You are on page 1of 398

षनेुवरत्नाकरम

( समसहः )

9994942555

5/18/2012

अशाेधता परकाया कृितः


M.VARADHARAJAN

9994942555
खण्ड्ुिर््ान
वकणमाः .......................................................... 1
हाेमादमाः ...................................................... 101
महानारायणम् ...................................................... 201
उदकशातः ....................................................... 301
महायासादयः ..................................................... 401
तैरयाेपिनषत् ................................................... 501
मः १ ........................................................ 601
मः २ ........................................................ 617
अभवणमाः ................................................... 701
लघुयाेगदशनी ................................................. 1001
याेगखडः ...................................................... 1007
अनुबधः ......................................................... 1066

वकणमाः i खडानुमणका
सवर ्िवषय्ुिर््ान
खडानुमणका .................................................. 1
सववषयानुमणका ............................................. 2
संकेतारसूची ................................................... 15
संय
ु ारबाेधः .................................................. 15
मुणशैल ......................................................... 16
वकणमाः .......................................................... 1
गणेशाथना ........................................................ 1
सरवतीाथना ..................................................... 1
वेदादयः ............................................................. 1
तैरसंहतादः ................................................... 2
गणेशाथवशीषम् .................................................... 3
वशंसा .......................................................... 5
समुताथना....................................................... 6
वतसूम् (ऋ॰) .............................................. 7
शपुयाहमाः .................................................. 8
पुयाहमाः ....................................................... 9
ितसरबधनमः .............................................. 10
उे खनमाः .................................................... 10
सवणघमस
ू म्................................................... 11
पुषसूम् ....................................................... 14
उरनारायणम् ................................................... 14
सूम् ......................................................... 15
वणुसूम् ....................................................... 15
वणुसूम् (ऋ॰) .............................................. 16
सूम् ......................................................... 17
ीसूम् .......................................................... 17
वकणमाः ii सववषयानुमणका
ीसूशेषः ....................................................... 18
भूसूम् ........................................................... 19
भूसूखलम् ..................................................... 20
नीलासूम् ....................................................... 21
नारायणाेपिनषत् .................................................. 21
हरयगभसूम्.................................................. 23
साैरसूम् (पर॰) .............................................. 24
अादयमाः .................................................... 25
नवहमाः ...................................................... 25
दपालकमाः .................................................. 28
दुगादेवतामाः .............................................. 29
यमाः ..................................................... 30
शसधावदनमाः (पर॰) ................................ 30
दशामाः (पर॰) ......................................... 31
गृहवेशजपमाः (पर॰) .................................... 32
मृयुसूम् (हरं हरतम्) ..................................... 36
मृयुसूम् (सवेषु वा) ......................................... 37
तदपदम् ......................................................... 38
राजयसूम् (ऋ॰)........................................ 38
उपचारमाः ..................................................... 39
अासनाभमणम् ............................................. 39
घटाभमणम् ............................................... 39
कलशथापनाेकाः .......................................... 40
कलशाभमणम् ............................................. 40
शाभमणम् ................................................ 41
अापूजा ...................................................... 41
साधारणयासः ................................................ 42
अावाहनम् ...................................................... 42

वकणमाः iii सववषयानुमणका


ाणाभमणम् ............................................... 42
पामृताभषेचनमाः ....................................... 43
वतृताभषेचनमाः ........................................ 44
वादसमपणमाः .......................................... 45
दपाराधनमाः १ .............................................. 48
दपाराधनमाः २ .............................................. 49
दपाराधनमाः ३ .............................................. 50
दपाराधनमाः ४ .............................................. 51
मपुपम्......................................................... 52
अाेषधसूम् ..................................................... 53
बीजवपनमाः .................................................. 55
कणवेधनमाः (पर॰) ........................................ 56
वेदाययनतमाः (पर॰) ................................... 56
हाेमादमाः ...................................................... 101
अाथना ..................................................... 101
जयादयः ........................................................ 102
अयातानाः (मूलम्) ......................................... 102
अयातानाः (सानुषाः) .................................... 103
रा भृतः (अापतबीयः).................................... 104
यदय कमण इयादय ....................................... 105
वसाेधारामाः................................................. 106
पूणाितमाः.................................................. 106
असूम्...................................................... 107
वचसानुवाकः .............................................. 107
कूाडमाः ................................................. 108
कूाडमाः (बाेधायनाेाः) ............................. 112
कूाडाेपथानमाः ........................................ 113
वैानराे न ऊया ............................................. 114

वकणमाः iv सववषयानुमणका
समुयेा (ऋ॰)............................................. 115
अीयासूम् (ऋ॰) ........................................ 116
राीसूम् (ऋ॰) ............................................. 116
या सगधा ...................................................... 117
याः ाचीः ...................................................... 117
दगुपथानमाः .............................................. 118
शातपकम् ................................................... 118
घाेषशातः ...................................................... 120
साायसूम् ................................................. 123
कायजयमाः ............................................... 125
अाशीमाः ..................................................... 127
एेकमयसूम् (ऋ॰) ......................................... 128
महानारायणम् ...................................................... 201
अय पारे ................................................... 201
सवदेवगाययः ................................................. 203
दूवासूम् ....................................................... 203
मृकासूकम् ................................................... 204
शुजयमाः................................................... 204
अघमषणसूम् ................................................. 205
दुगास
ू म् ....................................................... 207
याितहाेममाः .............................................. 207
ानायथा हाेममाः ....................................... 208
वेदादरणाय जपमाः .................................... 208
तपः शंसा ..................................................... 209
दहरवा ........................................................ 209
घृतसूम्........................................................ 210
संयाससूम् ................................................... 210
नारायणसूम् .................................................. 211

वकणमाः v सववषयानुमणका
अादयाेपासनमाः .......................................... 212
शवाेपासनमाः .............................................. 212
वृवशेषयाभधानम् ......................................... 214
भूदेवताकमः ................................................. 214
सयावदनमाः ............................................. 214
िसपणम् ....................................................... 216
मेधासूम् ...................................................... 217
मृयुसूम् ...................................................... 218
पापिनवारका माः .......................................... 219
कामाेऽकाषीत् मयुरकाषीत् .................................. 220
वरजाहाेममाः............................................... 220
वैदेवमाः ................................................... 222
ाणाितमाः ................................................. 223
अवयववथतााथना......................................... 224
उदकशातः ....................................................... 301
कलशथापनाेकाः........................................... 301
कलशथापनमाः............................................ 302
वेदादयः ......................................................... 304
रााेम् ......................................................... 304
इं वाे वतपर ........................................... 306
यत इ, वतदा ........................................... 307
महािनः, सजाेषा ........................................... 308
ये देवाः पुरःसदः (मूलम्).................................. 308
ये देवाः पुरःसदः (सानुषः).............................. 308
अरायुान् (मूलम्) ....................................... 309
अरायुान् (सानुषः) ................................... 309
या वामावणा (मूलम्) .................................. 310
या वामावणा (सानुषः) .............................. 310

वकणमाः vi सववषयानुमणका
अायम् .......................................................... 311
रा भृतः (मूलम्) ............................................. 311
रा भृतः (बाेधायनीयः) ...................................... 312
सपसूम् ....................................................... 314
पचाेडाः (मूलम्) ............................................ 314
पचाेडाः (सानुषः) ........................................ 315
अितरथम् (पर॰) ........................................... 316
शं च मे मय मे.............................................. 318
वहयम् ......................................................... 318
मृगारम् .......................................................... 319
सपातयः (मूलम्) ........................................... 321
सपातयः (सानुषः) ....................................... 322
गधवातयः (मूलम्) ........................................ 323
गधवातयः (सानुषः) .................................... 323
अयानयः ...................................................... 324
भूतं भयं भवयत् ............................................ 325
अथवशरसः .................................................... 325
यरसम् ..................................................... 326
ाणाे रित ..................................................... 327
संहे या उत ................................................. 328
अहम थमजा............................................. 330
वासूम् ....................................................... 331
ासूम् ...................................................... 331
सूम् ....................................................... 332
गाेसूम्......................................................... 333
ता सूया चमसा ............................................. 334
नासदयसूम्.................................................. 335
भायसूम् ..................................................... 336

वकणमाः vii सववषयानुमणका


नसूम् ..................................................... 337
नवाेनवाे भवित ................................................. 345
सरभमतीः, अाः......................................... 348
वणसूम् ..................................................... 348
हरयवणीयाः.................................................. 349
पवमानसूम्................................................... 350
यायादयः ................................................... 351
अायुयसूम्................................................... 351
परधानीया ..................................................... 352
ाेणमाः .................................................... 353
ाशनमाः .................................................... 354
महायासादयः .................................................... 401
रावणाेा पााथना ....................................... 401
रावणाेा पमुखाथना ..................................... 402
शखादः थमाे यासः ...................................... 404
दशार तीयाे यासः ..................................... 409
पादादतृतीयाे यासः ........................................ 409
हंसगायी....................................................... 410
दपालकमतीकाः ........................................ 411
राैकरणम् (सानुषम्) ..................................... 412
गुादतथाे यासः .......................................... 413
अारा ....................................................... 414
शवसंकपः ................................................... 415
पुषसूम् ..................................................... 420
उरनारायणम् ................................................. 422
अितरथम् ..................................................... 422
ित पूषम् (सं॰)............................................ 423
ित पूषम् (ा॰) ........................................... 423

वकणमाः viii सववषयानुमणका


शतयम् (सं॰) ............................................. 425
शतयम् (ा॰)............................................. 427
पाम् ......................................................... 428
अाम् ......................................................... 428
लघुशवयासः.................................................. 430
साधारणयासः ................................................. 430
यानम्........................................................... 431
संपूजा ...................................................... 432
यासः ................................................... 435
ः ......................................................... 435
सानुषः ........................................................ 442
ाथनमाः ................................................. 443
चमकम् .......................................................... 445
िशितः...................................................... 449
तैरयाेपिनषत् ................................................... 501
शीाव ....................................................... 501
संहताेपासना ................................................ 501
जपहाेममाः................................................ 502
यायााेपासना ...................................... 503
महााेपासन थानाद ................................... 504
णः पापेणाेपासनम् ................................. 504
अाेंकाराेपासनम्.............................................. 504
कमणां पुषाथसाधनवम्.................................. 505
िशाेराषदशनम् ........................................... 505
वाेपयथमनुेयकमाण ................................. 505
ानदव .................................................... 507
उपिनषारः ............................................. 507
अमयाकाशः ाेकः ................................. 507

वकणमाः ix सववषयानुमणका
ाणमयाकाशः ाेकः ................................. 508
मनाेमयाकाशः ाेकः ................................. 508
वानमयाकाशः ाेकः .............................. 509
ात ...................................................... 509
अत  ................................................... 510
भयहेतः ...................................................... 510
ानदमीमांसा ............................................ 510
भृगुव ......................................................... 512
भृगाेपसः ................................................ 512
पतवणयाेरम् ........................................... 512
भृगाेितपमः ...................................... 513
अिनदािनषेधः ............................................ 514
ाेपासनकाराः .......................................... 515
अाय कृतकृयता ..................................... 516
मः १ ........................................................ 601
ववाहे वरेषणादयः .......................................... 601
ववाहे ानादयः .............................................. 602
ववाहे अायभागाते अभमणम्......................... 602
ववाहे धानाितमाः ...................................... 603
ववाहे अमाथापनादयः .................................... 605
ववाहे याणकाले रथयाेनी ........................... 606
ववाहे तीथादयितमजपादयः ............................ 606
ववाहे चमातरणादयः ....................................... 608
ववाहे चमाेपवेशनादयः ...................................... 609
ववाहे दडाेथापनमादयः................................. 609
ववाहे वधवरयाेरयाेयसमीणादयः ...................... 610
गभाधाने समावेशनजपः...................................... 611
गभाधाने ऋतसमावेशः ....................................... 611

वकणमाः x सववषयानुमणका
अथावय परवपरकासने जपः ....................... 613
चियय वनपतेरभमणम् ............................... 613
शकृतेपथानम् ............................................. 613
सवातयाभमणम् ......................................... 613
शकुनेरभमनम् .............................................. 613
भायसूम् ..................................................... 614
पयुवशीकरणं कम ............................................ 614
सपीबाधनं कम............................................... 615
ववाः यादहरं कम ....................................... 615
मः २ ........................................................ 617
उपनयने रकम ............................................... 617
उपनयने समदाधानामाथापने ............................. 617
उपनयने वासःपरधानम्...................................... 618
उपनयने माैजनमाः .................................... 618
उपनयनम् ....................................................... 619
उपनयने हाेममाः ........................................... 620
उपनयने सावी ............................................... 620
उपनयने दडदानादयः ........................................ 621
उपनयने समदाधानम् ........................................ 622
उपनयने संशासनाद .......................................... 623
समावतनमाः ................................................ 623
मधुपकमाः ................................................... 625
सीमताेयनम् ................................................. 626
पुंसवनम् ......................................................... 627
सवनम् ..................................................... 627
जरायुणाऽवापतने यजुभामवाेणम् ........................ 628
जातकम ......................................................... 628
जातकमण सवादेय कायम् ............................... 631

वकणमाः xi सववषयानुमणका
अाशनम् ..................................................... 632
चाैलम् ........................................................... 632
गृहिनमाणवेशाै ................................................ 632
वातसूम् ..................................................... 633
हगृहीतयाभमणादयः ................................ 633
अायणादयः................................................... 636
ईशानबलः ..................................................... 637
मासाम्..................................................... 638
अकादयः ..................................................... 639
ववधकमाण .................................................. 641
अभवणमाः .................................................. 701
राेहणाे वलगहनः ............................................ 701
साेमाय पतृमते ................................................ 701
उशतवा हवामह उशतः .................................. 702
भेह मा वश ................................................ 704
वाऽस धणाऽतृता ........................................ 706
याते अे समधः ........................................... 708
अाशः शशानाे ................................................. 709
उदेनमुरां नयेित .............................................. 709
अ उदधे या त इषुः ........................................ 710
शराे वा एतय ........................................... 712
असावादताेऽन् लाेके..................................... 713
सतितवा एते हाः ........................................... 715
एकवंश एष भवित ........................................... 716
अितां वा एते गछत.................................... 717
जापितः जाः सृा ........................................ 718
इाे वृं हवा (पर॰)...................................... 719
वैेदेवेन वै जापितः ........................................ 722

वकणमाः xii सववषयानुमणका


अये देवेयः .................................................. 724
उशतवा हवामहे ............................................ 726
अयं वाव यः पवते ............................................ 727
उशन् ह वै ...................................................... 728
तं हैतमेके ....................................................... 730
यां थमामकाम् ............................................. 732
ऋचां ाची महती दगुयते .................................. 733
लघुयाेगदशनी ................................................. 1001
सयावदनसूाण .......................................... 1001
समधादानसूाण ........................................... 1002
थालपाकसूाण ........................................... 1002
अाैपासनसूाण .............................................. 1002
पुयाहवाचनम् ................................................ 1003
ितसरबधः .................................................. 1003
थमातवशातः .............................................. 1003
गृहवेशवातशातः ........................................ 1004
रााेहाेमः ................................................... 1004
गणहाेमः ...................................................... 1004
मृयुयहाेमः ................................................. 1005
शताभषेकः ................................................... 1005
उरथशातः ................................................. 1005
भीमरथशातः ................................................ 1005
याेगखडः ...................................................... 1007
ितसरबधः .................................................. 1008
अुरापणम् ................................................... 1012
अमुखम् .................................................... 1017
थमातवशातः .............................................. 1024
गभाधानम् ..................................................... 1028

वकणमाः xiii सववषयानुमणका


पुंसवनम् ...................................................... 1030
सीमताेयनम् ............................................... 1033
ंसवनम् ................................................... 1036
जातकम ...................................................... 1037
नामकरणम् ................................................... 1041
उपिनामणम् ............................................... 1043
कणवेधनम् .................................................... 1044
अाशनम् ................................................... 1046
चाैलम् ......................................................... 1048
अरायासः ................................................. 1051
उपनयनम् ..................................................... 1052
अनुबधः ......................................................... 1066
सािन भागातरािन (अातािन) ...................... 1066

वकणमाः xiv सववषयानुमणका


संकेता�रसच
ू ी
सं॰ संहता
ा॰ ाणम्
अा॰ अारयकम्
ऋ॰ ऋवेदः
तै॰ यजुवेदः (तैरयशाखा)
ए॰ एकाकाडः
ख॰ खलमाः
साै॰ साैमाः
पर॰ परकरणीयम्
बाे॰ बाेधायनीयम्
अा॰ अापतबीयम्
गृ॰ गृसूाण
ध॰ धमसूाण

संयु�ा�रबोधः
व=त्+व। व=स्+व। =प्+त। =स्+त्+र। =प्+त्+र।
=द्+ध। =द्+भ्+य। य=श्+य। =श्+ल। म=श्+म।
ट=ट् +य। =ट् +प। =ट् +व। = ष्+ट् +य। =ष्+ट् +प।
=ष्+ट् +व। =ङ् +म। =ङ् +भ। =ड् +घ =ड् +ध। =च्+च।
=ज्+ज। =ध्+र। =ध्+न। =ग्+र। =ग्+न।

वकणमाः xv संकेतारसूची
मुद्रणशै
अ युा अपर युा

वरचािन ायेण यजू॑ꣳस यजूस


वरबािन शक᳚म् । शकम्᳚ ।
शू॑न् । शून्॑ ।
स॒ꣳ सदा᳚ स॒ सदा᳚
स॒ह॒॒शीर्॑ षम् स॒ह॒॒शीर्॑ षम्
अपाणवं रतम् स॒ह॒ा॒ः स॒ह॒ा॒षः
तसृ
॒ ा तसृ
॒ ा
अनुनासकवं नातम् भूमं॑ व॒त॑ भूम॑॒त॑
ये॑ऽमुं लाे॒कम् ये॑ऽमुाेक
॒ म्
अयुं वं यम् दूषय॑
॒ न् । दूषय्
॒ ॑ ।
मये मे
अनुवारः रतः स॑ितं॒ न पृ॒ वीम् स॑ित॒ पृ॒ वीम्
अरं॑ गमाम अर॑ माम
शदावसानािन रतािन नम॑ते नम॑ ते
अ॒रायु॑ान् अ॒रा यु॑ान्
व॒ाꣳस᳚म् । व॒ाꣳ स᳚म् ।
शदावसानवे वसगः नम॒ सद॑से नम॒सद॑से
रतः नम॑ श॒वाय॑ नम॑श॒वाय॑
देवी᳚ षड वीः देवी᳚षड वीः
रे फः परतः स॒ह॑शीषा॒ पु॑षः स॒ह॑शीर् षा॒ पु॑षः
िनऋ॑यै िनर् ऋ॑यै

वकणमाः xvi मुणशैल


िवक�णर ्मन्त
गणेशप्राथर
तै॰सं॰ २.३.१४

ग॒णानां वा ग॒णप॑ितꣳ हवामहे क॒ वं क॑वी॒नामु॑प॒म॑वतमम्।


ये॒॒राज॒ ॑णां णपत॒ अा न॑ ॒वूितभ॑
॒  सीद॒
साद॑नम्॥

सरस्वतीप्र ाथ
तै॰सं॰ १.८.२२॥ १.८.२२॥ ३.१.१०॥

 णाे॑ दे॒वी सर॑ वती॒ वाजे॑भवा॒जनी॑वती। धी॒नाम॑व॒य॑वत॥ अा


नाे॑ द॒वाे बृ॑ह॒तः पव॑ता॒दा सर॑ वती यज॒ता ग॑त य॒म्। हवं॑ दे॒वी
॒ ाची॑ श॒मां नाे॒ वाच॑मुश॒ती ॑णाेत॥ जुाे॑ वा॒चाे
जु॑जुषा॒णा घृत
भू॑यासं॒ जुाे॑ वा॒चपत॑ये॒ देव॑ वाक्। या॒चाे मधु॑म॒त् त॑न् मा
धा॒ वाहा॒ सर॑ वयै॥

वेदादयः
अ॒मी᳚ळे पुर॒ ाेह॑तं य॒य॑ दे॒वमृ॒ वज᳚म्। हाेता᳚रं र॒धात॑मम्॥
इ॒ षे वाे॒जे वा॑ वा॒यव॑ थाेपा॒यव॑ थ दे॒वाे व॑ सव॒ता ाप॑यत ॒
े॑तमाय॒ कम॑णे॥ अ॒ अा या॑ह वी॒तये॑ गृना॒नाे ह॒यदा॑तये। िन
हाेता॑ सस ब॒हष॑॥ शं नाे॑ दे॒वीर॒भ॑य॒ अापाे॑ भवत पी॒तये᳚। शं
याेर॒ भ॑वत नः॥

वकणमाः 1 गणेशाथना
तैि�रीसंिहतािदः
ॐ इ॒ षे वाे॒जे वा॑ वा॒यव॑ थाेपा॒यव॑ थ दे॒वाे व॑ सव॒ता
ाप॑यत ॒ े॑तमाय॒ कम॑ण॒ अा या॑यवमया देवभा॒गमूज॑वती॒
 
पय॑वतीः ॒जाव॑तीरनमी॒वा अ॑य॒ा मा व॑ ते॒न इ॑ शत॒
माऽघश॑ꣳसाे ॒य॑ हेि॒ तः पर॑ वाे वृणु व
॒ ा अ॒न् गाेप॑ताै
यात ब॒यज॑मानय प॒शून् पा॑ह॥

य॒य॑ घाे॒षद॑स॒ यु॑ꣳ


॒ र॒ यु॑ा॒ अरा॑तय॒ ेयम॑गा॒ षणा॑
ब॒हरछ॒ मनु॑ना कृ॒ता व॒धया॒ वत॑ा॒ त अाव॑हत क॒ वय॑
पुर॒ ता᳚े॒वेयाे॒ जु॑म॒ह ब॒हरा॒सदे॑ दे॒वानां परषूतम॑
॒ स
 ृ॑मस॒ देव॑बह॒मा वा॒ऽवा ित॒यपव॑ ते रायासमाछे ॒ ा
व॒षव
ते॒ मा र॑ षं॒ देव॑बहः श॒तव॑शं॒ व राे॑ह स॒ह॑वशा॒ वव॒यꣳ
॑ हेम पृथ॒याः सं॒पृच॑ पाह ससं॒भृता᳚ वा॒ सं भ॑रा॒यद॑यै॒
राा॑ऽसीा॒यै सं॒नह॑नं पूषा
॒ ते᳚ ॒थं ॑ात ॒ स ते॒
माथा॒द॑य वा बा॒या॒मु॑छे ॒ बृह॒पते᳚मा
ू ॒

॒ ॑तर॑
ह॑रायुव  ॒मव॑ह देवंग॒मम॑स॥

शध॑वं॒ दैया॑य॒ कम॑णे देवय॒यायै॑ मात॒र॑नाे घ॒माे॑ऽस॒ ाैर॑स


पृथ॒य॑स व॒धा॑या अस पर॒मेण॒ धाा॒ ꣳह॑व॒ मा ा॒वसू॑नां
प॒व॑मस श॒तधा॑रं ॒ वसू॑नां प॒व॑मस स॒ह॑धारꣳ तः
॒ ताे॒काे
॒ ॒साे᳚ऽये॑ बृह॒ते नाका॑य॒ वाहा॒ ावा॑पृथ॒वीया॒ꣳ सा
ताे
व॒ायु॒ सा व॒य॑चा॒ सा व॒क॑मा॒ सं
पृ॑यवमृतावर॒ मणी॒मधु॑ममा म॒ा धन॑य सा॒तये॒ साे॑मेन॒
वात॑न॒ीा॑य॒ दध॒ वणाे॑ ह॒यꣳ र॑ व॥

वकणमाः 2 तैरसंहतादः
कम॑णे वां दे॒वेय॑ शकेयं॒ वेषा॑य वा॥

ग्ेरनरवर रीवर रम
समुखैकदत कपलाे गजकणकः। लबाेदर वकटाे
वराजाे गणाधपः॥ धूकेतगणायाे फालचाे गजाननः।
ादशैतािन नामािन यः पठे णुयादप॥ वारे ववाहे च
वेशे िनगमे तथा। सामे सवकायेषु वतय न जायते॥

शाबरधरं वणुं शशवण चतभुजम्। सवदनं यायेत्


सववाेपशातये॥ अभीसताथसयथ पूजताे यः सरैरप।
सववछदे तै गणाधपतये नमः॥ हराभं चतबां
हरवदनं भुम्। पाशाुशधरं देवं माेदकं दतमेव च॥

भ॒ं कणे॑भः णुय


॒ ाम॑ देवाः। भ॒ं प॑येमा॒भ॒यज॑ाः।
थ॒रैरै᳚तु॒वाꣳस॑त॒नूभ॑। यशे॑म दे॒वह॑त॒ यदायु॑ ॥ व॒त न॒
इाे॑ वृ ॒ व॒वे॑दाः। व॒तन॒तायाे॒
॒ ॑वाः। व॒त न॑ पूषा
अर॑ नेमः। व॒त नाे॒ बृह॒पित॑दधात॥

नम॑ते ग॒णप॑तये। वमे॒व ॒य॒ तव॑मस। वमे॒व के॒वल॒ 


कता॑ऽस। वमे॒व के॒वल॒  धता॑ऽस। वमे॒व के॒वल॒  हता॑ऽस।
वमेव सव खवदं॑ ा॒स। वं साादाा॑ऽस िन॒यम्। ऋ॑तं
व॒। स॑यं व॒। अ॒व व॒ माम्। अव॑ व॒ार᳚म्। अव॑
ाे॒तार᳚म्। अव॑ दा॒तार᳚म्। अव॑ धा॒तार᳚म्। अवानूचानम॑व श॒यम्।
अव॑ प॒ाा᳚त्। अव॑ पुर॒ ता᳚त्। अवाे॒राा᳚त्। अव॑ द॒णाा᳚त्।
अव॑ चाे॒वाा᳚त्। अवाध॒राा᳚त्। सवताे मां पाह पाह॑

वकणमाः 3 गणेशाथवशीषम्
सम॒तात्। वं वाय॑वं च॒यः। वमानदमय॑वं ॒मयः।
वं सदानदा॑तीयाे॒ऽस। वं ॒य॒ ा॑स। वं ानमयाे
वान॑मयाे॒ऽस। सव जगददं व॑ाे जा॒यते। सव जगददं
व॑त॒ित। सव जगददं वय लय॑मेय॒ित। सव जगददं
वय॑ ये॒ित। वं भूमरापाेऽनलाेऽिन॑लाे न॒भः। वं चवार
वा᳚पदा॒िन। वं गुण
॒ ॑याती॒तः। वमवथा॑याती॒तः। वं
दे॒ह॑याती॒तः। वं का॒ल॑याती॒तः। वं मूलाधारे थताे॑ऽस
िन॒यम्। वं श॒॑या॒कः। वां याेगनाे याय॑त िन॒यम्। वं
ा वं वणुवं वमवमवं वायुवं सूयवं
च॑मावं ॒ भूभुव॒वराेम्।

ग॒णादं पूव॑मुा॒य॒ व॒णादं तद॒नत॑रम्। अनुवारः प॑रत॒रः।


अधे दुल॒सतम्। तारे॑ ण ऋ॒ म्। एतत् तव मनु॑व॒ पम्। गकारः
पू᳚व॒पम्। अकाराे मय॑म॒ पम्। अनुवारा᳚य॒ पम्।
बदु॑र॒ पम्। नाद॑ सधा॒नम्। सꣳह॑ता स॒धः। सैषा
गणे॑शव॒ा। गण॑क ऋ॒ षः। िनचृाय॑ीछ॒ दः। गणपित॑देव॒ता।
ॐ गं गणपतये॒ नम॑॥

ए॒क॒द॒तं च॑तह॒त॒ पा॒शम॑ु श॒धार॑ णम्। रदं॑ च॒ वर॑ दं ह॒तै॒ब॒ाणं॑


मूष॒कव॑जम्। र॑ं ल॒ बाेद॑रं शूप॒ ॒क॒णक॑ं र॒ वास॑सम्।
र॑ग॒धानु॑ला॒॒ र॒पु॑पैः सप
॒ ूज॑तम्। भा॑नक
ु ॒ प॑नं दे॒व॒
ज॒गका॑रण॒मयु॑तम्। अाव॑भतं
ू ॒ च॑ सृा॒दाै॒ ॒कृते᳚ पु॒षात्
प॑रम्। एवं॑ या॒यित॑ याे िन॒य॒ स॒ याेगी॑ याेग॒नां व॑रः॥

वकणमाः 4 गणेशाथवशीषम्
नमाे ातपतये नमाे गणपतये नमः मथपतये नमतेऽत
लबाेदरायैकदताय वनाशने शवसताय ीवरदमूतये॒ नम॑॥
य ए॑वं वे॒द। इयु॑प॒िनष॑त्॥

समुखाय नमः। एकदताय नमः। कपलाय नमः। गजकणाय


नमः। लबाेदराय नमः। वकटाय नमः। वराजाय नमः।
वनायकाय नमः। धूमकेतवे नमः। गणायाय नमः।
फालचाय नमः। गजाननाय नमः। वतडाय नमः।
शूपकणाय नमः। हेरबाय नमः। कदपूवजाय नमः।
सवनायकाय नमः॥

वतड महाकाय सूयकाेट समभ।


अवं कु मे देव सवकायेषु सवदा॥ अवमत॥

्वपपरंसन
कमणः ागनुाााै विनयाेगः

तै॰ा १.४.४

े ै॒वैनं॒ ण॑यित। ा॒॒ण अा॑षे॒य उ॑ रे त्। ा॒॒णाे वै सवा॑


भा॒ग॒धेय॑न
दे॒वता᳚। सवा॑भरे व
॒ ैनं॑ दे॒वता॑भ॒॑ रित॥ 0
1

तै॰अा २.१५

ये अ॒वाङ॒त वा॑ पुरा॒णे वे॒दं व॒ाꣳस॑म॒भताे॑ वदयाद॒यमे॒व ते


पर॑ वदत॒ सवे॑ अ॒ं ॒तीयं॑ तृत
॒ ीयं॑ च हꣳ
॒ समित॒ याव॑ती॒वै

1
नमाे यदे वाय गाेाणहताय च।
जगताय कृणाय गाेवदाय नमाे नमः॥
वकणमाः 5 वशंसा
दे॒वता॒ताः सवा॑ वेद॒वद॑ ा॒णे व॑सत॒ ता᳚द् ा॒णेयाे॑
वेद॒वाे॑ द॒वे द॑वे॒ नम॑कुया॒ा॒लं क᳚᳚तयेदे॒ता ए॒व दे॒वता᳚
ीणाित॥ 1
2

ऋ॰सं॰ १.२७.१३॥ तै॰सं॰ ३.२.४॥ तै॰अा॰ १०.१॥ तै॰ा॰ १.२.१॥

(ऋ) नमाे᳚ म॒हाे॒ नमाे᳚ अभ॒केयाे॒ नमाे॒ युव॑याे॒ नम॑


अाश॒नेय॑। यजा᳚म दे॒वान् यद॑ श॒वा᳚म॒ मा याय॑स॒ शं
स॒मावृ॑ देवाः॥ नम॒ सद॑से॒ नम॒ सद॑स॒पत॑ये॒ नम॒ सखी॑नां
पुराे॒गाणां॒ च॑षे॒ नमाे॑ द॒वे नम॑ पृथ॒यै॥ सद॑स॒पित॒म॑त
ु ं
॒यम॑य॒ काय᳚म्। सिनं॑ मे॒धाम॑यासषम्॥ स॑थ स॒भां मे॑
गाेपाय। ये च॒ सया᳚ सभा॒सद॑। तािन॑॒याव॑तः कु।

॒ पा॑सताम्। अहे॑ बुय॒ मं॑ मे गाेपाय।


सव॒मायु
यमृष॑यैव॒दाव॒दःु । ऋच॒ सामा॑िन॒ यजूꣳ
॑ ष। सा ह ीर॒मृता॑
स॒ताम्॥ नम॑ स॒भाय॑ स॒भाप॑ितय वाे॒ नम॑॥३॥

सुमुह�तरपनरर ्न
समुताथनायां विनयाेगः। याेयता मृया।

तै॰ा॰ २.४.२.२२

पव॑त इ॒ वाव॑चाचलः। इ॑ इवे॒ह व


॒ त॑। इ॒ ह रा॒मु॑ धारय।
अ॒भित॑ पृतय॒तः। अध॑ रे सत ॒ श॑वः। इ॑ इव वृ॒हा ित॑॥
समुताेऽत। सिततमत॥

2
अालाेकादाशेषादालाेकालाेकपवतात्।
ये वसत जा देवातेयाे िनयं नमाे नमः॥
वकणमाः 6 समुताथना
स्विस्तसू�म(ऋ॰)
कमणः ाक् वतवाचने, उपिनमणे च विनयाेगः

ऋ॰सं॰ ५.५१.११

व॒त नाे᳚ ममीताम॒ना॒ भग॑ व॒त दे॒यद॑ितरन॒वण॑।


व॒त पूषा
॒ अस॑राे दधात नः व॒त ावा᳚पृथ॒वी स॑चे॒तना᳚॥
व॒तये᳚ वा॒युमुप॑ वामहै॒ साेमं व॒त भुव॑नय॒ यपित॑।
बृह॒पितं॒ सव॑गणं व॒तये᳚ व॒तय॑ अाद॒यासाे᳚ भवत नः॥
वे᳚ दे॒वा नाे᳚ अ॒ा व॒तये᳚ वैान॒राे वस॑र॒ ः व॒तये᳚। दे॒वा
अ॑ववृभ
॒ व॑ व॒तये᳚ व॒त नाे᳚ ॒ः पा॒वंह॑सः॥ व॒त
म॑ावणा व॒त प॑ये रे वित। व॒त न॒ इ॑ा॒॑ व॒त
नाे᳚ अदते कृध॥ व॒त पथा॒मनु॑ चरे म सूयाच॒मसा᳚वव।
पुन॒दद॒ता॑ता जान॒ता सं ग॑मेमह॥

ऋ॰ख॰

व॒यय॑नं॒ ताय॒मर॑ नेमं म॒ह᳚त


ू ं वाय॒सं दे॒वता᳚नाम्।
अ॒सर ॒ 
॒ म॑सखं स॒मस॑ बृह॒ शाे॒ नाव॑म॒वा ॑ हेम॥
अं॒हाे॒मुच॑मा॒र॑ सं॒ गयं च व॒या᳚े॒यं मन॑सा च॒ तायम्। य॑त
पाणः शर॒णं  प॑े व॒त सं बा॒धेवभ॑यं नाे अत॥

तै॰अा॰ १.१

व॒त न॒ इाे॑ वृ ॒ व॒वे॑दाः। व॒त


॒ ॑वाः। व॒त न॑ पूषा
न॒तायाे॒ अर॑ नेमः। व॒त नाे॒ बृह॒पित॑दधात॥

वकणमाः 7 वतसूम् (ऋ॰)


शुिद्धपुण्याहमन
ाेियाभावे पुयाहवाचनाशाै विनयाेगः

अापाे॒ ह ा म॑याे॒ भुव॒ता न॑ ऊ॒जे द॑धातन। म॒हे रणा॑य॒ च॑से॥


याे व॑ श॒वत॑माे॒ रस॒तय॑ भाजयते॒ह न॑। उ॒श॒तीर॑ व मा॒तर॑ ॥
ता॒ अरं॑ गमामवाे॒ यय॒ या॑य॒ जव॑थ। अापाे॑ ज॒नय॑था च
नः॥

