयोामिवचारयन
ु ।्
इाोऽथ भरतिरतं भयिवलः॥५४॥

आययौ गणािदः सह त ै ु सानजः।


राो वा राघवािप ःखं िकिपितम॥५५॥
इित िचापरो माग िचयगरं ययौ।
नगरं ॅलीकं जनसाधविजतम॥५६॥ ्
उवै पिरं ा िचापरोऽभवत।्
ूिवँय राजभवनं राजलीिवविजतम॥५७॥ ्
अपँयै के य तऽ एकामेवासन े िताम।्
ननाम िशरसा पादौ मातभु ि समितः॥५८॥
आगतं भरतं ा कै केयी ूेमसमात।्
उायािल रभसा ामारो संिता॥५९॥
मूव याय पू कुशलं कुल सा।
िपता मे कुशलो ॅाता माता च शभु लणा॥६०॥
िदा म कुशली मया ोऽिस पऽक। ु
इित पृः स भरतो माऽा िचाकुलेियः॥६१॥
यमान ेन मनसा मातरं समपृत।
मातः िपता मे कुऽाे एका िमह संिता॥६२॥
102 समः सगः

या िवना न मे तातः कदािचिहिस ितः।


इदान ँयते न ैव कुऽ ितित मे वद॥६३॥
अा िपतरं मेऽ भयं ःखं च जायते।
अथाह कै केयी पऽु िकं ःखेन तवानघ॥६४॥
या गितधमश ीलानाममेधािदयािजनाम।्
तां गितं गतवान िपता ते िपतृवल॥६५॥
त ु ा िनपपातोा भरतः शोकिवलः।
े ६६॥
हा तात  गतोऽिस ं ा मां वृिजनाणव॥
असमव रामाय राे मां  गतोऽिस भोः।
इित िवलिपतं पऽंु पिततं म ु मूधज ्
 म॥६७॥

उाामृ नयन े कै केयी पऽमॄवीत ।्
समािसिह भिं ते सव सािदतं मया॥६८॥
तामाह भरतातो िॆयमाणः िकमॄवीत।्
तमाह कै केयी देवी भरतं भयविजता॥६९॥
ु पनः।
हा राम राम सीतेित लणेित पनः ु

िवलपेव सिचरं देहं ा िदवं ययौ॥७०॥
तामाह भरतो हेऽ रामः सििहतो न िकम।्
तदान लणो वाऽिप सीता वा कुऽ ते गताः॥७१॥
राम यौवरााथ िपऽा ते समः कृ तः।
तव राूदानाय तदाऽहं िवमाचरम॥७२॥ ्
राा दं िह मे पूव वरदेन वरयम।्

यािचतं तिददान मे तयोरेकेन तेऽिखलम॥७३॥
समः सगः 103

रां राम च ैके न वनवासो मिु नोतम।्


ततः सपरो राजा रां दा तवैव िह॥७४॥
रामं सेषयामास वनमेव िपता तव।

सीतानगता रामं पाितोमपु ािौता॥७५॥
सौॅाऽं दशयन र् ाममनयातोऽिप
ु लणः।

वनं गतेष ु सवष ु राजा तान ेव िचयन॥७६॥
ूलपन ् रामरामेित ममार नृपसमः।
इित मातवु च ः ौु ा वळाहत इव िुमः॥७७॥
पपात भूमौ िनःसंं ा ःिखता तदा।

कै केयी पनराह व शोके न िकं तव॥७८॥
राे महित साे ःखावसरः कुतः।
इित ॄवु ीमालो मातरं ूदहिव॥७९॥
असाािस पापे मे घोरे ं भतृघ ाितनी।
पापे भजातोऽहं पापवानि सातम।्
अहमिं ूवेािम िवषं वा भयाहम॥८०॥ ्
खेन वाथ चाानं हा यािम यमयम।्
भतृघ ाितिन े ं कुीपाकं गिमिस॥८१॥
इित िनभ  कै केय कौसाभवनं ययौ।
साऽिप तं भरतं ा म ु कठा रोद ह॥८२॥
पादयोः पितता भरतोऽिप तदाऽदत।्
आिल भरतं साी राममाता यशिनी।
कृ शाऽितदीनवदना ्
साौनु ेऽेदमॄवीत॥८३॥
104 समः सगः

पऽु िय गते रमेव ं सवमभूिददम।्



उं माऽा ौतु ं सव या ते मातृचिे तम॥८४॥
ु सभाय वनमेव यातः
पऽः

सलणो मे रघरामचः।
चीरारो बजटाकलापः

स मां ःखसमिु माम॥८५॥
हा राम हा मे रघवंु शनाथ
जातोऽिस मे ं परतः पराा।
तथाऽिप ःखं न जहाित मां वै
िविधबलीयािनित मे मनीषा॥८६॥
स एवं भरतो वी िवलप भृश ं शच ु ा।
पादौ गृहीा ूाहेदं ण ु मातवचो मम॥८७॥
कै केा यृ तं कम रामराािभषेचन े।
अा यिद जानािम सा मया नोिदता यिद॥८८॥
पापं मेऽ ु तदा मातॄहाशतोवम।्
हा विसं खेन अा समितम॥८९॥ ्
भूयाापमिखलं मम जानािम यहम।्
इेव ं शपथं कृ ा रोद भरतदा॥९०॥
ु ः।
कौसा तमथािल पऽु जानािम मा शच
एतिरे ौ ु ा भरत समागमम॥९१॥ ्
विसो मििभः साध ूययौ राजमिरम।्
दं भरतं ा विसः ूाह सादरम॥९२॥्
समः सगः 105

वृो राजा दशरथो ानी सपराबमः।


ु म सखं
भा ु सविमा िवपलदिण
ु ैः॥९३॥
अमेधािदिभय ैला रामं सतंु हिरम।्
अे जगाम िऽिदवं देव ु
े ाासनं ूभः॥९४॥
तं शोचिस वृथ ैव मशों मोभाजनम।्
आा िनोऽयः श ु ो जनाशािदविजतः॥९५॥
शरीरं जडमथ मपिवऽं िवनरम।्
िवचायमाणे शोक नावकाशः कथन॥९६॥
ु गतः।
िपता वा तनयो वाऽिप यिद मृवशं

मूढामनशोचि ाताडनपूवक ्
 म॥९७॥
िनःसारे ख संसारे िवयोगो ािननां यदा।
भवेरै ायहेतःु स शािसौं तनोित च॥९८॥
जवान य् िद लोके ऽििह तं मृरगात
ु ।्
तादपिरहायऽयं ु वतां
मृज सदा॥९९॥
कमवशतः सवजूनां ूभवायौ।
िवजानिवान य् ः कथं शोचित बावान॥१००॥

ॄाडकोटयो नाः सृयो बशो गताः।
शु ि सागराः सव कै वाा णजीिवते॥१०१॥
चलपऽालािु बवणभरु म ् ।
आय ु जवेलायां कऽ ूयव॥१०२॥
देही ूानदेहोकमणा देहवान प् नः।

ु व ं देहः सदानः॥१०३॥
तेहोेन च पनरे
106 समः सगः

यथा जित वै जीण वासो गृाित नूतनम।्


तथा जीण पिर देही देहं पनन ्
ु वम॥१०४॥
भजेव सदा तऽ शोकावसरः कुतः।
आा न िॆयते जात ु जायते न च वधत॥
े १०५॥
षावरिहतोऽनः सूानिवमहः।

आनपो बािदसाी लयिवविजतः॥१०६॥
एक एव परो ाा ितीयः समः ितः।

इाानं ढं ाा ा शोकं कु िबयाम॥१०७॥
त ैलिोयाः िपतदु ह मु ृ सिचवैः सह।
कृ ं कु यथाायमािभः कुलनन॥१०८॥
इित सोिधतः सााणा ु भरतदा।

िवसृाानजं शोकं चबे सिविधवियाम॥१०९॥

गणोूकारेण आिहताेयथ ािविध।
संृ स िपतदु ह ं िविधेन कमणा॥११०॥
एकादशेऽहिन ूाे ॄाणान व् दे पारगान।्
भोजयामास िविधवतशोऽथ सहॐशः॥१११॥
उिँय िपतरं तऽ ॄाणेो धनं ब।
ददौ गवां सहॐािण मामान र् ारािण च॥११२॥

अवसगृहे यऽ राममेवानिचयन ।्
विसेन सह ॅाऽा मििभः पिरवािरतः॥११३॥
अमः सगः 107


रामेऽरयं ूयाते सह जनकसतालणाां ु
सघोरम ्
माता मे रासीव ूदहित दयं दशनादेव सः।
गाारयम िरमितरिखलं रतोऽपा राम ्
रामं सीतासमेत ं ितिचरमख ु व॥
ु ं िनमेवानसे े ११४॥
॥इित ौीमदारामायणे उमामहेरसंवादे अयोाकाडे
समः सगः॥७॥

॥अमः सगः॥
विसो मिु निभः साध मििभः पिरवािरतः।
राः सभां देवसभासिभामिवशिभः॥१॥ ु
तऽासन े समासीनतमु ख
ु इवापरः।

ु ॥२॥
आनीय भरतं तऽ उपवेँय सहानजम
अॄवीचनं देशकालोिचतमिरमम।्
व राेऽिभषेामाम िपतृशासनात॥३॥्

कै केा यािचतं रां दथ पषष भ।
ससो दशरथः ूिताय ददौ िकल॥४॥
अिभषेको भव मिु निभमपूवक  म।्
त ु ा भरतोऽाह मम राेन िकं मनु े॥५॥
रामो राजािधराज वयं त ैव िकराः।
ः ूभाते गिमामो राममान ेतमु सा॥६॥
अहं यूय ं मातर कै केय रास िवना।

हिनाधनु ैवाहं कै केय मातृगिनीम॥७॥
108 अमः सगः

िक ु मां नो रघौे


ु ः ीहारं सिहते।
तोभूत े गिमािम पादचारेण दडकान॥८॥्
शऽु सिहतण ू  यूयमायात वा न वा।
रामो यथा वन े यातथाऽहं वलारः॥९॥
फलमूलकृ ताहारः शऽु सिहतो मनु े।
भूिमशायी जटाधारी याविामो िनवतत॥ े १०॥
इित िनि भरत ू ीमेवावतिवान।्

साधसािित तं सव ूशशंसमु दु ािताः॥११॥
ततः ूभाते भरतं गं सवस ैिनकाः।
ु ःु समे
अनजम ु ण नोिदताः साकुराः॥१२॥
कौसाा राजदारा विसूमख ु ा िजाः।
छादयो भवंु सव पृतः पातोऽमतः॥१३॥
वेरपरंु गा गाकू ले समतः।
उवास महती सेना शऽु पिरचोिदता॥१४॥
आगतं भरतं ौ ु शितमानसः।
ु ा गहः
महा सेनया साधम ागतो भरतः िकल॥१५॥
पापं कत ु न वा याित रामािविदतानः।
गा तृदयं ेय ं यिद श ु िरित॥१६॥
गा नो चेमाकृ  नावि ु सायधु ाः।
ातयो मे समायाः पँयः सवतोिदशम॥१७॥ ्
् मािदँय गहो
इित सवान स ु भरतमागतः।
उपायनािन स ृ िविवधािन बिप॥१८॥
अमः सगः 109

ूययौ ाितिभः साध बिभिविवधायधु ैः।


िनवेोपायनामे भरत समतः॥१९॥
ु सह मििभः।
ा भरतमासीनं सानजं
चीरारं घनँयामं जटामक ्
ु ु टधािरणम॥२०॥

राममेवानशोचं रामरामेित वािदनम।्

ननाम िशरसा भूमौ गहोऽहिमित ्
चाॄवीत॥२१॥
शीयम ु ा भरतो गाढमािल सादरम।्
पृाऽनामयममः सखायिमदमॄवीत॥२२॥ ्
ॅातं राघवेणाऽ समेतः समवितः।
रामेणािलितः सािनयनेनामलाना॥२३॥
धोऽिस कृ तकृ ोऽिस यया पिरभािषतः।
रामो राजीवपऽाो लणेन च सीतया॥२४॥
यऽ रामया ऽ मां नय सोत। ु

सीतया सिहतो यऽ सश य मे॥२५॥
ं राम िूयतमो भिमानिस भायवान।्
इित संृ सं ृ रामं साौिु वलोचनः॥२६॥
गहेु न सिहतऽ यऽ रामः ितो िनिश।
ययौ ददश शयनलं कुशसमाृतम॥२७॥ ्
सीताऽऽभरणसंलणिबिभरिचतम।्

ःखसदयो भरतः पयदवे यत॥२८॥
अहोऽितसकु ु मारी या सीता जनकनिनी।
ूासादे रपये कोमलारणे शभु ॥ े २९॥
110 अमः सगः

रामेण सिहता शेत े सा कथं कुशिवरे।


सीता रामेण सिहता ःखेन मम दोषतः॥३०॥
िधां जातोऽि कै केा पापरािशसमानतः।
मििमिमदं े शं राम परमानः॥३१॥
अहोऽितसफलं ज लण महानः।
राममेव सदाेित वनमिप धीः॥३२॥
अहं राम दासा ये तेषां दास िकरः।
यिद ां सफलं ज मम भूया संशयः॥३३॥
ॅातजानािस यिद तथय ममािखलम।्
यऽ ितित तऽाहं गाान ेतमु सा॥३४॥

गहं शु दयं ाा सेहमॄवीत।्
देव मेव धोऽिस य ते भिरीशी॥३५॥
रामे राजीवपऽाे सीतायां लणे तथा।
िचऽकू टािििनकटे मािकिवरतः॥३६॥
मनु ीनामाौमपदे रामिित सानजः। ु
जाना सिहतो नाख ु माे िकल ूभः॥३७॥

तऽ गामहे शीयं गां ततिु महाहिस।
ु िरतं गा नावः पशतािन ह॥३८॥
इा
समानयस ै तत ु गां महानदीम।्

यमेवािननाय ैकां राजनावं गहदा॥३९॥
आरो भरतं तऽ शऽु ं राममातरम।्
विसं च तथाऽऽ कै केय चायोिषतः॥४०॥
अमः सगः 111

तीा गां ययौ शीयं भराजाौमं ूित।


रे ा महास ैं भरतः सानजोु ययौ॥४१॥
आौमे मिु नमासीनं लिमव पावकम।्
ा ननाम भरतः साामितभितः॥४२॥
ाा दाशरिथं ूीा पूजयामास मौिनराट ्।
पू कुशलं ा जटावलधािरणम॥४३॥ ्
रां ूशासतेऽ िकमेतलािदकम।्

आगतोऽिस िकमथ ं िविपनं मिु नसेिवतम॥४४॥
भराजवचः ौ ु ा भरतः साौल ु ोचनः।
सव जानािस भगवन स ् वभतू ाशयितः॥४५॥
तथाऽिप पृसे िकिदनमह ु एव मे।
कै केा यृ तं कम रामरािवघातनम॥४६॥ ्
वनवासािदकं वाऽिप न िह जानािम िकन।
भवादयगु ं मेऽ ूमाणं मिु नसम॥४७॥
ु पादयगु लं मनु ेः ृाऽमानसः।
इा
ातमु हिस मां देव श
ु ो वाऽश
ु एव वा॥४८॥
मम राेन िकं ािमन र् ामे ितित राजिन।
िकरोऽहं मिु नौे रामच शातः॥४९॥
अतो गा मिु नौे राम चरणािके ।
पिता रासारान स ् माऽवै राघवम॥५०॥

अिभषे े विसा ैः पौरजानपदैः सह।

न ेेऽयोां रमानाथं दासः सेवऽे ितनीचवत॥५१॥
112 अमः सगः


इदीिरतमाकय भरत वचो मिु नः।
आिल मूव याय ूशशंस सिवयः॥५२॥
व ातं परैु वतै िवं ानचषु ा।
ु ं परो भः ौीरामे लणादिप॥५३॥
मा शच
आितं कतिु मािम सस ै तवानघ।

ु सस ैं ो गा रामसििधम॥५४॥
अ भा
यथाऽऽापयित भवाथेित भरतोऽॄवीत।्
भराजपः ृा मौनी होमगृहे ितः॥५५॥
दौ कामघां कामविष ण कामदो मिु नः।
असृजामधकु ् सव यथाकाममलौिककम॥५६॥ ्
भरत सस ै यथे ं च मनोरथम।्
यथा ववष  सकलं तृाे सवस ैिनकाः॥५७॥
विसं पूजियाऽमे शाेन कमणा।
पास ैं भरतं तप यामास योिगराट ्॥५८॥
उिषा िदनमेकं त ु आौमे गसिभे।

ु ूातभराजं सहानजः॥५९॥
अिभवा पनः
ु ूययौ रामसििधम।्
भरत ु कृ तानः

िचऽकू टमनूा रे संा स ैिनकान।्
रामसशनाकाी ूययौ भरतः यम॥६०॥ ्
ु ण गहेु न च परपः।
शऽु ने समे
तपिमडलं सव िविचानो वतत॥६१॥
नवमः सगः 113

अा रामभवनमपृिषमडलम।्
कुऽाे सीतया साध लणेन रघूमः॥६२॥
ु िगरेः पााया उरे तटे ।
ऊचरमे

िविवं रामसदनं रं काननमिडतम॥६३॥
सफलैराॆपनस ैः कदलीखडसंवत ृ म।्
ु ैिवपलै
चकै ः कोिवदारै पाग ु था॥६४॥
एवं दिशतमालो मिु निभभरतोऽमतः।
हषायौ रघौेु भवनं मिणा सह॥६५॥
ददश रादितभासरंु शभु म ्
राम गेहं मिु नवृसेिवतम।्

वृामसंलसवलािजनम ्

रामािभरामं भरतः सहानजः॥६६॥
॥इित ौीमदारामायणे उमामहेरसंवादे अयोाकाडे
अमः सगः॥८॥

॥नवमः सगः॥
अथ गाऽऽौमपदसमीपं भरतो मदु ा।

ु ं पिवऽमितशोभनम॥१॥
सीतारामपदैय
स तऽ वळाशवािरजाित-
जािदिचािन पदािन सवतः।

ददश राम भवोऽितमलािन

अचेयादरजःस ु सानजः॥२॥
114 नवमः सगः

अहो ु
सधोऽहममू िन
रामपादारिवाितभूतलािन।
पँयािम यादरजो िवमृयम ्

ॄािददेवःै ौिु तिभ िनम॥३॥
इत ु ूेमरसाताशयो


िवगाढचेता रघनाथभावने।
आनजाौ ु िपतनारः
शन ैरवापाौमसििधं हरेः॥४॥

स तऽ ा रघनाथमाितम ्
वादलँयामलमायतेणम।्
जटािकरीटं नववलारम ्
ूसवं तणाणितम ्
ु ॥५॥
िवलोकयं जनकाजां शभु ाम ्
सौिमिऽणा सेिवतपादपजम।्
तदाऽिभिाव रघूमं शच ु ा

हषा तादयगु ं रामहीत॥६॥
ु बादाम ्
राममाकृ  सदीघ
पिर िसिष नेऽज ैः।
जलैरथाोपिर सवेशयत ्
ु पनः
पनः ु
ु सिरषजे िवभः॥७॥
अथ ता मातरः सवाः समाजमु रािताः।
राघवं िक ्
ु ामााृषाता गौयथा जलम॥८॥
नवमः सगः 115

रामः मातरं वी िुतमु ाय पादयोः।


ववे साौ ु सा पऽमािलातीव
ु ःिखता॥९॥
इतरा तथा ना जननी रघननः।ु
ततः समागतं ा विसं मिु नपवम
ु ्
॥१०॥
ु पनः।
साां ूिणपाह धोऽीित पनः ु
यथाहमपु वेँयाह सवान ेव रघूहः॥११॥
िपता मे कुशली िकं वा मां िकमाहाितःिखतः।
विसमवु ाचेदं िपता ते रघनन॥१२॥ ु
ियोगािभताा ामेव पिरिचयन।्
रामरामेित सीतेित लणेित ममार ह॥१३॥
ौु ा तणशलू ाभं ु चनमसा।
गरोव
हा हतोऽीित पिततो दन र् ामः सलणः॥१४॥

ततोऽनः सवा मातर तथाऽपरे।
हा तात मां पिर  गतोऽिस घृणाकर॥१५॥
अनाथोऽि महाबाहो मां को वा लालयेिदतः।
सीता च लण ैव िवलेपतरु तो भृशम॥१६॥ ्
विसः शावचन ैः शमयामास तां शच ु म।्
ततो मािकन गा ाा ते वीतकषाः॥१७॥
राे दजलं तऽ सव ते जलकािणे।
िपडािवापयामास रामो लणसंयतु ः॥१८॥
इदु ीफलिपयाकरिचताधसु तान
ु ् ।
वयं यदाः िपतरदाः ृितनोिदताः॥१९॥
116 नवमः सगः

इित खाौपु ण ु ाा गृहं ययौ।


ू ाः पनः
ु ाा जम
सव िदा सिचरं ु दाौमम॥२०॥्
ति ु िदवसे सव उपवासं ूचिबरे।
ु मले ाा मािकनीजले॥२१॥
ततः परेिव
उपिवं समाग भरतो राममॄवीत।्
राम राम महाभाग ाानमिभषेचय॥२२॥
रां पालय िपं ते ें मे िपता तथा।
िऽयाणामयं धम यजापिरपालनम॥२३॥ ्
इा य ैबिवध ैः पऽान ु
ु ा तवे।

राे पऽंु समारो गिमिस ततो वनम॥२४॥
इदान वनवास कालो न ैव ूसीद मे।
मातमु  ृ तं िकित ु नाहिस पािह नः॥२५॥
ु चरणौ ॅातःु िशराधाय भितः।
इा

राम परतः ु
सााडविततो भिव॥२६॥
उा राघवः शीयमारोाे ऽितभितः।
उवाच भरतं रामः ेहािनयनः शन ैः॥२७॥
ण ु व ूवािम यों यथ ैव तत।्
िक ु मामॄवीातो नव वषािण प च॥२८॥
उिषा दडकारये परंु पामािवश।

इदान भरतायेदं रां दं मयाऽिखलम॥२९॥

ततः िपऽैव सं रां दं तवैव िह।
दडकारयरां मे दं िपऽा तथ ैव च॥३०॥
नवमः सगः 117

अतः िपतवु च ः कायमावाामितयतः।


िपतवु च ु  तो य ु वतत॥
 नम े ३१॥
स जीवेव मृतको देहाे िनरयं ोजेत।्
तािां ूशािध ं वयं दडकपालकाः॥३२॥
भरतॄवीिामं कामक ु ो मूढधीः िपता।
ीिजतो ॅादय उो यिद वित।

तिमित न मां ॅावां यथा सधीः॥३३॥
ौीराम उवाच
न ीिजतः िपता ॄूया कामी न ैव मूढधीः।
पूव ूितौतु ं त सवादी ददौ भयात॥३४॥ ्
असाीितरिधका महतां नरकादिप।
करोमीहमेतं त ै ूितौतु म॥३५॥्
कथं वामहं कुयामसं राघवो िह सन।्

इदीिरतमाकय राम भरतोऽॄवीत॥३६॥्
ौीभरत उवाच
तथ ैव चीरवसनो वने वािम सोत। ु
 समां त ु रां कु यथासखम
चतदु श ्
ु ॥३७॥
ौीराम उवाच
िपऽा दं तवैवतै िां मं वनं ददौ।
यं यहं कुयामसं पूवव त ि् तम॥३८॥

अहमागिमािम सेव े ां लणो यथा।
नोचेायोपवेशने जाेतलेवरम॥३९॥ ्
118 नवमः सगः

इेव ं िनयं कृ ा दभानाीय चातपे।



मनसाऽिप िविनि ूाखोपिववे श सः॥४०॥
भरतािप िनब ं ा रामोऽितिवितः।

न ेऽासंां गरवे ु
चकार रघननः॥४१॥
एकाे भरतं ूाह विसो ािननां वरः।
ु ण
व गं ्
ु दे ं मम वाािु नितम॥४२॥

रामो नारायणः सााणा यािचतः परा।
रावण वधाथाय जातो दशरथाजः॥४३॥
योगमायाऽिप सीतेित जाता जनकनिनी।
शेषोऽिप लणो जातो राममेित सवदा॥४४॥

रावणं हकामाे गिमि न संशयः।
कै केा वरदानािद यिुरभाषणम॥४५॥्
सव देवकृ तं नो चेदवे ं सा भाषयेथम।्
ताजाऽऽमहं तात राम िविनवतन े॥४६॥
ु ।्
िनवत महास ै ैॅातिृ भः सिहतः परम
रावणं सकुलं हा शीयमेवागिमित॥४७॥
ु  ं भरतो िवयाितः।
ु ा गरोवा
इित ौ
गा समीपं राम िवयोुलोचनः॥४८॥
पाके देिह राजे रााय तव पूिजते।
तयोः सेवां करोेव यावदागमनं तव॥४९॥
इाु पाके िदे योजयामास पादयोः।
राम ते ददौ रामो भरतायाितभितः॥५०॥
नवमः सगः 119

गृहीा पाके िदे भरतो रभूिषते।


ु पिरब ूणनाम पनः
रामं पनः ु पनः॥५१॥

ु दं भा गदया िगरा।
भरतः पनराहे
नवपसमाे त ु ूथमे िदवसे यिद॥५२॥
नागिमिस चेिाम ूिवशािम महानलम।्

बाढिमेव तं रामो भरतं सवतयत॥५३॥
सस ैः सविस शऽु सिहतः सधीः।

मातृिभमििभः साध गमनायोपचबमे॥५४॥
कै केयी राममेकाे ॐवेऽजलाकुला।

ूािलः ूाह हे राम तव रािवघातनम॥५५॥
कृ तं मया िधया मायामोिहतचेतसा।
म मम दौरां मासारा िह साधवः॥५६॥
ं साािरु ः परमाा सनातनः।

मायामानषपे ण मोहयिखलं जगत।्
य ैव ूेिरतो लोकः कुते सासाध ु वा॥५७॥
दधीनिमदं िवमतं करोित िकम।्
यथा कृ िऽमनतो नृि कुहके या॥५८॥
दधीना तथा माया नतकी बिपणी।
य ैव ूेिरताहं च देवकाय किरता॥५९॥
पािपं पापमनसा कमाचरमिरम।
अ ूतीतोऽिस मम देवानामगोचरः॥६०॥
120 नवमः सगः

पािह िवेरान जगाथ नमोऽ ु ते।



िछि ेहमयं पाशं पऽिवािदगोचरम ्
॥६१॥
ानानलखेन ामहं शरणं गता।
ु ा रामः सितमॄवीत॥६२॥
कै केा वचनं ौ ्
यदाह मां महाभागे नानृत ं समेव तत।्
मय ैव ूेिरता वाणी तव वाििनगता॥६३॥
देवकायाथ िसथ मऽ दोषः कुतव।
ग ं िद मां िनं भावयी िदवािनशम॥६४॥ ्
सवऽ िवगतेहा मा मोसेऽिचरात।्
अहं सवऽ समग ्  े ो वा िूय एव वा॥६५॥
नाि मे ककेव भजतोऽनभजाहम ु ।्
मायामोिहतिधयो माम मनजाकृ ्
ु ितम॥६६॥

सखःखान ु जानि न त ु ततः।
गतं

ु ं ते भवापहम॥६७॥
िदा मोचरं ानम
री ित भवन े िलसे न च कमिभः।
ु सा पिरब रामं सानिवया॥६८॥
इा
ूण शतशो भूमौ ययौ गेहं मदु ािता।
भरत ु सहामा ैमातिृ भगु णा सह॥६९॥
अयोामगमीयं राममेवानिचयन ु ।्
पौरजानपदान ् सवानयोायामदु ारधीः॥७०॥
ापिया यथाायं निमामं ययौ यम।्
तऽ िसंहासन े िनं पाके ा भितः॥७१॥
नवमः सगः 121


पूजिया यथा रामं गपातािदिभः।
राजोपचारैरिखलैः ूहं िनयतोतः॥७२॥
फलमूलाशनो दाो जटावलधारकः।
अधःशायी ॄचारी शऽु सिहतदा॥७३॥
राजकायािण सवािण यावि पृिथवीतले।
तािन पाकयोः सिवेदयित राघवः॥७४॥
गणयन ् िदवसाेव रामागमनकाया।
ितो रामािप तमनाःसाामिु नयथा॥७५॥
राम ु िचऽकू टािौ वसिु निभरावृतः।
सीतया लणेनािप िकिालमपु ावसत॥७६॥्
नागरा सदा याि रामदशनलालसाः।
िचऽकू टितं ाा सीतया लणेन च॥७७॥
ा तनसाधं रामाज तं िगिरम।्

दडकारयगमन े कायमनिचयन ्
॥७८॥
अगाीतया ॅाऽा ऽेराौमम ु मम।्
सवऽ सखसंु वासं जनसाधविजतम॥७९॥ ्
गा मिु नमपु ासीनं भासयं तपोवनम।्
दडविणपाह रामोऽहमिभवादये॥८०॥
िपतरु ाां परृ
ु  दडकाननमागतः।
वनवासिमषेणािप धोऽहं दशनाव॥८१॥
ौु ा राम वचनं रामं ाा हिरं परम।्
पूजयामास िविधवा परमया मिु नः॥८२॥
122 नवमः सगः

व ैः फलैः कृ ताितमपु िवं रघूमम।्


ु वामॄवीत॥८३॥
सीतां च लणं च ैव सो ्
ृ ा नसूयिे त िवौतु ा।
भाया मेऽतीव संव
तपरी सिचरं ु धमा धमवला॥८४॥
अिित तां सीता पँयिरिनषूदन।
तथेित जानक ूाह रामो राजीवलोचनः॥८५॥
ग देव नमृ  शीयमेिह पनः ु शभु ।े

तथेित रामवचनं सीता चािप तथाऽकरोत॥८६॥
दडवितताममे सीतां ाऽितधीः।

अनसूया समािल वे सीतेित सादरम॥८७॥
िदे ददौ कुडले े िनिमत े िवकमणा।
कू ले े ददौ त ै िनमले भिसंयतु ा॥८८॥
अरागं च सीताय ै ददौ िदं शभु ानना।
न तेऽरागेण शोभा ां कमलानन े॥८९॥
ु  राममेिह जानिक।
पाितों परृ
कुशली राघवो यात ु या सह पनगृ ्
ु ह म॥९०॥
भोजिया यथाायं रामं सीतासमितम।्
लणं च तदा रामं पनः ु ूाह कृ तािलः॥९१॥
राम मेव भवनािन ु िवधाय तेषाम ्
संरणाय ु
सरमान ु गादीन।्
षितय
देहान ि् बभिष  न च देहगण ु ैिविलस-्
ो िबभेिखलमोहकरी च माया॥९२॥
ूथमः सगः 123

॥इित ौीमदारामायणे उमामहेरसंवादे अयोाकाडे


नवमः सगः॥९॥
इित ौीमदारामायणे अयोाकाडः समाः॥

॥अरयकाडः॥
॥ूथमः सगः॥
ौीमहादेव उवाच

अथ तऽ िदनं िा ूभाते रघननः।
ाा मिु नं समाम ूयाणायोपचबमे॥१॥
मनु े गामहे सव मिु नमडलमिडतम।्
िविपनं दडकं यऽ माातिु महाहिस॥२॥
मागूदशनाथाय िशानामहु िस।
ौु ा राम वचनं ूहािऽमहायशाः।
ूाह तऽ रघौे ु ं राम राम सराौय॥३॥

सव मागिा ं तव को मागदशकः।

तथाऽिप दशियि तव लोकानसािरणः॥४॥
इित िशान स् मािदँय यं िकिमगात।्
रामेण वािरतः ूीा अिऽः भवनं ययौ॥५॥
बोशमाऽं ततो गा ददश महत नदीम।्
ु दं रामो राजीवलोचनः॥६॥
अऽेः िशानवाचे
नाः सरणे किपायो िवते न वा।
ऊचेु िवते नौका सढा
ु ु
रघनन॥७॥
124 ूथमः सगः

तारियामहे य ु ान ् वयमेव णािदह।


ततो नािव समारो सीतां राघवलणौ॥८॥
णाारयामासनु द मिु नकुमारकाः।
रामािभनिताः सव जमरु ऽेरथाौमम॥९॥ ्
तावे िविपनं घोरं िझीझारनािदतम।्
नानामृगगणाकीण िसंहायािदभीषणम॥१०॥्
रास ैघरप ै सेिवतं रोमहष णम।्
ूिवँय िविपनं घोरं रामो लणमॄवीत॥११॥्
इतः परं ूयेन गं सिहतेन मे।

ु ने संयो शरानिप करे दधत॥१२॥
धनगु ण
अमे यााहं पामेिह धनध ु र।
आवयोमगा सीता मायेवाऽऽपरानोः॥१३॥
चु ारय सवऽ ं रोभयं महत।्
िवते दडकारये ौतु पूवम
 िरम॥१४॥
इेव ं भाषमाणौ तौ जमतःु साधय ोजनम।्

तऽैका पिरयाे कारकुमदु ोलैः॥१५॥
अज ु ैः शीतलोदेन शोभमाना ँयत।
तमीपमथो गा पीा तिललं शभु म॥१६॥ ्
ु सिललााशे णं छायामपु ािौताः।
ऊषे
ततो दशरु ायां महासं भयानकम॥१७॥ ्
करालदंवदनं भीषयं गिजत ैः।

ु ॥१८॥
वामांस े शूलाममिथतान ेकमानषम
ूथमः सगः 125

भयं गजायमिहषं वनगोचरम।्


ु 
ारोिपतं धनधृ ्
 ा रामो लणमॄवीत॥१९॥
पँय ॅातमहाकायो रासोऽयमपु ागतः।
आयािभमख ्
ु ं नोऽमे भीणां भयमावहन॥२०॥

सीकृ तधनि मा भ ैजनकनििन।
ु बाणमादाय ितो राम इवाचलः॥२१॥
इा
स त ु ा रमानाथं लणं जानक तदा।
अहासं ततः कृ ा भीषयिदमॄवीत॥२२॥्
कौ यवु ां बाणतूणीरजटावलधािरणौ।
मिु नवेषधरौ बालौ ीसहायौ सम
ु दौ॥२३॥

सरौ बत मे वूिवकवलोपमौ।

िकमथ मागतौ घोरं वनं ालिनषेिवतम॥२४॥
ौु ा रोवचो रामः यमान उवाच तम।्
अहं रामयं ॅाता लणो मम सतः॥२५॥
एषा सीता मम ूाणवभा वयमागताः।
ु  िशणाथ भवाशाम॥२६॥
िपतृवां परृ ्
ा तिामवचनमहासमथाकरोत।्
ादाय वं बाां शूलमादाय सरः॥२७॥
मां न जानािस राम ं िवराधं लोकिवौतु म।्
मयानु यः सव ा वनिमतो गताः॥२८॥
यिद जीिवतिु माि ा सीतां िनरायधु ौ।
पलायत न चेीयं भयािम यवु ामहम॥२९॥ ्
126 ूथमः सगः

इाु रासः सीतामादातमु िभिुव।े


रामिेद ता शरेण ूहसिव॥३०॥

ु म।्
ततः बोधपरीताा ादाय िवकटं मख
राममिविामिेद पिरधावतः॥३१॥

पदयं िवराध तदत ्


ु िमवाभवत॥३२॥

ततः सप  इवाेन मिसत ं ु राममापतत।्


 ाकारेण बाणेना महिरः॥३३॥
ततोऽधच

िचेद िधरौघेण पपात धरणीतले।



ततः सीता समािल ूशशंस रघूमम॥३४॥

ततो भयो न ेिदिव देवगणेिरताः।


ु ारा ा जगग
ननृत ु विकराः॥३५॥


िवराधकायादितसराकृ ितः
िवॅाजमानो िवमलारावृतः।
ूतचामीकरचाभूषणो
ँयतामे गगन े रिवयथा॥३६॥

ूण रामं ूणताितहािरणम ्


भवूवाहोपरमं घृणाकरम।्
ूण भूयः ूणनाम दडवतः
ूपसवाितहरं ूसधीः॥३७॥
ूथमः सगः 127

िवराध उवाच
ौीराम राजीवदलायता
िवाधरोऽहं िवमलूकाशः।
वाससाकारणकोपमूितना
ु सोऽ िवमोिचतया॥३८॥
शः परा
इतः परं रणारिवयोः
ृितः सदा मेऽ ु भवोपशाये।
ामसीतनमेव वाणी
करोत ु मे कणपटंु दीयम॥३९॥्

कथामृत ं पात ु करयं ते


पादारिवाचनमेव कुयात।्
िशर ते पादयगु ूणामम ्

करोत ु िनं भवदीयमेवम॥४०॥

नमं भगवते िवश ु ानमूतय ।े
आारामाय रामाय सीतारामाय वेधसे॥४१॥

ूपं पािह मां राम याािम दनया।
ु  माया मां मा वृणोत ु ते॥४२॥
देवलोकं रघौे
इित िवािपतेन ूसो रघननः।ु
ददौ वरं तदा ूीतो िवराधाय महामितः॥४३॥
ग िवाधराशेषमायादोषगणाु िजताः।
या मशनाो मु ो ानवतां वरः॥४४॥
128 ितीयः सगः

 ा लोके जाता चेिु दा यतः।


मिलभ
अतं भिसः परं यािह ममाऽऽया॥४५॥

रामेण रोिनधनं सघोरम ्
शापािमिु वरदानमेवम ् ।
ु व लम ्
िवाधरं पनरे

रामं गृणेित नरोऽिखलाथान॥४६॥
॥इित ौीमदारामायणे उमामहेरसंवादे अरयकाडे ूथमः
सगः॥१॥

॥ितीयः सगः॥
ौीमहादेव उवाच
िवराधे गत े रामो लणेन च सीतया।
जगाम शरभ वनं सवसखावहम ु ्
॥१॥
शरभतो ा रामं सौिमिऽणा सह।

आयां सीतया साध समाितः सधीः॥२॥
ु  िवरेषपू वेशयत।्
अिभग ससू
आितमकरोेषां कमूलफलािदिभः॥३॥
ूीाऽऽह शरभोऽिप रामं भिपरायणम।्
बकालिमहैवाऽऽसं तपसे कृ तिनयः॥४॥
अ मपसा िसं ययं ु ब िवते।

तव तव दाािम ततो मिु ं ोजाहम॥५॥
ितीयः सगः 129

सम राम महपु यफलम


ु ्
िवरः शरभयोगी।
िचितं समारोहयदूमेयम ्
रामं ससीतं सहसा ूण॥६॥
ायिरं राममशेषम ्
वादलँयामलमजु ाम ।्
चीरारं िधजटाकलापम ्
सीतासहायं सहलणं तम॥७॥्

को वा दयाः ृतकामधेनरो
जगां ु
रघनायकादहो।
ृतो मया िनमनभाजा
ाा ृितं मे यमेव यातः॥८॥

े ो रामो दाशरिथः ूभः।
पँयिदान देवश
दा देहं गािम ॄलोकमकषः॥९॥
अयोािधपितमऽ ु दये राघवः सदा।
यामाे िता सीता मेघेव तिटता॥१०॥
ु ितम।्
इित रामं िचरं ाा ा च परतः

ूा सहसा विं दा पाकं वपः॥११॥
िददेहधरः साायौ लोकपतेः पदम।्
ततो मिु नगणाः सव दडकारयवािसनः।
आजमू राघवं िु ं शरभिनवेशनम॥१२॥्
130 ितीयः सगः

ा मिु नसमूहं तं जानकीरामलणाः।


ूणेमःु सहसा भूमौ॥१३॥
आशीिभरिभनाथ रामं सविद ितम।्
ऊचःु ूालयः सव धनबा ्
ु णधरं हिरम॥१४॥
े ारावताराय जातोऽिस ॄणािथ तः।
भूमभ
जानीमां हिरं ल जानक लणं तथा॥१५॥
शेषांश ं शचबे े भरतं सानजं ु तथा।
अतादौ ऋषीणां ं ःखं मोुिमहाहिस॥१६॥
आग यामो मिु नसेिवतािन
वनािन सवािण रघूम बमात।्

िु ं सिमऽास ु
तजानकीाम ्
तदा दयाऽास ु ढा भिवित॥१७॥
इित िवािपतो रामः कृ तािलपटैु िवभः।ु
जगाम मिु निभः साध िु ं मिु नवनािन सः॥१८॥
ददश तऽ पिततान ेकािन िशरांिस सः।
अिभूतािन सवऽ रामो वचनमॄवीत॥१९॥ ्
अीिन के षामेतािन िकमथ पिततािन वै।
तमूचमु नु यो राम ऋषीणां मकािन िह॥२०॥
रास ैभितानीश ूमानां समािधतः।

अरायं मनु ीनां ते पँयोऽनचरि िह॥२१॥
ौु ा वां मनु ीनां स भयदैसमितम।्
ूितामकरोिामो ्
वधायाशेषरसाम॥२२॥
ितीयः सगः 131

पूमानः सदा तऽ मिु निभवनवािसिभः।


जाना सिहतो रामो लणेन समितः॥२३॥

उवास कितिचऽ वषािण रघननः।
एवं बमेण सँयृषीणामाौमान ि् वभः॥२४॥


सतीाौमं ूागाातमृिषसलम।्

सवतगु णसं ु
सवकालसखावहम ्
॥२५॥

राममागतमाकय सतीः यमागतः।
अगिशो राम मोपासनतरः।
िविधवूजयामास भु िठतलोचनः॥२६॥

सती उवाच
जाहमनगणाूमे ु य
सीतापते िशविविरिसमािौताे।

संसारिसतरणामलपोतपाद
रामािभराम सततं तव दासदासः॥२७॥
माम सवजगतामिवगोचरम ्

ायया सतकलऽगृ हाकू पे।

मं िनरी मलपलिपडमोह-

पाशानबदयं यमागतोऽिस॥२८॥
ं सवभतू दयेष ु कृ तालयोऽिप
जािवमख ु षे ु तनोिष मायाम।्
साधनपरेपयाित माया

सेवानपफलदोऽिस यथा महीपः॥२९॥
132 ितीयः सगः

िव सृिलयसंिितहेतरु क
े ः

ं मायया िऽगणया िविधरीशिव।ू
भासीश मोिहतिधयां िविवधाकृ ितम ्
यििवः सिललपाऽगतो नेकः॥३०॥
ूतोऽ भवतरणारिवम ्
पँयािम राम तमसः परतः ित।
मूपतमसतामिवगोचरोऽिप
पूतदयेष ु सदा ूसः॥३१॥
पँयािम राम तव पमिपणोऽिप
ु षम।्
ु वे
मायािवडनकृ तं समन
ु कमनीयचापबाणम ्
कप कोिटसभगं
दयािदयं ितचावम॥३२॥्
सीतासमेतमिजनारमूधृम ्
सौिमिऽणा िनयतसेिवतपादपम।्

नीलोलितमनग ु ूशाम ्
णं

मागधेयमिनशं ूणमािम रामम॥३३॥
जान ु राम तव पमशेषदेश-

कालापािधरिहतं घनिचकाशम।्
ूतोऽ मम गोचरमेतदेव
पं िवभात ु दये न परं िवकाे॥३४॥

इेव ं वत रामः सितमॄवीत।्

मनु े जानािम ते िचं िनमलं मपासनात॥३५॥
तृतीयः सगः 133

अतोऽहमागतो िु ं मते नासाधनम।्


मोपासका लोके मामेव शरणं गताः॥३६॥
िनरपेा नागताेषां ँयोऽहमहम।्
ोऽमेतठे  ु ृ तं मियं सदा॥३७॥
सिम भवे ानं च िवमलं भवेत।्
ु ोऽसीह सवतः॥३८॥
ं ममोपासनादेव िवम
देहाे मम सायू ं लसे नाऽ संशयः।
गंु ते ििु मािम गं मिु ननायकम।्
िकिालं तऽ व ं ु मनो मे रयलम॥३९॥्

सतीोऽिप तथेाह ो गिमिस राघव।
अहमागिमािम िचराद ् ो महामिु नः॥४०॥
अथ ूभाते मिु नना समेतो
रामः ससीतः सह लणेन।
अगसाषणलोलमानसः

शन ैरगानजमिरं ययौ॥४१॥
॥इित ौीमदारामायणे उमामहेरसंवादे अरयकाडे
ितीयः सगः॥२॥

॥तृतीयः सगः॥

अथ रामः सतीेन जाना लणेन च।
अगानजानंु माे समपत॥१॥
134 तृतीयः सगः

तेन सूिजतः सा ु मूलफलािदकम।्


परेःु ूाताय जम ्
ु ऽे गमडलम॥२॥
ु लपां
सवतफ ु नानामृगगण ैयतु म।्
पिसै िविवध ैनािदतं ननोपमम॥३॥ ्
ॄिष िभदविष िभः सेिवतं मिु नमिरैः।
सवतोऽलतं सााद ् ॄलोकिमवापरम॥४॥ ्
बिहरेवाौमाथ िा रामोऽॄवीिु नम।्

सती ग ं शीयमागतं मां िनवेदय॥५॥
अगमिु नवयाय सीतया लणेन च।
ु सतीः
महाूसाद इा ु ु
ूययौ गरोः॥६॥
आौमं रया तऽ ऋिषससमावृतम।्

े समायतु म॥७॥
उपिवं रामभै िवशषे ण
ाातराममाथ िशेाितभितः।
ाऽगं मिु नौें सतीः
ु ूययौ मनु ेः॥८॥
दडविणपाह िवनयावनतः सधीः। ु
रामो दाशरिथॄन ्सीतया लणेन च।
आगतो दशनाथ ते बिहिित सािलः॥९॥
अग उवाच
शीयमानय भिं ते रामं मम िदितम।्
तमेव ायमानोऽहं कामाणोऽऽ संितः॥१०॥
इाु यम ु ाय मिु निभः सिहतो िुतम।्
अगारया भा गा राममथाॄवीत॥११॥ ्
तृतीयः सगः 135

आग राम भिं ते िदा तेऽ समागमः।



िूयाितिथमम ूाोऽ मे सफलं िदनम॥१२॥
रामोऽिप मिु नमायां ा हष समाकुलः।
सीतया लणेनािप दडविततो भिव॥१३॥ ु
ु ा मिु नराड ् राममािल भितः।
िुतम
ताऽशजाादॐवेऽजलाकुलः ॥१४॥

गृहीा करमेकेन करेण रघननम ।्
जगाम ाौमं ो मनसा मिु नपवः॥१५॥


सखोपिवं सू पूजया बिवरम।्
भोजिया यथाायं भोैव ैरनेकधा॥१६॥

सखोपिवमे काे रामं शिशिनभाननम।्
कृ तािलवाचेदमगो भगवानृिषः॥१७॥
दागमनमेवाहं ूतीन ् समवितः।
यदा ीरसमिु ाे ॄणा ूािथ तः परा॥१८॥

भूमभ ु
े ारापनथ रावण वधाय च।
तदािद दशनाकाी तव राम तपरन।्

वसािम मिु निभः साध ामेव पिरिचयन॥१९॥

सृःे ूागेक एवासीिन िवकोऽनपािधकः।
दाौया िषया माया ते शिते॥२०॥
ु ं शिरावृणोित यदा तदा।
ामेव िनगण
अाकृ तिमित ूावदापिरिनिताः॥२१॥
136 तृतीयः सगः

मूलूकृ ितिरेके ूामायिे त के चन।


अिवा संसिृ तब इािद बधोते॥२२॥
या सोमाणा सा महं ूसूयते।
महादहारया सोिदतादभूत॥२३॥्

अहारो महसंवत ृ ििवधोऽभवत।्


सािको राजस ैव तामसेित भयते॥२४॥
तामसाू ताऽायासन भ ् तू ातः परम।्
ूलािन बमशो राम बमोरगणािन ु ह॥२५॥
राजसानीियायेव सािका देवता मनः।
तेोऽभवऽ ्
ू पं िलं सवगतं महत॥२६॥
ु ः ूलाूतकदकात।्
ततो िवराट ् सम

िवराजः पषाव जगावरजमम॥२७॥ ्


देवितयना कालकमबमेण त।ु

ं रजोगणतो ्
ॄा जगतः सवकारणम॥२८॥
ु मेवा पालकः सिते।
साि
लये िमेवा ायागणभेु दतः॥२९॥

जामसषु ाा ु
वृयो बिज ु ैः।
ैगण
तासां िवलणो राम ं साी िचयोऽयः॥३०॥
सृिलीलां यदा कतमु ीहसे रघनन।


अीकरोिष मायां ं तदा वै गणवािनव॥३१॥
तृतीयः सगः 137

राम माया िधा भाित िवाऽिवेित ते सदा।


ूवृिमागिनरता अिवावशवितनः।
िनवृिमागिनरता वेदााथ िवचारकाः॥३२॥
ििनरता ये च ते वै िवामयाः ृताः।
अिवावशगा ये त ु िनं संसािरण ते।
िवाासरता ये त ु िनम ु ा एव िह॥३३॥
लोके ििनरताोपासका ये।
े षे ां न ेतरेषां कदाचन॥३४॥
िवा ूाभव
अतिसा म ु ा एव न संशयः।

मृतहीनानां मोः ेऽिप नो भवेत॥३५॥
िकं राम बनोे न सारं िकिवीिम ते।

साधसितरे वाऽ मोहेतु दाता॥३६॥
साधवः समिचा ये िनःृहा िवगत ैिषणः।
दााः ूशााा िनवृािखलकामनाः॥३७॥
इूाििवपो समाः सिवविजताः।
सािखलकमाणः सवदा ॄतराः॥३८॥

यमािदगणसाः ु येन के निचत।्
सा
समो भवेिह थाौवणे रितः॥३९॥
समदु िे त ततो भििय राम सनातन े।
ावपु पायां िवानं िवपलं ्
ु ुटम॥४०॥
उदेित मिु मागऽयमातरु सेिवतः।
तािाघव सििय मे ूेमलणा॥४१॥
138 तृतीयः सगः

सदा भूयारे से ष ु िवशेषतः।


अ मे सफलं ज भवशनादभूत॥४२॥ ्
अ मे बतवः सव बभूवःु सफलाः ूभो।
दीघकालं मया तमनमितना तपः।
तेह तपसो राम फलं तव यदचनम॥४३॥ ्
सदा मे सीतया साध दये वस राघव।
गतितो वाऽिप ृितः ाे सदा िय॥४४॥
ु रमानाथमगो मिु नसमः।
इित ा

े रामाथ ािपतं परा॥४५॥
ददौ चापं महेण
अौ बाणतूणीरौ खो रिवभूिषतः।

जिह राघव भूभारभूत ं रासमडलम॥४६॥
ु ितः।
यदथ मवतीणऽिस मायया मनजाकृ
इतो योजनयु मे त ु पयकाननमिडतः॥४७॥

अि पवटीनाा आौमो गौतमीतटे ।
ु ु लोह॥४८॥
न ेतऽ ते कालः शेषो रघक
तऽैव बकायािण देवानां कु सते॥४९॥
ौ ु ा तदाऽगसभािषतं
ु वचः

ोऽं च ताथ समितं िवभः।
मिु नं समाभा मदु ाितो ययौ
ूदिशत ं मागमशेषिविरः॥५०॥
॥इित ौीमदारामयणे उमामहेरसंवादे अरयकाडे तृतीयः
सगः॥३॥
चतथु ः सगः 139

॥चतथु ः सगः॥
ौी महादेव उवाच
माग ोजन द् दशाथ शैलिमव ितम।्
वृं जटायषु ं रामः िकमेतिदित िवितः॥१॥

धनरानय ु ितः।
सौिमऽे रासोऽयं परः
इाह लणं रामो हिनाृिषभकम॥२॥्
त ु ा रामवचनं गृीराड ् भयपीिडतः।
ु ऽे हं िूयः सखा॥३॥
वधाहऽहं न ते राम िपत
जटायनु ाम भिं ते गृीोऽहं िूयकृ व॥४॥
पवामहं वे तवैव िूयकाया।
मृगयायां कदािच ु ूयाते लणेऽिप च॥५॥
सीता जनकका मे रिता ूयतः।
ु ा तीवचनं
ौ ृ ्
रामः सेहमॄवीत॥६॥
साध ु गृी महाराज तथ ैव कु मे िूयम।्
अऽैव मे समीपो नाितरे वन े वसन॥७॥ ्
इामितमािल ययौ पवट ूभः। ु

लणेन सह ॅाऽा सीतया रघननः॥८॥

गा ते गौतमीतीरं पवां सिवरम ।्

मिरं कारयामास लणेन सबु िना॥९॥
् व गाया उरे तटे ।
तऽ ते वसन स
कदपनसाॆािदफलवृसमाकुले ॥१०॥
140 चतथु ः सगः

िविवे जनसाधविजत े नीजले।


् नकजां लणेन िवपिता॥११॥
िवनोदयन ज

अवास ु रामो देवलोक इवापरः।
सखं
ु तयोः॥१२॥
कमूलफलादीिन लणोऽनिदनं
आनीय ूददौ रामसेवातरमानसः।
ु णधरो िनं राऽौ जागित सवतः॥१३॥
धनबा
ु ऽये गौतमीजले।
ानं कुवनिदनं
उभयोमगा सीता कुते च गमागमौ॥१४॥
आनीय सिललं िनं लणः ूीतमानसः।
सेवतेऽहरहः ूीा एवमासन ् सखं
ु ऽयः॥१५॥
एकदा लणो राममेकाे समपु ितम।्
िवनयावनतो भूा पू परमेरम॥१६॥ ्
् ोतिु मािम मो ैकािक गितम।्
भगवन ौ
ः कमलपऽा सेपाुमहिस॥१७॥
ानं िवानसिहतं भिवैरायबृिं हतम।्
ु  वा नाोऽि भूतले॥१८॥
आच मे रघौे
ौीराम उवाच
ु तरं
ण ु वािम ते व गा ु परम।्
यिाय नरो जाो वैककं ॅमम॥१९॥ ्
आदौ मायापं ते वािम तदनरम।्

ान साधनं पाानिवानसंयतु म॥२०॥
चतथु ः सगः 141

ु ते भयात।्
ेय ं च परमाानं याा म
अनािन शरीरादावाबिु ्
ु या भवेत॥२१॥
स ैव माया तय ैवासौ संसारः पिरकते।
पे े िनिते पूव मायायाः कुलनन॥२२॥
िवेपावरणे तऽ ूथमं कयेगत।्
िलाॄपय ं ूलसूिवभेदतः॥२३॥
अपरं िखलं ानपमावृ ितित।
मायया कितं िवं परमािन के वले॥२४॥

रौ भजवाा िवचारे नाि िकन।
ौूयते ँयते ययत े वा नरैः सदा॥२५॥
असदेव िह तव यथा मनोरथौ।

देह एव िह संसारवृमूलं ढं ृतम॥२६॥

तूलः पऽदारािदबः िकं तेऽथाऽऽनः॥२७॥
देह ु ूलभूतानां प ताऽपकम।्

अहार बि इियािण तथा दश॥२८॥
िचदाभासो मन ैव मूलूकृ ितरेव च।
एतेऽिमित ेय ं देह इिभधीयते॥२९॥
एत ैिवलणो जीवः परमाा िनरामयः।
त जीव िवान े साधनािप मे ण॥ु ३०॥
जीव परमाा च पयायो नाऽ भेदधीः।
मानाभावथा दिहंसािदपिरवजनम॥३१॥्
142 चतथु ः सगः

पराेपािदसहनं सवऽावबता तथा।


मनोवाायसा सरोः ्
ु पिरसेवनम॥३२॥
बाारसंशिु ः िरता सियािदष।ु
मनोवाायदड िवषयेष ु िनरीहता॥३३॥
िनरहारता जजराालोचनं तथा।

असिः ेहशूं पऽदारधनािदष ु
॥३४॥
इािनागमे िनं िच समता तथा।
मिय सवाके रामे निवषया मितः॥३५॥
जनसाधरिहतश ु देशिनषेवणम ् ।
ूाकृ त ैजनसै रितः सवदा भवेत॥३६॥ ्
आान े सदोोगो वेदााथावलोकनम।्
उै रेत ैभवे ानं िवपरीत ैिवपययः॥३७॥

बिूाणमनोदे हाहितो िवलणः।
िचदााऽहं िनश ु ो बु एवेित िनयम॥३८॥्
येन ान ेन संिवे तानं िनितं च मे।
िवानं च तदैवतै ाादनभवे ु दा॥३९॥
आा सवऽ पूणः ािदानाकोऽयः।

बा ु
पािधरिहतः पिरणामािदविजतः॥४०॥
् ासयनपावृतः।
ूकाशेन देहादीन भ
एक एवाितीय सानािदलणः॥४१॥
असः ूभो िा िवानेनावगते।

आचायशाोपदेशा ैानं यदा भवेत॥४२॥
चतथु ः सगः 143

आनोजवपरयोमूल  ािवा तदैव िह।


लीयते कायकरण ैः सहैव परमािन॥४३॥
ु पचारोऽयमािन।
सावा मिु िरा ु
इदं मोपं ते किथतं रघनन॥४४॥ ु
ानिवानवैरायसिहतं मे परानः।
ु भ ं मे मििवमख
िकेतल ्
ु ानाम॥४५॥
च ु तामिप तथा राऽौ सङ ् न ँयते।
पदं दीपसमेतानां ँयते सगेव िह॥४६॥
एवं मिय ु ानामाा सक ् ूकाशते।
मे ः कारणं िकिािम ण ु ततः॥४७॥
मसो मेवा मानां िनररम।्
एकादँयपु वासािद मम पवानमोदनम
ु ्
॥४८॥
मथाौवणे पाठे ाान े सवदा रितः।
ु नम॥४९॥
मूजापिरिना च मम नामानकीत ्
एवं सततय ु ानां भिरिभचािरणी।
मिय सायते िनं ततः िकमविशते॥५०॥
अतो मिय ु  ानं िवानमेव च।

ु ॥५१॥
वैरायं च भवेीयं ततो मिु मवायात
किथतं सवमते े तव ूानसारतः।ु
् ५२॥
अिनः समाधाय यिे त ु मिु भाक॥
ु ाय िह।
न विमदं याििवमख
माय ूदातमायािप ूयतः॥५३॥
144 पमः सगः

य इदं त ु पठे िं ौाभिसमितः।


अानपटलां िवधूय पिरम ु ते॥५४॥

भानां मम योिगनां सिवमलााितशाानाम ्
मेवािभरतानां च िवमलानानां सवदा।
सं यः कुते सदोतमितेवनानधीः
मो करे ितोऽहमिनशं ँयो भवे नाथा॥५५॥
॥इित ौीमदारामयणे उमामहेरसंवादे अरयकाडे चतथु ः
सगः॥४॥

॥पमः सगः॥
ौी महादेव उवाच
तिन क् ाले महारये रासी कामिपणी।
िवचचार महासा जनानिनवािसनी॥१॥
एकदा गौतमीतीरे पवां समीपतः।
पवळाशाािन पदािन जगतीपतेः॥२॥
ा कामपरीताा पादसौयमोिहता।

पँयी सा शन ैरायािाघव िनवेशनम॥३॥
तऽ सा तं रमानाथं सीतया सह संितम।्
कप सशं रामं ा कामिवमोिहता॥४॥
रासी राघवं ूाह क ं कः िकमाौमे।
यु ो जटावला ैः सां िकं तेऽऽ मे वद॥५॥
पमः सगः 145

अहं शूप णखा नाम रासी कामिपणी।


भिगनी रासे रावण महानः॥६॥
खरेण सिहता ॅाऽा वसाऽैव कानन े।
राा दं च मे सव मिु नभा वसाहम॥७॥ ्
ां त ु वेिदतिु मािम वद मे वदतां वर।
तामाह रामनामाहमयोािधपतेः सतः॥८॥ ु
एषा मे सरीु भाया सीता जनकनिनी।
् े लणोऽतीवसरः॥९॥
स त ु ॅाता कनीयान म ु

िकं कृ ं ते मया ॄूिह काय भवनस ु
िर।
इित रामवचः ौ ्
ु ा कामाता साॄवीिददम॥१०॥
एिह राम मया साध रम िगिरकानने।

कामाताहं न शोिम ं ु ां कमलेणम॥११॥
रामः सीतां कटाेण पँयन स् ितमॄवीत।्
भाया ममैषा काणी िवते नपाियनी॥१२॥
ं त ु सापःखेन कथं ािस सिर।


बिहराे मम ॅाता लणोऽतीव सरः॥१३॥
तवानपोु भिवता पितेन ैव सर।
इा ु लणं ूाह पितम भव सर॥१४॥