ऋ॒ तं च॑ स॒यं चा॒भी᳚ा॒त् तप॒साेय॑जायत। तताे॒ राि॑रजायत॒


तत॑ समु॒ ाे अ॑ण॒वः॥ स॒म
ु ॒ ाद॑ण॒वादध॑ संवस॒राे अ॑जायत।

॒ ॒च॒॒मसाै॑ धा॒ता
अ॒हाे॒रा॒ाण॑ व॒दध॒द् व॑य मष॒ताे व॒शी॥ सूया
य॑था पूव॒ म॑कपयत्। दवं॑ च पृथ॒वीं चा॒तर॑ ॒मथाे॒ सव॑॥

वाताे᳚पते॒ ित॑ जानी॒ान् वा॑वे॒शाे अ॑नमी॒वाे भ॑वा नः।


यवेम॑हे॒ ित॒ तं नाे॑ जुषव॒ शं न॑ एध ॒पदे॒ शं चत॑पदे॥
वाताे᳚पते श॒मया॑ स॒ꣳ सदा॑ ते सी॒मह॑ र॒वया॑ गातम
॒ या᳚।
अा व॒ ेम॑ उ॒त याेगे॒ वरं॑ नाे यूयं॒ पा॑तः व॒तभ॒ सदा॑ नः॥
वाताे᳚पते ॒तर॑ णाे न एध॒ गाेभ॒रे॑भरदाे। अ॒जरा॑सते स॒ये
या॑म प॒तेव॑ पु
॒ ान् ित॑ नाे जुषव॥ अ॒मी॒व॒हा वाताे᳚पते॒
वा॑ ॒ पाया॑ व॒शन्। सखा॑ सश
॒ ेव॑ एध नः। श॒वꣳ श॒वम्॥

वकणमाः 8 शपुयाहमाः
पुण्याहमन्त
पुयाहवाचने विनयाेगः

तै॰ा॰ १.५.२॥ तै॰ा॰ १.५.२॥

यपुयं॒ न॑म्। तु॑वीताेपयुष॒ म्। य॒दा वै सूय॑ उ॒देित॑। अथ॒


न॑ं॒ नैित॑। याव॑ित॒ त॒ सूयाे॒ गछे ᳚त्। य॑ जघ॒यं॑ पये᳚त्।
ताव॑ित कुवीत यका॒र यात्। पु॒ या॒ह ए॒व कु॑ते॥ तािन॒ वा
ए॒तािन॑ यमन॒ाण॑। याये॒व दे॑वन॒ाण॑। तेषु॑ कुवीत यका॒र
यात्। पु॒ या॒ह ए॒व कु॑ते॥

तै॰अा॰ १.१॥ तै॰ा॰ ३.१.२॥

व॒त न॒ इाे॑ वृ ॒ व॒वे॑दाः। व॒त


॒ ॑वाः। व॒त न॑ पूषा
न॒तायाे॒ अर॑ नेमः। व॒त नाे॒ बृह॒पित॑दधात॥ अ॒ाै दे॒वा
वस॑वः साे॒यास॑। चत॑ाे दे॒वीर॒जरा॒ व॑ाः। ते य॒ं पा᳚त ॒
रज॑सः प॒रता᳚त्। सं॒व॒स॒रण॑म॒मृतꣴ
॑ व॒त॥

तै॰ा॰ ३.१.२॥ तै॰ा॰ १.५.६॥

ऋ॒ या॑ ह॒ यैनम॑साेप॒स॑। म॒ं दे॒वं म॑॒धेय॑ं नाे अत।


अ॒नरा॒
ू ॒ धान् ह॒वषा॑ व॒धय॑तः। श॒तं जी॑वेम श॒रद॒ सवी॑राः॥ ीण॑
ीण॒ वै दे॒वाना॑म
ृ ॒ ािन॑। ीण॒ छदा॑ꣳस। ीण॒ सव॑नािन। य॑
इ॒ मे लाे॒काः। ऋ॒ यामे॒व त॒य॑ ए॒षु लाे॒केषु ॒ ित॑ितित॥

ऋ॰सं॰ ९.९४.४॥ मृयम् ॥ तै॰अा॰ १.२॥ तै॰अा॰ १०॥

ये॑ जा॒तः य॒ अािन॑याय॒ यं॒ वयाे᳚ जिन॒तृयाे᳚ दधात। यं॒


वसा᳚ना अमृत॒वमा᳚य॒न् भज᳚त स॒ः स॑व॒ता व॒दयू॑न्॥ य॑
एवैनं त॒यामा॑दधा॒ित। स॒त॒त॒मच
ृ ॒ ा व॑षृ॒यं सध॑ं॒ सधी॑यते
ज॒या प॒शभ॑। य ए॑वं वे॒द॥ य॒न् ा॒य ज॑य॒सव॑मे॒तत्।

वकणमाः 9 पुयाहमाः
अ॒मुं च॑ लाे॒कम॒दमू॑च॒ सवम।् ताे॒ न॑मभ॒जद् व॒जय॑।
यं॑ दधा॒व॑णीयमानम्॥ अहे॑ बुय॒ मं॑ मे गाेपाय।
यमृष॑यै व॒दा व॒दःु । ऋच॒ सामा॑िन॒ यजू॑ꣳष। सा ह
ीर॒मृता॑स॒ताम्॥

प्रितसरबन्धनम
ितसरबधने विनयाेगः

तै॰सं॰ ४.४.१२.२

बृह॒ साम॑ ॒भृद्वृ


॒ वृ॑णयम्। ि॒ुभाैज॑ शभ॒तमु
॒ वी॑रम्।
इ॒ताेमे॑न पद॒शेन॑। मय॑म॒दं वाते॑न॒ सग॑ रेण र॥

उल्लेखनमन्त
सवकमस थलशथमुेखने विनयाेगः

तै॰ा॰ १.२.१

उ॒॒यमा॑नम॒या अ॑मे॒यम्। अप॑ पा॒ानं॒ यज॑मानय हत।


श॒वा न॑ सत ॒दश॒त॑ः। शं नाे॑ मा॒ता पृ॑थ॒वी ताेक॑साता॥
शं नाे॑ दे॒वीर॒भ॑ये। अापाे॑ भवत पी॒तये᳚। शं याेर॒ भ ॑वत नः॥

तै॰अा॰ १०॥ तै॰अा॰ ६.३.१॥ तै॰सं॰ ३.२.५॥

॒ चाे॑ वे॒न अा॑वः। स


॑ जा॒नं ॑थ॒मं पुर॒ ता॒ सी॑म॒तः स
बु॒ या॑ उप॒मा अ॑य व॒ाः स॒त॒ याेिन॒मस॑त॒ वव॑॥ नाक॑े
सप॒णमु॑प॒यपत॑तꣳ ॒दा वेन॑ताे अ॒भच॑तवा। हर॑ यपं॒
व॑ णय दूतं॒ य॒मय॒ याेनाै॑ शकु॒नं भु॑र॒ युम्॥ अा या॑यव॒ समे॑त
ते व॒त॑ साेम॒ वृण॑यम्। भवा॒ वाज॑य स॒थे॥

वकणमाः 10 ितसरबधनमः
तै॰सं॰ ५.५.९॥ तै॰सं॰ १.२.१३॥ तै॰सं॰ ४.६.३॥

याे ॒ाे अ॒ाै याे अ॒स य अाेष॑धीषु ॒ याे ॒ाे वा॒


भुव॑नाव॒वेश॒ तै॑ ॒ाय॒ नमाे॑ अत॥ इ॒ दं वणु॒ वच॑मे े॒धा
िन द॑धे प॒दम्। समू॑ढमय पाꣳसर॒ े ॥ इं॒ वा॑ अवीवृधन्
समु॒ य॑चसं॒ गर॑ । र॒थीत॑मꣳ रथी॒नां वाजा॑ना॒ꣳ सप॑ितं॒ पित᳚म्।

सुवणर घमर ्सू�म


वणाेः (सयनारायणय) अभषेचने वनाेयाेगः

तै॰अा॰ ३.११

॒ ण॑ घ॒म पर॑ वेद वे॒नम्। इ॑या॒ानं॑ दश॒धा चर॑ तम्। अ॒तः
सव
स॑म
ु ॒ े मन॑सा॒ चर॑ तम्। ाऽव॑वद॒द् दश॑हाेतार॒मणे। अ॒तः
व॑ः शा॒ता जना॑नाम्। एक॒  सन् ब॑ध
॒ ा व॑चारः। श॒तꣳ
श
॒ ाण॒ यैकं॒ भव॑त। सवे॒ वेदा॒ यैकं॒ भव॑त। सवे॒ हाेता॑राे॒
यैकं॒ भव॑त। स॒ मान॑सीन अा॒ा जना॑नाम्।

अ॒तः व॑ः शा॒ता जना॑ना॒ꣳ सवाा। सवा ॒जा यैकं॒


भव॑त। चत॑हाेताराे॒ य॑ स॒पदं॒ गछ॑ त दे॒वैः। स॒ मान॑सीन
अा॒ा जना॑नाम्। े॑म॒ं जग॑तः ित॒ाम्। द॒व अा॒ान॑ꣳ
सव॒तारं ॒ बृह॒पित᳚म्। चत॑हाेतारं ॒दशाेऽनु॑॒म्। वा॒चाे वी॒य॑
तप॒साऽव॑वदत्। अ॒तः व॑ं क॒ तार॑मे॒तम्। वा॑रꣳ ॒ पाण॑
वकु॒वतं॑ वप॒म्।

अ॒मृत॑य ा॒णं य॒मे॒तम्। चत॑हाेतृणामा॒ानं॑ क॒ वयाे॒ िनच॑ुः।


अ॒तः व॑ं क॒ तार॑मे॒तम्। दे॒वानां॒ बधु ॒ िनह॑तं॒ गुहा॑स। अ॒मृते॑न
॒ ं य॒मे॒तम्। चत॑हाेतृणामा॒ानं॑ क॒ वयाे॒ िनच॑ुः। श॒तं

वकणमाः 11 सवणघमस
ू म्
िन॒युत॒ पर॑ वेद॒ वा॑ व॒वा॑रः। व॑म॒दं वृ॑णाित। इ॑या॒ा
िनह॑त॒ प॑हाेता। अ॒मृतं॑ दे॒वाना॒मायु॑ ॒जाना᳚म्।

इ॒ꣳ राजा॑नꣳ सव॒तार॑ मे॒तम्। वा॒याेरा॒ानं॑ क॒ वयाे॒ िनच॑ुः।


र॒मꣳ र॑ मी॒नां मये॒ तप॑तम्। ऋ॒ तय॑ प॒दे क॒ वयाे॒ िनपा᳚त। य
अा᳚डकाे॒शे भुव॑नं ब॒भित॑। अिन॑भण॒ सथ॑ लाे॒कान् व॒चे᳚।
यया᳚डकाे॒शꣳ श॑मा॒ः ा॒णमुब᳚म्। तेन॑ ॒ ाे॑ऽमृतन
॑े ा॒हम॑।
सव
॒ ण॒ काेश॒ꣳ रज॑सा॒ पर॑वृतम्। दे॒वानां वसध
॒ ानीं व॒राज᳚म्॥

॒ तामु॑ क॒ लां वच॑ते। पाद॒ꣳ षाे॑तन


अ॒मृत॑य पूणा  ॒  कला॑
ववसे। येन॒तव॑ प॒धाेत ॒ ाः। उ॒त वा॑ ष॒ा मन॒साेत ॒ ाः।
तꣳ षाे॑तारमृत
॒ भ॒ कप॑मानम्। ऋ॒ तय॑ प॒दे क॒ वयाे॒ िनपा᳚त।
अ॒तः व॑ं क॒ तार॑मे॒तम्। अ॒त॒म॑स॒ मन॑सा॒ चर॑ तम्। स॒हैव
सतं॒ न वजा॑नत दे॒वाः। इ॑या॒ान॑ꣳ शत॒धा चर॑ तम्।

इाे॒ राजा॒ जग॑ताे॒ य ईशे᳚। स॒हाे॑ता स॒धा व॑ः। परे॑ ण॒


ततं॑ परष॒यमा॑नम्। अ॒तरा॑द॒ये मन॑सा॒ चर॑ तम्। दे॒वाना॒ꣳ
द॑यं॒ ाऽव॑वदत्। ै॒तद् ॑ण॒ उ॑भार। अ॒कꣴ ाेत॑तꣳ
सर॒रय॒ मये᳚। अा य᳚न् स॒ पेर॑वः। मेह॑त बलाꣴ

य᳚म।् ब॒॒ाम॑॒ गाेम॑तीम्।

अयु॑तां बलाꣴ
॒ य᳚म्। स हर॑ वस॒ व॑मः। पे॒रा॑य पवते।
ब॒॒ाम॑॒ गाेम॑तीम्। अयु॑तां बलाꣴ
॒ य᳚म्। म॒माे॒
िनय॑छत। श॒तꣳ श॒ता अ॑य यु
॒ ा हर॑णाम्। अ॒वाङाया॑त ॒ वस॑भी

वकणमाः 12 सवणघमस
ू म्
र॒मर॑। मꣳह॑माणाे बल
॒ ाꣴ य᳚म्। र॒मर॑ सव॒ता मे॒
िनय॑छत॥

॒ ं तेजाे॒ मधु॑मद॒यम्। मय॒यम॒द॑धात। हर॑  पत॒ः प॑ट॒र


घृत
स॑प॒णः। द॒व॒याे॒ नभ॑सा॒ य एित॑। स न॒ इ॑ कामव॒रं द॑दात।
पा॑रं च॒ं पर॑ वतते पृथ
॒ ु। हर॑ ययाेितः सर॒रय॒ मये᳚॥
अज॑ं॒ याेित॒नभ॑सा॒ सप॑देित। स न॒ इ॑ कामव॒रं द॑दात। स॒
यु॑त॒ रथ॒मेक॑चम्॥

एकाे॒ अाे॑ वहित सना॒मा। ि॒नाभ॑ च॒म॒जर॒मन॑वम


 ।् येने॒मा
ु ॒ ᳚। तपाे॑
वा॒ भुव॑नािन तथुः। भ॒ं पय॑त॒ उप॑सेदरे
द॒ामृष॑यः सव॒वद॑। तत॑ ॒ं बल॒ माेच॑ जा॒तम्। तद॒ै दे॒वा
अ॒भ सं न॑मत। े॒तꣳ र॒मं बाे॑भ
ु ॒ यमा॑नम्। अ॒पां ने॒तारं ॒
भुव॑नय गाे॒पाम्। इं॒ िनच॑ुः पर॒मे याे॑मन्॥

राेह॑णीः प॒ला एक॑पाः। र॑ तीः प॒ला एक॑पाः। श॒तꣳ


स॒हा॑ण ॒युता॑िन॒ नाया॑नाम्। अ॒यं यः े॒ताे र॒मः। पर॒
सव॑म॒दं जग॑त्। ॒जां प॒शून् धना॑िन। अ॒ाक॑ं ददात। े॒ताे
र॒मः पर॒ सव॑ बभूव। सव॒ं॑ प॒शून् व॒॑पान्।
प॒त॒म॒मसर॑ य मा॒याया᳚।

॒दा प॑यत॒ मन॑सा मनी॒षण॑। स॒म


ु ॒ े अ॒तः क॒ वयाे॒ वच॑ते।
मर॑चीनां प॒दम॑छत वे॒धस॑। प॒त॒ाे वाचं॒ मन॑सा बभित। तां
ग॑ध॒वाे॑ऽवद॒
 द् गभे॑ अ॒तः। तां ाेत॑मानाꣴ व॒य॑ मनी॒षाम्।

वकणमाः 13 सवणघमस
ू म्
ऋ॒ तय॑ प॒दे क॒ वयाे॒ िनपा᳚त। ये ा॒याः प॒शवाे॑ व॒॑पाः।
व॑पा॒ सताे॑ बधै
॒ क॑पाः। अ॒ताꣳ अे॒ मु॑माेु दे॒वः॥

॒जाप॑ितः ॒जया॑ संवदा॒नः। वी॒तꣴ त॑केतके। युव


॒ म॒ास ॒
िनय॑छतम्। ॑ य॒प॑ितं ितर। ये ा॒याः प॒शवाे॑ व॒॑पाः।
व॑पा॒ सताे॑ बध
॒ ैक॑पाः। तेषा॑ꣳ सा॒नाम॒ह रत॑रत।
॒ ीया॑य। य अा॑र॒ याः प॒शवाे॑
रा॒यपाेषा॑य सजा॒वाय॑ सव
व॒॑पाः। व॑पा॒ सताे॑ बध
॒ ैक॑पाः।

वा॒युताꣳ अे॒ मु॑माेु दे॒वः। ॒जाप॑ितः ॒जया॑ संवदा॒नः।


इडा॑यै सृ
॒ ं घृत
॒ व॑राच॒रम्। दे॒वा अव॑वद॒गुहा॑ ह॒तम्। य
अा॑र॒ याः प॒शवाे॑ व॒॑पाः। व॑पा॒ सताे॑ बधै
॒ क॑पाः।
तेषा॑ꣳ सा॒नाम॒ह रत॑रत। रा॒यपाेषा॑य सजा॒वाय॑

॒ ीया॑य॥
सव

पु�षस�
ू म्
इमे महायासातगतमाः 420 तमे पुटे याः

स॒ह॑शीषा॒ ॰॰॰ ॥ पुषसूं शरसे वाहा।

उ�रनारायणम्
इमे महायासातगतमाः 422 तमे पुटे याः

अ॒ः संभू॑तः ॰॰॰ ॥ उरनारायणं शखायै वषट् ।

वकणमाः 14 पुषसूम्
ब्स�
ू रम
ितसरबधने शातकमस च विनयाेगः

तै॰ा॰ २.८.८.२१

॑ जा॒नं ॑थ॒मं पुर॒ ता᳚त्। व सी॑मत ॒ चाे॑ वे॒न अा॑वः। स


॒ ः स
बु॒ या॑ उप॒मा अ॑य व॒ाः। स॒त॒ याेिन॒मस॑त॒ वव॑॥ प॒ता
व॒राजा॑मृष॒भाे र॑ यी॒णाम्। अ॒तर॑ ं व॒॑प॒ अाव॑वेश।
तम॒कैर॒य॑चत व॒सम्। ॒सत॒ ॑णा व॒धय॑ तः॥ ॑
दे॒वान॑जनयत्। ॒ व॑म॒दं जग॑त्। ॑णः ॒ं िनम॑तम्।
॑ ा॒ण अा॒ना᳚॥ अ॒तर॑ ॒मे लाे॒काः। अ॒तव॑म॒दं
जग॑त्। ै॒व भूतानां
॒ ॒ ये᳚म्। तेन॒ काे॑ऽहित॒ पध॑तम्॥ ॑न्
दे॒वाय॑ꣳशत्। ॑जाप॒ती। ॑न् ह॒ वा॑ भूतािन॑
॒ ।
ना॒वीवा॒तः स॒माह॑ता॥ चत॑॒ अाशा॒ च॑रव॒य॑। इ॒ मं नाे॑
य॒ं न॑यत जा॒नन्। घृत
॒ ं पव॑॒जर॑ ꣳ सव
॒ ीर᳚म्। ॑
स॒म॑व॒या॑तीनाम्॥

्वष्ुस�
ू रम
ितसरबधने शातकमस च विनयाेगः

सं १.२.१३॥ ा २.४.६॥ २.४.३॥ २.८.३॥ २.४.३॥ २.४.३॥

वणाे॒नु क॑ं वी॒या॑ण॒  वाे॑चं॒ यः पाथ॑वािन वम॒मे रजा॑ꣳस॒ याे


ु ॑रꣳ स॒धथं॑ वचमा॒णे॒धाे॑गा॒यः।
अक॑भाय॒द
(वणाे॑रर॒ ाट॑ मस॒ वणाे᳚ पृ
॒ म॑स॒ वणाे॒ े᳚ थाे॒ वणाे॒
यूर॑स॒ वणाे᳚व
 ॒ म॑स वैण॒वम॑स॒ वण॑वे वा॥) तद॑य
॒यम॒भ पाथाे॑ अयाम्। नराे॒ य॑ देव॒यवाे॒ मद॑त। उ॒॒॒मय॒
स ह बधु॑र॒था। वणाे᳚ प॒दे प॑रम
॒ े मव॒ उस॑॥  तणु॑

वकणमाः 15 सूम्
तवते वी॒या॑य। मृग
॒ ाे न भी॒मः कु॑च॒राे ग॑र॒ाः। ययाे॒षु॑ ि॒षु
व॒म॑णेषु। अध॑॒यत॒ भुव॑नािन॒ वा᳚॥ प॒राे मा॑या त॒नुवा॑
वृधान। न ते॑ मह॒वमव॑वत। उ॒भे ते॑ व॒ रज॑सी पृथ॒या
वणाे॑ देव॒ वम्। प॒रम
॒ य॑ वसे॥ वच॑मे पृथ॒वीमे॒ष ए॒ताम्।
ेा॑य॒ वणुम ॒ ासाे॑ अय क॒रयाे॒ जना॑सः।
॒ नु॑षे दश॒यन्। व
उ॒॒॒ितꣳ सज
॒ िन॑मा चकार॥ िदे॒वः पृ॑थ॒वीमे॒ष ए॒ताम्।
वच॑मे श॒तच॑सं मह॒ वा।  वणु॑रत त॒वस॒तवी॑यान् वे॒षꣴ
॑य॒ थव॑रय॒ नाम॑॥

्वष्ुस�
ू रम (ऋ॰)
वणाेः पूजने षडयासे विनयाेगः

ऋ॰सं॰ १.२२.१६

अताे᳚ दे॒वा अ॑वत नाे॒ यताे॒ वणु॑वच॒ मे। पृ॒ थ॒याः स॒
धाम॑भः॥ इ॒ दं वणु॒ वच॑मे े॒धा िन द॑धे प॒दम्। समू᳚ढमय
पाꣳसर॒ े ॥ ीण॑ प॒दा व च॑मे॒ वणु॑गाे॒पा अदा᳚यः। तताे॒
धमाण धा॒रय॑न्॥ वणाे॒ कमाण पयत॒ यताे᳚ ॒तािन॑ पप॒शे।
इ॑य॒ युय॒ सखा᳚॥ तणाे᳚ पर॒मं प॒दꣳ सदा᳚ पयत
सूरय॑
॒ । द॒वीव॒ चर॒ ात॑तम्॥ ता᳚साे वप॒यवाे᳚ जागृव
॒ ाꣳस॒
सम᳚धते। वणाे॒यत् प॑रम
॒ ं प॒दम्॥

वकणमाः 16 वणुसूम् (ऋ॰)


�दस�
ू रम
ितसरबधने शातकमस च विनयाेगः

सं ४.५.१०॥ ४.५.१०॥ ४.५.१०॥ अा ४.५॥ सं १.३.१४॥ १.३.१४॥

पर॑ णाे ॒य॑ हे॒ितवृ॑ण


 ु ॒ पर॑ वे॒षय॑ दुम॒ितर॑ घा॒याेः। अव॑थ॒रा
म॒घव॑तनुव॒ मी॑ताे॒काय॒ तन॑याय मृडय॥ त॒ ह ुत
॒ ं ग॑त॒सदं॒
युवा॑नं मृग
॒ ं न भी॒ममु॑पह॒म
ु ॒ म्। मृड
॒ ा ज॑र॒े ॑ ॒ तवा॑नाे
अ॒यते॑ अ॒व॑पत ॒ सेना᳚॥ मीढ॑ म॒ शव॑तम श॒वाे न॑
सम
॒ ना॑ भव। प॒रम
॒ े वृ
॒ अायु॑धं िन॒धाय॒ कृं॒ वसा॑न॒ अाच॑र ॒
पना॑क॒ ब॒दाग॑ह॥ अह॑न् बभष॒ साय॑कािन॒ धव॑। अह॑॒कं
य॑ज॒तं व॒॑पम्। अह॑॒दं द॑यसे॒ व॒मु॑वम्। न वा अाेजी॑याे
॒ वद॑त॥ वम॑े ॒ाे अस॑राे म॒हाे द॒ववꣳ शधाे॒ मा॑ तं
॒ इ॑ शषे। वं वातै॑र॒णैया॑स श॒यवं पूषा
पृ ॒ व॑ध॒तः पा॑स॒ नु
ना᳚। अा वाे॒ राजा॑नमव॒रय॑ ॒ꣳ हाेता॑रꣳ सय॒यज॒ꣳ
राेद॑याेः। अ॒ं पुर॒ ात॑नय॒ाेर॒ चा॒र॑ यप॒मव॑से कृणुवम्॥

्ीस�
ू रम
ितसरबधने शातकमस च विनयाेगः

हर॑ यवणा॒ हर॑ णीं सव॒णर॑ज॒त॑जाम्। च॒ां ह॒रम॑यीं ल॒ ीं


जात॑वेदाे म॒ अाव॑ह। तां म॒ अाव॑ह जातवेदाे
ल॒ ीमन॑पगा॒मनी᳚म्। यया॒ हर॑ यं व॒देयं॒ गाम॒ पु॑षान॒हम्।

॒ र॑थम॒यां ह॒तना॑द॒बाेध॑नीम्। यं॑ दे॒वीमुप॑ये॒


अ॒॒पूवा
ीमा॑दे॒वीजु॑षताम्। का॒साे॒ऽ॒तां हर॑ या॒कारा॑मा॒ा वल॑ तीं
तृ
॒ ां त॒पय॑तीम्। प॒े॒थ॒तां प॒व॑णा ताम॒हाेप॑ये॒ य᳚म।् च॒ां

वकणमाः 17 सूम्
॑भा॒सां य॒शसा॒ वल॑ ती॒ यं॑ लाे॒के दे॒वजु॑ामुदा॒राम्। तां
प॒नी॑मी॒ शर॑ णम॒हं प॑ेऽल॒ ीमे॑ नयतां॒ वां वृ॑णे।
अा॒द॒यव॑णे॒ तप॒साेऽध॑जा॒ताे वन॒पित॒तव॑ वृ
॒ ाेऽथ ब॒वः।
तय॒ फला॑िन॒ तप॒सानु॑दत मा॒यात॑रा॒या॑ बा॒ा अ॑ल॒ीः।
उपै॑तम
 ॒ ां दे॑वस॒खः क॒ित॒ मण॑ना स॒ह। ा॒दभू
ु ॒ ताे
॒ ऽ॑
रा े॒ऽन् क॒ितमृ॑ं द॒दात॑ मे। प॑पा॒साम॑लां ये
॒ ामल॒ ीं
ना॑शया॒यहम्। अभू॑ित॒मस॑मृ ं॒ च सवा॒णु॑दमे
 ॒ गृहात्। गध॑ा॒रां
॑ ां कर॒षणी᳚म्। ई॒ रं॑ सव॑भूतानां॒ ताम॒हाेप॑ये॒
दु॑राध॒षा िन॒यपु
य᳚म।् मन॑स॒ काम॒माकू॑ितं वा॒चः स॒यम॑शीमह। प॒शूनां

प॑म॒य मय॒ ीः ॑यतां॒ यशः। कद॑मे॒न ॑जाभूता
॒ म॒य
सं॑भव॒कद॑ म। यं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ प॒माल॑ नीम्। अाप॑
॒ त॑ धा॒िन च॒तव॑समे॒ गृहे। िनच॑दे॒वीं मा॒तर॒ यं॑
सृज
वा॒सय॑ मे कु॒ले । अा॒ा पु॒ कर॑ णीं पु॒ ं सव
॒ णा हेम॒माल॑ नीम्।
सूया
॒ ह॒रम॑यीं ल॒ ीं जात॑वेदाे म॒ अाव॑ह। अा॒ा य॒ कर॑ णीं
य॒ं प॒लां प॒माल॑ नीम्। च॒ां ह॒रम॑यीं ल॒ ीं जात॑वेदाे म॒
अाव॑ह। ता म॒ अाव॑ह॒ जात॑वेदाे ल॒ ीमन॑पगा॒मनी᳚म्। यया॒
हर॑ य॒ भू॑तं॒ गावाे॑ दा॒याेा᳚न् व॒देय॒ पु॑षान॒हम्॥

्ीस�
ू रेवः
वैणवानां िनयपारायणे विनयाेगः

॒ जु॒ या॑दाय॒मव॑हम्। सू॑ं प॒द॑शच॒ च


यः शच॒ य॑ताे भूवा
ी॒काम॑ सत॒तं ज॑पेत्। प॒ा॒न॒ने प॑ ऊ॒ प॒ाी॑ प॒स॑वे।
ते॑ भ॒जस॑ प॒ा॒ी॒ ये॒न साैयं॑ ल॒ भाय॑हम्। अ॒॒दायी॑ गाेदा॒यी

वकणमाः 18 ीसूशेषः
ध॒नदा॑यी म॒हाध॑ने। धनं॑ मे॒ जुषत
॑ ां दे॒व स॒वका॑मां॒ देह॑ मे।
पा॑न॒ने प॑॒वप॑प॒े प॑ये॒ प॒दला॑यता। व॑ये॒
व॒मनाे॑नुकू॒ले वपा॑दप॒ं मय॒ स॑धव। पु॑पाै॒ध॑नं धा॒यं
ह॒ या॑द ग॒वे र॑ थम्। ॒जाना॒ भव॑स मा॒ता॒ अा॒यु॑तं क॒ राेत॑
मे। धन॑ मे॒ध॑नं वा॒यध
ु न॒ सूयाे॑ धनं॒ वस॑। धन॒माे॒
बृह॒पित॒व॑ण॒ धन॒मत॑ ते। वैन॑तेय॒ साेम॑ं पब॒ साेम॑ं पबत
वृ॒हा। साेम॒ धन॑य साे॒मनाे॒ मं॒ ददा॑त साे॒मन॑। न ाेधाे न
च॑ मास॒य॒ न॒ लाेभाे॑ नाशभ
॒ ाम॑ितः। भव॑त॒ कृत॑पुया॒नां भ॒ानां
ीसू᳚ं ज॒पेत्। सरसजिनलये सराे॑जह॒ते धवलतरां
शकग॒धमा᳚यशाे॒भे। भगवित हरव॒भे॑ मनाे॒े िभुवनभूितकर
॑सीद म॒म्। वणुप
॑ ॒ीं ॑मां दे॒वीं मा॒धवीं माध॒व॑याम्।
लीं ॒यस॑खीं दे॒वीं न॒माय॑युत॒व॑ भाम्। म॒हा॒ल॒ी च॑ व॒हे॑
वणुप॒ी च॑ धीमह। ताे॑ लीः चाे॒दया᳚त्।
ीवच॑व॒मायु॑य॒माराे᳚य॒माव॑धा॒छाेभ॑मानं महीय
॒ ते᳚। धा॒यं ध॒नं
प॒शं ब॒पु॑ला॒भं श॒तसं॑वस॒रं द॒घम
 ायु॑ ॥

गस
ू �
ू रम
वातशातकमण विनयाेगः

तै॰सं॰ १.५.३.१०

ू ॒ ाैव॑र॒
भूम॑भा  णाऽतर॑ ं मह॒वा। उ॒पथे॑ ते देयदते॒
ऽम॑ा॒दम॒ाा॒या द॑धे॥ अाऽयं गाैः पृ॑रमी॒दस॑ना॒तरं ॒
पुन॑। प॒तरं॑ च ॒यसव॑ ॥ ि॒ꣳशाम॒ व रा॑जित॒ वाप॑त॒ाय॑
शये। य॑य वह॒ ुभ॑॥ अ॒य ा॒णाद॑पान॒य॑त॑रित
राेच॒ना। य॑यह॒षः सव॑॥ यवा᳚ ु॒ः प॑राे॒वप॑ म॒युना॒

वकणमाः 19 भूसूम्
॒ प॑मे॒ तव॒ पुन॒वाे॑पयामस॥ ये॑
यदव॑या। सक
म॒युप॑राेय पृथ॒वीमनु॑ दव॒से। अा॒द॒या वे॒ ते॒वा वस॑व
स॒माभ॑रन्॥ मनाे॒ याेित॑जुषता॒मायं॒ वछ॑ ं य॒ꣳ सम॒मं
द॑धात। बृह॒ पित॑तनुताम॒मं नाे॒ वे॑ दे॒वा इ॒ ह मा॑दयताम्॥

स॒ ते॑ अे स॒मध॑ स॒ ज॒ाः स॒ष॑यः स॒ धाम॑ ॒याण॑।
स॒ हाेा᳚ स॒धा वा॑ जयत स॒ याेनी॒रा पृ॑णवा घृत
॒ ेन॑॥
पुन॑॒जा िनव॑तव॒ पुन॑र इ॒ षायु॑षा। पुन॑नः पाह व॒त॑॥
स॒ह र॒या िनव॑त॒वाे॒ पव॑व॒ धार॑ या। व॒॑या

॒ े क॒ ते न॑ अाद॒या अायं॑


व॒त॒पर॑ ॥ ले क॒  सले॑ कः सल

॒ े त॒ते न॑ अाद॒या अायं॑


जुषा॒णा व॑यत ॒ केत॒ सक॑े तः सक
जुषा॒णा व॑यत ॒ वव॑वा॒ꣳ अद॑ित॒देव॑जूित॒ते न॑ अाद॒या अायं॑
जुषा॒णा व॑यत॥

गस
ू �
ू ्खशरम
वैणवानां िनयपारायणे विनयाेगः

मे॒दनी॑ दे॒वी व॒सध॑रा या॒द् वस॑धा दे॒वी वा॒सवी᳚। ॒॒व॒च॒सः


ृ ॒ ां ाे॑ं॒ चम
प॑तण ॒ न॑ । दे॒वी हर॑ यग॒भणी॑ दे॒वी ॑साे॒दर᳚। रस॑ने
ु ॒ ॒व॒ती सा॑व॒ी ह नाे॑ दे॒वी म॒क᳚।
स॒याय॑ने सीद। स॒म
म॒हाध
॒ र॑ णी म॒हाेऽयित॑थ। ॒े ॑े य॒े य॑े वभी॒षणी᳚।
ु ॒ र॑ जल॒ शय॑नी वयं॑ धा॒रा
इ॑पी या॒जनी॑ सर॒ सत॑ इ॒ ह। वा॒यप
स॒यं धाे॒पर॑ मेदनी। साे॒पर॑धाय। व॒णुप
॒ ॒ीं म॑हीं दे॒वीं॒
मा॒ध॒वीं मा॑धव॒याम्। ली॑॒यस॑खीं दे॒वीं॒ न॒माययु॑तव॒भाम्।

॒ रायै॑ व॒हे॑ सवस॒ै च॑ धीमह। ताे॑ धरा चाे॒दया᳚त्॥


ध॒नुध

वकणमाः 20 भूसूखलम्
्ीशनस�
ू रम
तै॰सं॰ ४.४.१२.५
वैणवानां िनयपारायणे विनयाेगः

गृण
॒ ा॒ह॒। घृत
॒ व॑ती सवत॒राध॑पयै॒ पय॑वती॒ रत॒राशा॑ नाे अत।
॒ ा द॒शां वणु॑प॒यघाे॑रा॒ऽयेशा॑ना॒ सह॑साे॒ या म॒नाेता᳚।
व
बृह॒पित॑मात॒राे॒त वा॒युः सं॑धुवा॒ना वाता॑ अ॒भ नाे॑ गृणत।
व॒॒ाे द॒वाे ध॒ण॑ पृथ॒या अ॒येशा॑ना॒ जग॑ताे॒ वणु॑पी॥

नारायणोपिनषत्
वणाेरभषेचने विनयाेगः

अथ पुषाे ह वै नारायणाेऽकामयत जाः सृ॑जेये॒ित।


ना॒रा॒य॒णात् ा॑णाे जा॒यते। मनः सवे॑याण॒ च। खं
वाजुयाेितरापः पृथवी व॑य धा॒रणी। ना॒रा॒य॒णाद् ॑ा
जा॒यते। ना॒रा॒य॒णाद् ॑ ाे जा॒यते। ना॒रा॒य॒णाद॑ाे जा॒यते।
ना॒रा॒य॒णात् जापतयः ॑जाय॒ते। ना॒रा॒य॒णाद् ादशादया ा
वसवः सवाण च छ॑ दा॒ꣳस। ना॒रा॒य॒णादेव समु॑ प॒ते।
ना॒रा॒य॒णे ॑वत॒ते। पा॒रा॒य॒णे ॑लय॒ते॥

ॐ। अथ िनयाे ना॑राय॒णः। ॒ा ना॑राय॒णः। श॒व॑ नाराय॒णः।


श॒॑ नाराय॒णः। ा॒वा॒पृ ॒ थ॒याै च॑ नाराय॒णः। का॒ल॑
नाराय॒णः। द॒श॑ नाराय॒णः। ऊ॒व॑ नाराय॒णः। अ॒ध॑
नाराय॒णः। अ॒त॒ब॒ह॑ नाराय॒णः। नारायण एव॑दꣳ स॒वम्। यतं
ू॒
य॒ भय᳚म्। िनकलाे िनरनाे िनवकपाे िनरायातः शाे

वकणमाः 21 नीलासूम्
देव एकाे॑ नाराय॒णः। न ॒तीयाे᳚ऽत॒ क॑त्। य ए॑वं वे॒द। स
वणुरेव भवित स वणुरे॑व भ॒वित॥

अाेमय॑े या॒हरे त्। नम इ॑ ित प॒ात्। ना॒रा॒य॒णेयु॑पर॒ात्।


अाेम॑येका॒रम्। नम इित॑ े अ॒रे । ना॒रा॒य॒णायेित
पा᳚रा॒ण। एतै नारायणयाा॑रं प॒दम्। याे ह वै
नारायणयाारं पद॑मये॒ित। अनपवः सवमा॑युरेि॒ त। वदते
ा॑जाप॒यꣳ रायपाेषं॑ गाैप॒यम्। तताेऽमृतवमते
तताेऽमृतवम॑त इ॒ ित। य ए॑वं वे॒द॥

यगानदं  पुषं णव॑व॒ पम्। अकार उकार मका॑र


इ॒ ित। तानेकधा समभरत् तदेत॑दाेम॒ित। यमुा॑ मुय॑ते याे॒गी॒
ज॒॒संसा॑रब॒धनात्। ॐ नमाे नारायणायेित म॑ाेपा॒सकः।
वैकुठभुवनलाेक॑ं गम॒यित। तददं पदं पुडरकं व॑ान॒घनम्।
तात् तददा॑वा॒म्। याे देव॑कपु
॒ ाे॒ याे
ू ॒ म्। सवभूतथमेक॑ं नारा॒यणम्। कारणपमकार
म॑धुसदनाे
प॑र॒ाेम्। एतदथवशराे॑ याेऽधी॒ते। ा॒तर॑ धीया॒नाे॒ रािकृतं पापं॑
नाश॒यित। सा॒यम॑धीया॒नाे॒ दवसकृतं पापं॑ नाश॒यित।
मायंदनमादयाभमुखाे॑ ऽधीया॒न॒ पपातकाेपपातका᳚त्
मु॒ यते। सववेदपारायणपु॑यं ल॒ भते। नारायणसायुयम॑वााे॒ित॒
नारायणसायुयम॑वााे॒ित। य ए॑वं वे॒द। इयु॑प॒िनष॑त्। ॐ शात॒
शात॒ शात॑॥

वकणमाः 22 नारायणाेपिनषत्
िहरण्यगभर्सू�
महानारयणाेपिनषद मतीकाे यते

तै॰सं॰ ४.१.८

ह॒र॒ य॒ग॒भः सम॑वत॒ताऽे॑ भूतय॑


॒ जा॒तः पित॒रेक॑ अासीत्। स

॒ ेमां कै॑ दे॒वाय॑ ह॒ वषा॑ वधेम॥ यः


दा॑धार पृथ॒वीं ामुत
ा॑ण॒ताे िन॑मष॒ताे म॑ह॒वैक॒ इाजा॒ जग॑ताे ब॒भूव॑। य ईशे॑ अ॒य
॒पद॒त॑पद॒ कै॑ दे॒वाय॑ ह॒वषा॑ वधेम॥ य अा᳚॒दा ब॑ल॒दा
यय॒ व॑ उ॒पास॑ते ॒शषं॒ यय॑ दे॒वाः। यय॑ छा॒याऽमृतं॒ यय॑
मृ॒ युः कै॑ दे॒वाय॑ ह॒वषा॑ वधेम॥ यये॒मे ह॒मव॑ताे मह॒वा
यय॑ समु॒ ꣳ र॒सया॑ स॒हाः। यये॒माः ॒दशाे॒ यय॑ बा॒
कै॑ दे॒वाय॑ ह॒ वषा॑ वधेम॥ यं द॑सी॒ अव॑सा ततभा॒ने
अ॒यैे॑तां॒ मन॑सा॒ रे ज॑माने। याध॒ सूर ॒ उद॑ताै॒ येित॒ कै॑
दे॒वाय॑ ह॒वषा॑ वधेम॥ येन॒ ाै॒ा पृ॑ थ॒वी च॑ ॒ ढे येन॒ सव॑
तभ॒तं येन॒ नाक॑। याे अ॒तर॑ े॒ रज॑साे व॒मान॒ कै॑ दे॒वाय॑
ह॒वषा॑ वधेम॥ अापाे॑ ह॒ य॑ह॒तीव॒माय॒दं॒ दधा॑ना
ज॒नय॑तीर॒म्। तताे॑ दे॒वानां॒ िनर॑ वत॒ताऽसर॒ े क॒ कै॑ दे॒वाय॑
ह॒ वषा॑ वधेम॥ य॒दापाे॑ महन
॒ ा प॒यप॑य॒द् दं॒ दधा॑ना
ज॒नय॑तीर॒म्। याे दे॒वेध॑ दे॒व एक॒ अासी॒त् कै॑ दे॒वाय॑
ह॒वषा॑ वधेम॥

वकणमाः 23 हरयगभसूम्
सौरस�
ू म् (प�र॰)
भीमरथशातकमण विनयाेगः

तै॰सं॰ १.१.४॥ तै॰सं॰ १.१.११॥ तै॰सं॰ १.२.४॥ तै॰सं॰ ३.२.१०॥


तै॰सं॰ ३.३.१०॥ तै॰सं॰ ३.२.४॥ तै॰सं॰ ३.५.५॥ तै॰सं॰ ३.४.५॥

सव॑र॒ भ व ये॑षं वैान॒रं याेित॒ꣳह॑तां॒ दुया॒


ावा॑पृथ॒याे॒व॑तर॑
 ॒ थे॑ सादया॒ये॑ ह॒यꣳ
॒मव॒द॑यावाेप
र॑ व॥ सूयवा पुर॒ ता᳚त् पात ॒ कया᳚द॒भश॑याः॥ सूय॑य॒
चर॒ ा॑ हम॒रे ॒ णः क॒ नीिन॑कां॒ यदेत॑शेभ॒रय॑से॒ ाज॑मानाे
वप॒ता᳚॥ भूर॑स॒ ेाे॑ रमी॒नां ा॑ण॒पाः ा॒णं मे॑ पाह॥ सूयाे॑
दे॒वाे द॑व॒षाे॑ धा॒ता ॒ाय॑ वा॒युः ॒जाय॑। बृह॒ पित॑वा
॒जाप॑तये॒ याेित॑तीं जुहाेत॥ सूयाे॑ मा दे॒वाे
द॒यादꣳह॑सपात॥ सूयाे॑ मा दे॒वाे दे॒वेय॑ पात
वा॒युर॒ तर॑ ा॒ज॑मानाे॒ऽमा॑ पात ॒ च॑षः। स॒ शूष॒
सव॑त॒व॑चषण ए॒तेभ॑ साेम॒नाम॑भवधेमते॒ तेभ॑
साेम॒नाम॑भवधेमते॥ सूयाे॑ द॒वाेऽध॑पित॒ स मा॑ऽवव॒न्
े यामा॒शय॒यां पु॑राे॒धाया॑म॒न् कम॑॒यां
॑॒न् ॒᳚ऽ
दे॒व᳚याम्॥

(सचः, यचः, सचः इयेवं अवशयते )

वकणमाः 24 साैरसूम् (पर॰)


आिदत्यमन्त
अादयाेपासने सूयनमकरणे विनयाेगः

तै॰ा॰ ३.७.६

उ॒॒ म॑महः। स॒पा᳚े अनीनशः। दवै॑नान् व॒ुता॑ जह।


िन॒ाेच॒ध॑रान् कृध॥ उ॒॒ व नाे॑ भज। प॒ता पु
॒ ेयाे॒ यथा᳚।
द॒घा॒यु ॒ वय॑ हेशषे। तय॑ नाे देह सूय॥

उ॒॒ म॑महः। अा॒राेह॒॑रां॒ दव᳚म्। ॒ाे॒गं मम॑ सूय।


ह॒ र॒माणं॑ च नाशय॥ शके॑षु मे हर॒माण᳚म्। राे॒प॒णाका॑स दस।
अथाे॑ हार॒वेषु॑ मे। ह॒र॒माणं॒ िन द॑स। उद॑गाद॒यमा॑द॒यः।
वे॑न॒ सह॑सा स॒ह। ॒षतं॒ मम॑ र॒धय॑न्। माे अ॒हं ॑ष॒ताे
र॑ धम्॥

नवग्रहमन्
नवहाणामामणे विनयाेगः

तै॰सं॰ ३.४.११॥ तै॰ा॰ ३.५.२॥ तै॰सं॰ ३.१.४॥

अा स॒येन॒ रज॑सा॒ वत॑मानाे िनवे॒शय॑॒मृतं॒ मय॑ च। ह॒र॒ यये॑न


सव॒ता रथे॒नाऽदे॒वाे या॑ित॒ भुव॑ना व॒पय॑न्॥ अ॒ं दूतं॒ वृ॑णीमहे॒
हाेता॑रं व॒वे॑दसम्। अ॒य य॒य॑ स
॒ त᳚म्॥ येषा॒मीशे॑ पशप
॒ ित॑
पशूनां ॒ च॑ ॒पदा᳚म्। िन॑ताे॒ऽयं य॒यं॑ भा॒गमे॑त
॒ चत॑पदामुत
रा॒यपाेषा॒ यज॑मानय सत॥

तै॰सं॰ ४.४.४॥ तै॰अा॰ १०.१.१०॥ तै॰सं॰ १.१.१४॥

अ॒मूधा
 ॒ द॒वः क॒ कुपित॑ पृथ॒या अ॒यम्। अ॒पाꣳ रे ता॑ꣳस
जवित॥ याे॒ना पृ॑थव॒ भवा॑ नृ॒रा िन॒वेश॑नी। यछा॑ न॒ शम॑

वकणमाः 25 अादयमाः
॒ ेने॑व जयामस। गामं॑
स॒था᳚॥ े॑य॒ पित॑ना व॒यꣳ हत
पाेषय॒वा स नाे॑ मृडाती॒शे᳚॥

तै॰ा॰ २.८.२॥ तै॰सं॰ १.७.१३॥ तै॰सं॰ १.६.१२॥

॒ ाय॑ भा॒नवे॑ भरवꣳ ह॒यं म॒ितं चा॒ये॒ सपू॑तम्। याे


 व॑ श
दैया॑िन॒ मानु॑षा ज॒नूꣴय॒तवा॑िन व॒ना॒ जगा॑ित॥
इ॒ ा॒णीमा॒स नार॑ षु सप
॒ ी॑म॒हम॑वम्। न ॑या अप॒रं च॒ न
ज॒रसा॒ मर॑ ते॒ पित॑॥ इं॑ वाे व॒त॒पर॒ हवा॑महे॒ जने᳚यः।
अ॒ाक॑मत ॒ केव॑लः॥

तै॰सं॰ ३.२.५॥ तै॰ा॰ २.५.८॥ तै॰ा॰ २.४.६॥

अाया॑यव॒ समे॑त ते व॒त॑ साेम॒ वृण॑यम्। भवा॒ वाज॑य


संग॒थे॥ अ॒स मे॒ साेमाे॑ अवीद॒तवा॑िन भेष॒जा। अ॒ं च॑
व॒शं॑भुव॒माप॑ व॒भे॑षजीः॥ गाै॒र म॑माय सल॒ लािन॒
त॒येक॑पद ॒पद॒ सा चत॑पद। अ॒ाप॑द॒ नव॑पद बभूवु॒ षी॑
स॒हा᳚रा पर॒मे याे॑मन्॥

तै॰सं॰ ४.७.१३॥ तै॰सं॰ १.२.१३॥ तै॰सं॰ १.२.१३॥

उद् बु॑यवाे॒ ित॑ जागृेनमापूते॒  सꣳ सृ॑जेथाम॒यं च॑। पुन॑


कृ॒वꣴवा॑ प॒तरं ॒ युवा॑नम॒वाता॑ꣳ सी॒वय॒ तत॑मे॒तम्॥ इ॒ दं
वणु॒ वच॑मे े॒धा िन द॑धे प॒दम्। समू॑ढमय पाꣳसर॒ े ॥ वणाे॑
र॒राट॑ मस॒ वणाे᳚ पृ
॒ म॑स॒ वणाे॒ े᳚ थाे॒ वणाे॒ यूर॑स॒
वणाे᳚व
 ॒ म॑स वैण॒वम॑स॒ वण॑वे वा॥

तै॰सं॰ १.८.२२॥ तै॰सं॰ १.४.१८॥ तै॰ा॰ २.८.८.२१॥

॒ द् व॒भाित॒ त॑म॒ने॑षु।
बृह॑पते॒ अित॒ यद॒याे अहाद् ुम
य॒दय॒छव॑सत जात॒ तद॒ास ॒ व॑णं धेह च॒म्॥ इ॑

वकणमाः 26 नवहमाः
मव इ॒ ह पा॑ह॒ साेमं॒ यथा॑ शाया॒ते अप॑बः सत
॒ य॑। तव॒
णी॑ती॒ तव॑ शूरश
॒ म॒ाव॑वासत क॒ वय॑ सय॒ाः॥ ॑ या॒नं

॒ चाे॑ वे॒न अा॑वः। स बु॒ या॑ उप॒मा


॑थ॒मं पुर॒ ता॒द् व सी॑म॒तः स
अ॑य व॒ ाः स॒त॒ याेिन॒मस॑त॒ वव॑॥

तै॰ा॰ २.५.८॥ तै॰ा॰ २.८.१॥ तै॰सं॰ २.६.१२॥

शं नाे॑ दे॒वीर॒भ॑य॒ अापाे॑ भवत पी॒तये᳚। शं याेर॒ भ॑वत नः॥


जा॑पते॒ नवदे॒ताय॒याे वा॑ जा॒तािन॒ पर॒ ता ब॑भूव।

॒ ताे॑ अत व॒यꣴ या॑म॒ पत॑याे रयी॒णाम्॥


यका॑माते जुम
इ॒ मं य॑म त॒रमा ह सीदा॑राेभः प॒तृभ॑ संवदा॒नः। अा
वा॒ मा᳚ कवश॒ता व॑हवे॒ना रा॑जन् ह॒वषा॑ मादयव॥

तै॰सं॰ ४.२.११॥ तै॰स॰ १.५.३ ॥ तै॰सं॰ ४.२.५॥

कया॑ न॒ अा भु॑वदूती


॒ स॒दावृ॑ध॒ सखा᳚। कया॒ शच॑या वृत
॒ ा॥
अायं गाैः पृ॑रमी॒दस॑ना॒तरं ॒ पुन॑। प॒तरं॑ च ॒यसव॑॥
ये॑ दे॒वी िनऋ॑ ितराब॒बध॒ दाम॑ ी॒वाव॑वच॒यम्। इ॒ दं ते॒
तया॒यायु॑षाे॒ न मया॒दथा॑ जी॒वः प॒तम॑॒ मु॑ः॥

तै॰सं॰ ७.४.१०॥ तै॰सं॰ ३.४.११॥ ऋ॰सं॰६.६.७॥

के॒तं कृ॒व॑ के॒तवे॒ पेशाे॑ मया अपे॒शसे᳚। समुष


॒ ॑रजायथाः॥
॒ा दे॒वानां पद॒वीः क॑वी॒नामृष॒वा॑णां मह॒षाे मृग
॒ ाणा᳚म्। ये॒नाे
गृा॑णा॒ꣴ वध॑ित॒वना॑ना॒ꣳ साेम॑ प॒व॒मये॑ित॒ रे भ॑न्॥ (ऋ॰) स
च॑च॒ं च॒तय᳚तम॒े च॑ च॒त॑मं वयाे॒धाम्। च॒ं र॒यं
पु॑॒वीरं  बृह॒ तं॒ च॑ च॒ाभ॑गृण॒ते यु॑वव॥

वकणमाः 27 नवहमाः
िदग्पालकमन्त
अदपालकानामामणे विनयाेगः

तै॰सं॰ १.६.१२॥ तै॰सं॰ २.५.१२॥ तै॰ा॰ ३.१.२॥ तै॰सं॰ ४.२.५॥ तै॰सं॰


२.१.११॥ तै॰ा॰ २.८.१॥ ऋ॰सं॰ १.८९.५॥ ऋ॰सं॰ ८.६३.१२॥

ा॒तार॒म॑मव॒तार॒म॒ꣳ हवे॑हवे सह॒ व॒ꣳ शूर॒ म᳚म्। व


॒ े नु
श॒ं पु॑तम॑
॒ ꣴ व॒त नाे॑ म॒घवा॑ धा॒व॑॥

वं नाे॑ अे॒ व॑ णय व॒ान् दे॒वय॒ हेडाेऽव॑ याससीाः।


यज॑ाे॒ वि॑तम॒ शाेश॑चानाे॒ वा॒ ेषा॑ꣳस॒  मु॑मु य॒त्॥

सग
॒ ं न॒ पथा॒मभ॑यं कृणाेत। य॒॑े य॒म एित॒ राजा᳚।
य॑ेनम॒यष॑त दे॒वाः। तद॑य च॒ꣳ ह॒ वषा॑ यजाम॥

अस॑वत॒मय॑जमानमछते॒नये॒यां तक॑र॒यावे॑ष।
अ॒यम॒द॑छ॒ सा त॑ इ॒ या नमाे॑ देव िनऋते॒ तय॑मत॥

तवा॑ याम॒ ॑णा॒ वद॑मान॒तदा शा᳚ते॒ यज॑मानाे ह॒ वभ॑।


अहे॑डमानाे वणे॒ह बाे॒यु॑शꣳस॒ मा न॒ अायु॒ माे॑षीः॥

अा नाे॑ िन॒यु॑ श॒ितनी॑भरव॒रम्। स॒ह॒णी॑भ॒प॑याह य॒म्।


वायाे॑ अ॒न् ह॒ वष॑ मादयव। यूयं॒ पा॑तः व॒तभ॒ सदा॑
नः॥

व॒यꣳ साे॑म ॒ते तव॑। मन॑त॒नूषु ॒ ब॑तः। ॒जाव॑ताे अशीमह।


इ॒ ा॒णी दे॒वी सभ
॒ गा॑सप
 ॒ ी᳚॥

वकणमाः 28 दपालकमाः
(ऋ॰) तमीशा᳚नं॒ जग॑तः त॒थुष॒पितं धयं ज॒वमव॑से महे
व॒यम्। पूषा
॒ नाे॒ यथा॒ वेद॑सा॒मस॑द्वध
ृ ॒ े र॑ ॒ता पा॒युरद॑ध
व॒तये᳚॥

(ऋ॰) अ॒े ॒ा मे॒हना॒ पव॑तासाे वृ॒हये॒ भर॑ ताै स॒जाेषा᳚।


यः शंस॑ते तव॒ते धाय॑प॒ इ॑येा अ॒ाँ अ॑वत दे॒वाः॥

याे॒ना पृ॑थ॒व भवा॑ नृ॒रा िन॒वेश॑नी। यछा॑ न॒ शम॑ स॒था᳚॥

दुगार द्य�वतामन्त्
सवदेवावरणपूजने विनयाेगः

तै॰अा॰ १०॥ तै॰सं॰ २.३.१४॥ तै॰सं॰ १.१.१४॥ तै॰सं॰ ३.४.१०॥ तै॰सं॰ १.८.६॥
तै॰अा॰ १०॥ तै॰अा॰ १०॥ तै॰अा॰ १०॥ तै॰सं॰ १.४.१३

जा॒तवे॑दसे सनवाम॒ साेम॑मरातीय॒ताे िनद॑हाित॒ वेद॑। स न॑

॒ ण॒ वा॑ ना॒वेव॒ सधुं॑ दुर॒ताय॒ः॥ दुगायै नमः॥


पष॒दित॑ दुगा

ग॒णानां वा ग॒णप॑ितꣳ हवामहे क॒ वं क॑वी॒नामु॑प॒म॑वतमम्।


ये॒॒राज॒ ॑णां णपत॒ अा न॑ ॒वूितभ॑
॒  सीद॒
साद॑नम्॥ महागणपतये नमः॥

॒ ेने॑व जयामस। गामं॑ पाेषय॒वा स


े॑य॒ पित॑ना व॒यꣳ हत
नाे॑ मृडाती॒शे᳚॥ ेपालाय नमः॥

वाताे᳚पते॒ ित॑ जानी॒ान् वा॑वे॒शाे अ॑नमी॒वाे भ॑वा नः।


यवेम॑ह॒े ित॒ तं नाे॑ जुषव॒ शं न॑ एध ॒पदे॒ शं चत॑पदे॥
वाताेपतये नमः॥

वकणमाः 29 दुगादे वतामाः


य॑बकं यजामहे सग॒धं पु॑॒वध॑नम्। उ॒वा॒॒कम॑व॒
बध॑नाृ॒ याेम॑ीय॒
ु माऽमृता᳚त्॥ यबकाय नमः॥

यत॑ इ॒ भया॑महे॒ तताे॑ नाे॒ अभ॑यं कृध। मघ॑वछ॒ ध तव॒ त॑
ऊ॒तये॒ वषाे॒ वमृधाे॑ जह॥ व॒त॒दा व॒शपित॑वृ॒हा वमृधाे॑
व॒शी। वृषे॑ पुर॒ ए॑त नः वत॒दा अ॑भय॒रः॥ अभयरे ाय
नमः॥

ये ते॑ स॒ह॑म॒युत॒ पाशा॒ मृयाे॒ मया॑य॒ हत॑वे। तान् य॒य॑


मा॒यया॒ सवा॒नव॑ यजामहे॥ मृयवे नमः॥

॒ न॑ं द॒वाे अ॑रि॒ तं पृ॑थ॒या वै᳚ान॒रमृत


मूधा ॒ ाय॑ जा॒तम॒म्। क॒ वꣳ
स॒ाज॒मित॑थं॒ जना॑नामा॒सा पां॑ जनयत दे॒वाः॥ मूधाने
नमः॥

ब्र�य�मन्
तै॰ा॰ ३.१०.९.२

वु॑दस॒ व॑ मे पा॒ान᳚म्। ऋ॒ तात् स॒यमुप॑ै म॥ वृ॑रस॒ वृ॑


मे पा॒ान᳚म्। स॒यमुपा॑गाम्॥

िश�सन्धावन्दनमन् (प�र॰)
(महानारायणाेपिनषद माः () तमे पृे याः)

म॒य॑ चषणी॒ धृत॒ ॰ ॥ माे जना॑न् ॰ ॥  स म॑॒ ॰ ॥

वकणमाः 30 यमाः
॒ जा॒तवे॑दसं ॰ ॥
अा स॒येन॒ ॰ ॥ उ॒यं तम॑स॒पर॒ ॰ ॥ उदुयं
च॒ं दे॒वाना॒म् ॰ ॥ अाऽा॒ ावा॑पृथ॒वी ॰ ॥ पये॑म श॒रद॑ श॒तं
॰ ॥ य उद॑गाह॒ताे॰ ॥

इ॒ मं मे॑ वण ॰ ॥ तवा॑ याम॒ ॰ ॥ य॒ ते॒ ॰ ॥ यत्


के॒दं ॰ ॥ क॒ त॒वासाे॒ ॰ ॥

दशर ्श्राद्ध (प�र॰)


साै॰

॒ ः। ॒जाम॒यं॑
अाया॑त पतरः साेया गी॒रैः प॒थभ॑ पूयै
ददताे र॒यं च॑ दघायु ॒ वं च॑ श॒तशा॑रदं च॥

तै॰ा॰ ३.७.४.१०

स॒कृ॒दा॒छ॒ं ब॒हणा॑मृद।ु याेन


॒ ं प॒तृय॑वा भराय॒हम्।
अ॒न् सी॑दत मे प॒तर॑  साे॒ याः। प॒ता॒म॒हाः
॒पता॑महाानुग
॒ ैः स॒ह॥

तै॰सं॰ २.६.१२॥ तै॰सं॰ २.६.१२

उद॑रता॒मव॑र ॒ उपरा॑स॒ उ॑य॒माः प॒तर॑  साे॒यास॑। असं ॒ य


ृ ॒ ा ऋ॑त॒ाते नाे॑ऽवत प॒तराे॒ हवे॑षु॥ अ॑रसाे नः
ई॒ युर॑वक
प॒तराे॒ नव॑वा॒ अथ॑वाणाे॒ भृग॑वः साे॒यास॑। तेषां व॒यꣳ स॑म॒ताै
य॒या॑ना॒मप॑ भ॒े साै॑मन॒से या॑म॥

वकणमाः 31 दशामाः (पर॰)


साै॰

अाय॑त प॒तर॑  साे॒यासाे᳚ऽवा॒ाः प॒थभ॑दे॒वयानै᳚। अ॒न्


य॒े व॒धया॑ मा॒दय॒वध॑ वत ॒ ते अ॑वव॒ान्॥

तै॰ा॰ २.६.३.२

प॒तृय॑ वधा॒वय॑ व॒धा नम॑। प॒ता॒म॒हेय॑ वधा॒वय॑


व॒धा नम॑। प॑तामहेयः वधा॒वय॑ व॒धा नम॑॥

ए॰ २.१९

ये चे॒ह प॒तराे॒ ये च॒ नेह याꣴ॑ व॒ याꣳ उ॑ च॒ न ॑व॒। अ॒े


तान् वे॑थ॒ यद॒ ते जा॑तवेद॒तया॑ ॒ꣴ व॒धया॑ मदत॥

गहृ प्रवेशजपमन् (प�र॰)


ए॰ ॥ तै॰सं॰ ४.७.१२॥ तै॰सं ५.२.९॥

वाताे᳚पते॒ ित॑ जानी॒ान् वा॑वे॒शाे अ॑नमी॒वाे भ॑वा नः।


यवेम॑हे॒ ित॒ तं नाे॑ जुषव॒ शं न॑ एध ॒पदे॒ शं चत॑पदे॥
वाजाे॑ नः स॒ ॒दश॒त॑ाे वा परा॒वत॑। वाजाे॑ नाे॒
वै᳚दे॒वैधन॑साताव॒हाव॑त॥ ए॒षां वा ए॒ताे॒कानां॒ याेित॒ संभृ॑तं॒
यदुखा
॒ यदुखामु
॒ ॑पद
॒ धा᳚ये॒य ए॒वा लाेक
॒ े याे॒ याेित॒रव॑ धे
मय॒त उप॑ दधाित मय॒त ए॒वाै॒ याेित॑दधाित॒ ता᳚य॒ताे
याेित॒पा᳚हे॒ सक॑ताभः पूरयये॒तद् वा अ॒ेवैान॒रय॑
॒ पम्॥

वकणमाः 32 गृहवेशजपमाः (पर॰)


तै॰सं॰ १.८.१३

स॒मध॒मा ित॑ गाय॒ी वा॒ छद॑सामवत ि॒वृत् ताेमाे॑ रथत॒रꣳ


सामा॒दे॒वता॒ ॒ व॑णमु
॒ ामा ित॑ ि॒ुप् वा॒ छद॑सामवत
पद॒शः ताेमाे॑ बृह॒ त् सामेाे॑ दे॒वता॑ ॒ं व॑णं व॒राज॒मा
ित॑॒ जग॑ती वा॒ छद॑सामवत सद॒शः ताेमाे॑ वै॒पꣳ साम॑
म॒ताे॑ दे॒वता॒ वड् व॑ण॒मुद॑ची॒मा ित॑ानु
॒ ु प् वा॒
छद॑सामववेकव॒ꣳशः ताेमाे॑ वैरा॒जꣳ साम॑ म॒ाव॑ णाै दे॒वता॒
बलं॒ व॑णमूवा
॒ मा ित॑ प॒वा छद॑सामवत िणवय॒ꣳशाै
ताेमाै॑ शाररै व॒ते साम॑नी॒ बृह॒पित॑दे॒वता॒ वचाे॒ व॑णमी॒डृङ्
चा᳚या॒ङ् चै॑ता॒ङ् च॑ ित॒ङ् च॑ म॒त॒ संम॑त॒ सभ॑राः।

॒ याे॑ित च॒याे॑ित स॒ययाे॑ित॒ याेित॑ाꣴ


श
स॒य॑त॒पा॒ अय॑ꣳहाः। अ॒ये॒ वाहा॒ साेमा॑य॒ वाहा॑ सव॒े
वाहा॒ सर॑ वयै॒ वाहा॑ पूणे
॒ वाहा॒ बृह॒पत॑ये॒ वाहेा॑य॒ वाहा॒
घाेषा॑य॒ वाहा॒ ाेका॑य॒ वाहाꣳशा॑य॒ वाहा॒ भगा॑य॒ वाहा॒ े॑य॒
पत॑ये॒ वाहा॑ पृथ॒यै वाहा॒तर॑ ाय॒ वाहा॑ द॒वे वाहा॒ सूया॑य॒
वाहा॑ च॒म॑से॒ वाहा॒ न॑ेय॒ वाहा॒ऽः वाहाैष॑धीय॒
वाहा॒ वन॒पित॑य॒ वाहा॑ चराच॒रेय॒ वाहा॑ पर॒वेय॒ वाहा॑
सरसृप
॒ ेय॒ वाहा᳚॥

तै॰सं॰ २.२.३॥ तै॰सं॰ २.५.१॥

॒ ाश॑म॒ाक॑पालं॒ िनव॑पे॒द् यं कामाे॒


अ॒ये॒ कामा॑य पुराेड
नाेप॒नमे॑द॒मे॒व काम॒ꣴ वेन॑ भाग॒धेये॒नाेप॑ धावित॒ स ए॒वैनं॒
कामे॑न॒ सम॑धय॒युपै॑नं॒ कामाे॑ नमित॥ व॒॑पाे॒ वै वा॒ः

वकणमाः 33 गृहवेशजपमाः (पर॰)


पुर॒ ाेह॑ताे दे॒वाना॑मासीत् व॒ीयाेऽस॑राणां॒ तय॒ ीण॑
शी॒षाया॑सन् साेम॒पान॑ꣳ सरा॒पान॑म॒ादनम्॥

तै॰सं॰ ७.३.१४

अ॒ना॒ तपाेऽव॑भवद् वा॒चा ॑ म॒णना॑ ॒ पाणीे॑ण दे॒वान्


वाते॑न ा॒णान् सूय॑ण॒
े ां च॒म॑सा॒ न॑ाण य॒मेन॑ प॒तॄन् राा॑
मनु॒ या᳚न् फ॒ ले न॑ नादे॒यान॑जग॒रेण॑ स॒पान् या॒ेणा॑र॒ यान्
प॒शूे॒नेन॑ पत॒िणाे॒ वृणाऽा᳚नृष॒भेण॒ गा ब॒तेना॒जा
वृ॒ णनाऽवी᳚ी॒हणाऽा॑िन॒ यवे॒नाैष॑धीय॒ाेधे॑न॒
वन॒पती॑नुदबरे
ु॒ ण ॒ ाेज॑ गायि॒या छदा॑ꣳस ि॒वृता॒ ताेमा᳚न्
ा॒णेन॒ वाच᳚म्॥१४॥

वाहाऽ
॒ धमाधी॑ताय॒ वाहा॒ वाहाऽधी॑तं॒ मन॑से॒ वाहा॒ वाहा॒
मन॑ ॒जाप॑तये॒ वाहा॒ काय॒ वाहा॒ कै॒ वाहा॑ कत॒मै॒
वाहाऽद॑यै॒ वाहाऽद॑यै म॒ै᳚ वाहाऽद॑यै समृड॒कायै॒ वाहा॒
सर॑ वयै॒ वाहा॒ सर॑ वयै बृह॒ यै᳚ वाहा॒ सर॑ वयै पाव॒कायै॒
वाहा॑ पूणे
॒ वाहा॑ पूणे
॒ ॑प॒या॑य॒ वाहा॑ पूणे
॒ न॒रध॑षाय॒
वाहा॒ व े॒ वाहा॒ व े॑ तर॒ पा॑य॒ वाहा॒ व ॑े पु॒पा॑य॒ वाहा॒
वण॑वे॒ वाहा॒ वण॑वे िनखय॒पाय॒ वाहा॒ वण॑वे िनभूयप
॒ ाय॒
वाहा᳚॥१५॥

द॒ः वाहा॒ हनू᳚या॒ꣴ वाहाेा᳚या॒ꣴ वाहा॒ मुखा॑य॒ वाहा॒


नास॑काया॒ꣴ वाहाऽ
॒ ीया॒ꣴ वाहा॒ कणाया॒ꣴ वाहा॑ पा॒र
इ॒ वाे॑ऽवा॒येय॒ प॑य॒ वाहा॑ऽवा॒र इ॒ व॑ पा॒येय॒ प॑य॒
वाहा॑ शी॒णे वाहा᳚ ूयाꣴ
॒ वाहा॑ ल॒ लाटा॑य॒ वाहा॑ मूे॒  वाहा॑

वकणमाः 34 गृहवेशजपमाः (पर॰)


म॒तका॑य॒ वाहा॒ केशे॑य॒ वाहा॒ वहा॑य॒ वाहा᳚ ी॒वाय॒
वाहा᳚ क॒ धेय॒ वाहा॒ कक॑साय॒ वाहा॑ पृ
॒ ीय॒ वाहा॑
पाज॒या॑य॒ वाहा॑ पा॒ाया॒ꣴ वाहा᳚॥१६.१॥

अꣳसा᳚या॒ꣴ वाहा॑ दाे॒षया॒ꣴ वाहा॑ बा॒या॒ꣴ वाहा॒ जा᳚या॒ꣴ


वाहा॒ ाेणी᳚या॒ꣴ वाहाे॒या॒ꣴ वाहा॑ऽी॒वा॒ꣴ वाहा॒
जा᳚या॒ꣴ वाहा॑ भ॒सदे॒ वाहा॑ शख॒डे य॒ वाहा॑ वाल॒ धाना॑य॒
वाहाऽ
॒ डाया॒ꣴ वाहा॒ शेपा॑य॒ वाहा॒ रे त॑से॒ वाहा॑ ॒जाय॒
वाहा॑ ॒जन॑नाय॒ वाहा॑ प॒ः वाहा॑ श॒फेय॒ वाहा॒ लाेम॑ य॒
वाहा॑ व॒चे वाहा॒ लाेह॑ताय॒ वाहा॑ मा॒ꣳसाय॒ वाहा॒ ाव॑य॒
वाहाऽ
॒ थय॒ वाहा॑ म॒य॒ वाहाऽे᳚य॒ वाहाऽ
॒ ने॒ वाहा॒
सव॑ै॒ वाहा᳚॥१६.२॥