ु  सावोऽ मा िचरम।्
ॅातरु ाां परृ
इाह रासी घोरा लणं काममोिहता॥१५॥
तामाह लणः साि दासोऽहं त धीमतः।

दासी भिविस ं त ु ततो ःखतरं न ु िकम॥१६॥
146 पमः सगः

तमेव ग भिं ते स त ु राजािखलेरः।


त ु
ु ा पनरागािाघवं मानसा॥१७॥
बोधािाम िकमथ मां ॅामयनवितः।
इदानीमेव तां सीतां भयािम तवामतः॥१८॥
ु िवकटाकारा जानकीमनधावित।
इा ु

ततो रामाया खमादाय पिरगृ ताम॥१९॥

िचेद नासां कण च लणो लघिवबमः।
ततो घोरिनं कृ ा िधरावपिु ु त ्
 म॥२०॥
बमाना पपातामे खर पषारा।
िकमेतिदित तामाह खरः खरतरारः॥२१॥
ु ना।
के न ैवं कािरतािस ं मृोवानवित
वद मे तं विधािम कालकमिप णात॥२२॥ ्
तमाह रासी रामः सीतालणसंयतु ः।
दडकं िनभय ं कुवाे गोदावरीतटे ॥२३॥
मामेव ं कृ तवा ॅाता तेन ैव चोिदतः।
यिद ं कुलजातोऽिस वीरोऽिस जिह तौ िरपू॥२४॥
तयो ु िधरं पाे भय ैतौ समु दौ।
नो चेाणान प् िर याािम यमसादनम॥२५॥

त ु ा िरतं ूागारः बोधेन मूितः।
चतदु श
 सहॐािण रसां भीमकमणाम॥२६॥ ्
चोदयामास राम समीपं वधकाया।
खर िऽिशरा ैव षण ैव रासः॥२७॥
पमः सगः 147

सव रामं ययःु शीयं नानाूहरणोताः।



ु ा कोलाहलं तेषां रामः सौिमिऽमॄवीत॥२८॥
ौ
ु शो नूनमायाि रासाः।
ौूयते िवपलः
भिवित महं ु नूनम मया सह॥२९॥
ु गा तऽ ित महाबल।
सीतां नीा गहां

हिमाहं सवान र् ासान घ
् ोरिपणः॥३०॥
अऽ िकि वं शािपतोऽिस ममोपिर।
तथेित सीतामादाय लणो गरं ययौ॥३१॥

रामः पिरकरं बा धनरादाय िनुरम।्
तूणीरावयशरौ बायोऽभवभः॥३२॥ ु
तत आग रांिस रामोपिर िचिपः। ु
आयधु ािन िविचऽािण पाषाणान प् ादपानिप॥३३॥
तािन िचेद रामोऽिप लीलया ितलशः णात।्
ततो बाणसहॐेण हा तान ् सवरासान॥३४॥ ्
खरं िऽिशरसं च ैव षणं च ैव रासम।्
जघान ूहराधन सवान ेव रघूमः॥३५॥

लणोऽिप गहामाीतामादाय राघवे।
सम रासान ् ा हतान ि् वयमाययौ॥३६॥
सीता रामं समािल ूसमख ु पजा।
शोणािन चाेष ु ममाज जनकाजा॥३७॥
साऽिप िाव ा तान ह् तान र् ासपवान
ु ।्
लां गा सभामे बोशी पादसिधौ॥३८॥
148 पमः सगः

रावण पपातोा भिगनी त रसः।



ा तां रावणः ूाह भिगन भयिवलाम॥३९॥
उिोि वे ं िवपकरणं तव।
कृ तं शबे ण वा भिे यमेन वणेन वा॥४०॥
े ाथवा ॄूिह भीकुया णेन तम।्
कुबेरण
रासी तमवु ाचेदं ं ूमो िवमूढधीः॥४१॥
पानासः ीिविजतः षढः सवऽ लसे।
चारचिु वहीनं कथं राजा भिविस॥४२॥
खर िनहतः से षणििशराथा।
चतदु श ्
 सहॐािण रासानां महानाम॥४३॥
िनहतािन णेन ैव रामेणासरशऽ ु णु ा।
जनानमशेषण े मनु ीनां िनभय ं कृ तम।्
न जानािस िवमूढमत एव मयोते॥४४॥
रावण उवाच
ु हताः।
को वा रामः िकमथ वा कथं तेनासरा
सथय मे तेषां मूलघातं करोहम॥४५॥ ्
शूप णखोवाच
जनानादहं याता कदािचत ग् ौतमीतटे ।
तऽ पवटी नाम परा ु मिु नजनाौया॥४६॥
तऽाौमे मया ो रामो राजीवलोचनः।
् टावलमिडतः॥४७॥
ु णधरः ौीमान ज
धनबा
पमः सगः 149


कनीयाननज लणोऽिप तथािवधः।
त भाया िवशालाी िपणी ौीिरवापरा॥४८॥

देवगवनागानां मनाणां तथािवधा।
् ोतयी वनं शभु ा॥४९॥
न ा न ौतु ा राजन 
आन ेतमु हम
ु ा
ु तां भायाथ तवानघ।

लणो नाम ताता िचेद मम नािसकाम॥५०॥
कण च नोिदतेन रामेण स महाबलः।
ततोऽहमितःखेन दती खरमगाम॥५१॥्
सोऽिप रामं समासा यु ं रासयूथप ैः।
अतः णेन रामेण तेन ैव बलशािलना॥५२॥
सव तेन िवना वै रासा भीमिवबमाः।
यिद रामो मनः कुया ैलों िनिमषाधतः॥५३॥
भीकुया सेह इित भाित मम ूभो।

यिद सा तव भाया ाफलं तव जीिवतम॥५४॥
अतो यत राजे यथा ते वभा भवेत।्

सीता राजीवपऽाी सवलोकै कसरी॥५५॥
ु ात ं ु ं न मः ूभो।
साािाम परतः

मायया मोहिया त ु ूासे तां रघूमम॥५६॥
ु ा त
ौ ू वा ै दानमानािदिभथा।
आा भिगन राजा ूिववेश कं गृहम।्

तऽ िचापरो भूा िनिां राऽौ न लवान॥५७॥
150 षः सगः

एके न रामेण कथं मनु


माऽेण नः सबलः खरो मे।
ॅाता कथं मे बलवीयदप -
यतु ो िवनो बत राघवेण॥५८॥
या न रामो मनजः ु परेशो

मां हकामः सबलं बलौघ ैः।
 ्
सािथ तोऽयं िुिहणेन पूवम

मनपोऽ ्
रघोः कुलेऽभूत॥५९॥
वो यिद ां परमानाहम ्
वैकुठरां पिरपालयेऽहम।्
नो चेिददं रासरामेव
भोे िचरं राममतो ोजािम॥६०॥
इं िविचािखलरासेो
रामं िविदा परमेरं हिरम।्
िवरोधबु ैव हिरं ूयािम
िुत ं न भा भगवान ू् सीदेत॥६१॥

॥इित ौीमदारामयणे उमामहेरसंवादे अरयकाडे पमः
सगः॥५॥

॥षः सगः॥
िविच ैवं िनशायां स ूभाते रथमाितः।
रावणो मनसा कायमक ु
े ं िनि बिमान ्
॥१॥
षः सगः 151

ययौ मारीचसदनं परं पारमदु तः।


मारीचऽ मिु नवटावलधारकः॥२॥
ायन ् िद पराानं िनगण
ु ं गणभासकम
ु ।्
समािधिवरमेऽपँयिावणं ्
गृहमागतम॥३॥
िुतम ु ाय चािल पूजिया यथािविध।

कृ ताितं सखासीनं ्
मारीचो वामॄवीत॥४॥
समागमनमेते रथेन ैके न रावण।
िचापर इवाभािस िद काय िविचयन॥५॥ ्
ॄूिह मे न िह गों चेरवािण तव िूयम।्
ां चेिू ह राजे वृिजनं मां ृशे िह॥६॥
रावण उवाच
अि राजा दशरथः साके तािधपितः िकल।

रामनामा सत ेः सपराबमः॥७॥
िववासयामास सतंु वनं वनजनिूयम।्

भायया सिहतं ॅाऽा लणेन समितम॥८॥
स आे िविपने घोरे पवाौमे शभु ।े
त भाया िवशालाी सीता लोकिवमोिहनी॥९॥
् ीमिवबमान।्
रामो िनरपराधाे रासान भ

खरं च हा िविपने सखमाे ऽितिनभयः॥१०॥
भिगाः शूप णखाया िनदषाया नािसकाम।्
कण िचेद ाा वन े ितित िनभयः॥११॥
152 षः सगः

अतया सहायेन गा ताणवभाम।्



आनियािम िविपने रिहते राघवेण ताम॥१२॥
ं त ु मायामृगो भूा ाौमादपन ेिस।

रामं च लणं च ैव तदा सीतां हराहम॥१३॥
ं त ु तावहायं मे कृ ा ािस पूवव त।्
इेव ं भाषमाणं तं रावणं वी िवितः॥१४॥
के न ेदमपु िदं ते मूलघातकरं वचः।
स एव शऽवु    याशं ूतीते॥१५॥
राम पौषं ृा िचमािप रावण।
बालोऽिप मां कौिशक यसंरणाय सः॥१६॥
आगतिषण ु ैके न पातयामास सागरे।
योजनानां शतं रामदािद भयिवलः॥१७॥
ृा ृा तदेवाहं रामं पँयािम सवतः॥१८॥

दडके ऽिप पनरहं वन े

पूवव रै मनिचयन ् िद।
तीमृगपमेकदा

माशैब िभरावृतोऽयाम॥१९॥
राघवं जनकजासमितम ्
लणेन सिहतं राितः।
आगतोऽहमथ हमु  ु तो

मां िवलो शरमेकमिपत॥२०॥
षः सगः 153

तेन िवदयोऽहम ु मनः


रासे पिततोऽि सागरे।
तभृहिमदं समािौतः
ानमूिजतिमदं भयािदतः॥२१॥

राममेव सततं िवभावये


भीतभीत इव भोगरािशतः।
राजररमणीरथािदकम ्

ौोऽयोयिद गतं भयं भवेत॥२२॥

राम आगत इहेितशया


बाकायमिप सवमजम।्
िनिया पिरवृतो यदा पे

राममेव मनसानिचयन ्
॥२३॥

िगतराघवं तदा
बोिधतो िवगतिनि आितः।
तवानिप िवमु चामहम ्
राघवं ूित गृहं ूयािह भोः॥२४॥

र रासकुलं िचरागतम ्
तृतौ सकलमेव नँयित।
तव िहतं वदतो मम भािषतम ्
पिरगृहाण परािन राघवे॥२५॥
154 षः सगः

ज िवरोधमितं भज भितः

परमकािणको रघननः।
अहमशेषिमदं मिु नवातः
अणवमािदयगु े परमेरः।
ॄणािथ त उवाच तं हिरः

िकं तवेितमहं करवािण तत॥२६॥
ॄणोमरिवलोचन
ं ूयािह भिव ु मानषंु वपः।

दशरथाजभावमसा
जिह िरप ं ु दशकरं हरे॥२७॥
ु रामः सााारायणोऽयः।
अतो न मानषो
ु षण
मायामानषवे े वनं यातोऽितिनभयः॥२८॥
ु ।्
भूभारहरणाथाय ग तात गृहं सखम
ौु ा मारीचवचनं रावणः ूभाषत॥२९॥
परमाा यदा रामः ूािथ तो ॄणा िकल।
ु भूा यािदह समागतः॥३०॥
मां ह ं ु मानषो
किरिचरादेव सस ईरः।

अतोऽहं यतः सीतामान ेाेव राघवात॥३१॥
वधे ूाे रणे वीर ूाािम परमं पदम।्
या रामं रणे हा सीतां ूाािम िनभयः॥३२॥
ति महाभाग िविचऽमृगपधृक।्
रामं सलणं शीयमाौमादितरतः॥३३॥
षः सगः 155

आब ग ं शीयं सखंु ित यथा परा।




अतः परं चेििाषसे मिभीषणम॥३४॥

हिनािसनानेन ामऽैव न संशयः।


मारीचचः ौ ्
ु ा ाेवािचयत॥३५॥

ु ो भवाणवात।्
यिद मां राघवो हादा म
मां हािद चेदा
ु ्
मे िनरयो ीवु म॥३६॥

इित िनि मरणं रामााय वेगतः।


् रोाां तव ूभो॥३७॥
अॄवीिावणं राजन क
ु रथमााय गतो रामाौमं ूित।
इा
ु जानू दूो मृगोऽभूिौिबकः॥३८॥
श

रो मिणखरु ो नीलरिवलोचनः।



िवभो िवमु धाो िवचचार वनारे॥३९॥


रामाौमपदाे सीतािपथे चरन॥४०॥

णं च धाववितते णम ्


समीपमाग ु यावृतः।
पनभ
एवं स मायामृगवेषपधृकः
् लः॥४१॥
चचार सीतां पिरमोहयन ख
॥इित ौीमदारामयणे उमामहेरसंवादे अरयकाडे षः
सगः॥६॥
156 समः सगः

॥समः सगः॥
ौीमहादेव उवाच
अथ रामोऽिप तव ाा रावणचेितम।्
उवाच सीतामेकाे ण ु जानिक मे वचः॥१॥
रावणो िभ ु पेण आगिमित तेऽिकम।्
ं त ु छायां दाकारां ापियोटजे िवश॥२॥
अावँयपेण वष ित ममाऽऽया।
रावण वधाे मां पूवव ासे शभु ॥
े ३॥
ौु ा रामोिदतं वां साऽिप तऽ तथाऽकरोत।्
मायासीतां बिहः ा यमदधऽे नले॥४॥
मायासीता तदाऽपँयृग ं मायािविनिमतम।्
हसी राममे ूोवाच िवनयािता॥५॥
पँय राम मृग ं िचऽं कानकं रभूिषतम।्
िविचऽिबिभय ु ं चरमकुतोभयम।्
बा देिह मम बीडामृगो भवत ु सरः॥६॥


तथेित धनरादाय ् णमॄवीत।्
गन ल

र मितयेन सीतां माणवभाम॥७॥
माियनः सि िविपने रासा घोरदशनाः।

अतोऽऽाविहतः सा र सीतामिनिताम॥८॥
लणो राममाहेदं देवायं मृगपधृक।्
मारीचोऽऽ न सेह एवूतो मृगः कुतः॥९॥
समः सगः 157

ौीराम उवाच
यिद मारीच एवायं तदा हि न संशयः।
मृगेदानियािम सीतािवौमहेतवे॥१०॥
गिमािम मृग ं बा ानियािम सरः।
ं ूयेन सि सीतासंरणोतः॥११॥

इा ूययौ रामो मायामृगमनिु ु तः।
माया यदाौया लोकमोिहनी जगदाकृ ितः॥१२॥
िनिवकारिदााऽिप पूणऽिप मृगमगात।्

भानकी भगवािनित सं वचो हिरः॥१३॥
कत ु सीतािूयाथाय जानिप मृग ं ययौ।
अथा पूणक  ाम राम िविदतानः॥१४॥
े वा िया वाऽिप िकं काय परमानः॥१५॥
मृगण
कदािचद ् ँयतेऽाशे णं धावित लीयते।
ँयते च ततो रादेव ं राममपाहरत।्

ततो रामोऽिप िवाय रासोऽयिमित ुटम॥१६॥
िवाध शरमादाय रासं मृगिपणम।्
् १७॥
 पधृक॥
पपात िधरााो मारीचः पूव
हा हतोऽि महाबाहो ऽािह लण मां िुतम।्
इाु रामवाचा पपात िधराशनः॥१८॥
यामाोऽिप मरणे ृा तामायातु ।्
िकमतु ामे हिरं पँयेन ैव िनहतोऽसरः॥१९॥

158 समः सगः

तेहाितं तेजः सवलोक पँयतः।


राममेवािवशेवा िवयं परमं ययःु ॥२०॥
िकं कम कृ ा िकं ूाः पातकी मिु निहंसकः।
अथवा राघवायं मिहमा नाऽ संशयः॥२१॥
रामबाणेन संिवः पूव राममनरन ु ।्
भयाव पिर गृहिवािदकं च यत॥२२॥ ्
िद रामं सदा ाा िनधूत ाशेषकषः।
अे रामेण िनहतः पँयन र् ाममवाप सः॥२३॥
िजो वा रासो वाऽिप पापी वा धािमकोऽिप वा।
जन ् कलेवरं रामं ृा याित परं पदम॥२४॥ ्
इित तेऽोमाभा ततो देवा िदवं ययःु ।
रामियामास िॆयमाणोऽसराधमः॥२५॥ु
हा लणेित मामनक ु ु वमार िकम।्
ौ ्
ु ा मासशं वां सीताऽिप िकं भवेत॥२६॥
इित िचापरीताा रामो रावतत।
ु ा मारीच रानः॥२७॥
सीता तािषतं ौ
भीताितःखसंिवा लणं िदमॄवीत।्

ग लण वेगने ॅाता तेऽसरपीिडतः॥२८॥
हा लणेित वचनं ॅात ु े न णोिष िकम।्
तामाह लणो देिव रामवां न तवेत॥२९॥ ्
यः कििासो देिव िॆयमाणोऽॄवीचः।

राम ैलोमिप यः बुो नाशयित णात॥३०॥
समः सगः 159

स कथं दीनवचनं भाषतेऽमरपूिजतः।


बुा लणमालो सीता बािवलोचना॥३१॥
ूाह लण ब ु े ॅात
ु स
 निमिस।
ूेिषतो भरतेन ैव रामनाशािभकािणा॥३२॥
मां न ेतमु ागतोऽिस ं रामनाश उपिते।
न ूासे ं माम पँय ूाणाजाहम॥३३॥ ्
न जानातीशं रामां भायाहरणोतम।्
रामादं न ृशािम ां वा भरतमेव वा॥३४॥

इा वमाना सा बाां रोद ह।
त ु ा लणः कण िपधायातीव ःिखतः॥३५॥
मामेव ं भाषसे चिड िधक ् ां नाशमपु ैिस।

इा वनदेवीः सम जनकाजाम॥३६॥ ्

ययौ ःखाितसंिवो राममेव शन ैः शन ैः।


ततोऽरं समालो रावणो िभवु षे धृक॥ ् ३७॥
सीतासमीपमगमत ् ुरडकमडः।
सीता तमवलोाऽऽश ु ना सू भितः॥३८॥
कमूलफलादीिन दा ागतमॄवीत।्
ु फलादीिन िवौम यथासखम
मनु े भ ्
ु ॥३९॥
इदानीमेव भता मे ागिमित ते िूयम।्
किरित िवशेषण े ित ं यिद रोचते॥४०॥
160 समः सगः

िभु वाच
का ं कमलपऽाि को वा भता तवानघे।
िकमथ मऽ ते वासो वन े राससेिवते।
ॄूिह भिे ततः सव वृां िनवेदये॥४१॥
सीतोवाच
अयोािधपितः ौीमान र् ाजा दशरथो महान।्
त ेः सतो ु रामः सवलणलितः॥४२॥
ताहं धमतः पी सीता जनकनिनी।
त ॅाता कनीया लणो ॅातृवलः॥४३॥
िपतरु ाां परृ
ु  दडके वमागतः।ु
चतदु श समाां त ु ातिु मािम मे वद॥४४॥
िभु वाच
पौलतनयोऽहं त ु रावणो रासािधपः।
ामपिरतोऽहं ां न ेत ं ु परमागतः॥४५॥

मिु नवेषण
े रामेण िकं किरिस मां भज।
भ ् या साध ज ःखं वनोवम॥४६॥
ु भोगान म ्
ौु ा तचनं सीता भीता िकिवाच तम।्
येव ं भाषसे मां ं नाशमेिस राघवात॥४७॥ ्
आगिमित रामोऽिप णं ित सहानजः। ु
मां को धष ियत ं ु शो हरेभाया शशो यथा॥४८॥
रामबाण ैिविभं पितिस महीतले॥४९॥
समः सगः 161

ु ा रावणः बोधमूितः।
इित सीतावचः ौ
पं दशयामास महापवतसिभम।्
दशां िवंशितभजंु कालमेघसमितम ्
ु ॥५०॥
ता वनदे भूतािन च िवतऽसः। ु
ततो िवदाय धरण नख ैृ बािभः॥५१॥
तोलिया रथे िा ययौ िूं िवहायसा।
हा राम हा लणेित दती जनकाजा॥५२॥
भयोिमना दीना पँयी भवमे ु व सा।
ु ा तितं दीनं सीतायाः पिसमः॥५३॥
ौ
जटायु ितः शीयं नगामाीतु डकः।
ित ितेित तं ूाह को गित ममामतः॥५४॥
मिु षा लोकनाथ भाया शूानालयात।्
शनु को मपूत ं ं परोडाशिमवारे
ु ॥५५॥
इाु तीतु डेन चूणय ामास तिथम।्
वाहान ि् बभेद पादाां चूणय ामास तनः॥५६॥

ततः सीतां पिर रावणः खमाददे।
िचेद पौ सामष ः पिराज धीमतः॥५७॥
पपात िकिेषण ु पिराट ्।
े ूाणेन भिव

पनररथे नाश ु सीतामादाय रावणः॥५८॥
बोशी रामरामेित ऽातारं नािधगित।

हा राम हा जगाथ मां न पँयिस ःिखताम॥५९॥
162 समः सगः

रसा नीयमानां ां भाया मोचय राघव।


हा लण महाभाग ऽािह मामपरािधनीम॥६०॥्

वाकःशरेण हतं मे मह ु िस देवर।


इेव ं बोशमानां तां रामागमनशया॥६१॥

जगाम वायवु ग
े ने सीतामादाय सरः॥६२॥

िवहायसा नीयमाना सीतापँयदधोमख ु ी।


पवतामे ितान प्  वानरान व् ािरजानना।
उरीयाधखडेन िवम ु ाभरणािदकम॥६३॥ ्

े ६४॥
बा िचेप रामाय कथयिित पवत॥

ततः समिु मु  लां गा स रावणः।


ाःपरेु रहे तामशोकिविपनेऽिपत।्

रासीिभः पिरवृतां मातृबापालयत ्
॥६५॥

कृ शाऽितदीना पिरकमविजता
ःखेन शु दनाऽितिवला।
हा राम रामेित िवलमाना
सीता िता रासवृमे॥६६॥

॥इित ौीमदारामयणे उमामहेरसंवादे अरयकाडे समः


सगः॥७॥
अमः सगः 163

॥अमः सगः॥
ौीमहादेव उवाच
रामो मायािवनं हा रासं कामिपणम।्

ूते ाौमं ग ं ु ततो रादश तम॥१॥
ु ने पिरश
आयां लणं दीनं मख ु ता।
राघवियामास ाेव महामितः॥२॥
लण जानाित मायासीतां मया कृ ताम।्
ााऽेन ं विया शोचािम ूाकृ तो यथा॥३॥
यहं िवरतो भूा तू ाािम मिरे।
तदा रासकोटीनां वधोपायः कथं भवेत॥४॥ ्
यिद शोचािम तां ःखसः कामक ु ो यथा।

तदा बमेणानिचन स् ीतां याेऽसरालयम
ु ।्
रावणं सकुलं हा सीतामौ ितां पनः॥५॥ ु
मय ैव ािपतां नीा यातायोामतितः॥६॥

अहं मनभावे न जातोऽि ॄणािथ तः।

मनभावमापः िकिालं वसािम कौ।

ततो मायामन ु
चिरतं मेऽनवताम ्
॥७॥
ु नाम।्
मिु ः ादूयासेन भिमागानवित

िनि ैवं तदा ा लणं वामॄवीत॥८॥
िकमथ मागतोऽिस ं सीतां ा मम िूयाम।्
नीता वा भिता वाऽिप रास ैजनकाजा॥९॥
164 अमः सगः

लणः ूािलः ूाह सीताया वचो दन।्


हा लणेित वचनं रासों ौतु ं तया॥१०॥
ासशं ौ ु ा मां गेित राॄवीत।्
दी सा मया ूोा देिव रासभािषतम।्
न ेदं राम वचनं ा भव शिु चिते॥११॥

इेव ं सािता साी मया ूोवाच मां पनः।

यं वचो राम न वां परतव॥१२॥

कण िपधाय िनग यातोऽहं ां समीितमु ॥१३॥
राम ु लणं ूाह तथाऽनिचतं ु कृ तम।्
या ीभािषतं सं कृ ा ा शभु ानना।
नीता वा भिता वाऽिप रास ैनाऽ संशयः॥१४॥
इित िचापरो रामः ाौमं िरतो ययौ।
तऽाा जनकजां िवललापाितःिखतः॥१५॥
हा िूये  गतािस ं नािस पूवव दाौमे।
अथवा मिमोहाथ लीलया  िवलीयसे॥१६॥
इािचन व् नं सव नापँयानक तदा।
वनदेः कुतः सीतां ॄवु  ु मम वभाम॥१७॥्
मृगा पिणो वृा दशय ु मम िूयाम।्

इेव ं िवलपेव रामः सीतां न कुऽिचत॥१८॥

सवः सवथा ािप नापँयिघननः।

आनोऽशोचामचलोऽनधावित॥१९॥
अमः सगः 165

िनममो िनरहारोऽखडानपवान।्
मम जायेित सीतेित िवललापाितःिखतः॥२०॥

एवं मायामनचरसोऽिप रघूमः।
आस इव मूढानां भाित तिवदां न िह॥२१॥
् कलं वनं रामः सलणः।
एवं िविचन स

भं रथं छऽचापं कू बरं पिततं भिव॥२२॥
ा लणमाहेदं पँय लण के निचत।्

नीयमानां जनकजां तं िजाऽो जहार ताम॥२३॥
ततः किवु ो भागं गा पवतसिभम।्

िधरावपु ा रामो वामथाॄवीत॥२४॥
एष वै भिया तां जानक शभु दशनाम।्

शेत े िविवे ऽिततृः पँय हि िनशाचरम॥२५॥

चापमानय शीयं मे बाणं च रघनन।
त ्
ु ा रामवचनं जटायःु ूाह भीतवत॥२६॥
मां न मारय भिं ते िॆयमाणं कमणा।
अहं जटाय ु े भायाहािरणं समनिु ु तः॥२७॥
रावणं तऽ य ु ं मे बभूवािरिवमदन।
त वाहान र् थं चापं िछाऽहं तेन घािततः॥२८॥
पिततोऽि जगाथ ूाणाािम पँय माम।्
त
ु ा राघवो दीनं कठूाणं ददश ह॥२९॥
ृ न र् ामो ःखाौवु त
हाां संश ृ लोचनः॥३०॥
166 अमः सगः

जटायो ॄूिह मे भाया के न नीता शभु ानना।


मायाथ हतोऽिस मतो मे िूयबावः॥३१॥
जटायःु सया वाचा वािं समु मन।्
उवाच रावणो राम रासो भीमिवबमः॥३२॥
आदाय मैिथल सीतां दिणािभमख ु ो ययौ।
इतो वं ु न मे शिः ूाणाािम तेऽमतः॥३३॥
िदा ोऽिस राम ं िॆयमाणेन मेऽनघ।
परमाािस िव ु ं मायामनजपधृ
ु ् ३४॥
क॥
अकालेऽिप ा ां म ु ोऽहं रघसम।


ु ािम ते पदम॥३५॥
हाां ृश मां राम पनया
तथेित रामः पश तदं पािणना यन।्
ततः ूाणान प् िर जटायःु पिततो भिव॥३६॥


राममनशोिचा ु स
बवत ् ाौलु ोचनः।
लणेन समाना काािन ूददाह॥३७॥
ाा ःखेन रामोऽिप लणेन समितः।
हा वन े मृग ं तऽ मांसखडान ् समतः॥३८॥
शाले ूािपिामः पृथक ् पृथगन ेकधा।
भ ु पिणः सव तृो भवत ु पिराट ्॥३९॥
ु राघवः ूाह जटायो ग मदम।्
इा
मां भजा सवलोक पँयतः॥४०॥
ततोऽनरमेवासौ िदपधरः शभु ः।

िवमानवरमा भारं भानसिभम ्
॥४१॥
अमः सगः 167

शचबगदापिकरीटवरभूषण ैः ।
् ूकाशेन पीतारधरोऽमलः॥४२॥
ोतयन 
चतिु भः पाष दैिवोाशैरिभपूिजतः।
य ू मानो योिगगण ैः राममाभा सरः।
कृ तािलपटोु भूा तु ाव रघननम
ु ्
॥४३॥
जटायु वाच

अगिणतगणमूमे यमाम ्
सकलजगिितसंयमािदहेतमु ् ।
उपरमपरमं पराभूतम ्
सततमहं ूणतोऽि रामचम॥४४॥ ्

िनरविधसखिमिराकटाम ्
ु ािदःखम।्
िपतसरेु चतमु ख
नरवरमिनशं नतोऽि रामम ्
वरदमहं वरचापबाणहम॥४५॥ ्

िऽभवनकमनीयपमीम ्

रिवशतभासरमीिहतूदानम ।्
शरणदमिनशं सरागमू ु ले

कृ तिनलयं रघननं ूपे॥४६॥
भविविपनदवािनामधेयम ्
ु दैवतदैवतं दयाम।्
भवमख

दनजपितसहॐकोिटनाशम ्
रिवतनयासशं हिरं ूपे॥४७॥
168 अमः सगः

अिवरतभवभावनाितरम ्
भविवमख ु ैमिु निभः सदैव ँयम।्

भवजलिधसतारणािपोतम ्
शरणमहं रघननं ु ूपे॥४८॥


िगिरशिगिरसतामनोिनवासम ्
िगिरवरधािरणमीिहतािभरामम।्

सरवरदन ु सेिवतािम ्
जे

सरवरदं ु
रघनायकं ूपे॥४९॥

परधनपरदारविजतानाम ्
ु ितष ु तु मानसानाम।्
परगणभू
परिहतिनरतानां ससे ु म ्

रघवरम ु लोचनं ूपे॥५०॥

ितिचरिवकािसतानना-
ु सरराजनीलनीलम
मितसलभं ु ।्
िसतजलहचान ेऽशोभम ्

रघपितमीशग ु ु ं
रोग ूपे॥५१॥

हिरकमलजशपभेु दात ्

िमह िवभािस गणऽयान वृु ः।
रिविरव जलपूिरतोदपाऽे-

मरपितितपाऽमीशमीडे ॥५२॥
नवमः सगः 169


रितपितशतकोिटसराम ्
शतपथगोचरभावनािवरम।्
यितपितदये सदा िवभातम ्
ु हरं ूभ ं ु ूपे॥५३॥
रघपितमाित

इेव ं वत ूसोऽभूिघूमः।

उवाच ग भिं ते मम िवोः परं पदम॥५४॥
णोित य इदं ोऽं िलखेा िनयतः पठे त।्
स याित मम सां मरणे मृितं लभेत॥५५॥ ्
इित राघवभािषतं तदा
ौतु वान ह् ष समाकुलो िजः।

रघननसामाितः
ूययौ ॄसपूु िजतं पदम॥५६॥ ्
॥इित ौीमदारामयणे उमामहेरसंवादे अरयकाडे अमः
सगः॥८॥

॥नवमः सगः॥
ौीमहादेव उवाच
ततो रामो लणेन जगाम िविपनारम।्
ु ःखं समािौ सीताेषणतरः॥१॥
पन
तऽात
ु समाकारो रासः ूँयत।
वेव महावरु ािदिवविजतः॥२॥
170 नवमः सगः

बा योजनमाऽेण ापृतौ त रसः।


कबो नाम दैे ः सवसिविहंसकः॥३॥
ताोमदेश े तौ चरौ रामलणौ।
ददशतमु ह ासं तापिरवेितौ॥४॥
रामः ूोवाच िवहसन प् ँय लण रासम।्
िशरःपादिवहीनोऽयं य विस चाननम॥५॥ ्
बाां लते यन ि् तो ीवु म।्
आवामेतयोबाोम े सिलतौ ीवु म॥६॥्
गमऽु ु
माग न ँयते रघनन।
िकं कतिमतोऽािभिरदान भये नौ॥७॥
लणमवु ाचेदं िकं िवचारेण राघव।
आवामेकैकममौ िछावा भजौ ्
ु ीवु म॥८॥
ु दिणमिनत।्
तथेित रामः खेन भजं

तथ ैव लणो वामं िचेद भजमसा॥९॥
ततोऽितिवितो दैः कौ यवु ां सरप
ु वौ।

माेदकौ लोके िदिव देवषे ु वा कुतः॥१०॥
ततोऽॄवीसेव रामो राजीवलोचनः।
अयोािधपितः ौीमान र् ाजा दशरथो महान॥११॥


रामोऽहं त पऽोऽसौ ु
ॅाता मे लणः सधीः।
मम भाया जनकजा सीता ऽैलोसरी॥१२॥ु
आवां मृगयया यातौ तदा के नािप रसा।
नीतां सीतां िविचौ चागतौ घोरकानने॥१३॥
नवमः सगः 171

बाां वेितावऽ तव ूाणिररया।


् १४॥
ु ं च को वा िवकटपधृक॥
िछौ तव भजौ
कब उवाच
धोऽहं यिद राममागतोऽिस ममािकम।्

परा गवराजोऽहं पयौवनदिप तः॥१५॥
िवचरोकमिखलं वरनारीमनोहरः।
तपसा ॄणो लमवं रघूम॥१६॥
अावबं मिु नं ा कदािचदहसं परा।

बुोऽसावाह  ं रासो भव मत॥े १७॥
ु ूाह वितो मे दयापरः।
अावबः पनः
शापां च मे ूाह तपसा ोिततूभः॥१८॥
 ा नारायणः यम।्
ऽेतायगु े दाशरिथभू
आगिमित ते बा िछेत े योजनायतौ॥१९॥
ु ो भिविस यथा परा।
तेन शापाििनम ु

इित शोऽहमिां रास तनमानः॥२०॥
कदािचेवराजानमिवमहं षा।

सोऽिप वळेण मां राम िशरोदेशऽे ताडयत॥२१॥
तदा िशरो गतं कुिं पादौ च रघनन।

ॄदवराृना ु भ ्
ू े वळताडनात॥२२॥
ु ाभावे
मख कथं जीवेदयिममरािधपम।्

ऊचःु सव दयािवा मां िवलोाऽऽविजतम॥२३॥
172 नवमः सगः

ु ं भवेत।्
ततो मां ूाह मघवा जठरे ते मख
बा ते योजनायामौ भिवत इतो ोज॥२४॥

इोऽऽ वसिं बाां वनगोचरान।्
भयाधना ु बा खिडतौ मे याऽनघ॥२५॥
इतः परं मां ॅाे िनिपाीनावृत।े
अिना दमानोऽहं या रघक ु ु लोम॥२६॥
पूव ु
 पमनूा भायामाग वदािम ते॥२७॥
इेु लणेनाश ु ॅं िनिम तऽ तम।्
िनि ूादहाैतो देहामिु तः।
कप सशाकारः सवाभरणभूिषतः॥२८॥
रामं ूदिणं कृ ा साां ूिणप च।
कृ तािलवाचेदं भिगदया िगरा॥२९॥
गव उवाच
ु हते मेऽ मनो रामाितसमात।्
ोतमु 
ामनमनां मनोवाचामगोचरम॥३०॥ ्
सू ं ते पमं देहयिवलणम।्
मूपिमतरव ँयं जडमनाकम।्
तथं ां िवजानीयाितिरं मनः ूभो॥३१॥

बााभासयोरै  ं जीव इिभधीयते।

बािद ्
साी ॄ ैव तिििवषयेऽिखलम॥३२॥
आरोतेऽानवशाििवकारेऽिखलािन ।

ृ म॥३३॥
िहरयगभ े सू ं देहं ूलं िवराट ् त
नवमः सगः 173

भावनािवषयो राम सू ं ते ातृमलम।्



भूत ं भं भिव यऽेदं ँयते जगत॥३४॥
ूलेऽडकोशे देहे ते महदािदिभरावृत।े
सिभरगणु ैवराजो धारणाौयः॥३५॥
मेव सवकैवं लोकाेऽवयवाः ृताः।

पातालं ते पादमूलं पािव महातलम॥३६॥

रसातलं ते गौ त ु तलातलिमतीयत।े
ु सतलं
जाननी ु राम ऊ ते िवतलं तथा॥३७॥
अतलं च मही राम जघनं नािभगं नभः।
उरःलं ते ोतिष मीवा ते मह उते॥३८॥
वदनं जनलोके तपे शदेशगम।्
सलोको रघौेु  शीष याे सदा ूभो॥३९॥
इादयो लोकपाला बाहवे िदशः ौतु ी।
अिनौ नािसके राम वं तेऽिदातः॥४०॥
चु े सिवता राम मन उदातः।

ॅूभ एव काले बिे ्
वाितभवते ॥४१॥
िोऽहारपे वाचँछांिस तेऽय।
यमे दंदेशो नऽािण िजालयः॥४२॥
हासो मोहकरी माया सृिेऽपामोणम।्
ु ऽधम पृभाग उदीिरतः॥४३॥
धमः परे
िनिमषोेषणे रािऽिदवा च ैव रघूम।
समिु ाः स ते कुिनाो नव ूभो॥४४॥
174 नवमः सगः

रोमािण वृौषधयो रेतो वृिव ूभो।



मिहमा ानशिे एवं ूलं वपव॥४५॥
यदिन ्ल ू पे ते मनः सायत े नरैः।
अनायासेन मिु ः ादतोऽिह िकन॥४६॥

अतोऽहं राम पं ते ूलमेवानभावये ।
यिन ् ाते ूेमरसः सरोमपलको
ु ्
भवेत॥४७॥
तदैव मिु ः ािाम यदा ते ूलभावकः।
तदाां तवैवाहमेतिूपं िविचये॥४८॥
ु णधरं ँयामं जटावलभूिषतम।्
धनबा

अपीवयसं सीतां िविचं सलणम॥४९॥

इदमेव सदा मे ाानसे रघनन॥५०॥
सवः शरः सााावा सिहतः सदा।
िूपमेव सततं ायाे रघूम।
ममु षू णां ्
ू  तदा काँयां तारकं ॄवाचकम॥५१॥

रामरामेपिदशन ् सदा समानसः।


अतं जानकीनाथ परमाा सिनितः॥५२॥
सव ते मायया मूढाां न जानि ततः।
नमे रामभिाय वेधसे परमाने॥५३॥
अयोािधपते त ु ं नमः सौिमिऽसेिवत।
ऽािह ऽािह जगाथ मां माया नावृणोत ु ते॥५४॥
दशमः सगः 175

ौीराम उवाच
तु ोऽहं देवगव भा ा ु च तेऽनघ।

यािह मे परमं ानं योिगगं सनातनम॥५५॥
जपि ये िनमनबा ु
भा ं वमागमोम।्
तेऽानसूतभवं िवहाय

मां याि िनानभवान ्
ु यम॥५६॥
मे
॥इित ौीमदारामयणे उमामहेरसंवादे अरयकाडे नवमः
सगः॥९॥

॥दशमः सगः ॥
ौीमहादेव उवाच
ला वरं स गवः ूयान र् ाममॄवीत।्

शबया े परोभागे ु
आौमे रघनन॥१॥
भा ादकमले भिमागिवशारदा।
तां ूयािह महाभाग सव ते कथियित॥२॥
इा ु ूययौ सोऽिप िवमानेनाक वचसा।
िवोः पदं रामनामरणे फलमीशम॥३॥ ्
ा तििपनं घोरं िसंहायािदिषतम।्

शन ैरथाौमपदं शबया रघननः॥४॥
शबरी राममालो लणेन समितम।्

आयामाराषण ूायािचरे ण सा॥५॥
176 दशमः सगः

ु ोचना।
पिता पादयोरमे हष पूणाौल
ागतेनािभनाथ ासने सवेशयत॥६॥ ्
रामलणयोः सादौ ूा भितः।
तलेनािभिषामथाािदिभराता ॥७॥
सू िविधविामं ससौिमिऽं सपयया।
सहृ ीतािन िदािन रामाथ शबरी मदु ा॥८॥
फलामृतकािन ददौ रामाय भितः।
पादौ सू कुसमैु ः सग ु पन ैः॥९॥
ु ैः सानले
ु मपु िवं सहानजम
कृ ताितं रघौे ु ।्
शबरी भिसा ूािलवामॄवीत॥१०॥ ्
अऽाौमे रघौे ु  गरवो ु मे महष यः।
िताः शौ ु षू णं तेषां कुवती समपु िता॥११॥
बवष सहॐािण गताे ॄणः पदम।्
गिमोऽॄवु ां ं वसाऽैव समािहता॥१२॥
रामो दाशरिथजातः परमाा सनातनः।
रासानां वधाथाय ऋषीणां रणाय च॥१३॥
आगिमित च ैकामानिना िरा भव।

इदान िचऽकू टािावाौमे वसित ूभः॥१४॥
यावदागमनं त तावि कलेवरम।्

ैव राघवं दा देहं यािस तदम॥१५॥
तथ ैवाकरवं राम ान ैकपरायणा।

ूतीागमनं तेऽ सफलं गभािषतम ्
॥१६॥
दशमः सगः 177


तव सशन ं राम गणामिप मे न िह।
योिषूढाऽूमेयान ह् ीनजाितसम ु वा॥१७॥
तव दास दासानां शतसोर वा।
दासीे नािधकारोऽि कुतः साावैव िह॥१८॥
कथं रामा मे ं मनोवागगोचरः।
ोत ं ु न जान े देवश
े िकं करोिम ूसीद मे॥१९॥
ौीराम उवाच
ं ु े ीे िवशेषो वा जाितनामाौमादयः।
प
न कारणं मजन े भिरेव िह कारणम॥२०॥ ्
यदानतपोिभवा वेदायनकमिभः।
न ैव िम ु ैः सदा॥२१॥
ु हं शो मििवमख

ताािमिन सेपाेऽहं भिसाधनम॥२२॥
सतां सितरेवाऽ साधनं ूथमं ृतम।्
ितीयं मथालापृतीयं मणे ु रणम।्

ाातृं मचसां चतथु  साधनं भवेत॥२३॥
आचायपासनं भिे स
ु ाऽमायया सदा।

पमं पयशीलं यमािद िनयमािद च॥२४॥
िना मूजन े िनं षं साधनमीिरतम।्
मम मोपासकं सां समम ु ते॥२५॥
मे िधका पूजा सवभतू षे ु मितः।
बााथष ु िवरािगं शमािदसिहतं तथा॥२६॥
178 दशमः सगः

अमं नवमं तिवचारो मम भािमिन।


एवं नविवधा भिः साधनं य क वा॥२७॥

ियो वा पषािप ितययोिनगत वा।
भिः सायते ूेमलणा शभु लणे॥२८॥

भौ सातमाऽायां मानभवदा।

ममानभविस मिु ऽैव जिन॥२९॥

ााारणं भिमेित सिनितम ।्
ूथमं साधनं य भवे बमेण त॥ ु ३०॥
भवेव ततो भिमिु रेव सिनितम
ु ।्
यािय ु ा ं ततोऽहं ामपु ितः॥३१॥
इतो मशनािु व नाऽ संशयः।
यिद जानािस मे ॄूिह सीता कमललोचना॥३२॥
कुऽाे के न वा नीता िूया मे िूयदशना॥३३॥
शबयवु ाच
देव जानािस सव सव ं िवभावन।
ु तः ूभो॥३४॥
तथाऽिप पृसे यां लोकाननसृ
ु िता।
ततोऽहमिभधाािम सीता यऽाधना

रावणेन ता सीता लायां वततऽे धना॥३५॥
इतः समीपे रामाऽऽे पानाम सरोवरम।्
ऋमूकिगिरनाम तमीपे महानगः॥३६॥
दशमः सगः 179

चतिु भमि िभः साध समीवो


ु वानरािधपः।
भीतभीतः सदा यऽ िततल ु िवबमः॥३७॥
ु दगमृषभे य ात।्
वािलन भयाद ् ॅात
वािलनऽ ग ं तेन सं कु ूभो॥३८॥
ु ण स सव ते काय सादियित।
समीवे

अहमिं ूवेािम तवामे रघनन॥३९॥
मु त ित राजे यावा कलेवरम।्
याािम भगवन र् ाम तव िवोः परं पदम॥४०॥

इित रामं समाम ूिववेश ताशनम।्
णािधूय सकलमिवाकृ तबनम।्

रामूसादाबरी मों ूापाितलभम॥४१॥
िकं लभ ं जगाथे ौीरामे भवले।
ूसेऽधमजाऽिप शबरी मिु माप सा॥४२॥
ु णा म
िकं पनॄा ु ाः पयाः
ु ौीरामिचकाः।
मिु ं याीित तिमिु रेव न संशयः॥४३॥
भिमिु िवधाियनी भगवतः ौीरामच हे
लोकाः कामघािपयगु लं सेवम ु क ु ाः।
नानाानिवशेषमिवतितं ा सरे ु भृशम ्

रामं ँयामतन ं ु रािरदये भां भजं बधाः॥४४॥
॥इित ौीमदारामायणे उमामहेरसंवादे अरयकाडे
दशमः सगः॥१०॥
180 ूथमः सगः

इित ौीमदारामायणे अरयकाडः समाः॥

॥िकिाकाडः॥
॥ूथमः सगः॥
ौीमहादेव उवाच
ततः सलणो रामः शन ैः पासरटम।्
आग सरसां ौेां ा िवयमाययौ॥१॥

बोशमाऽं सिवीणमगाधामलशरम।्
उुाज ्
ु कारकुमदु ोलमिडतम॥२॥
हंसकारडवाकीण चबवाकािदशोिभतम।्
जलकुुटकोयिबौनादोपनािदतम ् ॥३॥

नानापलताकीण नानाफलसमावृतम।्
सतां मनःजलं पिकवािसतम॥४॥ ्

तऽोपृँय सिललं पीा ौमहरं िवभः।
ु सरसीरे शीतलेन पथा ययौ॥५॥
सानजः
ऋमूकिगरेः पा गौ रामलणौ।
ु णकरौ दाौ जटावलमिडतौ।
धनबा
पँयौ िविवधान व् 
ृ ान ि् गरेः शोभां सिवबमौ॥६॥


समीव ु िगरेमिू   चतिु भः सह वानरैः।
िा ददश तौ याावारोह िगरेः िशरः॥७॥
ूथमः सगः 181

भयादाह हनूमं कौ तौ वीरवरौ सखे।


ू  ा िजाकृ ितः॥८॥
ग जानीिह भिं ते वटुभ
वािलना ूेिषतौ िकं वा मां ह ं ु समपु ागतौ।
ताां साषणं कृ ा जानीिह दयं तयोः॥९॥
यिद तौ दयौ संां कु करामतः।
िवनयावनतो भूा एवं जानीिह िनयम॥१०॥ ्

तथेित वटुपेण हनमान ् समपु ागतः।
िवनयावनतो भूा रामं नेदमॄवीत॥११॥्
कौ यवु ां पषायौ
ु यवु ानौ वीरसतौ।
ोतयौ िदशः सवाः ूभया भारािवव॥१२॥
यवु ां ऽैलोकतारािवित भाित मनो मम।
यवु ां ूधानपषौ
ु जगेत ू जगयौ॥१३॥

मायया मानषाकारौ चरािवव लीलया।
भूभारहरणाथाय भानां पालनाय च॥१४॥
अवतीणािवह परौ चरौ िऽयाकृ ती।
जगिितलयौ सग लीलया कतमु 
ु तौ॥१५॥
तौ ूेरकौ सवदयािवहेरौ।
नरनारायणौ लोके चरािवित मे मितः॥१६॥
ौीरामो लणं ूाह पँय ैनं वटुिपणम।्
शशामशेषण े ौतु ं नूनमन ेकधा॥१७॥
अनेन भािषतं कृ ं न िकिदपशितम।्
ततः ूाह हनूमं राघवो ानिवमहः॥१८॥
182 ूथमः सगः

अहं दाशरथी रामयं मे लणोऽनजः। ु


सीतया भायया साध िपतवु च ्
 नगौरवात॥१९॥
आगतऽ िविपन े ितोऽहं दडके िज।
तऽ भाया ता सीता रसा के निचम।
तामेिु महायातौ ं को वा क वा वद॥२०॥
वटुवाच

समीवो नाम राजा यो वानराणां महामितः।
चतिु भमि िभः साध िगिरमूधि न ितित॥२१॥
् मीवो
ॅाता किनयान स ु वािलनः पापचेतसः।
तेन िनािसतो भाया ता तेह वािलना॥२२॥
तयामूकां िगिरमािौ संितः।

अहं समीवसिचवो वायपु ऽो
ु महामते॥२३॥

हनमााम िवातो नीगभसवः।
ु ं समीवे
तेन सं या य ु ण रघूम॥२४॥
भायापहािरणं ह ं ु सहाये भिवित।
इदानीमेव गाम आग यिद रोचते॥२५॥
ौीराम उवाच
अहमागतेन सं कत ु कपीर।

सािप ्
याय तिरासंशयम॥२६॥

हनमान ् पेण ितो राममथाॄवीत।्

आरोहतां मम ौ गामः पवतोपिर॥२७॥
ूथमः सगः 183


यऽ ितित समीवो मििभवािलनो भयात।्
तथेित तारोह ं रामोऽथ लणः॥२८॥
उपात िगरेमिू   णादेव महाकिपः।
वृायां समािौ ितौ तौ रामलणौ॥२९॥

हनमानिप ु
समीवम पु ग कृ तािलः।
ेत ु ते भयमायातौ राजन ौ् ीरामलणौ॥३०॥
शीयमिु  रामेण सं ते योिजतं मया।
अिं सािणमारो तेन सं िुत ं कु॥३१॥
ततोऽितहषामु ीवः समाग रघूमम।्
वृशाखां यं िछा िवराय ददौ मदु ा॥३२॥
हनूमाणायादामु ीवाय च लणः।
हषण महताऽऽिवाः सव एवावतिरे॥३३॥
लणॄवीव रामवृामािदतः।
वनवासािभगमनं सीताहरणमेव च॥३४॥
लणों वचः ौ ु ा समीवो
ु राममॄवीत।्

अहं किरे राजे सीतायाः पिरमागणम॥३५॥
साहामिप ते राम किरे शऽघु ाितनः।

ण ु राम मया ं िकिे कथयाहम॥३६॥
एकदा मििभः साध ितोऽहं िगिरमूधि न।
िवहायसा नीयमानां के निचमदोमाम॥३७॥ ्
बोश रामरामेित ाऽान प् वतोपिर।
आम ु ाभरणााश ु ोरीयेण भािमनी॥३८॥
184 ूथमः सगः

िनरीाधः पिर बोशी तेन रसा।



नीताहं भूषणााश ु गहायामिपं ूभो॥३९॥
इदानीमिप पँय ं जानीिह तव वा न वा।

इाऽऽनीय रामाय दशयामास वानरः॥४०॥
िवमु रामा हा सीतेित मु मु ः।
िद िनि तव रोद ूाकृ तो यथा॥४१॥
आा राघवं ॅाता लणो वामॄवीत।्
अिचरेण ैव ते राम ूाते जानकी शभु ा।
वानरेसहायेन हा रावणमाहवे॥४२॥

समीवोऽाह हे राम ूितां करवािण ते।
समरे रावणं हा तव दाािम जानकीम॥४३॥ ्
ततो हनूमान ू् ा तयोरिं समीपतः।
ु ौ रामसमीवावौ
तावभ ु साििण ितित॥४४॥
बा ूसाय चािल पररमकषौ।

समीपे रघनाथ ु
समीवः ्
समपु ािवशत॥४५॥
ोदं कथयामास ूणयािघनायके ु ।
सखे ण ु ममोदं वािलना यृ तं परा॥४६॥


मयपऽोऽथ मायावी नाा परममदः।

िकिां समपु ाग वािलनं समपु ायत॥४७॥
िसंहनादेन महता वाली त ु तदमष णः।
िनययौ बोधताॆाो जघान ढमिु ना॥४८॥
ूथमः सगः 185

ु ूित।
िाव तेन संिवो जगाम गहां

अनिाव तं वाली मायािवनमहं तथा॥४९॥
ततः ूिवमालो गहां ु मायािवनं षा।
ु ।्
वाली मामाह ित ं बिहगाहं गहाम

इाऽऽिवँय ु मासमेकं न िनययौ॥५०॥
स गहां

मासा गहाारािग त ं िधरं ब।
ता पिरताो मृतो वालीित ःिखतः॥५१॥

गहाािर िशलामेकां िनधाय गृहमागतः।

ततोऽॄवं मृतो वाली गहायां रसा हतः॥५२॥
त ु ा ःिखताः सव मामिनमतु ।
राेऽिभषेचनं चबुः सव वानरमिणः॥५३॥
िशं तदा मया रां िकिालमिरम।
ततः समागतो वाली मामाह पषं षा॥५४॥
बधा भिया मां िनजघान च मिु िभः।
ततो िनग नगरादधावं परया िभया॥५५॥
् वान प् िरब ऋमूकं समािौतः।
लोकान स
ऋषेः शापभयाोऽिप नायातीमं िगिरं ूभो॥५६॥
तदािद मम भाया स यं भेु िवमूढधीः।
अतो ःखेन सो तदारो ताौयः॥५७॥
वसा भवादसंशािु खतोऽहम।्
िमऽःखेन सो रामो राजीवलोचनः॥५८॥
186 ूथमः सगः

हिनािम तव े ं शीयं भायापहािरणम।्


इित ूितामकरोमु ीव परदा॥५९॥ु

समीवोऽाह राजे वाली बलवतां बली।
कथं हिनित भवान ् देवरै िप रासदम॥६०॥

ण ु ते कथियािम तलं बिलनां वर।
कदािचिभना
ु म महाकायो महाबलः॥६१॥
िकिामगमिाम महामिहषपधृक।्
यु ाय वािलनं राऽौ समायत भीषणः॥६२॥
त ु ाऽसहमानोऽसौ वाली परमकोपनः।
मिहषं योधृ  ा पातयामास भूतले॥६३॥
पादेन ैके न तायमाबा िशरो महत।्
हाां ॅामयंिँछा तोलियाऽिपिु व॥६४॥
पपात तिरो राम माताौमसिधौ।
योजनािततं तानु ेराौममडले॥६५॥
रवृिः पपातो ैा तां बोधमूितः।

मातो वािलनं ूाह यागािस मे िगिरम॥६६॥
इतः परं भिशरा मिरिस न संशयः।
एवं शदार ऋमूकं न यासौ॥६७॥
एतााऽहमऽ वसािम भयविजतः।

राम पँय िशर भेः पवतोपमम॥६८॥
तेपणे यदा शः शं वािलनो वधे।
इाु ्
दशयामास िशरििरसिभम॥६९॥
ूथमः सगः 187

ा रामः ितं कृ ा पादाु ने चािपत।्


दशयोजनपय ं तदत ्
ु िमवाभवत॥७०॥
साध ु सािित साह समीवो
ु मििभः सह।

पनराह ु
समीवो ्
रामं भपरायणम॥७१॥
एते ताला महासाराः स पँय रघूम।
् ु तेऽसा॥७२॥
एकै कं चालियाऽसौ िनऽान क
यिद मेकबाणेन िवा िछिं करोिष चेत।्
हतया तदा वाली िवासो मे ूजायते।

तथेित धनरादाय सायकं तऽ सधे॥७३॥
िबभेद च तदा रामः स तालान ् महाबलः।
तालान स्  िविनिभ िगिरं भूिमं च सायकः॥७४॥

पनराग राम तूणीरे पूवव ितः।
ततोऽितहषामु ीवो राममाहाितिवितः॥७५॥
देव ं जगतां नाथः परमाा न संशयः।
मूवक ु
 ृ तपयौघ ैः सतोऽ मया सह॥७६॥
ां भजि महाानः संसारिविनवृये।

ां ूा मोसिचवं ूाथ येऽहं कथं भवम॥७७॥
ु धनं रां सव ायया कृ तम।्
दाराः पऽा
अतोऽहं देवदेवशे नाकाेऽसीद मे॥७८॥
ु ाऽ ूाोऽहं भायगौरवात।्
आनानभवं
मृदथ यतमान ेन िनधानिमव सते॥७९॥
188 ूथमः सगः

अनािवासंिसं बनं िछम नः।


यदानतपःकमपतू  ािदिभरसौ ॥८०॥
ु  भजते संसिृ तः ूभो।
न जीयत े पनदा
ाददशनाो नाशमेित न संशयः॥८१॥
णाधम िप यिं िय ितचलम।्
ताानमनथानां मूलं नँयित तणात॥८२॥ ्
तित ु मनो राम िय नाऽ मे सदा॥८३॥
रामरामेित याणी मधरंु गायित णम।्

स ॄहा सरापो ु ते सवपातकै ः॥८४॥
वा म

न काे िवजयं राम न च दारसखािदकम ।्
भिमेव सदा काे िय बिवमोचनीम॥८५॥ ्
ायाकृ तसंसारदंशोऽहं रघूम।
पादभिमािदँय ऽािह मां भवसटात॥८६॥ ्
पूव िमऽायदु ासीनाायावृतचेतसः।
आसेऽ भवाददशनादेव राघव॥८७॥

सव ॄ ैव मे भाित  िमऽं  च मे िरपः।
यावायया बावणिवशे ु षता॥८८॥
सा यावदि नानां ताववित नाथा।
यावानामानाावालकृ तं भयम॥८९॥ ्
अतोऽिवामपु ाे यः सोऽे तमिस मित।
मायामूलिमदं सव ु
पऽदारािदबनम ।्
तारय मायां ं दास तव रघूम॥९०॥
ितीयः सगः 189

ादपािप तिचवृि
ामसीतकथास ु वाणी।
सेवािनरतौ करौ मे

दसं लभतां मदम॥९१॥
् गंु च चःु
ूितभान 
पँयजॐं स णोत ु कणः।
कमािण च पादयु मम ्
ोजजॐं तव मिरािण॥९२॥
अािन ते पादरजोिविमौ
तीथािन िबॅिहशऽक ु े तो।
िशरदीयं भवपजा ैर ्
जंु पदं राम नमजॐम॥९३॥ ्
॥इित ौीमदारामायणे उमामहेरसंवादे िकिाकाडे
ूथमः सगः॥१॥

॥ितीयः सगः॥
इं ापिरिनधूत ाशेषकषम।्

रामः समीवमालो ्
सितं वामॄवीत॥१॥
मायां मोहकर तिन ि् वतन क
् ायिसये।
सखे ं यां समेव न संशयः॥२॥
िक ु लोका विदि मामेव ं रघननः। ु
कृ तवान ि् कं कपीाय सं कृ ाऽिसािकम॥३॥

190 ितीयः सगः

इित लोकापवादो मे भिवित न संशयः।


तादाय भिं ते गा य ्
ु ाय वािलनम॥४॥
बाणेन ैके न तं हा राे ामिभषेचये।
तथेित गा समीवःु ्
िकिोपवनं िुतम॥५॥
कृ ा शं महानादं तमायत वािलनम।्
त
ु ा ॅातृिननदं रोषताॆिवलोचनः॥६॥

िनजगाम गृहाीयं समीवो यऽ वानरः।

तमापतं समीवः शीयं वताडयत॥७॥ ्

समीवमिप मिु ां जघान बोधमूिछतः।

वाली तमिप समीव ्
एवं बुौ पररम॥८॥
अय ु ते ामेकपौ ा रामोऽितिवितः।
न ममु ोच तदा बाणं समीववधशया॥९॥


ततो िाव समीवो वमन ्रं भयाकुलः।
वाली भवनं यातः समीवोु ्
राममॄवीत॥१०॥
िकं मां घातयसे राम शऽण ु ा ॅातृिपणा।
यिद मनने वाा मेव जिह मां िवभो॥११॥
एवं मे ूयं कृ ा सवािदन र् घूम।
उपेसे िकमथ मां शरणागतवल॥१२॥
ौु ा समीववचनं
ु रामः साौिु वलोचनः।
आिल मा  भ ैषीं ा वामेकिपणौ॥१३॥
िमऽघाितमाश म ु वान स् ायकं न िह।
इदानीमेव ते िचं किरे ॅमशाये॥१४॥
ितीयः सगः 191