अ॒े॒ताय॒ वाहा॑ऽस॒थाय॒ वाहा॑ शित॒पदे॒ वाहा॒ शित॑ककुदे॒


वाहा॑ शित॒रा॑य॒ वाहा॑ शितपृ
॒ ाय॒ वाहा॑ श॒यꣳसा॑य॒ वाहा॑
पुप॒कणा॑य॒ वाहा॑ श॒याेा॑य॒ वाहा॑ शित॒वे॒ वाहा॒ शित॑भसदे॒
वाहा᳚ े॒तानू॑काशाय॒ वाहा॒ऽये॒ वाहा॑ ल॒ लामा॑य॒
वाहाऽस॑तवे॒ वाहा॑ कृणै॒ताय॒ वाहा॑ राेहतै॒ताय॒ वाहा॑
ऽणै॒ताय॒ वाहे॒शा॑य॒ वाहा॑ क॒शा॑य॒ वाहा॑ ता॒शा॑य॒ वाहा॑
स॒शा॑य॒ वाहा॒ वस॑शाय॒ वाहा॒ सस
॑ शाय॒ वाहा॑ ॒ पाय॒
वाहा॒ सव॑ै॒ वाहा᳚॥१७॥

कृ॒णाय॒ वाहा॑ े॒ताय॒ वाहा॑ प॒शंगा॑य॒ वाहा॑ सा॒रंगा॑य॒


वाहा॑ऽ॒णाय॒ वाहा॑ गाैर॒ ाय॒ वाहा॑ ब॒वे॒ वाहा॑ नकु॒लाय॒
वाहा॒ राेह॑ताय॒ वाहा॒ शाेणा॑य॒ वाहा᳚ या॒वाय॒ वाहा᳚ या॒माय॒

वकणमाः 35 गृहवेशजपमाः (पर॰)


वाहा॑ पाक॒ लाय॒ वाहा॑ स॒पाय॒ वाहाऽनु॑पाय॒ वाहा॒
व॑पाय॒ वाहा॒ स॑पाय॒ वाहा॒ ित॑पाय॒ वाहा॑ श॒बला॑य॒
वाहा॑ कम॒लाय॒ वाहा॒ पृ॑ये॒ वाहा॑ पृस॒थाय॒ वाहा॒ सव॑ै॒
वाहा᳚॥१८॥

अाेष॑धीय॒ वाहा॒ मूले᳚य॒ वाहा॒ तूले᳚य॒ वाहा॒ काडे ᳚य॒


वाहा॒ वशे᳚य॒ वाहा॒ पुपे᳚य॒ वाहा॒ फले ᳚य॒ वाहा॑
गृहीत
॒ ेय॒ वाहाऽगृ॑हीतेय॒ वाहाऽव॑पेय॒ वाहा॒ शया॑नेय॒
वाहा॒ सव॑ै॒ वाहा᳚॥१९॥

वन॒पित॑य॒ वाहा॒ मूले᳚य॒ वाहा॒ तूले᳚य॒ वाहा॒ कधाे᳚य॒


वाहा॒ शाखा᳚य॒ वाहा॑ प॒णेय॒ वाहा॒ पुपे᳚य॒ वाहा॒ फले ᳚य॒
वाहा॑ गृही॒तेय॒ वाहाऽगृ॑हीतेय॒ वाहाऽव॑पेय॒ वाहा॒
शया॑नेय॒ वाहा॑ श॒ाय॒ वाहाऽित॑शाय॒ वाहा॒ पर॑ शाय॒
वाहा॒ सꣳश॑ाय॒ वाहाेछ॑ ाय॒ वाहा॑ र॒ाय॒ वाहाऽर॑ ाय॒
वाहा॒ र॑ाय॒ वाहा॒ सꣳर॑ ाय॒ वाहाे॑ाय॒ वाहा॒ सव॑ै॒
वाहा᳚॥२०॥

मतृ ्युसू�म (ह�रं हरन्तम)


अायुयहाेमे विनयाेगः

तै॰अा॰ ४.१६

हर॒ꣳ हर॑ त॒मनु॑यत दे॒वाः। व॒येशा॑नं वृष॒भं म॑ती॒नाम्। ॒


स॑प॒मनु॑ मेद
॒ मागा᳚त्। अय॑नं॒ मा वव॑धी॒व॑मव॥ मा छ॑ दाे
॑ ाे॒ मा माे॑षीः। ॒जां मा मे॑
मृयाे॒ मा व॑धीः। मा मे॒ बलं॒ ववृह

वकणमाः 36 मृयुसूम् (हरं हरतम्)


ररष॒ अायु॑। नृच
॒ ॑सं वा ह॒ वषा॑ वधेम॥ स॒॑कमा॒नाय॑।
॒वे॒पा॒नाय॑ मृ॒ यवे᳚।

ाा॒ अाशा॑ अवन्। कामे॑नाजनय॒पुन॑॥ कामे॑न मे॒ काम॒


अागा᳚त्। द॑या॒द
ृ ॑यं मृ॒ याेः। यद॒मीषा॑म॒दः ॒यम्।
तदैतूप॒माम॒भ॥ परं॑ मृयाे॒ अनुप
॒ रे॑ ह॒ पथा᳚म्। यते॒ व इत॑राे
देव॒याना᳚त्। च॑ते व॒ते ते᳚ वीम। मा न॑ ॒जाꣳ र॑रषाे॒
माेत वी॒रान्॥ पूय
॒ मन॑सा॒ वद॑मानः। नाध॑मानाे वृष॒भं
च॑षणी॒नाम्। यः ॒जाना॑मेक॒रामानु॑षीणाम्। मृ॒ युं य॑जे
थम॒जामृत
॒ य॑॥

(अये च माः महानारायणाेपिनषद 218-तम पुटे)

मतृ ्युसू�म्(सव�षु वा)


भीमरथशातकमण विनयाेगः

तै॰ा॰ ३.३.१५

सवे॑षु ॒ वा ए॒षु लाे॒केषु॑ मृ॒ यवाे॒ऽवाय॑ाः। तेयाे॒ यदा॑ती॒न

॒ ात्। लाे॒केलाे॑के एनं मृ॒ युव॑देत्। मृ॒ यवे॒ वाहा॑ मृ॒ यवे॒
जु॑य
वाहेय॑भपूव॒ मा॑तीजुहाेित। लाे॒कााे॑कादे॒व मृ॒ युमव॑ यजते। नैनं॑
॒ ुव॑दित॥ यद॒मुै॒ वाहाऽ
लाे॒केलाे॑के मृय ॒ मुै॒ वाहेित॒ जु॑त् सं॒
ची॑त। ब॒ं मृ॒ युम॒मं॑ कुवीत॥ मृ॒ यवे॒ वाहेयेक॑ा ए॒वैका᳚न्
जुयात्। एकाे॒ वा अ॒मुं॑ लाे॒के मृ॒ युः। अ॒श॒न॒या मृ॒ युरेव
॒ ।
तमे॒वामुं॑ लाे॒केऽव॑यजते॥ ूण॒
॒ ह॒ यायै॒ वाहेय॑वभृथ
॒ अा॑ितं
जुहाेित। ूण॒
॒ ह॒यामे॒वाव॑ यजते॥ तदा॑ः। त॑ण
ू ह॒याऽपा॒याथ॑।
का᳚॒ेऽप॑य॒त इित॑। अमृयुव
॒ ा अ॒याे ू॑णह॒याया॒
वकणमाः 37 मृयुसूम् (सवेषु वा)
इया॑ः। ूण॒
॒ ह॒ या वाव मृ॒ युरित॑॥ य॑ण
ू ह॒ यायै॒ वाहेय॑वभृथ

अा॑ितं जुह॒ ाेित॑। मृ॒ युमे॒वा॑या तपय॒वा प॑र॒पाणं॑ कृवा। ूण॒
॒ े
भे॑षज
॒ ं क॑राेित॥ ए॒ताꣳ ह॒ वै मु॑ड॒ भ अाै॑दय॒वः। ूण॒
॒ ह॒यायै॒
ाय॑ं व॒दा॑कार। याे हा॒ याप॑ ॒जायां ा॒णꣳ हत॑।
सव॑ै॒ तै॑ भेष॒जं क॑राेित॥ जु॒ ब॒काय॒ वाहेय॑वभृथ

उ॑ ॒मामा॑ितं जुहाेित। व॑ णाे॒ वै जु॑ब॒कः। अ॒त॒त ए॒व
व॑ ण॒मव॑यजते॥ ख॒ल॒तेव॑॒ धय॑ श
॒ य॑ पा
॒ य॑ मूध॒
जु॑हाेित। ए॒तै व॑ णय ॒ पम्। ॒ पेणै॒व व॑ ण॒मव॑यजते॥

तिदत्पदम
मृयुयहाेमे विनयाेगः

तै॰ा॰ ३.७.१०.५

तदप॒दं न वच॑केत व॒ान्। यृत


॒ ः पुन॑र॒ येित॑ जी॒वान्।
ि॒वृव
ु ॑नय रथ॒वृत्। जी॒वाे गभाे॒ न मृत
॒ ः स जी॑वात्॥

राजय�मघ्स�
ू म् (ऋ॰)
मृयुयहाेमे शाैनकाेसवराेगहरशातकमण च विनयाेगः

ऋ॰सं॰ १०.१६१

मु
॒ ाम॑ वा ह॒ वषा॒ जीव॑नाय॒ कम॑ातय॒ादुत॒ रा᳚जय॒ात्।
ाह॑ज॒ाह॒ यद॑ वै॒तदे᳚नं॒ तया᳚ इाी॒  मु॑मुमेनम्॥ यद॑
॒तायुय
॒ द॑ वा॒ परे ᳚ताे॒ यद॑ मृ॒ याेर᳚त॒कं नी᳚त ए॒व। तमा ह॑राम॒
िनऋ॑ते॒पथा॒दपा᳚षमेनं श॒तशा᳚रदाय॥ स॒ह
॒ ा॒ेण॑ श॒तशा᳚रदेन
श॒तायु॑षा ह॒वषाहा᳚षमेनम्। श॒तं यथे॒मं श॒रदाे॒ नया॒तीाे॒ व॑य
दुर॒तय॑ पा॒रम्॥ श॒तं जी᳚व श॒रदाे॒ वध॑मानः श॒तं हे᳚म॒ताछ॒ तमु॑

वकणमाः 38 तदपदम्
वस॒तान्। श॒तम᳚ा॒ी स॑व॒ता बृह॒पित॑ श॒तायु॑षा ह॒वषे॒मं
पुन॑दःु ॥ अाहा᳚ष॒ वाव॑दं वा॒ पुन॒रागा᳚ पुननव। सवा॒ सव ते॒
च॒ सव॒मायु॑ तेऽवदम्॥

उपचारमन्त्
सवदेवपूजने ववधाेपाचारे षु विनयाेगः

आसनािभमन्त्र
अपसपत ते भूता ये भूता भुव संथताः।
ये भूता वकतारते गछत शवाया॥

उभूतपशाचाा ये च वै भूमधारकाः।
एतेषामवराेधेन कम समारभे॥

अासनमहामय पृथया मेपृऋषः, सतलं छदः, कूमाे


देवता, अासने विनयाेगः।

पृव वया धृता लाेका देव वं वणुना धृता।


वं च धारय मां देव पवं कु चासनम्॥

घण्टािभमन्त्
ऋ॰सं॰ १०.६३.३॥ ऋ॰सं॰ ४.५०.६॥

अागमाथ त देवानां गमनाथ त रसाम्।


देवतापूजनाथाय घटानादं कराेयहम्॥

(ऋ॰) येयाे᳚ मा॒ता मधु॑म॒पव॑ते॒ पय॑ पी॒यूषं॒


ाैरद॑ित॒र॑बहाः। उ॒थश॑ान् वृषभ॒रान् व॑स॒ताँ अा॑द॒याँ

वकणमाः 39 उपचारमाः
अनु॑ मदा व॒तये᳚॥ ए॒वा प॒े व॒दे᳚वाय॒ वृणे᳚ य॒ैव॑धेम॒
नम॑सा ह॒वभ॑। बृह॑ पते स॒जा वी॒रव᳚ताे व॒यं या᳚म॒ पत॑याे
रयी॒णाम्॥

कलशस्थापन�ोका
कलशािभमन्त्र
तै॰अा॰ १०

अापाे॒ वा इ॒ दꣳ सव॒ वा॑ भूतायाप॑


॒  ा॒णा वा अाप॑ प॒शव॒
॒ ाप॑ स॒ाडापाे॑ व॒राडाप॑
अापाेऽ॒मापाेऽमृ॑तम
व॒राडाप॒छदा॒ꣴयापाे॒ याेती॒ꣴयापाे॒ यजूꣴयाप॑
॒  स॒यमाप॒
सवा॑ दे॒वता॒ अापाे॒ भूभुव॒सव॒राप॒ अाेम्॥

कलशय मुखे वणुः कठे ः समातः।


मूले त थताे ा मये मातृगणाः ृताः॥

कुाै त सागराः सवे सपा वसधरा।


ऋवेदाेऽथ यजुवेदः सामवेदाेऽयथवणः।
अै सहताः सवे कलशाबुसमाताः॥

गे च यमुने चैव गाेदावर सरवित।


नमदे सधु कावेर जले ऽन् सधं कु॥

सवे समुाः सरततीथािन च दा नदाः।


अायात देवपूजाथ दुरतयकारकाः॥

वकणमाः 40 उपचारमाः
शङ्खािभमन्त्र
शं चाकदैवयं मये वणसंयुतम्।
पृे जापितैव अे गा सरवती॥

ैलाेे यािन तीथािन वासदेवय चाया।


शे ितत वेाताछं पूजयेत्॥

वं पुरा सागराेपाे वणुना वधृतः करे ।


पूजतः सवदेवै पाजय नमाेऽत ते॥

गभा देवारनारणां वशीयते सहधा।


तव नादेन पाताले पाजय नमाेऽत ते॥

तै॰सं॰ ४.७.१५

अ॒ेम॑वे
 थ॒मय॒ चे॑तसाे॒ यं पा॑जयं ब॒हव॑ सम॒धते᳚।
व॑यां व॒श ॑ववश॒वाꣳ स॑मीमहे॒ स नाे॑ मु॒वꣳह॑सः॥

आत्मपूज
अाने नमः। अतराने नमः। परमाने नमः। शाने
नमः। ानाने नमः॥

देहाे देवालयः ाेाे जीवाे देवः सनातनः।


यजेदानिनमायं साेऽहंभावेन पूजयेत्॥

तै॰अा॰ १०

ा॒हम॑। अ॒हम॑॒ ा॒हम॑।

वकणमाः 41 उपचारमाः
साधारणन्यास
यासाेऽयं महायासखडे 430-तमे पृे यः

आवाहनम्
वासंथमजं शं वाम परमेर । 2
3

अरयामव हयाशं मातावावाहयायहम् ॥

ॐ भूभुवः सवराें सशसासायुधसवाहनसपरवारं


अावाहयये॥

वामन् सवजगाथ यावपूजावसानकम् । 3


4

ताववं ीितभावेन बबेऽन् सधं कु ॥

अावाहताे भव। थापताे भव। सहताे भव। साे भव।


अवकुठताे भव। सीताे भव। ससाे भव। वरदाे भव।
सवाभीदाे भव। वागतमत। सीद सीद॥

प्णािभमन्त्र
ॐ अां ं ाें, ाें ं अां, य र ल व श ष स हाें 4
5
अय
देवय ाणा इह ाणाः। जीव इह थतः। सवेयाण
वानवःाेजााणाणा इहैवागय सखं चरं ितत
वाहा॥ इित मूितदयं पृा िः सकृा जपेत् –

3
“वासंथामजां शां वाम परमेर” इित ीपे
4
“देव सवजगायके” इित ीपे
5
“अया देयाः” इित ीपे
वकणमाः 42 उपचारमाः
ऋ॰सं॰ १०.५९.६॥ ऋ॰सं॰ १०.५९.७॥

अस॑नीते॒ पुन॑र॒ ास ॒ च॒ पुन॑ ा॒णम॒ह नाे᳚ धेह॒ भाेग᳚म्।


॑ 
याेक् प॑येम॒ सूयमु ॒ र᳚त॒मनु॑मते मृळ
॒ या᳚ नः व॒त॥ पुन᳚नाे॒
असं पृथ॒वी द॑दात ॒ पुन॒ाैदे॒वी पुन॑र॒ तर॑ म्। पुन᳚न॒ साेम॑त॒वं॑
ददात ॒ पुन॑ पूषा
॒ प॒यां॒ या व॒तः॥

(गभाधानादपदशसंकारमथ पदशणवावृीः कुयात्)

पञ्चामृतािभषेचनमन्त
तै॰सं॰ १.४.३२॥ तै॰सं॰ ४.२.७॥

ीराभषेचनम् – अा या॑यव॒ समे॑त ते व॒त॑ साेम॒ वृण॑यम्।


भवा॒ वाज॑य स॒थे॥ सं ते॒ पया॑ꣳस॒ समु॑ यत ॒ वाजा॒ सं
वृण॑यायभमाित॒षाह॑। अा॒याय॑मानाे अ॒मृता॑य साेम दव॒
वा॑ꣴयु॒मािन॑ धव॥ अाया॑यव मदतम॒ साेम॒
वा॑भ॒ ितभ॑। भवा॑ नः स॒थ॑तमः॥

तै॰सं॰ १.५.११

दयभषेचनम् – द॒ध॒ाणाे॑ अकारषं ज॒णाेर॑य वा॒जन॑।


सर॒ ॒ भ नाे॒ मुखा॑ कर॒ण॒ अायू॑ꣳष तारषत्॥ अा द॑ध॒ाः
शव॑सा॒ प॑ कृ॒ीः सूय॑ इव॒ याेित॑षा॒ऽपत॑तान। स॒ह
॒ ॒साः
श॑त॒सा वा॒यवा॑ पृण
॒ ु॒ मवा॒ सम॒मा वचा॑ꣳस॥

तै॰अा॰ १०.१२.२॥ तै॰सं॰ १.१.१०॥

घृताभषेचनम् – घृत
॒ ं म॑मरे घृत
॒ म॑य॒ याेिन॑घत
ृ ॒ े ॒ताे
घृत
॒ मु॑वय॒ धाम॑। अ॒नु ॒ व॒धमाव॑ह मा॒दय॑व॒ वाहा॑कृतं वृषभ व
॒ म॑स॒ याेित॑रस॒ तेजाे॑ऽस दे॒वाे व॑
ह॒यम्॥ श
सव॒ताेपु॑ना॒वछ॑ ेण प॒वे॑ण॒ वसाे॒ सूय॑य
 र॒मभ॑॥

वकणमाः 43 उपचारमाः
तै॰अा॰ १०

मवभषेचनम् – मधु ॒ वाता॑ ऋताय॒ते मधु॑ रत॒ सध॑वः।


मावी᳚नः स॒वाेष॑धीः। मधु ॒ न॑मुत ॑ ꣳ रज॑।
॒ ाेषस॒ मधु॑म॒पाथव॒
मधु ॒ ाैर॑त नः प॒ता। मधु॑मााे॒ वन॒पित॒मधु॑माꣳ अत ॒ सूय॑।

मावी॒गावाे॑ भवत नः। मधु ॒ मधु ॒ मधु॑॥

तै॰ा॰ १.२.१॥ ऋ॰सं॰ ९.८५.६॥ तै॰सं॰ ५.२.६॥

शकराभषेचनम् – ता न॑ श॒वाः श॑राः सत ॒ सवा। अ॒े


रे त॑॒ꣳ हर॑ यम्। अ॒ः संभू॑तम॒मृत॑ं ॒जास॑। तसं॒भर॑ तर॒ताे
िन॒धाय॑। अ॒ित॒ ॒यछं ॒ दुर॑ ितं तरे यम्॥ वा॒दःु प॑वव द॒याय॒
ज॑ने वा॒दु दा᳚य सह॒ वी᳚तनाे। वा॒दु म॒ाय॒ व॑ णाय वा॒यवे॒
॑ ाँ॒ अदा᳚यः॥ ताः शक॑ रा अभव॒न् तछक॑ राणाꣳ
बृह॒पत॑ये॒ मधुम
शकर॒वम्। वाे॒ वै शक॑राः प॒शर॒ यछक॑ राभर॒ं
प॑रम॒नाेित॑॥

िवस्तृतािभषेचनमन्त
तै॰सं॰ ४.२.६

फलाेदकाभषेचनम् – याः फ॒ लनी॒या अ॑फ॒ला अ॑पु ॒ पा या॑


पु॒ पणी᳚। बृह॒ पित॑सूता॒ता नाे॑ मु॒वꣳह॑सः॥

तै॰अा॰ १०

गधाेदकाभषेचनम् – ग॒ध॒ा॒रां दु॑राध॒षा॒ िन॒यपु॑ां कर॒षणी᳚म्।


ई॒ र॑ꣳ सव॑भूता॒नां॒ ताम॒हाेप॑ये॒ यम्॥

ऋ॰सं॰ ९.११.१

अताेदकाभषेचनम् – (ऋ॰) उपा᳚ै गायता नर॒


पव॑माना॒येद॑वे। अ॒भ दे॒वाँ इय॑ते॥

वकणमाः 44 उपचारमाः
ऋ॰सं॰ १०.१४२.८॥ तै॰सं॰ ४.२.६॥ तै॰अा॰ १॥

पुपाेदकाभषेचनम् – अाय॑ने ते प॒राय॑णे॒ दूवा राेहत पु॒ पणी᳚।


॒दा॑ पु॒ डर᳚काण समु॒ य॑ गृह॒ ा इ॒ मे॥ पुपा॑वतीः ॒सूव॑तीः
फ॒ लनी॑रफ॒ ला उ॒त। अा॑ इव स॒जेव॑रवी॒ध॑ पारय॒णव॑॥
याे॑ऽपां पुपं॒ वेद॑। पुप॑वान् ॒जावा᳚न् पशम
॒ ान् भ॑वित। च॒मा॒ वा
अ॒पां पुप᳚म्। पुप॑वान् ॒जावा᳚न् पशम
॒ ान् भ॑वित॥

तै॰ा॰ १.३.३॥ तै॰ा॰ २.२.४॥

हरयाेदकाभषेचनम् – ह॒र॒ य॒पा॒ं मधाे᳚ पूण


॒ द॑दाित ।
म॒ध॒ याे॑सा॒नीित॑। ए॒क॒धा ॒ण॒ उप॑हरित। ए॒क॒धैव यज॑मान॒
अायु॒ तेजाे॑ दधाित॥ तसव ॒ ण॑य॒
॒ ण॒ꣳ हर॑ यमभवत्। तसव
॒ ण॑य॒ हर॑ यय॒ ज॒ वेद॑। सव
हर॑ यय॒ ज॑। य ए॒वꣳ सव ॒ ण॑
अा॒ना॑ भवित॥

तै॰अा॰ १०

दूवाेदकाभषेचनम् – काडा᳚त् काडात् ॒राेह॑त॒ प॑ षः पष॒


पर। ए॒वा नाे॑ दूवे॒  त॑नु स॒हे॑ण श॒तेन॑ च॥

व�ािदसमपर ्णमन्त
तै॰ा॰ २.८.६

वसमपणम् – युव
॒ ं वा॑ण पीव॒सा व॑साथे । युव
॒ ाेरछ॑ ा॒
मत॑वाे ह॒ सगा। अवा॑ितरत॒मनृ॑तािन॒ वा᳚। ऋ॒ तेन॑ मावणा
सचेथे॥

साै॰

॒ ं प॒वं॑ ॒जाप॑ते॒यस॑हज
उपवीतसमपणम् – य॒ाे॒प॒वी॒तं प॑रम ॒ ं
पुर॒ ता᳚त्। अा॒यु ॒ य॑म॒यं ित॑मु श
॒ ं य॑ाेपवी॒तं बल॑ मत ॒ तेज॑ ॥

वकणमाः 45 उपचारमाः
तै॰ा॰ १.३.३

अाभरणसमपणम् – ह॒र॒ य॒पा॒ं मधाे᳚ पूण


॒ द॑दाित ।
म॒ध॒याे॑सा॒नीित॑। ए॒क॒धा ॒ण॒ उप॑हरित। ए॒क॒धैव यज॑मान॒
अायु॒ तेजाे॑ दधाित॥

गधम् – ग॒ध॒ा॒रां दु॑राध॒षा॒ िन॒यपु॑ां कर॒षणी᳚म्। ई॒ र॑ꣳ


सव॑भूता॒नां॒ ताम॒हाेप॑ये॒ यम्॥

ऋ॰सं॰ ८.६९.८

अतान् – अच॑त॒ ाच॑त॒ य॑मेधासाे॒ अच॑त। अचत पु॒का उ॒त


पुरं ॒ न धृ॒ व॑चत॥

तै॰सं॰ १.१.४

धूपम् – धूर॑स॒ धूव॒ धूव॑तं॒ धूव॒तं याे᳚ऽान् धूव॑ित॒ तं धू᳚व॒यं व॒यं


धूवा॑म॒वं दे॒वाना॑मस॒ स॑तमं॒ प॑तमं॒ जु॑तमं॒ वि॑तमं
देव॒त॑म॒म॑तमस हव॒धानं॒ ꣳह॑व॒ माा᳚म॒य॑ वा॒ च॑षा॒
ेे॒ मा भेमा॒ सं व॑था॒ मा वा॑ हꣳसषम्॥

तै॰अा॰ १०

दपम् – उ᳚यव जातवेदाेऽप॒ऋ॑ ितं॒ मम॑। प॒शꣴ


ू ॒
म॒माव॑ह॒ जीव॑नं च॒ दशाे॑दश॥ मा नाे॑ हꣳसीातवेदाे॒ गामं॒
पु॑षं॒ जग॑त। अब॑॒द॒ अाग॑ह ॒या मा॒ पर॑ पातय॥

तै॰ा॰ १.२.१॥ तै॰ा॰ २.३.११॥

पमुखदपम् – स॑थ स॒भां मे॑ गाेपाय। ये च॒ सया᳚

॒ पा॑सताम्॥ अहे॑
सभा॒सद॑। तािन॑॒याव॑तः कु। सव॒मायु
बुय॒ मं॑ मे गाेपाय। यमृष॑यैव॒दाव॒दःु । ऋच॒ सामा॑िन॒
यजूꣳ
॑ ष। सा ह ीर॒मृता॑ स॒ताम्॥ प॑ताे ह॒ वै नामैष
॒ ः। तं
वकणमाः 46 उपचारमाः
वा ए॒तं प॑त॒ꣳ सत᳚म्। प॑हाे॒तेया च॑ते प॒राेे॑ण।
प॒राे॑या इव॒ ह दे॒वाः॥

तै॰अा॰ १०

नैवेम् – मधु ॒ वाता॑ ऋताय॒ते मधु॑ रत॒ सध॑वः। मावी᳚नः

॒ ाेषस॒ मधु॑म॒पाथ॑व॒ꣳ रज॑। मधु ॒


स॒वाेष॑धीः। मधु ॒ न॑मुत
॑
ाैर॑त नः प॒ता। मधु॑मााे॒ वन॒पित॒मधु॑माꣳ अत ॒ सूय।
मावी॒गावाे॑ भवत नः। मधु ॒ मधु ॒ मधु॑॥

तै॰ा॰ १.४.२॥ तै॰ा॰ ३.८.५॥

नीराजनम् – साेमाे॒ वा ए॒तय॑ रा॒यमाद॑े। याे राजा॒ सा॒याे


वा॒ साेमे॑न॒ यज॑ते। दे॒व॒सव
 ॒ ामे॒तािन॑ ह॒वीꣳष॑ भवत। ए॒ताव॑ताे॒ वै
दे॒वाना॑ꣳ स॒वाः। त ए॒वाै॑ स॒वाय॑छत। त ए॑नं॒ पुन॑ सवते
रा॒याय॑। दे॒व॒सू राजा॑ भवित॥ ब॒॒ वै ब॑॒ायै॑ बजाव॒कायै᳚।
ब॒॒ ी॒ह॒य॒वायै॑ बमाषित॒लायै᳚। ब॒ह
॒ ॒र॒ यायै॑ बह॒तका॑यै।
ब॒द ू ॒ षायै॑ रय॒मयै॒ पु॑मयै। ब॒र॒ ा॒य॒पाे॒षायै॒ राजा᳚ऽत॥
॒ ा॒स॒प॒

तै॰अा॰ १०

मपुपम् – व॒त॑॒त व॒ताे॑मुखाे व॒ताे॑हत उ॒त


व॒त॑पात्। संबा॒यां॒ नम॑ित॒ संपत॑ै॒ावा॑पृथ॒वी ज॒नय॑दे॒व
एक॑॥ याे वेदादाै व॑रः ाे॒ाे॒ वे॒दाते॑ च ॒ित॑तः। तय॑
॒कृित॑लन॒य॒ य॒ पर॑  स म॒हे॑रः॥

तै॰अा॰ ४.२

उासनानतरम् – उ॑ णपते। देव॒यत॑वेमहे। उप॒य॑त


म॒त॑ स॒दान॑वः। इ॑ ा॒शूभ॑वा॒
 सचा᳚॥

वकणमाः 47 उपचारमाः
दी्नरनध्रमननः १
तै॰अा १.१४

याेऽसाै॑ त॒पद॒ ेित॑। स सवे॑षां


 भूतानां
॒  ा॒णाना॒दायाे॒देित॑। मा मे᳚
॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णाना॒दायाेद॑गाः। अ॒साै
याे᳚ऽत॒मेित॑। स सवे॑षां भूतानां
॒  ा॒णाना॒दाया॒तमेित॑। मा मे᳚
॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णाना॒दायात॑ाः। अ॒साै य
अा॒पूय॑ित।
 स सवे॑षां
 भूतानां
॒  ा॒णैरा॒पूय॑ित॥

मा मे᳚ ॒जाया॒ मा प॑शनाम्


ू ॒ । मा मम॑ ा॒णैरा॒पूर॑ ाः। अ॒साै
याे॑ऽप॒ीय॑ित। स सवे॑षां
 भूतानां
॒  ा॒णैरप॑ीयित। मा मे᳚ ॒जाया॒
ू ॒ । मा मम॑ ा॒णैरप॑ेाः। अ॒मूिन॒ न॑ाण। सवे॑षां
मा प॑शनाम् 
भूतानां
॒  ा॒णैरप॑ सपत॒ चाेस॑पत च। मा मे᳚ ॒जाया॒ मा
प॑शनाम्
ू ॒ । मा मम॑ ा॒णैरप॑ सृपत॒ माेसृप
॑ त॥

इ॒ मे मासा᳚ाधमा॒सा॑। सवे॑षां
 भूतानां
॒  ा॒णैरप॑ सपत॒
चाेस॑पत च। मा मे᳚ ॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णैरप॑
॑ त। इ॒ म ऋ॒ तव॑। सवे॑षां
सृपत॒ माेसृप  भूतानां
॒  ा॒णैरप॑ सपत॒
चाेस॑पत च। मा मे᳚ ॒जाया॒ मा प॑शनाम्
ू ॒ । मा मम॑ ा॒णैरप॑
॑ त। अ॒यꣳ सं॑वस॒रः। सवे॑षां
सृपत॒ माेसृप  भूतानां
॒  ा॒णैरप॑
सपित॒ चाेस॑पित च॥

मा मे᳚ ॒जाया॒ मा प॑शनाम्


ू ॒ । मा मम॑ ा॒णैरप॑ सृप॒ माेसृप
॑ ।
इ॒ दमह॑। सवे॑षां भूतानां
॒  ा॒णैरप॑ सपित॒ चाेस॑पित च। मा मे᳚
॒जाया॒ मा प॑शूनाम्
॒ । मा मम॑ ा॒णैरप॑ सृप॒ माेसृप
॑ । इ॒ यꣳ
राि॑। सवे॑षां भूतानां
॒  ा॒णैरप॑ सपित॒ चाेस॑पित च। मा मे᳚

वकणमाः 48 दपाराधनमाः १
॒जाया॒ मा प॑शनाम् ॑ । अाें
ू ॒ । मा मम॑ ा॒णैरप॑ सृप॒ माेसृप
भूभव
ु ॒ व॑। एताे मथुनं मा नाे मथु॑नꣳ र॒म
 ्॥

दी्नरनध्रमननः २
तै॰अा॰ ३.७.१

ा॒॒ण एक॑हाेता। स य॒ः। स मे॑ ददात ॒जां प॒शून् पुं॒ यश॑।


य॒॑ मे भूयात्॥ अ॒हाे॑ता। स भ॒ता। स मे॑ ददात ॒जां
प॒शून् पुं॒ यश॑। भता च॑ मे भूयात्॥ पृ॒ थ॒वी िहाे॑ता। स
॑ित॒ा।

स मे॑ ददात ॒जां प॒शन


ू ् पुं॒ यश॑। ॒थ॒ा च॑ मे भूयात्॥
 ा। स व॒ाः। स मे॑ ददात ॒जां प॒शून् पुं॒
अ॒तर॑ ं॒ चत॑हाेत
यश॑। व॒ा॑ मे भूयात्। वा॒युः प॑हाेता। स ा॒णः। स मे॑
ददात ॒जां प॒शून् पुं॒ यश॑। ा॒ण॑ मे भूयात्॥

च॒मा॒ षा॑त
े ा। स ऋ॒ तून् कपयाित। स मे॑ ददात ॒जां प॒शून्
पुं॒ यश॑। ऋ॒ तव॑ मे कपताम्॥ अ॑ꣳ स॒हाे॑ता। स
ा॒णय॑ ा॒णः। स मे॑ ददात ॒जां प॒शून् पुं॒ यश॑। ा॒णय॑ च
॒ हाे॑ता। साे॑ऽनाधृ॒ यः।
मे ा॒णाे भू॑यात्॥ ाैर

स मे॑ ददात ॒जां प॒शून् पुं॒ यश॑। अ॒ना॒धृ॒ य॑ मे भूयासम्॥


अा॒द॒याे नव॑हाेता। स ते॑ज॒वी। स मे॑ ददात ॒जां प॒शून् पुं॒
यश॑। ते॒ज॒वी च॑ भूयासम्॥ ॒जाप॑ित॒दश॑हाेता। स इ॒ दꣳ सवम्।
ू ् पुं॒ यश॑। सव॑ च मे भूयात्॥
स मे॑ ददात ॒जां प॒शन

वकणमाः 49 दपाराधनमाः २
दी्नरनध्रमननः ३
तै॰ा॰ ३.८.१४

अाये॑न जुहाेित। अ॒ेवा ए॒तूपम्


॒ । यदाय᳚म्। यदाये॑न
जुह॒ ाेित॑। अ॒मे॒व ती॑णाित॥ मधु॑ना जुहाेित। म॒ह॒ यै वा
ए॒ते॒वता॑यै ॒ पम्। यधु॑। यधु॑ना जुह॒ ाेित॑।

॒ ै जु॑हाे
म॒ह॒तीमे॒व ते॒वतां ीणाित॥ त॒ड ल  ित। वसू॑नां॒ वा ए॒तूपम्
॒ ।
य॑ड ल
॒ ै जुह॒ ाेित॑। वसू॑ने॒व ती॑णाित॥ पृथु॑कैजुहाेित। ॒ाणां॒ वा
ए॒तूपम्
॒ । यपृथु॑काः। यपृथु॑कैजुह
 ॒ ाेित॑।