गाऽऽय पनः ु शऽ ं ु हतं ििस वािलनम।्



रामोऽहं ां शपे ॅातहिनािम िरप ं ु णात॥१५॥
ु रामो लणमॄवीत।्
इाा स समीवं

समीव ु
गले पमालामाम ु पिताम
 ु ्
॥१६॥

ूेषय महाभाग समीवं वािलनं ूित।

लण ु तदा बा ग गेित सादरम॥१७॥
ु सोऽिप गा तथाऽकरोत।्
ूेषयामास समीवं

पनर ्
ु ं शं कृ ा वािलनमायत॥१८॥

त ु ा िवितो वाली बोधेन महताऽऽवृतः।


बा पिरकरं सगमनायोपचबमे॥१९॥
गं वािलनं तारा गृहीा िनिषषेध तम।्
न गं येदान शा मेऽतीव जायते॥२०॥

इदानीमेव ते भः पनरायाित सरः।
सहायो बलवां किून ं समागतः॥२१॥
ु ु शा ते ेत ु तता।
वाली तामाह हे सॅ
िूये करं पिर ग गािम तं िरपमु ॥२२॥्

हा शीयं समायाे सहाय को भवेत।्



सहायो यिद समीवतो ्
होभयं णात॥२३॥
ु ः शूरः कथं ितेद ् गृहे िरपमु ।्
आयाे मा शच
ााऽायमानं िह हाऽऽयाािम सिर॥२४॥ु
192 ितीयः सगः

तारोवाच
मोऽण ु राजे ौु ा कु यथोिचतम।्
आह मामदः पऽोु मृगयायां ौतु ं वचः॥२५॥
अयोािधपितः ौीमान र् ामो दाशरिथः िकल।
लणेन सह ॅाऽा सीतया भायया सह॥२६॥
आगतो दडकारयं तऽ सीता ता िकल।

रावणेन सह ॅाऽा मागमाणोऽथ जानकीम॥२७॥
ु ण समागतः।
आगतो ऋमूकाििं समीवे

चकार तेन समीवः ्
सं चानलसािकम॥२८॥
ूितां कृ तवान र् ामः समीवाय
ु सलणः।

वािलनं समरे हा राजानं ां करोहम॥२९॥
इित िनि तौ यातौ िनितं ण ु मचः।

इदानीमेव ते भः कथं पनपागतः॥३०॥

अतं सवथा वैरं ा समीवमानय।
यौवराेऽिभिषाश ु रामं ं शरणं ोज॥३१॥
पािह मामदं रां कुलं च हिरपव। ु

इाऽौ ु ख
म ्
ु ी तारा पादयोः ूिणप तम॥३२॥
हाां चरणौ धृा रोद भयिवला।

तामािल तदा वाली सेहिमदमॄवीत॥३३॥
ीभावािभेिष ं िूये नाि भयं मम।

रामो यिद समायातो लणेन समं ूभः॥३४॥
ितीयः सगः 193

तदा रामेण मे ेहो भिवित न संशयः।



रामो नारायणः साादवतीणऽिखलूभः॥३५॥
भूभारहरणाथाय ौतु ं पूव मयाऽनघे।
पः परपो वा नाि त परानः॥३६॥
आन ेािम गृहं साि ना तरणाज ु म।्

भजतोऽनभजे ष भिगः सरेु रः॥३७॥

यिद यं समायाित समीवो हि तं णात।्

यं यौवरााय सगीवािभषे ्
चनम॥३८॥
कथमायमानोऽहं य ु ाय िरपणा
ु िूये।
शूरोऽहं सवलोकानां सतः शभु लणे॥३९॥
भीतभीतिमदं वां कथं वाली वदेिये।
ताोकं पिर ित सिर ु वेँमिन॥४०॥
एवमाा तारां तां शोचीमौलु ोचनाम।्
गतो वाली समु ः ु
ु समीव वधाय सः॥४१॥
ा वािलनमायां समीवो ु भीमिवबमः।
उपात गले बपमालो ु मतवत॥४२॥ ्
मिु ां ताडयामास वािलनं सोऽिप तं तथा।
अहाली च समीवं ु समीवो ु वािलनं तथा॥४३॥
रामं िवलोकयेव समीवो ु ययु धु े यिु ध।
इेव ं यु मानौ तौ ा रामः ूतापवान॥४४॥ ्
ु सधे।
बाणमादाय तूणीरादैे धनिष
आकृ  कणपयमँयो वृखडगः॥४५॥
194 ितीयः सगः

िनरी वािलनं सलं तृदयं हिरः।


उसजाशिनसमं महावेग ं महाबलः॥४६॥
िबभेद स शरो वो वािलनः कयन म ् हीम।्
उपात महाशं म ु न ् स िनपपात ह॥४७॥
तदा मु  िनःसंो भूा चेतनमाप सः।
ततो वाली ददशाम े रामं राजीवलोचनम।्

धनराल ्
वामेन हेनाेन सायकम॥४८॥
ु ु टधािरणम।्
िबॅाणं चीरवसनं जटामक
िवशालवसं ॅाजनमालािवभूिषतम॥४९॥्

पीनचावायतभजं नववादलिवम।्

समीवलणाां ्
च पायोः पिरसेिवतम॥५०॥
िवलो शनकै ः ूाह वाली रामं िवगहयन।्

िकं मयाऽपकृ तं राम तव येन हतोऽहम॥५१॥
राजधममिवाय गिहत ं कम ते कृ तम।्
वृखडे ितरोभूा जता मिय सायकम॥५२॥्
यशः िकं लसे राम चोरवृ तसरः।
यिद िऽयदायादो मनोवशसम ु वः॥५३॥
ु ं कृ ा समं मे ूासे तलं तदा।
य
ु ण कृ तं िकं ते मया वा न कृ तं िकम॥
समीवे ु ५४॥
रावणेन ता भाया तव राम महावन े।
ु शरणं यातदथ िमित शौ
समीवं ु म
ु ॥५५॥
ितीयः सगः 195

बत राम न जानीषे मलं लोकिवौतु म।्


रावणं सकुलं बा ससीतं लया सह॥५६॥
आनयािम मु ाािद चेािम राघव।
् से रघनन॥५७॥
धिम इित लोके ऽिन क ु
वानरं ाधवा धम कं लसे वद।
अभं वानरं मांस ं हा मां िकं किरिस॥५८॥
इेव ं ब भाषं वािलनं राघवोऽॄवीत।्
धम गोा लोके ऽिंरािम सशरासनः॥५९॥
अधमकािरणं हा सम पालयाहम।्

िहता भिगनी ॅातभु ाया च ैव तथा षा॥६०॥
समा यो रमते तासामेकामिप िवमूढधीः।
पातकी स त ु िवेयः स वो राजिभः सदा॥६१॥
ं त ु ॅातःु किन भायायां रमसे बलात।्
अतो मया धमिवदा हतोऽिस वनगोचर॥६२॥
ं किपा जानीषे महाो िवचरि यत।्

लोकं पनानाः सारैरतााितभाषयेत॥६३॥्
त ु ा भयसो ाा रामं रमापितम।्
वाली ूण रभसािामं वचनमॄवीत॥६४॥ ्
राम राम महाभाग जान े ां परमेरम।्
अजानता मया िकिं तमह ु िस॥६५॥
साारघातेन िवशेषण े तवामतः।
् हायोिगलभ ं तव दशनम॥६६॥
जासून म ्
196 तृतीयः सगः

याम िववशो गृन ्िॆयमाणः परं पदम।्


याित साा एवा ममु षू म परः
ु ितः॥६७॥
ु ां िौयं जानक शभु ाम।्
देव जानािम पषं

रावण वधाथाय जातं ां ॄणाऽिथ तम॥६८॥

अनजानीिह ु मम।्
मां राम यां दम
ु बले बाले अदे ं दयां कु॥६९॥
मम त
िवशं कु मे राम दयं पािणना ृशन।्
तथेित बाणमु ृ रामः पश पािणना।
ा तानरं देहममरेोऽभवणात॥७०॥ ्
वाली रघूमशरािभहतो िवमृो

रामेण शीतलकरेण सखाकरे ण।
सो िवमु किपदेहमनलम ्

ूां पदं परमहंसगण ैरापम॥७१॥
॥इित ौीमदारामायणे उमामहेरसंवादे िकिाकाडे
ितीयः सगः॥२॥

॥तृतीयः सगः॥
िनहते वािलिन रणे रामेण परमाना।
िुववु ानराः सव िकिां भयिवलाः॥१॥
ु हाभागे हतो वाली रणािजरे।
तारामूचम
अदं पिररा मिणः पिरनोदय॥२॥
तृतीयः सगः 197

चतु ारकपाटादीन ब् ा रामहे परीम


ु ।्
वानराणां त ु राजानमदं कु भािमिन॥३॥
ु ा तारा शोकिवमूिछता।
िनहतं वािलनं ौ
अताडयपािणां िशरो व भूिरशः॥४॥
िकमदेन राेन नगरेण धन ेन वा।
इदानीमेव िनधनं याािम पितना सह॥५॥
इाु िरता तऽ दती म ु मूधज ा।
ययौ ताराऽितशोकाता यऽ भतृक ्
 लेवरम॥६॥

पिततं वािलनं ा रै ः पांसिभरावृ तम।्
दती नाथनाथेित पितता त पादयोः॥७॥

कणं िवलपी सा ददश रघननम ।्
राम मां जिह बाणेन येन वाली हतया॥८॥
गािम पितसालों पितमामिभकाते।
गऽिप न सखंु त मां िवना रघनन॥९॥

पीिवयोगजं ःखमनभू ु त ं याऽनघ।

वािलन े मां ूयाश ु पीदानफलं भवेत॥१०॥
ु ं सखं
समीव ु रां दािपतं वािलघाितना।
रामेण मया साध भ ु सापविजतम॥११॥ ्
इेव ं िवलप तां तारां रामो महामनाः।
सायामास दयया तानोपदेशतः॥१२॥
िकं भी शोचिस थ शोकािवषयं पितम।्
पितवायं देहो वा जीवो वा वद ततः॥१३॥
198 तृतीयः सगः

पाको जडो देहांसिधरािमान।्



कालकमगणोः ु
सोऽाेऽािप ते परः॥१४॥
मसे जीवमाानं जीविह िनरामयः।
न जायते न िॆयते न ितित न गित॥१५॥

न ी पमाा षढो वा जीवः सवगतोऽयः।
एक एवाितीयोऽयमाकाशवदलेपकः।
िनो ानमयः श ु ः स कथं शोकमहित॥१६॥
तारोवाच
देहोऽिचाविाम जीवो िनिदाकः।

सखःखािदसः क ािाम मे वद॥१७॥
ौीराम उवाच
अहारािदसो यावेहिे य ैः सह।
संसारावदेव ादानिववेिकनः॥१८॥
िमारोिपतसंसारो न यं िविनवतत।े
् ायमान े िमागमो यथा॥१९॥
िवषयान 
अनािवासाायाहतेथा ।
संसारोऽपाथ कोऽिप ािागेषािदसलः॥२०॥
मन एव िह संसारो ब ैव मनः शभु ।े
आा मनःसमानमे ततबभाक॥ ् २१॥
यथा िवशु ः िटकोऽलकािदसमीपगः।

ु नाि रनम॥२२॥
तणयगु ाभाित वतो
तृतीयः सगः 199


बीियािदसामीादानः संसिृ तबलात।्
आा िलं त ु मनः पिरगृ तवान॥२३॥ ्
् षन
कामान ज ु ग ् ण
ु ैबः संसारे वततऽे वशः।
आदौ मनोगणानु स् ृ ा ततः कमायन ेकधा॥२४॥
शु लोिहतकृ ािन गतयमानतः।
एवं कमवशाीवो ॅमाभूतसवम॥२५॥ ्
सवपसंतौ जीवो वासनािभः कमिभः।
अनािवावशगििभिनवेशतः ॥२६॥
सृिकाले पनः ु पूवव ासनामानस ैः सह।

जायते पनरे व ं घटीयिमवावशः॥२७॥

यदा पयिवशे े लभते सितं सताम।्
षण

मानां सशाानां तदा मिषया मितः॥२८॥
मथाौवणे ौा लभा जायते ततः।
ततः पिवानमनायासेन जायते॥२९॥
तदाऽऽचायूसादेन वााथ ानतः णात।्
देहिे यमनःूाणाहितः पृथक ् ितम॥३०॥

ाानभवतःु समानाानमयम।्
ाा सो भवे ्
ु ः समेव मयोिदतम॥३१॥
एवं मयोिदतं सगालोचयित योऽिनशम।्
त संसारःखािन न ृशि कदाचन॥३२॥
मेतया ूोमालोचय िवश ु धीः।
न ृँयसे ःखजालैः कमबािमोसे॥३३॥
200 तृतीयः सगः

ु ु कृ ता मिमा।
 िन ते सॅ
पूवज
अतव िवमोाय पं मे दिशत ं शभु ॥
े ३४॥
ाा मिूपमिनशमालोचय मयोिदतम।्
ूवाहपिततं काय कुविप न िलसे॥३५॥
ौीरामेणोिदतं सव ौ ु ा ताराऽितिविता।
देहािभमानजं शोकं ा ना रघूमम॥३६॥ ्

आानभवस ु जीव
ा ु ा बभूव ह।
णसममाऽेण रामेण परमाना॥३७॥
अनािदबं िनधूय म ु ा साऽिप िवकषा।

समीवोऽिप च त ु ा रामवामीिरतम॥३८॥ ्
जहावानमिखलं िचोऽभवदा।

ततः समीवमाहे ु
दं रामो वानरपवम ्
॥३९॥
ॅातु   पऽेु ण यं साराियकम।्
कु सव यथाायं संारािद ममाऽऽया॥४०॥
तथेित बिलिभमु ैवानरैः पिरणीय तम।्

वािलनं पके िा सवराजोपचारकै ः॥४१॥
भेरीिभिनघष ैॄाण ैमििभः सह।
यूथप ैवानरैः पौरैारया चादेन च॥४२॥
गा चकार तव यथाशां ूयतः।
ाा जगाम राम समीपं मििभः सह॥४३॥
ना राम चरणौ समीवःु ूाह धीः।

रां ूशािध राजे वानराणां समृिमत॥४४॥
तृतीयः सगः 201

दासोऽहं ते पादपं सेव े लणविरम।्


ु राघवः ूाह समीवं
इो ु सितं वचः॥४५॥
मेवाहं न सेहः शीयं ग ममाऽऽया।

परराािधपे ं ाानमिभषेचय॥४६॥
नगरं न ूवेािम चतदु श
 समाः सखे।
आगिमित मे ॅाता लणः पनं तव॥४७॥
अदं यौवराे मिभषेचय सादरम।्

अहं समीपे िशखरे पवत सहानजः॥४८॥
वािम वष िदवसांतं यवान ् भव।
िकिालं परेु िा सीतायाः पिरमागण॥
े ४९॥

साां ूिणपाह समीवो रामपादयोः।
यदाापयसे देव तथ ैव करोहम॥५०॥्

अनात ु
रामेण समीव ु सलणः।
गा परंु तथा चबे यथा रामेण चोिदतः॥५१॥
ु ण यथाायं पूिजतो लणदा।
सिमवे

आग राघवं शीयं ूिणपोपतिवान॥५२॥
ततो रामो जगामाऽऽश ु लणेन समितः।
ूवष णिगरे िशखरं भूिरिवरम॥५३॥्
तऽैकं गरं ा ािटकं दीिमभम।्
वष वातातपसहं फलमूलसमीपगम।्
वासाय रोचयामास तऽ रामः सलणः॥५४॥
202 चतथु ः सगः

ु यतु े मौिकोपमजलौघपले।
िदमूलफलपसं
ृ पिशोिभते पवत े रघक
िचऽवणमग ्
ु ु लोमोऽवसत॥५५॥
॥इित ौीमदारामायणे उमामहेरसंवादे िकिाकाडे
तृतीयः सगः॥३॥

॥चतथु ः सगः॥
ु ु सरन।्
तऽ वािष किदनािन राघवो लीलया मिणगहास
पमूलफलभोगतोिषतो लणेन सिहतोऽवसख ्
ु म॥१॥

वातनजलपू ु
िरतमेघानरिनतवैतगभा न् ।
वी िवयमगाजयूथान य् दािहतसकानकान
ु ्
॥२॥
नवघासं समाा पमृ ु गिजाः।
धावो पिरतो रामं वी िवािरतेणाः॥३॥
न चलि सदा ानिना इव मनु ीराः।

रामं मानषपे ु
ण िगिरकाननभूिमष॥४॥

चरं परमाानं ाा िसगणा भिव।
मृगपिगणा भूा राममेवानसेु िवरे॥५॥
सौिमिऽरेकदा राममेकाे ानतरम।्
समािधिवरमे भा ूणयािनयाितः॥६॥
अॄवीेव ते वााूवािगतो मम।
अनािवासूतः संशयो िद संितः॥७॥
इदान ौोतिु मािम िबयामागण राघव।
भवदाराधनं लोके यथा कुवि योिगनः॥८॥
चतथु ः सगः 203

इदमेव सदा ूायिगनो मिु साधनम।्


नारदोऽिप तथा ासो ॄा कमलसवः॥९॥
ॄऽािदवणानामाौमाणां च मोदम।्
ु मिु साधनम।्
ीशूिाणां च राजे सलभं

तव भाय मे ॅाऽे ॄूिह लोकोपकारकम॥१०॥
ौीराम उवाच

मम पूजािवधान नाोऽि रघनन।
तथाऽिप वे सेपाथावदनपूु वश
 ः॥११॥
गृोूकारेण िजं ूा मानवः।
ु  ं ला मिसंयतु ः॥१२॥
सकाशारोम
तेन सिशतिविधमामवे ाराधयेधु ीः।
दये वाऽनले वाचितमादौ िवभावसौ॥१३॥
शालमामिशलायां वा पूजयेामतितः।
ूातःानं ूकुवत ूथमं देहश ु ये॥१४॥
 े पनिवधानतः
वेदतोिदत ैम ैमृ ।

सािद कम यिं तुयाििधना बधः॥१५॥
समादौ कुवत िसथ कमणां सधीः।

गंु पूजयेा म
ु ा पूजको मम॥१६॥
िशलायां पनं कुयाितमास ु ूमाजनम।्
ूिसैग ु
 पा ू ा िसिदाियका॥१७॥
ैमज
अमाियकोऽनवृु ा मां पूजयेियतोतः।
ूितमािदलारः िूयो मे कुलनन॥१८॥
204 चतथु ः सगः

अौ यजेत हिवषा भारे िडले यजेत।्


भे नोपतं ूी ै ौया मम वायिप॥१९॥
ु भोािद गपातािदकम
िकं पनभ ु ।्

पूजािािण सवािण सा ैवं समारभेत॥२०॥
च ैलािजनकुशैः सगासनं पिरकयेत।्
तऽोपिवँय देव सख ु े श
ु मानसः॥२१॥
ततो ासं ूकुवत मातृकाबिहरारम।्

के शवािद ततः कुयाासं ततः परम॥२२॥
मूितपरासं मासं ततो सेत।्
ूितमादाविप तथा कुयािमतितः॥२३॥
कलशं परो ु
ु वामे िपेािद दिणे।
अपाूदानाथ मधपका ु थ मेव च॥२४॥
तथ ैवाचमनाथ त ु सेाऽचतु यम।्

े भानिवमले मलां जीवसंिताम॥२५॥ ्
ायेदेहमिखलं तया ामिरम।

तामेवावाहयेिं ूितमािदष ु मलाम॥२६॥
पाााचमनीया ैः ानविवभूषण ैः।
यावोपचारैवा चय े ाममायया॥२७॥
िवभवे सित कपूरक  ु मागचन ैः।
अचय े विं सगक ु ु समै
ु ः शभु ैः॥२८॥
दशावरणपूजां वै ागमोां ूकारयेत।्
नीराजन ैधूप दीप ैनव
े ैबिवरैः ॥२९॥
चतथु ः सगः 205


ौयोपहरेिं ौाभगहमीरः।
होमं कुयायेन िविधना मकोिवदः॥३०॥
अगेनोमागण कुडेनागमिवमः।

जयाू
लमेण पस ंु  ु
ू े नाथवा बधः॥३१॥
अथवौपासनाौ वा चणा हिवषा तथा।
तजानू दूं िदाभरणभूिषतम॥३२॥्
ायेदनलमं होमकाले सदा बधः। ु

पाष देो बिलं दा होमशेष ं समापयेत॥३३॥
ततो जपं ूकुवत ायेां यतवाक ् रन।्
ु वासं च ताल
मख ू ं दा ूीितसमितः॥३४॥

मदथ नृगीतािद ितपाठािद कारयेत।्
ूणमेडवूमौ दये मां िनधाय च॥३५॥
िशराधाय मं ूसादं भावनामयम।्
पािणां मदे मूि गृहीा भिसंयतु ः॥३६॥
ु ूणमेधु ीः।
र मां घोरसंसारािदा

उासयेथापूव ूोितिष संरन॥३७॥
एवमु ूकारेण पूजयेििधविद।

इहामऽु च संिसिं ूाोित मदनमहात ्
॥३८॥
मो यिद मामेव ं पूजां च ैव िदन े िदन े।
करोित मम सां ूाोेव न संशयः॥३९॥
206 चतथु ः सगः

इदं रहं परमं च पावनम ्


मय ैव साािथतं सनातनम।्
पठजॐं यिद वा णोित यः
स सवपज ू ाफलभा संशयः॥४०॥
एवं पराा ौीरामः िबयायोगमनमम ु ।्
पृः ूाह भाय शेषांशाय महान े॥४१॥
ु ूाकृ तविामो मायामाल ःिखतः।
पनः
हा सीतेित वद ैव िनिां लेभ े कथन॥४२॥

एतिरे तऽ िकिायां सबु िमान ।्
हनूमान ् ूाह समीवमे
ु ्
काे किपनायकम॥४३॥
ण ु राजन ू् वािम तवैव िहतम ु मम।्

 पु कारो नमः॥४४॥
रामेण ते कृ तः पूवम
कृ तवया नून ं िवृतः ूितभाित मे।
ृ ते िनहतो वाली वीर ैलोसतः॥४५॥
राे ूितितोऽिस ं तारां ूाोऽिस लभाम।्
स रामः पवतामे ॅाऽा सह वसन ् सधीः॥४६॥

दागमनमेकाममीते कायगौरवात।्
ु ॥४७॥
ं त ु वानरभावेन ीसो नावबसे
करोमीित ूिताय सीतायाः पिरमागणम।्
न करोिष कृ तं हसे वािलवतम ्
 ॥४८॥
ु ा समीवो
हनूमचनं ौ ु भयिवलः।

ूवाच ्
हनूमं समेव योिदतम॥४९॥
पमः सगः 207

शीयं कु ममाां ं वानराणां तरिनाम।्


सहॐािण दशेदान ूेषयाऽऽश ु िदशो दश॥५०॥
् वान व् ानरानानय ु ते।
सीपगतान स
पमे समाया ु सव वानरपवाः॥५१॥

ये पमितवत े ते वा मे न संशयः।
इाा हनूमं समीवोु ्
गृहमािवशत॥५२॥

समीवाां ु  हनूमान म
परृ ् िसमः।
तणे ूेषयामास हरीन द् श िदशः सधीः॥५३॥


अगिणतगणसान व् ायवु ग
े ूचारान ्
वनचरगणम ु ान प् वताकारपान।्
पवनिहतकुमारः ूेषयामास ता
नितरभसतराा दानमानािदतृान॥५४॥ ्
॥इित ौीमदारामायणे उमामहेरसंवादे िकिाकाडे
चतथु ः सगः॥४॥

॥पमः सगः॥
राम ु पवतामे मिणसानौ िनशामख ु ।े
सीतािवरहजं शोकमसहिदमॄवीत॥१॥ ्
पँय लण मे सीता रासेन ता बलात।्
मृताऽमृता वा िनेत ं ु न जान ेऽािप भािमनीम॥२॥्
जीवतीित मम ॄूयािा िूयकृ त ् स मे।
यिद जानािम तां सा जीव यऽ कुऽ वा॥३॥
208 पमः सगः


हठादेवाहिरािम सधािमव पयोिनधेः।
ूितां ण ु मे ॅातयन मे जनकाजा॥४॥

नीता तं भसाुया सपऽबलवाहनम ।्
हे सीते चवदन े वसी रासालये॥५॥
ःखाा मामपँयी कथं ूाणान ध ् िरिस।

चोऽिप भानवाित मम चाननां िवना॥६॥
च ं जानक ृा करैमा ृश शीतलैः।

समीवोऽिप दयाहीनो ःिखतं मां न पँयित॥७॥
रां िनटकं ूा ीिभः पिरवृतो रहः।
कृ तो ँयते ं पानासोऽितकामक ु ः॥८॥
नाऽऽयाित शरदं पँयिप मागियत ं ु िूयाम।्
पूवपकािरणं ः कृ तो िवृतो िह माम॥९॥्

हि समीवमे व ं सपरंु सहबावम।्

वाली यथा हतो मेऽ समीवोऽिप ्
तथा भवेत॥१०॥
इित ं समालो राघवं लणोऽॄवीत।्
इदानीमेव गाऽहं समीवं ु मानसम॥११॥्
मामाापय हा तमायाे राम तेऽिकम।्
इाु ु
धनरादाय यं तूणीरमेव च॥१२॥
गम ु ु तं वी रामो लणमॄवीत।्
न हया व समीवो ु मे िूयः सखा॥१३॥
िक ु भीषय समीवं
ु वािलवं हिनसे।
ु शीयमादाय समीवूितभािषतम
इा ु ्
॥१४॥
पमः सगः 209

आग पााय तिरासंशयम।्


तथेित लणोऽगिरतो भीमिवबमः॥१५॥
िकिां ूित कोपेन िनदहिव वानरान।्
सवो िनलीको िवानााऽिप राघवः॥१६॥
ु श
सीतामनश ु ोचाः ूाकृ तः ूाकृ तािमव।

बािदसािण मायाकायाितवितनः॥१७॥
रागािदरिहता ताय कथम ु वेत।्
ॄणोमृत ं कत ु राो दशरथ िह॥१८॥
तपसः फलदानाय जातो मानषवे ु षधृक।्
मायया मोिहताः सव जना अानसंयतु ाः॥१९॥
कथमेषां भवेो इित िविु विचयन।्

कथां ूथियत ं ु लोके सवलोकमलापहाम॥२०॥
ु कः।
रामायणािभधां रामो भूा मानषचे
बोधं मोहं च कामं च वहाराथ िसये॥२१॥
तालोिचतं गृन म ् ोहयवशाः ूजाः।

अनर इवाशेषगणेु षु ु
गणविजतः॥२२॥

िवानमूितिवानशिः सागणाितः।
अतः कामािदिभिन मिविलो यथा नभः॥२३॥
िवि मनु यः के िचानि जनकादयः।
ता िनमलाानः सजानि िनदा।
ु ण
भिचानसारे जायते भगवानजः॥२४॥
210 पमः सगः

लणोऽिप तदा गा िकिानगरािकम।्


ाघोषमकरोीों भीषयन ् सववानरान॥२५॥

तं ा ूाकृ ताऽ वानरा वूमूधि न।
चबुः िकलिकलाशं धृतपाषाणपादपाः॥२६॥
तान ् ा बोधताॆाो वानरान ल
् णदा।
 ान ् कतमु 
िनमूल ु ो
ु ु
धनरान ्
वीयवान॥२७॥
ततः शीयं समा ्
ु ाा लणमागतम॥२८॥
िनवाय वानरान ् सवानदो मिसमः।
गा लणसामीं ूणनाम स दडवत॥२९॥ ्
ततोऽदं पिर लणः िूयवधनः।
उवाच व ग ं िपतृाय िनवेदय॥३०॥
मामागतं राघवेण चोिदतं रौिमूितना।

तथेित िरतं गा समीवाय वेदयत॥३१॥्

लणः बोधताॆाः परािर बिहः ितः।
त ु
ु ाऽतीव सः समीवो वानरेरः॥३२॥
आय मिणां ौें हनूममथाॄवीत।्
ग मदेनाश ु लणं िवनयाितः॥३३॥
सायन क ् ोिपतं वीरं शन ैरानय सादरम।्
ूेषिया हनूमं तारामाह कपीरः॥३४॥
ं ग सायी तं लणं मृभािषत ैः।
शामःपरंु नीा पाशय मेऽनघे॥३५॥
पमः सगः 211

भविित ततारा मकं समािवशत।्



हनमानदे ्
न ैव सिहतो लणािकम॥३६॥
गा ननाम िशरसा भा ागतमॄवीत।्
एिह वीर महाभाग भवहमशितम
ृ ्
॥३७॥
ूिवँय राजदारादीन ् ा समीवमे
ु व च।
यदाापयसे पाव करवािण भोः॥३८॥
इाु लणं भा करे गृ स माितः।
आनयामास नगरमािाजगृहं ूित॥३९॥
पँयंऽ महासौधान य् थ ू पानां समतः।
जगाम भवनं राः सरेु भवनोपमम॥४०॥ ्
मके गता तऽ तारा तारािधपानना।
सवाभरणसा मदरालोचना॥४१॥
उवाच लणं ना ितपूवािभभािषणी।
ु भवलः॥४२॥
एिह देवर भिं ते साधं
िकमथ कोपमाकाषभे भृ े कपीरे।
बकालमनाासं ःखमेवानभू ्
ु तवान॥४३॥
इदान बःखौघाविरिभरितः।
भवसादामु ीवः ूासौो महामितः॥४४॥
कामासो रघपते ु ः सेवाथ नागतो हिरः।
आगिमि हरयो नानादेशगताः ूभो॥४५॥
ूेिषतो दशसाहॐा हरयो रघसम। ु
आन ेत ं ु वानरान ि् दो महापवतसिभान॥४६॥ ्
212 पमः सगः


समीवः यमाग सववानरयूथप ैः।
वधियित दैौघान र् ावणं च हिनित॥४७॥

य ैव सिहतोऽ ैव गा वानरपवः।
पँयाभवनं तऽ पऽदारसु ु त
 ्
ृ म॥४८॥

ा समीवमभयं दा नय सहैव ते।
ु ा कृ शबोधोऽथ लणः॥४९॥
ताराया वचनं ौ
जगामाःपरंु यऽ समीवोु वानरेरः।

मामािल समीवः पये पयवितः॥५०॥
ा लणमथ म ु पाताितभीतवत।्

तं ा लणः बुो मदिविलतेणम॥५१॥

समीवं ूाह वृ िवृतोऽिस रघूमम।्
वाली येन हतो वीरः स बाणोऽ ूतीते॥५२॥
मेव वािलनो माग गिमिस मया हतः।
एवमपषं वदं लणं तदा॥५३॥
उवाच हनमान ु ् वीरः कथमेव ं ूभाषसे।
ोऽिधकतरो रामे भोऽयं वानरािधपः॥५४॥
रामकायाथ मिनशं जागित न त ु िवृतः।
आगताः पिरतः पँय वानराः कोिटशः ूभो॥५५॥
गिमिचरेण ैव सीतायाः पिरमागणम।्
साधियित समीवो ु रामकायमशेषतः॥५६॥

ु ा हनमतो
ौ वां सौिमिऽलितोऽभवत।्

समीवोऽ ्
पाा ैलणं समपूजयत॥५७॥
षः सगः 213

आिल ूाह राम दासोऽहं तेन रितः।


् णान ैव जेित॥५८॥
रामः तेजसा लोकान 
सहायमाऽमेवाहं वानरैः सिहतः ूभो।

ु ूाह िकियोिदतम॥५९॥
सौिमिऽरिप समीवं
तम महाभाग ूणयाािषतं मया।
ु रामिित कानन े॥६०॥
गामोऽ ैव समीव

एक एवाितःखा जानकीिवरहाभः।
तथेित रथमा लणेन समितः॥६१॥
वानरैः सिहतो राजा राममेवापत॥६२॥
भेरीमृदैब ऋवानरैः ेतातपऽैज  न ै शोिभतः।

नीलादा ैहनमधान ैः समावृतो राघवमगािरः॥६३॥
॥इित ौीमदारामायणे उमामहेरसंवादे िकिाकाडे
पमः सगः॥५॥

॥षः सगः॥

ा रामं समासीनं गहाािर िशलातले।

च ैलािजनधरं ँयामं जटामौिलिवरािजतम॥१॥
ु म।्
ु ाज
िवशालनयनं शां ितचामख
सीतािवरहसं पँयं मृगपिणः॥२॥
रथाराम
ू ु  वेगामु ीवलणौ।

राम पादयोरमे पेततभु ि संयतु ौ॥३॥
214 षः सगः


रामः समीवमािल पृाऽनामयमिके ।

ापिया यथाायं पूजयामास धमिवत॥४॥
ततोऽॄवीिघौेु ं समीवो
ु भिनॆधीः।

देव पँय समाया वानराणां महाचमूम॥५॥
कुलाचलाििसूता मेमरसिभाः।
नानाीपसिरैलवािसनः पवतोपमाः॥६॥
असाताः समायाि हरयः कामिपणः।
ु िवशारदाः॥७॥
सव देवांशसूताः सव य
अऽ के िचजबलाः के िचशगजोपमाः।
गजायतु बलाः के िचदेऽिमतबलाः ूभो॥८॥
के िचदनकू टाभाः के िचनकसिभाः।
के िचिावदना दीघवालाथाऽपरे॥९॥
ु िटकसाशाः के िचिाससिभाः।
श
गजः पिरतो याि वानरा यु कािणः॥१०॥
दााकािरणः सव फलमूलाशनाः ूभो।

ऋाणामिधपो वीरो जावााम बिमान ्
॥११॥
एष मे मिणां ौेः कोिटभूकवृपः।
हनूमान ेष िवातो महासपराबमः॥१२॥
वायपु ऽोऽितते
ु ु
जी मी बिमतां वरः।
नलो नील गवयो गवाो गमादनः॥१३॥
शरभो मैव ैव गजः पनस एव च।
ु ो दिधमख
वलीमख ु ः सषेु णार एव च॥१४॥
षः सगः 215

के सरी च महासः िपता हनमतोु बली।


एते ते यूथपा राम ूाधाेन मयोिदताः॥१५॥
ु पराबमाः।
महाानो महावीयाः शबत
एते ूेकतः कोिटकोिटवानरयूथपाः॥१६॥
तवााकािरणः सव सव देवांशसवाः।
ु ौीमानदो नाम िवौतु ः॥१७॥
एष वािलसतः
वािलतु बलो वीरो रासानां बलाकः।
एते चाे च बहवदथ जीिवताः॥१८॥
ु शऽघु ातन े।
योारः पवताम ै िनपणाः
आापय रघौे ु  सव ते वशवितनः॥१९॥

रामः समीवमािल ु ोचनः।
हष पूणाौल

ु जानािस सव ं कायगौरवम॥२०॥
ूाह समीव
मागणाथ िह जाना िनय ु यिद रोचते।
ौु ा राम वचनं समीवः ु ूीतमानसः॥२१॥
ूेषयामास बिलनो वानरान ् वानरष भः।
िद ु सवास ु िविवधान व् ानरान ू्  ्
े सरम॥२२॥
दिणां िदशमथ ूयेन महाबलान।्
यवु राजं जावं हनूमं महाबलम॥२३॥ ्
नलं सषेु ण ं शरभं मैं ििवदमेव च।
ूेषयामास समीवोु ्
वचनं चेदमॄवीत॥२४॥
िविच ु ूयेन भवो जानक शभु ाम।्
मासादवािवतं ु
मासनपरःसराः॥२५॥
216 षः सगः

सीतामा यिद वो मासा िदनं भवेत।्


तदा ूाणािकं दडं मः ूाथ वानराः॥२६॥

इित ूा समीवो वानरान भ् ीमिवबमान।्
राम पा ौीरामं ना चोपिववेश सः॥२७॥
गं माितं ा रामो वचनमॄवीत।्
अिभानाथ मेते ल ु ीयकम ्
ु मम॥२८॥
मामारसंय ु ं सीताय ै दीयतां रहः।
अिन ् काय ूमाणं िह मेव किपसम।
जानािम सं ते सव ग पाः शभु व॥२९॥
एवं कपीनां राा ते िवसृाः पिरमागण।े
सीताया अदमख ु ा बॅम ु ऽ तऽ ह॥३०॥
ॅमो िवगहन े दशःु पवतोपमम।्
् जान॥३१॥
रासं भीषणाकारं भयं मृगान ग ्
रावणोऽयिमित ाा के िचानरपवाः।ु

ु ो मिु िभः णात॥३२॥
जःु िकलिकलाशं म
नायं रावण इा ु ययरु हनम।्
तृषाता सिललं तऽ नािवन ह् िरपवाः॥३३॥

िवॅमो महारये शु कठोताकाः।

दशगु  रं तऽ तृणगावृ ्
त ं महत॥३४॥
् ौहंसािःसृतान द् श
आिपान ब ु तः।

ु ॥३५॥
अऽाे सिललं नून ं ूिवशामो महागहाम
षः सगः 217

इाु ु
हनमानमे ूिववेश तमयःु ।
सव पररं धृा बान ब् ािभक ु ाः॥३६॥
अकारे महरंू गाऽपँयन ् कपीराः।
् िणिनभतोयान क
जलाशयान म ् िुमोपमान॥३७॥

वृान प् फलैन ॆान म् धिोणसमितान
ु ।्
गृहान स् वगणोपे
ु तान म ् िणवािदपूिरतान॥३८॥्
िदभासिहतान म ् ानषु ैः पिरविजतान।्
िविताऽ भवन े िदे कनकिवरे॥३९॥
ूभया दीमानां त ु दशःु ियमेककाम।्
ाय चीरवसनां योिगन योगमािताम॥४०॥ ्
ूणेमु ां महाभागां भा भीा च वानराः।
ा तान व् ानरान द् वे ी ूाह यूय ं िकमागताः॥४१॥
कुतो वा क ता वा मानं िकं ूधष थ।
त ु
ु ा हनमानाह ण ु वािम देिव ते॥४२॥
अयोािधपितः ौीमान र् ाजा दशरथः ूभः। ु
त पऽो ु महाभागो ेो राम इित ौतु ः॥४३॥
िपतरु ाां परृ
ु  सभायः सानजोु वनम।्
गतऽ ता भाया त साी राना॥४४॥
ु ययौ।
ु सानजो
रावणेन ततो रामः समीवं

समीवो ्
िमऽभावेन राम िूयवभाम॥४५॥
मृगयिमित ूाह ततो वयमपु ागताः।
ततो वनं िविचो जानक जलकािणः॥४६॥
218 षः सगः

ूिवा गरं घोरं दैवादऽ समागताः।


ं वा िकमथ मऽािस का वा ं वद नः शभु ॥
े ४७॥
योिगनी च तथा ा वानरान ू् ाह धीः।
यथे ं फलमूलािन जा पीाऽमृत ं पयः॥४८॥
आगत ततो वे मम वृामािदतः।
ु पीा च ाे सववानराः॥४९॥
तथेित भा
ु िताः।
देाः समीपं गा ते बािलपटाः
ततः ूाह हनूमं योिगनी िददशना॥५०॥
हेमा नाम पराु िदिपणी िवकमणः।
पऽीु महेश ं नृने तोषयामास भािमनी॥५१॥
तु ो महेशः ूददािवदं िदपरंु महत।्
अऽ िता सा सदती ्
ु वषाणामयतु ायतु म॥५२॥
ता अहं सखी िवतु रा मोकािणी।
नाा यभा िदगवतनया परा॥५३॥ु
गी ॄलोकं सा मामाहेदं तपर।
अऽैव िनवसी ं सवूािणिवविजत॥ े ५४॥
ऽेतायगु े दाशरिथभू
 ा नारायणोऽयः।
भूभारहरणाथाय िवचिरित कानने॥५५॥
मागो वानरा भायामायाि ते गहाम ु ।्
पूजियाऽथ तान न ् ा रामं ा ु ूयतः॥५६॥
यातािस भवनं िवोयिगगं सनातनम।्

इतोऽहं गिमािम रामं िु ं रािता॥५७॥
षः सगः 219

यूय ं िपदमीिण गिमथ बिहगहु ाम।्



तथ ैव चबु े वेगाताः पूवि तं वनम॥५८॥
ु शीयं ययौ राघवसििधम।्
साऽिप ा गहां

तऽ रामं ससमीवं लणं च ददश ह॥५९॥

कृ ा ूदिणं रामं ूण बशः सधीः।
आह गदया वाचा रोमािततनूहा॥६०॥
दासी तवाहं राजे दशनाथ िमहाऽऽगता।
बवष सहॐािण तं मे रं तपः॥६१॥

गहायां दशनाथ ते फिलतं मेऽ तपः।

अ िह ां नमािम मायायाः परतः ितम॥६२॥
सवभतू षे ु चालं बिहररवितम।्

योगमायाजविनकाो मानषिवमहः॥६३॥
न लसेऽानशां शैष इव पधृक।्
महाभागवतानां ं भियोगिविधया॥६४॥
अवतीणऽिस भगवन क ् थं जानािम तामसी।
लोके जानात ु यः किव तं रघूम॥६५॥
ममैतदेव पं ते सदा भात ु दालये।

राम ते पादयगु लं दिशत ं मोदशनम॥६६॥
अदशन ं भवाणानां सागपिरदशनम।्

धनपऽकलऽािदिवभू ितपिरदिप तः ।
अिकनधनं ाऽ नािभधात ं ु जनोऽहित॥६७॥
220 षः सगः


िनवृगणमागा
य िनिनधनाय ते॥६८॥॥६८॥
नमः ाािभरामाय िनगण ु ाय गणान
ु े।
कालिपणमीशानमािदमाविजतम ् ॥६९॥
समं चरं सवऽ मे ां पषं ु परम।्
देव ते चेितं कि वेद नृिवडनम॥७०॥्
न तेऽि किियतो ेो वाऽपर एव च।
ायािपिहताानां पँयि तथािवधम॥७१॥ ्
अजाकतरु ीश देवितयरािदष।ु
जकमािदकं यदिवडनम॥७२॥ ्
ामाररं जातं कथाौवणिसये।
के िचोसलराज तपसः फलिसये॥७३॥
कौसया ूामानं जातमाः परे जनाः।
रासभूभारहरणायािथ तो ु
िवभः॥७४॥
ॄणा नरपेण जातोऽयिमित के चन।

वि गायि च ये कथाे रघनन॥७५॥
पँयि तव पादां भवाणवसतारणम ु ।्

ायागणबाहं ु
ितिरं गणाौयम ्
॥७६॥
कथं ां देव जानीयां ोत ं ु वाऽिवषयं िवभमु ।्
नमािम रघौे ु ं बाणासनशराितम।्

लणेन सह ॅाऽा समीवािदिभरितम ्
॥७७॥
एवं तो ु रघौे ु ः ूसः ूणताघत।्
उवाच योिगन भां िकं ते मनिस काितम॥७८॥ ्
षः सगः 221

सा ूाह राघवं भा भिं ते भवल।


यऽ कुऽािप जाताया िनलां देिह मे ूभो॥७९॥

े ष ु सदा सो भूयाे ूाकृ तेष ु न।


िजा मे रामरामेित भा वदत ु सवदा॥८०॥

मानसं ँयामलं पं सीतालणसंयतु म।्


ु णधरं पीतवाससं मक
धनबा ्
ु ु टोलम॥८१॥

ु ु डलैः।
ु ाहारैः कौभक
अदैनपू  रैु म
भां रत ु मे राम वरं नां वृण े ूभो॥८२॥

ौीराम उवाच

भवेव ं महाभागे ग ं बदरीवनम।्


तऽैव मां री ं ेदं भूतपकम।्
मामेव परमाानमिचराितपसे॥८३॥

ौु ा रघूमवचोऽमृतसारकम ्
गा तदैव बदरीतखडजम ु ।्
ु मनसा री
तीथ तदा रघपितं
ा कलेवरमवाप परं पदं सा॥८४॥

॥इित ौीमदारामायणे उमामहेरसंवादे िकिाकाडे


षः सगः॥६॥
222 समः सगः

॥समः सगः॥
ौीमहादेव उवाच
अथ तऽ समासीना वृखडेष ु वानराः।
ु ः सीतामागणकिशताः॥१॥
िचयो िवम
तऽोवाचादः कांिानरान ् वानरष भः।

ॅमतां गरेऽाकं मासो नून ं गतोऽभवत॥२॥
सीता नािधगताऽािभन  कृ तं राजशासनम।्

यिद गाम िकिां समीवोऽान ह् िनित॥३॥
ु तंु मां िमषािहिनित।
िवशेषतः शऽस
मिय त कुतः ूीितरहं रामेण रितः॥४॥
इदान रामकाय मे न कृ तं तिषं भवेत।्

त मनन े नून ं समीव रानः॥५॥

मातृकां ॅातृभाया पापााऽनभवसौ।

न गेयमतः पा त वानरपवाः॥६॥

ािम जीिवतं चाऽ येन के नािप मृना।
इौनु यनं के िचा ु
वानरपवाः॥७॥

िथताः साौनु यना यवु राजमथाॄवु न॥८॥
िकमथ तव शोकोऽऽ वयं ते ूाणरकाः।

भवामो िनवसामोऽऽ गहायां भयविजताः॥९॥
सवसौभायसिहतं परंु देवपरोपमम
ु ।्
शन ैः पररं वां वदतां माताजः॥१०॥
समः सगः 223

ौु ाऽदं समािल ूोवाच नयकोिवदः।


िवचायत े िकमथ ते िवचारो न य ु ते॥११॥

राोऽिूयं िह तारापऽोऽितवभः।
राम लणाीितिय िनं ूवधत॥ े १२॥
अतो न राघवाीितव राो िवशेषतः।
अहं तव िहते सो व नां िवचारय॥१३॥

गहावास िनभ इंु वानरै ु यत।्
तदेतिामबाणानामभे ं िकं जगये॥१४॥
ये ां बधयेत े वानरा वानरष भ।

पऽदारािदकं ा कथं ाि ते या॥१५॥
अतमंु वे रहं ण ु मे सत।

ु देवः सााारायणोऽयः॥१६॥
रामो न मानषो
सीता भगवती माया जनसोहकािरणी।

लणो भवनाधारः सााेषः फणीरः॥१७॥
ॄणा ूािथ ताः सव रोगणिवनाशने।

मायामानषभावे न जाता लोकै करकाः॥१८॥
वयं च पाष दाः सव िवोवकुठवािसनः।

मनभावमापे ेया परमािन॥१९॥
वयं वानरपेण जाता ैव मायया।
वयं त ु तपसा पूवम ्
 ारा जगतां पितम॥२०॥
ु हीताः ः पाष दमपु ागताः।
तेन ैवानगृ
इदानीमिप त ैव सेवां कृ ैव मायया॥२१॥
224 समः सगः

ु ाामहे वयम।्
ु कुठमासा सखं
पनव
इदमथाऽा गता िवं महाचलम॥२२॥ ्
िविचोऽथ शनकै जानक दिणाधु ःे ।
तीरे महेािगरेः पिवऽं पादमाययःु ॥२३॥
ा समिु ं ारमगाधं भयवधनम।्
वानरा भयसाः िकं कुम इित वािदनः॥२४॥
िनषेदधेीरे सव िचासमिताः।

मयामासरोमदाा महाबलाः॥२५॥
ॅमतो मे वन े मासो गतोऽऽैव गहारेु ।
न ो रावणो वाऽ सीता वा जनकाजा॥२६॥

समीवीदडोऽािहे व न संशयः।

समीववधतोऽाकं ्
ौेयः ूायोपवेशनम॥२७॥
इित िनि तऽैव दभानाीय सवतः।
ु े सव मरणे कृ तिनयाः॥२८॥
उपािववेश

एतिरे तऽ महेाििगहारात ।्
िनग शनकै रागाीः ृ पवतसिभः॥२९॥
ा ूायोपवेशने ितान ् वानरपवानु ।्
उवाच शनकै गीृ  ः ूाो भोऽ मे बः॥३०॥
एकै कशः बमावान भ ् यािम िदन े िदन े।
ौु ा तीवचनं
ृ वानरा भीतमानसाः॥३१॥
भियित नः सवानसौ गृीो न संशयः।
रामकाय च नाािभः कृ तं िकिरीराः॥३२॥
समः सगः 225


समीवािप च िहतं न कृ तं ानामिप।
वृथाऽन ेन वधं ूाा गामो यमसादनम॥३३॥्
अहो जटायधु म ाा रामाथ मृतः सधीः।

मों ूाप रावापं योिगनामिरमः॥३४॥
साित ु तदा वां ौ ु ा वानरभािषतम।्
के वा यूय ं मम ॅातःु कणपीयूषसिभम॥३५॥्
जटायिु रित नामा ाहरः पररम।्
उतां वो भयं मा भूः वगसमाः॥३६॥

तमवु ाचादः ौीमानितो गृीसिधौ।
रामो दाशरिथः ौीमान ल ् णेन समितः॥३७॥
सीतया भायया साध िवचचार महावने।
त सीता ता साी रावणेन राना॥३८॥
मृगयां िनगत े रामे लणे च ता बलात।्
रामरामेित बोशी ौ ्
ु ा गृीः ूतापवान॥३९॥
जटायनु ाम पीो य
ु ं कृ ा सदाणम
ु ।्
रावणेन हतो वीरो राघवाथ महाबलः॥४०॥
रामेण दधो राम साय ु मगमणात।्

रामः समीवमासा सं कृ ाऽिसािकम॥४१॥ ्

समीवचोिदतो ु
हा वािलनं सरासदम ।्

रां ददौ वानराणां समीवाय महाबलः॥४२॥

समीवः ूेषयामास सीतायाः पिरमागण।े
अान व् ानरवृान व् ै महासान म
् हाबलः॥४३॥
226 समः सगः

मासादवािवतं नो चेाणान ्हरािम वः।


इाया ॅमोऽिन व् न े गरमगाः॥४४॥
गतो मासो न जानीमः सीतां वा रावणं च वा।
मत ु ूायोपिवा ीरे लवणवािरधेः॥४५॥
यिद जानािस हे पिन स् ीतां कथय नः शभु ाम।्
अद वचः ौ ु ा साितमानसः॥४६॥
उवाच मियो ॅाता जटायःु वगेराः।
बवष सहॐाे ॅातृवाता ौतु ा मया॥४७॥
वााहां किरेऽहं भवतां वगेराः।

ॅातःु सिललदानाय नयं मां जलािकम॥४८॥
पाव शभु ं वे भवतां कायिसये।
ु तीरं समिु  िवहमम॥४९॥
तथेित िने ्
 ा जलािलम।्
सोऽिप तिलले ाा ॅातदु 
ु ानमासा ितो नीतो हरीरैः।
पनः
साितः कथयामास वानरान ् पिरहष यन॥५०॥्
ला नाम नगया े िऽकू टिगिरमूधि न।

तऽाशोकवन े सीता रासीिभः सरिता॥५१॥
समिु मे सा ला शतयोजनरतः।
ँयते मे न सेहः सीता च पिरँयते॥५२॥
गृीारिम
ू नाऽ संशियत ं ु मम।्

शतयोजनिवीण समिु ं य ु लयेत॥५३॥
अमः सगः 227


स एव जानक ा पनरायाित ीवु म।्
अहमेव राानं रावणं हमु  ु हे।
ॅातहु 
 ारमेकाकी िक ु पिवविजतः॥५४॥
यतमितयेन लित ं ु सिरतां पितम।्

ु ो रावणं रासािधपम॥५५॥
ततो हा रघौे
उ िस ं ु शतयोजनायतम ्
लां ूिवँयाथ िवदेहककाम।्
ा समाभा च वािरिधं पनःु

तत ु समथ ः कतमो िवचायताम॥५६॥
॥इित ौीमदारामायणे उमामहेरसंवादे िकिाकाडे
समः सगः॥७॥

॥अमः सगः॥
ु ािवाः साितं सववानराः।
अथ ते कौतक
पूभगवन ् ॄिू ह मदु ं मािदतः॥१॥
ु कृ तम।्
साितः कथयामास वृां परा
ु जटाय
अहं परा ु ॅातरौ ढयौवनौ॥२॥
बलेन दिप तावावां बलिजासया खगौ।
सूयम डलपय ं गमु  ्
ु िततौ मदात॥३॥
बयोजनसाहॐं गतौ तऽ ूतािपतः।
ु ं पिरऽात ं ु प ैराा मोहतः॥४॥
जटाय
228 अमः सगः

ितोऽहं रिँमिभदधपोऽिन ि् वमूधि न।


पिततो रपतनाूितोऽहं कपीराः॥५॥
िदनऽयानः ु ूाणसिहतो दधपकः।
देश ं वा िगिरकू टान व् ा न जान े ॅामानसः॥६॥
शन ैी नयन े ा तऽाऽौमं शभु म।्
शन ैः शन ैराौम समीपं गतवानहम॥७॥ ्
चमा नाम मिु नराड ्ा मां िवितोऽवदत।्
साते िकिमदं तेऽ िवपं के न वा कृ तम॥८॥ ्
जानािम ामहं पूवम  ं बलवानिस।
दधौ िकमथ ते पौ कतां यिद मसे॥९॥
ततः चेितं सव कथियाऽितःिखतः।
अॄवं मिु नशाल देऽहं दावविना॥१०॥
कथं धारियत ं ु शो िवपो जीिवतं ूभो।

इोऽथ मिु नव मां दयाििवलोचनः॥११॥
ण ु व वचो मेऽ ौ ु ा कु यथेितम।्
देहमूलिमदं ःखं देहः कमसम ु वः॥१२॥
ु ा पष
कम ूवतत े देहऽे ह ु िह।
अहारनािदः ादिवासवो जडः॥१३॥
िचायया सदा य ् दा।
ु ायःिपडवत स
तेन देह तादााेहेतनवान ् भवेत॥१४॥ ्
 ात।्
ु ादानोऽहतेबल
देहोऽहिमित बिः

तूल एष संसारः सखःखािदसाधकः॥१५॥
अमः सगः 229

आनो िनिवकार िमा तादातः सदा।


देहोऽहं कमकताऽहिमित स सवदा॥१६॥
जीवः करोित कमािण तलैब  तेऽवशः।

ऊाधो ॅमते िनं पापपयाकः यम॥१७॥्
ु यदानािद िनितम।्
कृ तं मयाऽिधकं पयं
ग गा सखं ु भो इित सवान भ ् वेत॥१८॥

तथ ैवाासतऽ िचरं भा ु ु महत।्
सखं
ीणपयःु पतवागिनन क ् मचोिदतः॥१९॥
पिता मडले चेोतो नीहारसंयतु ः।

भूमौ पिता ोीादौ तऽ िा िचरं पनः॥२०॥
भूा चतिु वध ं भों पष ु ैभ ु ते ततः।
रेतो भूा पने ु न ऋतौ ीयोिनिसितः॥२१॥
योिनरे न संय ु ं जरायपु िरवेितम।्
िदन ेन ैके न कललं भूा ढमायात ्
ु ॥२२॥
ु पराऽेण बु दु ाकारतािमयात।्
तनः
सराऽेण तदिप मांसपेिशमायात ्
ु ॥२३॥
पमाऽेण सा पेशी िधरेण पिरता।ु

ता एवारोिः पिवंशितरािऽष॥२४॥
मीवा िशर  पृवंशथोदरम।्

पधाािन च ैकै कं जाये मासतः बमात॥२५॥
पािणपादौ तथा पाः किटजान ु तथ ैव च।
मासयात ू् जाये बमेण ैव न चाथा॥२६॥
230 अमः सगः

िऽिभमास ैः ूजाये अानां सयः बमात।्


ु ः ूजाये बमाासचतु ये॥२७॥
सवा
नासा कण च न ेऽे च जाये पमासतः।
दपिन खा गं ु पमे जायते तथा॥२८॥
अवाक ् षमासतिँछिं कणयोभवित ुटम।्
पायमु ह मपु ं च नािभािप भवेण ्
ृ ाम॥२९॥
समे मािस रोमािण िशरः के शाथ ैव च।
िवभावयवं च सव सतेऽमे॥३०॥
जठरे वधत े गभः िया एवं िवहम।
पमे मािस च ैतं जीवः ूाोित सवशः॥३१॥

नािभसूऽारेण मातृभासारतः।
वधत े गभतः िपडो न िॆयेत कमतः॥३२॥
ृा सवािण जािन पूवक  मािण सवशः।
जठरानलतोऽयिमदं वचनमॄवीत॥३३॥ ्
नानायोिनसहॐेष ु जायमानोऽनभू ु तवान।्

पऽदारािदसं कोिटशः पशबु ावान॥३४॥ ्
कुटुभरणासा ायााय ैधनाजनम।्
कृ तं नाकरवं िविु चां ेऽिप भगः॥३५॥
इदान तलं भे ु गभःखं महरम।्
अशाते शातवेहे तृासमितः॥३६॥
अकायायेव कृ तवा कृ तं िहतमानः।
इेव ं बधा ःखमनभू ु य कमतः॥३७॥
अमः सगः 231

कदा िनमणं मे ाभािरयसिभात।्


इत ऊ िनमहं िवमु वे ानपूु जये॥३८॥
इािद िचयन ज् ीवो योिनयूपीिडतः।
जायमानोऽितःखेन नरकाातकी यथा॥३९॥
पूितोणािपिततः कृ िमरेष इवापरः।
ु ॥४०॥
ततो बाािदःखािन सव एवं िवभते
ु तािन सवऽ िविदतािन च।
या च ैवानभू
न विणतािन मे गृी यौवनािदष ु सवतः॥४१॥
एवं देहोऽहिमादासािरयािदकम।्
गभवासािदःखािन भविभिनवेशतः॥४२॥
ताेहयादमाानं ूकृ तेः परम।्
ाा देहािदममतां ाऽऽानवान भ ् वेत॥४३॥

जामदािदिविनम ु ं सानािदलणम।्
श ु सदा शामाानमवधारयेत॥४४॥
ु ं बं ्
िचदािन पिराते ने मोहेऽसवे।
देहः पतत ु वाऽरकमवग ु ४५॥
े ने ितत॥
ु वाऽानसवम।्
योिगनो न िह ःखं वा सखं
ताेहन े सिहतो यावारसयः॥४६॥
ु न ं धृतककसप
तावि सखे ु वत।्
् ण ु मे परमं िहतम॥४७॥
अािम ते पिन  ्
ऽेतायगु े दाशरिथभू
 ा नारायणोऽयः।
रावण वधाथाय दडकानागिमित॥४८॥
232 अमः सगः

सीतया भायया साध लणेन समितः।


तऽाऽौमे जनकजां ॅातृां रिहते वन े॥४९॥

रावणोरवीा लायां ापियित।



ताः समीविनद े ५०॥
शाानराः पिरमागण॥

आगिमि जलधेीरं तऽ समागमः।


या त ैः कारणवशािवित न संशयः॥५१॥

तदा सीतािितं तेः कथय यथाथ तः।


तदैव तव पौ ाव ु ेत े पनन
ु वौ॥५२॥

साितवाच
बोधयामास मां चनामा मिु नकुलेरः।
पँय ु पौ मे जातौ नूतनावितकोमलौ॥५३॥

ि वोऽ ु गिमािम सीतां िथ िनयम।्


यं कुं लसमिु  िवलन े॥५४॥

यामृितमाऽतोऽपिरिमतं संसारवाराििधम ्
तीा गित जनोऽिप परमं िवोः पदं शातम।्
त ैव िितकािरणिजगतां राम भाः िूया
यूय ं िकं न समिु माऽतरणे शाः कथं वानराः॥५५॥
॥इित ौीमदारामायणे उमामहेरसंवादे िकिाकाडे
अमः सगः॥८॥
नवमः सगः 233

॥नवमः सगः॥
ौीमहादेव उवाच

गते िवहायसा गृीराजे वानरपवाः।
हषण महताऽऽिवाः सीतादशनलालसाः॥१॥
ऊचःु समिु ं पँयो नबचबभयरम।्
तरािदिभमाकाशिमव म हम॥२॥ ्
पररमवोचन ् वै कथमेन ं तरामहे।
उवाच चादऽ ण ु ं वानरोमाः॥३॥
भवोऽबिलनः शूरा कृ तिवबमाः।
को वाऽ वािरिधं तीा राजकाय किरित॥४॥
एतेषां वानराणां स ूाणदाता न संशयः।
तित ु मे शीयं परतो
ु यो महाबलः॥५॥

वानराणां च सवषां रामसमीवयोरिप।
स एव पालको भूयााऽ काया िवचारणा॥६॥
ु यवु राजेन तू वानरस ैिनकाः।
इे
आसोचःु िकिदिप पररिवलोिकनः॥७॥
अद उवाच
उतां वै बलं सवः ूेकं कायिसये।
के न वा साते काय जानीमदनरम॥८॥ ्
अद वचः ौ ु
ु ा ूोचवरा बलं पृथक।्
योजनानां दशार दशोरगणं ु जगः॥९॥