ै ॑हाे
॒ाने॒व ती॑णाित॥ ला॒जज ु ित। अा॒द॒यानां॒ वा ए॒तूपम्
॒ ।
या॒जाः। या॒जैजह
ु ॒ ाेित॑। अा॒द॒याने॒व ती॑णाित॥
क॒ रबे᳚जुहाेित। वे॑षां॒ वा ए॒ते॒वता॑नाꣳ ॒ पम्। यक॒ रबा᳚।
यक॒ रबै᳚जह
ु ॒ ाेित॑। वा॑ने॒व ते॒वाी॑णाित॥ धा॒नाभ॑जुहाेित।
न॑ाणां॒ वा ए॒तूपम्
॒ । या॒नाः। या॒नाभजुह॒ ाेित। न॑ाये॒व
ती॑णाित॥ सु॑भजुहाेित। ॒जाप॑ते॒वा ए॒तूपम्
॒ । यस॑वः।
ससु॑भजुह
 ॒ ाेित॑।

॒जाप॑ितमे॒व ती॑णाित॥ म॒सूयै᳚जुहाेित। सवा॑सां॒ वा


ु ॒ ाेित॑। सवा॑ ए॒व
ए॒ते॒वता॑नाꣳ ॒ पम्। य॒सूया॑िन। य॒सूयै᳚जह

॒ ै जु॑हाे
ते॒वता᳚ ीणाित॥ ॒य॒ु॒ त॒ड ल  ित। ॒याा॑ ह॒ वै नामै॒ते।
ए॒तैवै दे॒वा अ॒याा॑िन॒ सम॑दधुः। य॑युतड ल
॒ ै जुह॒ ाेित॑।
अ॑यै॒वाा॑िन॒ संद॑धाित॥ दशाा॑िन जुहाेित। दशा᳚रा व॒राट् ।
व॒राट् कृ॒या॒ा॒याव॑ै ॥

वकणमाः 50 दपाराधनमाः ३
दी्नरनध्रमननः ४
तै॰ा॰ ३.९.१९

ए॒ष वै व॒भूनाम॑ य॒ः। सव॑ꣳ ह॒ वै त॑ व॒भु भ॑वित। यै॒तेन॑


य॒ेन॒ यज॑ते॥ ए॒ष वै ॒भूनाम॑ य॒ः। सव॑ꣳ ह॒ वै त॑ ॒भु
भ॑वित। यै॒तेन॑ य॒ेन॒ यज॑ते॥ ए॒ष वा ऊज॑वा॒ाम॑ य॒ः।
सव॑ꣳ ह॒ वै ताेज॑ववित। यै॒तेन॑ य॒ेन॒ यज॑ते॥ ए॒ष वै
पय॑वा॒ाम॑ य॒ः।

सव॑ꣳ ह॒ वै त॒ पय॑ववित। यै॒तेन॑ य॒ेन॒ यज॑ते॥ ए॒ष वै


वधृ॑ताे॒ नाम॑ य॒ः। सव॑ꣳ ह॒ वै त॒ वधृ॑तं भवित। यै॒तेन॑
य॒ेन॒ यज॑ते॥ ए॒ष वै यावृ॑ाे॒ नाम॑ य॒ः। सव॑ꣳ ह॒ वै त॒
यावृ॑ं भ॑वित। यै॒तेन॑ य॒ेन॒ यज॑ते॥ ए॒ष वै ित॑ताे॒ नाम॑
य॒ः। सव॑ꣳ ह॒ वै त॒ ित॑तं भ॑वित।

यै॒तेन॑ य॒ेन॒ यज॑ते॥ ए॒ष वै ते॑ज॒वी नाम॑ य॒ः। सव॑ꣳ ह॒ वै


त॑ तेज॒व भ॑वित। यै॒तेन॑ य॒ेन॒ यज॑ते॥ ए॒ष वै ॑वच॒सी
नाम॑ य॒ः। अाह॒ वै त॑ ा॒णाे ॑वच॒सी जा॑यते। यै॒तेन॑
य॒ेन॒ यज॑ते॥ ए॒ष वै अ॑ितया॒धी नाम॑ य॒ः। अाह॒ वै त॑
राज॒याे॑ऽितया॒धी जा॑यते। यै॒तेन॑ य॒ेन॒ यज॑ते॥ ए॒ष वै द॒घाे
नाम॑ य॒ः। द॒घायु॑षाे ह॒ वै त॑ मनु॒ या॑ भवत। यैत
॒ ेन॑ य॒ेन॒
यज॑ते॥ ए॒ष वै ॒ ाे नाम॑ य॒ः। कप॑ते ह॒ वै त॑ ॒जायाे॑
याेगे॒मः। यै॒तेन॑ य॒ेन॒ यज॑ते॥

वकणमाः 51 दपाराधनमाः ४
मन्पुष्पम
पुषापणे विनयाेगः। याेयता मृया

तै॰अा॰ १.२२

याे॑ऽपां पुपं॒ वेद॑। पुप॑वान् ॒जावा᳚न् पशम


॒ ान् भ॑वित। च॒मा॒ वा
अ॒पां पुप᳚म्। पुप॑वान् ॒जावा᳚न् पशम
॒ ान् भ॑वित। य ए॒वं वेद॑।
याे॑ऽपामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित।

अ॒वा अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। याे᳚ऽेरा॒यत॑नं॒ वेद॑॥


अा॒यत॑नवान् भवित। अापाे॒ वा अ॒ेरा॒यत॑नम्। अा॒यत॑नवान्
भवित। य ए॒वं वेद॑। याे॑ऽपामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित।

वा॒युवा अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। याे वा॒याेरा॒यत॑नं॒


वेद॑। अा॒यत॑नवान् भवित॥ अापाे॒ वै वा॒याेरा॒यत॑नम्। अा॒यत॑नवान्
भवित। य ए॒वं वेद॑। याे॑ऽपामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित।

अ॒साै वै तप॑॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। याे॑ऽमुय॒ तप॑त


अा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित। अापाे॒ वा अ॒मुय॒ तप॑त
अा॒यत॑नम्॥ अा॒यत॑नवान् भवित। य ए॒वं वेद॑। याे॑ऽपामा॒यत॑नं॒
वेद॑। अा॒यत॑नवान् भवित।

च॒मा॒ वा अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। य॒म॑स


अा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित। अापाे॒ वै च॒म॑स
अा॒यत॑नम्। अा॒यत॑नवान् भवित॥ य ए॒वं वेद॑। याे॑ऽपामा॒यत॑नं॒
वेद॑। अा॒यत॑नवान् भवित।

वकणमाः 52 मपुपम्
न॑ाण॒ वा अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। याे
न॑ाणामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित। अापाे॒ वै
न॑ाणामा॒यत॑नम्। अा॒यत॑नवान् भवित। य ए॒वं वेद॑॥
याे॑ऽपामा॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित।

प॒जयाे॒ वा अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। यः


प॒जय॑या॒ऽयत॑नं॒ वेद॑। अा॒यत॑नवान् भवित। अापाे॒ वै
प॒जय॑या॒ऽयत॑नम्। अा॒यत॑नवान् भवित। य ए॒वं वेद॑।
याे॑ऽपामा॒यत॑नं॒ वेद॑॥ अा॒यत॑नवान् भवित।

सं॒व॒स॒राे वा अ॒पामा॒यत॑नम्। अा॒यत॑नवान् भवित। यः


सं॑वस॒रया॒यत॑नं॒ वेद॑। अा॒यत॑नवान् भवित। अापाे॒ वै
सं॑वस॒रया॒यत॑नम्। अा॒यत॑नवान् भवित। य ए॒वं वेद॑। याे᳚ऽस
नावं॒ ित॑तां॒ वेद॑। ये॒व ित॑ित॥

ओषिधस�
ू म्
अुरापणे विनयाेगः

तै॰सं॰ ४.२.६

या जा॒ता अाेषध
॑ याे दे॒वेय॑युग
॒ ं पुर॒ ा। मदा॑म ब॒ूणा॑म॒हꣳ श॒तं
धामा॑िन स॒ च॑॥ श॒तं वाे॑ अब॒ धामा॑िन स॒ह॑मुत
॒ वाे॒ ह॑।
॒ मं मे॑ अग॒दं कृ॑त॥ पुपा॑वतीः ॒सूव॑तीः
अथा॑ शतवाे यूयम॒
फ॒ लनी॑रफ॒ ला उ॒त। अा॑ इव स॒जव॑रवी॒ध॑ पारय॒णव॑॥
अाेष॑धी॒रित॑ मातर॒ताे॑ देवी॒प॑ वे। रपा॑ꣳस व॒तीर॑ त॒
रप॑ा॒तय॑मानाः॥

वकणमाः 53 अाेषधसूम्
अ॒॒थे वाे॑ िन॒षद॑नं प॒णे वाे॑ वस॒ितः कृ॒ता। गाे॒भाज॒ इकला॑सथ॒
यस॒नव॑थ॒ पू॑षम्॥ यद॒हं वा॒जय॑॒मा अाेष॑धी॒हत॑ अाद॒धे।
अा॒ा य॑य नयित पुर॒ ा जी॑व॒गृभाे॑ यथा॥ यदाेष॑धयः
सं॒गछ॑ ते॒ राजा॑न॒ सम॑तावव। व॒ स उ॑ यते
भ॒ष॑ाे॒हाऽमी॑व॒चात॑नः॥ िनकृ॑ित॒नाम॑ वाे मा॒ताऽथा॑ यूयꣴ
॒ थ॒
संकृ॑तीः। स॒राः प॑त॒िणी᳚ थन॒ यदा॒मय॑ित॒ िनकृ॑त॥

अ॒या वाे॑ अ॒याम॑वव॒याऽयया॒ उपा॑वत। ताः सवा॒ अाेष॑धयः


संवदा॒ना इ॒ दं मे॒ ाव॑ता॒ वच॑॥ उा॒ अाेष॑धीनां॒ गावाे॑
गाे॒ाद॑वेरते। धन॑ꣳ सिन॒यती॑नामा॒ानं॒ तव॑ पूष॥ अित॒
वा᳚ पर॒ाः ते॒न इ॑ व ॒जम॑मुः। अाेष॑धय॒ ाचु॑यवुय
॒ कं
च॑ त॒नुवा॒ꣳ रप॑॥

यात॑ अात॒थुरा॒ानं॒ या अा॑वव॒शः प॑ पः। ताते॒ यं॒ व


बा॑धतामु
॒ ाे म॑यम॒शीर॑ व॥ सा॒कं य॑॒  प॑त ये॒नेन॑
ककद॒वना᳚। सा॒कं वात॑य॒ ाया॑ सा॒कं न॑य िन॒हाक॑या॥
अ॒ा॒व॒तीꣳ साे॑मव॒तीमूज
॒ य॑ती॒मुदाे॑जसम्। अा व॑स॒ सवा॒
अाेष॑धीर॒ा अ॑र॒ता॑तये॥ याः फ॒ लनी॒या अ॑फ॒ला अ॑पु ॒ पा
या॑ पु॒ पणी᳚। बृह॒पित॑सूता॒ता नाे॑ मु॒वꣳह॑सः॥

या अाेष॑धय॒ साेम॑राी॒ व॑ाः पृथ॒वीमनु॑। तासां॒ वम॑यु॒मा


 णाे॑ जी॒वात॑वे सव॥ अ॒व॒पत॑तीरवदद॒व अाेष॑धय॒ पर॑ । यं
जी॒वम॒वा॑महै॒ न स र॑ याित॒ पू॑षः॥ याे॒दमु॑प॒वत॒ या॑
दूरं॒ परा॑गताः। इ॒ ह सं॒गय॒ ताः सवा॑ अ॒ै सं द॑ भेष॒जम्॥
मा वाे॑ रषखिन॒ता यै॑ चा॒हं खना॑म वः। ॒पत॑पद॒ाक॒ ꣳ

वकणमाः 54 अाेषधसूम्
सव॑म॒वना॑तरम्॥ अाेष॑धय॒ सं व॑दते॒ साेमे॑न स॒ह राा᳚। यै॑
क॒ राेित॑ ा॒णतꣳ रा॑जन् पारयामस॥

बीजवपनमन्त्
अुरापणे विनयाेगः

तै॰ा॰ २.८.८

॒ चाे॑ वे॒न अा॑वः। स


॑ जा॒नं ॑थ॒मं पुर॒ ता᳚त्। व सी॑म॒तः स
बु॒ या॑ उप॒मा अ॑य व॒ाः। स॒त॒ याेिन॒मस॑त॒ वव॑। प॒ता
व॒राजा॑मृष॒भाे र॑ यी॒णाम्। अ॒तर॑ ं व॒॑प॒ अाव॑वेश।
तम॒कैर॒य॑चत व॒सम्। ॒ सतं॒ ॑णा व॒धय॑ तः॥ ाणं
जापितं चतमुखं हरयगभ पूजयाम॥

तै॰अा॰ १०

यत॑ इ॒ भया॑महे॒ तताे॑ नाे॒ अभ॑यं कृध। मघ॑वछ॒ ध तव॒ त॑
ऊ॒तये॒ वषाे॒ वमृधाे॑ जह॥ व॒त॒दा व॒शपित॑वृ॒हा वमृधाे॑
व॒शी। वृषे॑ पुर॒ ए॑त नः वत॒दा अ॑भय॒रः॥ इं वणं
शततं शचीपितं पूजयाम।

तै॰अा॰ ६.५.२

याेऽय॒ काै॒ जग॑त॒ पाथ॑व॒यैक॑ इ॒शी। य॒मं भ॑॒वाे गा॑य॒


याे राजा॑ऽनप॒राेय॑॥ य॒मं गाय॑ भ
॒ वाे॒ याे राजा॑ऽनप॒राेय॑।
येना॒पाे न॒ाे॑ धवा॑िन॒ येन॒ ाैः पृ॑थ॒वी ॒ ढा॥ यमं वैववतं
पतृपितं धमराजं पूजयाम॥

वकणमाः 55 बीजवपनमाः
तै॰सं॰ २.१.११॥ तै॰सं॰ २.१.१॥

इ॒ मं मे॑ वण ुधी॒ हव॑म॒ा च॑ मृडय। वाम॑व॒युराच॑के॥ तवा॑


याम॒ ॑णा॒ वद॑मान॒तदा शा᳚ते॒ यज॑मानाे ह॒वभ॑।
अहे॑डमानाे वणे॒ह बाे॒ यु॑शꣳस॒ मा न॒ अायु॒ माे॑षीः॥ वणं
चेतसं सपणं अपांपितं पूजयाम॥

तै॰ा॰ २.८.३ (पर॰)॥ तै॰सं॰ ३.२.५॥

साेमाे॑ धे॒नुꣳ साेमाे॒ अव॑तमा॒शम्। साेमाे॑ वी॒रं क॑म॒यं॑ ददात।


सा॒द॒यं॑ वद॒यꣳ स॒भेय᳚म्। प॒त
 ॒ व॑णं॒ याे ददा॑शदै॥ अा
या॑यव॒ समे॑त ते व॒त॑ साेम॒ वृण॑यम्। भवा॒ वाज॑य
स॒थे॥ साेमं इदुं िनशाकरं अाेषधीशं पूजयाम॥

कणर ्वेधनमन्त (प�र॰)


तै॰सं॰ ४.६.२ ॥ मृयम् ॥ तै॰सं॰ ५.२.११॥ तै॰सं॰ १.२.८॥

(उदकशाताै यः (327) – ाणाे रित इयाद)

ु ॒ ाय॑ व॒युना॑य॒ सधू॑नां॒ पत॑ये॒ नम॑। न॒दना॒ꣳ सवा॑सां प॒े


स॒म
जु॑त
॒ ाव॒क॑मणे॒ वाऽहाऽम॑यꣳ ह॒ वः॥ गा॒य॒ीं
ि॒ुग॑यनु
॒ ु प॒ा॑ स॒ह। बृह॒ ॒यु॑णहा॑ क॒ कुसूचीभ॑
॒ 
शयतवा॥ ॒पदा॒ या चत॑पदा ि॒पदा॒ या च॒ ष॑दा। सछ॑ दा॒
या च॒ वछ॑ दाः सूचीभ॑
॒  शयत वा॥ व॑ णय॒
क॑नमह। व॑ णय क॒सज॑नमस॥

वेदाध्ययनव्रतमन (प�र॰)
जा॑पते॒ नव दे॒ताय॒यः। वा॑ जा॒तािन॒ पर॒ता ब॑भूव।

॒ ताे॑ अत। व॒यꣴ या॑म॒ पत॑याे रयी॒णाम्॥


यका॑माते जुम
वकणमाः 56 कणवेधनमाः (पर॰)
र॒यी॒णां पितं॑ यज॒तं बृह॒ तम्᳚। अ॒रे ॒ नृत॑मं॒ वाज॑साताै।
॒जाप॑ितं थम॒जामृत
॒ य॑। यजा॑म दे॒वमध॑ नाे वीत॥ जा॑पते॒
वध॒पाः पु॑रा॒णः। दे॒वानां प॒त ज॑िन॒ता ॒जाना᳚म्। पित॒व॑य
जग॑तः पर॒पाः। ह॒ वनाे॑ देव वहव
॒ े जु॑षव॥ तवे॒मे लाे॒काः
॒दशाे॒ दश॑। प॒रा॒वताे॑ िन॒वत॑ उ॒त॑। जा॑पते
व॒सृी॒वध॑य इ॒ दाे॑ देव। ित॑हय ह॒यम्॥ ॒जाप॑ितं थ॒मं
य॒या॑नाम्। दे॒वाना॒मे॑ यज॒तं य॑जवम्। स नाे॑ ददात ॒ वण॑ꣳ

॒ ीयम᳚।् या॒यपाेषं॒ वय॑त नाभ॑म॒े॥ याेरा॒य ईशे॑ शतदा॒य


सव
उ॒य॑। यः प॑शनाꣳ
ू॒ र॑ ॒ता व॑तानाम्। ॒जाप॑ितः थम॒जा
ऋ॒ तय॑। स॒ह॑धामा जुषताꣳ ह॒ वन॑॥

साेमाे॑ धे॒नुꣳ साेमाे॒ अव॑तमा॒शम्। साेमाे॑ वी॒र॑म॒य॑ददात।


सा॒द॒यं॑ वद॒य स॒भेयम्᳚। प॒त॒ व॑णं॒ याे ददा॑शदै॥ अषा॑ढं
यु॒ स पृत॑नास ॒ पम्᳚। सव
॒ ॒र् षाम॒वां वृअ
॒ जन॑य गाे॒पाम्।
भ॒रेष
॒ ुजाꣳ स॑॒ितꣳ स
॒ व॑सम्। जय॑तं॒ वामनु॑ मदेम साेम॥
वꣳ साे॑म॒ त॑भः स
॒ त॑भूः। वदै᳚ सद॒ ाे॑ व॒वे॑दाः। वं
वृषा॑ वृष॒वेभ॑ह॒वा। ु
॒ ेभ॑ ु य॑भवाे नृच
॒ ाः॥ या ते॒ धामा॑िन
ह॒वषा॒ यज॑त। ता ते॒ वा॑ पर॒भूर॑त य॒म्। ग॒य॒फान॑
॒तर॑ णः सव
॒ ीरः। अवी॑रहा॒ च॑रा साेम॒दय
ु ा॒न्॥ वम॒मा अाेष॑धीः
साेम॒ वा᳚। वम॒पाे अ॑जनय॒वाः। वमात॑तथाे॒व॑तर॑
 म्।
वाेित॑षा॒ वतमाे॑ ववथ॥
॒ या ते॒ धामा॑िन द॒व या पृ॑थ॒याम्।
या पव॑ते॒वाेष॑धीव॒स। तेभ॑नाे॒ वै॑ सम
॒ ना॒ अहे॑डन्।
राजन्᳚साेम॒ ित॑ ह॒या गृभ
॑ ाय॥

वकणमाः 57 वेदाययनतमाः (पर॰)


अे॒ नय॑ सप
॒ था॑ रा॒ये अ॒ान्। वा॑िन देव व॒युना॑िन व॒ान्
युय
॒ ाे॒॑ु॑रा॒णमेन॑ । भूय॑ाते॒ नम॑ उं वधेम॥ व॑श
॒ ाय॑
भा॒नवे॑ भरवम्। ह॒यं म॒िता॒ये॒ सपू॑तम्। याे दैया॑िन॒ मानु॑षा
ज॒नूꣳष। अ॒तवा॑िन व॒ना॒ जगा॑ित॥ अछा॒ गराे॑ म॒तयाे॑
देव॒यती᳚। अ॒ं य॑त॒ व॑णं॒ भ॑माणाः। सस
॒ ॒श
स
॒ ती॑क॒वम्᳚। ह॒य॒वाह॑मर॒ितं मानु॑षाणाम्॥ अे॒
वम॒ुय
॑ ाे॒मी॑वाः। अन॑ा अ॒य॑मत कृ॒ीः।
पुन॑र॒ यसव॒ताय॑ देव। ां वे॑भर॒जरे॑ भयज॥ अे॒ वं
पा॑रया॒ नयाे॑ अ॒ान्। व॒तभ॒रित॑ दुगा
॒ ण॒ वा᳚। पू॑ पृ॒ वी
ब॑ला
॒ न॑ उ॒वी। भवा॑ ताे॒काय॒ तन॑याय॒ सं याेः॥ का॑रवाे मन॒ना
व॒यमा॑नाः। दे॒व॒ची॑यथ देव॒यत॑। द॒॒णा॒वाा॒जनी॒ ाये॑ित।
ह॒वभ॑रय॒ये॑ घृत
॒ ाच॑॥

अा नाे॒ वे॒ अा॑ गमत दे॒वाः। म॒ाे अ॑य॒मा व॑ णः


स॒जाेषा᳚। भुव॒न् यथा॑ नाे॒ वे॑ वृध
॒ ास॑। करन्᳚ सष
॒ ाहा॑ वथुर॒ ं न
शवः॥ शाे॑ दे॒वा व॒दे॑वा भवत। शꣳ सर॑ वती स॒ह
धी॒भर॑ त। शम॑भ॒षाच॒ शमु॑ राित॒षाच॑। शाे॑ द॒याः पाथ॑वा॒
श॑ाे॒ अयाः॥ ये स॑व॒तः स॒यस॑वय॒ वे᳚। म॒य॑ ॒ते
व॑ णय दे॒वाः। ते साैभ॑गं वी॒रव॒ाेम॒द॑। दधा॑तन॒
॒ ॑ वार॑ षेयः। दे॒वाꣳ अछा᳚
व॑ण॒तम॒े॥ अे॑ या॒ह दूयं
॒कृता॑ ग॒णेन॑। सर॑ वतीं म॒ताे॑ अ॒ना॒ऽपः। य॒॒
दे॒वा॑॒धेया॑य॒ वान्॥ ाैः प॑त॒ पृथ॑व॒ मात॒र॑क्। अे᳚
ातवसवाे मृड
॒ ता॑नः। व॑ अादया अदते स॒जाेषा᳚।
अ॒य॒ शम॑ बल ॒ ेमꣳ हवं॑ मे। ये
॒ ं वय॑त॥ वे॑ देवाः णुत

वकणमाः 58 वेदाययनतमाः (पर॰)


अ॒तरे॒ य उप॒ व॒। ये अ॑ ज॒ा उ॒त वा॒ यज॑ाः।
अा॒सा॒न् ब॒हष॑ मादयवम्॥

पृ॒ थ॒वी स॒मत्। ताम॒ः सम॑धे। साऽꣳ सम॑धे। ताम॒हꣳ


सम॑धे। सामा॒ सम॑ा। अायु॑षा॒ तेज॑सा। वच॑सा ॒या। यश॑सा
वच॒सेन॑। अ॒ाे॑न॒ सम॑ता॒म्॥

अ॒तर॑ ꣳ स॒मत्। तां वा॒युः सम॑धे। सा वा॒युꣳ सम॑धे।


ताम॒हꣳ सम॑धे। सा मा॒ सम॑ा। अायु॑षा॒ तेज॑सा। वच॑सा
॒या। यश॑सा वच॒सेन॑। अ॒े॑न॒ सम॑ताम्॥

ाैः स॒मत्। तामा॑द॒यः सम॑धे। साद॒यꣳ सम॑धे।


ताम॒हꣳ सम॑धे। सा मा॒ सम॑ा। अायु॑षा॒ तेज॑सा। वच॑सा
॒या। यश॑सा वच॒सेन॑। अ॒े॑न॒ सम॑ताम्॥

ा॒जा॒प॒या मे॑ स॒मद॑स सप॒य॑णी। ा॒तृ॒ य॒हामे॑ऽस॥

वकणमाः 59 वेदाययनतमाः (पर॰)


होमािदमन्त्
अिग्नप्र ाथ
अेः ितापने विनयाेगः

ए॰का॰ ५॥ तै॰ा॰ २.४.१॥ तै॰अा॰ १०॥ तै॰अा॰ १०॥ तै॰ा॰ ३.२.७॥ साै॰ ॥
तै॰सं॰ ५.७.८॥ ऋ॰सं॰ १.८९.१॥

अ॒याा॒े ऽय॑नभश॒ती॑ स॒यमवम॒या अ॑स। अय॑सा॒ मन॑सा


॒ ाेऽयसा॑ ह॒ यमू॑हषे॒ ऽया नाे॑ धेह भेष॒ज᳚म्॥ जुाे॒ दमू॑ना॒
धृत
अित॑थदुराे॒णे । इ॒ मं नाे॑ य॒मुप॑याह व॒ान्। वा॑
अेऽभ॒युजाे॑ व॒हय॑ । श॒य॒
ू ॒ तामाभ॑रा॒ भाेज॑नािन॥ च॒वार॒ ा॒
याे॑ अय॒ पादा॒ े शी॒षे स॒हता॑साे अ॒य। िधा॑ ब॒ाे वृ॑ष॒भाे
राे॑रवीित म॒हाे दे॒वाे मयाꣳ
॒ अाव॑वेश॥ ए॒ष ह दे॒वः ॒दशाेऽनु ॒
सवा॒ पूवाे॑ ह जा॒तः स उ॒ गभे॑ अ॒तः। स व॒जाय॑मानः स
जिन॒यमा॑णः ॒युखा᳚तित व॒ताे॑मुखः॥ धृ॑रस॒ ॑
य॒छ । अपा᳚े॒ऽमा॒मादं॑ जह॒ िन॒ याद॑ꣳ से॒धा दे॑व॒यजं॑

॒ ाे व॑ह जा॒तवे॑दः पुर॒ ता॒दे॒ व॒ कम॑ ॒ यमा॑णं॒


वह॥ यु
॒ म्। वं भ॒षभे॑ष॒जया॑स॒ कता॒ वया॒ गा अा᳚न् पु
यथेद ॒ षा᳚न्
सनेम॥ चत॑॒ अाशा॒ च॑रव॒य॑। इ॒ मं नाे॑ य॒ं न॑यत
जा॒नन्। घृत
॒ ं पव॑॒जर॑ ꣳ सव
॒ ीर᳚म्। ॑ स॒म॑व॒या॑तीनाम्॥
(ऋ॰) अा नाे॑ भ॒ाः त॑वाे यत व॒ताे ऽद॑धासाे॒ अप॑रतास
उ॒द॑। दे॒वा नाे॒ यथा॒ सद॒मधे
ृ ॒ ऽस॒ा᳚युवाे र॒ताराे᳚ द॒वे
द॑वे॥

हाेमादमाः 101 अाथना


जयादयः
हाेमयाेराने विनयाेगः

तै॰सं॰ ३.४.४

च॒ं च॒ च॒ाकू॑तं॒ चाकू॑ित॒ वा॑तं च व॒ानं॑ च॒ मन॑॒


श॑र॒ दश॑ पूण
॒ मा॑स बृह॒ ॑ रथत॒रं च॑
॒ पृ॑त॒नाये॑षु तै॒ वश॒
॒जाप॑ित॒जया॒िना॑य॒ वृणे॒ ाय॑छदुः
सम॑नमत॒ सवा॒ स उ॒ः स ह॒ हयाे॑ ब॒भूव॥

च॒ं च॒ वाहा᳚। च॑॒ वाहा᳚। अाकू॑तं च॒ वाहा᳚। अाकू॑ित॒


वाहा᳚। वा॑तं च॒ वाहा᳚। व॒ानं॑ च॒ वाहा᳚᳚। मन॑॒ वाहा᳚।
श॑र॒ वाहा᳚। दश॑॒ वाहा᳚। पूण
॒ मा॑स॒ वाहा᳚। बृह॒ ॒ वाहा᳚।
र॒थ॒त॒रं च॒ वाहा᳚। ॒जाप॑ित॒जया॒िना॑य॒ वृणे॒ ाय॑छदुः

पृ॑त॒नाये॑षु तै॒ वश॒ सम॑नमत॒ सवा॒ स उ॒ः स ह॒ हयाे॑
ब॒भूव॒ वाहा᳚॥

अभ्याताना (मलम्
ू )
तै॰सं॰ ३.४.५

अ॒भूताना॒
॒ मध॑पित॒ स मा॑ऽव॒वाे᳚ ये॒ानां य॒मः पृ॑थ॒या
वा॒युर॒ तर॑ य॒ सूयाे॑ द॒व॒मा॒ न॑ाणां॒ बृह॒ पित॒॑णाे
म॒ः स॒यानां॒ व॑ णाे॒ऽपाꣳ स॑मु॒ ः ाे॒याना॒म॒ꣳ
साा᳚याना॒मध॑पित॒ ता॑ऽवत ॒ साेम॒ अाेषध
॑ ीनाꣳ सव॒ता
ू ॒ वा॑ ॒ पाणां॒ वणु॒ पव॑तानां म॒ताे॑
॑स॒वाना॑ꣳ ॒ः प॑शनां
ग॒णाना॒मध॑पतय॒ते मा॑ऽवत ॒ पत॑रः पतामहाः परे ऽवरे ॒

हाेमादमाः 102 जयादयः


तता᳚ततामहा इ॒ ह मा॑ऽवत। अ॒न् ॑॒न्
॒े᳚ऽयामा॒शय॒यां पु॑राे॒धाया॑म॒न् कम॑॒यां दे॒व᳚याम्॥

अभ्यातानाः(सानुषङ्गाः)
हाेमयाेराने विनयाेगः

अ॒भूताना॒
॒ मध॑पित॒ स मा॑ऽवव॒न् ॑॒न्
॒े᳚ऽयामा॒शय॒यां पु॑राे॒धाया॑म॒न् कम॑॒यां दे॒व᳚या॒ꣴ
वाहा᳚॥

इाे᳚ ये॒ाना॒मध॑पित॒ ॰॰॰। य॒मः पृ॑थ॒या अध॑पित॒ ॰॰॰।


वा॒युर॒ तर॑ ॒याध॑पित॒ ॰॰॰। सूयाे॑ द॒वाेध॑पित॒ ॰॰॰। च॒मा॒
न॑ाणा॒मध॑पित॒ ॰॰॰। बृह॒पित॒॒णाेऽध॑पित॒ ॰॰॰। म॒ः
स॒याना॒मध॑पित॒ ॰॰॰। व॑ णाे॒ऽपामध॑पित॒ ॰॰॰। स॒म
ु॒ ः
ाे॒याना॒ध॑पित॒ ॰॰॰। अ॒ꣳ साा᳚याना॒मध॑पित॒ ॰॰॰। साेम॒
अाेष॑धीना॒मध॑पित॒ ॰॰॰। स॒व॒ता ॑स॒वाना॒मध॑पित॒ ॰॰॰। ॒ः
प॑शूनामध॑
॒ पित॒ ॰॰॰। वा॑ ॒ पाणा॒मध॑पित॒ ॰॰॰। वणु॒
पव॑ताना॒मध॑पित॒ ॰॰॰। म॒ताे॑ ग॒णाना॒मध॑पित॒ ॰॰॰।

पत॑रः पतामहाः परे ऽवरे ॒ तता᳚ततामहा इ॒ ह मा॑ऽवत। अ॒न्


े यामा॒शय॒यां पु॑राे॒धाया॑म॒न् कम॑॒यां
॑॒न् ॒᳚ऽ
दे॒व᳚या॒ꣴ वाहा᳚॥

हाेमादमाः 103 अयातानाः (सानुषाः)


राष्ट्रभृ(आपस्तम्यः)
उदकशाताै बाेधायनीयानुषपाठः 312 तमे पुटे यः

ऋ॒ ता॒षाडृ ॒तधा॑मा॒ऽग॑ध॒व तयाैष॑धयाेऽस॒रस॒ ऊजाे॒ नाम॒ स


इ॒ दं ॑॒ं पा॑त ॒ ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒ वाहा॒ ताय॒
वाहा᳚॥ स॒ꣳह॒ताे व॒सा॑मा॒ सूयाे॑ गध॒वतय॒ मर॑चयाेऽस॒रस॑
अा॒युवाे॒ नाम॒ स इ॒ दं ॑॒ं पा॑त ॒ ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒
वाहा॒ ताय॒ वाहा᳚॥ सष ु ॒ ः सूय॑रम॒
॒   मा॑ गध॒वतय॒
न॑ायस॒रसाे॑ बे॒कुर॑ याे॒ नाम॒ स इ॒ दं ॑॒ं पा॑त ॒ ता इ॒ दं
॑॒ं पा᳚त ॒ तै॒ वाहा॒ ताय॒ वाहा᳚॥ भु॒ युः स॑प॒णाे य॒ाे
ग॑ध॒वतय॒ द॑णा अस॒रस॑त॒वा नाम॒ स इ॒ दं ॑॒ं पा॑त ॒
ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒ वाहा॒ ताय॒ वाहा᳚॥
॒जाप॑ितव॒क॑मा॒ मनाे॑ गध॒वतय॑सा॒माय॑स॒रसाे॒ व॑याे॒
नाम॒ स इ॒ दं ॑॒ं पा॑त ॒ ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒ वाहा॒
ताय॒ वाहा᳚॥ इ॒ ष॒राे व॒य॑चा॒ वाताे॑ गध॒वतयापाे᳚ऽस॒रसाे॑
मुद॒ ा नाम॒ स इ॒ दं ॑॒ं पा॑त ॒ ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒
वाहा॒ ताय॒ वाहा᳚॥

भुव॑नय पते॒ यय॑ त उ॒पर॑ गृह॒ ा इ॒ ह च॑। स नाे॑ रा॒वाया॑िनꣳ

॒ ीय॑ꣳ संवस॒रणा॑ꣴ व॒तम्॥


रा॒यपाेष॑ꣳ सव

॒ े॒ध॑पितमृ ॒ युग॑ध॒
प॒रम  वतय॒ व॑मस॒रसाे॒ भुवाे॒ नाम॒ स इ॒ दं
॑॒ं पा॑त ॒ ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒ वाहा॒ ताय॒ वाहा᳚।
स॒ ॒ितः सभू॑ितभ॒कृसव॑वाप॒जयाे॑ गध॒वतय॑
व॒ुताे᳚ऽस॒रसाे॒ चाे॒ नाम॒ स इ॒ दं ॑॒ं पा॑त ॒ ता इ॒ दं ॑॒ं

हाेमादमाः 104 रा भृतः (अापतबीयः)


पा᳚त ॒ तै॒ वाहा॒ ताय॒ वाहा᳚। दूरे॒ हे॑ितरमृड॒याे
मृ॒ युग॑ध॒
 वतय॑ ॒जा अ॑स॒रसाे॑ भी॒वाे॒ नाम॒ स इ॒ दं ॑॒ं
पा॑त ॒ ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒ वाहा॒ ताय॒ वाहा᳚। चा॑ 
कृपणका॒शी कामाे॑ गध॒वतया॒धयाे᳚ऽस॒रस॑ शाे॒चय॑ती॒नाम॒ स
इ॒ दं ॑॒ं पा॑त ॒ ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒ वाहा॒ ताय॒
वाहा᳚।

स नाे॑ भुवनय पते॒ यय॑ त उ॒पर॑ गृह॒ ा इ॒ ह च॑। उ॒॑णे॒ऽै


॒ाय॒ मह॒ शम॑ यछ॒ वाहा᳚॥

यदस्य कमर्ण इत्य


साै॰
हाेमयाेराने विनयाेगः

यद॑य॒ कम॒णाेऽयर॑रचं॒ या॒ यू॑नम॒हाक॑रम्। अ॒॒त्


व॑॒कृद् वान् सवꣴ व॑ꣳ
॒ स॑तं कराेत॥

तै॰ा॰ ३.७.११

अना᳚ातं॒ यदाा॑तम्। य॒य॑ ॒ यते॒ मथु॑। अे॒ तद॑य


कपय। वꣳ ह वेथ॑ यथात॒थम्॥ पु॑षसंमताे य॒ः। य॒ः
पु॑षसंमतः। अे॒ तद॑य कपय। वꣳ ह वेथ॑ यथात॒थम्॥
यपा॑क॒ा मन॑सा द॒नद॑ा॒ न। य॒य॑ म॒वते॒ मता॑सः।
अ॒ाेता᳚ त॒ वद् व॑जा॒नन्। यज॑ाे दे॒वाꣳ ऋ॑तश
॒ ाे य॑जाित॥

हाेमादमाः 105 यदय कमण इयादय


वसोधार ्रमन्त्
हाेमयाेराने वसाेधारासमपणे विनयाेगः

तै॰ा॰ ३.११.९.९

अा॑वणू ॒ इित॒ वसाे॒धारा॑याः॥ अा॑वणू स॒जाेष॑से॒मा व॑धत


वा॒र॑ । ॰॰॰ 5
6

तै॰सं॰ ५.४.८

वसाे॒धारां जुहाेित॒ वसाे᳚मे॒ धारा॑ऽस॒दित॒ वा ए॒षा ॑यते घृत


॒ य॒ वा
ए॑नमे॒षा धारा॒ऽमु॑न् लाे॒के पव॑मा॒नाेप॑ ितत॒ अाये॑न जुहाेित॒
तेजाे॒ वा अायं॒ तेजाे॒ वसाे॒धारा॒ तेज॑सै॒वाै॒ तेजाेऽव॑ ॒धेऽथाे॒
कामा॒ वै वसाे॒धारा॒ कामा॑ने॒वाव॑ धे॒ यं का॒मये॑त ा॒णान॑या॒ां॒
व॥

ू र ्ह�ितमन्त
पणा
हाेमयाेराने पूणाताै विनयाेगः

तै॰ा॰ ३.९.१०॥ मृयम्॥

पूणा
॒ ॒ितमु
॒ ॑॒मां जु॑हाेित। सव॒ वै पू᳚णाितः।
॒ सव॑मे॒वााे॑ित। अथाे॑
इ॒ यं वै पू᳚णाि॒ तः। अ॒यामे॒व ित॑ ितित॥ पूण॒मद॒ पूण॒मदं॒
पूणा॒त् पूण॒मुद॒यते। पूण॒य पूण॒मादा॒य पूण॒मेवाव श॒यते॥

6
चमकं 197-तमे पुटे यम्
हाेमादमाः 106 वसाेधारामाः
अिग्नसू�म
अेपथापने विनयाेगः

तै॰सं॰ १.१.१४॥

अे॒ नय॑ सप


॒ था॑ रा॒ये अ॒ान् वा॑िन देव व॒युना॑िन व॒ान्।
युय
॒ ाे॒य॑ु॑रा॒णमेनाे॒ भूय॑ां ते॒ नम॑उं वधेम॥ अा
दे॒वाना॒मप॒ पथा॑मग॒ यछ॒ वा॑म॒ तदनु ॒ वाे॑ढम्। अ॒व॒ान्
स य॑जा॒सेद ु ॒ हाेता॒ साे अ॑व॒रान् स ऋ॒ तून् क॑पयाित॥ याह॑ं॒
तद॒ये॑ बृह॒ द॑च वभावसाे। मह॑षीव॒ व॒यवाजा॒ उद॑रते॥
अे॒ वं पा॑रया॒ नयाे॑ अ॒ान् व॒तभ॒रित॑ दुगा
॒ ण॒ वा᳚। पू॑
पृ॒ वी ब॑ला
॒ न॑ उ॒वी भवा॑ ताे॒काय॒ तन॑याय॒ शं याेः॥ वम॑े
त॒पा अ॑स दे॒व अा मये॒वा। वं य॒ेवीड ॑॥ याे॑ व॒यं
॑म॒नाम॑ ॒तािन॑ व॒दष
ु ां देवा॒ अव॑द
ु रासः। अ॒द् व॒मा
पृ॑णाित व॒ान् येभ॑दे॒वाꣳ ऋ॒ तभ॑ क॒ पया॑ित॥

ब्र�वचर्सानुव
तै॰सं॰ ७.५.१८

अा ॑न् ा॒णाे ॑वच॒सी जा॑यता॒माऽन् रा॒े रा॑ज॒य॑


इष॒य॑ शूराे॑ महार॒थाे जा॑यतां॒ दाेी॑ धे॒नुवाेढा॑ऽन॒ाना॒शः सि॒
पुर॑ध॒याेषा॑ ज॒णू र॑ थे॒ाः स॒भेयाे॒ युवाऽय यज॑मानय वी॒राे
जा॑यतां िनका॒मेिन॑कामे नः प॒जयाे॑ वषत फ॒ लयाे॑ न॒ अाेष॑धयः
पयतां याेगे॒माे न॑ कपताम्॥

हाेमादमाः 107 असूम्


कूष्माण्डमन्
कूाडहाेमे गणहाेमे च विनयाेगः

तै॰अा॰ २.३

ये॑वा देव॒हेळ॑नं॒ देवा॑सकृ॒मा व॒यम्। अाद॑या॒ता᳚ा


मुत॒तय॒तेन॒ माम॒त॥ देवा॑ जीवनका॒या या॒चाऽनृ॑तमूद॒म।
ता᳚ इ॒ ह मु॑त॒ वे॑ देवाः स॒जाेषस
॑ ः॥ ऋ॒ तेन॑ ावापृथवी
ऋ॒ तेन॒ वꣳ स॑रवित। कृ॒ता॑ पा॒ेन॑साे॒ यकानृ॑तमूद॒म॥
इ॒ ा॒ी म॒ाव॑ णाै॒ साेमाे॑ धा॒ता बृह॒ पित॑। ते नाे॑ मु॒वेन॑साे॒
यद॒यकृ॑तमार॒म॥ स॒जा॒त॒श॒ꣳसादुत॒ जा॑मश॒ꣳसााय॑सश
॒ ꣳसा॑दत
ु॒
वा॒ कनी॑यसः। अना॑धृं दे॒वकृ॑तं॒ यदेन॒ता॒त् वम॒ान्
जा॑तवेदाे मुमुध॥

या॒चा यन॑सा बा॒या॑मया॑


ू॒ मी॒वा॑ꣳ श॒ैयदनृत
॑ ं चकृ॒मा
व॒यम्। अ॒मा॒ ता॒देन॑साे॒ गाह॑पय॒ मु॑त चकृ॒म यािन॑
दुकृ॒ता॥ येन॑ ि॒ताे अ॑ण॒वा॑ब॒भूव॒ येन॒ सूय॒ तम॑साे िनमुम
 ॒ ाेच॑।
येनेाे॒ वा॒ अज॑हा॒दरा॑ती॒तेना॒हं याेित॑षा॒ याेित॑रानशा॒न
अा᳚॥ यकुसी॑द॒म॑तीं॒ मये॒ह येन॑ य॒मय॑ िन॒धना॒ चरा॑म।
॒ ाे भ॑वाम॒ जीव॑े॒व ित॒ ते॑ दधाम॥
ए॒तद॑े अनृण

(यय॑ मा॒ता यदा॑प॒पेष॒ यद॒तर॑ ं॒ यदा॒शसाऽित॑ामाम ि॒ते


दे॒वा द॒व जा॒ता यदाप॑)

तै॰ा॰ ३.७.१२

यय॑ मा॒ता गभे॑ स॒ित। एन॑॒कार॒ यप॒ता। अ॒मा॒


ता॒देन॑सः॥ यदा॑प॒पेष॑ मा॒तरं॑ प॒तर᳚म्। पु
॒ ः मु॑दताे॒ धय॑न्।

हाेमादमाः 108 कूाडमाः


अह॑ꣳसताै प॒तराै॒ मया॒ तत्। तद॑े अनृण
॒ ाे भ॑वाम॥ यद॒तर॑ ं
॒ ाम्। या॒तरं॑ प॒तरं॑ वा जहꣳस॒म। अ॒गमा॒
पृथ॒वीमुत
ता॒देन॑सः॥ यदा॒शसा॑ िन॒शसा॒ यप॑रा॒शसा᳚॥ यदेन॑कृ॒मा नूत॑नं॒
यपु॑रा॒णम्। अ॒मा॒ ता॒देन॑सः॥ अित॑ामाम दुर॒तं यदेन॑ः।
जहा॑म र॒ं प॑रम
॒ े स॒धथे᳚। य॒ यत॑ सक
॒ ृ ताे॒ नाप॑ दुक
॒ ृ त॑ः।
तमाराे॑हाम सक
॒ ृ तां॒ नु लाे॒कम्॥ ि॒ते दे॒वा अ॑मृजतै॒तदेन॑ः। ि॒त
ए॒त॑नु ॒ ये॑षु मा मृजे। तताे॑ मा॒ यद॒ क॑दान॒शे। अ॒मा॒
ता॒देन॑सः। गाह॑पय॒ः मु
॑ त। दुर॒
॒ ता यािन॑ चकृ॒म। क॒ राेत ॒
माम॑ने॒नस᳚म्॥ द॒व जा॒ता अ॒स जा॒ताः। या जा॒ता अाेष॑धीयः।
अथाे॒ या अ॑॒जा अाप॑ः। ता न॑ः शधत ॒ शध॑नीः॥ यदापाे॒ न॑ं
दुर॒तं चरा॑म। या॒ दवा॒ नूत॑नं॒ यपु॑रा॒णम्। हर॑ यवणा॒तत॒
उपु॑नीत नः॥

(इ॒ मं मे॑ वण॒ तवा॑ याम॒ वं नाे॑ अे॒ स वं नाे॑ अे॒ वम॑े
अ॒यास॑॥)

इ॒ मं मे॑ वण ुधी॒ हव॑म॒ा च॑ मृडय। वाम॑व॒युराच॑के॥ तवा॑


याम॒ ॑णा॒ वद॑मान॒तदा शा᳚ते॒ यज॑मानाे ह॒वभ॑।
अहे॑डमानाे वणे॒ह बाे॒ यु॑शꣳ स॒ मा न॒ अायु॒ माे॑षीः॥ वं नाे॑
अे॒ व॑ णय व॒ान् दे॒वय॒ हेडाेऽव॑यासषीाः। यज॑ाे॒
वि॑तम॒ शाेश॑चानाे॒ वा॒ ेषा॑ꣳस॒ मु॑मुय॒त्॥ स वं नाे॑
अेऽव॒माे भ॑वाे॒ती नेद॑ाे अ॒या उ॒षसाे॒ यु॑ाै। अव॑यव नाे॒
व॑ ण॒ꣳ ररा॑णाे वी॒ह मृ॑ड॒कꣳ सह॒ वाे॑ न एध॥ वम॑े

हाेमादमाः 109 कूाडमाः


॒ ः। अ॒या सन् ह॒ यमू॑हषे॒ऽया नाे॑ धेह
अ॒याऽय॒या सन॑सा हत
भेष॒जम्॥

यदद᳚यृण
॒ म॒हं ब॒भूवाद॑सवा संज॒गर॒ जने᳚यः। अ॒मा॒
ता॒द॑ संवदा॒नाै मु
॑ ताम्॥ यता᳚यां च॒कर॒
कब॑षाय॒ाणां व॒मु॑प॒ज॑मानः। उ॒ं॒प॒या च॑ रा ॒भृ॒
॒ ािन॑॥ उं॑पये॒ रा ॑भृ ॒ कब॑षाण॒
ताय॑स॒रसा॒वनु॑दामृण
यद॒वृ॑म
॒ नु॑दमे॒तत्। ने॑ ऋ॒ णानृण
॒ व॒ इस॑मानाे य॒मय॑ लाे॒के
अध॑ रुर॒ ाय॑॥

(अव॑ ते॒ हेळ॒ उदु॑॒मम॒मं मे॑ वण॒ तवा॑ याम॒ वं नाे॑ अे॒ स
वं नाे॑ अे।)

अव॑ ते॒ हेडाे॑ वण॒ नमाे॑भ॒रव॑ य॒ेभ॑रमहे ह॒वभ॑।


य॑॒य॑मसर चेताे॒ राज॒ेना॑ꣳस शथः कृ॒तािन॑॥ उदु॑॒मं
व॑ण॒ पाश॑म॒दवा॑ध॒मं व म॑य॒मꣴ ॑थाय। अथा॑ व॒यमा॑दय
॒ते तवाना॑गसाे॒ अद॑तये याम॥ इ॒ मं मे॑ वण ुधी॒ हव॑म॒ा च॑
मृडय। वाम॑व॒युराच॑के॥ तवा॑ याम॒ ॑णा॒ वद॑मान॒तदा
शा᳚ते॒ यज॑मानाे ह॒वभ॑। अहे॑डमानाे वणे॒ह बाे॒यु॑शꣳस॒ मा
न॒ अायु॒ माे॑षीः॥ वं नाे॑ अे॒ व॑ णय व॒ान् दे॒वय॒
हेडाेऽव॑यासषीाः। यज॑ाे॒ वि॑तम॒ शाेश॑चानाे॒ वा॒ ेषा॑ꣳस॒
मु॑मु य॒त्॥ स वं नाे॑ अेऽव॒माे भ॑वाे॒ती नेद॑ाे अ॒या
उ॒षसाे॒ यु॑ाै। अव॑यव नाे॒ व॑ ण॒ꣳ ररा॑णाे वी॒ह मृ॑ड॒कꣳ सह॒ वाे॑
न एध॥

हाेमादमाः 110 कूाडमाः


संकु॑सकाे॒ वकु॑सकाे िनऋ॒थाे य॑ िनव॒नः।
तेऽअ॒॒मना॑गसाे दूरा ू ॒ चीचतम्॥ िनय॑मचीचते कृ॒यां
॒ रम॑
िनऋ॑ ितं च। तेन॒ याे ऽअ॒समृ॑छातै॒तम॑ै॒ स॑वामस॥
दुश॒
॒ ꣳसा॒नुश
॒ ꣳ
॒ सायां घ॒णेना॑नुघ॒णेन॑ च। तेना॒याे
अ॒समृ॑छातै॒तम॑ै॒ स॑वामस॥ सं वच॑सा॒ पय॑सा॒ सं
त॒नूभ॒रग॑ह॒ मन॑सा॒ सꣳश॒वेन॑। वा॑ नाे॒ अ॒ वद॑धात
रा॒याेऽनु॑ माु  त॒वाेअ॒ यल॑ म्॥

अायु॑े व॒ताे॑ दधद॒यम॒व रे᳚यः। पुन॑ते ा॒ण अाया॑ित॒ परा॒


ु ॒ ा अ॑े ह॒वषाे॑ जुषा॒णाे घृत
य॑ꣳ सवाम ते॥ अा॒यद ॒ ॑तीकाे
घृत ॒ ं पी॒वा मधु ॒ चा॒ गयं॑ प॒तेव॑ पु
॒ याे॑िनरे ध। घृत ॒ म॒भ
र॑ ताद॒मम्॥ इ॒ मम॑॒ अायु॑षे॒ वच॑से कृध ित॒ममाेजाे॑ वण॒
सꣳश॑शाध। मा॒तेवा᳚ा अदते॒ शम॑ यछ॒ वे॑ देवा॒
जर॑द॒यथ ॒ ाेज॒मषं॑ च नः।
 ाऽस॑त्॥ अ॒ अायू॑ꣳष पवस॒ अासव
अा॒रे बा॑धव दुना᳚
॒ म्॥ अे॒ पव॑व॒ वपा॑ अ॒े वच॑
सव
॒ ीयम्। दध॑॒यं मय॒ पाेष᳚म्॥

अ॒ऋष॒ पव॑मान॒ पा॑जयः पुर॒ ाेह॑तः। तमी॑महे महाग॒यम्॥


अे॑ जा॒ताणु॑दानः स॒पा॒यजा॑तान् जातवेदाे नुदव। अ॒े

॒ ना॒ अहे॑ळ॒छम॑ते याम ि॒व॑थ उ॒ाै॥ सह॑सा


द॑दह सम
जा॒ताणु॑दानः स॒पा॒यजा॑तान् जातवेदाे नुदव। अध॑ नाे
ह समन॒यमा॑नाे व॒यꣴ या॑म॒ णु॑दानः स॒पा॑न्॥ अे॒ याे
नाे॒ऽभताे॒ जनाे॒ वृकाे॒ वाराे॒ जघा॑ꣳसित। ताꣴवं वृ॑हन् जह॒

हाेमादमाः 111 कूाडमाः


वव॒य॒मा भ॑र॥ अे॒ याे नाे॑ऽभ॒दास॑ित समा॒नाे य॒ िन॑।
तं व॒यꣳ स॒मधं॑ कृ॒वा तय॑म॒ऽ
े प॑ दस॥

याे न॒ शपा॒दश॑पताे॒ य॑ न॒ शप॑त॒ शपा᳚त्। उ॒षा॒ तै॑ िन॒क्
च॒ सव॑ पा॒पꣳ समू॑हताम्॥ याे न॑ स॒पाे॒ याे रणाे॒
मताे॑ऽभ॒
 दास॑ित देवाः। इ॒ ये॑व ॒ाय॑ताे॒ मा तयाेछे॑ ष॒
क॒न॥ याे मां े॑ जातवेदाे॒ यं चा॒हं े॒ य॒ माम्।
सवा॒ꣴतान॑े॒ संद॑ह॒ याꣴा॒हं े॒ ये च॒ माम्॥ याे
अ॒य॑मराती॒या॑ नाे॒ ेष॑ते॒ जन॑। िनदा॒ाे अ॒ादसा᳚॒
सवा॒ꣴता॑॒षाकु॑॥ सꣳश॑तं मे॒ ॒ सꣳश॑तं
वी॒याअ॒बल᳚म्। सꣳश॑तं ॒ं मे॑ ज॒णु यया॒हम॑
पुर॒ ाेह॑तः॥ उदे॑षां बा॒ अ॑ितर॒मुचाे॒ अथाे॒ बल᳚म्। ॒णाेम॒
॑णा॒ऽमा॒नु॑याम॒ वाम् अ॒हम्॥ पुन॒मन॒ पुन॒रायु॑म॒
अागा॒पुन॒॒ पुन॒ ाें॑ म॒ अागा॒त् पुन॑ ा॒णः पुन॒राकू॑तं म॒
अागा॒त् पुन॑॒ं पुन॒राधी॑तं म॒ अागा᳚त्। वै॒ा॒न॒राे मेऽद॑धतनूपा

अव॑बाधतां दुर॒तािन॒ वा᳚॥

कूष्माण्डमन् (बोधायनो�ाः)
स॒ꣳहे या॒ उ॒त या पृदा॑काै। ॰
या रा॑ज॒ये॑ दुदुभावाय॑
॒ तायाम्। ॰
या ह॒तिन॑ ॒पिन॒ या हर॑ ये। ॰
रथे॑ अ॒ेषु॑ वृष॒भय॒ वाजे᳚। ॰

हाेमादमाः 112 कूाडमाः (बाेधायनाेाः)


तै॰सं॰ ४.२.१

अे᳚ऽयावित॒भ न॒ अा व॑त॒वायु॑षा॒ वच॑सा स॒या मे॒धया᳚


॒जया॒ धने॑न॥ अे॑ अरः श॒तं ते॑ सवा॒वृत॑ः स॒हं॑ त
उपा॒वृत॑ः। तासां॒ पाेष॑य॒ पाेष॑ण
े ॒ पुन॑नाे न॒मा कृ॑ध॒ पुन॑नाे
र॒यमाकृ॑ध॥ पुन॑॒जा िन व॑तव॒ पुन॑र इ॒ षायु॑षा। पुन॑नः पाह
व॒त॑ः॥ सह॑ र॒या िन व॑त॒वाे॒ पव॑व॒ धार॑ या। व॒॑या
व॒त॒पर॑ ॥

कूष्माण्डोपस्थानमन
तै॰अा॰ २.६

वै॒ा॒न॒राय॒ ित॑वेदयामाे॒ यद॑नृण


॒ ꣳ स॑॒राे दे॒वता॑स। स ए॒तान्
पाशा᳚न् ॒मुच॒न् वे॑द॒ स नाे॑ मुात दुर॒तादव॒ात्॥ वै॒ा॒न॒रः
पव॑याः प॒वै॒यस॑॒रम॒भधावा᳚या॒शाम्। अना॑जान॒न् मन॑सा॒

॒ गे॑ द॒व व॒चृताै॒


याच॑मानाे॒ यदैनाे॒ अव॒ तस॑वाम॥ अ॒मी ये सभ
नाम॒ तार॑ के। ेहामृत॑य यछतामे॒त॑क॒ माेचन
॑ म्॥ वज॑हीव
॑ ास॒ ब॑ कम्। याेने॑रव॒ यु॑ताे॒ गभ॒
लाे॒काकृ॑ध ब॒धाु
सवाप॒थाे अ॑नुव॥ स ॑जा॒नित॑गृणीत व॒ा॒जाप॑ितः
थम॒जा ऋ॒ तय॑। अ॒ाभ॑द॒ं ज॒रस॑ः प॒रता॒दछ॑ ं॒ तत॑मनु ॒
संच॑ रेम॥

त॒तं ततम
॒ वेके॒ अनुस
॒ ंच॑रत॒ येषां द॒ं पय॒माय॑नवत्।
अ॒ब॒वेके॒ दद॑तः ॒यछा॒ातं ॒ चेछ॒ वा॒ꣳस व॒ग ए॑षाम्॥
अार॑ भेथा॒मनुस
॒ ꣳर॑ भेथाꣳ समा॒नं पथा॑मवथाे घृत
॒ ेन॑। यां पूत॒
पर॑ वं॒ यद॒ाै तै॒ गाेा॑ये॒ह जाया॑पती॒ सꣳर॑ भेथाम्॥

॒ ां या॒तरं॑ प॒तरं॑ वा जहꣳस॒म।


यद॒तर॑ ं पृथ॒वीमुत
हाेमादमाः 113 कूाडाेपथानमाः
॑ ाे॒ गाह॑पय॒ उाे॑ नेषु र॒ता यािन॑ चकृ॒म॥
अ॒मा॒ ता॒देनस
भूम॑मा॒ताऽद॑ितनाे ज॒िनं॒ ाता॒ऽतर॑ म॒भश॑त एनः। ाैन॑ः
प॒ता प॑तय
ृ ॒ ाछं भ॑वास जा॒म म॒वा मा व॑वस लाे॒कात्॥
य॑ सह॒ ाद॑ सक
॒ ृ ताे॒ मद॑ते व॒हाय॒ राेग॑ं त॒वाꣴ वाया᳚म्।
अ॒ाे॒णाै॒र॑ताः व॒गे त॑ पयेम प॒तरं॑ च॒ पुम्॥
यद॒मनृ॑तेन देवा दा॒यदा᳚यत
॒ वा॑ऽकर॒यन्। ये॒वानां॒
च॒ यागाे॒ अत॒ यदे॒व क॑ ितजा॒हम॒मा॒ ता॑दनृण
॒ ं
कृ॑णाेत॥ यद॒म॑ बधा
॒ व॑पं॒ वासाे॒ हर॑ यमुत

गाम॒जामव᳚म्। ये॒वानां॒ च॒ यागाे॒ अत॒ यदे॒व क॑
ितजा॒हम॒मा॒ ता॑दनृण
॒ ं क॑ृ णाेत॥ य॒या॑ मन॑सा वा॒चा॒
कृ॒त॒मेन॑ः कदा॒चन। सवा᳚त् ता᳚ेळ॑ ताे माे॒ध॒ वꣳ ह
वेथ॑ यथात॒थम्॥

वै�ानरो न ऊत्य
गणहाेमे विनयाेगः

तै॰सं॰ १.५.११

वै॒ा॒न॒राे न॑ ऊ॒या या॑त परा॒वत॑। अ॒॒थेन॒ वाह॑सा॥


ऋ॒ तावा॑नं वैान॒रमृत
॒ य॒ याेित॑ष॒पित᳚म्। अज॑ं घ॒मम
 ी॑महे॥
वै॒ा॒न॒रय॑ द॒ꣳसना᳚याे बृह॒ दर॑ णा॒देक॑ वप॒य॑या क॒ वः। उ॒भा
प॒तरा॑ म॒हय॑जायता॒ावा॑पृथ॒वी भूर॑ रे तसा॥ पृ
॒ ाे द॒व पृ
॒ ाे
अ॒ः पृ॑ थ॒यां पृ
॒ ाे वा॒ अाेषध
॑ ी॒रा व॑वेश। वै
॒ ा॒न॒रः सह॑सा
पृ
॒ ाे अ॒ः स नाे॒ दवा॒ स र॒षः पा॑त ॒ न᳚म्॥

हाेमादमाः 114 वैानराे न ऊया


जा॒ताे यद॑े॒ भुव॑ना॒ यय॑ प॒शं न गाे॒पा इय॒ पर॑ ा। वैा॑नर॒
॑णे वद गा॒तं यूयं॒ पा॑त व॒तभ॒ सदा॑ नः॥ वम॑े
शाे॒चषा॒ शाेश॑चान॒ अा राेद॑सी अपृणा॒ जाय॑मानः। वं दे॒वाꣳ
अ॒भश॑तेरमुाे॒ वैा॑नर जातवेदाे मह॒ वा॥ अ॒ाक॑मे
म॒घव॑स धार॒याना॑म ॒म॒जर॑ ꣳ सवीयम्। व॒यं ज॑येम श॒ितन॑ꣳ
सह॒णं॒ वैा॑नर॒ वाज॑मे॒ तवाे॒ितभ॑॥ वै॒ा॒न॒रय॑ समत
॒ ाै या॑म॒
राजा॒ हकं॒ भुव॑नानामभ॒ीः। इ॒ ताे जा॒ताे व॑म॒दं व च॑े
वैान॒राे य॑तते॒ सूय॑ण॥
े

समुद्रज्य (ऋ॰)
उरथशातकमण विनयाेगः

ऋ॰सं॰ ७.४९

स॒म
ु ॒ ये᳚ाः सल॒ लय॒ मया᳚पुना॒ना य॒यिन॑वशमानाः। इाे॒
या व॒ी वृ॑ष॒भाे र॒राद॒ ता अापाे᳚ दे॒वीर॒ह माम॑वत॥ या अापाे᳚
द॒या उ॒त वा॒ व॑त ख॒िनि॑मा उ॒त वा॒ याः व॑यं॒जाः॥
स॒म
ु ॒ ाथा॒ याः शच॑यः पाव॒काता अापाे᳚ दे॒वीरह॒ माम॑वत॥
यासां॒ राजा॒ व॑ णाे॒ याित॒ मये᳚ सयानृत
॒ े अ॑व॒पय॒न् जना᳚नाम्।
म॒ध
ु ॒ ुत॒ शच॑याे॒ याः पा᳚व॒काता अापाे᳚ दे॒वीर॒ह माम॑वत॥ यास
राजा॒ व॑ णाे॒ यास साेमाे॒ वे᳚दे॒वा यासूज॒ मद॑त। वै॒ा॒न॒राे
याव॒ः व॑॒ता अापाे᳚ दे॒वीर॒ह माम॑वत॥

हाेमादमाः 115 समुयेा (ऋ॰)


अ�ीभ्यासू�म्(ऋ॰)
भीमरथशातकमण विनयाेगः

ऋ॰सं॰ १०.१६३

॑ ा॒दध॑। यं॑ शीष॒यं॑


अ॒ीयां ते॒ नास॑कायां॒ कणायां॒ बुक
म॒तका᳚॒ाया॒ व वृ॑हाम ते॥ ी॒वाय॑त उ॒णहा᳚य॒

॒ त्। यं॑ दाेष॒ यमंसा᳚यां बा॒यां॒ व


कक॑सायाे अनूा᳚
वृ॑हाम ते॥ अा॒ेय॑ते॒ गुदा᳚याे विन॒ाेद॑या॒दध॑। यं॒
मत॑ायां य॒ः ाशयाे॒ व वृ॑हाम ते॥ ऊ॒यां ते अी॒वां॒
पाण॑यां॒ प॑दायाम्। यं॒ ाेण॑यां॒ भास॑दा॒द् भंस॑साे॒ व
वृ॑हाम ते॥ मेह॑नाद् वनं॒कर॑ णा॒ाेम॑यते न॒खे᳚यः। यं॒
सव॑ादा॒न॒तम॒दं व वृह
॑ ाम ते॥ अा॑दााेाे॑लाेाे जा॒तं
पव॑णपवण। यं॒ सव॑ा॒दान॒तम॒दं व वृ॑हाम ते॥

रात्रीसू�म(ऋ॰)
देवीमाहायपारायणे विनयाेगः

ऋ॰सं॰ १०.१२७

राी॒ य॑यदाय॒ती पु॑॒ा दे॒यभ॑। वा॒ अध॒ याे᳚ऽधत॥


अाेव॑ा॒ अम॑या िन॒वताे᳚ दे॒युत॑। याेित॑षा बाधते॒ तम॑॥ िन॒
वसा᳚रमकृताे॒षसं॑ दे॒या᳚य॒ती। अपेद॑ ु हासते॒ तम॑॥ सा नाे᳚ अ॒
यया᳚ व॒यं िन ते॒ याम॒व॑ह। वृ
॒ े न व॑स॒ितं वय॑॥ िन
ामा᳚साे अवत॒ िन प॒ताे॒ िन प॒ण॑। िन
॒ ं वृक॑ं य॒वय॑ ते॒नमू᳚ये। अथा᳚
ये॒नास॑द॒थन॑॥ या॒वया᳚ वृ
नः सत
॒ रा᳚ भव॥ उप॑ मा॒ पेप॑श॒त् तम॑ कृ॒णं य॑मथत। उष॑

हाेमादमाः 116 अीयासूम् (ऋ॰)


ऋ॒ णेव॑ यातय॥ उप॑ ते॒ गा इ॒ वाक॑रं वृणी॒व दु॑हतदवः। राि॒
ताेमं॒ न ज॒युषे᳚॥

या सुगन्ध
शताभषेके यजमानाभषेचने विनयाेगः

साैमाः

॒ धा॑ रसा॒ वणा॒ बलं॑ च॒ िनह॑ते उ॒भे। ता म॒ अाप॑ श॒वाः


या सग
स॑त ॒ दुकृ॑तं॒ व॑हत मे॥ या ऊज॑म॒भष॑त दे॒वेन॒ ेष॑ता
म॒हीम्। ता म॒ अाप॑ श॒वाः स॑त ॒ दुकृ॑तं॒ व॑हत मे॥ यासां
िन॒म॑णे सव॒ तद॒दं जा॑यते॒ जग॑त्। ता म॒ अाप॑ श॒वाः स॑त ॒
दुकृ॑तं॒ व॑हत मे॥ यासा॑म॒मे याे॑ वे॒दातेज॑सा॒ यश॒सा वृ॑ताः।
ता म॒ अाप॑ श॒वाः स॑त ॒ दुकृ॑तं॒ व॑हत मे॥

याः प्राच
शताभषेके यजमानाभषेचने विनयाेगः

साैमाः

याः ाची॑ रे व
॒ ती॒राप॒ व॑त श
॒ ाः। ता म॒ अाप॑ श॒वाः स॑त ॒
दुकृ॑तं॒ व॑हत मे॥ या द॑॒णा रे व
॒ ती॒राप॒ व॑त श
॒ ाः। ता
म॒ अाप॑ श॒वाः स॑त ॒ दुकृ॑तं॒ व॑हत मे॥ याः ॒तीची॑
रे व
॒ ती॒राप॒ व॑त श
॒ ाः। ता म॒ अाप॑ श॒वाः स॑त ॒ दुकृ॑तं॒
व॑हत मे॥ या उद॑ची रे व
॒ ती॒राप॒ व॑त श
॒ ाः। ता म॒ अाप॑
श॒वाः स॑त ॒ दुकृ॑तं॒ व॑हत मे॥ या ऊ॒वाे रे व
॒ ती॒राप॒ व॑त
श
॒ ाः। ता म॒ अाप॑ श॒वाः स॑त ॒ दुकृ॑तं॒ व॑हत मे॥

हाेमादमाः 117 या सगधा


िदगुपस्थामन्त्
तै॰अा॰ २.२०

नम॒ ायै॑ द॒शे या॑ दे॒वता॑ ए॒तयां॒ ित॑वसये॒ताय॑॒ नमाे॒


नमाे द॑णायै द॒शे या॑ दे॒वता॑ ए॒तयां॒ ित॑वसये॒ताय॑॒
नमाे॒ नम॒ ती᳚यै द॒शे या॑ दे॒वता॑ ए॒तयां॒ ित॑वसये॒ताय॑॒
नमाे॒ नम॒ उद᳚यै द॒शे या॑ दे॒वता॑ ए॒तयां॒ ित॑वसये॒ताय॑॒
नमाे॒ नम॑ ऊ॒वाय॑ै द॒शे या॑ दे॒वता॑ ए॒तयां॒ ित॑वसये॒ताय॑॒
नमाे॒ नमाेऽध॑रायै द॒शे या॑ दे॒वता॑ ए॒तयां॒ ित॑वसये॒ताय॑॒
नमाे॒ नमाे॑ऽवात॒रायै॑ द॒शे या॑ दे॒वता॑ ए॒तयां॒
ित॑वसये॒ताय॑॒ नमाे॒ नमाे गायमुनयाेमये ये॑ वस॒त॒ ते मे
साानरं जीवतं व॑धय॒त॒ नमाे गायमुनयाेमुिन॑य॒
नमाे॒ नमाे गायमुनयाेमुिन॑य॒ नम॑॥

रन्मत्ञचारम
शं नाे॑ म॒ः शं व॑ णः। शं नाे॑ भववय॒मा। शं न॒ इाे॒
बृह॒ पित॑। शं नाे॒ वणु॑॒ मः। नमाे॒ ॑णे। नम॑ते वायाे।
वमे॒व ॒यं॒ ा॑स। वमे॒व ॒यं॒ ॑ वदयाम। ऋ॒ तं
व॑दयाम। स॒यं व॑दयाम। ताम॑वत। त॒ार॑ मवत। अव॑त ॒
माम्। अव॑त व॒ार᳚म्। ॐ शात॒ शात॒ शात॑॥

शं नाे॑ म॒ः शं व॑ णः। शं नाे॑ भववय॒मा। शं न॒ इाे॒


बृह॒पित॑। शं नाे॒ वणु॑॒ मः। नमाे॒ ॑णे। नम॑ते वायाे।
वमे॒व ॒यं॒ ा॑स। वामे॒व ॒यं॒ ावा॑दषम्।

हाेमादमाः 118 दगुपथानमाः


ऋ॒ तम॑वादषम्। स॒यम॑वादषम्। तामा॑वीत्। त॒ार॑ मावीत्।
अावी॒ाम्। अावी᳚॒ार᳚म्। ॐ शात॒ शात॒ शात॑॥