234 नवमः सगः

शतादवाजावां ु ूाह मे वनौकसाम।्


ु िऽिवबमे देव े पादं भूमानलणम॥१०॥
परा ्
िऽःसकृ ोऽहमगां ूदिणिवधानतः।

 मो न शोिम िवलितमु ॥११॥
इदान वाधक
अदोऽाह मे ग ं ु शं पारं महोदधेः।
ु नसाम न जानाि वा न वा॥१२॥
पनल
तमाह जावान व् ीरं राजा नो िनयामकः।
ु ं ां िनयों ु मे ं समथऽिस यिप॥१३॥
न य
अद उवाच
एवं चेवू व व ामो दभिवरे।
के नािप न कृ तं काय जीिवत ं ु च न शते॥१४॥
तमाह जावान व् ीरो दशियािम ते सत।

येनााकं कायिसिभिविचरेण च॥१५॥
इाु जावान ू् ाह हनूममवितम।्
हनूमन ् िकं रह
ू  ीयते कायगौरवे॥१६॥
ूाेऽेन ेव साम दशया महाबल।
ं सााायतु नयो वायतु 
ु पराबमः॥१७॥
रामकायाथ मेव ं जिनतोऽिस महाना।

जातमाऽेण ते पूव ों िवभावसमु ॥१८॥
पं फलं िजघृामीु तंु बालचेया।

योजनानां पशतं पिततोऽिस ततो भिव॥१९॥
नवमः सगः 235

अतलमाहां को वा शोित विणतमु ।्


उि कु राम काय नः पािह सोत॥२०॥

ु ा जावतो वां हनूमानितहिष तः।
ौ
चकार नादं िसंह ॄाडं ोटयिव॥२१॥
बभूव पवताकारििवबम इवापरः।

लिया जलिनिधं कृ ा लां च भसात॥२२॥
रावणं सकुलं हाऽऽन ेे जनकनिनीम।्
या बा गले रा रावणं वामपािणना॥२३॥
लां सपवतां धृा रामामे िपाहम।्
या ैव याािम जानक शभु लणाम॥२४॥्

ु ा हनमतो
ौ वां जावािनदमॄवीत।्

ैवाऽऽग भिं ते जीव जानक शभु ाम॥२५॥
पािामेण सिहतो दशियिस पौषम।्
काणं भवताि गते िवहायसा॥२६॥
ु ामनगत
गं रामकायाथ वाय ु ।ु
इाशीिभः समाम िवसृः वगािधप ैः॥२७॥
महेािििशरो गा बभूवात
ु दशनः॥२८॥
ु वणऽणचावः।
महानगेूितमो महाा सवण
ु बावाताजोऽँयत सवभतू ैः॥२९॥
महाफणीाभसदीघ
॥इित ौीमदारामायणे उमामहेरसंवादे िकिाकाडे
नवमः सगः॥९॥
236 ूथमः सगः

इित ौीमदारामायणे िकिाकाडः समाः॥


॥सरकाडः॥
॥ूथमः सगः॥
ौीमहादेव उवाच
शतयोजनिवीण समिु ं मकरालयम।्

िललियषरानसोहो माताजः॥१॥
ाा रामं पराानिमदं वचनमॄवीत।्
पँय ु वानराः सव गं मां िवहायसा॥२॥
अमोघं रामिनम ु ं महाबाणिमवािखलाः।
पँया ैव राम प जनकनिनीम॥३॥ ्
ु पँयािम राघवम।्
कृ ताथऽहं कृ ताथऽहं पनः
ूाणूयाणसमये य नाम सकृ रन॥४॥ ्
नरीा भवाोिधमपारं याित तदम।्

िकं पन तोऽहं तदािु लमिु िकः॥५॥
तमेव दये ाा लयावािरिधम।्
इाु हनमान
ु ब् ा ूसायायतवालिधः॥६॥

ऋजमीवो िः साकुितपदयः।
ु ण
दिणािभमख ू  पु वेु ऽिनलिवबमः॥७॥
आकाशािरतं देववै माणो जगाम सः।
ाऽिनलसतंु देवा गं वायवु ग
े तः॥८॥
ूथमः सगः 237

परीणाथ स वानरेदमॄवु न।्


गेष महासो वानरो वायिु वबमः॥९॥
लां ूवेु ं शो वा न वा जानीमहे बलम।्

एवं िवचाय नागानां मातरं सरसािभधाम ्
॥१०॥
अॄवीेवतावृः कौतूहलसमितः।
ग ं वानरे िकििं समाचर॥११॥
ु पनरे
ाा त बलं बिं ु िह रािता।
ु सा ययौ शीयं हनमिकारणात
इा ु ्
॥१२॥
ु िा वानरमॄवीत।्
आवृ माग परतः
एिह मे वदनं शीयं ूिवश महामते॥१३॥
ै ं कितो भः धु ासीिडतानः।
देव

तामाह हनमान ् मातरहं राम शासनात॥१४॥


गािम जानक िु ं पनराग सरः।

रामाय कुशलं ताः कथिया दाननम॥१५॥

िनवे े देिह मे माग सरसाय ै नमोऽ ु ते।
इाु पनरे ु िु धिताऽहम॥१६॥
ु वाह सरसा ्
ूिवँय ग मे वं नो चेां भयाहम।्

इो ु
हनमानाह ु ं शीयं िवदारय॥१७॥
मख
ूिवँय वदनं तेऽ गािम रयाितः।
इाु योजनायामदेहो भूा परः ु ितः॥१८॥
ा हनूमतो पं सरसा ु पयोजनम।्
मख ु
ु ं चकार हनमान ि् गणं ्
ु पमादधत॥१९॥
238 ूथमः सगः

ु योजनानां च िवंशितम।्
ततकार सरसा

वं चकार हनमािं शोजनसितम॥२०॥ ्
ु पाशोजनायतम।्
ततकार सरसा
वं तदा हनूमां ु बभूवाु सिभः॥२१॥
ूिवँय वदनं ताः पनरेु  परः ु ितः।
ूिवो िनगतोऽहं ते वदनं देिव ते नमः॥२२॥
एवं वदं ा सा हनूममथाॄवीत।्

ग साधय राम काय बिमतां वर॥२३॥
ु कपे।
देवःै सेिषताऽहं ते बलं िजासिभः
ु ा रामं ििस ग भोः॥२४॥
ा सीतां पनग
इा ु तः
ु सा ययौ देवलोकं वायस ु पनः।

जगाम वायमु ागण गािनव पिराट ्॥२५॥
समिु ोऽाह मैनाकं मिणकानपवतम।्

गेष महासो हनमााताजः॥२६॥
राम कायिसथ त ं सिचवो भव।

सगरैवि तो याराहं ्
सागरोऽभवम॥२७॥

ताये बभूवासौ रामो दाशरिथः ूभः।
त कायाथ िसथ गेष महाकिपः॥२८॥
मिु  जलाूण िय िवौ गत।ु
स तथेित ूारभूलमाहोतः॥२९॥
नानामिणमय ैः ैोपिर नराकृ ितः।
ूाह यां हनूमं मैनाकोऽहं महाकपे॥३०॥
ूथमः सगः 239

समिु ेण समािदिौामाय माते।


आगामृतकािन जा पफलािन मे॥३१॥
िवौाऽ णं पािमिस यथासखम ु ।्
एवम ु
ु ोऽथ तं ूाह हनमााताजः॥३२॥
गतो रामकायाथ भणं मे कथं भवेत।्
िवौामो वा कथं मे ां िरतं मया॥३३॥
इाु ृिशखरः करामेण ययौ किपः।

िकिरंू गता छायां छायामहोऽमहीत॥३४॥
िसंिहका नाम सा घोरा जलमे िता सदा।
आकाशगािमनां छायामाबाऽऽकृ  भयेत॥३५॥्

तया गृहीतो हनमाियामास वीयवान।्
के न ेदं मे कृ तं वेगरोधनं िवकािरणा॥३६॥
ँयते न ैव कोऽऽ िवयो मे ूजायते।

एवं िविच हनमानधो ्
िं ूसारयत॥३७॥
तऽ ा महाकायां िसंिहकां घोरिपणीम।्
पपात सिलले तूण पामेवाहनिुषा॥३८॥

पन  ु
ु हनमान द् िणािभमखु ो ययौ।

ततो दिणमासा कू लं नानाफलिुमम॥३९॥
ु तम।्
नानापिमृगाकीण नानापलतावृ
ततो ददश नगरं िऽकू टाचलमूधि न॥४०॥
ु ं पिरखािभ सवतः।
ूाकारैब िभय

ूवेािम कथं लािमित िचापरोऽभवत॥४१॥
240 ूथमः सगः

राऽौ वेािम सूोऽहं लां रावणपािलताम।्


एवं िविच तऽैव िा लां जगाम सः॥४२॥
ु रं ूिववेश ूतापवान।्
धृा सू ं वपा
तऽ लापरी ु साािासीवेषधािरणी॥४३॥
ूिवशं हनूमं ा ला तजय त।्
कं वानरपेण मामना लिनीम॥४४॥ ्
ूिवँय चोरविाऽौ िकं भवान क ् तिु मित।
इाु रोषताॆाी पादेनािभजघान तम॥४५॥ ्

हनमानिप तां वाममिु नाऽवयाऽहनत।्
तदैव पितता भूमौ रमु मती भृशम॥४६॥ ्
उाय ूाह सा ला हनूमं महाबलम।्
हनूमन ग ्  भिं ते िजता ला याऽनघ॥४७॥

पराहं ॄणा ूोा ािवंशितपयय।े
ऽेतायगु े दाशरथी रामो नारायणोऽयः॥४८॥
जिनते योगमाया सीता जनकवेँमिन।

भूभारहरणाथाय ूािथ तोऽयं मया िचत॥४९॥
सभाय राघवो ॅाऽा गिमित महावनम।्
तऽ सीतां महामायां रावणोऽपहिरित॥५०॥

पािामेण सािचं समीव भिवित।

समीवो जानक िु ं वानरान ू् षे ियित॥५१॥
तऽैको वानरो राऽावागिमित तेऽिकम।्
या च भितः सोऽिप ां हिनित मिु ना॥५२॥
ूथमः सगः 241

तेनाहता ं िथता भिविस यदाऽनघे।


तदैव रावणाो भिवित न संशयः॥५३॥

तात ् या िजता ला िजतं सव याऽनघ।



रावणाःपरवरे बीडाकाननम ्
ु मम॥५४॥

तेऽशोकविनका िदपादपसला।
अि तां महावृः िशंशपा नाम मगः॥५५॥


तऽाऽऽे जानकी घोररासीिभः सरिता।
ैव ग िरतं राघवाय िनवेदय॥५६॥

धाऽहम िचराय राघव-


ृितममाऽऽसीवपाशमोिचनी।
तसोऽितलभो मम
ूसीदतां दाशरिथः सदा िद॥५७॥

उितेऽौ पवनाजेन

धरासताया दशानन।

पोर ु
वामाि भज तीोम ्
राम दामतीिय॥५८॥


॥इित ौीमदारामायणे उमामहेरसंवादे सरकाडे ूथमः
सगः॥१॥
242 ितीयः सगः

॥ितीयः सगः॥
ौीमहादेव उवाच

ततो जगाम हनमान ल् ां परमशोभनाम।्
ु 
राऽौ सूतनभू ु ॥१॥
 ा बॅाम पिरतः परीम ्
सीताेषणकायाथ ूिववेश नृपालयम।्

तऽ सवूदेशषे ु िविव हनमान ्किपः॥२॥
नापँयानक ृा ततो लािभभािषतम।्

जगाम हनमान ् शीयमशोकविनकां शभु ाम॥३॥


सरपादपसाधां रसोपानवािपकाम।्

नानापिमृगाकीणा णूासादशोिभताम॥४॥
फलैरानॆशाखामपादप ैः पिरवािरताम।्
् ानक तऽ ूितवृ ं मतु ः॥५॥
िविचन ज
ु मम।्
ददशाॅिं लहं तऽ च ैूासादम
ा िवयमापो मिणशताितम॥६॥ ्
ु ा िकिरंू स माितः।
समती पनग
ददश िशंशपावृमिनिबडदम॥७॥ ्
अातपमाकीण णवणिवहमम।्

तूले रासीमे ितां जनकनिनीम॥८॥
ददश हनमानु ् वीरो देवतािमव भूतले।
एकवेण कृ शां दीनां मिलनारधािरणीम॥९॥्
ितीयः सगः 243

भूमौ शयानां शोच रामरामेित भािषणीम।्



ऽातारं नािधगीमपु वासकृ शां शभु ाम॥१०॥
शाखादमो ददश किपकुरः।

कृ ताथऽहं कृ ताथऽहं ा जनकनिनीम॥११॥
मय ैव सािधतं काय राम परमानः।

ततः िकलिकलाशो बभूवाःपरािहः॥१२॥
िकमेतिदित सँीनो वृपऽेष ु माितः।
आयां रावणं तऽ ीजन ैः पिरवािरतम॥१३॥्
दशां िवंशितभजंु नीलानचयोपमम।्
ा िवयमापः पऽखडेलीयत॥१४॥
रावणो राघवेणाश ु मरणं मे कथं भवेत।्

सीताथ मिप नाऽऽयाित रामः िकं कारणं भवेत॥१५॥
इेव ं िचयिं राममेव सदा िद।
तिन ि् दन ेऽपरराऽौ रावणो रासािधपः॥१६॥
े रामेण सिः किदाग वानरः।

कामपधरः सूो वृमोऽनपँयित॥१७॥
इित ाऽत ु ं ं ाेवानिचु सः।
ः कदािचः ादेव ं तऽ करोहम॥१८॥ ्
जानक वारैिवा ःिखतां िनतरामहम।्
करोिम ा रामाय िनवेदयत ु वानरः॥१९॥
इेव ं िचयन ् सीतासमीपमगमतम  ।्

नूपराणां ु ा िशितमना॥२०॥
िकिणीनां ौ
244 ितीयः सगः


सीता भीता लीयमाना ाेव सममा।
अधोम ु ौनु यना िता रामािप तारा॥२१॥
रावणोऽिप तदा सीतामालोाऽऽह सममे ु ।
मां ा िकं वृथा सॅु ु ाेव िवलीयसे॥२२॥
रामो वनचराणां िह मे ितित सानजः।ु
कदािचँयते कै िदािच ैव ँयते॥२३॥
मया त ु बधा लोकाः ूेिषता दशन े।
न पँयि ूयेन वीमाणाः समतः॥२४॥
िकं किरिस रामेण िनःृहण े सदा िय।
या सदाऽऽिलितोऽिप समीपोऽिप सवदा॥२५॥
दयेऽ न च ेहिय राम जायते।
ृ तान स ् वभोगां णानिप
ु राघवः॥२६॥

भानोऽिप ु ोऽधमः।
न जानाित कृ तो िनगण
मानीता मया साी ःखशोकसमाकुला॥२७॥
इदानीमिप नाऽऽयाित भिहीनः कथं ोजेत।्
िनःसो िनममो मानी मूढः पिडतमानवान॥२८॥्
ु ं िकं किरिस भािमिन।
नराधमं िमख

तीव समासं मां भजासरोमम ्
॥२९॥
देवगवनागानां यिकरयोिषताम।्
भिविस िनयोी ं यिद मां ूितपसे॥३०॥
रावण वचः ौ ु ा सीताऽमष समिता।
ु ी भूा िनधाय तृणमरे॥३१॥
उवाचाधोमख
ितीयः सगः 245

ु पं या धृतम।्
राघवािता नून ं िभ
रिहते राघवाां ं शनु ीव हिवररे॥३२॥
तवानिस मां नीच तलं ूासेऽिचरात।्
यदा रामशराघातिवदािरतवपभ ्
ु वान॥३३॥
ासेऽमानषंु रामं गिमिस यमािकम।्

समिु ं शोषिया वा शरैब ाऽथ वािरिधम॥३४॥
ह ं ु ां समरे रामो लणेन समितः।
आगिमसेहो िसे रासाधम॥३५॥
ु ।्
ां सपऽंु सहबलं हा न ेित मां परम
ु ा रःपितः बुो जानाः पषारम॥३६॥
ौ ्
वां बोधसमािवः खम ु  सरः।
ह ं ु जनकराज तनयां ताॆलोचनः॥३७॥
मोदरी िनवायाह पितं पितिहते रता।

ु दीनां ःिखतां कृ पणां कृ शाम॥३८॥
ज ैनां मानष
देवगवनागानां बः सि वरानाः।
ामेव वरय ु ैमदमिवलोचनाः॥३९॥
ततोऽॄवीशमीवो रासीिवकृताननाः।
यथा मे वशगा सीता भिवित सकामना।
तथा यतं िरतं तजनादरणािदिभः॥४०॥
िमासारे सीता यिद मे वशगा भवेत।्
ु ता रां भोित सा मया॥४१॥
तदा सवसखोपे
246 ितीयः सगः

यिद मासया मां नािभनित।



ु ॥४२॥
तदा मे ूातराशाय हा कुत मानषीम
इाु ूययौ ीभी रावणोऽःपरालयम ु ।्
राो जानकीमे भीषयः तजन ैः॥४३॥
तऽैका जानकीमाह यौवनं ते वृथा गतम।्
रावणेन समासा सफलं त ु भिवित॥४४॥
अपरा चाह कोपेन िकं िवलेन जानिक।
इदान छेतामं िवभ च पृथक ् पृथक॥
् ४५॥
अा त ु खम
ु  जानक हमु 
ु ता।
अा करालवदना िवदायामभीषयत॥४६॥्
एवं तां भीषयीा रासीिवकृताननाः।

िनवाय िऽजटा वृा रासी वामॄवीत॥४७॥

ु ं राो मां वो िहतं भवेत॥४८॥
ण
न भीषयं दत नमुत जानकीम।्
इदानीमेव मे े रामः कमललोचनः॥४९॥
आ ैरावतं शॅु ं लणेन समागतः।
दा लापरु सवा हा रावणमाहवे॥५०॥
आरो जानक ाे ितो ोऽगमूधि न।
रावणो गोमय॑दे त ैलाो िदगरः॥५१॥

अगाहऽपौऽै  कृ ा वदनमािलकाम।्
िवभीषण ु राम सिधौ मानसः॥५२॥
तृतीयः सगः 247

सेवां करोित राम पादयोभिसंयतु ः।


सवथा रावणं रामो हा सकुलमसा॥५३॥
िवभीषणायािधपं दा सीतां शभु ाननाम।्
अे िनधाय पर ु गिमित न संशयः॥५४॥
ु ा भीताा रासियः।
िऽजटाया वचः ौ
तूीमासंऽ तऽ िनिावशमपु ागताः॥५५॥
तिजता रासीिभः सा सीता भीताितिवला।
ऽातारं नािधगी ःखेन पिरमूिता॥५६॥
अौिु भः पूणन यना िचयीदमॄवीत।्
ूभाते भियि राो मां न संशयः।

इदानीमेव मरणं के नोपायेन मे भवेत॥५७॥
ु न पिरता
एवं सःखे ु सा
िवम ु कठं दती िचराय।
आल शाखां कृ तिनया मृतौ
न जानती किपायमना॥५८॥

॥इित ौीमदारामायणे उमामहेरसंवादे सरकाडे
ितीयः सगः॥२॥

॥तृतीयः सगः॥
ौीमहादेव उवाच
उन ेन वा मोे शरीरं राघवं िवना।
जीिवतेन फलं िकं ाम रोऽिधमतः॥१॥
248 तृतीयः सगः

दीघा वेणी ममाथ मु ाय भिवित।



ु तां मरणायाथ जानकीम॥२॥
एवं िनितबिं
िवलो हनमान ु ् िकििचायतदभाषत।
शन ैः शन ैः सूपो जानाः ौोऽगं वचः॥३॥
इाकुवंशसूतो राजा दशरथो महान।्
अयोािधपित चारो लोकिवौतु ाः॥४॥
ु देवसमाः सव लण ैपलिताः।
पऽा
राम लण ैव भरत ैव शऽहु ा॥५॥
ेो रामः िपतवु ााडकारयमागतः।
लणेन सह ॅाऽा सीतया भायया सह॥६॥
उवास गौतमीतीरे पवां महामनाः।
तऽ नीता महाभागा सीता जनकनिनी॥७॥
रिहते रामचेण रावणेन राना।

ततो रामोऽितःखात मागम ाणोऽथ जानकीम॥८॥
जटायषु ं पिराजमपँयिततं भिव। ु

त ै दा िदवं शीयमृमूकमपु ागमत॥९॥
ु ण कृ ता मैऽी राम िविदतानः।
समीवे

तायाहािरणं हा वािलनं रघननः॥१०॥
ु िमऽकाय चकार सः।
राेऽिभिष समीवं

समीव ु समाना वानरान ् वानरूभः॥११॥

ूेषयामास पिरतो वानरान ् पिरमागण।े

सीतायाऽ च ैकोऽहं समीवसिचवो हिरः॥१२॥
तृतीयः सगः 249

साितवचनाीयम ु  शतयोजनम।्
् ानक शभु ाम॥१३॥
समिु ं नगर लां िविचन ज ्
शन ैरशोकविनकां िविचन ् िशंशपातम।्
अिां जानकीमऽ शोच ःखसताम ्
ु ॥१४॥
राम मिहष देव कृ तकृ ोऽहमागतः।

इोपररामाथ माितबिु मरः॥१५॥
सीता बमेण तव ौ ु ा िवयमाययौ।

िकिमदं मे ौतु ं ोि वायनु ा समदु ीिरतम॥१६॥
ो वा मे मनोॅाियिद वा समेव तत।्
िनिा मे नाि ःखेन जानाेतुतो ॅमः॥१७॥
येन मे कणपीयषु ं वचनं समदु ीिरतम।्
स ँयतां महाभागः िूयवादी ममामतः॥१८॥
ु ा तानकीवां हनमान
ौ ु प् ऽखडतः।

अवतीय शन ैः सीतापरतः समवितः॥१९॥
कलिवूमाणाो राः पीतवानरः।
ु ितः॥२०॥
ननाम शनकै ः सीतां ूािलः परतः
ा तं जानकी भीता रावणोऽयमपु ागतः।
मां मोहियतमु ायातो मायया वानराकृ ितः॥२१॥
इेव ं िचिया सा तूीमासीदधोमख ु ी।

पनराह तां सीतां देिव यं िवशसे॥२२॥
नाहं तथािवधो मातज शां मिय िताम।्
दासोऽहं कोसले राम परमानः॥२३॥
250 तृतीयः सगः


सिचवोऽहं हरी समीव शभु ूदे।
ु त शोभन े॥२४॥
वायोः पऽोऽहमिखलूाणभू
त ु ा जानकी ूाह हनूमं कृ तािलम।्

वानराणां मनाणां सितघटते कथम॥२५॥ ्
यथा ं रामच दासोऽहिमित भाषसे।
ु ितः॥२६॥
तामाह माितः ूीतो जानक परतः

ऋमूकमगािामः शबया नोिदतः सधीः।

समीवो ऋमूको वान र् ामलणौ॥२७॥
भीतो मां ूेषयामास ात ं ु राम तम।्
ॄचािरवपधृु  ा गतोऽहं रामसििधम॥२८॥्
ाा राम सावं ोपिर िनधाय तौ।

नीा समीवसामीं सं चाकरवं तयोः॥२९॥

समीव ता भाया वािलना तं रघूमः।
जघान ैके न बाणेन ततो राेऽषेचयत॥३०॥ ्

समीवं वानराणां स ूेषयामास वानरान।्
िदो महाबलान व् ीरान भ ् वाः पिरमागण॥े ३१॥

गं राघवो ा मामभाषत सादरम॥३२॥
िय कायमशेष ं मे ितं मातनन।
ॄूिह मे कुशलं सव सीताय ै लण च॥३३॥
अलु ीयकमेते पिरानाथ म ु मम।्

सीताय ै दीयतां साध ु मामारमिु ितम॥३४॥
तृतीयः सगः 251


इा ूददौ मं करामादल ु ीयकम।्
ूयेन मयाऽऽनीतं देिव पँयाल ्
ु ीयकम॥३५॥
ु ूददौ दे ै मिु िकां माताजः।
इा
नमृ  ितो राािलपटो ु हिरः॥३६॥
ा सीता ूमिु दता रामनामाितां तदा।
मिु िकां िशरसा धृा ॐवदानन ेऽजा॥३७॥

कपे मे ूाणदाता ं बिमानिस राघवे।
भोऽिस िूयकारी ं िवासोऽि तवैव िह॥३८॥
नो चेििधं चां पषंु ूेषयेथम।्
हनूमन ् मिखलं मम ःखािदकं या॥३९॥
सव कथय रामाय यथा मे जायते दया।
मासयाविध ूाणाः ाि मम सम॥४०॥
नाऽऽगिमित चेिामो भियित मां खलः।
ु ण समितः॥४१॥
अतः शीयं कपीेण समीवे
वानरानीकप ैः साध हा रावणमाहवे।

सपऽंु सबलं रामो यिद मां मोचयेभः॥४२॥
त सशं वीय वीर वणय विणतम।्

यथा मां तारयेिामो हा शीयं दशाननम॥४३॥
तथा यत हनमनु व् ाचा धममवािह।


हनमानिप तामाह देिव ो यथा मया॥४४॥
रामः सलणः शीयमागिमित सायधु ः।
ु ण सस ैेन हा दशमख
समीवे ्
ु ं बलात॥४५॥
252 तृतीयः सगः

समान ेित देिव ामयोां नाऽ संशयः।



तमाह जानकी रामः कथं वािरिधमाततम॥४६॥
तीाऽऽयामेयाा वानरानीकप ैः सह।

हनमानाह मे ावा पषष ु भौ॥४७॥
आयातः सस ै समीवो ु वानरेरः।

िवहायसा णेन ैव तीा वािरिधमाततम॥४८॥
िनदिहित रौघांृ ते नाऽ संशयः।
अनांु देिह मे देिव गािम रयाितः॥४९॥
िु ं रामं सह ॅाऽा रयािम तवािकम।्
देिव िकिदिभानं देिह मे येन राघवः॥५०॥
िवसेां ूयेन ततो गा सम ु ः।
ु क
ततः िकििचायाथ सीता कमललोचना॥५१॥
ु के शपाशाे ितं चूडामिणं ददौ।
िवम
अनेन िवसेिामां कपी सलणः॥५२॥
अिभानाथ म वदािम तव सोत। ु
 क
िचऽकू टिगरौ पूवम े दा रहिस ितः।

मदे िशर आधाय िनिाित रघननः॥५३॥
ु न चासकृ त।्
ऐः काकदाऽऽग नख ैडे
मादाु मारं िवददारािमषाशया॥५४॥
ततो रामः ूबाथु ा पादं कृ तोणम।्
के न भिे कृ तं च ैतििूयं मे राना॥५५॥
तृतीयः सगः 253

ु परतोऽपँयायसं
इा ु मां पनः ु पनः।

अिभिवं रानखतु डं चकोप ु ह॥५६॥
तृणमेकमपु ादाय िदाेणािभयो तत।्
िचेप लीलया रामो वायसोपिर तलन॥५७॥ ्
अिवायस भीतो लोकान ॅ ् मन प् नः।

इॄािदिभािप न शो रित ं ु तदा॥५८॥
राम पादयोरमेऽपतीा दयािनधेः।
शरणागतमालो रामिमदमॄवीत॥५९॥ ्
अमोघमेतदं मे दैकाििमतो ोज।
सं दा गतः काक एवं पौषवानिप॥६०॥
उपेते िकमथ मािमदान सोऽिप राघवः।

हनमानिप तामाह ौ ु
ु ा सीतानभािषतम ्
॥६१॥
देिव ां यिद जानाित ितामऽ रघूमः।
किरित णा लां रासमिडताम॥६२॥ ्
जानकी ूाह तं व कथं ं योसेऽसरैु ः।
अितसूवपःु सव वानरा भवाशाः॥६३॥
ौ  पमदशयत।्
ु ा तचनं दे ै पूव
मेमरसाशं रोगणिवभीषणम॥६४॥ ्
ा सीता हनूमं महापवतसिभम।्
हषण महताऽऽिवा ूाह तं किपकुरम॥६५॥ ्
समथऽिस महास िि ां महाबलम।्

राे शभु ः पा ग रामािकं िुतम॥६६॥
254 तृतीयः सगः

बभु ितः
ु किपः ूाह दशनाारणं मम।
भिवित फलैः सवव ौ ित ैिह मे॥६७॥
तथेः ु स जाना भिया फलं किपः।
ततः ूािपतोऽगानक ूिणप सः।
िकिरमथो
ू गा ाेवािचयत॥६८॥ ्
कायाथ मागतो तः ािमकायािवरोधतः।
अििदसा गधम एव सः॥६९॥
अतोऽहं िकिद कृ ा ाऽथ रावणम।्
सा च ततो रामदशनाथ ोजाहम॥७०॥ ्
इित िनि मनसा वृखडान म ् हाबलः।
उााशोकविनकां िनवृ  ामकरोणात॥७१॥्
सीताऽऽौयनगं ा वनं शू ं चकार सः।
उाटयं िविपनं ा रासयोिषतः॥७२॥
् ानक कोऽसौ वानराकृ ितटः॥७३॥
अपृन ज
जानवु ाच
भव एव जानि मायां रासिनिमताम।्
नाहमेन ं िवजानािम ःखशोकसमाकुला॥७४॥

इािरतं गा राो भयपीिडताः।
हनूमता कृ तं सव रावणाय वेदयन॥७५॥्
देव किहासो वानराकृ ितदेहभृत।्
सीतया सह सा शोकविनकां णात।्
उा च ैूासादं बभािमतिवबमः॥७६॥
तृतीयः सगः 255

ूासादरिणः सवान ह् ा तऽैव तिवान।्


त ु ा तूणम ु ाय वनभं महाऽिूयम॥७७॥ ्
िकरान ू् षे यामास िनयतु ं रासािधपः।
िनभच ैूासादूथमारसंितः ॥७८॥

हनमान ् पवताकारो लोहकृ तायधु ः।
िकिाल
ू चलनो राो भीषणाकृ ितः॥७९॥
आपतं महासं रासानां ददश सः।
चकार िसंहनादं च ौु ा ते ममु ु भृश ्
 म॥८०॥

हनममथो ा रासा भीषणाकृ ितम।्
ु िवधाौघ ैः सवरासघाितनम॥८१॥
िनजिव ्
तत उाय हनमानु म् ु रेण समतः।
िनिपेष णादेव मशकािनव यूथपः॥८२॥
िनहतान ि् करान ौ
् 
ु ा रावणः बोधमूितः।
प सेनापतऽ ूेषयामास मदान॥८३॥ ्
् वाोहेन चाहनत।्
हनूमानिप तान स
ु ू् षे यामास स सः॥८४॥
ततः बुो मिसतान
आगतानिप तान ् सवान ् पूवव ानरेरः।
णािःशेषतो हा लोहेन माितः॥८५॥
 ानमपु ािौ ूतीन र् ासान ि् तः।
पूव
ततो जगाम बलवान क ् ु मारोऽः ूतापवान॥८६॥

तम ु
ु पात हनमान ् ाऽऽकाशे समु रः।
गगनािरतो मूि मु रेण ताडयत॥८७॥ ्
256 तृतीयः सगः

हा तमं िनःशेष ं बलं सव चकार सः॥८८॥


ततः ौु ा कुमार वधं रासपवः।ु
बोधेन महताऽऽिव इजेतारमॄवीत॥८९॥ ्
पऽु गाहं तऽ यऽाऽऽे पऽहा
ु ु
िरपः।

हा तमथवा बा आनियािम तेऽिकम॥९०॥
इिजितरं ूाह ज शोकं महामते।
मिय िते िकमथ ं भाषसे ःिखतं वचः॥९१॥
बाऽऽन ेे िुत ं तात वानरं ॄपाशतः।

इा रथमा रास ैबिभवृत ः॥९२॥
जगाम वायपु ऽ ु समीपं वीरिवबमः।
ततोऽितगिजत ं ौु ा म ्
ु  वीयवान॥९३॥
उपात नभोदेश ं गािनव माितः।
ततो ॅमं नभिस हनूमं िशलीमखु ैः॥९४॥

िवा त िशरोभागिमषिभािभः ु
पनः।

दयं पादयगु लं षिरेकेन वालिधम॥९५॥
भेदिया ततो घोरं िसंहनादमथाकरोत।्

ततोऽितहषानमान ् म
 ्
ु  वीयवान॥९६॥
जघान सारिथं सां रथं चाचूणय णात।्
ततोऽं रथमादाय मेघनादो महाबलः॥९७॥

शीयं ॄामादाय बा वानरपवम ।्
िननाय िनकटं राो रावण महाबलः॥९८॥
चतथु ः सगः 257

य नाम सततं जपि ये-


ऽानकमकृतबनं णात।्
स एव पिरमु तदम ्

याि कोिटरिवभासरंु िशवम॥९९॥

त ैव राम पदाज ु ं सदा



मे सिनधाय माितः।
सदैव िनम ु समबनः
िकं त पाशैिरतरै बन ैः॥१००॥

॥इित ौीमदारामायणे उमामहेरसंवादे सरकाडे तृतीयः
सगः॥३॥

॥चतथु ः सगः॥
ौीमहादेव उवाच
यां कपीं धृतपाशबनम ्
िवलोकयं नगरं िवभीतवत।्
अताडयिु तलैः सकोपनाः


पौराः समादनया ्
ईितमु ॥१॥

ॄामेन ं णमाऽसमम ्
कृ ा गतं ॄवरेण सरम।्
ाा हनूमानिप फर ु
ु िभः

धृतो ययौ कायिवशेषगौरवात॥२॥
258 चतथु ः सगः

सभार च रावण तम ्
ु िनधायाऽऽह बलािरिजदा।
परो
बो मया ॄवरेण वानरः

समागतोऽन ेन हता महासराः॥३॥

यमऽाय िवचाय मििभः


िवधीयतामेष न लौिकको हिरः।
ततो िवलोाऽऽह स रासेरः
ूहममे ितमनाििभम॥४॥ ्

ूह पृन ै मसौ िकमागतः


िकमऽ काय कुत एव वानरः।
वनं िकमथ सकलं िवनािशतम ्

हताः िकमथ मम रासा बलात॥५॥


ततः ूहो हनममादरात ्
पू के न ूिहतोऽिस वानर।
भयं च ते माऽ ु िवमोसे मया
सं वदािखलराजसिधौ॥६॥

ततोऽितहषावनाजो िरपमु ्
िनरी लोकऽयकटकासरमु ।्
वं ु ूचबे रघनाथसथाम
ु ्
बमेण रामं मनसा रु ः॥७॥
चतथु ः सगः 259

ण ु ुटं देवगणािमऽ हे
राम तोऽहमशेषितेः।
यािखलेश ताऽधना ु या
भाया नाशाय शनु ेव सिवः॥८॥

स राघवोऽे मतपवतम ्

समीवमैऽीमनल सिधौ।
कृ ैकबाणेन िनह वािलनम ्

समीवमे ्
वािधपितं चकार तम॥९॥

स वानराणामिधपो महाबली
महाबलैवानरयूथकोिटिभः।
रामेण साध सह लणेन भोः
ूवष णेऽमष यतु ोऽवितते ॥१०॥

सोिदताेन महाहरीरा
ु मागियत ं ु िदशो दश।
धरासतां
तऽाहमेकः पवनाजः किपः
् नकै ः समागतः॥११॥
सीतां िविचन श

ा मया पपलाशलोचना


सीता किपाििपनं िवनािशतम।्
ा ततोऽहं रभसा समागतान ्

मां हकामान ् त
ध ्
ृ चापसायकान॥१२॥
260 चतथु ः सगः

मया हताे पिररितं वपःु


िूयो िह देहोऽिखलदेिहनां ूभो।
ॄापाशेन िनब मां ततः
समागमेघिननादनामकः ॥१३॥

ृवै मां ॄवरूभावतः


ा गतं सवमवैिम रावण।
तथाऽहं ब इवाऽऽगतो िहतम ्
ूवुकामः कणारसािधीः॥१४॥

िवचाय लोक िववेकतो गितम ्


न रास बिमु पु ैिह रावण।
दैव गितं संसिृ तमोहैतक ु ीम ्
समाौयािहताय देिहनः॥१५॥

ं ॄणो मवं ु शसवः



पौलपऽोऽिस कुबेरबावः।

देहाबाऽिप च पँय रासो
नााबा ु िकम ु रासो निह॥१६॥


शरीरबीियःखसितः
न ते न च ं तव िनिवकारतः।
अानहेतो तथ ैव सतेः
असमाः पतो िह ँयवत॥१७॥ ्
चतथु ः सगः 261

इदं त ु सं तव नाि िविबया


िवकारहेतनु  च तेऽयतः।
यथा नभः सवगतं न िलते
तथा भवान द् हे गतोऽिप सूकः॥१८॥

देहिे यूाणशरीरसतः
ाेित बािखलबभावेत।्
िचाऽमेवाहमजोऽहमरो
ानभावोऽहिमित ूमु ते॥१९॥

देहोऽनाा पृिथवीिवकारजो
न ूाण आाऽिनल एष एव सः।
मनोऽहारिवकार एव नो

न चािप बिः ूकृ तेिवकारजा॥२०॥

आा िचदानमयोऽिवकारवान ्
देहािदसाितिर ईरः।
िनरनो म ु उपािधतः सदा
ु ते॥२१॥
ाैवमाानिमतो िवम

अतोऽहमािकमोसाधनम ्
वे ण ु ाविहतो महामते।

िवोिह भिः सिवशोधनं िधयः
ततो भवेानमतीव िनमलम॥२२॥्
262 चतथु ः सगः

िवश ु
ु तानभवो भवेतः
सिविदा परमं पदं ोजेत।्
अतो भजा हिरं रमापितम ्

रामं पराणं ्
ूकृ तेः परं िवभमु ॥२३॥

िवसृ मौ िद शऽभु ावनाम ्


भज रामं शरणागतिूयम।्
ु  सपऽबावो
सीतां परृ ु
रामं नमृ  िवम ्
ु से भयात॥२४॥

रामं पराानमभावयन ज ् नो

भा िदं सखपमयम ।्
कथं परं तीरमवायानो ु
भवाधु े ः खतरमािलनः ॥२५॥

नो चेमानमयेन विना
लमाानमरितािरवत ।्
नयधोऽधः कृ त ै पातकै ः
िवमोशा न च ते भिवित॥२६॥

ु ाऽमृताादसमानभािषतम ्
ौ
तायस ु नू ोदशकरोऽसरः
ु ।
अमृमाणोऽितषा कपीरम ्
जगाद रािवलोचनो लन॥२७॥ ्
चतथु ः सगः 263

कथं ममामे िवलपभीतवत ्


वमानामधमोऽिस धीः।
क एष रामः कतमो वन ेचरो

िनहि समीवय ्
तु ं नराधमम॥२८॥
ां चा हा जनकाजां ततो
िनहि रामं सहलणं ततः।

समीवममे बिलनं कपीरम ्
सवानरं हिचरेण वानर॥२९॥
ु ा दशमीववचः स माितः
ौ
िववृकोपेन दहिवासरमु ।्
न मे समा रावणकोटयोऽधम
राम दासोऽहमपारिवबमः॥३०॥
ौु ाऽितकोपेन हनूमतो वचो
दशाननो रासमेवमॄवीत।्
पा ितं मारय खडशः किपम ्
पँय ु सवऽसरिमऽबावाः॥३१॥

िनवारयामास ततो िवभीषणो
महासरंु सायधु म ु तं वधे।
राजन व् धाह न भवेथन
ूतापय ु ै ः परराजवानरः॥३२॥
हतेऽिन व् ानरे ते वाता को वा िनवेदयेत।्
रामाय ं यमिु ँय वधाय समपु ितः॥३३॥
264 चतथु ः सगः

अतो वधसमं िकिदिय वानरे।



सिचो गत ु हिरय ाऽऽयाित िुतम॥३४॥

रामः समीवसिहततो ु ं भवेव।
य

ु ा रावणोऽेतदॄवीत॥३५॥
िवभीषणवचः ौ
ू े महामानो भवेिल।
वानराणां िह लाल
अतो वािदिभः पं ु वेिया ूयतः॥३६॥
विना योजियैन ं ॅामिया परेु ऽिभतः।
िवसजयत पँय ु सव वानरयूथपाः॥३७॥
तथेित शणपै व ैर ैरन ेकशः।
ु ल
त ैलाै वयामासला ्
ू ं मातेढ म॥३८॥

पामे िकिदनलं दीपियाऽथ रासाः।
ु सढं
रिभः ु बा धृा तं बिलनोऽसराः॥३९॥


समाामयामासोरोऽयिमित वािदनः।
तूयघ ोष ैघषयाडयो मु मु ः॥४०॥
ु
हनूमताऽिप तव सोढं िकििकीषणा।
गा त ु पिमारसमीपं तऽ माितः॥४१॥

सूो बभूव बेो िनःसृतः पनरसौ।
बभूव पवताकारत उ ु गोपरम ्
ु ॥४२॥

तऽैकं मादाय हा तान र् िणः णात।्


िवचाय कायशषे ं स ूासादामाहा
ृ हम ्
ृ ॥४३॥
पमः सगः 265

उो
ु ु सीपेु न महता किपः।

ददाह लामिखलां साूासादतोरणाम॥४४॥
हा तात पऽु नाथेित बमानाः समतः।
ााः ूासादिशखरेऽाढा दैयोिषतः॥४५॥
देवता इव ँये पतः पावके ऽिखलाः।

ु ॥४६॥
िवभीषणगृहं ा सव भीकृ तं परम
तत उ ु ु
जलधौ हनमााताजः।
ू ं मियाऽः िचो बभूव सः॥४७॥
लाल

वायोः िूयसिखा सीतया ूािथ तोऽनलः।



न ददाह हरेः पं बभूवाशीतलः॥४८॥
यामसंरणधूतसमपापाः
तापऽयानलमपीह तरि सः।

त ैव िकं रघवर िविशतः
सते कथमसौ ूकृ ताऽनलेन॥४९॥

॥इित ौीमदारामायणे उमामहेरसंवादे सरकाडे चतथु ः
सगः॥४॥

॥पमः सगः॥
ौीमहादेव उवाच
ततः सीतां नमृ  हनूमानॄवीचः।

आापयत ु मां देिव भवती रामसििधम॥१॥
266 पमः सगः

गािम रामां िम ु


ु ागिमित सानजः।
ु िऽःपिरब जानक माताजः॥२॥
इा
ूण ूितो गिमदं ु वचनमॄवीत।्

देिव गािम भिं ते तूण ििस राघवम॥३॥

लणं च ससमीवं वानरायतु कोिटिभः।
ततः ूाह हनूमं जानकी ःखकिशता॥४॥
ां ा िवृत ं ःखिमदान ं गिमिस।
इतः परं कथं वत रामवाताौिु तं िवना॥५॥
माितवाच
येव ं देिव मे मारोह णमाऽतः।
रामेण योजियािम मसे यिद जानिक॥६॥
सीतोवाच
रामः सागरमाशो बा वा शरपरैः।
आग वानरैः साध हा रावणमाहवे॥७॥
मां नयेिद राम कीितभव ित शाती।
अतो ग कथं चािप ूाणान स ् ारयाहम॥८॥ ्
इित ूािपतो वीरः सीतया ूिणप ताम।्
जगाम पवतामे ग ं ु पारं महोदधेः॥९॥
तऽ गा महासः पादाां पीडयन ि् गिरम।्
जगाम वायवु गे ने पवत महीतलम॥१०॥ ्
गतो महीसमानं िऽंशोजनमिु तः।
माितगगनाःो महाशं चकार सः॥११॥
पमः सगः 267

ु ा वानराः सव ाा माितमागतम।्


तं ौ
हषण महताऽऽिवाः शं चबुमह ानम॥१२॥्
शेन ैव िवजानीमः कृ तकायः समागतः।

हनूमान ेव पँयं वानरा वानरष भम॥१३॥
एवं ॄवु  ु वीरेष ु वानरेष ु स माितः।
अवतीय िगरेमिू   वानरािनदमॄवीत॥१४॥ ्
ा सीता मया ला धिष ता च सकानना।

सािषतो दशमीवतोऽहं पनरागतः॥१५॥

इदानीमेव गामो रामसमीवसििधम ।्

ु वानराः सव हषणािल माितम॥१६॥
इा
ु 
के िचच ु ाल
ु ल ु ाः।
ू ं ननृतःु के िचक
हनूमता समेताे जमःु ूॐवणं िगिरम॥१७॥ ्
गो दशवु रा वनं समीवरितम
ु ।्
ु  ं तदा ूारदं वानरष भाः॥१८॥
मधसं
ु महामते।
िु धताः ो वयं वीर देनां
भयामः फला िपबामोऽमृतवध॥१९॥ ु
ु राघवं िु ं गामोऽ ैव सानजम
सा ्
ु ॥२०॥
अद उवाच

हनमान ् ृ तकायऽयं िपबत ैतसादतः।

जं फलमूलािन िरतं हिरसमाः॥२१॥
268 पमः सगः

ततः ूिवँय हरयः पातमु ारेिभरे मध।ु


रिणानना दिधवे ण नोिदतान॥२२॥ ्
िपबताडयामासवा ु नरान ् वानरष भाः।
ततान म ् िु िभः पादैण ु
ु ध॥२३॥
ू ि या पपम
ततो दिधमखु ः बुः समीव
ु ु ः।
स मातल
जगाम रििभः साध यऽ राजा कपीरः॥२४॥
गा तमॄवीेव िचरकालािभरितम।्
ु तेऽ कुमारेण हनूमता॥२५॥
नं मधवनं
ु ा दिधमख
ौ ु ने ों समीवो
ु मानसः।
ाऽऽगतो न सेहः सीतां पवनननः॥२६॥
ु िु ं समथ ः को भवेम।
नो चेधवनं
तऽािप वायपु ऽेु ण कृ तं काय न संशयः॥२७॥
ौु ा समीववचनं
ु ो राममॄवीत।्
िकम ु ते या राजन व् चः सीताकथाितम॥२८॥ ्

समीवॄवीां ु
देव ाऽवनीसता।

हनमम ु
ु ाः सव ूिवा मधकाननम
ख ्
॥२९॥
भयि  सकलं ताडयि  रिणः।

अकृ ा देवकाय ते िु ं मधवनं मम॥३०॥
न समथातो देवी ा सीतेित िनितम।्
रिणो वो भयं माऽ ु गा ॄूत ममाऽऽया॥३१॥
वानरानदमख ु ानानयं ममािकम।्
ौु ा समीववचनं
ु गा ते वायवु ग
े तः॥३२॥
पमः सगः 269

हनूममख ु तेरशासनात ्
ु ानूचग ।

ििु मित समीवः सरामो लणाितः॥३३॥
ु ानतीव ाे रयि महाबलाः।
य
तथेरमासा यय ु े वानरोमाः॥३४॥
ु  यवु राजं तथाऽदम।्
हनूमं परृ

रामसमीवयोरमे ्
िनपेतभु िु व सरम॥३५॥

हनमान र् ाघवं ूाह ा सीता िनरामया।
साां ूिणपामे रामं पारीरम॥३६॥ ्
कुशलं ूाह राजे जानकी ां शच ु ािता।
अशोकविनकामे िशंशपामूलमािौता॥३७॥
रासीिभः पिरवृता िनराहारा कृ शा ूभो।
हा राम राम रामेित शोची मिलनारा॥३८॥
एकवेणी मया ा शन ैराािसता शभु ा।
वृशाखारे िा सूपेण ते कथाम॥३९॥ ्
जार तवाथ दडकागमनं तथा।
दशानन ेन हरणं जाना रिहते िय॥४०॥
ु ण यथा मैऽी कृ ा वािलिनबहणम।्
समीवे
ु ण िवसिजताः॥४१॥
े ा समीवे
मागणाथ च वैद
महाबला महासा हरयो िजतकािशनः।
गताः सवऽ सव वै तऽैकोऽहिमहागतः॥४२॥

अहं समीवसिचवो दासोऽहं राघव िह।
ा यानकी भायायासः फिलतोऽ मे॥४३॥
270 पमः सगः


इदीिरतमाकय सीता िवािरतेणा।

के न वा कणपीयषु ं ौािवतं मे शभु ारम॥४४॥
यिद सं तदायात ु मशनपथं त ु सः।

ततोऽहं वानराकारः सूपेण जानकीम॥४५॥
ूण ूािलभू  ा रादेव ितः ूभो।
पृोऽहं सीतया किमािद बिवरम॥४६॥ ्
मया सव बमेण ैव िवािपतमिरम।
पायाऽिप तं दे ै भवाल ्
ु ीयकम॥४७॥
तेन मामितिवा वचनं चेदमॄवीत।्
ु प् ीमाना िदवािनशम॥४८॥
यथा ाऽि हनमन ्
रासीनां तजन ैव कथय राघवे।
मयों देिव रामोऽिप िापिरिनितः॥४९॥
पिरशोचहोराऽं ाता नािधग सः।
इदानीमेव गाऽहं िितं रामाय ते ॄवु ॥ े ५०॥
रामः ौवणमाऽेण समीवे ु ण सलणः।
वानरानीकप ैः साधमागिमित तेऽिकम॥५१॥ ्
रावणं सकुलं हा न ेित ां कं परम ु ।्

अिभां देिह मे देिव यथा मां िवसेिभः॥५२॥
इा ु सा िशरोरं चूडापाशे ितं िूयम।्
दा काके न य ु
ृ ं िचऽकू टिगरौ परा॥५३॥
ू ाी कुशलं ॄूिह राघवम।्
तदाहाौपु ण
लणं ॄूिह मे िकिं ु
ु भािषतं परा॥५४॥
पमः सगः 271

तमाभावेन भािषतं कुलनन।


तारयेां यथा रामथा कु कृ पाितः॥५५॥
इा ु दती सीता ःखेन महताऽऽवृता।
मयाऽाािसता राम वदता सवमवे ते॥५६॥
ततः ूािपतो राम मीपिमहागतः।
तदागमनवेलायामशोकविनकां िूयाम॥५७॥ ्
उा रासांऽ बन ह् ा णादहम।्
रावण सतंु हा रावणेनािभभा च॥५८॥

लामशेषतो दा पनरागमं णात।्
ौु ा हनूमतो वां रामोऽूधीः॥५९॥

ं े कृ तं काय देवरै िप सरम
हनूम ।्

उपकारं न पँयािम तव ूपकािरणः॥६०॥
इदान ते ूयािम सव ं मम माते।

इािल समाकृ  गाढं वानरपवम ्
॥६१॥
ु ः परां ूीितमवाप सः।
सािन ेऽो रघौे
हनूममवु ाचेदं राघवो भवलः॥६२॥
पिररो िह मे लोके लभः परमानः।

अतं मम भोऽिस िूयोऽिस हिरपव॥६३॥
यादपयगु लं तल ु सीदला ैः
सू िवपु दवीमतल ु ां ूयाि।

तेन ैव िकं पनरसौ पिररमूत
रामेण वायतु नयः कृ तपयपु ः॥६४॥

272 ूथमः सगः


॥इित ौीमदारामायणे उमामहेरसंवादे सरकाडे पमः
सगः॥५॥

इित ौीमदारामायणे सरकाडः समाः॥

ु काडः॥
॥य
॥ूथमः सगः॥
ौीमहादेव उवाच
ु ा रामो हनूमतः।
यथावािषतं वां ौ
उवाचानरं वां हषण महताऽऽवृतः॥१॥

काय कृ तं हनमता ु
देवरै िप सरम ।्
मनसाऽिप यदेन त ु शं न भूतले॥२॥
शतयोजनिवीण लयेः पयोिनिधम।्
लां च रास ैगु ां को वा धष ियत ं ु मः॥३॥

भृकाय हनमता कृ तं सवमशेषतः।

समीवेशो लोके न भूतो न भिवित॥४॥
अहं च रघवंु श लण कपीरः।
जाना दशन ेना रिताः ो हनूमता॥५॥
सवथा सकृु तं काय जानाः पिरमागणम।्
समिु ं मनसा ृा सीदतीव मनो मम॥६॥
कथं नबझषाकीण समिु ं शतयोजनम।्

लिया िरप ं ु हां कथं िािम जानकीम॥७॥
ूथमः सगः 273

ौु ा त ु रामवचनं समीवः


ु ूाह राघवम।्
समिु ं लियामो महानबझषाकुलम॥८॥ ्
लां च िवधिमामो हिनामोऽ रावणम।्
िचां ज रघौे ु  िचा कायिवनािशनी॥९॥
एतान प् ँय महासान श ् रू ान व् ानरपवान
ु ।्
ियाथ सम ु ान
ु ् ूवेम ु िप पावकम॥१०॥ ्
ु कु ूथमं ततः।
समिु तरणे बिं
ा लां दशमीवो हत इेव महे॥११॥
निह पँयाहं कििष ु लोके ष ु राघव।
ु ये ितेदिभमख
गृहीतधनषो ु ो रणे॥१२॥
सवथा नो जयो राम भिवित न संशयः।
िनिमािन च पँयािम तथा भूतािन सवशः॥१३॥

समीववचनं ु ा भिवीयसमितम।्
ौ

अीकृ ाॄवीिामो हनूमं परःितम ्
॥१४॥
येन के न ूकारेण लयामो महाणवम।्
लापं मे ॄूिह ःसां देवदानवैः॥१५॥
ाा त ूतीकारं किरािम कपीर।
ु ा राम वचनं हनूमान ि् वनयाितः॥१६॥
ौ
उवाच ूािलदव यथा ं ॄवीिम ते।
ु देव िऽकू टिशखरे िता॥१७॥
ला िदा परी
णूाकारसिहता णाालकसंयतु ा।
पिरखािभः पिरवृता पूणािभिन मलोदकै ः॥१८॥
274 ूथमः सगः

नानोपवनशोभाा िदवापीिभरावृता।
गृहिै विचऽशोभा ैमिणमय ैः शभु ैः॥१९॥
पिमारमासा गजवाहाः सहॐशः।
उरे ािर िति सावाहाः सपयः॥२०॥
ितबदु साकाः ूाामिप तथ ैव च।
रिणो रासा वीरा ारं दिणमािौताः॥२१॥
मकेऽसाता गजारथपयः।
रयि सदा लां नानाकुशलाः ूभो॥२२॥
समैिविवध ैला शतीिभ संयतु ा।
एवं ितेऽिप देवश ्
े ण ु मे तऽ चेितम॥२३॥
दशाननबलौघ चतथु ाशो मया हतः।
ु णूासादो धिष तो मया॥२४॥
दा लां पर
शतः समा ैव नािशता मे रघूम।
देव शनादेव ला भीकृ ता भवेत॥२५॥्
ूानं कु देवशे गामो लवणाधु ःे ।
तीरं सह महावीरैवानरौघ ैः समतः॥२६॥
ौु ा हनूमतो वामवु ाच रघननः। ु
ु स ैिनकान स
समीव ् वान ू् ानायािभनोदय॥२७॥
इदानीमेव िवजयो मु तः पिरवतत।े

अिु त गाऽहं लां राससलाम॥२८॥
ु षा नाशयािम सरावणाम।्
सूाकारां सध
आन ेािम च सीतां मे दिणाि ुरधः॥२९॥
ूथमः सगः 275

ूयात ु वािहनी सवा वानराणां तरिनाम।्


र ु यूथपाः सेनाममे पृ े च पायोः॥३०॥
हनूममथा गामेऽदं ततः।
आ लणो यात ु समीव
ु ं मया सह॥३१॥
गजो गवाो गवयो मैो ििवद एव च।
नलो नीलः सषेु ण जावां तथाऽपरे॥३२॥
सव ग ु सवऽ सेनायाः शऽघु ाितनः।
इाा हरीन र् ामः ूते सहलणः॥३३॥

समीवसिहतो हषाने ामगतो िवभः। ु
वारणेिनभाः सव वानराः कामिपणः॥३४॥
ेलः पिरगजो जम ु े दिणां िदशम।्
भयो ययःु सव फलािन च मधूिन च॥३५॥
ॄवु ो राघवामे हिनामोऽ रावणम।्
एवं ते वानरौेा गतल ु िवबमाः॥३६॥
हिरामु मानौ तौ शश
ु भु ाते रघूमौ।
नऽैः सेिवतौ यसूयािववारे॥३७॥
आवृ पृिथव कृ ां जगाम महती चमूः।

ूोटयः पामान ु
ह ्
पादपान॥३८॥
शैलानारोहय जममु ातवेगतः।
असाता सवऽ वानराः पिरपूिरताः॥३९॥
ाे जमरु थ रामेण पिरपािलताः।
गता चमूिदवाराऽं िचासत णम॥४०॥्
276 ूथमः सगः

काननािन िविचऽािण पँयलयसयोः।


ते सं समितब मलयं च तथा िगिरम॥४१॥ ्
आयय  समिु ं भीमिनःनम।्
ु ानपूु ण
अवतीय हनूमं रामः समीवसं ु यतु ः॥४२॥
सिललााशमासा रामो वचनमॄवीत।्
आगताः ो वयं सव समिु ं मकरालयम॥४३॥ ्
इतो गमशंु नो िनपायेन वानराः।
अऽ सेनािनवेशोऽ ु मयामोऽ तारणे॥४४॥
ौु ा राम वचनं समीवः
ु सागरािके ।
सेनां वेशयत ् िूं रितां किपकुरैः॥४५॥
ते पँयो िवषें सागरं भीमदशनम।्
महोततरां भीमनबभयरम॥४६॥्
अगाधं गगनाकारं सागरं वी ःिखताः।

तिरामः कथं घोरं सागरं वणालयम॥४७॥
होऽािभर ैव रावणो रासाधमः।
इित िचाकुलाः सव रामपा विताः॥४८॥
ु  ःखेन महताऽऽवृतः।
रामः सीतामनृ

िवल जानक सीतां बधा कायमानषः॥४९॥
अितीयिदाैकः परमाा सनातनः।
य ु जानाित राम पं ततो जनः॥५०॥
तं न ृशित ःखािद िकमतु ानमयम।्
ःखहष भयबोधलोभमोहमदादयः ॥५१॥
ितीयः सगः 277

अानिलाेतािन कुतः सि िचदािन।


देहािभमािननो ःखं न देह िचदानः॥५२॥
ससादे याभावाख ु माऽं िह ँयते।

बाभावां शु े ःखं तऽ न ँयते।
अतो ःखािदकं सव बे ु रव े न संशयः॥५३॥
रामः पराा पषःु ु
पराणो
िनोिदतो िनसखो ु िनरीहः।

तथाऽिप मायागणसतोऽसौ

सखीव ःखीव िवभातेऽबधु ैः॥५४॥
ु काडे ूथमः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥१॥

॥ितीयः सगः॥
ौीमहादेव उवाच
लायां रावणो ा कृ तं कम हनूमता।

रं दैवत ैवाऽिप ि॑या िकिदवाखः॥१॥
आय मिणः सवािनदं वचनमॄवीत।्

हनूमता कृ तं कम भविमेव तत॥२॥
ूिवँय लां धषा ा सीतां रासदाम।्
हा च रासान व् ीरानं मोदरीसतम ्
ु ॥३॥
दा लामशेषण े लिया च सागरम।्
य ् वानितब ोऽगानरे
ु ान स ु व सः॥४॥
278 ितीयः सगः

िकं कतिमतोऽािभयूय ं मिवशारदाः।


मयं ूयेन यृ तं मे िहतं भवेत॥५॥ ्
रावण वचः ौ ु ा रासामथाॄवु न।्
देव शा कुतो रामाव लोकिजतो रणे॥६॥
इ ु बा िनिः पऽेु ण तव पन े।
िजा कुबेरमानीय पकं
ु ु
भते या॥७॥
यमो िजतः कालदडायं नाभूव ूभो।
वणो तेन ैव िजतः सवऽिप रासाः॥८॥
ु भीा कां दा यं तव।
मयो महासरो
शे वततऽे ािप िकमतु ाे महासराः॥९॥

हनूमष णं य ु तदवाकृ तं च नः।
वानरोऽयं िकमाकमिन प् ौषदशन े॥१०॥
इपेु ितमािभधष णं तेन िकं भवेत।्
वयं ूमाः िकं तेन विताः ो हनूमता॥११॥
् िमित।
जानीमो यिद तं सव कथं जीवन ग
आापय जगृ मवानरममानषम ्
ु ॥१२॥
कृ ाऽऽयाामहे सव ूेकं वा िनयोजय।
कुकणदा ूाह रावणं रासेरम॥१३॥ ्
आरं यया कम ानाशाय के वलम।्
न ोऽिस तदा भायां रामेण महाना॥१४॥
यिद पँयित रामां जीवायािस रावण।
ु देवः सााारायणोऽयः॥१५॥
रामो न मानषो
ितीयः सगः 279

सीता भगवती ली रामपी यशिनी।



रासानां िवनाशाय याऽऽनीता सममा॥१६॥
िवषिपडिमवागीय महामीनो यथा तथा।
आनीता जानकी पाया िकं वा भिवित॥१७॥

यनिचतं कम या कृ तमजानता।
सव समं किरािम िचो भव ूभो॥१८॥
कुकणवचः ौ ु ा वािमिजदॄवीत।्
ु हा रामं सलणम।्
देिह देव ममानां
ु वानरां ैव पनया
समीवं ्
ु ािम तेऽिकम॥१९॥
तऽाऽऽगतो भागवतूधानो

िवभीषणो बिमतां विरः।
ौीरामपादय एकतानः
ूण देवािरमपु ोपिवः॥२०॥
िवलो कुौवणािददैान ्
मूमानितिवयेन ।
िवलो कामातरु मूमो

ु बिः॥२१॥
दशाननं ूाह िवश
न कुकणिजतौ च राजन ्
तथा महापामहोदरौ तौ।
िनकुकुौ च तथाऽितकायः
ात ं ु न शा यिु ध राघव॥२२॥
280 ितीयः सगः

सीतािभधान ेन महामहेण
मोऽिस राजन न् च ते िवमोः।
तामेव सृ  महाधन ेन
दाऽिभरामाय सखी ु भव म॥२३॥्
ु ा
याव राम िशताः िशलीमख
लामिभा िशरांिस रसाम।्

िछि ताविघनायक भो-
ां जानक ं ूितदातमु हिस॥२४॥
यावगाभाः कपयो महाबला
हरीत ु ा नखदंयोिधनः।
लां समाब िवनाशयि ते

तावतं देिह रघूमाय ताम॥२५॥
जीव रामेण िवमोसे म ्

गः सरेु रै िप शरेण।
न देवराजागतो न मृोः
पाताललोकानिप सिवः॥२६॥
शभु ं िहतं पिवऽं च िवभीषणवचः खलः।
ूितजमाह न ैवासौ िॆयमाण इवौषधम॥२७॥्
कालेन नोिदतो दैो िवभीषणमथाॄवीत।्

मभोग ैः पाो ममीपे वसिप॥२८॥
ूतीपमाचरेष ममैव िहतकािरणः।
िमऽभावेन शऽमु  जातो नाऽ संशयः॥२९॥
ितीयः सगः 281

अनायण कृ तेन सितम न य ु ते।


िवनाशमिभकाि ातीनां ातयः सदा॥३०॥
योऽेविं वधं ॄूयाामेकं िनशाचरः।
हि तिन  ् णे एव िधक ् ां रःकुलाधमम॥३१॥

ु ः सन प् षं स िवभीषणः।
रावणेन ैवम
उपात सभामादापािणमहाबलः॥३२॥
चतिु भमि िभः साध गगनोऽॄवीचः।
बोधेन महताऽऽिवो रावणं दशकरम।्

मा िवनाशमपु ैिह ं िूयवािदनमेव माम॥३३॥
िधरोिष तथाऽिप ं ेो ॅाता िपतःु समः।
कालो राघवपेण जातो दशरथालये॥३४॥
काली सीतािभधान ेन जाता जनकनिनी।
ु ावागतावऽ
तावभ ु ॥३५॥
 ारापनये
भूमभ
तेन ैव ूेिरतं त ु न णोिष िहतं मम।
ौीरामः ूकृ तेः साारावदा ितः॥३६॥
बिहर भूतानां समः सवऽ संितः।
नामपािदभेदने तय इवामलः॥३७॥
यथा नानाूकारेष ु वृ
े क
े ो महानलः।

तदाकृ ितभेदने िभतेऽानचषु ाम॥३८॥
पकोशािदभेदने तय इवाबभौ।
नीलपीतािदयोगेन िनमलः िटको यथा॥३९॥
282 तृतीयः सगः

स एव िनम ु
ु ोऽिप मायागणिबितः।

कालः ूधानं पषोऽं चेित चतिु वधः॥४०॥

ूधानपषाां स जगृ ं सृजजः।
कालपेण कलनां जगतः कुतेऽयः॥४१॥
कालपी स भगवान र् ामपेण मायया
ॄणा ूािथ तो देवधाथ िमहागतः।
तदथा कथं कुयास ईरः॥४२॥
हिनित ां राम ु सपऽबलवाहनम
ु ।्
हमानं न शोिम िु ं रामेण रावण॥४३॥
ां रासकुलं कृ ं ततो गािम राघवम।्
ु ा रम भवन े िचरम॥४४॥
मिय याते सखीभू ्
िवभीषणो रावणवातः णा-
िसृ सव सपिरदं गृहम।्
जगाम राम पदारिवयोः
सेवािभकाी पिरपूणम ानसः॥४५॥
ु काडे ितीयः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥२॥

॥तृतीयः सगः॥
ौीमहादेव उवाच
िवभीषणो महाभागतिु भमि िभः सह।
आग गगन े रामसख ु े समवितः॥१॥
तृतीयः सगः 283

उ ैवाच भोः ािमन र् ाम राजीवलोचन।



रावणानजोऽहं ते दारहतिु वभीषणः॥२॥
नाा ॅाऽा िनरोऽहं ामेव शरणं गतः।
िहतमु ं मया देव त चािविदतानः॥३॥
ु पनः।
सीतां रामाय वैदहे  ूेषयेित पनः ु
उोऽिप न णोेव कालपाशवशं गतः॥४॥
ह ं ु मां खमादाय ूािविासाधमः।

ततोऽिचरेण सिचवैतिु भः सिहतो भयात॥५॥
ामेव भवमोाय ममु 
ु ःु शरणं गतः।
ु ा समीवो
िवभीषणवचः ौ ु ्
वामॄवीत॥६॥
िवासाह न ते राम मायावी रासाधमः।
सीताहतिु वशषे ण
े रावणानजोु बली॥७॥
मििभः सायधु ैरान ि् ववरे िनहिनित।
तदाापय मे देव वानरैह ्
 तामयम॥८॥
ु िकं िनितं वद।
ममैव ं भाित मे राम बा
ु ा समीववचनं
ौ ु रामः सितमॄवीत॥९॥ ्
यदीािम किपौे लोकान स् वान स
् हेरान।्
िनिमषाधन संहां सृजािम िनिमषाधतः॥१०॥

अतो मयाऽभयं दं शीयमानय रासम॥११॥
सकृ देव ूपाय तवाीित च याचते।
अभयं सवभतू े ो ददाेततं मम॥१२॥
284 तृतीयः सगः

राम वचनं ौ ु ा समीवो


ु मानसः।
िवभीषणमथाना दशयामास राघवम॥१३॥ ्
िवभीषण ु साां ूिणप रघूमम।्
हष गदया वाचा भा च परयाितः॥१४॥
रामं ँयामं िवशालां ूसमख ु पजम।्
ु णधरं शां लणेन समितम॥१५॥
धनबा ्
ु भूा ोत ं ु समपु चबमे॥१६॥
कृ तािलपटो
िवभीषण उवाच
नमे राम राजे नमः सीतामनोरम।
नमे चडकोदड नमे भवल॥१७॥
नमोऽनाय शााय रामायािमततेजसे।

समीविमऽाय च ते रघूणां पतये नमः॥१८॥
जगिनाशानां कारणाय महान े।
ु ऽनािदगृहाय नमो नमः॥१९॥
ऽैलोगरवे
मािदजगतां राम मेव िितकारणम।्
मे िनधनानं ेाचारमेव िह॥२०॥
चराचराणां भूतानां बिहर राघव।
ाापकपेण भवान भ ् ाित जगयः॥२१॥
ायया ताना नाानो िवचेतसः।

गतागतं ूपे पापपयवशादा॥२२॥
तावं जगाित शिु कारजतं यथा।
याव ायते ानं चेतसाऽनगािमना॥२३॥
तृतीयः सगः 285

दानादा य ु ाः पऽदारगृ
ु हािदष।ु
् वाने ःखूदान ि् वभो॥२४॥
रमे िवषयान स
िमोऽियमो रो वण तथाऽिनलः।
कुबेर तथा िमेव पषोम॥२५॥

मणोरणीयां ूलात  ् लू तरः ूभो।
ं िपता सवलोकानां माता धाता मेव िह॥२६॥
आिदमारिहतः पिरपूणऽतु ोऽयः।
ं पािणपादरिहतःु ौोऽिवविजतः॥२७॥
ौोता िा महीता च जवनं खराक।
कोशेो ितिरं िनगणु ो िनपाौयः॥२८॥
िनिवको िनिवकारो िनराकारो िनरीरः।
षावरिहतोऽनािदः पषःु ूकृ तेः परः॥२९॥
मायया गृमाणं मन ु इव भासे।
ु मजं वैवा मोगािमनः॥३०॥
ाा ां िनगण
अहं ादसििनःौेण ूा राघव।
इािम ानयोगां सौधमारोढम
ु ीर॥३१॥
नमः सीतापते राम नमः कािणकोम।

ु ऽािह मां भवसागरात॥३२॥
रावणारे नमं
ततः ूसः ूोवाच ौीरामो भवलः।

वरं वृणी भिं ते वाितं वरदोऽहम॥३३॥
286 तृतीयः सगः

िवभीषण उवाच
धोऽि कृ तकृ ोऽि कृ तकायऽि राघव।
ाददशनादेव िवम ु ोऽि न संशयः॥३४॥
नाि मशो धो नाि मशः शिु चः।

नाि मशो लोके राम ूितदशनात॥३५॥
कमबिवनाशाय ानं भिलणम।्

ानं परमाथ च देिह मे रघनन॥३६॥
ु िवषयसवम।्
न याचे राम राजे सखं
ादकमले सा भिरेव सदा ु मे॥३७॥
ओिमा ु ूीतो रामः ूोवाच रासम।्
ु पनः
ण ु वािम ते भिं रहं मम िनितम॥३८॥्
मानां ूशाानां योिगनां वीतरािगणाम।्
दये सीतया िनं वसाऽ न संशयः॥३९॥
तां सवदा शाः सवकषविजतः।

मां ाा मोसे िनं घोरसंसारसागरात॥४०॥
ोऽमेतठे  ु िलखेः णयु ादिप।

ु ॥४१॥
मीतये ममाभीं सां समवायात
ु लणं ूाह ौीरामो भभिमान।्
इा

पँयिदानीमेवषै मम सशन े फलम॥४२॥
लाराेऽिभषेािम जलमानय सागरात।्
याव सूय  याविित मेिदनी॥४३॥
तृतीयः सगः 287

यावम कथा लोके ताविां करोसौ।



ु लणेना ु ाना कलशेन तम॥४४॥
इा
लाराािधपाथ मिभषेकं रमापितः।
कारयामास सिचवैल  णेन िवशेषतः॥४५॥
साध ु सािित ते सव वानराु व ृ  म।्
ु श
ु भ

समीवोऽिप पिर िवभीषणमथाॄवीत॥४६॥ ्
िवभीषण वयं सव राम परमानः।
िकराऽ मु ं भा रामपिरमहात।्
रावण िवनाशे ं साहां कतमु हिस॥४७॥
िवभीषण उवाच
अहं िकयान ् सहाये राम परमानः।
िकं त ु दां किरेऽहं भा शा मायया॥४८॥
दशमीवेण सिः शक ु ो नाम महासरः।


संितो रे वां समीविमदमॄवीत ्
॥४९॥
ामाह रावणो राजा ॅातरं रासािधपः।

महाकुलूसूतं राजाऽिस वनचािरणाम॥५०॥
मम ॅातृसमानं तव नाथ िववः।

अहं यदहरं भाया राजपऽ िकं तव॥५१॥
िकिां यािह हिरिभला शा न दैवत ैः।
ूा ं ु िकं मानवैरसैवानरयूथप ैः॥५२॥
ु 
तं ूापयं वचनं तूणम  ु वानराः।
ूाप तदा िूं िनह ं ु ढमिु िभः॥५३॥
288 तृतीयः सगः

 मान ु शक
वानरैह ु ो राममथाॄवीत।्
न तान ् ि राजे वानरान व् ारय ूभो॥५४॥
रामः ौ ु ा तदा वां शक ु  पिरदेिवतम।्
मा विधेित रामान व् ारयामास वानरान॥५५॥ ्

पनररमासा शक ु ः समीवमॄवीत
ु ।्
ॄूिह राजन द् शमीवं िकं वािम ोजाहम॥५६॥ ्
ु उवाच
समीव
यथा वाली मम ॅाता तथा ं रासाधम।

हं मया यापऽबलवाहनः॥५७॥
ॄूिह मे रामच भाया ा  यािस।

ु ं बाऽरयत॥५८॥
ततो रामाया धृा शक
शालोऽिप ततः पूव ा किपबलं महत।्
यथावथयामास रावणाय स रासः॥५९॥
दीघिचापरो भूा िनःसास मिरे।
ततः समिु मावे रामो रालोचनः॥६०॥
पँय लण ोऽसौ वािरिधमामपु ागतम।्
नािभनित ाा दशनाथ ममानघ॥६१॥

जानाित मानषोऽयं मे िकं किरित वानरैः।
अ पँय महाबाहो शोषियािम वािरिधम॥६२॥ ्
पादेन ैव गिमि वानरा िवगतराः।
इाु बोधताॆा आरोिपतधनध ु रः॥६३॥
तृतीयः सगः 289

तूणीरााणमादाय कालािसशूभम।्
साय चापमाकृ  रामो वामथाॄवीत॥६४॥ ्
पँय ु सवभतू ािन राम शरिवबमम।्

इदान भसाुया समिु ं सिरतां पितम॥६५॥
एवं ॄवु ित रामे त ु सशैलवनकानना।
चचाल वसधा ु ौ िदश तमसावृताः॥६६॥
चु भु े सागरो वेलां भयाोजनमगात।्
ितिमनबझषा मीनाः ूताः पिरतऽसः॥६७॥ु
एतिरे सााागरो िदपधृक।्
िदाभरणसः भासा भासयन ि् दशः॥६८॥
ाःिदरािन कराां पिरगृ सः।

पादयोः परतः िा रामोपायनं ब॥६९॥
दडविणाह रामं रालोचनम।्
ऽािह ऽािह जगाथ राम ऽैलोरक॥७०॥
जडोऽहं राम ते सृः सृजता िनिखलं जगत।्
भावमथा कत ु कः शो देविनिमतम॥७१॥ ्
ूलािन पभूतािन जडाेव भावतः।
सृािन भवत ैतािन दाां लयि न॥७२॥
तामसादहमो राम भूतािन ूभवि िह।

कारणानगमाेषां जडं तामसं तः॥७३॥
ु ं िनराकारो यदा मायागणान
िनगण ु ू् भो।
लीलयाऽीकरोिष ं तदा वैराजनामवान॥७४॥ ्
290 तृतीयः सगः


गणानो िवराज साेवा बभूिवरे।

रजोगणाजेशाा मोभूत पितव॥७५॥
ु ितम ्
ामहं मायया छं लीलया मानषाकृ
ु डो मूखः कथं जानािम िनगण
जडबिज ु म।्
दड एव िह मूखाणां सागूापकः ूभो॥७६॥
भूतानाममरौे पशूनां लगडो ु यथा।
शरणं ते ोजामीशं शरयं भवल।
अभयं देिह मे राम लामाग ददािम ते॥७७॥
ौीराम उवाच
अमोघोऽयं महाबाणः किन द् शे े िनपाताम।्
लं दशय मे शीयं बाणामोघपाितनः॥७८॥
राम वचनं ौ ु ा करे ा महाशरम।्
महोदिधमहातेजा राघवं वामॄवीत॥७९॥ ्
रामोरूदेश े त ु िुमकु इित ौतु ः।
ूदेशऽ बहवः पापाानो िदवािनशम॥८०॥ ्
बाधे मां रघौेु  तऽ ते पातां शरः।
रामेण सृो बाण ु णादाभीरमडलम॥८१॥्
ु समाग तूणीरे पूवव ितः।
हा पनः
ु ं सागरो िवनयाितः॥८२॥
ततोऽॄवीिघौे
नलः सेत ं ु करोिन ् जले मे िवकमणः।
ु धीमान स
सतो ् मथऽिन क
् ाय लवरो हिरः॥८३॥
चतथु ः सगः 291

कीित जान ु ते लोकाः सवलोकमलापहाम।्


इाु ु
राघवं ना ययौ िसरँयताम ्
॥८४॥
ततो राम ु समीवलणाां
ु समितः।
नलमाापयीयं वानरैः सेतबु न े॥८५॥
ततोऽितः वगेयूथप ैर-्
महानगेूितमैयतु ो नलः।
बब सेत ं ु शतयोजनायतम ्

सिवृ ्
त ं पवतपादप ैढम॥८६॥
ु काडे तृतीयः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥३॥

॥चतथु ः सगः॥
ौीमहादेव उवाच
सेतमु ारभमाण ु तऽ रामेरं िशवम।्
संा पूजियाऽऽह रामो लोकिहताय च॥१॥
ूणमेते बु ं यो ा रामेरं िशवम।्
ॄहािदपापेो म ु
ु ते मदनमहात ्
॥२॥
सेतबु े नरः ाा ा रामेरं हरम।्
सिनयतो भूा गा वाराणस नरः॥३॥
आनीय गासिललं रामेशमिभिष च।

समिु े ितारो ॄ ूाोसंशयम॥४॥
292 चतथु ः सगः

कृ तािन ूथमेनाा योजनािन चतदु श  ।


ितीयेन तथा चाा योजनािन त ु िवंशितः॥५॥
तृतीयेन तथा चाा योजनाेकिवंशितः।

चतथु न तथा चाा ािवंशितिरित ौतु म॥६॥
पमेन ऽयोिवंशोजनािन समतः।
बब सागरे सेत ं ु नलो वानरसमः॥७॥
तेन ैव जमःु कपयो योजनानां शतं िुतम।्
असाताः सवेु लाििं धःु वगोमाः॥८॥
आ माितं रामो लणोऽदं तथा।

िदू राघवो लामारोहाचलं महत॥९॥

ा लां सिवीणा नानािचऽजाकुलाम।्
िचऽूासादसाधां ्
णूाकारतोरणाम॥१०॥
पिरखािभः शतीिभः समै िवरािजताम।्
ूासादोपिर िवीणूदेश े दशकरः॥११॥
मििभः सिहतो वीरैः िकरीटदशकोलः।
नीलािििशखराकारः कालमेघसमूभः॥१२॥
रदडैः िसतऽैरन ेकै ः पिरशोिभतः।
एतिरे बो मु ो रामेण वै शकु ः॥१३॥
वानरैािडतः सग ् दशाननमपु ागतः।
ूहसन र् ावणः ूाह पीिडतः िकं परैः शक
ु ॥१४॥
चतथु ः सगः 293

रावण वचः ौु ा शकु ो वचनमॄवीत।्


सागरोरे तीरेऽॄवं ते वचनं यथा।
तत उ
ु कपयो गृहीा मां णातः॥१५॥
मिु िभन खद ै ह ं ु लो ं ु ूचबमःु ।
ततो मां राम रेित बोशं रघपु वः॥१६॥

िवसृतािमित ूाह िवसृोऽहं कपीरैः।
ततोऽहमागतो भीा ा तानरं बलम॥१७॥्
रासानां बलौघ वानरेबल च।
न ैतयोिवते सिदवदानवयोिरव॥१८॥

परूाकारमायाि िूमेकतरं कु।
ु ं वा दीयतां ूभो॥१९॥
सीतां वाऽ ै ूयाऽऽश ु य
ु ।
मामाह रामं ॄूिह रावणं मचः शक
यलं च समािौ सीतां मे तवानिस॥२०॥
तशय यथाकामं सस ैः सहबावः।

ःकाले नगर लां सूाकारां सतोरणाम॥२१॥
रासं च बलं पँय शरैिविं सतं मया।
घोररोषमहं मोे बलं धारय रावण॥२२॥

इोपररामाथ रामः कमललोचनः।
एकानगता यऽ चारः पषष ु भाः॥२३॥

ौीरामो लण ैव समीव िवभीषणः।
एत एव समथा े लां नाशियत ं ु ूभो॥२४॥
294 चतथु ः सगः

उा भीकरणे सव ित ु वानराः।


त याबलं ं पं ूहरणािन च॥२५॥
विधित परंु सवमके ि ु ते ऽयः।

पँय वानरसेनां तामसातां ूपूिरताम॥२६॥
गजि वानराऽ पँय पवतसिभाः।
न शाे गणियत ं ु ूाधाेन ॄवीिम ते॥२७॥
एष योऽिभमखु ो लां नदंिित वानरः।
यूथपानां सहॐाणां शतेन पिरवािरतः॥२८॥

समीवसे नािधपितनलो नामािननः।
एष पवताभः पिकसिभः॥२९॥
ोटयिभसंरो लाल ु पनः।
ू ं च पनः ु
यवु राजोऽदो नाम वािलपऽोऽितवीय
ु ्
वान॥३०॥
येन ा जनकजा रामातीववभा।
हनूमान ेष िवातो हतो येन तवाऽऽजः॥३१॥

ेतो रजतसाशो महाबिपराबमः।

तूण समीवमाग ु ित वानरः॥३२॥
पनग
येष िसंहसाशः पँयतल ु िवबमः।
रो नाम महासो लां नाशियत ं ु मः॥३३॥
एष पँयित वै लां िदधिव वानरः।
शरभो नाम राजे कोिटयूथपनायकः॥३४॥
पनस महावीय मै ििवदथा।
ु ताऽसौ िवकमसतो
नल सेतक ु बली॥३५॥
चतथु ः सगः 295

वानराणां वणन े वा सान े वा क ईरः।


शूराः सव महाकायाः सव य ु ािभकािणः॥३६॥
शाः सव चूणि यत ं ु लां रोगण ैः सह।
एतेषां बलसानं ूेकं वि ते ण॥ ु ३७॥
एषां कोिटसहॐािण नव प च स च।
तथा शसहॐािण तथाऽबदु शतािन च॥३८॥

समीवसिचवानां ते बलमेतकीिततम।्
अेषां त ु बलं नाहं वं ु शोऽि रावण॥३९॥
ु साादािदनारायणः परः।
रामो न मानषः
सीता साागेतिु िजगदािका॥४०॥
ताामेव सम ु ं जगावरजमम।्
तािाम सीता च जगतष ु तौ॥४१॥
िपतरौ पृिथवीपाल तयोवरी कथं भवेत।्
अजानता याऽऽनीता जगात ैव जानकी॥४२॥
णनािशिन संसारे शरीरे णभरु ।े
पभूताके राजंतिु वशिततके ॥४३॥
मलमांसािगभूियेऽहतालये ।
कै वाा ितिर काये तव जडाके ॥४४॥
यृ ते ॄहािदपातकािन कृ तािन च।
भोगभोा त ु यो देहः स देहोऽऽ पितित॥४५॥

पयपापे ु
समायातो जीवेन सखःखयोः।
कारणे देहयोगािदनाऽऽनः कुतोऽिनशम॥४६॥ ्
296 चतथु ः सगः

यावेहोऽि कताऽीााऽहं कुतेऽवशः।


अासाावदेव ानाशािदसवः॥४७॥
तां ज देहादाविभमानं महामते।
ु ो िवानााऽचलोऽयः॥४८॥
आाितऽिनमलः श

ाानवशतो बं ूितप िवम ु ित।


ु भावेन ााऽऽानं सदा र॥४९॥
तां श


िवरितं भज सवऽ पऽदारगृहािदष।ु
िनरयेिप भोगः ाशूकरतनाविप॥५०॥

देहं ला िववेकां िजं च िवशेषतः।


तऽािप भारते वष कमभमू ौ सल ्
ु भम॥५१॥

ु भवेत।्
को िवानासाृ ा देहं भोगानगो
अतं ॄाणो भूा पौलतनय सन॥५२॥ ्


अानीव सदा भोगाननधाविस िकं मधु ा।
इतः परं वा ा ं सवसं समाौय॥५३॥

राममेव परानं भिभावेन सवदा।


ु भव॥५४॥
सीतां सम रामाय तादानचरो

ु ोकं ूयािस।
ु ः सवपापेो िवल
िवम

नो चेिमसेऽधोऽधः पनरावृ िविजतः।
अीकु मां िहतमेव वदािम ते॥५५॥
पमः सगः 297

सितं कु भज हिरं शरयम ्


ौीराघवं मरकतोपलकािकाम।्
सीतासमेतमिनशं धृतचापबाणम ्

समीवलणिवभीषणसे िवतािम ् ॥५६॥
ु काडे चतथु ः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥४॥

॥पमः सगः॥
ौीमहादेव उवाच
ौु ा शक ु ोीतं वामाननाशनम।्
ु मख
रावणः बोधताॆाो दहिव तमॄवीत॥१॥्

अनजी सब ु
ु े गवाषसे
ु  कथम।्
शािसताऽहं िऽजगतां ं मां िश लसे॥२॥
इदानीमेव हि ां िक ु पूवक
 ृ तं तव।
रािम तेन रािम ां यिप वधोिचतम॥३॥ ्
इतो ग िवमूढ मेव ं ौोत ं ु न मे मम।्
महाूसाद इाु वेपमानो गृहं ययौ॥४॥
शकु ोऽिप ॄाणः पूव ॄिो ॄिवमः।
वानूिवधानेन वन े ितन ् कमकृत॥५॥


देवानामिभवृथ िवनाशाय सरिषाम।्
चकार यिवतितमिविां महामितः॥६॥
298 पमः सगः

रासानां िवरोधोऽभूको देविहतोतः।


वळदं इित ातऽैको रासो महान॥७॥ ्
अरं ूेरु ाितकापकरणोतः।
कदािचदागतोऽगाऽऽौमपदं मनु ेः॥८॥
तेन सूिजतोऽगो भोजनाथ िनमितः।
गते ात ं ु मनु ौ कुसवे ूा चारम॥९॥ ्
अगपधृक ् सोऽिप रासः शक ु मॄवीत।्
यिद दािस मे ॄन भ ् ोजनं देिह सािमषम॥१०॥ ्
बकालं न भंु मे मांस ं छागासवम।्
तथेित कारयामास मांसभों सिवरम॥११॥ ्
उपिवे मनु ौ भों ु रासोऽतीव सरम ु ।्
शक ु भायावपधृु  ा तां चामहयन ख ् लः॥१२॥
ु बिवरम।्
नरमांस ं ददौ त ै सपं
दैवादध े रतो ा चकोप ु सः॥१३॥
अमे ं मानषंु मांसमगः शक ु मॄवीत।्
अभं मानषंु मांस ं दवानिस मत॥ े १४॥
मं ं रासो भूा ित ं मानषाशनः। ु
इित शः शक ु ो भीा ूाहागं मनु े या॥१५॥
इदान भािषतं मेऽ मांस ं देहीित िवरम।्
तथ ैव दं भो देव िकं मे शापं ूदािस॥१६॥
ौु ा शक
ु  वचनं मु त ानमाितः।
ाा रःकृ तं सव ततः ूाह शक ु ं सधीः॥१७॥

पमः सगः 299

तवापकािरणा सव रासेन कृ तं िदम।्


अिवचायव मे दः शापे मिु नसम॥१८॥
तथाऽिप मे वचोऽमोघमेवमेव भिवित।

रासं वपरााय ्
रावण सहायकृ त॥१९॥
ित तावदा रामो दशाननवधाय िह।
आगिमित लायाः समीपं वानरैः सह॥२०॥
ूेिषतो रावणेन ं चारो भूा रघूमम।्
ा शापाििनम ्
ु ो बोधिया च रावणम॥२१॥
तानं ततो म ु ः परं पदमवािस।

इोऽगम िु नना शकु ो ॄाणसमः॥२२॥
बभूव रासः सो रावणं ूा संितः।
इदान चारपेण ा रामं सहानजम ्
ु ॥२३॥
रावणं तिवानं बोधिया पनि  म।्
ु ुत
पूवव ाणो भूा ितो वैखानस ैः सह॥२४॥
ततः समागम ृ ो मावान र् ासो महान।्

बिमाीितिनप ु राो मातःु िूयः िपता॥२५॥
णो
ूाह तं रासं वीरं ूशाेनाराना।
ण ु राजन व् चो मेऽ ौ ्
ु ा कु यथेितम॥२६॥
यदा ूिवा नगर जानकी रामवभा।
ु ँये िनिमािन दशानन॥२७॥
तदािद पया
घोरािण नाशहेतिू न तािन मे वदतः ण।ु
खरिनतिनघषा मेघा अितभयराः॥२८॥
300 पमः सगः

ु ने सवदा।
शोिणतेनािभवष ि लाम
दि देविलािन िि ूचलि च॥२९॥
 ैः ूहसमतः िता।
कािलका पाडुरदै 
खरा गोष ु ूजाये मूषका नकुलैः सह॥३०॥
ु ि पगा गडेन त।ु
े त ु य
माजारण
करालो िवकटो मु डः पषः
ु कृ िपलः॥३१॥
कालो गृहािण सवषां काले काले वेते।
एताािन ँये िनिमावि ु च॥३२॥
अतः कुल राथ शािं कु दशानन।
सीतां सृ  सधनां रामायाऽऽश ु ूय भोः॥३३॥
रामं नारायणं िवि िवेष ं ज राघवे।
यादपोतमािौ ािननो भवसागरम॥३४॥ ्
तरि भिपूताातो रामो न मानषः। ु
भज भिभावेन रामं सवदालयम॥३५॥ ्
यिप ं राचारो भा पूतो भिविस।
मां कु राजे कुलकौशलहेतवे॥३६॥
त ु मावतो वां िहतम ु ं दशाननः।
न मष यित ाा काल वशमागतः॥३७॥
मानवं कृ पणं राममेकं शाखामृगाौयम।्

समथ मसे के न हीनं िपऽा मिु निूयम॥३८॥
रामेण ूेिषतो नून ं भाषसे मनगलम।्
ग वृोऽिस बं ्
ु सोढं सव योिदतम॥३९॥
पमः सगः 301

इतो मणपदव दहेतचव।


इा ु सवसिचवैः सिहतः ूितदा॥४०॥
ूासादामे समासीनः पँयन ् वानरस ैिनकान।्
यु ायाऽऽयोजयवरासान स ् मपु ितान॥४१॥


रामोऽिप धनरादाय लणेन समातम।्
ा रावणमासीनं कोपेन कषीकृ तः॥४२॥
िकरीिटनं समासीनं मििभः पिरवेितम।्
शशााधि नभेन ैव बाणेन ैके न राघवः॥४३॥
ेतऽसहॐािण िकरीटदशकं तथा।
िचेद िनिमषाधन तदत ्
ु िमवाभवत॥४४॥
लितो रावणण ू  िववेश भवनं कम।्
आय रासान स ् वान ू् हूमख ् लः॥४५॥
ु ान ख
वानरैः सह यु ाय नोदयामास सरः।
ततो भेरीमृदा ैः पणवानकगोमख ु ैः॥४६॥
मिहषो ैः खरैः िसंहै िपिभः कृ तवाहनाः।

खशूलधनःपाशयितोमरशििभः ॥४७॥
लिताः सवतो लां ूितारमपु ाययःु ।
 वे रामेण नोिदता वानरष भाः॥४८॥
तूवम
उ िगिरािण िशखरािण महाि च।
् 
तंोा िविवधान य ु ाय हिरयूथपाः॥४९॥
ूेमाणा रावण तानीकािन भागशः।
राघविूयकामाथ लामादा॥५०॥
302 पमः सगः

ते िुमःै पवताम ै मिु िभ वमाः।


ततः सहॐयूथा कोिटयूथा यूथपाः॥५१॥
कोटीशतयतु ााे धनु गरं भृशम।्
आवः व गज वमाः॥५२॥
रामो जयितबलो लण महाबलः।

राजा जयित समीवो ु
राघवेणानपािलतः॥५३॥
इेव ं घोषय समं ययु िु धरेऽिरिभः।
हनूमानद ैव कुमदु ो नील एव च॥५४॥
नल शरभ ैव मैो ििवद एव च।
जावान द् िधव के सरी तार एव च॥५५॥
अे च बिलनः सव यूथपा वमाः।
ु 
ाराय ु लायाः सवतो धभृ  म।्
ु श
तदा वृ ैमहाकायाः पवताम ै वानराः॥५६॥

िनजािन रांिस नख ैद ै वेिगताः।
रासा तदा भीमा ारेः सवतो षा॥५७॥
िनग िभिपालै खैः शूलःै परध ैः।
ु नरानीकं महाकाया महाबलाः॥५८॥
िनजवा
ु नरा िजतकािशनः।
रासां तथा जवा
तदा बभूव समरो मांसशोिणतकदमः॥५९॥
रसां वानराणां च सभूवात ु ोपमः।
ते हय ै गज ै ैव रथ ैः कानसिभ ैः॥६०॥
पमः सगः 303

रोाया ययु िु धरे नादयो िदशो दश।


रासा कपीा पररजय ैिषणः॥६१॥
रासान ् वानरा जवाु नरां ैव रासाः।
रामेण िवनु ा ा हरयो िदिवजांशजाः॥६२॥
बभूवबु ि लनो ादा पीतामृता इव।

सीतािभमशपापेन रावणेनािभपािलतान॥६३॥
हतौीकान ह् तबलान र् ासान ज
् रोजसा।

चतथु ाशावशेषण े िनहतं रासं बलम॥६४॥्
स ैं िनहतं ा मेघनादोऽथ धीः।

ॄदवरः ौीमानधान ं गतोऽसरः॥६५॥
सवाकुशलो ोि ॄाेण समतः।

नानािवधािन शािण वानरानीकमदयन॥६६॥
ववष  शरजालािन तदत ु िमवाभवत।्
् ाममिवदां वरः॥६७॥
रामोऽिप मानयन ॄ
णं तूीमवु ासाथ ददश पिततं बलम।्
वानराणां रघौे ु
ु कोपानलसिभः॥६८॥
चापमानय सौिमऽे ॄाेणासरंु णात।्
भीकरोिम मे पँय बलम रघूम॥६९॥
मेघनादोऽिप त ु ा रामवामतितः।

तूण जगाम नगरं मायया माियकोऽसरः॥७०॥
पिततं वानरानीकं ा रामोऽितःिखतः।

उवाच माितं शीयं गा ीरमहोदिधम॥७१॥
304 पमः सगः

ु वः।
तऽ िोणिगिरनाम िदौषिधसम
तमानय िुत ं गा सीवय महामते॥७२॥
् हासान क
वानरौघान म ् ीित े सिरा
ु भवेत।्
आाूमाणिमा ु जगामािनलननः॥७३॥
आनीय च िगिरं सवान ् वानरान ् वानरष भः।

जीविया पनऽ ापियाऽऽययौ िुतम॥७४॥ ्

पूवव ैरवं नादं वानराणां बलौघतः।


ौ ्
ु ा िवयमापो रावणो वामॄवीत॥७५॥
राघवो मे महान श ् ऽःु ूाो देविविनिमतः।
ह ं ु तं समरे शीयं ग ु मम यूथपाः॥७६॥
मिणो बावाः शूरा ये च मियकािणः।

ु ाय िरतं मम शासनात॥७७॥
सव ग ु य
ये न गि य ु ाय भीरवः ूाणिववात।्
तान ह् िनाहं सवान म
् ासनपराखान ्
ु ॥७८॥
त ु ा भयसा िनजमू रणकोिवदाः।
अितकायः ूह महानादमहोदरौ॥७९॥
देवशऽिु न कु देवाकनराकौ।
अपरे बिलनः सव यययु ु ाय वानरैः॥८०॥
एते चाे च बहवः शूराः शतसहॐशः।
ूिवँय वानरं स ैं ममबु लदिप ताः॥८१॥
षः सगः 305

ु ु डीिभिपालै बाण ैः खैः परध ैः।


भश
अ ै ्
िविवध ैर ैिन जहु िरयूथपान॥८२॥
ते पादप ैः पवताम ैन खदं ै मिु िभः।
ूाण ैिवमोचयामासःु सवरासयूथपान॥८३॥ ्
रामेण िनहताः के िचमु ीवेण तथाऽपरे।
हनूमता चादेन लणेन महाना।
यूथप ैवानराणां ते िनहताः सवरासाः॥८४॥
रामतेजः समािवँय वानरा बिलनोऽभवन।्

रामशििवहीनानामेव ं शिः कुतो भवेत॥८५॥
सवरः सवमयो िवधाता

मायामनिवडनेन ।
सदा िचदानमयोऽिप रामो
य ्
ु ािदलीलां िवतनोित मायाम॥८६॥
ु काडे पमः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥५॥

॥षः सगः॥
ौीमहादेव उवाच
ौ ु े बलं नमितकायमख
ु ा य ु ं महत।्
रावणो ःखसः बोधेन महताऽऽवृतः॥१॥

िनधायेिजतं लारणाथ महाितः।
यं जगाम य ु ाय रामेण सह रासः॥२॥
306 षः सगः

िदं नमा सवशासंयतु म।्


राममेवािभिाव रासेो महाबलः॥३॥
वानरान ब् शो हा बाण ैराशीिवषोपमैः।

पातयामास समीवूम खु ान य् थ ्
ू नायकान॥४॥
गदापािणं महासं तऽ ा िवभीषणम।्
उसज महाशिं मयदां िवभीषणे॥५॥
तामापतीमालो िवभीषणिवघाितनीम।्

दाभयोऽयं रामेण वधाह नायमासरः॥६॥
ु लणो भीमं चापमादाय वीयवान।्
इा

िवभीषण परतः ितोऽक इवाचलः॥७॥
सा शिलणतन ं ु िववेशामोघशितः।
यावः शयो लोके मायायाः सवि िह॥८॥
तासामाधारभूत लण महानः।
मायाशा भवेिं वा शेषांश हरेनोः॥९॥
तथाऽिप मानषंु भावमापदनोतः। ु
मूितः पिततो भूमौ तमादात ं ु दशाननः॥१०॥
ह ैोलियत ं ु शो न बभूवाितिवितः।
सव जगतः सारं िवराजं परमेरम॥११॥ ्
कथं लोकाौयं िव ं ु तोलयेघरासः।

महीतकु ामं सौिमिऽं रावणं वी माितः॥१२॥
आजघानोरिस बुो वळकेन मिु ना।

तेन मिु ूहारेण जानामपत िु व॥१३॥
षः सगः 307

आ ै न ेऽौवण ैमन ् िधरं ब।



िवघूणम ाननयनो रथोप उपािवशत॥१४॥
अथ लणमादाय हनूमान र् ावणािदतम।्
आनयिामसामीं बाां पिरगृ तम॥१५॥्
ु न भा च परमेरः।
हनूमतः से

लघमगमे ु
वो गणां ु
गरजः॥१६॥
सा शिरिप तं ा ाा नारायणांशजम।्
रावण रथं ूागािावणोऽिप शन ैतः॥१७॥
संामवा जमाह बाणासनमथो षा।
राममेवािभिाव ा रामोऽिप तं बुधा॥१८॥
आ जगतां नाथो हनूमं महाबलम।्
रथं रावणं ा अिभिाव राघवः॥१९॥
ाशमकरोीों वळिनेषिनुरम।्
रामो गीरया वाचा रासेमवु ाच ह॥२०॥
रासाधम िता  गिमिस मे परः।ु
कृ ाऽपराधमेव ं मे सवऽ समदिशनः॥२१॥
येन बाणेन िनहता रासाे जनालये।
तेन ैव ां हिनािम िता मम गोचरे॥२२॥
ौीराम वचः ौ ु ा रावणो माताजम।्
वहं राघवं से शरैी ैरताडयत॥२३॥ ्
ु नू ोः तेजसा।
हतािप शरैी ैवायस
ु जो ननद च महाकिपः॥२४॥
वधत पने
308 षः सगः


ततो ा हनूमं सोणं रघसमः।
बोधमाहारयामास कालि इवापरः॥२५॥

सां रथं जं सूत ं शौघं धनरसा।
छऽं पताकां तरसा िचेद िशतसायकै ः॥२६॥
ततो महाशरेणाश ु रावणं रघसमः।

िवाध वळकेन पाकािरिरव पवतम॥२७॥्
रामबाणहतो वीरचाल च ममु ोह च।
हािपिततापं समी रघूमः॥२८॥
अधचेण िचेद तिरीटं रिवूभम।्

अनजानािम ग िमदान बाणपीिडतः॥२९॥
ूिवँय लामाा ः पँयिस बलं मम।
रामबाणेन संिवो हतदपऽथ रावणः॥३०॥
महा लया य ु ो लां ूािवशदातरु ः।

रामोऽिप लणं ा मूित ं पिततं भिव॥३१॥

मानषम ु श
पु ािौ लीलयाऽनश ु ोच ह।
ततः ूाह हनूमं व जीवय लणम॥३२॥ ्
महौषधीः समानीय पूवव ानरानिप।
तथेित रघवेणोो जगामाऽऽश ु महाकिपः॥३३॥
हनूमान व् ायवु ग
े ने णाीा महोदिधम।्
एतिरे चारा रावणाय वेदयन॥३४॥ ्
रामेण ूेिषतो देव हनूमान ् ीरसागरम।्
गतो न ेत ं ु लण जीवनाथ महौषधीः॥३५॥
षः सगः 309

ु ा तारवचनं राजा िचापरोऽभवत।्


ौ

जगाम राऽावेकाकी कालन ेिमगृहं णात॥३६॥
गृहागतं समालो रावणं िवयाितः।
कालन ेिमवाचेदं ूािलभयिवलः।
अािदकं ततः कृ ा रावणामतः ितः॥३७॥
िकं ते करोिम राजे िकमागमनकारणम।्
कालन ेिममवु ाचेदं रावणो ःखपीिडतः॥३८॥
ममािप कालवशतः कमेतपितम।्

मया शा हतो वीरो लणः पिततो भिव॥३९॥

तं जीवियतमु ान ेतमु ोषधीहनमान ् तः।

यथा त भवेिथा कु महामते॥४०॥
े मोहय महाकिपम।्
मायया मिु नवेषण
कालायो यथा भूयाथा कृ ैिह मिरे॥४१॥
रावण वचः ौ ु ा कालन ेिमवाच तम।्
रावणेश वचो मेऽ ण ु धारय ततः॥४२॥
् ारयाहम।्
िूयं ते करवायेव न ूाणान ध

मारीच यथाऽरये पराऽभू ग ृ िपणः॥४३॥
तथ ैव मे न सेहो भिवित दशानन।

हताः पऽा पौऽा बावा रासा ते॥४४॥
घातियाऽसरकु ु लं जीिवतेनािप िकं तव।
े जडाना॥४५॥
राेन वा सीतया वा िकं देहन
310 षः सगः

सीतां ूय रामाय रां देिह िवभीषणे।



वनं यािह महाबाहो रं मिु नगणाौयम॥४६॥
ाा ूातः शभु जले कृ ा सािदकाः िबयाः।
तत एकामािौ ु
सखासनपिरमहः॥४७॥
िवसृ सवतः सिमतरान ि् वषयान ब् िहः।
बिहःूवृागणं शन ैः ूक ् ूवाहय॥४८॥
ूकृ तेिभमाानं िवचारय सदाऽनघ।

चराचरं जगृ ं देहबीियािदकम ्
॥४९॥
आॄपय ं ँयते ौूयते च यत।्
ु स ैव मायेित कीितता॥५०॥
स ैषा ूकृ ितिरा
सगिितिवनाशानां जग ृ  कारणम।्
लोिहतेतकृ ािद ूजाः सृजित सवदा॥५१॥

कामबोधािदपऽाान ि् हंसातृािदककाः।
मोहयिनशं देवमाानं ैगण ्
ु ैिवभमु ॥५२॥
 भोृ मख
कतृ ् गणानानीरे
ु ान  ु ।
आरो वशं कृ ा तेन बीडित सवदा॥५३॥
शु ोऽाा यया य ु ः पँयतीव सदा बिहः।

िवृ च माानं मायागणिवमोिहतः॥५४॥
यदा सणा
ु ु ो बोते बोधिपणा।
य

िनवृिराानं पँयेव सदा ुटम॥५५॥
ु ः सदा देही म
जीव ु ैः।
ु ते ूाकृ त ैगण
मेव ं सदाऽऽानं िवचाय िनयतेियः॥५६॥
षः सगः 311

ु ो भिविस।
ूकृ तेरमाानं ाा म
ात ं ु यसमथऽिस सगणंु देवमाौय॥५७॥

किणके णपीठे मिणगणािते।



मृतरे तऽ जाना सह संितम॥५८॥

वीरासनं िवशालां िव ु


ु िनभारम ।्

िकरीटहारके यूरकौभािदिभरितम ् ॥५९॥

नूपरैु ः कटकै भा ं तथ ैव वनमालया।


लणेन धनु करेण पिरसेिवतम॥६०॥ ्

एवं ाा सदाऽऽानं रामं सविद ितम।्


भा परमया य ु ो मु ते नाऽ संशयः॥६१॥

ण ु वै चिरतं त भै िन मनधीः।


एवं चेृतपूवािण पापािन च महािप।
णादेव िवनँयि यथाऽेल ू राशयः॥६२॥

भज रामं पिरपूणम क े म्


िवहाय वैरं िनजभिय ु ः।
दा सदा भािवतभावपम ्
अनामपं पषं ु पराणम
ु ्
॥६३॥
ु काडे षः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥६॥
312 समः सगः

॥समः सगः॥
ौीमहादेव उवाच
ु ा रावणोऽमृतसिभम।्
कालन ेिमवचः ौ

जाल बोधताॆाः सिप रििरवािमत॥१॥
िनहि ां राानं मासनपराखमु ।्
परैः िकिहीा
ृ ं भाषसे रामिकरः॥२॥
कालन ेिमवाचेदं रावणं देव िकं बुधा।
न रोचते मे वचनं यिद गा करोिम तत॥३॥्
इाु ूययौ शीयं कालन ेिममहासरः।


नोिदतो रावणेन ैव हनूमिकारणात॥४॥
स गा िहमवा तपोवनमकयत।्
तऽ िशैः पिरवृतो मिु नवेषधरः खलः॥५॥
गतो मागमासा वायसु नू ोमहानः।

ततो गा ददशाथ हनूमानाौमं शभु म॥६॥
िचयामास मनसा ौीमान प् वनननः।
ु न मेते मिु नमडलम
परा ्
ु मम॥७॥
माग िवॅंिशतो वा मे ॅमो वा िचसवः।
याऽऽिवँयाऽऽौमपदं ा मिु नमशेषतः॥८॥

पीा जलं ततो यािम िोणाचलमनमम ।्

इा ्
ूिववेशाथ सवतो योजनायतम॥९॥
समः सगः 313

आौमं कदलीशालखजूर पनसािदिभः।


समावृत ं पफलैन ॆशाख ै पादप ैः॥१०॥
वैरभाविविनम ु ं िनमललणम।्
 ु ं श
तिहाौमे रे कालन ेिमः स रासः॥११॥
इयोगं समााय चकार िशवपूजनम।्
हनूमानिभवााऽऽह गौरवेण महासरम ्
ु ॥१२॥
भगवन र् ामतोऽहं हनूमााम नामतः।
रामकायण महता ीरािं गमु ु तः॥१३॥

तृषा मां बाधते ॄदकं कुऽ िवते।
यथें पातिु मािम कतां मे मनु ीर॥१४॥
त ु ा मातेवा ं कालन ेिममॄवीत।्
कमडगतं तोयं मम ं पातमु हिस॥१५॥
भु चेमािन पािन फलािन तदनरम।्
िनवस सखे ु नाऽ िनिामेिह रा ु मा॥१६॥
भूत ं भं भिवं च जानािम तपसा यम।्
उितो लणः सव वानरा रामवीिताः॥१७॥
त ु
ु ा हनमानाह कमडजलेन मे।

न शािधका तृा ततो दशय मे जलम॥१८॥
तथेाापयामास वटं ु मायािवकितम।्
वटो दशय िवीण वायस ्
ु नू ोजलाशयम॥१९॥
िनमी चािणी तोयं पीाऽऽग ममािकम।्
उपदेािम ते मं येन ििस चौषधीः॥२०॥
314 समः सगः

तथेित दिशत ं शीयं वटुना सिललाशयम।्


ूिवँय हनमांु ोयमिपबीिलतेणः॥२१॥
तताऽऽग मकरी महामाया महाकिपम।्
अमसं महावेगााितं घोरिपणी॥२२॥

ततो ददश हनमान ् स मकर षा।

दारयामास हाां वदनं सा ममार ह॥२३॥
ततोऽिरे दशे िदपधराना।

धामालीित िवाता हनूममथाॄवीत॥२४॥
सादादहं शापािम ु ाऽि कपीर।
शाऽहं मिु नना पूवम
 रा कारणारे॥२५॥
आौमे य ु ते ः कालन ेिममहासरः।

रावणूिहतो माग िवं कत ु तवानघ॥२६॥
मिु नवेषधरो नासौ मिु निवूिविहंसकः।
जिह ं ग शीयं िोणाचलमनमम ु ्
॥२७॥
गाहं ॄलोकं शातकषा।

ु सा ययौ ग हनूमानथाऽऽौमम॥२८॥
इा
आगतं तं समालो कालन ेिमरभाषत।
िकं िवलेन महता तव वानरसम॥२९॥

गृहाण मो मां ं देिह मे गदिणाम ।्
इो ु हनमा
ु ्
िु ं ढं बाऽऽह रासम॥३०॥
गृहाण दिणामेतािमा ु िनजघान तम।्
िवसृ मिु नवेष ं स कालन ेिममहासरः॥३१॥

समः सगः 315

ययु धु े वायपु ऽेु ण नानामायािवधानतः।



महामाियकतोऽसौ हनूमााियनां िरपः॥३२॥
जघान मिु ना शीि भमूधा ममार सः।

ततः ीरिनिधं गा ा िोणं महािगिरम॥३३॥
अा चौषधीऽ िगिरम ु ा सरः।
गृहीा वायवु ग
े ने गा राम सििधम॥३४॥ ्

उवाच हनमान र् ाममानीतोऽयं महािगिरः।
यंु कु देवश े िवलो नाऽ य ु ते॥३५॥
ौु ा हनूमतो वां रामः समानसः।

गृहीा चौषधीः शीयं सषेु णने महामितः॥३६॥
िचिकां कारयामास लणाय महान े।

ततः सोित ु ूोवाच लणः॥३७॥
इव बा
ित ित  गािस हीदान दशानन।
इित ॄवु मालो मूव याय राघवः॥३८॥
माितं ूाह वा सादाहाकपे।
िनरामयं ूपँयािम लणं ॅातरं मम॥३९॥
इाु वानरैः साध समीवे
ु ण समितः।
िवभीषणमतेन ैव य ु ाय समवितः॥४०॥
पाषाण ैः पादप ै ैव पवताम ै वानराः।
य ु ा भूा ययःु सव ययु 
ु ायािभमख ु वः॥४१॥

रावणो िवथे रामबाण ैिवो महासरः।
मात इव िसंहन े गडेन ेव पगः॥४२॥
316 समः सगः

अिभभूतोऽगमिाजा राघवेण महाना।


िसंहासन े समािवँय रासािनदमॄवीत॥४३॥ ्
मानषेु ण ैव मे मृमाह ु पूव िपतामहः।
ु िह न मां ह ं ु शोऽि भिव
मानषो ु कन॥४४॥
ततो नारायणः सााानषोऽभूु  संशयः।
रामो दाशरिथभू  ा मां ह ं ु समपु ितः॥४५॥
अनरयेन यूव शोऽहं रासेर।
उते च मंश े परमाा सनातनः॥४६॥

तेन ं पऽपौऽै
 बावै समितः।
ु मां िदवं गतः॥४७॥
हिनसे न सेह इा
स एव रामः सातो मदथ मां हिनित।
कुकण ु मूढाा सदा िनिावशं गतः॥४८॥
तं िवबो महासमानय ु ममािकम।्

इाे महाकायाणू  गा त ु यतः॥४९॥
िवबो कुौवणं िन ू रावणसििधम।्
नमृ  स राजानमासनोपिर संितः॥५०॥
तमाह रावणो राजा ॅातरं दीनया िगरा।
कुकण िनबोध ं महमपु ितम॥५१॥ ्
ु पौऽा बावाः।
रामेण िनहताः शूराः पऽाः
िकं कतिमदान मे मृकालु उपिते॥५२॥

एष दाशरथी रामः समीवसिहतो बली।
समिु ं सबलीा मूलं नः पिरकृ ित॥५३॥
समः सगः 317

ु तमाे हता वानरैयिु ध।


ये रासा म
ु े न पँयािम कदाचन॥५४॥
वानराणां यं य
नाशय महाबाहो यदथ पिरबोिधतः।
ॅातरु थ महास कु कम सरम
ु ्
॥५५॥
ौु ा तिावणे वचनं पिरदेिवतम।्

कुकण जहासो ैवचनं चेदमॄवीत॥५६॥
ु मिवचारे ते गिदतं यया नृप।
परा
तद ामपु गतं फलं पाप कमणः॥५७॥
 वे मया ूोो रामो नारायणः परः।
पूवम
ु ॥५८॥
सीता च योगमायेित बोिधतोऽिप न बसे
एकदाऽहं वन े सानौ िवशालायां ितो िनिश।
ो मया मिु नः सााारदो िददशनः॥५९॥
तमॄवं महाभाग कुतो गािस मे वद।
इो ु नारदः ूाह देवानां मणे ितः॥६०॥
तऽोमदु ं ते वािम ण ु ततः।
यवु ाां पीिडता देवाः सव िवमु पु ागताः॥६१॥
ऊचे ु देवदेवश ु भा समािहताः।
े ं ा
जिह रावणमों देव ऽैलोकटकम॥६२॥ ्
मानषेु ण मृित किता ॄणा परा। ु
अतं मानषो ु भूा जिह रावणकटकम॥६३॥ ्
तथेाह महािवःु सस ईरः।
ु ु ले देवो राम इिभिवौतु ः॥६४॥
जातो रघक
318 अमः सगः

स हिनित वः सवािनाु ूययौ मिु नः।



अतो जानीिह रामं ं परं ॄ सनातनम॥६५॥

ज वैरं भजा मायामानषिवमहम।्
भजतो भिभावेन ूसीदित रघूमः॥६६॥
भिजिनऽी ान भिमूदाियनी।

भिहीनेन यििृ तं सवमसमम॥६७॥

अवताराः सबहवो ु
िवोललानकािरणः।
तेषां सहॐसशो रामो ानमयः िशवः॥६८॥
ु मनसा वचसाऽिनशम।्
रामं भजि िनपणा

अनायासेन संसारं तीा याि हरेः पदम॥६९॥
ु श
ये राममेव सततं भिव ु सा
ायि त चिरतािन पठि सः।
मु ा एव भवभोगमहािहपाशैः
सीतापतेः पदमनसखंु ूयाि॥७०॥
ु काडे समः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥७॥

॥अमः सगः॥
ौीमहादेव उवाच
कुकणवचः ौ ु ु टीिवकटाननः।
ु ा ॅक
दशमीवो जगादेदमासनातिव॥१॥
अमः सगः 319


मानीतो न मे ानबोधनाय सबु िमान।्
ु  यिद रोचते॥२॥
मया कृ तं समीकृ  य

नो चे सषु थ ु
िनिा ां बाधतेऽधना।
रावण वचः ौ ु ा कुकण महाबलः॥३॥
ोऽयिमित िवाय तूण य ु ाय िनययौ।
स लिया ूाकारं महापवतसिभः॥४॥
िनययौ नगराूण भीषयन ह् िरस ैिनकान।्
स ननाद महानादं समिु मिभनादयन॥५॥ ्
वानरान क् ालयामास बाां भयन ् षा।
कुकण तदा ा सपिमव पवतम॥६॥ ्
िुववु ानराः सव कालाकिमवािखलाः।
ॅमं हिरवािहां मु रेण महाबलम॥७॥ ्
कालयं हरीन व् ग े ायं समतः।
चूणय ं मु रेण पािणपादैरनेकधा॥८॥
कुकण तदा ा गदापािणिवभीषणः।

ु   बिमान
ननाम चरणं त ॅात ्
॥९॥
िवभीषणोऽहं ॅातमु  दयां कु महामते।
रावण ु मया ॅातबधा पिरबोिधतः॥१०॥
सीतां देहीित रामाय रामः साानादनः।
न णोित च मां ह ं ु खम
ु  चोवान॥११॥ ्
िधक ् ां गेित मां हा पदा पािपिभरावृतः।
चतिु भमि िभः साध रामं शरणमागतः॥१२॥
320 अमः सगः

त ु ा कुकणऽिप ाा ॅातरमागतम।्


समािल च व ं जीव रामपदाौयात॥१३॥ ्
कुलसंरणाथाय रासानां िहताय च।

ु मे नारदातु म॥१४॥
महाभागवतोऽिस ं परा
ग तात ममेदान ँयते न च िकन।
मदीयो वा परो वाऽिप मदमिवलोचनः॥१५॥

इोऽौ ु ख
म ु ो ॅात
ु रणाविभव सः।
रामपामपु ाग िचापर उपितः॥१६॥
कुकणऽिप हाां पादाां पेषयन ह् रीन।्
चचार वानर सेनां कालयन ् गहिवत॥१७॥ ्
ा तं राघवः बुो वायं शमादरात।्
िचेप कुकणाय तेन िचेद रसः॥१८॥
समु रं दहं तेन घोरं ननाद सः।
् पीन॥१९॥
स हः पिततो भूमावन ेकानदयन क ्
पयमािौताः सव वानरा भयवेिपताः।
ु ं पँयः पयविताः॥२०॥
रामरासयोय
कुकणिँछहः शालम ु  वेगतः।

समरे राघवं ह ं ु िाव तमथोऽिनत॥२१॥
शालेन सिहतं वामहमैण े राघवः।
िछबामथायां नद ं वी राघवः॥२२॥
ावधचौ िनिशतावादाया पदयम।्
िचेद पिततौ पादौ लाािर महानौ॥२३॥
अमः सगः 321

िनकृ पािणपादोऽिप कुकणऽितभीषणः।


वडवामख ु वं ादाय रघननम ु ्
॥२४॥
अिभिाव िननदन र् ामसं यथा।
अपूरयिताम ै सायकै िघूमः॥२५॥

शरपूिरतवोऽसौ चबोशाितभयरः।

अथ सूयू तीकाशमैं शरमनमम ्
॥२६॥
ु वे।
वळाशिनसमं रामिेपासरमृ

स तवतसाशं ुरुडलदंकम॥२७॥
चकत रोऽिधपतेः िशरो वृऽिमवाशिनः।
तिरः पिततं लाािर कायो महोदधौ॥२८॥
िशरोऽ रोधयारं कायो नबाचूणय त।्
ततो देवाः सऋषयो गवाः पगाः खगाः॥२९॥

िसा या गका अरोिभ राघवम।्
ईिडरे कुसमासारै
ु वष ािभनिताः॥३०॥
आजगाम तदा रामं िु ं देवमनु ीरः।
ु भासा भासयन ि् दशः॥३१॥
नारदो गगनाण
ु रम।्
रामिमीवरँयाममदु ारां धनध
ईषाॆिवशालामैााितबाकम॥३२॥ ्

दयािा पँयं वानरारपीिडतान।्


ा गदया वाचा भा ोत ं ु ूचबमे॥३३॥
322 अमः सगः

नारद उवाच
देवदेव जगाथ परमान ् सनातन।
नारायणािखलाधार िवसािमोऽ ु ते॥३४॥
ु ानपोऽिप ं लोकानितवयन।्
िवश

मायया मनजाकारः ु
सखःखािदमािनव॥३५॥

ं मायया गमानः सवषां िद संितः।
योितः भावं  एवामलानाम॥३६॥ ्
उीलयन स ् ज
ृ ेतेऽ े राम जगयम।्