स॒ह ना॑ववत। स॒ह नाै॑ भुनु। स॒ह वी॒य॑ करवावहै।


ते॒ज॒वना॒वधी॑तमत ॒ मा व॑षा॒वहै᳚। ॐ शात॒ शात॒
शात॑॥

तै॰अा॰ ४.१

नमाे॑ वा॒चे या चाे॑द॒ता या चानु॑दता॒ तयै॑ वा॒चे नमाे॒ नमाे॑ वा॒चे


नमाे॑ वा॒चपत॑ये॒ नम॒ ऋष॑याे म॒कृाे॒ म॑पितयाे॒ मा
मामृष॑याे म॒कृताे॑ म॒पत॑य॒ परा॑दमा
ु ॒ ऽहमृषी᳚न् म॒कृताे॑
म॒पती॒न् परा॑दां वैदे॒वीं वाच॑मुासꣳ श॒वामद॑तां॒ जुां
दे॒वेय॒ शम॑ मे॒ ाैः शम॑ पृथ॒वी शम॒ व॑म॒दं जग॑त्।

शम॑ च॒॒ सूय॑॒


 शम॑ जाप॒ती। भूतं॒ व॑दये॒ भुव॑नं वदये॒
तेजाे॑ वदये॒ यशाे॑ वदये॒ तपाे॑ वदये॒ ॑ वदये स॒यं
व॑दये॒ ता॑ अ॒हम॒दमु॑प॒तर॑ ण॒मुप॑तृण उप॒तर॑ णं मे ॒जायै॑

॒ भू॑यादुप॒तर॑ णम॒हं ॒जायै॑ पशूनां


पशूनां ॒ भू॑यास॒ ाणा॑पानाै
मृ॒ याेमा॑ पात॒ ाणा॑पानाै॒ मा मा॑ हास॒ मधु॑ मिनये॒ मधु॑
जिनये॒ मधु॑ वयाम॒ मधु॑ वदयाम॒ मधु॑मतीं दे॒वेयाे॒
ू ॒ यां मनु॒ ये᳚य॒तं मा॑ दे॒वा अ॑वत शाे॒भायै॑
वाच॑मुासꣳ शषे
प॒तराेऽनु॑मदत। ॐ शात॒ शात॒ शात॑।

तछं ॒ याेरावृ॑णीमहे। गा॒तं य॒ाय॑। गा॒तं य॒प॑तये। दैवी᳚


व॒तर॑ त नः। व॒तमानु॑षेयः। ऊ॒व ज॑गात भेष॒जम्। शं
नाे॑ अत ॒पदे᳚। शं चत॑पदे। ॐ शात॒ शात॒ शात॑॥
हाेमादमाः 119 शातपकम्
घोषशािन्त
तै॰स॰ ४.४२

शं नाे॒ वात॑ पवतां मात॒रा॒ शं न॑तपत ॒ सूय॑। अहा॑िन॒ शं


भ॑वत न॒ शꣳ राि॒ ित॑धीयताम्॥ शमुष
॒ ा नाे॒ यु॑छत ॒
शमा॑द॒य उदे॑त नः। श॒वा न॒ शत॑मा भव समृड॒का सर॑ वित।
मा ते॒ याे॑म सं॒श॑॥ इडा॑यै॒ वाव॑स वातम ॒ ताे॑
॒ ा᳚तम
भूया॒ मा वाताे᳚छत्  वा॒तः स भू॑या॒ाे᳚ऽान् े॒ यं
च॑ व॒यं ॒ः॥ ॒ित॒ाऽस॑ ित॒ाव॑ताे भूया॒ मा
॑ित॒ाया᳚छत्  ित॒ः स भू॑या॒द् याे᳚ऽान् े॒ यं च॑
व॒यं ॒ः॥ अा वा॑त वाह भेष॒जं व वा॑त वाह॒ यप॑। वꣳ
ह व॒भे॑षजाे दे॒वानां दूत॒ ईय॑से॥ ाव॒माै वाताै॑ वात॒
अासधाे॒राप॑रा॒वत॑।

दं॑ मे अ॒य अा॒वात ॒ परा॒ऽयाे वा॑त ॒ यप॑॥ यद॒दाे वा॑त ते


गृह॒ े॑ऽमृत॑य िन॒धहत
॒ ः। तताे॑ नाे देह जी॒वसे॒ तताे॑ नाे धेह
भेष॒जम्। तताे॑ नाे॒ मह॒ अाव॑ह॒ वात॒ अावा॑त भेष॒जम्॥
शं॒भूम॑याे
 ॒भूनाे॑ ॒दे  ण॒ अायू॑ꣳष तारषत्। इ॑य गृह॒ ाे॑ऽस॒ तं
वा॒ प॑े॒ सगु॒ सा॑। स॒ह ये॒ अत॒ तेन॑॥ भूः प॑े॒ भुव॒
प॑े॒ सव॒ प॑े॒ भूभुव॒ सव॒ पप॑े वा॒युं प॒ेऽना᳚ता दे॒वतां॒
प॒ेऽमा॑नमाख॒णं प॑े ॒जाप॑तेकाे॒शं ॒ प॑॒ ॐ
प॑े॥

अ॒तर॑ ं म उ॒व॑तरं॑ बृह॒ द॒य॒ पव॑ता॒ यया॒ वात॑ व॒या


व॑त॒ मां तया᳚ व॒या व॑त॒ मान॑सािन॥ ाणा॑पानाै मृ॒ याेमा॑

हाेमादमाः 120 घाेषशातः


पातं॒ ाणा॑पानाै॒ मा मा॑ हासं॒ मय॑ मे॒धां मय॑ ॒जां
मय॒तेजाे॑ दधात ॒ मय॑ मे॒धां मय॑ ॒जां मयी॑ इ॒यं
द॑धात ॒ मय॑ मे॒धां मय॑ ॒जां मय॒ सूयाे॒ ाजाे॑ दधात॥

ु॒ भर॒ुभ॒ पर॑ पातम॒ानर॑ ेभरना॒ साैभ॑गेभः। ताे॑ म॒ाे


व॑ णाे मामहता॒मद॑ित॒ सधु॑ पृथ॒वी उ॒त ाैः॥ कया॑ न॒
अाभु॑वदूती
॒ स॒दावृ॑ध॒ सखा᳚। कया॒ शच॑या वृत
॒ ा॥ कवा॑ स॒याे
मदा॑नां॒ मꣳह॑ाे मस॒दध॑सः। ॒ ढाच॑दा॒जे॒ वस॑॥ अ॒भी षु ण॒
सखी॑नामव॒ता ज॑रतॄण
॒ ाम्। श॒तं भ॑वायूितभ॑
॒ ॥ वय॑ सप॒णा
उप॑सेदरं
ु॒ ॑ ॒यमे॑धा॒ ऋष॑याे॒ नाध॑मानाः। अप॑ वा॒तमू᳚णु ॒ ह पूध

चम ु ॒ ु य॑ा॒धये॑व ब॒ान्॥
॑ म

शं नाे॑ दे॒वीर॒भ॑य॒ अापाे॑ भवत पी॒तये᳚। शं याेर॒ भ॑वत नः॥


ईशा॑ना॒ वाया॑णां॒ य॑तीषणी॒नाम्। अ॒पाे या॑चाम भेष॒जम्॥
स॒ म॒ा न॒ अाप॒ अाेष॑धयः सत दुम॒ातै॑ भूयासय
॒ ाेऽ
 ान्
े॒ यं च॑ व॒यं ॒ः॥

अापाे॒ ह ा म॑याे॒भुव॒ता न॑ ऊ॒जे द॑धातन। म॒हे रणा॑य॒ च॑से॥


याे व॑ श॒वत॑माे॒ रस॒तय॑ भाजयते॒ह न॑। उ॒श॒तीर॑ व मा॒तर॑ ॥
ता॒ अरं॑ गमाम वाे॒ यय॒ या॑य॒ जव॑थ। अापाे॑ ज॒नय॑था च
नः॥

पृ॒ थ॒वी शा॒ता साऽना॑ शा॒ता सा मे॑ शा॒ता शच॑ꣳ शमयत।


अ॒तर॑ ꣳ शा॒तं ता॒युना॑ शा॒तं ते॑ शा॒तꣳ शच॑ꣳ शमयत।
ाैः शा॒ता साऽद॒येन॑ श॒ता सा मे॑ शा॒ता शच॑ꣳ शमयत॥

हाेमादमाः 121 घाेषशातः


पृ॒ थ॒वी शात॑र॒ तर॑ ॒ꣳ शात॒ाैः शात॒दश॒
शात॑रवातरद॒शाः शात॑र॒ ः शात॑वा॒युः शात॑राद॒यः
शात॑॒मा॒ शात॒न॑ाण॒ शात॒राप॒ शात॒राेष॑धय॒
शात॒वन॒पत॑य॒ शात॒गाैः शात॑रज
॒ ा शात॒र॒ शात॒
पु॑ष॒ शात॒॒ शात॑ा॒णः शात॒ शात॑ रेव
॒ शात॒
शात॑मे अत ॒ शात॑॥ तया॒ऽहꣳ शा॒या स॑वशा॒या मं॑
॒पदे॒ चत॑पदे च॒ शातं॑ कराेम॒ शात॑मे अत ॒ शात॑॥

एह॒ ी॒ ॒ धृित॑॒ तपाे॑ मे॒धा ॑ित॒ा ॒ा स॒यं धम॑ै॒तािन॒
माे॑त॒मनू॑त॒ मा मा॒ꣴ ी॒ ॒ धृित॑॒ तपाे॑ मे॒धा
॑ित॒ा ॒ा स॒यं धम॑ै॒तािन॑ मा॒ मा हा॑सषुः॥ उदायु॑षा
वा॒युषाेदाेष॑धीना॒ꣳ रसे॒नाेप॒जय॑य॒ शे॒णाेद॑थाम॒मृता॒ꣳ अनु॑॥

तद
॑ े॒वह॑तं पुर॒ ता᳚ ॒ र॑ त्। पये॑म श॒रद॑ श॒तं जीवे॑म
॒ मु
श॒रद॑ श॒तं नदा॑म श॒रद॑ श॒तं माेदा॑म श॒रद॑ श॒तं भवा॑म श॒रद॑
श॒तꣳ ॒णवा॑म श॒रद॑ श॒तं ॑वाम श॒रद॑ श॒तमजी॑ताः याम
श॒रद॑ श॒तं याेक् च॒ सूय॑ ॒ शे॥ य उद॑गाह॒ताेऽणवा᳚द्
व॒ाज॑मानः सर॒रय॒ मया॒त् स मा॑ वृष॒भाे लाे॑हता॒ः सूयाे॑
वप॒न॑सा पुनात॥

॑ण॒ ाेत॑यस॒ ॑ण अा॒णी थाे॒ ॑ण अा॒वप॑नमस


धार॒तेयं पृ॑थ॒वी ॑णा म॒ही धा॑र॒तमे॑नेन म॒हद॒तर॑ ं॒ दवं॑
दाधार पृथ॒वीꣳ सदे॑वां॒ यद॒हं वेद॒ तद॒हं धा॑रयाण॒ मा मेदाेऽध॒
व॑सत्॥ मे॒धा॒म॒नी॒षे माऽव॑शताꣳ स॒मीची॑ भूतय॒

भय॒याव॑ै॒ सव॒मायु॑रयाण॒ सव॒मायु॑रयाण॥ अा॒भगी॒भयदताे॑

हाेमादमाः 122 घाेषशातः


न ऊ॒नमाया॑यय हरवाे॒ वध॑मानः। य॒दा ताे॒तृयाे॒ मह॑ गाे॒ा
॒जास॑ भूय॒भाजाे॒ अध॑ ते याम। ॒ ावा॑द॒ ताे॒ मा
हा॑सीत्॥ ॐ शात॒ शात॒ शात॑॥

साम्राज्यसू
तै॰ा॰ २.६.५

म॒ाे॑ऽस॒ व॑ णाेऽस। सम॒हं वै᳚दे॒वैः। ॒य॒ नाभ॑रस।


॒य॒ याेिन॑रस। याेन
॒ ा माऽसी॑द। सष
॒ दा॒ माऽसी॑द। मा वा॑
हꣳसीत्। मा मा॑ हꣳसीत्। िनष॑साद धृत
॒ ॑ताे॒ व॑ णः।
प॒या᳚वा॥

साा᳚याय स
॒ त॑ः। दे॒वय॑ वा सव॒तः ॑स॒वे।
अ॒नाे᳚बा॒या᳚म्। पूणाे
॒ हता᳚याम्। अ॒नाे॒भैष॑येन। तेज॑से
वच॒साया॒भष॑ाम। दे॒वय॑ वा सव॒तः ॑स॒वे।
अ॒नाे᳚बा॒या᳚म्। पूणाे
॒ हता᳚याम्। सर॑ वयै॒ भैष॑येन॥

वी॒या॑या॒ाा॑या॒भष॑ाम। दे॒वय॑ वा सव॒तः ॑स॒वे।


अ॒नाे᳚ब॒या᳚म्। पूणाे
॒ हता᳚याम्। इ॑ये॒येण॑। ॒यै
यश॑से॒ बला॑या॒भष॑ाम।

तै॰सं॰ १.७.१०

अ॒य॒मणं॒ बृह॒पित॒मं॒ दाना॑य चाेदय। वाचं॒ वणुꣳ॒ सर॑ वतीꣳ


सव॒तारं॑ च वा॒जनम्᳚। साेमꣳ
॒ राजा॑न॒ व॑ णम॒म॒वार॑ भामहे।
अा॒द॒यान् वणुꣳ॒ सूय॑ ॒ाणं॑ च॒ बृह॒पित᳚म्। दे॒वय॑ वा
सव॒तः ॑स॒वे᳚ऽनाे᳚बा॒यां पूणाे
॒ हता᳚या॒ꣳ सर॑ वयै वा॒चाे

हाेमादमाः 123 साायसूम्


य॒तय॒ेणा॒ेवा॒ साा᳚येना॒भष॑ा॒मी॑य॒ बृह॒ पते᳚वा॒
साा᳚येना॒भष॑ाम॥

तै॰सं॰ ५.५.९

दे॒वावे॑येा॒ व॑ णराजानाेऽ


॒ धता᳚ाे॒पर॑ ा पात ॒ न वा

॒ न मेयाे॒ न ाे॑ताे॒ यदे॑न॒मत॑ः ा॒चीनं॑ ाे॒ित॒ यत्


ए॒तेन॑ पूताे
संच॑त॒माये॑न ाे॒ित॒ तेन॑ पूतते
॒ न॒ मेय॒तेन॒ ाे॑तः॥

तै॰ा॰ २.७.१५.५

वस॑ववा पुर॒ ता॑द॒भष॑त गाय॒ेण॒ छद॑सा। ॒ावा॑


दण॒ताे॑ऽभष॑त ॒ ैु॑भेन॒ छद॑सा। अा॒द॒यावा॑
प॒ाद॒भष॑त ॒ जाग॑तेन॒ छद॑सा। वे᳚ वा दे॒वा
उ॑ र॒ताे॑ऽभष॑॒वानु॑ुभेन॒ छद॑सा।
बृह॒ पित॑वाे॒पर॑ ाद॒भष॑त ॒ पाे॑न॒ छद॑सा॥

तै॰ा॰ २.८.६

इ॒ मा ॒ाय॑ थ॒रध॑वने॒ गर॑ ः। ॒ेष॑वे दे॒वाय॑ व॒धाे᳚।


अषा॑ढाय॒ सह॑मानाय मी॒ढषे᳚। ित॒मायु॑धाय भरता ॒णाेत॑न। वा
द॑ेभी ॒ शत॑मेभः। श॒तꣳ ह मा॑ अशीय भेषज
॒ ेभ॑ः।
॒ ाे॑ वत॒रं यꣳह॑ः। यमी॑वाꣴातयवा॒ वषू॑चीः॥
य॑े ष

6
7
अह॑न् बभष॒ साय॑कािन॒ धव॑। अह॑॒कं य॑ज॒तं व॒॑पम्।
अह॑॒दं द॑यसे॒ व॒मु॑वम्। न वा अाेजी॑याे ॒ वद॑त॥
मान॑ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒ अे॑षु

अह॑न् बभष॒ मा न॑ताे॒के।


7

हाेमादमाः 124 साायसूम्


ररषः। वी॒राा नाे॑  भाम॒ताे ऽव॑धीह॒ व॑ताे॒ नम॑सा
वधेम ते॥

॒ मे॑त। मा न॒ः सूय॑य


अा ते॑ पतमताꣳ स  सं॒शाे॑ युयाेथाः।
अ॒भ नाे॑ वी॒राे अव॑ित मेत। जा॑येमह  ॒जाभ॑ः। ए॒वा
ब॑ाे वृषभ चेकतान। यथा॑ देव॒ न ॑णी॒षे न हꣳस॑। हा॒व॒न॒ूनाे॑
े॒ह बाे॑ध। बृह॒ ॑देम व॒दथे॑ सव
॒ ीरा᳚।

॒ म्। मीढ॑ ॒माह॑न् बभष।


पर॑ णाे ॒य॑ हेि॒ तः त॒ ह ुत
8
7

वम॑े ॒ अा वाे॒ राजा॑नम्॥

ाथनमाः

तमु॑ुह॒ यः व॒षुः सध


॒ वा॒ याे व॑य॒ य॑ित भेष॒जय॑।
यवा᳚म॒हे साै᳚मन॒साय॑ ॒ं नमाे᳚भदे॒वमसर॑ ं दुवय॥ अ॒यं मे॒ हताे॒
भग॑वान॒यं मे॒ भग॑वरः। अ॒यं मे᳚ व॒भे᳚षजाे॒ऽयꣳ
॑ हत॑वे।
श॒वाभ॑मशनः॥ ये ते॑ स॒ह॑म॒युत॒ पाशा॒ मृयाे॒ मयाय॒
तान् य॒य॑ मा॒यया॒ सवा॒नव॑ यजामहे। मृ॒ यवे॒ वाहा॑ मृ॒ यवे॒
वाहा᳚॥ ॐ नमाे भगवते ाय वणवे मृयुम
॑ े पा॒ह। ाणानां
थरस ाे मा॑ वशा॒तकः। तेनाेना᳚याय॒व। स॒दा॒श॒वाेम्॥

काम्यजप्यमन्
ऋ॰सं॰ १.५२.१

यं स मे॒षं म॑हया व॒वदं॑ श॒तं यय॑ स॒ व॑ सा॒कमीर॑ ते। अयं॒
न वाजं हवन॒यदं॒ रथ॒में॑ ववृया॒मव॑से सवृ॒ भ॑॥ स पव॑ताे॒

8
सूमतीका इमे। 16-पुटे माः याः।
हाेमादमाः 125 कायजयमाः
न ध॒णे॒वयु॑तः स॒ह॑मूित॒तव॑षीषु वावृधे। इाे॒
यमव॑
ृ॒ ु ॒ णास॒ ज॑षाणाे॒ अध॑सा॥ स ह ॒राे
धीद॒वृत॑म
॒रषु॑ व॒ ऊध॑िन च॒बु॑ाे॒ मद॑वृाे मनी॒षभ॑। इं॒ तम॑े
वप॒य॑या ध॒या मंह॑राितं॒ स ह प॒रध॑सः॥ अा यं पृण
॒ त॑
द॒व स॑बहषः समु॒ ं न स॒ व वा अ॒भ॑यः। तं वृ॑॒हये॒
अनु॑ तथु॒तय॒ शा॒ इ॑मवा॒ता अ॑तसवः॥

ऋ॰सं॰ १०.३४.५

यदा॒दये॒ न द॑वषायेभः परा॒याेऽव॑ हीये॒ सख॑यः। यु॑ा


ब॒वाे॒ वाच॒म॑तँ॒ एमीदे॑षां िनकृ॒तं जा॒रणी॑व॥

ऋ॰सं॰ ५.४२.११

तमु॑ ु ह॒ यः व॒षुः सध


॒ वा॒ याे व॑य॒ यित॑ भेष॒जय॑।
यवा᳚ म॒हे साै᳚मन॒साय॑ ॒ं नमाे᳚भदे॒वमसर॑ ं दुवय॥

ऋ॰सं॰ १०.६०.१२

अ॒यं मे॒ हताे॒ भग॑वान॒यं मे॒ भग॑वरः। अयं मे᳚ व॒भे᳚षजाे॒ऽयं


श॒वाभ॑मशनः॥

मृयम्

वै॒वा॒न॒राे अजी᳚जनद॒नाे॒ नय॑सीं म॒िनम्। ॒या वृ॑धा॒न


अाेज॑सा॥

ऋ॰सं॰ ८.३०.४

ये दे᳚वास इ॒ ह थन॒ वे᳚ वैान॒रा उ॒त। अ॒यं॒ शम॑ स॒थाे॒


गवेऽा᳚य यछत॥

हाेमादमाः 126 कायजयमाः


ऋ॰सं॰ १०.७१.२

सु॑मव॒ ितत॑उना पुन


॒ ताे॒ य॒ धीरा॒ मन॑सा॒ वाच॒म॑त। अा॒
सखा᳚यः स॒यािन॑ जानते भ॒ैषां ल॒ ीिनह॒ताध॑ वा॒च॥

आरीरर मननः
अाशीवचने विनयाेगः

तै॰सं॰ ५.४.१२॥ तै॰ा॰ ३.१.२॥ तै॰सं॰ २.४.१४॥ तै॰सं॰ २.३.११॥

पयाया॒ अन॑तरायाय॒ सव॑ताेमाेऽितरा॒ उ॑ ॒ममह॑भवित॒


सव॒यायै॒ सव॑य॒ जयै॒ सव॑मे॒व तेना᳚ाेित॒ सव॑ जयित॥
ऋ॒ या॑ ह॒ यैनम॑साेप॒स॑। म॒ं दे॒वं म॑॒धेय॑ं नाे अत।
अ॒नरा॒
ू ॒ धा॒न् ह॒वषा॑ व॒धय॑तः। श॒तं जी॑वेम श॒रद॒ सवी॑राः॥
नवाे॑नवाे भवित॒ जाय॑मा॒नाेऽां के॒त॒षसा॑मे॒ये᳚। भा॒गं दे॒वेयाे॒
वद॑धाया॒यन् च॒मा᳚तरित द॒घमायु॑ ॥ श॒तमा॑नं भवित
श॒तायु॒ पु॑षः श॒ते॑य॒ अायु॑ये॒वे॒ये ित॑ितित॥

ए॰ १.९॥ ए॰ १.४॥

सम
॒ ॒॒लर॒यं व॒धूर॒माꣳ स॑मेत॒ पय॑त। साैभा᳚यम॒यै द॒वा
याथातं॒ वपरे॑ तन॥ इ॒ मां वम॑मीः सप
ु ॒ ाꣳ सभ
॒ गां कु।
॒ ानाधे॑ह॒ पित॑मेकाद॒शं क॑ृ ध॥
दशा᳚यां पु

ऋ॰सं॰ ५.२५.५॥ ऋ॰ख॰॥

अ॒त॒ व॑वतमं त॒ व ᳚ाणमु॒मम्। अतूत ाव॒यप॑ितं पु


॒ ं
द॑दाित दा॒शषे᳚॥ य॒शक॑रं ॒ बल॑ वतं ॒भुवं तमे॒व

हाेमादमाः 127 अाशीमाः


रा᳚जाऽध॒पित᳚बभूव। स᳚ण नागा॒पित᳚नराणां सम॒यं सततं
द॒घमायु॑ ॥

ऐारतषस�
ू रम (ऋ॰)
ऋ॰सं॰ १०.१९१

संस॒मु॑वसे वृष॒े॒ वा᳚य॒य अा। इ॒ ळप॒दे सम॑यसे॒ स नाे॒


वसूया
॒ भ॑र॥ सं ग॑छव॒ सं व॑दव॒ सं वाे॒ मनांस जानताम्।
दे॒वा भा॒गं यथा॒ पूवे संजाना॒ना उ॒पास॑ते॥ स॒मा॒नाे म॒ सम॑ितः
समा॒नी स॑मा॒नं मन॑ स॒ह च॒मे᳚षाम्। स॒मा॒नं म॑म॒भ म᳚ये
वः समा॒नेन॑ वाे ह॒वषा᳚ जुहाेम॥ स॒मा॒नी व॒ अाकू᳚ितः समा॒ना
द॑यािन वः। स॒मा॒नम॑त वाे॒ मनाे॒ यथा᳚ व॒ सस॒हास॑ित॥

हाेमादमाः 128 एेकमयसूम् (ऋ॰)


महानारायणम्
ॐ स॒ह ना॑ववत। स॒ह नाै॑ भुनु। स॒ह वी॒य॑ करवावहै। ते॒ज॒व
ना॒वधी॑तमत ॒ मा व॑षा॒वहै᳚। ॐ शात॒ शात॒ शात॑॥

अम्भस्य पा
अ॑य पा॒रे भुव॑नय॒ मये॒ नाक॑य पृ
॒ े म॑ह॒ताे मही॑यान्।
॒ े ण॒ याेती॑ꣳष समनु ॒ व॑ः ॒जाप॑ितरित॒ गभे॑ अ॒तः॥
श
य॑॒दꣳ सं च॒ व चै॑ित॒ सव॒ य॑न् दे॒वा अध॒ वे॑
िनषे॒दःु । तदे॒व भूतं॒ तदु ॒ भय॑मा इ॒ दं तद॒रे॑ पर॒मे याे॑मन्॥
॒ ं खं च॒ दवं॑ म॒हीं च॒ येना॑द॒यतप॑ित॒ तेज॑सा॒ ाज॑सा
येना॑ऽवृत
ु ॒ े क॒ वयाे॒ वय॑त॒ यद॒रे॑ पर॒मे ॒जाः॥ यत॑
च। यम॒तः स॑म

॒ ज॒गत॑ सूती॒ ताेये॑न जी॒वान् यच॑सज॒ भूया᳚म्।


सूता

॒ षा᳚न् प॒शूꣴ॒ ववे॑श भूतािन॑


यदाेष॑धीभः पु ॒ चराच॒राण॑॥ अत॑
परं ॒ नाय॒दणी॑यसꣳ ह॒ परा᳚परं ॒ यह॑ताे म॒हात᳚म्।
यदे॑कम॒य॒ मन॑तपं॒ वं॑ पुरा॒णं तम॑स॒ पर॑ तात्॥

तदे॒वत तदु॑ स॒यमा॑॒ तदे॒व ॑ पर॒मं क॑वी॒नाम्। इ॒ ा॒पत


ू ॒ ब॑ध
॒ ा
जा॒तं जाय॑मानं व॒ं ब॑भित॒ भुव॑नय॒ नाभ॑॥
तदे॒वाता॒युतसूय॒तदु॑ च॒मा᳚। तदे॒व श
॒ म॒मृतं॒ त॒
तदाप॒ स ॒जाप॑ितः॥ सवे॑ िनमे॒षा ज॒रे॑ व॒ुत॒ पु॑षा॒दध॑।
क॒ ला मु॑ता
॒ ः काा᳚ाहाेरा॒ा॑ सव॒शः॥ अ॒ध॒मा॒सा मासा॑
ऋ॒ तव॑ संवस॒र॑ कपताम्। स अाप॑ दुघे॒ उ॒भे इ॒ मे
अ॒तर॑ ॒मथाे॒ सव॑॥ नैन॑मव
ू ॒ न ित॒यं॒ न मये॒ पर॑ जभत्। न

महानारायणम् 201 अय पारे


तये॑शे॒ क॒न तय॑ नाम म॒हश॑॥ न सं॒शे॑ ितित॒ प॑मय॒
न च॑षा पयित॒ क॒नैन᳚म।् ॒दा म॑नी॒षा मन॑सा॒भ॑ाे॒ य ए॑नं
व॒दरु मृ॑ता॒ते भ॑वत॥

अ॒ः संभू॑ताे हरयग॒भ इय॒ाै॥

ए॒ष ह दे॒वः ॒दशाेऽनु ॒ सवा॒ पूवाे॑ ह जा॒तः स उ॒ गभे॑ अ॒तः।


स व॒जाय॑मानः स जिन॒यमा॑णः ॒युखा᳚तित
व॒ताे॑मुखः॥ व॒त॑॒त व॒ताे॑मुखाे व॒ताे॑हत उ॒त
व॒त॑पात्। सं बा॒यां॒ नम॑ित॒ सं पत॑ै॒ावा॑पृथ॒वी ज॒नय॑दे॒व
एक॑॥

वे॒नतपय॒न् वा॒ भुव॑नािन व॒ान् य॒ वं॒ भव॒येक॑नीळम्।


य॑॒दꣳ सं च॒ व चैक॒ꣳ स अाेत॒ ाेत॑ व॒भुः ॒जास॥
॑ 
ताे॑चे अ॒मृतं॒ नु व॒ान् ग॑ध॒वाे नाम॒ िनह॑तं॒ गुहा॑स। ीण॑ प॒दा
िनह॑ता॒ गुहा॑स ॒ यतेद॑ सव॒तः प॒ता स॑त्॥ स नाे॒ बधु॑जिन॒ता
स व॑धा॒ता धामा॑िन॒ वेद॒ भुव॑नािन॒ वा᳚। य॑ दे॒वा
अ॒मृत॑मानशा॒नातृत
॒ ीये॒ धामा᳚य॒यैर॑यत॥ पर॒ ावा॑पृथ॒वी य॑त
स॒ः पर॑ लाे॒कान् पर॒ दश॒ पर॒ सव॑। ऋ॒ तय॒ ततं॑ वततं
व॒चृय॒ तद॑पय॒त् तद॑भवत् ॒जास॥
॑ प॒रय॑ लाेक
॒ ान् प॒रय॑
भूतािन॑
॒ प॒रय॒ सवा ॒दशाे॒ दश॑। ॒जाप॑ितः थम॒जा
ऋ॒ तया॒ऽना॒ान॑म॒भसंब॑भूव॥ सद॑स॒पित॒म॑त
ु ं ॒यम॑य॒
काय᳚म्। सिनं॑ मे॒धाम॑यासषम्॥ उ᳚यव जातवेदाेऽप॒ऋ॑ ितं॒
ू ॒ म॒माव॑ह॒ जीव॑नं च॒ दशाे॑ दश॥ मा नाे॑
मम॑। प॒शꣴ

महानारायणम् 202 अय पारे


हꣳसीातवेदाे॒ गामं॒ पु॑षं॒ जग॑त्। अब॑द
॒ ॒ अाग॑ह ॒या
मा॒ पर॑ पातय॥

सवर ्देवगाय�य
पु॑षय व सहा॒य॑ महादे॒वय॑ धीमह। ताे॑ ः
चाे॒दया᳚त्॥ तपु॑षाय व॒हे॑ महादे॒वाय॑ धीमह। ताे॑ ः
चाे॒दया᳚त्॥ तपु॑षाय व॒हे॑ वत॒ डाय॑ धीमह। ताे॑ दतः
चाे॒दया᳚त्॥ तपु॑षाय व॒हे॑ चत॒ डाय॑ धीमह। ताे॑ नदः
चाे॒दया᳚त्॥ तपु॑षाय व॒हे॑ महासे॒नाय॑ धीमह। त॑
षमुखः चाे॒दया᳚त्॥ तपु॑षाय व॒हे॑ सवणप॒ाय॑ धीमह।
ताे॑ गडः चाेद
॒ या᳚त्॥ वे॒दा॒॒नाय॑ व॒हे॑ हरयग॒भाय॑
॒ या᳚त्॥ ना॒रा॒य॒णाय॑ व॒हे॑ वासदे॒वाय॑
धीमह। ताे᳚  चाेद
धीमह। ताे॑ वणुः चाेद
॒ या᳚त्॥ व॒॒न॒खाय॑ व॒हे॑
तीणद॒ꣴ ाय॑ धीमह। ताे॑ नारसꣳहः चाेद
॒ या᳚त्॥ भा॒क॒ राय॑
व॒हे॑ महुितक॒ राय॑ धीमह। ताे॑ अादयः चाे॒दया᳚त्॥
वै॒ा॒न॒राय॑ व॒हे॑ लाल॒लाय॑ धीमह। ताे॑ अः चाे॒दया᳚त्॥
का॒या॒य॒नाय॑ व॒हे॑ कयाकु॒मार॑ धीमह। ताे॑ दुगः
चाे॒दया᳚त्॥

दूवार ्सू�म
॑ ा श॒ताु॑रा। सव॑ꣳ हरत॑ मे पा॒पं॒ दूवा
स॒ह॒॒पर॑ मा दे॒वी॒ श॒तमूल ॒
दु॑व॒नाश॑नी॥ काडा᳚काडात् ॒राेह॑ ती॒ प॑ षः पष॒ पर॑ ।
ए॒वा नाे॑ दूवे॒ त॑नु स॒हे॑ण श॒तेन॑ च॥ या श॒तेन॑ त॒नाेष॑

महानारायणम् 203 सवदेवगाययः


स॒हे॑ण व॒राेह॑स। तया᳚ते देवीके व॒धेम॑ ह॒ वषा॑ व॒यम्॥
अ॑ा॒ते र॑ था॒ते॒ व॒णुा᳚ते व॒सध॑रा। शरसा॑ धार॑ यया॒म॒
र॒॒व मां पदे॒ पदे॥

मिृ �कासकम्

भूमधेनुधरणी लाे॑कधा॒रणी। उ॒त
ृ ा॑ऽस व॑राहेण
॒ ॒ कृ॒णे॒न
श॑तबा॒ना॥ मृ॒ के॑ हन॑ मे पा॒पं॒ य॒॒या दु॑कृतं॒ कृतम्। मृ॒ के᳚
॑दा॒ऽस॒ का॒यपे॑नाभ॒म॑ता। मृ॒ क॑े देह॑ मे पु॒ ं॒ व॒य
स॑व ॒ित॑तम्॥ मृ॒ के᳚ ित॑ते स॒व॒ त॒े िन॑णुद॒ मृ॑के।
तया॑ ह॒तेन॑ पापे॒न॒ ग॒छा॒म प॑रमां॒ गितम्॥

शत्रुजयमन्
यत॑ इ॒ भया॑महे॒ तताे॑ नाे॒ अभ॑यं कृध। मघ॑वछ॒ ध तव॒ त॑
ऊ॒तये॒ वषाे॒ वमृधाे॑ जह॥ व॒त॒दा व॒शपित॑वृ॒हा वमृधाे॑
व॒शी। वृषे॑ पुर॒ ए॑त नः वत॒दा अ॑भय॒रः॥ व॒त न॒
इाे॑ वृ ॒ व॒वे॑दाः। व॒त न॒तायाे॒
॒ ॑वाः व॒त न॑ पूषा
अर॑ नेमः व॒त नाे॒ बृह॒पित॑दधात॥
अापा᳚तमयुतृप
॒ ल॑ भमाध
॒ ुिन॒ शमी॑वा॒छ॑ माꣳ ऋजी॒षी। साेमाे॒
वा᳚यत॒सा वना॑िन॒ नावागं॑ ित॒माना॑िन देभुः॥

॑ जा॒नं ॑थम ॒ चाे॑ वेन


॒ ं पुर॒ ता॒ सी॑म॒तः स ॒ अा॑वः। स
बु॒ या॑ उप॒मा अ॑य व॒ाः स॒त॒ याेिन॒मस॑त॒ वव॑। याे॒ना
॑ ी। यछा॑ न॒ शम॑ स॒था᳚॥
पृ॑थव॒ भवा॑ नृ॒रा िन॒वेशन