उपसंि॑यते सव या चिु न मीलनात॥३७॥
यिन ् सविमदं भाित यत ैतराचरम।्
या िकिोके ऽिं ै ते ॄणे नमः॥३८॥
ु कालं ािपणम।्
ूकृ ितं पषं
यं जानि मिु नौेा ै रामाय ते नमः॥३९॥
िवकाररिहतं शु ं ानपं ौिु तजगौ।
ां सवजगदाकारमूित चााह सा ौिु तः॥४०॥
िवरोधो ँयते देव वैिदको वेदवािदनाम।्

िनयं नािधगि सादं िवना बधाः॥४१॥
मायया बीडतो देव न िवरोधो मनागिप।

रिँमजालं रवेय ँयते जलवद ्ॅमात॥४२॥
ॅािानाथा राम िय सव ूकते।

ु ं परम॥४३॥
मनसोऽिवषयो देव पं ते िनगण
अमः सगः 323

कथं ँयं भवेवे ँयाभावे भजेथम।्


अतवावतारेष ु पािण िनपणा ु
ु भिव॥४४॥

भजि बिसारे व भवाणवम।्
कामबोधादयऽ बहवः पिरपिनः॥४५॥
भीषयि सदा चेतो माजारा मूषकं यथा।
ाम रतां िनं िूपमिप मानसे॥४६॥
ूजािनरतानां ते कथामृतपरानाम।्
सिनां राम संसारो गोदायते॥४७॥
अते सगणंु पं ााऽहं सवदा िद।
ु रािम लोके ष ु पूोऽहं सवदवै त ैः॥४८॥
म
राम या महाय कृ तं देविहतेया।
कुकणवधेना भूभारोऽयं गतः ूभो॥४९॥
ो हिनित सौिमिऽिरजेतारमाहवे।

हिनसेऽथ राम ं परो दशकरम॥५०॥
पँयािम सव देवशे िसैः सह नभोगतः।
ु ी मां देव गिमािम सरालयम
अनगृ ु ्
॥५१॥
इाु राममाम नारदो भगवानृिषः।
ययौ देवःै पूमानो ॄलोकमकषम॥५२॥ ्
ॅातरं िनहतं ौु ा कुकण महाबलम।्
रावणः शोकसो रामेणािकमणा॥५३॥
मूितः पिततो भूमाव ु ाय िवललाप ह।
िपतृ ं िनहतं ौ ्
ु ा िपतरं चाितिवलम॥५४॥
324 अमः सगः

इिजाह शोकात ज शोकं महामते।


ेत ु ते ःखमिखलं ो भव महीपते॥५५॥
सव समीकिरािम हिनािम च वै िरपून।्

गा िनकुिलां सप िया ताशनम॥५६॥
ला रथािदकं तादजेयोऽहं भवारेः।

ु िरतं गा िनिद ं हवनलम॥५७॥
इा
रमाारधरो रगानले ु पनः।
िनकुिलाले मौनी हवनायोपचबमे॥५८॥
िवभीषणोऽथ त ु ा मेघनाद चेितम।्
ूाह रामाय सकलं होमारं रानः॥५९॥
समाते चेोमोऽयं मेघनाद मतःे ।
ु रैु ः॥६०॥
तदाऽजेयो भवेिाम मेघनादः सरास
अतः शीयं लणेन घातियािम राविणम।्
आापय मया साध लणं बिलनां वरम।्
हिनित न सेहो मेघनादं तवानजः॥६१॥ु
ौीरामच उवाच

अहमेवागिमािम हिमिजतं िरपमु ।्
आेयने महाेण सवरासघाितना॥६२॥
िवभीषणोऽिप तं ूाह नासाव ैिन हते।
य ु ादश वषािण िनिाहारिवविजतः॥६३॥
ु िदो ॄणाऽ रानः।
तेन ैव मृिन
लण ु अयोाया िनगायाया सह॥६४॥
नवमः सगः 325

तदािद िनिाहारादी जानाित रघूम।


सेवाथ तव राजे ातं सविमदं मया॥६५॥
े लणं रया मया।
तदाापय देवश
हिनित न सेहः शेषः सााराधरः॥६६॥
मेव साागतामधीशो
नारायणो लण एव शेषः।
यवु ां धराभारिनवारणाथ म ्
जातौ जगाटकसूऽधारौ॥६७॥
ु काडे अमः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥८॥

॥नवमः सगः॥
ौीमहादेव उवाच
िवभीषणवचः ौु ा रामो वामथाॄवीत।्
जानािम त रौि मायां कृ ां िवभीषण॥१॥
स िह ॄािवरो मायावी च महाबलः।
जानािम लणािप पं मम सेवनम॥२॥्
ाैवासमहं तू भिवायगौरवात।्
ु लणं ूाह रामो ानवतां वरः॥३॥
इा
ग लण स ैेन महता जिह राविणम।्
ु ैः सवयथ
हनूममख ू  प ैः सह लण॥४॥
326 नवमः सगः

ृ ः।
जावानृराजोऽयं सह स ैेन संवत
िवभीषण सिचवैः सह ामिभयाित॥५॥
अिभ देश जानाित िववरािण सः।
राम वचनं ौु ा लणः सिवभीषणः॥६॥
जमाह कामक ु ं ौेमीमपराबमः।

ु ं ृा ः सौिमिऽरॄवीत॥७॥
रामपादाज
अ मामक ु ाः शरा िनिभ राविणम।्
ु ा
गिमि िह पातालं ात ं ु भोगवतीजले॥८॥
ु ा स सौिमिऽः पिरब ूण तम।्
एवम
इिजिधनाकाी ययौ िरतिवबमः॥९॥
ू ान ् पृतोऽगात।्
वानरैब साहॐ ैहनम
िवभीषण सिहतो मििभिरतं ययौ॥१०॥
जावमख ु ा ऋाः सौिमिऽं रयायःु ।
गा िनकुिलादेश ं लणो वानरैः सह॥११॥
अपँयलसातं रािाससलम।्

धनराय सौिमिऽयोऽभूूिरिवबमः॥१२॥
अदेन च वीरेण जावान ् रासािधपः।

तदा िवभीषणः ूाह सौिमिऽं पँय रासान॥१३॥
यदेतिासानीकं मेघँयामं िवलोते।
अानीक महतो भेदन े यवान भ ् व॥१४॥

रासेसतोऽिन ि् भे ँयो भिवित।
अिभिवाऽऽश ु यावै न ैतम समाते॥१५॥
नवमः सगः 327

जिह वीर राानं िहंसापरमधािमकम।्


ु ा लणः शभु लणः॥१६॥
िवभीषणवचः ौ
ववष  शरवषािण रासेसतंु ूित।
पाषाण ैः पवताम ै वृ ै हिरयूथपाः॥१७॥
िनजःु सवतो दैांऽे िप वानरयूथपान।्
परध ैः िशत ैबाण ैरिसिभयितोमरैः॥१८॥
ु नरानीकं तदा शो महानभूत।्
िनजवा
स सहारमु ल ु ः से हिररसाम॥१९॥ ्
इिजबलं सवममानं िवलो सः।
िनकुिलां च होमं च ा शीयं िविनगतः॥२०॥
रथमा सधनःु बोधेन महताऽऽगमत।्
समायन ्स सौिमिऽं य
ु ाय रणमूधि न॥२१॥
सौिमऽे मेघनादोऽहं मया जीव मोसे।

तऽ ा िपतृ ं स ूाह िनुरभाषणम॥२२॥
ृ ः सााद ्ॅाता िपतमु म
इहैव जातः संव  ।
यं जनम ु 
ृ परभृमागतः॥२३॥
कथं िुिस पऽायु पापीयानिस मितः।
ु लणं ा हनूमृतः ितम॥२४॥
इा ्
उदायधु िनिंश े रथे महित संितः।
महाूमाणम ु  घोरं िवारयन ध् नः॥२५॥

अ वो मामका बाणाः ूाणान प् ाि वानराः।
ततः शरं दाशरिथः सायािमऽकष णः॥२६॥
328 नवमः सगः

ससज रासेाय बुः सप  इव सन।्


इिजिनयनो लणं समदु  ै त॥२७॥
शबाशिनसमशल  णेनाहतः शरैः।
मु तमभवूढः पनः
ु ूातेियः॥२८॥
ददशावितं वीरं वीरो दशरथाजम।्
सोऽिभचबाम सौिमिऽं बोधसंरलोचनः॥२९॥
् निष
शरान ध ु साय लणं चेदमॄवीत।्
ु े न ो मे पराबमः॥३०॥
यिद ते ूथमे य
अ ां दशियािम ितेदान वितः।

इा ्
सिभबाण ैरिभिवाध लणम॥३१॥
दशिभ हनूमं तीधारैः शरोमैः।
ततः शरशतेन ैव सय ्
ु े न वीयवान॥३२॥
ु रो िनिबभदे िवभीषणम।्
बोधिगणसं

लणोऽिप तथा शऽ ं ु शरवषरवािकरत॥३३॥
ु िवं कवचं कानूभम।्
त बाण ैः ससं

शीयत रथोपे ितलशः पिततं भिव॥३४॥
ततः शरसहॐेण सो रावणाजः।

िबभेद समरे वीरं लणं भीमिवबमम॥३५॥
शीयतापतिं कवचं लण च।
कृ तूितकृ ताों बभूवतरु िभिुतौ॥३६॥
अभीं िनःसौ तौ यु ते ां तमु ल
ु ं पनः।

ृ सवाौ
शरसंवत सवतो िधरोितौ॥३७॥
नवमः सगः 329

ु कालं तौ वीरावों िनिशत ैः शरैः।


सदीघ
अयु ते ां महासौ जयाजयिवविजतौ॥३८॥
एतिरे वीरो लणः पिभः शरैः।

रावणेः सारिथं सां रथं च समचूणय त॥३९॥
िचेद कामकु ं त दशयन ्हलाघवम।्
सोऽ ु कामक ु ं भिं सं चबे राितः॥४०॥
तापमिप िचेद लणििभराशगु ैः।
तमेव िछधानं िवाधान ेकसायकै ः॥४१॥

पनरमादाय कामक ु ं भीमिवबमः।
इिजणं बाण ैः िशत ैरािदसिभ ैः॥४२॥
् वान ब् ाण ैरापूरयन ि् दशः।
िबभेद वानरान स
तत ऐं समादाय लणो राविणं ूित॥४३॥
ु ं ढिनुरम।्
सायाकृ  कणा ं कामक
उवाच लणो वीरः रन र् ामपदाज ्
ु म॥४४॥
धमाा सस रामो दाशरिथयिद।

िऽलोामूितदेन ं जिह राविणम॥४५॥
इाु बाणमाकणािकृ  तमिजगम।्
लणः समरे वीरः ससजिजतं ूित॥४६॥
स शरः सिशराणं ौीमिलतकुडलम।्
ूमेिजतः कायाातयामास भूतले॥४७॥
ततः ूमिु दता देवाः कीतयो रघूमम।्
ववषःु पवषा
ु िण वु मु मु ः॥४८॥
330 नवमः सगः

जहष  शबो भगवान ् सह देवमै ह िष िभः।


ु वु े िभनः॥४९॥
आकाशेऽिप च देवानां शौ
िवमलं गगनं चाऽऽसीिराऽभूिधािरणी।
िनहतं राविणं ा जयजसमितः॥५०॥
गतौमः स सौिमिऽः शमापूरयिणे।

िसंहनादं ततः कृ ा ाशमकरोिभः॥५१॥
तेन नादेन संा वानरा गतौमाः।
वानरे ु
ै सिहतः वि मानस ैः॥५२॥
लणः पिरतु ाा ददशा े राघवम।्
हनूमिासाां च सिहतो िवनयाितः॥५३॥
ववे ॅातरं रामं ें नारायणं िवभमु ।्
सादािघौे ु  हतो राविणराहवे॥५४॥
ौु ा तणाा तमािल रघूमः।
मूव याय मिु दतः सेहिमदमॄवीत॥५५॥ ्
साध ु लण तु ोऽि कम ते रं कृ तम।्
मेघनाद िनधन े िजतं सवमिरम॥५६॥
अहोराऽैििभवरः कथिििनपािततः।
िनःसपः कृ तोऽ िनयाित िह रावणः॥५७॥

पऽशोकाया यों ु तं हिनािम रावणम ्
ु ा लणेन महाबलम।्
मेघनादं हतं ौ
ु मूितः पनितः।
रावणः पिततो भमौ ु
िवललापाितदीनाा पऽशोके ु न रावणः॥५८॥
नवमः सगः 331


पऽ ु
गणकमािण संरन प् यदवे यत।्
अ देवगणाः सव लोकपाला महष यः॥५९॥
ु ि िनभयाः।
हतिमिजतं ाा सखं

इािद बशः पऽलालसो िवललाप ह॥६०॥
ततः परमसो रावणो रासािधपः।
् वािनाशियषराहवे
उवाच रासान स ु ॥६१॥

स पऽवधसः शूरः बोधवशं गतः।
ु ह ं ु सीतां ूिुव॥
संवी रावणो बा े ६२॥
खपािणमथायां बुं ा दशाननम।्

रासीमगा सीता भयशोकाकुलाभवत॥६३॥

एतिरे त सिचवो बिमान ् िु चः।


सपा नाम मेधावी रावणं वामॄवीत॥६४॥्
नन ु नाम दशमीव सााैौवणानजः।

वेदिवाोतातः कमपिरिनितः॥६५॥

अनेकगणसः कथं ीवधिमिस।
ु े हा रामं च लणम।्
अािभः सिहतो य
ूासे जानक शीयिमः ु स वतत॥६६॥
ततो राा सदा ु िनवेिदतम ्

वचः सध ूितगृ रावणः।
गृहं जगामाऽऽश ु शच ु ा िवमूढधीः
ु सभां च ूययौ स
पनः ु त
ृ ः॥६७॥
332 दशमः सगः

ु काडे नवमः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥९॥

॥दशमः सगः ॥
ौीमहादेव उवाच
स िवचाय सभामे रास ैः सह मििभः।

िनययौ येऽविशा ै रास ैः सह राघवम॥१॥
शलभः शलभ ैय ु ः ूलिमवानलम।्
ततो रामेण िनहताः सव ते रासा यिु ध॥२॥
यं रामेण िनहतीबाणेन विस।
िथतिरतं लां ूिववेश दशाननः॥३॥
ा राम बशः पौषं चामानषम ु ।्
रावणो माते ैव शीयं शब ु ािकं ययौ॥४॥
नमृ  दशमीवः शब ु ं ूािलरॄवीत।्
भगवन ् राघवेण ैवं ला रासयूथप ैः॥५॥

िवनािशता महादैा िनहताः पऽबावाः।
कथं मे ःखसोहिय ितित सरौ॥६॥

ु ूाह दशाननम।्
इित िवािपतो दैगः
होमं कु ूयेन रहिस ं दशानन॥७॥
यिद िवो न चेोमे तिह होमानलोितः
महान ् रथ वाहा चापतूणीरसायकाः।
सिवि त ैय ु मजेयो भिविस॥८॥
दशमः सगः 333

् ान ग
गृहाण मान म ्  होमं कु िुतम।्

इिरतं गा रावणो रासािधपः॥९॥
ु पातालसश मिरे े चकार ह।
गहां
लाारकपाटािद बा सवऽ यतः॥१०॥

होमिािण सा यााािभचािरके ।
ु ूिवँय च ैकाे मौनी होमं ूचबमे॥११॥
गहां

उितं धूममालो महां रावणानजः।
रामाय दशयामास होमधूम ं भयाकुलः॥१२॥
पँय राम दशमीवो होमं कत ु समारभत।्
यिद होमः समाः ादाऽजेयो भिवित॥१३॥
अतो िवाय होम ूेषयाऽऽश ु हरीरान।्

तथेित रामः समीवसते ्
नादं किपम॥१४॥
हनूममख ु ान ् वीरानािददेश महाबलान।्
ूाकारं लिया ते गा रावणमिरम॥१५॥ ्
दशकोः वानां गा मिररकान।्
ु  गजां हनन 
चूणय ामासरां ् णात॥१६॥

तत सरमा नाम ूभाते हसंया।

िवभीषण भाया सा होमानमसूचयत॥१७॥

गहािपधानपाषाणमदः पादघन ैः।
चूणि या महासः ूिववेश महागहाम ्
ु ॥१८॥
ा दशाननं तऽ मीिलतां ढासनम।्
ततोऽदाया सव वानरा िविवशिु ु त ्
 म॥१९॥
334 दशमः सगः

तऽ कोलाहलं चबुाडय सेवकान।्



सारांििप होमकुडे समतः॥२०॥

ॐवमाि हा रावण बलािुषा।
तेन ैव सघानाश ु हनूमान ् वगामणीः॥२१॥
ि दै काै वानरािमततः।
न जहौ रावणो ानं हतोऽिप िविजगीषया॥२२॥
ूिवँयाःपरेु वेँमदो वेगवरः।

समानये शबे धृा मोदर शभु ाम॥२३॥

रावण ैव परतो िवलपीमनाथवत।्

िवददारादाः ककंु रभूिषतम॥२४॥
ु ा िवम
म ु ाः पितताः समािसय ैः।

ौोिणसूऽ ं िनपिततं ऽिु टतं रिचिऽतम॥२५॥
किटूदेशािॐा नीवी त ैव पँयतः।
भूषणािन च सवािण पिततािन समतः॥२६॥
देवगवका नीता  ैः वमैः।
मोदरी रोदाथ रावणामतो भृशम॥२७॥ ्
बोशी कणं दीना जगाद दशकरम।्
े ं के शपाशे िवकृ ते॥२८॥
िनलोऽिस परैरव

भाया तवैव परतः ु
िकं जहोिष न लसे।
हते पँयतो य भाया पाप ै शऽिु भः॥२९॥
मत ं तेन तऽैव जीिवतारणं वरम।्
हा मेघनाद ते माता िँयते बत वानरैः॥३०॥
दशमः सगः 335

िय जीवित मे ःखमीशं च कथं भवेत।्


भाया ला च सा भऽा मे जीिवताशया॥३१॥
ौु ा तेिवतं राजा मोदया दशाननः।
उौ खमादाय ज देवीिमित ॄवु न॥३२॥्
जघानादममः किटदेश े दशाननः।

तदोृ ययःु सव िवं हवनं महत॥३३॥
रामपामपु ाग तःु सव ूहिष ताः
रावण ु ततो भायामवु ाच पिरसायन।्
दैवाधीनिमदं भिे जीवता िकं न ँयते।
ज शोकं िवशालाि ानमाल िनितम॥३४॥ ्
अानूभवः शोकः शोको ानिवनाशकृ त।्
अानूभवाहीः ु
शरीरािदनास॥३५॥

तूलः पऽदारािदसः संसिृ ततः।
हष शोकभयबोधलोभमोहृहादयः ॥३६॥
अानूभवा ेत े जमृजरादयः। ु
आा त ु के वलं श
ु ो ितिरो लेपकः॥३७॥
आनपो ानाा सवभाविवविजतः।
न संयोगो िवयोगो वा िवते के निचतः॥३८॥
एवं ाा माानं ज शोकमिनिते।
इदानीमेव गािम हा रामं सलणम॥३९॥ ्
आगिमािम नो चेां दारियित सायकै ः।
ौीरामो वळक ै ततो गािम तदम॥४०॥ ्
336 दशमः सगः

तदा या मे कता िबया मासनािये।



सीतां हा मया साध ं ूवेिस पावकम॥४१॥
एवं ौु ा वच रावणाितःिखता।
उवाच नाथ मे वां ण ु सं तथा कु॥४२॥
शो न राघवो जेत ं ु या चा ैः कदाचन।
रामो देववरः सााधानपषे ु रः॥४३॥
मो भूा परा ु के मन ं ु वैवतं ूभः।

रर सकलापो राघवो भवलः॥४४॥
रामः कू मऽभवूव लयोजनिवृतः।
समिु मथने पृ े दधार कनकाचलम॥४५॥ ्
 ो हतोऽन ेन महाना।
िहरयाोऽितवृ
बोडपेण वपषाु ोणीमु रता िचत॥४६॥्

िऽलोककटकं दै ं िहरयकिशप ं ु परा।

हतवाारिसंहन ु
वपषा ु
रघननः॥४७॥
िवबमैििभरेवासौ बिलं बा जगयम।्
आबादारु  ु
े ाय भृाय रघसमः॥४८॥
रासाः िऽयाकारा जाता भूमभ े र ावहाः।
तान ह् ा बशो रामो भवंु िजा दानु ेः॥४९॥
स एव सातं जातो रघवंु श े परारः।
भवदथ रघौे ु ो मानषम ु पु ागतः॥५०॥
त भाया िकमथ वा ता सीता वनालात।्

मम पऽिवनाशाथ ािप िनधनाय च॥५१॥
दशमः सगः 337

इतः परं वा वैदहे  ूेषय रघूमे।



िवभीषणाय रां त ु दा गामहे वनम॥५२॥
मोदरीवचः ौ ु ा रावणो वामॄवीत।्
ु ॅ
कथं भिे रणे पऽान ् ातॄन र् ासमडलम॥५३॥

घातिया राघवेण जीवािम वनगोचरः।



रामेण सह योािम रामबाण ैः सशीयग ैः॥५४॥

िवदायमाणो याािम तिोः परमं पदम।्


जानािम राघवं िव ं ु ल जानािम जानकीम।्
ाैव जानकी सीता मयाऽऽनीता वनालात॥५५॥ ्
रामेण िनधनं ूा याामीित परं पदम।्
िवमु ां त ु संसारािमािम सह िूये॥५६॥
परानमयी श ु ा सेते या ममु 
ु िु भः।
तां गितं त ु गिमािम हतो रामेण संयगु ॥ े ५७॥

ूा कषाणीह मिु ं याािम लभाम॥५८॥
े शािदपकतरयतु ं ॅमाम ्

दाराजाधनबझषािभय ु म।्

औवानलाभिनजरोषमनजालम ्
संसारसागरमती हिरं ोजािम॥५९॥
ु काडे दशमः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥१०॥
338 एकादशः सगः

॥एकादशः सगः ॥
ौीमहादेव उवाच
ु वचनं ूेा रा मोदर तदा।
इा
रावणः ूययौ यों ु रामेण सह संयगु ॥
े १॥
ढं नमााय वृतो घोरैिन शाचरैः।

ु ं सवथं सकू बरम॥२॥
चबै ः षोडशिभय
ु ं भयावहम।्
िपशाचवदन ैघरैः खरैय
सवाशसिहतं सवपरसंयतु म॥३॥ ्
िनबामाथ सहसा रावणो भीषणाकृ ितः।

आयां रावणं ा भीषणं रणकक शम॥४॥
साऽभूदा सेना वानरी रामपािलता
हनूमानथ चो
ु रावणं योम ु ाययौ।
आग हनमानु र् ोवतल
ु िवबमः॥५॥
मिु बं ढं बा ताडयामास वेगतः।

तेन मिु ूहारेण जानामपतिथे ॥६॥
मूितोऽथ मु तन रावणः पनितः।

उवाच च हनूमं शूरोऽिस मम सतः॥७॥
हनूमानाह तं िधां यं जीविस रावण।
ं ताविु ना वो मम ताडय रावण॥८॥
पाया हतः ूाणाोसे नाऽ संशयः।
तथेित मिु ना वो रावणेनािप तािडतः॥९॥
एकादशः सगः 339

िवघूणम ाननयनः िकिँमलमाययौ।


संामवा किपराड ् रावणं हमु 
ु तः॥१०॥
ततोऽऽ गतो भीा रावणो रासािधपः।
हनूमानद ैव नलो नीलथ ैव च॥११॥
चारः समवेामे ा रासपवान ु ।्
अिवण तथा सप रोमाणं खरोमकम॥१२॥ ्
तथा वृिकरोमाणं िनजःु बमशोऽसरान ु ।्
चारतरु ो हा रासान भ ् ीमिवबमान।्
िसंहनादं पृथक ् कृ ा रामपामपु ागताः॥१३॥
ततः बुो दशमीवः सँय दशनदम॥१४॥ ्
िववृ नयन े बू रो राममेवाधावत।
दशमीवो रथ ु रामं वळोपमैः शरैः॥१५॥
आजघान महाघोरैधारािभिरव तोयदः।
ु सवान व् ानरानिप िवधे॥१६॥
राम परतः
ततः पावकसाशैः शरैः कानभूषण ैः।
अवष िणे रामो दशमीवं समािहतः॥१७॥

रथं रावणं ा भूिमं रघननम ।्
आय मातिलं शबो वचनं चेदमॄवीत॥१८॥ ्
रथेन मम भूिमं शीयं यािह रघूमम।्
िरतं भूतलं गा कु काय ममानघ॥१९॥
एवमु ोऽथ तं ना मातिलदवसारिथः।

ततो हय ै संयो हिरत ैः नोमम॥२०॥
340 एकादशः सगः


गायाथ राम पचबाम मातिलः।
ूािलदवराजेन ूेिषतोऽि रघूम॥२१॥
रथोऽयं देवराज िवजयाय तव ूभो।

ूेिषत महाराज धनरैु ं च भूिषतम॥२२॥
अभे ं कवचं खं िदतूणीयगु ं तथा।
आ च रथं राम रावणं जिह रासम॥२३॥्
मया सारिथना देव वृऽ ं देवपितयथा।

इं पिरब नमृ  रथोमम॥२४॥ ्
आरोह रथं रामो लोकाँा िनयोजयन।्
ततोऽभवहाय ्
ु ं भ ैरवं रोमहष णम॥२५॥
महानो राघव रावण च धीमतः।
आेयने च आेय ं दैव ं दैवने राघवः॥२६॥
अं रासराज जघान परमािवत।्
तत ु ससृज े घोरं रासं चामिवत।्
बोधेन महताऽऽिवो रामोपिर रावणः॥२७॥
रावण धनमु  ु ाः सपा भूा महािवषाः।

शराः कानपाभा ्
राघवं पिरतोऽपतन॥२८॥
ु ैः।
त ैः शरैः सप वदन ैवमिरनलं मख
िदश िविदश ैव ााऽ तदाऽभवन॥२९॥ ्
रामः सपातो ा समािरपूिरतान।्
ु ूावतयिणे॥३०॥
सौपणमं तद ्घोरं परः
एकादशः सगः 341

रामेण मु ाे बाणा भूा गडिपणः।


िचिः सप बाणांान स ् मात स
् प शऽवः॥३१॥
अे ूितहते य ु े रामेण दशकरः।
अवष तो रामं घोरािभः शरवृििभः॥३२॥
ु शरानीकै राममिकािरणम।्
ततः पनः
अदिया त ु घोरेण मातिलं ूिवत॥३३॥
पातिया रथोपे रथके त ं ु च कानम।्
ऐानानहनिावणः बोधमूितः॥३४॥
िवषेदवगवाारणाः िपतरथा।
आाकारं हिरं ा िथता महष यः॥३५॥
िथता वानरेा बभूवःु सिवभीषणाः।
दशाो िवंशितभजः ु ूगृहीतशरासनः॥३६॥
दशे रावणऽ मैनाक इव पवतः।
राम ु ॅक
ु ु िटं बा बोधसंरलोचनः॥३७॥
कोपं चकार सशं िनदहिव रासम।्

धनरादाय देव ु
े धनराकारम त ्
ु म॥३८॥
गृहीा पािणना बाणं कालानलसमूभम।्
िनदहिव च ु
ु ा दशे िरपमिके ॥३९॥
पराबमं दशियत ं ु तेजसा ूलिव।
ूचबमे कालपी सवलोक पँयतः॥४०॥
िवकृ  चापं राम ु रावणं ूितिव च।
हष यन ् वानरानीकं कालाक इवाबभौ॥४१॥
342 एकादशः सगः

बुं राम वदनं ा शऽ ं ु ूधावतः।


तऽसःु सवभतू ािन चचाल च वसरा॥४२॥

रामं ा महारौिमु ातां सदाणान
ु ।्

ऽािन सवभतू ािन रावणं चािवशयम॥४३॥

िवमाना सरगणाः िसगविकराः।
दशःु समहाय
ु ु ं लोकसंवतकोपमम।्

ऐमं समादाय रावण िशरोऽिनत॥४४॥
मूधानो रावणाथ बहवो िधरोिताः।
गगनापति  तालािदव फलािन िह॥४५॥
न िदनं न च वै रािऽन  सां न िदशोऽिप वा।
ूकाशे न तिूपं ँयते तऽ सरे॥४६॥
ततो रामो बभूवाथ िवयािवमानसः।

शतमेकोरं िछं िशरसां च ैकवचसाम॥४७॥
न च ैव रावणः शाो ँयते जीिवतयात।्
ततः सवािवीरः कौसानवधनः॥४८॥
अ ै बिभय ु ियामास राघवः।
य ैयबाण ैहता दैा महासपराबमाः॥४९॥
त एते िनलं याता रावण िनपातन े।
इित िचाकुले रामे समीपो िवभीषणः॥५०॥
उवाच राघवं वां ॄदवरो सौ।
िविा बाहवोऽ िविािन िशरांिस च॥५१॥
एकादशः सगः 343

उि पनः ु शीयिमाह भगवानजः।


नािभदेशऽे मृत ं त कुडलाकारसंितम॥५२॥ ्
तोषयानलाेण त मृतो ु भवेत।्
िवभीषणवचः ौ ु ा रामः शीयपराबमः॥५३॥
पावकाेण संयो नािभं िवाध रसः।
अनरं च िचेद िशरांिस च महाबलः॥५४॥
बानिप च संरो रावण रघूमः।
ततो घोरां महाशिमादाय दशकरः॥५५॥
िवभीषणवधाथाय िचेप बोधिवलः।
िचेद राघवो बाण ैां िशत ैहमभूिषत ैः॥५६॥
दशमीविशरँछेदादा तेजो िविनगतम।्
ानपो बभूवाथ िछ ैः शीषभय रैः॥५७॥
ु िशरसा बाां रावणो बभौ।
एके न म
रावण ु पनः
ु बुो नानाशावृििभः॥५८॥
ववष  रामं तं रामथा बाण ैववष  च।
ततो य ु मभूद ्घोरं तमु ल ्
ु ं लोमहष णम॥५९॥
अथ संारयामास मातली राघवं तदा।
िवसृजां वधाया ॄां शीयं रघूम॥६०॥
िवनाशकालः ूिथतो यः सरैु ः सोऽ वतत।े
उमां न च ैत छें राघव या॥६१॥
न ैव शीि ूभो वो व एव िह ममिण।
ततः संािरतो रामेन वाेन मातलेः॥६२॥
344 एकादशः सगः

जमाह स शरं दीं िनःसिमवोरगम।्


य पा त ु पवनः फले भारपावकौ॥६३॥
शरीरमाकाशमयं गौरवे मेमरौ।
पविप च िवा लोकपाला महौजसः॥६४॥
जामानं वपषाु भातं भारवचसा।
तममु मं लोकानां भयनाशनमत ्
ु म॥६५॥
अिभम ततो रामं महेष ं ु महाभजः। ु
वेदूोे न िविधना सधे कामक ु े बली॥६६॥
तिन स ् ीयमान े त ु राघवेण शरोमे।

सवभतू ािन िवऽेसचाल ु
च वसरा॥६७॥
स रावणाय सो भृशमान कामक ु म।्
िचेप परमायमं ममघाितनम॥६८॥ ्
स वळ इव धष वळपािणिवसिजतः।
कृ ता इव घोराो पतिावणोरिस॥६९॥
स िनमो महाघोरः शरीराकरः परः।
िबभेद दयं तूण रावण महानः॥७०॥
रावणाहराणान ् िववेश धरणीतले।

स शरो रावणं हा रामतूणीरमािवशत॥७१॥
ु ं महत।्
त हापाताश ु सशरं कामक
ु िमवेगने
गतासॅ रासेोऽपतिु व॥७२॥
तं ा पिततं भूमौ हतशेषा रासाः।
हतनाथा भयऽा िुवःु सवतोिदशम॥७३॥्
एकादशः सगः 345

दशमीव िनधनं िवजयं राघव च।


ततो िवन ेः संा वानरा िजतकािशनः॥७४॥
वदो रामिवजयं रावण च तधम।्
अथािरे नदौिदशिभः॥७५॥
पपात पवृ ु ि समािाघवोपिर।
तु व ु नु यः िसाारणा िदवौकसः॥७६॥
ु म
अथािरे ननृतःु सवतोऽरसो मदु ा।
रावण च देहों ोितरािदवुरत॥७७॥ ्
ु ं देवानां पँयतां सताम।्
ूिववेश रघौे
ु भायं रावण महानः॥७८॥
देवा ऊचरहो
वयं त ु सािका देवा िवोः कायभाजनाः।
भयःखािदिभााः संसारे पिरवितनः॥७९॥
अयं त ु रासः बू रो ॄहाऽतीव तामसः।
परदाररतो िवु षे ी तापसिहंसकः॥८०॥
पँय ु सवभतू षे ु राममेव ूिववान।्
एवं ॄवु  ु देवषे ु नारदः ूाह सितः॥८१॥

णतु ाऽ सरा
ु यूय ं धमतिवचणाः।

रावणो राघवेषादिनशं िद भावयन॥८२॥
भृ ैः सह सदा रामचिरतं ेषसंयतु ः।
ौु ा रामािनधनं भयावऽ राघवम॥८३॥्

पँयनिदनं े ु
राममेवानपँयित।

बोधोऽिप रावणाऽऽश ु गबोधािधकोऽभवत ्
॥८४॥
346 ादशः सगः

रामेण िनहताे िनधूत ाशेषकषः।


रामसायु मेवाऽऽप रावणो मु बनः॥८५॥
पािपो वा राा परधनपरदारेष ु सो यिद ान-्
िनं ेहायाा रघकु ु लितलकं भावयन ् सरेतः।
भूा श ु ारो भवशतजिनतानेकदोष ैिवम ु ः

सो राम िवोः सरवरिवन ्
तंु याित वैकुठमाम॥८६॥
हा यु े दशां िऽभवनिवषमं
ु वामहेन चापम ्
ु िव ितितरकरधृत ं ॅामयन ब् ाणमेकम।्
भमौ
आरोपानेऽः शरदिलतवपःु सूयक  ोिटूकाशो

वीरौीबरािदशपितन ु पात ु मां वीररामः॥८७॥
तः
ु काडे एकादशः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥११॥

॥ादशः सगः॥
ौीमहादेव उवाच
रामो िवभीषणं ा हनूमं तथाऽदम।्
लणं किपराजं च जावं तथा परान॥१॥्
पिरतु ने मनसा सवान ेवाॄवीचः।
भवतां बावीयण िनहतो रावणो मया॥२॥
ु याविदवाकरौ।
कीितः ाित वः पया

कीतियि भवतां कथां ऽैलोपावनीम॥३॥
ादशः सगः 347

मयोपेतां किलहरां याि परमां गितम।्


एतिरे ा रावणं पिततं भिव॥४॥ ु
मोदरीमख ु ाः सवाः ियो रावणपािलताः।
पितता रावणामे शोचः पयदवे यन॥५॥ ्
िवभीषणः शश ु ोचातः शोके न महताऽऽवृतः।
पिततो रावणामे बधा पयदवे यत॥६॥ ्
राम ु लणं ूाह बोधय िवभीषणम।्
करोत ु ॅातृसं ारं िकं िवलेन मानद॥७॥
ियो मोदरीम ु ाः पितता िवलपि च।
िनवारयत ु ताः सवा रासी रावणिूयाः॥८॥
एवमु ोऽथ रामेण लणोऽगािभीषणम।्
उवाच मृतकोपाे पिततं मृतकोपमम॥९॥ ्
शोके न महताऽऽिवं सौिमिऽिरदमॄवीत।्
यं शोचिस ं ःखेन कोऽयं तव िवभीषण॥१०॥
ं वा कतमः सृःे परेु दानीमतः परम।्
योयौघपितताः िसकता याि तशाः॥११॥
संयु े िवय ु े तथा कालेन देिहनः।
यथा धानास ु वै धाना भवि न भवि च॥१२॥
एवं भूतषे ु भूतािन ूेिरतानीशमायया।
ु ाः कालवशोवाः॥१३॥
ं चेम े वयमे च त
जमृ ू यदा यादा तािवतः।
ईरः सवभतू ािन भूत ैः सृजित हजः॥१४॥
348 ादशः सगः

आसृ ैरत ैिन रपेोऽिप बालवत।्


देहने देिहनो जीवा देहाेहोऽिभजायते॥१५॥
बीजादेव यथा बीजं देहा इव शातः।

देिहदेहिवभागोऽयमिववेककृ तः परा॥१६॥
नानां ज नाश यो वृिः िबयाफलम।्
िरु ाभातमा यथाेदािविबयाः॥१७॥
त इमे देहसंयोगादाना भासहात।्
यथा यथा तथा चाायतोऽसदामहात॥१८॥ ्

ूसानहावादा भाित न संसिृ तः।
जीवतोऽिप तथा तिमु ानहतेः॥१९॥
ताायामनोधम जहमताॅमम।्
रामभिे भगवित मनो धेानीरे॥२०॥
सवभतू ािन परे मायामानषिपिण। ु
बाेियाथ सााजिया मनः शन ैः॥२१॥
तऽ दोषान द् शिया रामाने िनयोजय।
देहबाु भवेाता िपता माता सियः॥२२॥

िवलणं यदा देहाानााानमाना।
ु ता माता िपता सत
तदा कः क वा बॅा ्
ु ॥२३॥
िमाानवशााता दारागारादयः सदा।
शादय िवषया िविवधा ैव सदः॥२४॥

बलं कोशो भृवग रां भूिमः सतादयः।
अानजाव ते णसमभरु ाः॥२५॥
ादशः सगः 349

अथोि दा रामं भावयन भ् िभािवतम।्


ु  राािद भन
अनवत ु ् ूारमहम॥२६॥ ्
भूत ं भिवदभजन ्वतमानमथाचरन।्
िवहर यथाायं भवदोष ैन  िलसे॥२७॥
आापयित रामां यातःु साराियकम।्
तु यथाशां दतीािप योिषतः॥२८॥
िनवारय महाबेु लां ग ु मा िचरम।्
ौु ा यथावचनं लण िवभीषणः॥२९॥
ा शोकं च मोहं च रामपामपु ागमत।्
ु धमो धमाथ सिहतं वचः॥३०॥
िवमृँय बा
राम ैवानवृु थ मु रं पयभाषत।
ं मनृत ं बू रं धमोतं ूभो॥३१॥
नृशस
नाहऽि देव संत ु परदारािभमिशनम।्
ौु ा तचनं ूीतो रामो वचनमॄवीत॥३२॥ ्
मरणाािन वैरािण िनवृ ं नः ूयोजनम।्
िबयताम संारो ममाेष यथा तव॥३३॥
रामाां िशरसा धृा शीयमेव िवभीषणः।
ु रा मोदर तदा॥३४॥
सावा ैमहाबिं
सायामास धमाा धमबििवु भीषणः।
रयामास धमः संाराथ बावान॥३५॥ ्
े िवधानतः।
िचां िनवेँय िविधवितृमध
आिहताेयथ ा काय रावण िवभीषणः॥३६॥
350 ादशः सगः


तथ ैव सवमकरोिभः सह मििभः।
ददौ च पावकं त िविधयु ं िवभीषणः॥३७॥
ाा च ैवािवेण ितलान द् भािभिमिौतान।्
उदके न च सिौान ् ूदाय िविधपूवक ्
 म॥३८॥
ूदाय चोदकं त ै मूा च ैनं ूण च।

ताः ियोऽननयामास साम ु ा पनःु पनः॥३९॥

गतािमित ताः सवा िविवशनु गरं तदा।
ूिवास ु च सवास ु रासीष ु िवभीषणः॥४०॥
रामपामपु ाग तदाऽितिनीतवत।्

रामोऽिप सह स ैेन ससमीवः सलणः॥४१॥
हष लेभ े िरपून ह् ा यथा वृऽ ं शतबतःु ।
मातिल तदा रामं पिरबािभव च॥४२॥

अनात रामेण ययौ ग िवहायसा।

ततो मना रामो लणं चेदमॄवीत॥४३॥
िवभीषणाय मे लारां दं परैु व िह।
इदानीमिप गा ं लामे िवभीषणम॥४४॥्
अिभषेचय िवू ै मवििधपूवक  म।्
ु लणण
इो ू  जगाम सह वानरैः॥४५॥
ु कलशैः समिु जलसंयतु ैः।
लां सवण
अिभषेकं शभु ं चबे रासे धीमतः॥४६॥
ादशः सगः 351

ततः पौरजन ैः साध नानोपायनपािणिभः।


िवभीषणः ससौिमिऽपायनपरृ ु तः॥४७॥

दडूणाममकरोिामािकमणः ।
रामो िवभीषणं ा ूारां मदु ाितः॥४८॥
कृ तकृ िमवाानममत ु
सहानजः।

ु च समािल रामो वामथाॄवीत॥४९॥
समीवं
सहायेन या वीर िजतो मे रावणो महान।्
िवभीषणोऽिप लायामिभिषो मयाऽनघ॥५०॥
ततः ूाह हनूमं पा ं िवनयाितम।्
िवभीषणानमतेु ग ं रावणालयम॥५१॥ ्

जान ै सवमाािह रावण वधािदकम।्


जानाः ूितवां मे शीयमेव िनवेदय॥५२॥
एवमाािपतो धीमान र् ामेण पवनाजः।
ु लां पूमानो िनशाचरैः॥५३॥
ूिववेश पर
ूिवँय रावणगृहं िशंशपामूलमािौताम।्

ददश जानक तऽ कृ शां दीनामिनिताम॥५४॥
रासीिभः पिरवृतां ाय राममेव िह।
िवनयावनतो भूा ूण पवनाजः॥५५॥
ु भूा ूो भाऽमतः ितः।
कृ तािलपटो
 िृ तं ययौ॥५६॥
तं ा जानकी तू िा पूव
352 ादशः सगः

ाा तं रामतं सा हषाौमख ु ी बभौ।


स तां सौमख ु  ा त ै पवनननः।
राम भािषतं सवमाातमु पु चबमे॥५७॥

देिव रामः ससमीवो िवभीषणसहायवान।्
कुशली वानराणां च स ै ै सहलणः॥५८॥
रावणं ससतंु हा सबलं सह मििभः।

ामाह कुशलं रामो राे कृ ा िवभीषणम॥५९॥
ौ ु ा भतःु िूयं वां हष गदया िगरा।
िकं ते िूयं करो न पँयािम जगये॥६०॥
समं ते िूयवा रााभरणािन च।
एवमु  ु वैद ु
े ा ूवाच वमः॥६१॥
रौघाििवधााऽिप देवरााििशते।
हतशऽ ं ु िवजियनं रामं पँयािम सिरम
ु ्
॥६२॥
त तचनं ौ ु ा मैिथली ूाह माितम।्
ु सौ ेव पिरिनिताः॥६३॥
सव सौा गणा
रामं िािम शीयं मामाापयत ु राघवः।

तथेित तां नमृ  ययौ िु ं रघूमम॥६४॥
जाना भािषतं सव रामामे वेदयत।्
यििमोऽयमारः कमणां च फलोदयः॥६५॥
ु हिस मैिथलीम।्
तां देव शोकसां िम
एवम ु
ु ो हनमता रामो ानवतां वरः॥६६॥
ादशः सगः 353

मायासीतां पिरं ु जानकीमनले िताम।्



आदात ं ु मनसा ाा रामः ूाह िवभीषणम॥६७॥
ग राजन ज ् नकजामानयाऽऽश ु ममािकम।्
ातां िवरजवाां सवाभरणभूिषताम॥६८॥ ्
िवभीषणोऽिप त ु ा जगाम सहमाितः।

रासीिभः सवृु ािभः ापिया त ु मैिथलीम॥६९॥
सवाभरणसामारो िशिबकोमे।
याीकै ब िभगु ां ककोीिषिभः
ु ्
शभु ाम॥७०॥
तां िमु ागताः सव वानरा जनकाजाम।्
तान ् वारयो बहवः सवतो वेऽपाणयः॥७१॥
कोलाहलं ूकुवो रामपामपु ाययःु ।
ा तां िशिबकाढां रादथ रघूमः॥७२॥
िवभीषण िकमथ ते वानरान व् ारयि िह।
पँय ु वानराः सव मैिथल मातरं यथा॥७३॥
पादचारेण साऽऽयात ु जानकी मम सििधम।्
ौु ा तिामवचनं िशिबकादव सा॥७४॥
पादचारेण शनकै रागता रामसििधम।्

रामोऽिप ा तां मायासीतां कायाथ िनिमताम॥७५॥
अवावादान ब् शः ूाह तां रघननः। ु
अमृमाणा सा सीता वचनं राघवोिदतम॥७६॥ ्
लणं ूाह मे शीयं ूालय ताशनम।्
िवासाथ िह राम लोकानां ूयाय च॥७७॥
354 ऽयोदशः सगः

राघव मतं ाा लणोऽिप तदैव िह।



महाकाचयं कृ ा ालिया ताशनम॥७८॥
रामपामपु ाग तौ तूीमिरमः
ततः सीता पिरब राघवं भिसंयतु ा।

पँयतां सवलोकानां देवरासयोिषताम॥७९॥
ूण देवता ॄाणे मैिथली।

बािलपटा चेदमवु ाचािसमीपगा॥८०॥
यथा मे दयं िनं नापसप ित राघवात।्
तथा लोक साी मां सवतः पात ु पावकः॥८१॥
एवम ु ा तदा सीता पिरब ताशनम।्
िववेश लनं दीं िनभयने दा सती॥८२॥
ा ततो भूतगणाः सिसाः
सीतां महाविगतां भृशाताः।
पररं ूारहो स सीताम ्
रामः िौयं ां कथमजः॥८३॥
ु काडे ादशः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥१२॥

॥ऽयोदशः सगः॥
ौीमहादेव उवाच
ततः शबः सहॐाो यम वणथा।
कुबेर महातेजाः िपनाकी वृषवाहनः॥१॥
ऽयोदशः सगः 355

ॄा ॄिवदां ौेो मिु निभः िसचारण ैः।


ऋषयः िपतरः साा गवारसोरगाः॥२॥
एते चाे िवमाना ैराजमयु ऽ राघवः।
अॄवु न ् परमाानं रामं ूालय ते॥३॥
कता ं सवलोकानां साी िवानिवमहः।
वसूनाममोऽिस ं िाणां शरो भवान॥४॥्
आिदकताऽिस लोकानां ॄा ं चतरु ाननः।
अिनौ याणभूतौ ते चषु ी चभारौ॥५॥
लोकानामािदरोऽिस िन एकः सदोिदतः।
ु सदा म
ु ः सदा बः
सदा श ु
ु ोऽगणोऽयः॥६॥

ृ ानां ं भािस मानषिवमहः।
ायासंवत
ाम रतां राम सदा भािस िचदाकः॥७॥
रावणेन तं ानमाकं तेजसा सह।

ु ूां पदं कम॥८॥
याऽ िनहतो ः पनः
ु ु देवषे ु ॄा सााितामहः।
एवं व
अॄवीणतो भूा रामं सपथे ितम॥९॥ ्
ॄोवाच
वे देव ं िवमु शेषिितहेतमु ्
ामाािनिभरिद भाम।्
हेयाहेयिवहीनं परमेकम ्
सामाऽं सविदं िशपम॥१०॥्
356 ऽयोदशः सगः

ु िद ा
ूाणापानौ िनयबा
िछा सव संशयबं िवषयौघान।्
पँयीशं यं गतमोहा यतयम ्

वे रामं रिकरीटं रिवभासम॥११॥

मायातीतं माधवमां जगदािदम ्


मानातीतं मोहिवनाशं मिु नवम।्
योिगेय ं योगिवधानं पिरपूणम ्
वे रामं रितलोकं रमणीयम॥१२॥ ्

भावाभावूयहीनं भवम ु ैः
ु यु मम।्
योगासै रिचतपादाज
िनं श ु
ु ं बमनं ूणवाम ्

वे रामं वीरमशेषासरदावम ्
॥१३॥

ं मे नाथो नािथतकायािखलकारी
मानातीतो माधवपोऽिखलधारी।
भा गो भािवतपो भवहारी
योगाास ैभािवतचेतःसहचारी ॥१४॥

ामां लोकततीनां परमीशम ्


लोकानां नो लौिककमान ैरिधगम।्
भिौाभावसमेत ैभजनीयम ्

वे रामं सरिमीवरनीलम ्
॥१५॥
ऽयोदशः सगः 357

को वा ात ं ु ामितमानं गतमानम ्


मायासो माधव शो मिु नमाम।्
वृारये वितवृारकवृम ्
वे रामं भवमख ु वं सखकम
ु ्
॥१६॥

नानाशा ैवदकदैः ूितपाम ्


िनानं िनिवषयानमनािदम।्

मेवाथ मानषभावं ूितपम ्
वे रामं मरकतवण मथरु श ्
े म॥१७॥

ौाय ु ो यः पठतीमं वमाम ्


ॄां ॄानिवधानं भिव ु म ः।
रामं ँयामं कािमतकामूदमीशम ्

ाा ाता पातकजालैिवगतः ात॥१८॥

ौ ु लोकगरोिव
ु ा ितं ु भावसःु

ाे समादाय िवदेहपिऽकाम।्

िवॅाजमानां िवमलाणितम ्

रारां िदिवभूषणािताम॥१९॥

ूोवाच साी जगतां रघूमम ्


ूपसवाितहरं ताशनः।

गृहाण देव रघनाथ जानकीम ्
ु या मवरोिपतां वन े॥२०॥
परा
358 ऽयोदशः सगः

िवधाय मायाजनकाजां हरे


दशाननूाणिवनाशनाय च।
हतो दशाः सह पऽबावैु ः
ु ूभो॥२१॥
िनराकृ तोऽन ेन भरो भवः

ितरोिहता सा ूितिबिपणी
कृ ता यदथ कृ तकृ तां गता।
ततोऽितां पिरगृ जानकीम ्
रामः ूः ूितपू पावकम॥२२॥ ्

ाे समावेँय सदाऽनपाियनीम ्


िौयं िऽलोकीजनन िौयः पितः।
ाऽथ रामं जनकाजायतु म ्
िौया ुरं सरनायको
ु मदु ा।
भा िगरा गदया समे
कृ तािलः ोतमु थोपचबमे॥२३॥

इ उवाच
भजेऽहं सदा रामिमीवराभम ्
भवारयदावानलाभािभधानम।्
भवानीदा भािवतानपम ्

भवाभावहेत ं ु भवािदूपम॥२४॥
ऽयोदशः सगः 359


सरानीकःखौघनाशै कहेतमु ्
नराकारदेहं िनराकारमीम।्
परेश ं परानपं वरेयम ्

हिरं राममीशं भजे भारनाशम॥२५॥

ूपािखलानदोहं ूपम ्
ूपाितिनःशेषनाशािभधानम।्
तपोयोगयोगीशभावािभभाम ्

कपीशािदिमऽं भजे रामिमऽम॥२६॥

ु िवभाम ्
सदा भोगभाजां सरे
सदा योगभाजामरे िवभाम।्
िचदानकं सदा राघवेशम ्
िवदेहाजानपं ूपे॥२७॥

महायोगमायािवशेषानयु ु ो
िवभासीश लीलानराकारवृिः।
दानलीलाकथापूणक  णाः
सदानपा भवीह लोके ॥२८॥

अहं मानपानािभमूमो
न वेदािखलेशािभमानािभमानः।
इदान भवादपूसादात ्
िऽलोकािधपािभमानो िवनः॥२९॥
360 ऽयोदशः सगः

ुरिके यूरहारािभरामम ्

धराभारभूतासरानीकदावम ।्
शरवं लसनेऽम ्

रावारपारं भजे राघवेशम॥३०॥

सराधीशनीलाॅनीलाकािम ्
िवराधािदरोवधाोकशािम।्

िकरीटािदशोभं पराराितलाभम ्
भजे रामचं रघूणामधीशम॥३१॥्
लसकोिटूकाशािदपीठे
समासीनमे समाधाय सीताम।्
ुरेमवणा तिडभासाम
ु ्

भजे रामचं िनवृािततम॥३२॥
ततः ूोवाच भगवान भ ् वाा सिहतो भवः।
रामं कमलपऽां िवमानो नभःले॥३३॥
आगिमायोायां िु ं ां रासृ तम।्
इदान पँय िपतरम देह राघव॥३४॥
ततोऽपँयिमानं रामो दशरथं परः। ु

ननाम िशरसा पादौ मदु ा भा सहानजः॥३५॥
आिल मूव याय रामं दशरथोऽॄवीत।्
तािरतोऽि या व संसाराःखसागरात
ु ्
॥३६॥
इाु ु
पनरािल ययौ रामेण पूिजतः।

रामोऽिप देवराजं तं ा ूाह कृ तािलम॥३७॥
ऽयोदशः सगः 361

मृ ते िनहतान ्से वानरान ्पिततान ्भिव।



जीवयाऽऽश ु सधावृ
ु ा सहॐा ममाऽऽया॥३८॥
तथेमृतवृा तान ज ् ीवयामास वानरान।्

ये ये मृता मृध े पूव ते ते सोिता इव।
पूवव िलनो ा रामपामपु ाययःु ॥३९॥
नोिता रासाऽ पीयूषशनादिप।
िवभीषण ु साां ूिणपाॄवीचः॥४०॥
ु ी मिय भियदा तव।
देव मामनगृ
मलानम ं कु सीतासमितः॥४१॥
अल सह ॅाऽा ो गिमामहे वयम।्
िवभीषणवचः ौ ु
ु ा ूवाच रघूमः॥४२॥
ु ु मारोऽितभो मे भरतो मामवेते।
सक
जटावलधारी स शॄसमािहतः॥४३॥
कथं तेन िवना ानमलारािदकं मम।

अतः समीवम ु ां ं पूजयाऽऽश ु िवशेषतः॥४४॥

पूिजतेष ु कपीेष ु पूिजतोऽहं न संशयः।
इोु राघवेणाश ु णरारािण च॥४५॥
ववष  रासौेो यथाकामं यथािच।
ततान प् िू जतान ् ा रामो र ै यूथपान॥४६॥

अिभन यथाायं िवससज हरीरान।्

िवभीषणसमानीतं पकं ्
सूयव चसम॥४७॥
362 ऽयोदशः सगः

आरोह ततो रामिमानमनमम ु ।्


अे िनधाय वैदहे  लमानां यशिनीम॥४८॥्
लणेन सह ॅाऽा िवबाेन धनता। ु
अॄवी िवमानः ौीरामः सववानरान॥४९॥ ्
ु हिरराजं च अदं च िवभीषणम।्
समीवं
िमऽकाय कृ तं सव भविः सह वानरैः॥५०॥

अनाता मया सव यथे ं गमह ु थ।
ु ूितयााश ु िकिां सवस ैिनकै ः॥५१॥
समीव
राे वस लायां मम भो िवभीषण।
न ां धष ियत ं ु शाः सेा अिप िदवौकसः॥५२॥

अयोां गिमािम राजधान िपतमु म
 ।
ु ा ु रामेण वानराे महाबलाः॥५३॥
एवम
ऊचःु ूालयः सव रास िवभीषणः।

अयोां गिमामया सह रघूम॥५४॥
ा ामिभिषं त ु कौसामिभवा च।
पाणृ ीमहे रामनांु देिह नः ूभो॥५५॥

रामथेित समीव वानरैः सिवभीषणः।

पकं सहनूमां शीयमारोह सातम॥५६॥्
तत ु पकं
ु ु
िदं समीवः सह सेनया।
िवभीषण सामाः सव चािुत ्
 म॥५७॥
तेाढेष ु सवष ु कौबेरं परमासनम।्

राघवेणानातम ु पात िवहायसा॥५८॥

चतदु श
 ः सगः 363

ु े न भाता।
बभौ तेन िवमानेन हंसय
ू तदा रामतमु ख ु इवापरः॥५९॥
ततो बभौ भारिबत ु म्

कुबेरयानं तपसानलम ।्
रामेण शोभां िनतरां ूपेद े
सीतासमेतने सहानजे ु न॥६०॥
ु काडे ऽयोदशः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥१३॥

॥चतदु श
 ः सगः॥
ौीमहादेव उवाच
पातिया ततःु सवतो रघननः।ु

अॄवीैिथल सीतां रामः शिशिनभाननाम॥१॥
िऽकू टिशखरामां पँय लां महाूभाम।्
एतां रणभवंु पँय मांसकदमपिलाम॥२॥ ्

असराणां वानामऽ वैशसनं महत।्
अऽ मे िनहतः शेत े रावणो रासेरः॥३॥
कुकणिज ु ाः सव चाऽ िनपाितताः।
एष सेतमु य ा बः सागरे सिललाशये॥४॥
एत ँयते तीथ सागर महानः।

सेतबु िमित ातं ऽैलोेन च पूिजतम॥५॥
364 चतदु श
 ः सगः

एतिवऽं परमं दशनाातकापहम।्


अऽ रामेरो देवो मया शःु ूितितः॥६॥
अऽ मां शरणं ूाो मििभ िवभीषणः।

एषा समीवनगरी िकिा िचऽकानना॥७॥
तऽ रामाया ताराूमख ु ा हिरयोिषतः।

आनयामास समीवः सीतायाः िूयकाया॥८॥
तािभः सहोितं शीयं िवमानं ूे राघवः।
ूाह चाििमृमूकं पँय वाऽ मे हतः॥९॥
एषा पवटी नाम रासा यऽ मे हताः।
अग सतीु पँयाौमपदे शभु ॥
े १०॥
एते ते तापसाः सव ँये वरविणिन।
असौ शैलवरो देिव िचऽकू टः ूकाशते॥११॥
ु ूसादियतमु ागतः।
अऽ मां कै कयीपऽः
भराजाौमं पँय ँयते यमनु ातटे ॥१२॥
एषा भागीरथी गा ँयते लोकपावनी।
एषा सा ँयते सीते सरयूयपू मािलनी॥१३॥
एषा सा ँयतेऽयोा ूणामं कु भािमिन।
एवं बमेण साो भराजाौमं हिरः॥१४॥
पूण  चतदु श ु
 े वष पां रघननः।
ु ूभः॥१५॥
भराजं मिु नं ा ववे सानजः ु
पू मिु नमासीनं िवनयेन रघूमः।

णोिष किरतः कुशाे सहानजः॥१६॥
चतदु श
 ः सगः 365


सिभा वततऽे योा जीवि च िह मातरः।
ौ ु ा राम वचनं भराजः ूधीः॥१७॥
ूाह सव कुशिलनो भरत ु महामनाः।
फलमूलकृ ताहारो जटावलधारकः॥१८॥

पाके सकलं  रां ां सूतीते


यृ तं या कम दडके रघनन॥१९॥
 म।्
रासानां िवनाशं च सीताहरणपूवक
सव ातं मया राम तपसा ते ूसादतः॥२०॥
ं ॄ परमं साादािदमाविजतः।

ममे सिललं सृा तऽ सोऽिस ्
भूतकृ त॥२१॥
नारायणोऽिस िवाराणामराकः।
ािभकमलोो ॄा लोकिपतामहः॥२२॥
अतं जगतामीशः सवलोकनमृ तः।
ु ानकी लीः शेषोऽयं लणािभधः॥२३॥
ं िवज
आना सृजसीदं माेवाऽऽमायया।
न ससे नभोवं िचा सवसािकः॥२४॥
बिहर भूतानां मेव रघनन। ु
पूणऽिप मूढीनां िवि इव लसे॥२५॥
जगं जगदाधारमेव पिरपालकः।
मेव सवभतू ानां भोा भों जगते॥२६॥
ँयते ौूयते ययत े वा रघूम।
मेव सवमिखलं िनाऽ िकन॥२७॥
366 चतदु श
 ः सगः

माया सृजित लोकां गण ु ैरहमािदिभः।


िूेिरता राम तापु चयत॥ े २८॥

यथा चकसािाले वायसादयः।
जडाथा या ा माया सृजित वै जगत॥२९॥ ्
देहयमदेह तव िवं िररिषोः।
िवराट ् ल ्
ू ं शरीरं ते सूऽ ं सूमदु ातम॥३०॥
िवराजः सवेत े अवताराः सहॐशः।

काया े ूिवशेव िवराजं रघनन॥३१॥
अवतारकथां लोके ये गायि गृणि च।
अनमनसो मिु ेषामेव रघूम॥३२॥
ं ॄणा परा ु भूमभ े ारहाराय राघव।
ूािथ तपसा तु ं जातोऽिस रघोः कुले॥३३॥
देवकायमशेषण े कृ तं ते राम रम।्
बवष सहॐािण मानषंु देहमािौतः॥३४॥
कुवन ् रकमािण लोकयिहताय च।
ु यशसा पूरियिस॥३५॥
पापहारीिण भवनं
ूाथ यािम जगाथ पिवऽं कु मे गृहम।्
िाऽ भा ु सबलः ो गिमिस पनम॥३६॥ ्
तथेित राघवोऽितिाौम उमे।
सस ैः पूिजतेन सीतया लणेन च॥३७॥
ततो रामििया मु त ूाह माितम।्
ं मयोां ूित सरः॥३८॥
इतो ग हनूम
चतदु श
 ः सगः 367

जानीिह कुशली किनो नृपितमिरे।


वेरपरंु गा ॄूिह िमऽं गहंु मम॥३९॥
जानकीलणोपेतमागतं मां िनवेदय।
निमामं ततो गा ॅातरं भरतं मम॥४०॥
ा ॄूिह सभाय सॅातःु कुशलं मम।
सीतापहरणादीिन रावण वधािदकम॥४१॥ ्
ॄूिह बमेण मे ॅातःु सव तऽ िवचेितम।्
् वान स
हा शऽगु णान स ् भायः सहलणः॥४२॥
उपयाित समृाथ ः सह ऋहरीरैः।

ु तऽ वृां भरत िवचेितम॥४३॥
इा
ु शीयमाग मम सििधम।्
सव ाा पनः
ु ऽ मानषंु वपराितः॥४४॥
तथेित हनमां ु
निमामं ययौ तूण वायवु ग
े ने माितः।
गािनव वेगने िजघृन भ ् जगोमम
ु ्
॥४५॥

वेरपरंु ूा गहमासा माितः।
उवाचा मधरंु वां ूेनाराना॥४६॥
रामो दाशरिथः ौीमान स ् खा ते सह सीतया।
सलणां धमाा ेमी कुशलमॄवीत॥४७॥ ्

अनातोऽ मिु नना भराजेन राघवः।

आगिमित तं देव ं ििस ं रघूमम॥४८॥
एवमु ा महातेजाः सतनूहम।्
उपात महावेगो वायवु ग
े ने माितः॥४९॥
368 चतदु श
 ः सगः

सोऽपँयिामतीथ च सरयूं च महानदीम।्



तामितब हनमािमामं ययौ मदु ा॥५०॥
बोशमाऽे योायाीरकृ ािजनारम।्
ददश भरतं दीनं कृ शमाौमवािसनम॥५१॥ ्
मलपिविदधां जिटलं वलारम।्
फलमूलकृ ताहारं रामिचापरायणम॥५२॥ ्
ु  शासयं वसराम
पाके ते परृ ु ।्
मििभः पौरम ु ै काषायारधािरिभः॥५३॥
वृतदेहं मूितमं साामिमव ितम।्
उवाच ूािलवा ं हनूमााताजः॥५४॥
यं ं िचयसे रामं तापसं दडके ितम।्

अनशोचिस ्
काकुः स ां कुशलमॄवीत॥५५॥

िूयमाािम ते देव शोकं ज सदाणम ।्
अिु त ॅाऽा ं रामेण सह सतः॥५६॥
समरे रावणं हा रामः सीतामवा च।
उपयाित समृाथ ः ससीतः सहलणः॥५७॥
एवमु ो महातेजा भरतो हष मूितः।
ु चाः कै कयीिूयननः॥५८॥
पपात भिव
आिल भरतः शीयं माितं िूयवािदनम।्
आनज ैरौज ्
ु लैः िसषेच भरतः किपम॥५९॥
ु वा मनबोशािदहागतः।
देवो वा मानषो ु

िूयाान ते सौ ददािम ॄवु तः िूयम॥६०॥
चतदु श
 ः सगः 369

गवां शतसहॐं च मामाणां च शतं वरम।्


सवाभरणसा मु धाः का ु षोडश॥६१॥
एवम ु ूाह भरतो माताजम।्
ु ा पनः

बनीमािन वषािण गत समहनम ्
॥६२॥
णोहं ूीितकरं मम नाथ कीतनम।्
काणी बत गाथेय ं लौिककी ूितभाित मे॥६३॥
एित जीवमानो नरं वष शतादिप।
राघव हरीणां च कथमासीमागमः॥६४॥
तमाािह भिं ते िवसेय ं वचव।
एवम ु
ु ोऽथ हनमान ् भरतेन महाना॥६५॥
आचचेऽथ राम चिरतं कृ शः बमात।्
ु ा त ु परमानं भरतो माताजात॥६६॥
ौ ्
आापयऽहु णं मदु ा य ु ं मदु ाितः।
दैवतािन च यावि नगरे रघनन॥६७॥ ु
नानोपहारबिलिभः पूजय ु महािधयः।

सूता वैतािलका ैव विनः ितपाठकाः॥६८॥
ु ा शतशो िनया ैव सशः।
वारम
राजदाराथाऽमााः सेना हपयः॥६९॥
ॄाणा तथा पौरा राजानो ये समागताः।

िनया ु राघवा िु ं शिशिनभाननम॥७०॥
ु ा शऽु पिरचोिदताः।
भरत वचः ौ
अलबु नगर मु ारमयोलैः॥७१॥
370 चतदु श
 ः सगः

तोरण ै पताकािभिविचऽािभरनेकधा।
अलवि  वेँमािन नानाबिलिवचणाः॥७२॥
िनयाि वृशः सव रामदशनलालसाः।
हयानां शतसाहॐं गजानामयतु ं तथा॥७३॥
रथानां दशसाहॐं णसऽू िवभूिषतम।्

पारमेीपादाय िाय ु ावचािन च॥७४॥
तत ु िशिबकाढा िनययू राजयोिषतः।
भरतः पाके  िशरेव कृ तािलः॥७५॥
शऽु सिहतो रामं पादचारेण िनययौ।
तदैव ँयते रािमानं चसिभम॥७६॥्

पकं  ाशं मनसा ॄिनिमतम।्
सूयस
एतिन ॅ ् ातरौ वीरौ वैद
े ा रामलणौ॥७७॥

समीव किपौेो मििभ िवभीषणः।
ँयते पँयत जना इाह पवनाजः॥७८॥
ततो हष सम ु ूतो िनःनो िदवमृशत।्

ीबालयवु वृानां रामोऽयिमित कीतनात॥७९॥
रथकुरवािजा अवतीय मह गताः।
दशु े िवमानं जनाः सोमिमवारे॥८०॥
ु ः।
ूािलभरतो भूा ूो राघवोख
ततो िवमानामगतं भरतो राघवं मदु ा॥८१॥
ववे ूणतो रामं मेिमव भारम।्

ततो रामानातं िवमानमपतिु व॥८२॥
चतदु श
 ः सगः 371

आरोिपतो िवमानं तरतः सानजदा।ु


राममासा मिु दतः पनरे
ु वावादयत॥८३॥्
समु ाय िचरां भरतं रघननः।

ॅातरं ामारो मदु ा तं पिरषजे॥८४॥
ततो लणमासा वैदहे  नाम कीतयन।्
अवादयत ूीतो भरतः ूेमिवलः॥८५॥
ु जावं च यवु राजं तथाऽदम।्
समीवं
मैििवदनीलां ऋषभं च ैव सजे॥८६॥
सषेु ण ं च नलं च ैव गवां गमादनम।्
शरभं पनसं च ैव भरतः पिरषजे॥८७॥
सव ते मानषंु पं कृ ा भरतमाताः।
पूः कुशलं सौाः ूा वमाः॥८८॥

ततः समीवमािल भरतः ूाह भितः।
हायेन राम जयोऽभूिावणो हतः॥८९॥
माकं चतण ु ा त ु ॅाता समीव
ु पमः।
शऽु  तदा राममिभवा सलणम॥९०॥ ्
सीतायारणौ पावे िवनयाितः।

रामो मातरमासा िववणा शोकिवलाम॥९१॥
जमाह ूणतः पादौ मनो मातःु ूसादयन।्

कै केय च सिमऽां च ननामेतरमातरौ॥९२॥
भरतः पाके ते त ु राघव सपूु िजते।
योजयामास राम पादयोभिसंयतु ः॥९३॥
372 चतदु श
 ः सगः

रामेतासभूत ं मया िनयािततं तव।


अ मे सफलं ज फिलतो मे मनोरथः॥९४॥

यँयािम समायातमयोां ामहं ूभो।


ु मया॥९५॥
कोागारं बलं कोशं कृ तं दशगणं

ेजसा जगाथ पालय परंु कम।्


इित ॄवु ाणं भरतं ा सव कपीराः॥९६॥

ु नु ऽजं तोयं ूशशंसमु दु ािताः।


ममु च
ततो रामः ूाा भरतं ागं मदु ा॥९७॥

ययौ तेन िवमान ेन भरताौमं तदा।



अव तदा रामो िवमानााहीतलम॥९८॥


अॄवीकं देवो ग वैौवणं वह।

अनगान ु
जानािम ्
कुबेरं धनपालकम॥९९॥

ु पदाज
रामो विस गरोः ु म्
ु शतबतःु ।
ना यथा देवगरोः
दा महाहासनम ु
ु मं गरो-
ु समीपतः॥१००॥
पािववेशाथ गरोः

ु काडे चतदु श
॥इित ौीमदारामायणे उमामहेरसंवादे य  ः
सगः॥१४॥
पदशः सगः 373

॥पदशः सगः॥
ौीमहादेव उवाच
तत ु कै कयीपऽो
ु भरतो भिसंयतु ः।
िशरिलमाधाय ें ॅातरमॄवीत॥१॥ ्
माता मे सृ ता राम दं रां या मम।
ददािम ते च पनय ु था मददा मम॥२॥
ु पादयोभा साां ूिणप च।
इा

बधा ूाथ यामास कै केा गणा सह॥३॥
तथेित ूितजमाह भरतािामीरः।
मायामािौ सकलां नरचेामपु ागतः॥४॥
ाराानभवो ु य सखान ु ैकिपणः।
िनराितशयानिपणः परमानः॥५॥
मानषेु ण त ु राेन िकं त जगदीिशतःु ।
य ॅूभमाऽेण िऽलोकी नँयित णात॥६॥ ्
यानमहमाऽेु ण भवाखडलिौयः।
लीलासृमहासृःे िकयदेतिमापतेः॥७॥
तथाऽिप भजतां िनं कामपूरिविधया।
लीलामानषदे ु हन
े सवमनवत ु त॥
े ८॥
ततः शऽु वचनािपणः ु ँमौक ु ृ कः।
साराािभषेकाथ मानीता राघव िह॥९॥
पूव त ु भरते ाते लणे च महािन।

समीवे वानरेे च रासेे िवभीषणे॥१०॥
374 पदशः सगः

िवशोिधतजटः ातिऽमाानलेु पनः।



महाहवसनोपेतौ तऽ िौया लन॥११॥
ूितकम च राम लण महामितः।
कारयामास भरतः सीताया राजयोिषतः॥१२॥
महाहवाभरण ैरलबुः सममाम
ु ।्
ततो वानरपीनां सवासामेव शोभना॥१३॥
अकारयत कौसा ूा पऽवला। ु
ततः नमादाय शऽु वचनाधु ीः॥१४॥

समः सूयस ाशं योजियाऽमतः ितः।
आरोह रथं रामः सधमपरायणः॥१५॥

समीवो यवु राज हनमां
ु  िवभीषणः।
ाा िदारधरा िदाभरणभूिषताः॥१६॥
राममीयरु मे च रथागजवाहनाः।

समीवपः ्
सीता च यययु ान ैः परंु महत॥१७॥
वळपािणयथा देवहै ि रतारथे ितः।
ूययौ रथमााय तथा रामो महरम ्
ु ॥१८॥

सारं भरतबे रदडं महाितः।
ेतातपऽं शऽु ो लणो जनं दधे॥१९॥
चामरं च समीपो वीजयदिरमः।

शिशूकाशं परं जमाहासरनायकः॥२०॥
िदिवज ैः िससै ऋिषिभिददशन ैः।
य ू मान राम शौ ु
ु वु े मधरिनः॥२१॥
पदशः सगः 375

मानषंु पमााय वानरा गजवाहनाः।


भेरीशिननादै मृदपणवानकै ः॥२२॥

ु समलताम।्
ूययौ राघवौेां पर
दशु े समायां राघवं परवािसनः॥२३॥

वादलँयामतन ं ु महाह-
िकरीटराभरणािताम ।्
आरकायतलोचनाम ्
ा ययमु दमतीव पयाः॥२४॥

िविचऽराितसूऽन-

पीतारं पीनभजारालम ।्
अनम ु ाफलिदहारैः

िवरोचमानं रघननं ूजाः॥२५॥


समीवम ु ैहिरिभः ूशाैः
िनषेमाणं रिवत ु भासम।्
किू रकाचनिलगाऽम ्
िनवीतकिुमपमालमु ् ॥२६॥

ु ा ियो राममपु ागतं मदु ा


ौ
ूहष वेगोिलताननिौयः ।
अपा सव गृहकायमािहतम ्
हािण च ैवाः लताः॥२७॥
376 पदशः सगः


ा हिरं सवगवाकृ ितम ्
पु ैः िकरः ितशोिभताननाः।
िः पनन ु ऽमनोरसायनम ्
ानमूित मनसािभरेिभरे॥२८॥
रामः ितिधशा ूजाथा
पँयन ू् जानाथ इवापरः ूभः।

शन ैजगामाथ िपतःु लतम ्
गृहं महेालयसिभं हिरः॥२९॥
ूिवँय वेँमारसंितो मदु ा
रामो ववे चरणौ मातःु ।
बमेण सवाः िपतृयोिषतः ूभःु
ननाम भा रघवंु शके तःु ॥३०॥
ततो भरतमाहेदं रामः सपराबमः।
सवसमाय ु ं मम मिरम ्
ु मम॥३१॥

िमऽाय वानरेाय समीवाय ूदीयताम।्

सवः सखवासाथ मिरािण ूकय॥३२॥
रामेण ैवं समािदो भरत तथाऽकरोत।्

ु राघवानजः॥३३॥
उवाच च महातेजाः समीवं
राघवािभषेकाथ चतःु िसजलं ु शभु म।्

आन ेत ं ु ूेषयाऽऽश ु तांिरतिवबमान॥३४॥

ूेषयामास समीवो जावं मतु म।्
अदं च सषेु ण ं च ते गा वायवु ग
े तः॥३५॥
पदशः सगः 377

् ातकुकलशां समानयन।्
जलपूणान श
आनीतं तीथ सिललं शऽु ो मििभः सह॥३६॥
राघवािभषेकाथ विसाय वेदयत।्
तत ु ूयतो वृो विसो ॄाण ैः सह॥३७॥
रामं रमये पीठे ससीतं सवेशयत।्
विसो वामदेव जाबािलगतमथा॥३८॥
वाीिक तथा चबुः सव रामािभषेचनम।्
कुशामतल ु पयगजलै
ु सीय ु मदु ा ॥३९॥
अिषन ् रघौे ु ं वासवं वसवो यथा।
ऋििॄाण ैः ौेःै कािभः सह मििभः॥४०॥
सवषिधरस ै ैव दैवत ैन भिस ित ैः।

चतिु भलकपालै विः सगण ैथा॥४१॥
छऽं च त जमाह शऽु ः पाडुरं शभु म।्

समीवरासे ौ तौ दधतःु ेतचामरे॥४२॥
मालां च कान वायदु द ौ वासवचोिदतः।
सवरसमाय ु ं मिणकानभूिषतम॥४३॥ ्
ददौ हारं नरेाय यं शब ु भितः।
ूजगदु वगवा ननृत ु ारोगणाः॥४४॥
ु िः पपात खात।्
देवभयो न ेः पवृ
नववादलँयामं पपऽायतेणम॥४५॥ ्
ु िकरीटे न िवरािजतम।्
रिवकोिटूभाय

कोिटकप लावयं पीतारसमावृतम॥४६॥
378 पदशः सगः

िदाभरणसं िदचनलेपनम।्
अयतु ािदसाशं िभजं
ु रघननम
ु ्
॥४७॥
वामभागे समासीनां सीतां कानसिभाम।्
सवाभरणसां वामाे समपु िताम॥४८॥ ्
रोलकराोजां वामेनाऽऽिल संितम।्
सवाितशयशोभां ा भिसमितः॥४९॥
उमया सिहतो देवः शरो रघननमु ।्
ु ः ोत ं ु समपु चबमे॥५०॥
सवदवे गण ैय
ौीमहादेव उवाच
नमोऽ ु रामाय सशिकाय
नीलोलँयामलकोमलाय।
िकरीटहारादभूषणाय
िसंहासनाय महाूभाय॥५१॥
मािदमािवहीन एकः
सृजवि च लोकजातम।्
मायया तेन न िलसे म ्
ये सखे ु ऽजॐरतोऽनवः॥५२॥
ु वत
लीलां िवधे गणसं ृ म ्

ूपभानिवधानहे तोः ।
नानावतारैः ु
सरमान ु ैः
षा

ूतीयसे ािनिभरेव िनम॥५३॥
पदशः सगः 379

ांशने लोकं सकलं िवधाय तम ्


िबभिष  च ं तदधः फणीरः।
उपयधो भािनलोडुपौषिध-

ूवष पोऽविस न ैकधा जगत॥५४॥

िमह देहभृतां िशिखपः



पचिस भमशे षमजॐम।्
पवनपकपसहायो
जगदखडमन ेन िबभिष ॥५५॥

चसूयि शिखमगतं यत ्
तेज ईश िचदशेषतनूनाम।्
ूाभवनभृु तािमव ध ैयम ्

शौयमायरु िखलं तव सम॥५६॥

ं िविरििशविविु वभेदात ्
कालकमशिशसूयि वभागात।्
वािदनां पृथिगवेश िवभािस
ॄ िनितमनिदहैकम॥५७॥ ्

मािदपेण यथा मेकः


ु ष ु च लोकिसः।
ौतु ौ पराणे
तथ ैव सव सदसिभाग-
मेव नावतो िवभाित॥५८॥
380 पदशः सगः

यम ु मनसृा-
ु ते य भव य।
व
न ँयते ावरजमादौ

या िवनातःपरतः परम॥५९॥

तं न जानि पराने


जनाः समाव माययातः।
सेवाऽमलमानसानाम ्

िवभाित तं परमेकमैशम॥६०॥

ॄादये न िवः पम ्


िचदातं बिहरथ भावाः।

ततो बधािमदमे व पम ्
भा भजिु मपु ैःखः॥६१॥

अहं भवाम गृणन क ् ृ ताथ


वसािम काँयामिनशं भवाा।
ममु षू माण िवमु येऽहम ्
िदशािम मं तव राम नाम॥६२॥

इमं वं िनमनभा


वि गायि िलखि ये वै।
ते सवसौं परमं च ला
भवदं या ु भवसादात॥६३॥्
पदशः सगः 381

इ उवाच
रोऽिधपेनािखलदेव सौम ्
तं च मे ॄवरेण देव।

पन सव भवतः ूसादात ्
ूां हतो रासशऽःु ॥६४॥

देवा ऊचःु
ता यभागा धरादेवदा
मरु ारे खलेनािददैने िवो।
हतोऽ या नो िवतानेष ु भागाः

पराविवि य ्
ु सादात॥६५॥

िपतर ऊचःु
हतोऽ या दैो महान ्
गयादौ नरैद िपडािदकाः।
बलादि हा गृहीा समा-
ु सा भवामः॥६६॥
िनदान पनल

या ऊचःु
ु ा
सदा िविकमयन ेनािभय
वहामो दशां बलाःखय ु ाः।
ु 
राा हतो रावणो राघवेश
या ते वयं ःखजातािमु ाः॥६७॥
382 पदशः सगः

गवा ऊचःु

वयं सीतिनपणा गाये कथामृतम।्
आनामृतसोहय ु ाः पूणाः िताः परा॥६८॥

पाराना
ु राम रावणेनािभिविुताः।
तमेव गायमाना तदाराधनतराः॥६९॥
िताया पिरऽाता हतोऽयं रासः।
एवं महोरगाः िसाः िकरा मतथा॥७०॥

वसवो मनु यो गावो गका पतिणः।
सूजापतय ैते तथा चारसां गणाः॥७१॥
सव रामं समासा ा न ेऽमहोवम।्
ाु पृथक ् पृथक ् सव राघवेणािभविताः॥७२॥
ययःु ं ं पदं सव ॄिादयथा।

ूशंसो मदु ा रामं गाय चेितम॥७३॥
ायिभषेकाि सीतालणसंयतु म।्

िसंहासनं राजें ययःु सव िद ितम॥७४॥
खे वाेष ु न ु ूमिु दतदय ैदववृःै विः

ु िं िदिव मिु निनकरैरीमानः समात।्
वष िःपवृ
रामः ँयामः ूसितिचरमख ु ः सूयक
 ोिटूकाशः
सीतासौिमिऽवाताजमिु नहिरिभः सेमानो िवभाित॥७५॥
ु काडे पदशः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥१५॥
षोडशः सगः 383

॥षोडशः सगः॥
ौीमहादेव उवाच

रामेऽिभिषे राजेे सवलोकसखावहे

ु ससा फलवो महीहाः॥१॥
वसधा

गहीनािन पािण गवि चकािशरे।
सहॐशतमानां धेननू ां च गवां तथा॥२॥
ददौ शतवृषान ् पूव िजेो रघननः।

ु  ॄाणेो ददौ पनः॥३॥
िऽंशोिटं सवण ु
वाभरणरािन ॄाणेो मदु ा तथा।
 ािसमूां सवरमय ॐजम॥४॥
सूयक ्

समीवाय ददौ ूीा राघवो भवलः।

अदाय ददौ िदे दे रघननः॥५॥
चकोिटूतीकाशं मिणरिवभूिषतम।्
ु ु लोमः॥६॥
सीताय ै ूददौ हारं ूीा रघक
अवमु ानः कठाारं जनकनिनी।
अवैत हरीन ् सवान ् भतारं च मु मु ः॥७॥
रामामाह वैदहे ीिमितो िवलोकयन।्
वैदिे ह य तु ाऽिस देिह त ै वरानने॥८॥
हनूमते ददौ हारं पँयतो राघव च।
तेन हारेण शशु भु े माितगरवेण च॥९॥
384 षोडशः सगः

रामोऽिप माितं ा कृ तािलमपु ितम।्


भा परमया तु इदं वचनमॄवीत॥१०॥ ्
ं े ूसोऽि वरं वरय काितम।्
हनूम
दाािम देवरै िप यल ु
ु भ ं भवनऽये
॥११॥
हनूमानिप तं ूाह ना रामं ूधीः।
ाम रतो राम न तृित मनो मम॥१२॥
अताम सततं रन  ् ाािम भूतले।
यावाित ते नाम लोके तावलेवरम॥१३॥्
मम ितत ु राजे वरोऽयं मेऽिभकाितः।
रामथेित तं ूाह म ु ि यथासखम ्
ु ॥१४॥
काे मम साय ु ं ूासे नाऽ संशयः।
तमाह जानकी ूीता यऽ कुऽािप माते॥१५॥

ितं ामनयाि भोगाः सव ममाऽऽया।

इो मािताामीराां ूधीः॥१६॥
आनाौपु रीताो भूयो भूयः ूण तौ।
कृ ायौ तप ं ु िहमवं महामितः॥१७॥
ततो गहंु समासा रामः ूािलमॄवीत।्
सखे ग परंु रं वेरमनमम ु ्
॥१८॥
मामेव िचयिं भु भोगािजािजतान।्
अे ममैव सां ूासे ं न संशयः॥१९॥
इाु ूददौ त ै िदााभरणािन च।

ु दा िवानं च ददौ िवभः॥२०॥
रां च िवपलं
षोडशः सगः 385

रामेणाऽऽिलितो ो ययौ भवनं गहः। ु


ये चाे वानराः ौेा अयोां समपु ागताः॥२१॥
अमूाभरण ैव ैः पूजयामास राघवः।

समीवूमखु ाः सव वानराः सिवभीषणाः॥२२॥
यथाह पूिजताेन रामेण परमाना।
ूमनसः सव जमरु व ्
े यथाऽऽगतम॥२३॥

समीवूमखु ाः सव िकिां ूययमु दु ा।
िवभीषण ु सा रां िनहतकटकम॥२४॥ ्
रामेण पूिजतः ूीा ययौ लामिनितः।
राघवो रामिखलं शशासािखलवलः॥२५॥
अिनिप रामेण यौवराेऽिभषेिचतः।
लणः परया भा रामसेवापरोऽभवत॥२६॥ ्
राम ु परमााऽिप कमाोऽिप िनमलः।
कतृ ािद िवहीनोऽिप िनिवकारोऽिप सवदा॥२७॥
ानेनािप तु ः सन ल् ोकानामपु देशकृ त।्
अमेधािदय ै ु
सविवपलदिण ैः॥२८॥
अयजरमानो मानषंु वपरािौतः। ु
न पयदवे न ि् वधवा न च ालकृ तं भयम॥२९॥

न ािधजं भयं चासीिामे रां ूशासित।
लोके दभु यं नासीदनथ नाि कन॥३०॥
वृषे ु स ु बालानां नासीृभयं
ु तथा।
रामपूजापराः सव सव राघविचकाः॥३१॥
386 षोडशः सगः

ु लदाोयं यथाकालं यथािच।


ववषज

ूजाः धमिनरता वणाौमगणािताः॥३२॥
ु िपतृवजाः।
औरसािनव रामोऽिप जगोप
सवलणसंयु ः सवधमपरायणः॥३३॥
दशवष सहॐािण रामो रामपु ा सः
इदं रहं धनधाऋिम-
ीघायरु ारोयकरं सपु यदम
ु ।्
पिवऽमाािकसंितं परा ु
रामायणं भािषतमािदशना॥३४॥ ु
णोित भा मनजः ु समािहतो
भा पठे ा पिरतु मानसः।
सवाः समाोित मनोगतािशषो

ु ते पातककोिटिभः णात॥३५॥
िवम
रामािभषेकं ूयतः णोित यो
धनािभलाषी लभते महनम।्

पऽािभलाषी ु सतम ्
सतमाय

ूाोित रामायणमािदतः पठन॥३६॥
णोित योऽािकरामसंिहताम ्
ु सदम।्
ूाोित राजा भवमृ
शऽून ् िविजािरिभरूधिषतो
पेतःखो िवजयी भवेपृ ः॥३७॥
षोडशः सगः 387

ियोऽिप विधरामसंिहताम ्

भवि ता जीिवसता पूिजताः।

वाऽिप पऽंु लभते सिपणम ्
कथािममां भियतु ा णोित या॥३८॥
ौाितो यः णयु ाठे रो
िविज कोपं च तथा िवमरः।
गािण सवािण िविज िनभयो
भवेखु ी राघवभिसंयतु ः॥३९॥
ु समा अिप याि तु ताम ्
सराः
िवाः समा अपयाि वताम।्
अारामायणमािदतो नृणाम ्
भवि सवा अिप सदः पराः॥४०॥
रजला वा यिद रामतरा
णोित रामायणमेतदािदतः।
पऽंु ूसूत े ऋषभं िचरायषु म ्

पितोता लोकसपूु िजता भवेत॥४१॥
पूजिया त ु ये भा नमुवि िनशः।

ु ा िवोयाि परं पदम॥४२॥
सवः पाप ैिविनम
अारामचिरतं कृ ं वि भितः।
पठि वा यं वाेषां रामः ूसीदित॥४३॥
राम एव परं ॄ तिंेु ऽिखलािन।

धमाथ काममोाणां यिदित तवेत॥४४॥
388 ूथमः सगः

ौोतं िनयमेन ैतिामायणमखिडतम।्


आयु मारोयकरं ककोघनाशनम॥४५॥्
ु ि महाः सव महष यः।
देवा सव त
रामायण ौवणे तृि िपतरथा॥४६॥
अारामायणमेतदत ु म्
वैरायिवानयतु ं परातनम
ु ।्
पठि वि िलखि ये नराः

ु वो भवेत॥४७॥
तेषां भवेऽि पनभ
आलोािखलवेदरािशमसकृ ारकं ॄ तद ्-
रामो िवरु हमूितिरित यो िवाय भूत
े रः।
उृािखलसारसहिमदं सेपतः ूुटम ्
ौीराम िनगढू तमिखलं ूाह िूयाय ै भवः॥४८॥
ु काडे षोडशः
॥इित ौीमदारामायणे उमामहेरसंवादे य
सगः॥१६॥
ु काडः समाः॥
इित ौीमदारामायणे य

॥उरकाडः॥
॥ूथमः सगः॥
ौीमहादेव उवाच
जयित रघवंु शितलकः कौसादयननो रामः।

दशवदनिनधनकारी दाशरिथः पडरीकाः॥१॥
ूथमः सगः 389


पाववाच
अथ रामः िकमकरोौसानवधनः।
हा मृध े रावणादीन र् ासान भ
् ीमिवबमः॥२॥
अिभिषयोायां सीतया सह राघवः।

मायामानषतां ूा कित वषािण भूतले॥३॥
् ीलया देवः परमाा सनातनः।
ितवान ल
अजानषंु लोकं कथमे रघूहः॥४॥
एतदाािह भगवन ् ौधा मम ूभो।
कथापीयषु माा तृा मेऽतीव वधत।े
रामच भगवन ॄ ् िू ह िवरशः कथाम॥५॥

ौीमहादेव उवाच
रासानां वधं कृ ा राे राम उपिते।
आययमु नु यः सव ौीराममिभवितमु ॥६॥्

िवािमऽोऽिसतः कवो वासा भृगरिराः।
कँयपो वामदेवोऽिऽथा सष योऽमलाः॥७॥
अगः सह िशै मिु निभः सिहतोऽगात।्
ारमासा राम ्
ारपालमथाॄवीत॥८॥
ॄूिह रामाय मनु यः समाग बिहःिताः।
अगूमख ्
ु ाः सव आशीिभरिभनितमु ॥९॥
ूतीहारतो राममगवचनाद ् िुतम।्

नमृ ाॄवीां िवनयावनतः ूभमु ॥१०॥
390 ूथमः सगः

कृ तािलवाचेदमगो मिु निभः सह।


देव शनाथाय ूाो बिहपितः॥११॥
तमवु ाच ारपालं ूवेशय यथासखम ु ।्

पूिजता िविवशवु ँ म नानारिवभूिषतम॥१२॥
् ीयं ूाय
ा रामो मनु ीन श ु कृ तािलः।
पााािदिभरापू गां िनवे यथािविध॥१३॥
ना तेो ददौ िदाासनािन यथाहतः।
उपिवा ूा मनु यो रामपूिजताः॥१४॥
सृकुशलाः सव रामं कुशलमॄवु न।्
कुशलं ते महाबाहो सवऽ रघनन॥१५॥

िदेदान ूपँयामो हतशऽमु िरम।
न िह भारः स ते राम रावणो रासेरः॥१६॥
सधनंु िह लोकांीन ि् वजेत ं ु श एव िह।
िदा या हताः सव रासा रावणादयः॥१७॥
समेतहाबाहो रावण िनबहणम।्
असमेतां रावणेयि षूदनम॥१८॥ ्
अकूितमाः सव कुकणादयो मृध।े
अकूितमैबाण ैहताे रघसम॥१९॥ ु
दा चेय ं याऽाकं परा ु भयदिणा।
हा रोगणान स ् े कृ तकृ ोऽ जीविस॥२०॥
ौु ा त ु भािषतं तेषां मनु ीनां भािवतानाम।्
िवयं परमं गा रामः ूािलरॄवीत॥२१॥ ्
ूथमः सगः 391

रावणादीनितब कुकणािदरासान।्

िऽलोकजियनो िहा िकं ूशंसथ राविणम॥२२॥
ततचनं ौ ु ा राघव महानः।

कुयोिनमहातेजा रामं ूीा वचोऽॄवीत॥२३॥
ण ु राम यथा वृ ं रावणे रावण च।
ज कम वरादानं सेपादतो मम॥२४॥
ु कृ तयगु े राम पलो
परा ु ॄणः सतः।ु
तप ं ु गतो िवान म ् रे ोः पा महामितः॥२५॥
तृणिबोराौमेऽसौ वसिु नपवः। ु
तपेप े महातेजाः ाायिनरतः सदा॥२६॥
तऽाऽऽौमे महारे देवगवककाः।
ु ऽ हसो वादयि च॥२७॥
गायो ननृत

पल तपोिवं चबुः सवा अिनिताः।
ततः बुो महातेजा ाजहार वचो महत॥२८॥ ्
या मे िपथं गेा गभ धारियित।
ताः सवाः शापसंिवा न तं देश ं ूचबमःु ॥२९॥
तृणिबो ु राजषः का ताणोचः।
िवचचार मनु ेरमे िनभया तं ूपँयती॥३०॥
बभूव पाडुरतन ु िताःशरीरजा।

ा सा देहवैवय भीता िपतरमगात॥३१॥

तृणिब तां ा राजिष रिमतितः।
ाा मिु नकृ तं सवमवैिानचषु ा॥३२॥
392 ूथमः सगः

तां कां मिु नवयाय पलाय


ु ददौ िपता।
तां ूगृाॄवीां बाढिमेव स िजः॥३३॥
शौ ु षू णपरां ा मिु नः ूीतोऽॄवीचः।
दाािम पऽमे ु कं ते उभयोवशवधनम॥३४॥ ्
ततः ूासूत सा पऽंु पलाोकिवौ
ु तु म।्
िवौवा इित िवातः पौलो ॄिविु नः॥३५॥
त शीलािदकं ा भराजो महामिु नः।
भायाथ ां िहतरं ददौ िवौवसे मदु ा॥३६॥
तां त ु पऽः
ु से पौलाोकसतः।

ु ो वैौवणो ॄणा चानमोिदतः॥३७॥
िपतृत
ददौ तपसा तु ो ॄा त ै वरं शभु म।्
मनोऽिभलिषतं त धन ेशमखिडतम॥३८॥ ्
ततो लवरः सोऽिप िपतरं िम ु ागतः।
ु ण धनाो ॄदेन भाता॥३९॥
पके
नमृ ाथ िपतरं िनवे तपसः फलम।्
ूाह मे भगवान ॄ् ा दा वरमिनितम॥४०॥ ्
िनवासाय न मे ानं दवान ् परमेरः।
ॄूिह मे िनयतं ानं िहंसा यऽ न किचत॥४१॥ ्
िवौवा अिप तं ूाह लानाम परी ु शभु ा।
रासानां िनवासाय िनिमता िवकमणा॥४२॥
ा िवभु याैा िविवश ु े रसातलम।्

सा परी धषा ैमसे ागरमािता॥४३॥
ूथमः सगः 393


तऽ वासाय ग ं ना ैः सािधिता परा।

ु धनदोऽिवशत॥४४॥
िपऽािदसौ गा तां पर

स तऽ सिचरं कालमवु ास िपतृसतः।
किचथ काल समाली ु नाम रासः॥४५॥
रसातला लोकं चचार िपिशताशनः।
गृहीा तनयां कां सााेवीिमव िौयम॥४६॥ ्
अपँयनदं देव ं चरं पके ु ण सः।
िहताय िचयामास रासानां महामनाः॥४७॥
उवाच तनयां तऽ कै कस नाम नामतः।
वे िववाहकाले यौवनं चाितवतत॥ े ४८॥
ूााना भीत ैं न वरैग ृ  से शभु ।े
सा ं वरय भिं ते मिु नं ॄकुलोवम॥४९॥ ्
यमेव ततः पऽाु भिवि महाबलाः।
ईशाः सवशोभाा धनदेन समाः शभु ॥ े ५०॥
तथेित साऽऽौमं गा मनु ेरमे विता।

िलखी भवममे ण पादेनाधोमख ु ी िता॥५१॥
तामपृिु नः का ं काऽिस वरविणिन।
साऽॄवीािलॄन ् ान ेन ातमु हिस॥५२॥
ततो ाा मिु नः सव ाा तां ूभाषत।

ातं तवािभलिषतं मः पऽानभीिस॥५३॥
दाणायां त ु वेलायामागताऽिस सममे
ु ।
अते दाणौ पऽौ ु रासौ सिवतः॥५४॥
394 ूथमः सगः

साऽॄवीिु नशाल ोऽेविं वधौ सतौ।



तामाह पिमो ये भिवित महामितः॥५५॥

महाभागवतः ौीमान ् रामभेकतरः।



ु सा तथा काले सषु वेु दशकरम॥५६॥
इा

ु दशशीष सदाणम
रावणं िवंशितभजं ु ।्

तिोजातमाऽेण चचाल च वसरा॥५७॥

बभूवनु ाशहेतिू न िनिमािखलािप।


कुकणतो जातो महापवतसिभः॥५८॥

ततः शूप णखा नाम जाता रावणसोदरी।


ततो िवभीषणो जातः शााा सौदशनः॥५९॥

ाायी िनयताहारो िनकमपरायणः।


् चे
कुकण ु ाा िजान स ु तसः॥६०॥

भयृिषसां िवचचाराितदाणः।
रावणोऽिप महासो लोकानां भयदायकः।
ववृध े लोकनाशाय ामयो देिहनािमव॥६१॥

राम ं सकलारमिभतो जानािस िवानक ्


साी सविद ितो िह परमो िनोिदतो िनमलः।
ु ितः मिहमन म
ं लीलामनजाकृ ् ायागण
ु ैनासे
लीलाथ ूितचोिदतोऽ भवता वािम रोवम॥६२॥ ्
ितीयः सगः 395

जानािम के वलमनमिचशिम ्
िचाऽमरमजं िविदतातम।्
ु ो
ां राम गढू िनजपमनूवृ
मूढोऽहं ु
भवदनमहतरािम॥६३॥
एवं वदिमनवंशपिवऽकीितः
कुोवं रघपितः
ु ूहसन ब् भाषे।
मायािौतं सकलमेतदनकात ्
मीतन ं जगित पापहरं िनबोध॥६४॥
॥इित ौीमदारामायणे उमामहेरसंवादे उरकाडे ूथमः
सगः॥१॥

॥ितीयः सगः॥
ौीमहादेव उवाच
ौीरामवचनं ौ ु ा परमानिनभरः।

मिु नः ूोवाच सदिस सवषां तऽ वताम॥१॥
अथ िवेरो देवऽ कालेन के निचत।्

आययौ पकाढः िपतरं िम
ु सा॥२॥
ा तं कै कसी तऽ ॅाजमानं महौजसम।्

रासी पऽसामीं ्
गा रावणमॄवीत॥३॥
पऽु पँय धनां लं ेन तेजसा।
मेव ं यथा भूयाथा यं कु ूभो॥४॥
396 ितीयः सगः

त ु ा रावणो रोषात ू् ितामकरोतम


 ।्
धनदेन समो वाऽिप िधको वाऽिचरेण त॥ ु ५॥
ु ।
भिवा मां पँय सापं ज सोते

इा रं कत ु तपः स दशकरः॥६॥
अगमलिसथ गोकण त ु सहानजः।ु

ं ं िनयममााय ॅातरे तपो महत॥७॥
आिता रं घोरं सवलोकै कतापनम।्
दशवष सहॐािण कुकणऽकरोपः॥८॥
िवभीषणोऽिप धमाा सधमपरायणः।

पवष सहॐािण पादेन ैके न तिवान॥९॥
िदवष सहॐं त ु िनराहारो दशाननः।
पूण  वष सहॐे त ु शीष मौ जहाव
ु सः।
एवं वष सहॐािण नव ताितचबमःु ॥१०॥
अथ वष सहॐं त ु दशमे दशमं िशरः।

छेकाम धमाा ूााथ ूजापितः।
व व दशमीव ूीतोऽीभाषत॥११॥
वरं वरय दाािम ये मनिस काितम।्
दशमीवोऽिप त ु ा ूेनाराना॥१२॥
अमरं वृणोमीश वरदो यिद मे भवान।्
ु नागयाणां देवतानां तथाऽसरैु ः।
सपण

अवं त ु मे देिह तृणभूता िह मानषाः॥१३॥
ितीयः सगः 397


तथाऽिित ूजाः पनराह दशाननम।्
ु व॥१४॥
अौ तािन शीषािण यािन तेऽसरप ु
 यािण च सम॥१५॥
भिवि यथापूवम
एवमु ा ततो राम दशमीवं ूजापितः।
िवभीषणमवु ाचेदं ूणतं भवलः॥१६॥
ु मम।्
िवभीषण या व कृ तं धमाथ म
तपतो वरं व वृणीािभमतं िहतम॥१७॥ ्
िवभीषणोऽिप तं ना ूािलवामॄवीत।्
ु म ितत ु शाती।
देव मे सवदा बिध
मा रोचयधम मे बिःु सवऽ सवदा॥१८॥
ततः ूजापितः ूीतो िवभीषणमथाॄवीत।्
व ं धमशीलोऽिस तथ ैव च भिविस॥१९॥
अयािचतोऽिप ते दाे मरं िवभीषण।
कुकणमथोवाच वरं वरय सोत॥२०॥ ु
वाया ाोऽथ तं ूाह कुकणः िपतामहम।्
ािम देव षमासान ि् दनमेकं त ु भोजनम॥२१॥

एवमिित तं ूाह ॄा ा िदवौकसः।
सरती च तािगता ूययौ िदवम॥२२॥ ्
कुकण ु ाा िचयामास ःिखतः।
अनिभूेतमेवाािं िनगतमहो िविधः॥२३॥

समाली वरलांान ् ाा पौऽान ि् नशाचरान।्
पातालािभयः ूायात ् ूहािदिभरितः॥२४॥
398 ितीयः सगः

दशमीवं पिर वचनं चेदमॄवीत।्


िदा ते पऽु संव
ृ ो वाितो मे मनोरथः॥२५॥
यया वयं लां ा याता रसातलम।्
ततं नो महाबाहो महिक ्
ु ृ तं भयम॥२६॥
अािभः पूवम  िु षता ले य ं धनदेन ते।
ॅाऽाबाािमदान ं ूानेतिु महाहिस॥२७॥
ु ।्
साा वाऽथ बलेनािप राां बःु कुतः सत

इो रावणः ूाह नाहवे ं ूभािषतमु ॥२८॥्

िवेशो गराकमे ु ा तमॄवीत।्
व ं ौ
ूहः ूिौतं वां रावणं दशकरम॥२९॥ ्
ण ु रावण येन न ैवं ं वुमहिस।
नाधीता राजधमा े नीितशां तथ ैव च॥३०॥
शूराणां न िह सौॅाऽं ण ु मे वदतः ूभो।
कँयप सता ु देवा रासा महाबलाः॥३१॥
पररमय ु  ा सौदमायधु ैः।
न ैवेदानीनं राजन ् वैरं देवरै नितम
ु ्
॥३२॥
ूह वचः ौ ु ा दशमीवो रानः।

तथेित बोधताॆािकू टाचलमगात॥३३॥
तं ूहं से िना धनदेरम।्

लामाब सिचवै रास ैः सखमाितः॥३४॥
धनदः िपतृवाेन ा लां महायशाः।

गा कै लासिशखरं तपसाऽतोषयिवम॥३५॥
ितीयः सगः 399

तेन समनूा ु तेन ैव पिरपािलतः।


अलकां नगर तऽ िनमम े िवकमणा॥३६॥
िदालं चकाराऽ िशवेन पिरपािलतः।
रावणो रास ैः साधमिभिषः सहानज ु ैः॥३७॥

रां चकारासराणां िऽलोक बाधयन ख ् लः।
भिगन कालखाय ददौ िवकटिपणीम॥३८॥ ्

िविाय नाासौ महामायी िनशाचरः।

ततो मयो िवकमा रासानां िदतेः सतः॥३९॥
ु मोदर नाा ददौ लोकै कसरीम
सतां ु ।्
ु शिममोघां ूीतमानसः॥४०॥
रावणाय पनः
वैरोचन दौिहऽ वृऽालेित िवौतु ाम।्
यं दामदु वहुकणाय रावणः॥४१॥
गवराज सतां ु शैष महानः।

िवभीषण भायाथ  धमां समदु ावहत॥४२॥

सरमां नाम सभगां सवलणसंयतु ाम।्
ततो मोदरी पऽंु मेघनादमजीजनत॥४३॥्
जातमाऽ ु यो नादं मेघवममु ोच ह।

ततः सवऽॄवु ेघनादोऽयिमित चासकृ त॥४४॥
कुकणतः ूाह िनिा मां बाधते ूभो।
ु दीघा सिवराम
तत कारयामास गहां ु ्
॥४५॥

तऽ साप मूढाा कुकण िवघूिणतः।
िनििते कुकण त ु रावणो लोकरावणः॥४६॥
400 ितीयः सगः

ॄाणान ऋ् िषमु ां देवदानविकरान।्


ु  िनजे समहोरगान॥४७॥
देविौयो मनां ्
धनदोऽिप ततः ौ ु
ु ा रावणाबमं ूभः।
अधम मा कुेित तवा ैवारयत॥४८॥ ्
ततः बुो दशमीवो जगाम धनदालयम।्
िविनिज धनां जहारोमपकम ु ्
॥४९॥

ततो यमं च वणं िनिज समरेऽसरः।
गलोकमगाूण देवराजिजघांसया॥५०॥

ततोऽभवहिमे ण सह दैवत ैः।
ततो रावणमे बब िऽदशेरः॥५१॥
त ु ा सहसाऽऽग मेघनादः ूतापवन।्

ु िजा िऽदशपवान
कृ ा घोरं महं ्
॥५२॥
इं गृहीा बाऽसौ मेघनादो महाबलः।
मोचिया त ु िपतरं गृहीें ययौ परम ्
ु ॥५३॥
ॄा त ु मोचयामास देव े ं मेघनादतः।
दा वरान ब् ं ै ॄा भवनं ययौ॥५४॥
रावणो िवजयी लोकान स ् वान ि् जा बमेण त।ु
कै लासं तोलयामास बािभः पिरघोपमैः॥५५॥
तऽ नीरेण ैवं शोऽयं रासेरः।
वानरैमानषु ै ैव नाशं गेित कोिपना॥५६॥
शोऽगणयन व् ां ययौ हैहयपनम।्
तेन बो दशमीवः पले ु न िवमोिचतः॥५७॥
ितीयः सगः 401

ततोऽितबलमासा िजघांसहु िरपवम ु ।्


धृतेन ैव केण वािलना दशकरः॥५८॥
ॅामिया त ु चतरु ः समिु ान र् ावणं हिरः।
िवसजयामास ततेन सं चकार सः॥५९॥
् हाबलः।
रावणः परमूीत एवं लोकान म
चकार वशे राम बभु जे ्
ु यमेव तान॥६०॥
एवं ूभावो राजे दशमीवः सहेिजत।्
या िविनहतः से रावणो लोकरावणः॥६१॥
मेघनाद िनहतो लणेन महाना।
कुकण िनहतया पवतसिभः॥६२॥
भवाारायणः साागतामािदकृ िभः।ु
पिमदं सव जगावरजमम॥६३॥ ्
ािभकमलोो ॄा लोकिपतामहः।
अिे मख ु तो जातो वाचा सह रघूम॥६४॥
बाां लोकपालौघा ु ा चभारौ।
िदश िविदश ैव कणाां ते समिु ताः॥६५॥
ु ािनौ देवसमौ।
याणााणः सम
जाजानूजघनावु लकादयोऽभवन ् ॥६६॥
कुिदेशामु ाारः सागरा हरे।
नाािमवणौ वालिखा रेतसः॥६७॥

मेहामो गदाृ ु ो ििलोचनः।
म
अिः पवता जाताः के शेो मेघसंहितः॥६८॥
402 ितीयः सगः

ओषव रोमेो नखे खरादयः।


ु मायाशिसमितः॥६९॥
ं िवपः पषो

नानाप इवाऽऽभािस गणितकरे सित।
ु िपबमृतमरे॥७०॥
ामािौ ैव िवबधाः
या सृिमदं सव िवं ावरजमम।्
ामािौ ैव जीवि सव ावरजमाः॥७१॥

मिखलं व ु वहारेऽिप राघव।
ीरमगतं सिप यथा ाािखलं पयः॥७२॥
ासा भासतेऽकािद न ं तेनावभाससे।

सवग ं िनमेकं ां ानचिु वलोकयेत॥७३॥
् ारं यथा।
ु ां पँयेदग भ
नाानच

योिगनां िविचि देहे परमेरम॥७४॥
ु ैवदशीषरहिन शम ्
अतिरसनमख ।
ादभिलेशने गृहीता यिद योिगनः॥७५॥
िविचो िह पँयि िचाऽं ां न चाथा।
मया ूलिपतं िकिव तवामतः।
ु िस
मह े
देवश ु
तवानमहभागहम ्
॥७६॥
िददेशकालपिरहीनमनमेकम ्
िचाऽमरमजं चलनािदहीनम।्
सवमीरमनगणं ु द-


ु भजतामिभम॥७७॥
मायं भजे रघपितं
तृतीयः सगः 403

॥इित ौीमदारामायणे उमामहेरसंवादे उरकाडे ितीयः


सगः॥२॥

॥तृतीयः सगः॥
ौीराम उवाच

वािलसमीवयोज ौोतिु मािम ततः।

रवीौ वानराकारौ जातािवित नः ौतु म॥१॥
अग उवाच
मेरोः णमयािेम े मिणूभे।
तिन स् भाऽऽे िवीणा ॄणः शतयोजना॥२॥
तां चतमु ख
ु ः साादािचोगमाितः।
न ेऽाां पिततं िदमानसिललं ब॥३॥
तहीा
ृ करे ॄा ाा िकिदजत।्
भूमौ पिततमाऽेण ताातो महाकिपः॥४॥
तमाह िुिहणो व िकिालं वसाऽ मे।
समीपे सवशोभाे ततः ौेयो भिवित॥५॥
इोु वसऽ ॄणा वानरोमः।

एवं बितथे काले गते ऋािधपः सधीः॥६॥
कदािचयटिौ फलमूलाथ मु तः।
अपँयिसिललां वाप मिणिशलािताम॥७॥ ्
पानीयं पातमु ागऽ छायामयं किपम।्
ा ूितकिपं मा िनपपात जलारे॥८॥
404 तृतीयः सगः


तऽाा हिरं शीयं पन ु वानरः।
अपँय ु र रामामाानं िवयं गतः॥९॥
ततः सरेु शो देवश ु म।्
े ं पूजिया चतमु ख
गन म ् ासमये ा नार मनोरमाम॥१०॥ ्
कप शरिवावान व् ीयम ु मम।्
तामूा ैव तीजं वालदेशऽे पतिु व॥११॥
वाली समभवऽ शबत ु पराबमः।
त दा सरेु शानः णमालां िदवं गतः॥१२॥

भानरागतऽ तदानीमेव भािमनीम।्

ा कामवशो भूा मीवादेशऽे सृजहत॥१३॥
बीजं तातः सो महाकायोऽभविरः।
त दा हनूमं सहायाथ गतो रिवः॥१४॥

पऽयं समादाय गा सा िनििता िचत।्

ूभातेऽपँयदाानं पूवव ानराकृ ितम॥१५॥

फलमूलािदिभः साध पऽाां सिहतः किपः।
ना चतमु ख ु
ु ामे ऋराजः ितः सधीः॥१६॥
ततोऽॄवीमाा बशः किपकुरम।्
तऽैकं ्
देवतातमायामरसिभम॥१७॥
ग त मयाऽऽिदो गृहीा वानरोमम।्
िकिां िदनगर िनिमतां िवकमणा॥१८॥
सवसौभायविलतां देवरै िप रासदाम।्
तां िसंहासन े वीरं राजानमिभषेचय॥१९॥
तृतीयः सगः 405

सीपगता ये ये वानराः सि जयाः।



सव ते ऋराज भिवि वशेऽनगाः॥२०॥
यदा नारायणः साािामो भूा सनातनः।

भूभारासरनाशाय सिवित भूतले॥२१॥
तदा सव सहायाथ त ग ु वानराः।
इोु ॄणा तो देवानां स महामितः॥२२॥
यथाऽऽथा चबे ॄणा तं हरीरम।्
देवततो गा ॄणे तवेदयत॥२३॥ ्
तदािद वानराणां सा िकिाऽभूपृ ाौयः॥२४॥
सवरमेवासीिरदान ॄणािथ तः।
े ारो तः कृ या लीलानृदिे हना।
भूमभ
सवभतू ार िनम ु िचदानः॥२५॥
अखडानप िकयानेष पराबमः।

तथाऽिप वयत े सिललामानषिपणः॥२६॥

यशे सवलोकानां पापह ै सखाय च।

े  वािलसमीवयोम
य इदं कीतय ्
हत॥२७॥
ज दाौया म ु ते सवपातकै ः॥२८॥
अथाां सवािम कथां राम दाौयाम।्
सीता ता यदथ सा रावणेन राना॥२९॥
ु कृ तयगु े राम ूजापितसतंु िवभमु ।्
परा
सनुमारमेकाे समासीनं दशाननः।
िवनयावनतो भूा िभवाेदमॄवीत॥३०॥ ्
406 तृतीयः सगः

को िन ू् वरो लोके देवानां बलवरः।


देवा यं समािौ यु े शऽ ं ु जयि िह॥३१॥
कं यजि िजा िनं कं ायि च योिगनः।
एते शंस भगवन ् ूं ूिवदां वर॥३२॥
ाा त िदं यदशेषण े योगक।्
दशाननमवु ाचेदं ण ु वािम पऽक॥३३॥

भता यो जगतां िनं य जािदकं न िह।
सरास ु
ु रैु नतो िनं हिरनारायणोऽयः॥३४॥
यािभपजाातो ॄा िवसृजां पितः।
सृ ं येन ैव सकलं जगावरजमम॥३५॥ ्
तं समािौ िवबधा ु जयि समरे िरपून।्

योिगनो ानयोगेन तमेवानजपि िह॥३६॥
महषवच  नं ौ ु
ु ा ूवाच दशाननः।
दैदानवरांिस िवनु ा िनहतािन च॥३७॥
कां वा गितं ूपे ूे ते मिु नपव।ु

तमवु ाच मिु नौेो रावणं रासािधपम॥३८॥
दैवत ैिन हता िनं गा गमनमम ु ।्

भोगये पनाा भूमौ भवि ते॥३९॥

पूवािजत ैः पयपाप ैिॆये चोवि च।
िवनु ा ये हताे त ु ूावि
ु ्
हरेगि तम॥४०॥
ौु ा मिु नमख
ु ाव रावणो मानसः।

योेऽहं हिरणा साधिमित िचापरोऽभवत॥४१॥
तृतीयः सगः 407

मनःितं पिराय रावण महामिु नः।


उवाच व तेऽभीं भिवित न संशयः॥४२॥
किालं ूती सखी ु भव दशानन।
एवमु ा महाबाहो मिु नः पनवाच
ु ्
तम॥४३॥
त पं वािम पािप माियनः।
ावरेष ु च सवष ु नदेष ु च नदीष ु च॥४४॥
ओार ैव सं च सािवऽी पृिथवी च सः।
समजगदाधारः शेषपधरो िह सः॥४५॥
सव देवाः समिु ा कालः सूय
 चमाः।
सूयदयो िदवाराऽी यम ैव तथाऽिनलः॥४६॥
अििरथा मृःु पजो वसवथा।
ॄा िादय ैव ये चाे देवदानवाः॥४७॥
िवोतते लेष पाित चाीित िवकृ त।्
बीडां करोयाा सोऽयं िवःु सनातनः॥४८॥
तेन सविमदं ां ऽैलों सचराचरम।्
नीलोलदलँयामो िवणा ु रावृतः॥४९॥
शु जानू दूां िौयं वामासंिताम।्
सदानपाियन देव पँयािल ितित॥५०॥
िु ं न शते कै िेवदानवपग ैः।
य ूसादं कुते स च ैनं िम
ु हित॥५१॥
न च यतपोिभवा न दानायनािदिभः।
शते भगवान ् िम ु पु ाय ैिरतरैरिप॥५२॥
408 तृतीयः सगः

तै तूाण ैि ैधूत कष ैः ।


शते भगवान ि् ववु द ाामलििभः॥५३॥
अथवा ििु मा ते ण ु ं परमेरम।्
ऽेतायगु े स देवश
े ो भिवता नृपिवमहः॥५४॥
िहताथ देवमानािमाकू णां कुले हिरः।
रामो दाशरिथभू  ा महासपराबमः॥५५॥
िपतिु न योगा ॅाऽा भायया दडके वन े।
िवचिरित धमाा जगाऽा मायया॥५६॥
एवं ते सवमाातं मया रावण िवरात।्
भज भिभावेन सदा रामं िौया यतु म॥५७॥्
अग उवाच
एवं ौु ाऽसराो
ु ाा िकििचाय च।
या सह िवरोधेमु म ्
ु दु े रावणो महान॥५८॥
यु ाथ सवतो लोकान प् यटन स ् मवितः।
एतदथ महाराज रावणोऽतीव बिमान ु ।्
तवान ज ् ानक देव याऽऽवधकाया॥५९॥
इमां कथां यः णयु ाठे ा
संौावयेा ौवणािथ नां सदा।
आय ु मारोयमनसौम ्
ूाोित लाभं धनमयं च॥६०॥
॥इित ौीमदारामायणे उमामहेरसंवादे उरकाडे तृतीयः
सगः॥३॥
चतथु ः सगः 409

॥चतथु ः सगः॥
ौीमहादेव उवाच
एकदा ॄणो लोकादायां नारदं मिु नम।्
पयटन र् ावणो लोकान ् ा नाऽॄवीचः॥१॥
भगवन ् ॄूिह मे यों ु कुऽ सि महाबलाः।
योिु मािम बिलिभं ाताऽिस जगयम॥२॥ ्

मिु नााऽऽह सिचरं


ु ेतीपिनवािसनः।
महाबला महाकायाऽ यािह महामते॥३॥
िवपु ज
ू ारता ये वै िवनु ा िनहता ये।
त एव तऽ साता अजेया सरास ु रैु ः॥४॥
ौ ु ण तान।्
ु ा तिावणो वेगाििभः पके
योकु ामः समाग ेतीपसमीपतः॥५॥
तभाहततेजं पकंु नाचलतः।
ा िवमानं ूययौ मिण दशाननः॥६॥
ूिवशेव तीपं धृतो हेन योिषता।
पृ ं कुतः कोऽिस ूेिषतः के न वा वद॥७॥
इोु लीलया ीिभहसीिभः पनः ु पनः।

ु ासां ीणां दशाननः॥८॥
कृ ााििनम
आयमतल ु ं ला िचयामास मितः।
िवनु ा िनहतो यािम वैकुठिमित िनितः॥९॥
410 चतथु ः सगः

मिय िवयु थ ा कुेथा काय करोहम।्



इित िनि वैदहे  जहार िविपन ेऽसरः॥१०॥
जानेव पराानं स जहारावनीसताम ु ।्
मातृवालयामास ः कान व् धं कम॥११॥ ्
राम ं परमेरोऽिस सकलं जानािस िवानग ्
भूत ं भिमदं िऽकालकलनासाी िवकोितः।
भानामनवत ु नाय सकलां कुवन ् िबयासंहितम ्
ं वनजाकृ ु ितमिु नवचो भासीश लोकािचतः॥१२॥
ै ु व ं राघवं तेन पूिजतः कुसवः।
ाौमं मिु निभः साध ूययौ मानसः॥१३॥
राम ु सीतया साध ॅातृिभः सह मििभः।
संसारीव रमानाथो रममाणोऽवसहेृ ॥१४॥
अनासोऽिप िवषयान ब् भु जे
ु िूयया सह।

हनमम ु ैः सिवानरैः पिरवेितः॥१५॥


पकं चागमिाममेकदा पूवव भमु ।्
ूाह देव कुबेरण
े ूेिषतं ामहं ततः॥१६॥
िजतं ं रावणेनादौ पािामेण िनिजतम।्
अतं राघवं िनं वह यावसेिु व॥१७॥
यदा गेिघौे ु ो वैकुठं यािह मां तदा।
त ु
ु ा राघवः ूाह पकं सूयस ्
 िभम॥१८॥
यदा रािम भिं ते तदाऽऽग ममािकम।्
िताधाय सवऽ गेदान ममाऽऽया॥१९॥
चतथु ः सगः 411

ु रामचोऽिप पौरकायािण सवशः।


इा
ॅातृिभमििभः साध यथाायं चकार सः॥२०॥
राघवे शासित भवंु लोकनाथे रमापतौ।
वसधाु ससा फलव भूहाः॥२१॥
जना धमपराः सव पितभिपराः ियः।

नापँयऽमरणं कििाजिन राघवे॥२२॥
समा िवमानां राघवः सीतया सह।

वानरैॅातिृ भः साध सचाराविनं ूभः॥२३॥

अमानषािण ु
कायािण चकार बशो भिव।
ॄाण सतंु ा बालं मृतमकालतः॥२४॥
शोचं ॄाणं चािप ाा रामो महामितः।
तपं वन े शूिं हा ॄाणबालकम॥२५॥ ्
जीवयामास शूि ददौ गमनममु ।्
लोकानामपु देशाथ परमाा रघूमः॥२६॥
कोिटशः ापयामास िशविलािन सवशः।
सीतां च रमयामास सवभोग ैरमानषु ैः॥२७॥
शशास रामो धमण रां परमधमिवत।्

कथां संापयामास सवलोकमलापहाम॥२८॥
दशवष सहॐािण ु
मायामानषिवमहः।
चकार रां िविधवोकवपदाज ु ः॥२९॥
एकपीोतो रामो राजिष ः सवदा शिु चः।
गृहमेधीयमिखलमाचरन ि् शयन ज ् नान॥३०॥

412 चतथु ः सगः

सीता ूेाऽनवृु ा च ूौयेण दमेन च।


भतमु न ोहरा साी भावा सा ि॑या िभया॥३१॥
एकदा बीडिविपने सवभोगसमिते।

एकाे िदभवन े सखासीनं ्
रघूमम॥३२॥
नीलमािणसाशं िदाभरणभूिषतम।्
ूसवदनं शां िव ु
ु िनभारम ्
॥३३॥
सीता कमलपऽाी सवाभरणभूिषता।
राममाह कराां सा लालयी पदाजु ॥
े ३४॥
देवदेव जगाथ परमान ् सनातन।
िचदानािदमारिहताशेषकारण॥३५॥
देव देवाः समासा मामेकाेऽॄवु चः।
बशोऽथ यमानाे वैकुठागमनं ूित॥३६॥
या समेतिा रामिित भूतले।
् कं धाम वैकुठं च सनातनम॥३७॥
िवसृाान  ्
आे या जगािऽ रामः कमललोचनः।
अमतो यािह वैकुठं ं तथा चेिघूमः॥३८॥
आगिमित वैकुठं सनाथाः किरित।

इित िवािपताऽहं त ैमया िवािपतो भवान॥३९॥

यं तुा नाहमाापये ूभो।
सीतायाचः ौ ु ा रामो ााऽॄवीणम॥४०॥ ्
देिव जानािम सकलं तऽोपायं वदािम ते।

किया िमषं देिव लोकवादं दाशयम॥४१॥
चतथु ः सगः 413

जािम ां वन े लोकवादाीत इवापरः।


भिवतः कुमारौ ौ वाीके राौमािके ॥४२॥

इदान ँयते गभः पनराग मेऽिकम।्

लोकानां ूयाथ ं कृ ा शपथमादरात॥४३॥
भूमिे ववरमाऽेण वैकुठं यािस िुतम।्

पादहं गिमािम एष एव सिनयः॥४४॥
ु तां िवसृाथ रामो ान ैकलणः।
इा
मििभमत ैबलम ु ै ृ ः॥४५॥
संवत
तऽोपिवं ौीरामं सदः ु पयपु ासत।
हाूौढकथासा ु हासयः िता हिरम॥४६॥ ्
कथाूसाू रामो िवजयनामकम।्

पौरा जानपदा मे िकं वदीह शभु ाशभु म॥४७॥
सीतां वा मातरं वा मे ॅातॄा कै कयीमथ।
न भेतं या ॄूिह शािपतोऽिस ममोपिर॥४८॥
इः ु ूाह िवजयो देव सव वदि ते।

कृ तं सरं सव रामेण िविदताना॥४९॥
िक ु हा दशमीवं सीतामा राघवः।
अमष पृतः कृ ा ं वेँम ूपादयत॥५०॥्
कीशं दये त सीतासोगजं सखम ु ।्
या ता िवजन ेऽरये रावणेन राना॥५१॥
अाकमिप म योिषतां मष णं भवेत।्
यावित वै राजा ताँयो िनयतं ूजाः॥५२॥
414 चतथु ः सगः

ौु ा तचनं रामः जनान प् यपृ त।


तेऽिप नाऽॄवु न र् ाममेवमेत संशयः॥५३॥
ततो िवसृ सिचवान ि् वजयं सदथा।

आय लणं रामो वचनं चेदमॄवीत॥५४॥ ्
् ीतामािौ मेऽभवत।्
लोकापवाद ु महान स
सीतां ूातः समानीय वाीके राौमािके ॥५५॥

ा शीयं रथेन ं पनरायािह लण।
वसे यिद वा िकिदा मां हतवानिस॥५६॥
ु लणो भीा ूाताय जानकीम।्
इो

ु ण रथे कृ ा जगाम सहसा वनम॥५७॥
समे
वाीके राौमाे ा सीतामवु ाच सः।
लोकापवादभीा ां वान ् राघवो वन े॥५८॥
दोषो न किे मातगाऽऽौमपदं मनु ेः।
इाु लणः शीयं गतवान र् ामसििधम॥५९॥

सीताऽिप ःखसा िवललापाितमु धवत।्
िशैः ौु ा च वाीिकः सीतां ाा स िदक॥् ६०॥
अािदिभः पूजिया समाा च जानकीम।्
ाा भिवं सकलमाप यन ् मिु नयोिषताम॥६१॥

ताां सूजयि  सीतां भा िदन े िदन े।
ाा परानो ल मिु नवाेन योिषतः।
सेवां चबुः सदा ता िवनयािदिभरादरात॥६२॥्
पमः सगः 415

रामोऽिप सीतारिहतः पराा


िवाने वल आिददेवः।
स भोगानिखलान ि् वरो
मिु नोतोऽभूिु नसेिवतािः॥६३॥
॥इित ौीमदारामायणे उमामहेरसंवादे उरकाडे चतथु ः
सगः॥४॥

॥पमः सगः॥
ौीमहादेव उवाच
ततो जगलमलाना
िवधाय रामायणकीितम ु माम।्
चचार पूवाचिरतं रघूमो
राजिष वयरिभसेिवतं यथा॥१॥

सौिमिऽणा पृ उदारबिना

रामः कथाः ूाह परातनीः शभु ाः।
राः ूम नृग शापतो
िज ितयमथाह राघवः॥२॥
कदािचदेका उपितं ूभमु ्
रामं रमालािलतपादपजम।्
सौिमिऽरासािदतशु भावनः
ूण भा िवनयाितोऽॄवीत॥३॥्
416 पमः सगः

ं शु बोधोऽिस िह सवदिे हनाम ्


आाधीशोऽिस िनराकृ ितः यम।्
ूतीयसे ानशां महामते
पादाभृािहतससिनाम ् ॥४॥

अहं ूपोऽि पदाज ु ं ूभो


भवापवग तव योिगभािवतम।्
यथासाऽानमपारवािरिधम ्

ु तिरािम तथाऽनशािध
सखं ्
माम॥५॥

ौु ाऽथ सौिमिऽवचोऽिखलं तदा


ूाह ूपाितहरः ूसधीः।
िवानमानतमःूशाये
ौिु तूपं िितपालभूषणः॥६॥

आदौ वणाौमविणताः िबयाः


कृ ा समासािदतश ु मानसः।
समा तूवम  पु ासाधनः
समाौयेमालये
ु ॥७॥

िबया शरीरोवहेतरु ाता



िूयािूयौ तौ भवतः सरािगणः।
ु शरीरकम ्
धमतरौ तऽ पनः
ु िबया चबवदीयत े भवः॥८॥
पनः
पमः सगः 417

अानमेवा िह मूलकारणम ्
तानमेवाऽ िवधौ िवधीयते।
िव ैव ताशिवधौ पटीयसी

न कम तं सिवरोधमीिरतम॥९॥

नाानहािनन  च रागसयो
भवेतः कम सदोषम ु वेत।्
ु संसिृ तरवािरता
ततः पनः
ताध ु ो ानिवचारवान भ् वेत॥१०॥

नन ु िबया वेदमखु ने चोिदता



तथ ैव िवा पषाथ साधनम।्
कतता ूाणभृतः ूचोिदता
िवासहायमपु ैित सा पनः॥११॥

कमाकृतौ दोषमिप ौिु तजगौ


तादा कायिमदं ममु ु ण
ु ा।
नन ु ता ीवु कायकािरणी
िवा न िकिनसाऽपेते॥१२॥

न सकायऽिप िह यदरः
ूकातेऽानिप कारकािदकान।्
तथ ैव िवा िविधतः ूकािशत ैः
िविशते कमिभरेव म ु ये॥१३॥
418 पमः सगः

के िचदीित िवतक वािदन-


दसिवरोधकारणात ् ।
देहािभमानादिभवधत े िबया
िवा गताहिततः ूिसित॥१४॥

िवशु िवानिवरोचनािता
िवावृिरमेित भयते।
उदेित कमािखलकारकािदिभः
िनहि िवािखलकारकािदकम॥१५॥्

ताजेायमशेषतः सधीःु
िवािवरोधा समु यो भवेत।्

आानसानपरायणः सदा
िनवृसवियवृिगोचरः ॥१६॥

यावरीरािदष ु माययाऽऽधी-
ाविधेयो िविधवादकमणाम।्
न ेतीित वा ैरिखलं िनिष तत ्
ाा पराानमथ जेियाः॥१७॥

यदा पराािवभेदभेदकम ्
िवानमावभाित भारम।्
तदैव माया ूिवलीयतेऽसा
सकारका कारणमासंसतृ ःे ॥१८॥
पमः सगः 419

ौिु तूमाणािभिवनािशता च सा
कथं भिविप कायकािरणी।
िवानमाऽादमलाितीयत-
ु िवित॥१९॥
ादिवा न पनभ

यिद  ना न पनः ु ूसूयते


कताहमेित मितः कथं भवेत।्
ताता न िकमपेते
िवा िवमोाय िवभाित के वला॥२०॥

सा त ैिरीयौिु तराह सादरम ्


ासं ूशािखलकमणां ुटम।्
एताविदाह च वािजनां ौिु तः

ानं िवमोाय न कम साधनम॥२१॥

िवासमेन त ु दिशतया
बतनु  ा उदातः समः।
फलैः पृथाकारकै ः बतःु

संसाते ानमतो िवपययम॥२२॥

सूवायो हिमनाधी-
रूिसा न त ु तदिशनः।
ताध
ु ैामिविबयािभः

िवधानतः कम िविधूकािशतम॥२३॥
420 पमः सगः

ौाितमसीित वातो
ु ूसादादिप श
गरोः ु मानसः।
िवाय च ैकामथाऽऽजीवयोः
ु भवेे िरवाूकनः॥२४॥
सखी

आदौ पदाथावगितिह कारणम ्


वााथ िवानिवधौ िवधानतः।
तदाथ परमाजीवका-

वसीित च ैकामथानयोभवते ॥२५॥

ूरोािदिवरोधमानोः
िवहाय सृ तयोिदाताम।्
संशोिधतां लणया च लिताम ्

ाा माानमथायो भवेत॥२६॥

एकाकाहती न सवेत ्
तथाऽजहणता िवरोधतः।
सोऽयदाथािवव भागलणा
ु ते तदयोरदोषतः॥२७॥
य

रसािदपीकृ तभूतसवम ्

भोगालयं ःखसखािदकम णाम।्
शरीरमावदािदकमजम ्
मायामयं ूलमपु ािधमानः॥२८॥
पमः सगः 421


सू ं मनोबिदशे िय ैयतु म ्
ूाण ैरपीकृ तभूतसवम ् ।
भोुः सखादे ु
ु रनसाधनं भवेत ्
शरीरमिरानो बधाः॥२९॥ ु

अनािनवामपीह कारणम ्
मायाूधानं त ु परं शरीरकम।्
उपािधभेदा ु यतः पृथक ् ितम ्
ाानमावधारयेमात॥३०॥ ्

कोशेयं तेष ु त ु तदाकृ ितः


िवभाित सात  ् िटकोपलो यथा।
असपोऽयमजो यतोऽयो
िवायतेऽिन ् पिरतो िवचािरते॥३१॥

ु िधा
बे वृिरपीह ँयते

ािदभेदने गणऽयानः।
अोतोऽिन  ् िभचारतो मृषा
िने परे ॄिण के वले िशवे॥३२॥

देहिे यूाणमनिदानाम ्
सादजॐं पिरवतत े िधयः।
वृिमोमूलतयालणा
याववेावदसौ भवोवः॥३३॥
422 पमः सगः

न ेितूमाणेन िनराकृ तािखलो


दा समाािदतिचनामृतः।
जेदशेष ं जगदासिसम ्
पीा यथाः ूजहाित तलम॥३४॥ ्

कदािचदाा न मृतो न जायते


न ीयते नािप िववधतऽे नवः।

िनरसवाितशयः सखाकः
यभः सवगतोऽयमयः॥३५॥

एवंिवधे ानमये सखाकेु


कथं भवो ःखमयः ूतीयते।
अानतोऽासवशाकाशते

ान े िवलीयेत िवरोधतः णात॥३६॥

यददऽ िवभाते ॅमा-


दासिमारम ं ु िवपितः।
असप भूतऽे िहिवभावनं यथा
रािदके तदपीरे जगत॥३७॥्

िवकमायारिहते िचदाके -
ऽहार एष ूथमः ूकितः।
अास एवािन सवकारणे
िनरामये ॄिण के वले परे॥३८॥
पमः सगः 423


इािदरागािदसखािदधिम काः
सदा िधयः संसिृ तहेतवः परे।
यासौु तदभावतः परः

सखपे ण िवभाते िह नः॥३९॥


अनािवोवबििबितो
जीवः ूकाशोऽयिमतीयत े िचतः।
आा िधयः साितया पृथक ् ितो

बापिरिपरः स एव िह॥४०॥

िचिसाािधयां ूसत-
ेकऽ वासादनलालोहवत।्
अोमासवशातीयते
जडाजडं च िचदाचेतसोः॥४१॥


गरोः सकाशादिप वेदवातः
ु िनरी तम।्
सातिवानभवो
ाानमामपु ािधविजतम ्

जेदशेष ं जडमागोचरम॥४२॥

ूकाशपोऽहमजोऽहमयो-
ऽसकृ िभातोऽहमतीव िनमलः।
ु िवानघनो िनरामयः
िवश
सूण  आनमयोऽहमिबयः॥४३॥
424 पमः सगः

सदैव मु ोऽहमिचशिमान ्


अतीियानमिविबयाकः।
अनपारोऽहमहिन शं बधु ैः
िवभािवतोऽहं िद वेदवािदिभः॥४४॥

एवं सदाानमखिडताना
िवचारमाण िवशु भावना।
हादिवामिचरेण कारकै
रसायनं यपािसतं जः॥४५॥

िविव आसीन उपारतेियो


िविनिजताा िवमलाराशयः।
िवभावयेदके मनसाधनो
िवाने वल आसंितः॥४६॥

िवं यदेतरमादशनम ्
िवलापयेदािन सवकारणे।
पूणि दानमयोऽवितते

न वेद बां न च िकिदारम॥४७॥

पूव समाधेरिखलं िविचये-


दोारमाऽं सचराचरं जगत।्
तदेव वां ूणवो िह वाचको
िवभातेऽानवशा बोधतः॥४८॥
पमः सगः 425


अकारसंः पषो िह िवको

कारक ैजस ईयत े बमात।्
ूाो मकारः पिरपतेऽिखलैः

समािधपूव न त ु ततो भवेत॥४९॥

ु िवलापये-
िवं कारं पषं
कारमे बधा वितम।्
ततो मकारे ूिवला त ैजसम ्
ितीयवण ूणव चािमे॥५०॥

मकारमािन िचन े परे


िवलापयेूामपीह कारणम।्
सोऽहं परं ॄ सदा िवमिु मद ्-
िवान ु उपािधतोऽमलः॥५१॥

एवं सदा जातपराभावनः


ानतु ः पिरिवृतािखलः।

आे स िनासखूकाशकः
ु ोऽचलवािरिसवत
साािम ्
ु ॥५२॥

एवं सदासमािधयोिगनो
िनवृसवियगोचर िह।
िविनिजताशेषिरपोरहं सदा
ँयो भवेय ं िजतषणानः॥५३॥

426 पमः सगः

ाैवमाानमहिन शं मिु न-


ु समबनः।
िेदा म
ूारमिभमानविजतो
मेव साािवलीयते ततः॥५४॥

आदौ च मे च तथ ैव चातो


भवं िविदा भयशोककारणम।्
िहा समं िविधवादचोिदतम ्

भजेमाानमथािखलानाम॥५५॥

आभेदने िवभावयिदम ्
भवभेदने मयाऽऽना तदा।
यथा जलं वािरिनधौ यथा पयः
ीरे िवयोिनले यथाऽिनलः॥५६॥

इं यदीेत िह लोकसंितो


जगृष ैवेित िवभावयिु नः।
िनराकृ तािु तयिु मानतो
यथेभेदो िदिश िदमादयः॥५७॥

याव पँयेदिखलं मदाकम ्


तावदाराधनतरो भवेत।्
ौारूिजतभिलणो
य ँयोऽहमहिन शं िद॥५८॥
पमः सगः 427

रहमेतिु तसारसहम ्
मया िविनि तवोिदतं िूय।

येतदालोचयतीह बिमान ्

ु ते पातकरािशिभः णात॥५९॥
स म

ॅातयदीदं पिरँयते जगन-्


माय ैव सव पिर चेतसा।
मावनाभािवतश ु मानसः
सखीु भवानमयो िनरामयः॥६०॥

यः सेवते मामगणंु गणारम


ु ्

दा कदा वा यिद वा गणाकम ।्
सोऽहं पादाितरेणिु भः ृशन ्

पनाित लोकिऽतयं यथा रिवः॥६१॥

िवानमेतदिखलं ौिु तसारमेकम ्


वेदावेचरणेन मय ैव गीतम।्
यः ौया पिरपठे भिय
ु ु ो
मिूपमेित यिद मचनेष ु भिः॥६२॥

॥इित ौीमदारामायणे उमामहेरसंवादे उरकाडे पमः


सगः॥५॥
428 षः सगः

॥षः सगः॥
ौीमहादेव उवाच
एकदा मनु यः सव यमनु ातीरवािसनः।
आजमू राघवं िु ं भयावणरसः॥१॥
कृ ाऽमे त ु मिु नौें भागव ं वनं िजाः।
असाताः समायाता रामादभयकािणः॥२॥
तान प् ज
ू िया परया भा रघक ु ु लोमः।
उवाच मधरंु वां हष यन ् मिु नमडलम॥३॥ ्
करवािण मिु नौेाः िकमागमनकारणम।्
धोऽि यिद यूय ं मां ूीा ििु महागताः॥४॥
रं चािप याय भवतां तरोहम।्
आापय ु मां भृ ं ॄाणा दैवतं िह मे॥५॥
त ु ा सहसा वनो वामॄवीत।्

मधनामा ु कृ तयगु े ूभो॥६॥
महादैः परा
आसीदतीव धमाा देवॄाणपूजकः।

त तु ो महादेवो ददौ शूलमनमम ्
॥७॥
ूाह चान ेन यं हंिस स त ु भीभिवित।
रावणानजा ु भाया त कुीनसी ौतु ा॥८॥
तां त ु लवणो नाम रासो भीमिवबमः।
आसीराा
ु धष देवॄाणिहंसकः॥९॥
षः सगः 429

पीिडताेन राजे वयं ां शरणं गताः।


त ु ा राघवोऽाह मा भीव मिु नपवाः॥१०॥

लवणं नाशियािम ग ु िवगतराः।
् ो वा हिनित॥११॥
ु ूाह रामोऽिप ॅातॄन क
इा
् ाणेोऽभयं महत।्
लवणं रासं दात ॄ
तु ा ूािलः ूाह भरतो राघवाय वै॥१२॥
अहमेव हिनािम देवाापय मां ूभो।

ततो रामं नमृ  शऽु ो वामॄवीत॥१३॥
लणेन महाय कृ तं राघव संयगु ।े
ु रतो ःखमभूत॥१४॥
निमामे महाबिभ ्
अहमेव गिमािम लवण वधाय च।
सादािघौे ु  हां तं रासं यिु ध॥१५॥
त ु ा ामारो शऽु ं शऽस ु दू नः।
ूाहा ैवािभषेािम मथरु ाराकारणात॥१६॥ ्
आना च ससारानु ् मणेनािभषेचन े।

अिनमिप ेहादिभषेकमकारयत॥१७॥ ्
दा त ै शरं िदं रामः शऽु मॄवीत।्
अन ेन जिह बाणेन लवणं लोककटकम॥१८॥ ्
स त ु सू तलं गेहे गित काननम।्
भणाथ त ु जूनां नानाूािणवधाय च॥१९॥
स त ु नाऽऽयाित सदनं यावनचरो भवेत।्

तावदेव परािर ित ं धृतकामक ु ः॥२०॥
430 षः सगः

योते स या बुदा वो भिवित।


तं हा लवणं बू रं तनं मधसं ु ितम॥२१॥ ्

िनवेँय नगरं तऽ ित ं मेऽनशासनात ।्
अानां पसाहॐं रथानां च तदधक ्
 म॥२२॥
गजानां षट ् शतानीह पीनामयतु ऽयम।्
आगिमित पाममे साधय रासम॥२३॥ ्
इा ु मूव याय ूेषयामास राघवः।
शऽु ं मिु निभः साधमाशीिभरिभन च॥२४॥
शऽु ोऽिप तथा चबे यथा रामेण चोिदतः।
हा मधस ु तंु य
ु े मथरु ामकरोरीम ्
ु ॥२५॥
ीतां जनपदां चबे मथरु ां दानमानतः।
सीताऽिप सषु वेु पऽौ
ु ौ वाीके रथाऽऽौमे॥२६॥
ु लवः।
मिु नयोनाम चबे कुशो ेोऽनजो
बमेण िवासौ सीतापऽौ ु बभूवतःु ॥२७॥
उपनीतौ च मिु नना वेदायनतरौ।
कृ ं रामायणं ूाह कां बालकयोमिु नः॥२८॥
शरेण परा ु ूों पाव ै परहािरणा।

वेदोपबृहं नाथाय तावमाहयत ूभः॥२९॥ु
कुमारौ रसौ सराविनािवव।

तीतालसमायु ौ गायौ चेरतवु न े॥३०॥
तऽ तऽ मनु ीनां तौ समाजे सरिपणौ।


गायाविभतो ा िविता मनु योऽॄवु न॥३१॥
षः सगः 431

गविव िकरेष ु भिव


ु वा देवषे ु देवालये
पातालेथवा चतमु ख ु गृहे लोके ष ु सवष ु च।
अािभिरजीिविभिरतरं ा िदशः सवतो
नाायीशगीतवागिरमा नादिश नाौािव च॥३२॥

एवं विरिखलैमिु निभः ूितवासरम।्

ु काे वाीके राौमे िचरम॥३३॥
आसाते सखमे
अथ रामोऽमेधादकार बदिणान।्
् णमय सीतां िवधाय िवपल
यान  ु ितः॥३४॥

तिन ् िवतान े ऋषयः सव राजष यथा।
ॄाणाः िऽया वैँयाः समाजमिु दवः॥३५॥
ृ गायौ तौ कुशीलवौ।
वाीिकरिप स
जगाम ऋिषवाट समीपं मिु नपवः॥३६॥

तऽैकाे ितं शां समािधिवरमे मिु नम।्
कुशः पू वाीिकं ानशां कथारे॥३७॥
भगवन ौ् ोतिु मािम सेपावतोऽिखलम।्
देिहनः संसिृ तबः कथम ु ते ढः॥३८॥
ु ते देही ढबावािभधात।्
कथं िवम
वुमहिस सव मं िशाय ते मनु े॥३९॥
वाीिकवाच
ण ु वािम ते सव सेपामोयोः।
पं साधनं चािप मः ौ ्
ु ा यथोिदतम॥४०॥
432 षः सगः

ु ो भिविस।
तथ ैवाऽऽचर भिं ते जीव
देह एव महागेहमदेह िचदानः॥४१॥
ताहार एवािी तेन ैव कितः।
देहगेहािभमानं ं समारो िचदािन॥४२॥
तेन तादामापः चेितमशेषतः।

िवदधाित िचदाने तािसतवपःु यम॥४३॥
तेन सितो देही सिनगडावृतः।

पऽदारगृ ्
हादीिन सयित चािनशम॥४४॥
सयन  ् यं देही पिरशोचित सवदा।
ऽयाहमो देहा अधमोमममाः॥४५॥
तमः सरजः संा जगतः कारणं ितेः।
तमोपाि सािं तामसचेया॥४६॥
अं तामसो भूा कृ िमकीटमायात ु ।्
सपो िह सो धमानपरायणः॥४७॥
अरमोसाॆाः सखपो ु िह ितित।
रजोपो िह सो लोके स वहारवान॥४८॥ ्
पिरितित संसारे पऽदारानु ु
रितः।
िऽिवधं त ु पिर पमेतहामते॥४९॥
सं परमाोित पदमापिरये।
ीः सवाः पिर िनय मनसा मनः॥५०॥
सबााराथ  स यं कु।

यिद वष सहॐािण तपरिस दाणम॥५१॥
समः सगः 433

पाताल भू गािप तेऽनघ।


नाः किपायोऽि सोपशमाते॥५२॥
ु परमपावने।
अनाबाधेऽिवकारे े सखे
सोपशमे यं पौषेण परं कु॥५३॥
सतौ िनिखला भावाः ूोताः िकलानघ।
िछे तौ न जानीमः  याि िवभवाः पराः॥५४॥
िनःसो यथाूावहारपरो भव।

ु ॥५५॥
ये सजाल जीवो ॄमायात
अिधगतपरमाथ तामपु 
े ूसभमपा िवकजालम ु ैः।

अिधगमय पदं तदितीयं िवततसखाय ु
सषु िचवृ
िः॥५६॥
॥इित ौीमदारामायणे उमामहेरसंवादे उरकाडे षः
सगः॥६॥

॥समः सगः॥
ौीमहादेव उवाच
वाीिकना बोिधतोऽसौ कुशः सोगतॅमः।
अम ु ो बिहः सवमनक ु ु वकार सः॥१॥
ु महािधयौ।
वाीिकरिप तौ ूाह सीतापऽौ
तऽ तऽ च गायौ परेु वीिथष ु सवतः॥२॥
रामामे ूगायेत ं शौ ु िद राघवः।
ु षू य
न मां वै यवु ाां तिद िकिदाित॥३॥
434 समः सगः

इित तौ चोिदतौ तऽ गायमानौ िवचेरतःु ।


यथोमृिषणा पूव तऽ तऽागायताम॥४॥ ्
तां स शौु ाव काकुः पूवच
 या तततः।
अपूवप ाठजाितं च गेयने समिभताम ्
ु ॥५॥
बालयो राघवः ौु ा कौतूहलमपु िे यवान।्
अथ कमारे राजा समाय महामनु ीन॥६॥ ्
रा ैव नरायः पिडतां ैव न ैगमान।्
् िवदो ये च वृा िजातयः॥७॥
पौरािणकान श
एतान स ् वान स
् माय गायकौ समवेशयत।्
ते सव मनसो राजानो ॄाणादयः॥८॥
रामं तौ दारकौ ा िविताः िनमेषणाः।
अवोचन ् सव एवैत े पररमथागताः॥९॥
इमौ राम सशौ िबाििमवोिदतौ।
जिटलौ यिद न ातां न च वलधािरणौ॥१०॥
िवशेष ं नािधगामो राघवानयोदा।
एवं संवदतां तेषां िवितानां पररम॥११॥ ्
उपचबमतगु ात ं ु तावभु ौ मिु नदारकौ।
ततः ूवृ ं मधरंु गावमितमानषम ्
ु ॥१२॥
ु ा तधरंु गीतमपराे रघूमः।
ौ
उवाच भरतं चाां दीयतामयतु ं वस॥१३॥

ु त ु न तगृहत
दीयमानं सवण ु दा।
ु न राजौ वभोजनौ॥१४॥
िकमन ेन सवण
समः सगः 435

इित स सं जमतमु िु नसििधम।्


ु ा त ु चिरतं रामः  ैव िवितः॥१५॥
एवं ौ
ाा सीताकुमारौ तौ शऽु ं चेदमॄवीत।्
हनूमं सषेु ण ं च िवभीषणमथादम॥१६॥ ्
भगवं महाानं वाीिकं मिु नसमम।्
आनयं मिु नवरं ससीतं देवसितम॥१७॥्
अा ु पष दो मे ूयं जनकाजा।
करोत ु शपथं सव जान ु गतकषाम॥१८॥ ्
ु ा गताः सवऽितिविताः।
सीतां तचनं ौ
ऊचयु थों रामेण वाीिकं रामपाष दाः॥१९॥
राम तं सव ाा वाीिकरॄवीत।्
ः किरित वै सीता शपथं जनसंसिद॥२०॥
योिषतां परमं दैव ं पितरेव न संशयः।
त ु ा सहसा गा सव ूोचमु नु ेवचः॥२१॥
राघवािप रामोऽिप ौ ु ा मिु नवचथा।
राजानो मनु यः सव ण ्
ु िमित चाॄवीत॥२२॥
सीतायाः शपथं लोका िवजान ु शभु ाशभु म।्
इाु राघवेणाथ लोकाः सव िदवः॥२३॥
ॄाणाः िऽया वैँयाः शूिा ैव महष यः।
वानरा समाजमःु कौतूहलसमिताः॥२४॥
ततो मिु नवरण ू  ससीतः समपु ागमत।्
अमतमृिषं कृ ाऽऽयाी िकिदवाखी॥२५॥ु
436 समः सगः

कृ तािलबाकठा सीता यं िववेश तम।्


ा लीिमवाया ॄाणमनयाियनीमु ्
॥२६॥

वाीके ः पृतः सीतां साधवादो महानभूत।्
तदा मे जनौघ ूिवँय मिु नपवः॥२७॥ु
सीतासहायो वाीिकिरित ूाह च राघवम।्
इयं दाशरथे सीता सोता ु धमचािरणी॥२८॥
ु ा ममाौमसमीपतः।
अपापा ते परा
लोकापवादभीतेन या राम महावन े॥२९॥
ूयं दाते सीता तदनात ु मु हिस।
इमौ त ु सीतातनयािवमौ यमलजातकौ॥३०॥
ु त ु तव धष  तमेतवीिम ते।
सतौ
ूचेतसोऽहं दशमः पऽोु रघकु ु लोह॥३१॥
अनृत ं न रां ु तथेमौ तव पऽकौ।ु
बन व् ष गणान स
् क ् तपया मया कृ ता॥३२॥
नोपाीयां फलं ता ेय ं यिद मैिथली।
वाीिकन ैवमु  ु राघवः ूभाषत॥३३॥
एवमेतहाूा यथा वदिस सोत। ु
ूयो जिनतो मं तव वा ैरिकिष ैः॥३४॥
लायामिप दो मे वैदे ा ूयो महान।्

देवानां परते न मिरे सवेिशता॥३५॥

सेय ं लोकभयापापाऽिप सती परा।
सीता मया पिरा भवांमहु ित॥३६॥
समः सगः 437

ु तौ कुशीलवौ।
ममैव जातौ जानािम पऽावे
ु ायां जगतीमे सीतायां ूीितर ु मे॥३७॥
श
देवाः सव पिराय रामािभूायम ु ाः।
ु क
ॄाणममतः कृ ा समाजमःु सहॐशः॥३८॥
ूजाः समागमन ् ाः सीता कौशेयवािसनी।
उदखी ु धोिः ूािलवामॄवीत॥३९॥ ्
रामादं यथाऽहं वै मनसाऽिप न िचये।
तथा मे धरणी देवी िववरं दातमु हित॥४०॥
तथा शपाः सीतायाः ूारासीहात ु म।्
भूतलािमथ ु
िसंहासनमनमम ्
॥४१॥
नागेिै ीयमाणं च िददेह ै रिवूभम।्
भूदवे ी जानक दोा गृहीा ेहसंयतु ा॥४२॥
ागतं तामवु ाच ैनामासन े सवेशयत।्
िसंहासनां वैदहे  ूिवश रसातलम॥४३॥ ्
ु ििदा सीतामवािकरत।्
िनररा पवृ

साधवाद ु
समहान ् दवे ानां परमात
ु ः॥४४॥
ऊच ु बधा वाचो िरगताः सराः।

अिरे च भूमौ च सव ावरजमाः॥४५॥
वानरा महाकायाः सीताशपथकारणात।्
के िचिापरा के िचानपरायणाः॥४६॥
के िचिामं िनरीः के िचीतामचेतसः।
मु तमाऽं तव तूीूतमचेतनम॥४७॥ ्
438 समः सगः

सीताूवेशनं ा सव सोिहतं जगत।्



राम ु सव ाैव भिवायगौरवम॥४८॥
अजानिव ःखेन शश ु ोच जनकाजाम।्

ॄणा ऋिषिभः साध बोिधतो रघननः॥४९॥
ूितबु इव ाकारानराः िबयाः।
िवससज ऋषीन स ् वानिृ जो ये समागताः॥५०॥
् वान ध
तान स ् नरा ैोषयामास भूिरशः।
उपादाय कुमारौ तावयोामगमभः॥५१॥ ु
तदािद िनःृहो रामः सवभोगेष ु सवदा।
आिचापरो िनमेकाे समपु ितः॥५२॥
एकाे ानिनरते एकदा राघवे सित।
ाा नारायणं सााौसा िूयवािदनी॥५३॥
भाऽऽग ूसं तं ूणता ूाह धीः।
राम ं जगतामािदरािदमाविजतः॥५४॥
परमाा परानः पूणः पष ु ईरः।

जातोऽिस मे गभगहृ े मम पयाितरे
कतः॥५५॥
अवसान े ममा समयोऽभूिघूम।
े ५६॥
नााबोधजः कृ ो भवबो िनवतत॥
इदानीमिप मे ानं भवबिनवतकम।्
यथा सेपतो भूयाथा बोधय मां िवभो॥५७॥
िनवदवािदनीमेव ं मातरं मातृवलः।

दयाः ूाह धमाा जराजजिरतां शभु ाम॥५८॥
समः सगः 439

मागायो मया ूोाः परा ु मोािसाधकाः।


कमयोगो ानयोगो भियोग शातः॥५९॥
भििविभते मातििवधा गणभे ु दतः।
भावो य येन त भििविभते॥६०॥
य ु िहंसां समिु ँय दं मायमवे वा।
भेदि संरी भो मे तामसः ृतः॥६१॥
फलािभसिभगाथ धनकामो यशथा।
ु मां पूजये त ु राजसः॥६२॥
अचादौ भेदबा
परििप तं य ु कमिनहरणाय वा।
ु स सािकः॥६३॥
कतिमित वा कुयादे बा
मणाौयणादे
ु व ु
मनगणालये ।
अिविा मनोवृियथा गानु ोऽधु ौ॥६४॥
तदेव भियोग लणं िनगण ु  िह।
अहैतु विहता या भिमिय जायते॥६५॥
ु मेव वा।
सा मे सालोसामीसािसाय
ददािप न गृि भा मेवनं िवना॥६६॥
स एवािको योगो भिमाग भािमिन।
ु न अितब गणऽयम
मावं ूायाे ु ्
॥६७॥
महता कामहीन ेन धमाचरणेन च।

कमयोगेन शेन विजतने िविहंसनात॥६८॥

मशनितमहापू जािभः ृितवन ैः।
भूतषे ु मावनया सेनासवजन ैः॥६९॥
440 समः सगः

बमान ेन महतां ःिखनामनकया।ु


समान ेष ु मैा च यमादीनां िनषेवया॥७०॥
वेदावाौवणाम नामानकीत ु नात।्
सेनाजवने ैव हमः पिरवजनात॥७१॥ ्
काया मम धम पिरश ु ारो जनः।
मणौवणादे
ु व याित मामसा जनः॥७२॥
यथा वायवु शाः ाौयाद ्याणमािवशेत।्
योगाासरतं िचमेवमाानमािवशेत॥७३॥ ्
सवष ु ूािणजातेष ु हमाा वितः।
तमाा िवमूढाा कुते के वलं बिहः॥७४॥
िबयो ैनकभेदिै   ैम ना तोषणम।्
भूतावमािननाचायामिचतोऽहं न पूिजतः॥७५॥
तावामचये वे ं ूितमादौ कमिभः।
याववष ु भूतषे ु ितं चािन न रेत॥७६॥्
य ु भेदं ूकुते ान पर च।
िभेभय ं मृ ु कुया संशयः॥७७॥
मामतः सवभतू षे ु पिरिेष ु संितम।्
एकं ान ेन मान ेन मैा चाचदिभधीः॥७८॥
चेतस ैवािनशं सवभतू ािन ूणमेधु ीः।
ाा मां चेतनं श ु ं जीवपेण संितम॥७९॥्
तादािचेते भेदमीरजीवयोः।
भियोगो ानयोगो मया मातदीिरतः॥८०॥
अमः सगः 441

आल ैकतरं वाऽिप पषःु शभु मृित।



ततो मां भियोगेन मातः सविद ितम॥८१॥

पऽपे ण वा िनं ृा शािमवािस।
ौ ु ा राम वचनं कौसाऽऽनसंयतु ा॥८२॥
रामं सदा िद ाा िछा संसारबनम।्
अितब गतीिॐोऽवाप परमां गितम॥८३॥्

कै केयी चािप योगं रघपितगिदतं  वे ािधग
पूवम

ौाभिूशाा िद रघितलकं ु
भावयी गतासः।
गा ग ुरी दशरथसिहता मोदमानावते

माता ौीलणाितिवमलमितः ूाप भतःु समीपम॥८४॥
॥इित ौीमदारामायणे उमामहेरसंवादे उरकाडे समः
सगः॥७॥

॥अमः सगः॥
ौीमहादेव उवाच
अथ काले गते किन भ ् रतो भीमिवबमः।
यधु ािजता मातल
ु ेन ातोऽगास ैिनकः॥१॥
रामाया गतऽ हा गवनायकान।्
ितॐः कोटीः परेु े त ु िनवेँय रघननः॥२॥


परं ु
परावां तं तिशलाये।
ु तऽ धनधास
अिभिष सतौ ु तृ ौ॥३॥
442 अमः सगः


पनराग भरतो रामसेवापरोऽभवत।्

ु ो लणं ूाह सादरम॥४॥
ततः ूीतो रघौे
उभौ कुमारौ सौिमऽे गृहीा पिमां िदशम।्
तऽ िभान ि् विनिज ान स
् वापकािरणः॥५॥
अदिऽके त ु महासपराबमौ।
यो नगरे कृ ा गजाधनरकै ः॥६॥
ु तऽ शीयमाग मां पनः।
अिभिष सतौ ु
ु  गजाबलवाहनः॥७॥
रामाां परृ
् वान 
गा हा िरपून स ् ापिया कुमारकौ।

सौिमिऽः पनराग ्
रामसेवापरोऽभवत॥८॥
तत ु काले महित ूयाते
रामं सदा धमपथे ितं हिरम।्
िु ं समागािषवेषधारी
कालतो लणिमवाच॥९॥ ु
िनवेदयाितबल तम ्
मां िक ु
ु ामं पषोमाय।
रामाय िवापनमि त
ु  िचराय धीमन॥१०॥
महिष म ्
त तचनं ौ ु ा सौिमिऽरयाितः।
आचचेऽथ रामाय स सां तपोधनम॥११॥ ्
एवं ॄवु ं ूोवाच लणं राघवो वचः।
शीयं ूवेँयतां तात मिु नः सारपूवक ्
 म॥१२॥
अमः सगः 443

लण ु तथेा ु ूावेशयत तापसम।्


तेजसा लं तं घृतिसं यथाऽनलम॥१३॥ ्
सोऽिभग रघौे ु ं दीमानः तेजसा।

मिु नमधरवाे
न वध ्
े ाह राघवम॥१४॥
त ै स मनु ये रामः पूजां कृ ा यथािविध।
पृाऽनामयममो रामः पृोऽथ तेन सः॥१५॥
िदासन े समासीनो रामः ूोवाच तापसम।्
यदथ मागतोऽिस िमह तापय मे॥१६॥
वाेन चोिदतेन रामेणाह मिु नवचः।
मेव ूयोमनालं त ु तचः॥१७॥
नाेन च ैतोतं नाातं च किचत।्
णयु ाा िनरीेा यः स वया ूभो॥१८॥
तथेित च ूिताय रामो लणमॄवीत।्
ित ं ािर सौिमऽे नायाऽ जनो रहः॥१९॥
यागित को वाऽिप स वो मे न संशयः।
ततः ूाह मिु नं रामो येन वा ं िवसिजतः॥२०॥
ये मनीिषतं वां तद ममामतः।

ततः ूाह मिु नवा ं ण ु राम यथातथम॥२१॥
ॄणा ूेिषतोऽीश कायाथ  तेऽिकं ूभो।
अहं िह पूवज ो देव तव पऽः ु परप॥२२॥
मायासमजो वीर कालः सवहरः ृतः।
ॄा ामाह भगवान ् सवदवे िष पूिजतः॥२३॥
444 अमः सगः

रित ं ु गलोक समये महामते।


् ं  मायया॥२४॥
ु मेक एवासीलकान स
परा

भायया सिहतं मामादौ पऽमजीजनः।

तथा भोगवतं नागमनमदु के शयम॥२५॥
मायया जनिया ं ौ ससौ महाबलौ।

मधकैु टभकौ दैौ हा मेदोऽिसयम॥२६॥
इमां पवतसां मेिदन पषष ु भ।
ु ा मामिप॥२७॥
पे िदाक साशे नााम
मां िवधाय ूजां मिय सव वेदयत।्
सोऽहं संयु सारामवोचं जगते॥२८॥
रां िवध भूत े ो ये मे वीयापहािरणः।
ततं कँयपाातो िववु ामनपधृक॥ ् २९॥
तवानिस भूभारं वधािोगण च।
सवासू ायमाणास ु ूजास ु धरणीधर॥३०॥
रावण वधाकाी म लोकमपु ागतः।
दशवष सहॐािण दशवष शतािन च॥३१॥
कृ ा वास समयं िऽदशेानः परा। ु
स ते मनोरथः पूणः पूण  चायिु ष ते नृष॥३२॥

कालापसपेण मीपमपु ागमत।्
ु िद रामपु ािसतमु ॥३३॥
ततो भूय ते बिय ्
तथा भव भिं ते एवमाह िपतामहः।
ु वलोकं िजतेिय॥३४॥
यिद ते गमन े बिद
अमः सगः 445

सनाथा िवनु ा देवा भज ु िवगतराः।


चतमु खु  तां ौ ्
ु ा कालेन भािषतम॥३५॥
हसन र् ामदा वां कृ ाकमॄवीत।्
ौतु ं तव वचो मेऽ ममापीतरं त ु तत॥३६॥्
सोषः परमो ेयदागमनकारणात।्
ऽयाणामिप लोकानां कायाथ मम सवः॥३७॥
भिं तेऽागिमािम यत एवाहमागतः।
मनोरथ ु साो न मेऽऽाि िवचारणा॥३८॥
मेवकानां देवानां सवकायष ु वै मया।
ातं मायया पऽु यथा चाह ूजापितः॥३९॥
एवं तयोः कथयतोवासा मिु नरगात।्
राजारं राघव दशनापेया िुतम॥४०॥ ्
मिु नलणमासा वासा वामॄवीत।्

शीयं दशय रामं मे काय मेऽमािहतम॥४१॥
त ु ा ूाह सौिमिऽमिु नं लनतेजसम।्

रामेण काय िकं तेऽ िकं तेऽभीं करोहम॥४२॥
राजा कायारे मो मु त सतीताम।्
त ्
ु ा बोधसो मिु नः सौिमिऽमॄवीत॥४३॥
अिन  ् णे त ु सौिमऽे न दशयिस चेिभमु ।्
रामं सिवषयं वंश ं भीकुया न संशयः॥४४॥
ौु ा तचनं घोरमृषे व ाससो भृशम।्
पं त वा िचिया स लणः॥४५॥
446 अमः सगः

सवनाशारं मेऽ नाशो ेक कारणात।्


िनि ैवं ततो गा रामाय ूाह लणः॥४६॥
सौिमऽेवच नं ौु ा रामः कालं सजयत।्

शीयं िनग रामोऽिप ददशाऽःे सतंु मिु नम॥४७॥
रामोऽिभवा सीतो मिु नं पू सादरम।्
िकं काय ते करोमीित मिु नमाह रघूमः॥४८॥
ु ा रामवचनं वासा राममॄवीत।्
त
अ वष सहॐाणामपु वाससमापनम॥४९॥ ्
अतो भोजनिमािम िसं ये रघूम।
रामो मिु नवचः ौ
ु ा सोषेण समितः॥५०॥
स िसमं मनु ये यथावमपु ाहरत।्
ु ाऽममृत ं सः
मिु नभ ु पनरगात
ु ्
॥५१॥
माौमं गते तिन र् ामः सार भािषतम।्
कालेन शोकःखात िवमनााितिवलः॥५२॥
ु दीनमना न शशाकािभभािषतमु ।्
अवाखो
मनसा लणं ाा हतूायं रघूहः॥५३॥
अवाखोु बभूवाथ तूीमेवािखलेरः।
ततो रामं िवलोाऽऽह सौिमिऽःखसतम ्
ु ॥५४॥
तूीूत ं िचयं गह ं ेहबनम।्

मृ ते ज सापं जिह मां रघनन॥५५॥
गितः काल किलता पूवम  वे े शी ूभो।

िय हीनूिते त ु नरको मे ीवु ं भवेत॥५६॥
अमः सगः 447


मिय ूीितयिद भवेनमाता तव।
ा शां जिह ूा मा मा धम ज ूभो॥५७॥
सौिमिऽणों त ु ा रामिलतमानसः।
आय मिणः सवान व् िसं चेदमॄवीत॥५८॥ ्
मनु ेरागमनं य ु कालािप िह भािषतम।्
ूितामान ैव ु
सवमावेदयभः॥५९॥
ु ा राम वचनं मिणः सपरोिहताः।
ौ ु

ऊचःु ूालयः सव राममिकािरणम॥६०॥
 वे िह िनिद ं तव भूभारहािरणः।
पूवम
लणेन िवयोगे ातो िवानचषु ा॥६१॥
जाऽऽश ु लणं राम मा ूितां ज ूभो।
ूिताते पिरे धम भवित िनलः॥६२॥
धम नेऽिखले राम ऽैलों नँयित ीवु म।्
ं त ु सव लोक पालकोऽिस रघूम॥६३॥
ा लणमेवक ै ं ऽैलों ऽातमु हिस।
रामो धमाथ सिहतं वां तेषामिनितम॥६४॥ ्
सभामे समाौ ु ूाह सौिमिऽमसा।
यथे ं ग सौिमऽे मा भूम संशयः॥६५॥
पिरागो वधो वाऽिप सतामेवोभयं समम।्
एवम ु े रघौेु  े ःखाकुिलतेणः॥६६॥
रामं ूण सौिमिऽः शीयं गृहमगाकम।्
ततोऽगारयूतीरमाच स कृ तािलः॥६७॥
448 नवमः सगः

नव ारािण संय मूि ूाणमधारयत।्


यदरं परं ॄ वासदेु वामयम॥६८॥ ्
पदं तरमं धाम चेतसा सोऽिचयत।्
वायरु ोधेन संयु ं सव देवाः सहष यः॥६९॥
सायो लणं प ु ैु व ु समािकरन।्
ु 
अँयं िवबधु ैः कै िशरीरं च वासवः॥७०॥
गृहीा लणं शबः गलोकमथागमत।्
ततो िवोतभु ाग ं तं देव ं सरसमाः।

सव देवष यो ा लणं समपूजयन॥७१॥ ्
लणे िह िदवमागते हरौ िसलोकगतयोिगनदा।
ॄणा सह समागमदु ा िम ्
ु ािहतमहािहपकम॥७२॥
॥इित ौीमदारामायणे उमामहेरसंवादे उरकाडे अमः
सगः॥८॥

॥नवमः सगः॥
ौी महादेव उवाच
लणं त ु पिर रामो ःखसमितः।

मिणो न ैगमां ैव विसं चेदमॄवीत॥१॥
अिभषेािम भरतमिधराे महामितम।्
अ चाहं गिमािम लण पदानगः॥२॥ु
एवम ु े ु  े पौरजानपदादा।
रघौे

िुमा इविमूला ःखाताः पितता भिव॥३॥
नवमः सगः 449

मूितो भरतो वाऽिप ौु ा रामािभभािषतम।्


गहयामास रां स ूाहेदं रामसिधौ॥४॥

सेन च शपे नाहं ां िवना िदिव वा भिव।
ु  शपे ादयोः ूभो॥५॥
काे रां रघौे
इमौ कुशलवौ राजिभिष राघव।
कोसलेष ु कुशं वीरम
ु रेष ु लवं तथा॥६॥
ग ु तािरतं शऽु ानयनाय िह।
अाकमेतमनं वासाय णोत ु सः॥७॥
ु ा पिततााः समी तम।्
भरतेनोिदतं ौ
ूजा भयसंिवा रामिवेषकातराः॥८॥
विसो भगवान ् राममवु ाच सदयं वचः।
पँय ताताऽऽदरावाः पितता भूतले ूजाः॥९॥
ु राम ूसादं कतमु हिस।
तासां भावानगं
ौु ा विसवचनं ताः समु ा पू च॥१०॥

सेहो रघनाथाः िकं करोमीित चाॄवीत।्
ततः ूालयः ूोचःु ूजा भा रघूहम॥११॥ ्

गिमिस ु
यऽ मनगामहे वयम।्
अाकमेषा परमा ूीितधमऽयमयः॥१२॥

तवानगमन े राम ता नो ढा मितः।

पऽदारािदिभः ु
साधमनयामोऽ सवथा॥१३॥

तपोवनं वा ग वा परंु वा रघनन।
ाा तेषां मनोदा काल वचनं तथा॥१४॥
450 नवमः सगः

भं पौरजनं च ैव बाढिमाह राघवः।



कृ ैव िनयं रामिेवाहिन ूभः॥१५॥
ूापयामास च तौ रामभिः कुशीलवौ।

अौ रथसहॐािण सहॐं च ैव दिनाम॥१६॥
षिं चासहॐाणामेकैक ै ददौ बलम।्
बरौ बधनौ ु
पजनावृ तौ॥१७॥
अिभवा गतौ रामं कृ े ण त ु कुशीलवौ।
शऽु ानयन े तान ् ूेषयामास राघवः॥१८॥
ते तािरतं गा शऽु ाय वेदयन।्
कालाऽऽगमनं पादिऽपऽु ्
चेितम॥१९॥
लण च िनयाण ं ूितां राघव च।
ु ्
चनं च ैव सव रामिचकीिष तम॥२०॥
पऽािभषे
ु ा ततवचनं
ौ ू शऽु ः कुलनाशनम।्

िथतोऽिप धृितं ला पऽावाय सरः।

अिभिष सबां वै मथरु ायां महाबलः॥२१॥
यूपके त ं ु च िविदशानगरे शऽस
ु दू नः।
अयोां िरतं ूागायं रामिदया॥२२॥
ददश च महाानं तेजसा लनूभम।्

कू लयगु संवीतं ऋिषिभाय ैवृत म॥२३॥
अिभवा रमानाथं शऽु ो रघपु वम
ु ।्
 िहतं वां ूाह महामितः॥२४॥
ूािलधमस
नवमः सगः 451

अिभिष सतौ ु तऽ राे राजीवलोचन।



तवानगमन े राजन ि् वि मां कृ तिनयम॥२५॥

ं ु नाहिस मां वीर भं तव िवशेषतः।
शऽु  ढां बिं ु िवाय रघननः॥२६॥

सीभवत ु माे भवािनॄवीचः।
अथ णाम ु ते वु ानराः कामिपणः॥२७॥
ऋा रासा ैव गोपा ु सहॐशः।

ु राम िनगमम॥२८॥
ऋषीणां देवतानां च पऽा
ौु ा ूोचू रघौे ु ं सव वानररासाः।
तवानगमनु े िवि िनिताथान ि् ह नः ूभो॥२९॥
एतिरे रामं समीवोऽिप ु महाबलः।
यथावदिभवााह राघवं भवलम॥३०॥ ्
अिभिषादं राे आगतोऽि महाबलम।्

तवानगमन े राम िवि मां कृ तिनयम॥३१॥ ्
ौ ु ा तेषां ढं वां ऋवानररसाम।्
िवभीषणमवु ाचेदं वचनं मृ सादरम॥३२॥ ्
धिरित धरा यावजाावशािध मे।
वचनािासं रां शािपतोऽिस ममोपिर॥३३॥
न िकिरं वां या मृ तकारणात।्
एवं िवभीषणं तूा हनूममथाॄवीत॥३४॥्
माते ं िचरीव ममाां मा मृषा कृ थाः।
जावमथ ूाह ित ं ापरारे॥३५॥
452 नवमः सगः

मया साध भवेंु यििारणारे।


ततान र् ाघवः ूाह ऋरासवानरान।्
सवान ेव मया साध ूयातेित दयाितः॥३६॥

ततः ूभाते रघवंु शनाथो


िवशालवाः िसतकन ेऽः।

परोधसं ूाह विसमायम ्
यािहोऽािण परो ु मे॥३७॥
ु गरो

ततो विसोऽिप चकार सवम ्


ूाािनकं कम महिधानात।्
ौमारो दभपिवऽपािणः

महाूयाणाय गृहीतबिः॥३८॥

िन रामो नगरािताॅा-


शीव यातः शिशकोिटकािः।
राम से िसतपहा
पा गता पिवशालन ेऽा॥३९॥

पाऽथ देऽणकहा
ँयामा ययौ भूरिप दीमाना।
शाािण शािण धन ु बाणा
जमःु परा
ु ृतिवमहाे॥४०॥
नवमः सगः 453

वेदा सव धृतिवमहा


यय ु सव मनु य िदाः।
माता ौतु ीनां ूणवेन साी
ययौ हिरं ाितिभः समेता॥४१॥
गमेवानगताु जनाे

सपऽदाराः सह बवगु ः।
अनावृतारिमवापवगम ्
रामं ोजं ययरु ाकामाः॥४२॥
साःपरः ु
ु सानचरः सभायः
ु ो भरतोऽनयातः।
शऽु य ु
गमालो रमासमेतम ्
ौीराघवं पौरजनाः समाः।
सबालवृा ययिु जााः
सामावगा समिणो ययःु ॥४३॥
सव गताः ऽमखु ाः ूा
वैँया शूिा तथा परे च।

समीवम ु ा हिरपवा
 ु
ु ाः॥४४॥
ु ाः शभु शय
ाता िवश
न किदासीवःखय ु ो
ु ष ु सः।
दीनोऽथवा बासखे
आनपानगताु िवरा
ययु रामं पशभु  ृ वगः॥४५॥
454 नवमः सगः

भूताँयािन च यािन तऽ
ये ूािणनः ावरजमा।
सााराानमनशिम ्
जमिु वम ्
ु ाः परमेकमीशम॥४६॥

नासीदयोानगरे त ु जःु
किदा राममना न यातः।
शू ं बभूवािखलमेव तऽ
परंु गते राजिन रामचे॥४७॥

ततोऽितरं नगरा गा


ा नद तां हिरनेऽजाताम।्
नन रामः ृतपावनोऽतो
ददश चाशेषिमदं िदम॥४८॥ ्

अथाऽऽगतऽ िपतामहो महान ्


देवा सव ऋषय िसाः।
िवमानकोटीिभरपारपारम ्
ु िवतािभः॥४९॥
समावृत ं खं सरसे

रिवूकाशािभरिभुरम ्
ोितमय ं तऽ नभो बभूव।
यकाशैमह तां महिः

समावृत ं पयकृ तां विरैः॥५०॥
नवमः सगः 455

ु वाता सगवो
वव ु
ववष  वृिः कुसमावलीनाम
ु ।्
उपिते देवमृदनादे
गाय ु िवाधरिकरेष॥५१॥ ु

राम ु पां सरयूजलं सकृ त ्


ृा पिरबामदनशिः।
ॄा तदा ूाह कृ तािलम ्
रामं परान प् रमेरम॥५२॥्

िवःु सदानमयोऽिस पूण


जानािस तं िनजमैशमेकम।्
तथाऽिप दास ममािखलेश

कृ तं वचो भपरोऽिस िवन॥५३॥

ं ॅातृिभववमेवमाम ्
ूिवँय देहं पिरपािह देवान।्
या परो वा यिद रोचते तम ्

ूिवँय देहं पिरपािह नम॥५४॥

मेव देवािधपित िवःु


ु िवना माम।्
जानि न ां पषा
सहॐकृ  ु नमो नमे
ूसीद े
देवश ु मे॥५५॥
पनन
456 नवमः सगः

िपतामहूाथ नया स रामः


पँय ु देवषे ु महाूकाशः।
मु 
ं चूिं ष िदवौकसां तदा
बभूव चबािदयतु तभु ज ु ः॥५६॥

शेषो बभूव े रतभूतः


सौिमिऽरत ु भोगधारी।
बभूवत ु बदरौ च िदौ
ु वणाक ॥५७॥
कै केियसूनल

सीता च लीरभवरेु व
रामो िह िवःु पषः
ु ु
पराणः।

सहानजः  रीरके ण
पूवश
बभूव तेजोमयिदमूितः॥५८॥

िव ं ु समासा सरेु मु ा


देवा िसा मनु य दाः।
िपतामहााः पिरतः परेशम ्
वैगण ृ  ः पिरपूजयः॥५९॥

आनसािवतपूणि चा
बभूिवरे ूामनोरथाे।
तदाऽऽह िविु ु ि हणं महाा

एते िह भा मिय चानराः॥६०॥
नवमः सगः 457


यां िदवं मामनयाि सव
ितयरीरा अिप ु 
पयय ु ाः।
वैकुठसां परमं ूया ु

समािवशाऽऽश ु ममाऽऽया म॥६१॥

ु ा हरेवामथाॄवीः
ौ
साािनकान य् ा ु िविचऽभोगान।्
लोकादीयोपिर दीमानान ्
ावय ु ाः ु ाः॥६२॥
कृ तपयप ु

ये चािप ते राम पिवऽनाम


गृणि मा लयकाल एव।
अानतो वाऽिप भज ु लोकान ्

तान ेव योग ैरिप चािधगान॥६३॥

ततोऽिता हिररासााः
ृा जलं कलेवराे।
ूपेिदरे ूानमेव पम ्
यदंशजा ऋहरीराे॥६४॥

ूभाकरं ूाप हिरूवीरः


ु आिदजवीयवात।्
समीव
ततो िवमाः सरयूजलेष ु
नराः पिर मनदे ्
ु हम॥६५॥
458 नवमः सगः

आ िदाभरणा िवमानम ्


ु ते सािनकालोकान।्
ूाप
ितयजाता अिप रामा
जलं ूिवा िदवमेव याताः॥६६॥

िदवो जानपदा लोका


रामं समालो िवम ु साः।
ृा हिरं लोकगंु परेशम ्

ृा जलं गमवापरः॥६७॥

एतावदेवोरमाह शःु
ौीरामच कथावशेषम।्
यः पादमऽ पठे  पापाद ्-
िवम ्
ु ते जसहॐजातात॥६८॥

िदन े िदन े पापचयं ूकुवन ्


पठे रः ोकमपीह भा।
िवम ु सवाघचयः ूयाित
राम सालोमनलम॥६९॥ ्

आानमेतिघनायक ु
कृ तं परा ु राघवचोिदतेन।
महेरेणाभिवदथ म ्
ौ ु ा त ु रामः पिरतोषमेित॥७०॥
नवमः सगः 459

रामायणं कामनपयम ु ्
ौीशरेणािभिहतं भवा ै।
् पाप ैर-्
भा पठे ः णयु ात स
िवमु ते जशतोवै॥७१॥
अारामं पठत िनम ्
ौोतु भा िलिखत ु रामः।
अितूस सदा समीपे
सीतासमेतः िौयमातनोित॥७२॥
रामायणं जनमनोहरमािदकाम ्
ु रिप संतंु च।
ॄािदिभः सरवरै
ौाितः पठित यः णयु ा ु िनम ्
िवोः ूयाित सदनं स िवश ु देहः॥७३॥
॥इित ौीमदारामायणे उमामहेरसंवादे उरकाडे नवमः
सगः॥९॥
॥इित ौीमदारामायणे उरकाडः समाः॥
॥इित ौीमदारामायणं सूणम ॥्

SSS

You might also like