महानारायणम् 204 मृकासूकम्


॑ ां कर॒षणी᳚म्। ई॒ र॑ꣳ सव॑भूता॒नां॒
ग॒ध॒ा॒रां दु॑राध॒षा॒ िन॒यपु
ताम॒हाेप॑ये॒ यम्॥ ी᳚मे भ॒जत। अली᳚मे न॒यत।
वणु॑मुखा॒ वै दे॒वाछदाे॑भर॒मााेक
॒ ान॑नपज॒यम॒य॑जयन्। म॒हाꣳ
इाे॒ व॑बाः षाेड॒शी शम॑ यछत॥ व॒त नाे॑ म॒घवा॑ कराेत ॒
हत॑ पा॒ानं॒ याे᳚ऽान् े॑॥ साे॒मान॒ꣴ वर॑ णं कृणु॒ ह
॑णपते। क॒ ीव॑तं॒ य अाै॑श॒जम्। शर॑रं यशम॒लं कुसी॑दं॒
त᳚न् सीदत ॒ याे᳚ऽान् े॑॥

चर॑ णं प॒वं॒ वत॑तं पुरा॒णं येन॑ पूततर॑


॒ ित दुकृ॒तािन॑। तेन॑
प॒वे॑ण श
॒ े न॑ पूता
॒ अित॑ पा॒ान॒मरा॑ितं तरे म॥ स॒जाेषा॑ इ॒
सग॑णाे म॒॒ साेम॑ं पब वृहर व॒ान्। ज॒ह शूꣳरप॒

मृधाे॑ नुद॒वाथाभ॑यं कृणुह व॒ताे॑ नः॥ स॒ म॒ा न॒ अाप॒
अाेष॑धयः सत दुम॒ातै॑ भूयासय
॒ ाेऽ
 ान् े॒ यं च॑ व॒यं
॒ः॥

अापाे॒ ह ा म॑याेभ
॒ ुव॒ता न॑ ऊ॒जे द॑धातन। म॒हे रणा॑य॒ च॑से।
याे व॑ श॒वत॑माे॒ रस॒तय॑ भाजयते॒ह न॑। उ॒श॒तीर॑ व मा॒तर॑ ।
ता॒ अरं॑ गमाम वाे॒ यय॒ या॑य॒ जव॑थ। अापाे॑ ज॒नय॑था च
नः॥

अघमषर ्णसू�म
हर॑ यं॒ व॑ णं॒ प॑े ती॒थ मे॑ देह॒ याच॑तः। य॒या॑
भु
॒ म॒साधू॑नां पा॒पेय॑ ॒ित॑हः॥ ये॒ मन॑सा वा॒चा॒ क॒ म॒णा वा
दु॑कृतं॒ कृतम्। त॒ इाे॒ व॑ णाे॒ बृह॒पित॑ सव॒ता च॑ पुनत ॒

महानारायणम् 205 अघमषणसूम्


पुन॑ पुनः॥ नमाे॒ऽये᳚ऽसम
॒ ते॒ नम॒ इा॑य॒ नमाे॒ व॑ णाय॒ नमाे
वायै॑ नमाे॒ऽः॥ यद॒पां ू॒रं यद॑मे॒यं यद॑शा॒तं
तदप॑गछतात्॥ अ॒या॒शन
॒ ाद॑तीपा॒ना॒द् य॒ उ॒ात् ॑ित॒हा᳚त्।
ताे॒ व॑ णाे रा॒जा॒ पा॒णना᳚ व॒मश॑त॥ साे॑ऽहम॑पा॒पाे व॒रजाे॒
िनमु
॒ ाे मु
॑ क॒ बषः। नाक॑य पृ
॒ मा॑ ॒ गछे ॒ ॑
सलाे॒कताम्॥ या॒स व॑ ण॒ स पुन ॒ ः॥ इ॒ मं मे॑ गे
॒ ाव॑घमषण
यमुने सरवित॒ शत॑॒ ताेमꣳ
॑ सचता॒ प॒णया। अ॒स॒॒ या
ृ व॒तत॒याऽजी॑कये णु
म॑धे ॒ ा सष
॒ ाेमय
॑ ा॥ ऋ॒ तं च॑ स॒यं
चा॒भी᳚ा॒प॒साेऽय॑जायत। तताे॒ राि॑रजायत॒ तत॑ समु॒ ाे
अ॑ण॒वः॥ स॒म
ु ॒ ाद॑ण॒वादध॑ संवस॒राे अ॑जायत। अ॒हाेर॒ ा॒ाण॑
व॒दध॒॑य मष॒ताे व॒शी॥ सूया
॒ च ॒ ॒॒मसाै॑ धा॒ता
य॑थापूव॒ म॑कपयत्। दवं॑ च पृथ॒वीं चा॒तर॑ ॒मथाे॒ सव॑ ॥
यपृ॑ थ॒याꣳ रज॑ व॒मातर॑ े व॒राेद॑सी। इ॒ माꣴतदा॒पाे व॑णः
पुन
॒ ाव॑घमष॒णः॥ पुन
॒ त ॒ वस॑वः पुन
॒ ात ॒ व॑ णः पुन
॒ ाव॑घमष॒णः।
ए॒ष भूतय॑
॒ म॒ये भुव॑नय गाे॒ा॥ ए॒ष पु॒ यकृ॑तां लाेक
॒ ा॒ने॒ष
मृ॒ याेह॑र॒मय᳚म्। ावा॑पृथ॒याेह॑र॒मय॒ꣳ सꣴ॑त॒ꣳ सव॑। स न॒
सव॒ सꣳश॑शाध॥ अा॒ वल॑ ित॒ याेित॑रह॒ म॑।
याेित॒वल॑ित॒ ा॒हम॑। याे॑ऽहम॑॒ ा॒हम॑। अ॒हम॑॒
ा॒हम॑। अ॒हमे॒वाहं मां जु॑हाेम॒ वाहा᳚॥ अ॒का॒य॒का॒य॑वक॒
 णी
ते॒नाे ूण
॑ ॒हा गु॑त॒पगः। व॑ णाे॒ऽपाम॑घमष॒णता᳚त् पा॒पात्
मु॑ यते॥ र॒जाेभूम॑व॒माꣳ राेद॑यव॒ व॑दत॒ धीरा᳚॥
अाा᳚समु॒ ः ॑थ॒मे वध॑म॒नय॑॒जा भुव॑नय॒ राजा᳚। वृषा॑
प॒वे॒ अध॒ सानाे॒ अये॑ बृह॒ साेमाे॑ वावृधे सवा॒न इदु॑॥

महानारायणम् 206 अघमषणसूम्


दुगनर स�
ू रम
जा॒तवे॑दसे सनवाम॒ साेम॑मरातीय॒ताे िनद॑हाित॒ वेद॑। स न॑

॒ ण॒ वा॑ ना॒वेव॒ सधुं॑ दुर॒ताऽय॒ः॥ ताम॒व॑णा॒


पष॒दित॑ दुगा
तप॑सा वल॒ तीं वै॑राेच॒नीं क॑मफ॒ले षु ॒ जुा᳚म्। दुगा
॒ दे॒वीꣳ
॒ र॑ स तरसे॒ नम॑॥ अे॒ वं पा॑रया॒ नयाे॑
शर॑ णम॒हं प॑े सत
अ॒ान् व॒तभ॒रित॑ दुगा
॒ ण॒ वा᳚। पू॑ पृ॒ वी ब॑ल
॒ ा न॑ उ॒वी
भवा॑ ताे॒काय॒ तन॑याय॒ शंयाेः॥ वा॑िन नाे दुग
॒ हा॑ जातदेव॒
सधुं ॒ न ना॒वा दु॑र॒ताऽित॑ पष। अे॑ अि॒वन॑सा
गृणा॒नाे᳚ऽाकं॑ बाेयव॒ता त॒नूना᳚म्॥ पृत
॒ ॒ना॒जत॒ꣳ
सह॑मानमु
॒ म॒ꣳ ॑वेम पर॒मात् स॒धथा᳚त्। स न॑ पष॒दित॑
दुगा
॒ ण॒ वा॒ ाम॑े॒वाे अित॑दु र॒ताय॒ः॥

॒ाेष॑ क॒ मीड ाे॑ अव॒रेषु॑ स॒ना॒ हाेता॒ नय॑॒ सस॑। वां चा᳚े
त॒नुव॑ं प॒य॑वा॒यं॑ च॒ साैभ॑ग॒माय॑जव॥ गाेभ॒जु॑म॒युजाे॒
िनष॑ं॒ तवे᳚ व॑णाे॒रनु ॒ संच॑ रेम। नाक॑य पृ
॒ म॒भ सं॒वसा॑नाे॒
वैण॑वीं लाे॒क इ॒ ह मा॑दयताम्॥

व्या�ितहोममन्त
भूर॑म॒ये॑ पृथ॒यै वाहा॒ भुवाेऽं॑ वा॒यवे॒ऽतर॑ ाय॒ वाहा॒
सव॒र॑माद॒याय॑ द॒वे वाहा॒ भूभुव॒ सव॒रं॑ च॒म॑से द॒यः
वाहा॒ नमाे॑ दे॒वेय॑ व॒धा प॒तृयाे॒ भूभुव॒ सवर॒ ॒माेम॥

महानारायणम् 207 दुगासूम्


॒ ये॑ पृथ॒यै वाहा॒ भुवाे॑ वा॒यवे॒ऽतर॑ ाय॒ वाहा॒
भूर
सव॑राद॒याय॑ द॒वे वाहा॒ भुभुव॒ सव॑॒म॑से द॒यः वाहा॒
नमाे॑ दे॒वेय॑ व॒धा प॒तृयाे॒ भूभुव॒ सव॒र॒ अाेम॥

॒ ये॑ च पृथ॒यै च॑ महत


भूर ॒ े च॒ वाहा॒ भुवाे॑ वा॒यवे॑ चा॒तर॑ ाय
च मह॒ते च॒ वाहा॒ सव॑राद॒याय॑ च द॒वे च॑ मह॒ते च॒ वाहा॒
भूभुव॒ सव॑॒म॑से च॒ न॑ेय द॒य॑ मह॒ते च॒ वाहा॒ नमाे॑
दे॒वे य॑ व॒धा प॒तृयाे॒ भूभुव॒ सव॒महर॒ ाेम्॥

�ानप्राप्त्यथार् होम
पाह नाे अ एन॑से वा॒हा। पाह नाे ववेद॑से वा॒हा। यं
पाह वभाव॑साे वा॒हा। सव पाह शत॑ताे वा॒हा॥

पा॒ह नाे॑ अ॒ एक॑या। पा॒ु॑त ॒तीय॑या। पा॒ूज॑ तृत


॒ ीय॑या। पा॒ह
गी॒भ॑त॒सृभ॑वसाे॒ वाहा᳚॥

वेदािदस्मरणाय जपमन्त
यछद॑सामृष॒भाे व॒॑प॒छदाे᳚य॒छदा॑ꣴयाव॒वेश॑। सचाꣳ
शः पुराेवाचाे॑पिन॒षदाे᳚ ये
॒ इ॑ ॒याय॒ ऋष॑याे॒ नमाे॑
दे॒वे य॑ व॒धा प॒तृयाे॒ भूभुव॒ सव॒छद॒ अाेम॥

नमाे॒ ॑णे धा॒रणं॑ मे अ॒विन॑राकरणं धा॒रय॑ता भूयासं॒ कण॑याेः


ुत
॒ ं मा याे᳚ं॒ ममा॒मुय॒ अाेम॥

महानारायणम् 208 ानायथा हाेममाः


तपः प्रसा
ऋ॒ तं तप॑ स॒यं तप॑ ुत
॒ ं तप॑ शा॒तं तपाे॒ दम॒तप॒ शम॒तपाे॒
दानं॒ तपाे॒ यं॒ तपाे॒ भूभुव॒ सव॒ै॒तदुपा᳚यै॒तप॑॥

यथा॑ वृ ॒ धाे वा᳚ये॒वं पुय॑य क॒ मणाे॑


॒ य॑ सं॒पुप॑तय दूरा॒
दूरा॒
॒ धाे वा॑ित॒ यथा॑ऽसधा॒रां क॒ तेऽव॑हतामव॒ामे॒ युवे॒ युवे॒
॒ म॒मृता॑दा॒ानं॑ जुग
हवा॑ व॒य॑याम क॒ त प॑ितया॒मीयेव ॒ ुसे᳚त्॥

दहरिवद्
अ॒णाेरणी॑याह॒ताे मही॑याना॒ा गुहा॑यां॒ िनह॑ताेऽय ज॒ताेः।
तम॑तं पयित वीतशाे॒काे धा॒तः ॒सादा᳚हम
॒ ान॑मीशम्॥ स॒
ा॒णाः ॒भव॑त॒ ता᳚त् स॒ाचष॑ स॒मध॑ स॒ ज॒ाः। स॒
इ॒ मे लाेक
॒ ा येषु ॒ चर॑ त ा॒णा गुह॒ ाश॑या॒ह॑ताः स॒ स॑॥ अत॑
समु॒ ा ग॒रय॑॒ सवे॒ऽात् यद॑ते॒ सध॑व॒ सव॑पाः। अत॑॒
ै॑ भूतत॑
वा॒ अाेष॑धयाे॒ रसा᳚ येनष ॒ यतरा॒ा॥ ॒ा दे॒वानां
पद॒वीः क॑वी॒नामृष॒वा॑णां मह॒षाे मृग
॒ ाणा᳚म।् ये॒नाे गृा॑णा॒ꣴ
वध॑ित॒वना॑ना॒ꣳ साेम॑ प॒व॒मये॑ित॒ रे भन
॑ ्॥ अ॒जामेकां॒
लाेह॑तशकृ॒णां ब॒ं ॒जां ज॒नय॑ती॒ꣳ स॑पाम्। अ॒जाे ेकाे॑
जुष
॒ मा॑णाेऽनुश
॒ त ॒ भाे॑गा॒मजाे᳚ऽयः ॥ ह॒ꣳसः
े े॒ जहा᳚येनां भु
श॑च॒षस॑रतर॒साेता॑ वेद॒षदित॑थदुराेण॒सत्।
नृष
॒ ॑रस ॑ ॒सद॒ा गाेज
॒ ॑ त॒साेम ॒ ा ऋ॑त॒जा अ॑॒जा ऋ॒ तं बृह॒ त्॥

महानारायणम् 209 तपः शंसा


घतृ स�
ू म्
घृत
॒ ं म॑मरे घृत
॒ म॑य॒ याेिन॑घृत
॒ े ॒ताे घृत
॒ मु॑वय॒ धाम॑।
अ॒नु ॒ व॒धमाव॑ह मा॒दय॑व॒ वाहा॑कृतं वृषभ व ह॒यम्॥
स॒म
ु ॒ ादूम
॒ मधु॑मा॒ꣳ उदा॑रदुपा॒ꣳशना॒ सम॑मृत॒वमा॑नट् । घृत
॒ य॒ नाम॒
गुं॒ यदत॑ ज॒ा दे॒वाना॑म॒मृत॑य॒ नाभ॑॥ व॒यं नाम॒ ॑वामा
॒ ेना॒न् य॒े धा॑रयामा॒ नमाे॑भः। उप॑ ॒ा ॑णवछ॒यमा॑नं॒
घृत
चत॑ाेऽवमीाै॒र ए॒तत्॥ च॒वार॒ ा॒ याे॑ अय॒ पादा॒ े
॒ ाे राे॑रवीित म॒हाे दे॒वाे
शी॒षे स॒ हता॑साे अ॒य। िधा॑ ब॒ाे वृ॑षभ
मयाꣳ ु ॒ मा॑नं॒ गव॑ दे॒ वासाे॑
॒ अाव॑वेश॥ िधा॑ ह॒तं प॒णभ॑ग
घृत॒मव॑वदन्। इ॒ एक॒ ꣳ सूय॒ एक॑ं जजान वेन
॒ ादेक॑ꣴ व॒धया॒
िन॑तः॥

याे दे॒वानां थ॒मं पुर॒ ता॒ा॒धयाे॑ ॒ाे म॒हष॑। ह॒र॒ य॒ग॒भ


प॑यत॒ जाय॑मान॒ꣳ स नाे॑ दे॒वः शभ
॒ या॒ ृया॒ संयु॑नु॥
या॒परं ॒ नाप॑रम
॒ त॒ क॒त् या॒ाणी॑याे॒ न यायाे᳚ऽत॒
क॑त्। वृ
॒ इ॑ व तधाे द॒व ित॑॒येक॒तेने॒दं पूण
॒ पु॑षेण॒
सवम्॥

संन्याससू�म
न कम॑णा न ॒जया॒ धने॑न॒ यागे॑नैके अमृत॒वमा॑न॒शः। परे॑ ण॒
नाकं॒ िनह॑तं॒ गुहा॑यां व॒ाज॑दे॒तत॑याे व॒शत॑॥
वे॒दा॒त॒व॒ान॒सिन॑ता॒थाः संया॑सयाेग
॒ ात॑यः श॒सवा᳚। ते
॑लाे॒के त ॒ परा᳚तकाले॒ परा॑मृता॒त् पर॑ मुयत॒ सवे॥ द॒॒ं

महानारायणम् 210 घृतसूम्


व॒पा॒पं प॒रमे᳚मभूतं॒ यपु॑ डर॒कं पुर॒ म॑यस॒ꣴथम्। त॒ा॒प॒ द॒ं
ग॒गनं॑ वशाेक॒त॑न् यद॒ततदुपा॑सत॒यम्॥ याे वेदादाै व॑रः
ाे॒ाे॒ वे॒दाते॑ च ॒ित॑तः। तय॑ ॒कृित॑लन॒य॒ य॒ पर॑  स
म॒हे॑रः॥

्नरनष्स�
ू रम
9
स॒ह॒॒शीर्षं दे॒वं॒ व॒ां॑ व॒शं॑भुवम्। वं॑ ना॒राय॑णं दे॒व॒म॒रं॑
पर॒मं प॒दम्। व॒त॒ पर॑ मा॒यं॒ व॒ं ना॑राय॒णꣳ ह॑रम्।
व॑मे॒वेद पु॑ष॒तद् व॒मप
ु ॑जीवित। पितं॒ व॑या॒े॑रꣳ॒
शा॑तꣳ श॒वम॑युतम्। ना॒राय॒णं म॑हाे॒यं॒ व॒ाा॑नं प॒राय॑णम्।
ना॒राय॒ण प॑राे याे॒ित॒रा॒ा ना॑राय॒णः प॑रः। ना॒राय॒ण प॑रं
॒॒त॒वं ना॑राय॒णः प॑रः। ना॒राय॒ण प॑राे या॒ता॒ या॒नं ना॑राय॒णः
प॑रः। य॑ क॒ ॑गत् स॒व॒ ॒ यते᳚ ूय॒तेऽप॑ वा॥

अत॑ब॒ह॑ तस॒व॒ या॒य ना॑राय॒णः थ॑तः। अन॑त॒मय॑यं


ु ॒ ेऽतं॑ व॒शं॑भुवम्। प॒॒काे॒श॑तीका॒श॒ꣳ ॒दयं॑
क॒ वꣳ स॑म
चाय॒धाेमु॑खम्। अधाे॑ िन॒ा व॑तया॒ते॒ ना॒यामु॑पर॒ ित॑ित।
वा॒ल॒मा॒लाकु॑लं भा॒ित॒ व॒या॑ऽयत॒नं म॑हत्। सत॑तꣳ
श॒लाभ॑त ॒ लब॑याकाेश॒सिं न॑भम्। तयाते॑ सष॒रꣳ सूं

त᳚न् स॒व ित॑तम्। तय॒ मये॑
म॒हान॑गव॒ाच॑व॒ताे॑मुखः। साेऽ॑भु॒ वभ॑जन्
ित॒॒ाहा॑रमज॒रः क॒ वः। ित॒य॒गूव
॒ म॑धःशा॒यी॒ र॒मय॑तय॒

“स॒ह॒॒शीष॑म्” इित भवतयं, क “स॒ह॒॒शीर्॑ षम्” इित शवचनम्


9

महानारायणम् 211 नारायणसूम्


सत॑ता। सं॒ता॒पय॑ित वं दे॒हमापा॑दतल॒ मत॑कः। तय॒ मये॒
वि॑शखा अ॒णीयाे᳚वा य॒वथ॑तः। नी॒लताे॑यद॑मय॒था॒द्
व॒ु॑े खेव॒ भाव॑रा। नी॒वार॒शूक॑वत् त॒वी॒ पी॒ता भा᳚वय॒णूप॑मा।
तया᳚ शखा॒या म॑ये प॒रमा᳚ा य॒वथ॑तः। स ॒ स शव॒
स हर॒ से॒ साेऽरः पर॒मः व॒राट् ॥

आिदत्योपासनमन्त
अा॒द॒याे वा ए॒ष ए॒त॒डलं॒ तप॑ित॒ त॒ ता ऋच॒त॒ चा
म॑डल॒ ꣳ स ऋ॒ चां लाेक
॒ ाेऽथ॒ य ए॒ष ए॒त॑॒डले॒ ऽचद॒यते॒
तािन॒ सामा॑िन॒ स सा॒ां लाेक
॒ ाेऽथ॒ य ए॒ष ए॒त॑॒डले॒ ऽचष॒
पु॑ष॒तािन॒ यजूꣳ
॑ ष॒ स यजुष
॑ ा मडल॒ ꣳ स यजु॑षां लाेक
॒ ः सैषा
॒येव॑ व॒ा त॑पित॒ य ए॒षाे᳚ऽतरा॑द॒ये ह॑र॒ मय॒ पु॑षः॥

अा॒द॒याे वै तेज॒ अाेजाे॒ बलं॒ यश॒॒ ाे॑मा॒ा मनाे॑


म॒युमनु॑मृ ॒ युः स॒याे म॒ाे वा॒युरा॑का॒शः ा॒णाे लाे॑कपा॒लः कः
॒ ृताे॑ जी॒वाे व॑ कत॒मः व॑यं॒भु ै॒तदमृ॑त
कं कं तस॒यम॑मम
ए॒ष पु॑ष ए॒ष भूताना॒
॒ मध॑पित॒॑ण॒ सायु
॑ यꣳ
सलाे॒कता॑मााेये॒तासा॑मे॒व दे॒वता॑ना॒ꣳ सायु॑यꣳ सा॒ता॑ꣳ
समानलाे॒कता॑मााेित॒ य ए॒वं वेदे᳚युपिनषत्॥

िशवोपासनमन्त्
िनध॑नपतये॒ नमः। िनध॑नपतातकाय॒ नमः। ऊवाय॒ नमः।
ऊवलाय॒ नमः। हरयाय॒ नमः। हरयलाय॒ नमः।
सवणाय॒ नमः। सवणलाय॒ नमः। दयाय॒ नमः। दयलाय॒

महानारायणम् 212 अादयाेपासनमाः


नमः। भवाय॒ नमः। भवलाय॒ नमः। शवाय॒ नमः। शवलाय॒
नमः। शवाय॒ नमः। शवलाय॒ नमः। वलाय॒ नमः।
वललाय॒ नमः। अााय॒ नमः। अालाय॒ नमः। परमाय॒
नमः। परमलाय॒ नमः। एतसाेमय॑ सूय॒य॒ सवल॑ꣴ
थाप॒य॒ित॒ पाणमं॑ पव॒म्॥

स॒ाेजा॒तं ॑पा॒म॒ स॒ाेजा॒ताय॒ वै नमाे॒ नम॑। भ॒वे भ॑वे॒


नाित॑भवे भवव॒ माम्। भ॒वाे॑वाय॒ नम॑॥ वा॒म॒दे॒वाय॒ नमाे᳚
॒ ाय॒ नम॑ े॒ाय॒ नमाे॑ ॒ाय॒ नम॒ काला॑य॒ नम॒
ये
कल॑ वकरणाय॒ नमाे॒ बल॑ वकरणाय॒ नमाे॒ बला॑य॒ नमाे॒
बल॑ मथनाय॒ नम॒ सव॑भूतदमनाय॒ नमाे॑ म॒नाे॑नाय॒ नम॑॥
अ॒घाेरे᳚याेऽथ॒ घाेरे᳚याे॒ घाेरघ
॒ ाेर॑तरे यः। सवेय॒ सव॒शवे याे॒
नम॑ते अत ॒॑पेयः॥ तपु॑षाय व॒हे॑ महादे॒वाय॑ धीमह।
॒ या᳚त्॥ ईशानः सव॑वा॒ना॒मीरः सव॑भूता॒नां॒
ताे॑ ः चाेद
ाध॑पित॒॒णाेऽध॑पित॒ा॑ श॒वाे मे॑ अत सदाश॒वाेम्॥

नमाे हरयबाहवे हरयवणाय हरयपाय


हरयपतयेऽबकापतय उमापतये पशपतये॑ नमाे॒ नम॑॥ ऋ॒ तꣳ

॒ षं॑ कृण॒प॑लम्। ऊ॒व रे॑तं व॑पा॒ं॒


स॒यं प॑रं ॒॒ पु
व॒॑पाय॒ वै नमाे॒ नम॑॥ सवाे॒ वै ॒तै॑ ॒ाय॒ नमाे॑
अत। पु॑षाे॒ वै ॒ः स॒हाे नमाे॒ नम॑। वं॑ भूतं॒ भुव॑नं च॒ं

॒ जा॒तं जाय॑मानं च॒ यत्। सवाे॒ े॑ष ॒तै॑ ॒ाय॒ नमाे॑


ब॑धा
अत॥ काय॒
॒ चे॑तसे मी॒ढ॑माय॒ तय॑से। वाे॒चेम॒ शंत॑मꣳ ॒दे।
सवाे॒ े॑ष ॒तै॑ ॒ाय॒ नमाे॑ अत॥

महानारायणम् 213 शवाेपासनमाः


व�
ृ िवशेषस्यािभधानम
यय॒ वैक॑यहाे॒हव॑णी भवित॒ येव
॒ ायाऽ॑तयत॒यथाे॒
ित॑यै॥

( कृ॒णु॒ व पाज॒ इित॒ प॑। )

भदू ेवताकमन्त
अद॑ितदे॒वा ग॑ध॒वा म॑नु ॒ या᳚ प॒तराेऽस॑रा॒तेषा॑ꣳ सवभतानां
ू॒  मा॒ता
मे॒दनी॑ मह॒ता म॒ही सा॑व॒ी गा॑य॒ी जग॑युव
॒ ी पृ॒ वी ब॑ल
॒ ा
वा॑ भूता
॒ क॑त॒मा काया सा स॒येय॒मृतेित॑ वस॒ः॥

सन्ध्यावन्दनमन
अापाे॒ वा इ॒ दꣳ सव॒ वा॑ भूतायाप॑
॒  ा॒णा वा अाप॑ प॒शव॒
॒ ाप॑ स॒ाडापाे॑ व॒राडाप॑
अापाेऽ॒मापाेऽमृ॑तम
व॒राडाप॒छदा॒ꣴयापाे॒ याेती॒ꣴयापाे॒ यजूꣴयाप॑
॒  स॒यमाप॒
सवा॑ दे॒वता॒ अापाे॒ भूभव
ु ॒ सव॒राप॒ अाेम॥

अाप॑ पुनत पृथ॒वीं पृ॑ थ॒वी पूता


॒ पु॑नात ॒ माम्। पुन
॒ त ॒
॑ण॒पित॒॑ पूता
॒ पुन
॑ ात ॒ माम्॥ यदुछ॑ ॒मभाे᳚यं॒ या॑

॒ तं॒ मम॑। सव॑ पुनत ॒ मामापाे॑ऽस॒तां च॑ ित॒ह॒ꣴ वाहा᳚॥


दुर॑

॑ ृ ते॒यः। पापेयाे॑ र॒ताम्।


अ मा मयु मयुपतय मयुक
यदा पाप॑मका॒षम्। मनसा वाचा॑ हता॒याम्। पामुदरे॑ ण

महानारायणम् 214 वृवशेषयाभधानम्


श॒ा। अह॒ तद॑वल ॒पत। यक॑ दुर॒तं मय॑। इदमहं
॒ ाै। सये याेितष जुहाे॑म वा॒हा॥
माममृ॑तयाेन

॑ ृ ते॒यः। पापेयाे॑ र॒ताम्।


सूय मा मयु मयुपतय मयुक
यािया पाप॑मका॒षम।् मनसा वाचा॑ हता॒याम्। पामुदरे॑ ण
श॒ा। राि॒तदव॑ल॒पत। यक॑ दुर॒तं मय॑। इदमहं
॒ ाै। सूये याेितष जुहाे॑म वा॒हा॥
माममृ॑तयाेन

अाेमयेका॑रं ॒। अदेवता ॑ इया॒षम।् गायं छदं


परमां॑ स॒ पम्। सायुयं व॑िनयाे॒गम्॥

अाया॑त ॒ वर॑ दा दे॒वी॒ अ॒रं॑ ॒ संम॑तम्। गा॒य॒ीं छद॑सां मा॒तेदं


॑ जुष
॒ व॑ मे॥ यदा᳚कु॑ ते पा॒पं॒ तदा᳚ित॒मुय॑ते।
यािया᳚कु॑ ते पा॒पं॒ तािया᳚ित॒मुय॑ते। सव॑व॒णे म॑हादे॒व॒
स॒याव॑े स॒रव॑ित॥ अाेजाे॑ऽस॒ सहाे॑ऽस॒ बल॑ मस॒ ाजाे॑ऽस
दे॒वानां॒ धाम॒ नामा॑ऽस॒ व॑मस व॒ायु॒ सव॑मस
स॒वायरु ॒ भ॑भूराें गायीमावा॑हया॒म॒ सावीमावा॑हया॒म॒
सरवतीमावा॑हया॒म॒ छदषीनावा॑हया॒म॒ यमावा॑हया॒म॒
गायिया गायी छदाे वाम ऋषः सवता देवताऽमुखं
ा शराे वणुदयꣳ ः शखा पृथवी याेिनः
ाणापानयानाेदानाना साणा ेतवणा सांयायनसगाेा
गायी चतवशयरा िपदा॑ षु॒॒ पशीषाेपनयने विनयाे॒ग॒
ॐ भूः। ॐ भुवः। अाेꣳसवः। ॐ महः। ॐ जनः। ॐ तपः।
  रे᳚यं॒ भगाे॑ दे॒वय॑ धीमह। धयाे॒
अाेꣳ स॒यम्। ॐ तस॑व॒तव

महानारायणम् 215 सयावदनमाः


याे न॑ चाे॒दया᳚त्। अाेमापाे॒ याेती॒ रसाे॒ऽमृतं॒ ॒ भूभव
ु ॒
सव॒राेम॥

उ॒मे॑ शख॑ रे जा॒ते॒ भूयां


॒ प॑वत॒मूध॑िन।
 ा॒णे᳚याेऽय॑नुा॒ता॒
ग॒छ दे॑व य॒थास॑खम्॥ तताे मया वरदा वे॑दमा॒ता॒ चाेदयती
पवने᳚ जा॒ता। अायुः पृथयां वणं ॑व॒च॒सं॒ मं दवा
जातं ॑लाे॒कम्॥

घृण॒ सूय॑ अाद॒याे न भा॑ वा॒य॑रम्। मधु॑ रत॒ त॑सम्।


स॒यं वै तस॒मापाे॒ याेती॒ रसाेऽ
॒ मृतं॒ ॒ भूभुव॒ सव॒राेम॥

्नसु््र रम
॑मेत ॒ माम्। मधु॑मेत ॒ माम्। ॑मे॒व मधु॑मेत ॒ माम्। याते॑ साेम
॒जा व॒साेऽभ॒ साे अ॒हम्। दुव॑॒हदु॑वह। याते॑ साेम
ा॒णाꣴतां जु॑हाेम। िस॑पण॒मया॑चतं ा॒णाय॑ दात्।
॒॒ह॒यां वा ए॒ते ॑त। ये ा᳚॒णास॑पण॒ पठ॑ त। ते साेम॒
ा॑वत। अा॒ स॒ह॒ात् प॒ं पुन॑त। अाेम्॥

॑ मे॒धया᳚। मधु॑ मे॒धया᳚। ॑मे॒व मधु॑ मे॒धया᳚॥ अ॒ा नाे॑ देव
सवतः ॒जाव॑सावी॒ साैभ॑गम्। परा॑ दुव॑
॒ यꣳ सव। वा॑िन
देव सवतदुर॒तािन॒ परा॑सव। य॒ं त॒ अास॑व॥ मधु ॒ वाता॑
ऋताय॒ते मधु॑ रत॒ सध॑वः। मावी᳚नः स॒वाेष॑धीः। मधु ॒

॒ ाेषस॒ मधु॑म॒पाथ॑व॒ꣳ रज॑। मधु ॒ ाैर॑त नः प॒ता।


न॑मुत
मधु॑मााे॒ वन॒पित॒मधु॑माꣳ अत ॒ सूय॑।
 मावी॒गावाे॑ भवत नः।
य इ॒ मं िस॑पण॒मया॑चतं ा॒णाय॑ दात्। ूण॒
॒ ह॒यां वा ए॒ते

महानारायणम् 216 िसपणम्


॑त। ये ा᳚॒णास॑पण॒ पठ॑ त। ते साेम॒ ा॑वत। अा॒
स॒ह॒ात् प॒ं पुन॑त। अाेम्।

॑ मे॒धवा᳚। मधु॑ मे॒धवा᳚। ॑मे॒व मधु॑ मे॒धवा᳚॥ ॒ा दे॒वानां


पद॒वीः क॑वी॒नामृष॒वा॑णां महष
॒ ाे मृग
॒ ाना᳚म्। ये॒नाे गृा॑णा॒ꣴ
वध॑ित॒वना॑ना॒ꣳ साेम॑ प॒व॒मये॑ित॒ रे भ॑न्॥ ह॒ꣳसः श॑च॒षद्
वस॑रतर॒साेता॑ वेद॒षदित॑थदुराेण॒सत्। नृष
॒ ॑रस
॒ ॑ तस
॒ द्
याे॑म॒सद॒ा गाे॒जा ऋ॑त॒जा अ॑॒जा ऋ॒ तं बृह॒ त्॥ ऋ॒ चे वा॑ ॒चे
वा॒ समत् ॑वत स॒रताे॒ न धेना᳚। अ॒त॒दा मन॑सा
पूयमा॑ ॒ य॒ धारा॑ अ॒भचा॑कशीम॥ ह॒र॒ ययाे॑ वेत॒साे मय॑
॒ नाः। घृत
अासाम्। त᳚न् सप॒णाे म॑धक
ु ॒ ृ कु॑ला॒यी भज॑ाते॒ मधु॑
दे॒वता᳚यः। तया॑ऽसते॒ हर॑ यः स॒ितरे ᳚ व॒धां दुहा॑ना अ॒मृत॑य॒
धारा᳚म्॥ य इ॒ दं िस॑पण॒मया॑चतं ा॒णाय॑ दात्। वी॒रह॒ ॒यां वा
ए॒ते ॑त। ये ा᳚॒णास॑पण॒ पठ॑ त। ते साेम॒ ा॑वत। अा॒
स॒ह॒ात् प॒ं पुन॑त। अाेम्।

रेधनस�
ू रम
मे॒धा दे॒वी जुष
॒ मा॑णा न॒ अागा᳚॒ाची॑ भ॒ा स॑मन॒यमा॑ना। वया॒
जुा॑ नुद॒ मा॑ना दुा᳚
॒ न् बृह॒ ॑देम व॒दथे॑ सव
॒ ीरा᳚॥ वया॒ जु॑
ऋ॒ षभ॑वित देव॒ वया॒ ा॑ग॒ती॑॒त वया᳚। वया॒ जु॑॒ं
व॑दते वस ॒ सा नाे॑ जुषव॒ व॑णाे न मेधे॥ मे॒धां म॒ इाे॑
ददात मे॒धां दे॒वी सर॑ वती। मे॒धां मे॑ अ॒ना॑वुभ
॒ ावाध॑ां॒
पुक॑रजा॥ अ॒स॒रास॑ च॒ या मे॒धा ग॑ध॒वेषु॑ च॒ यन॑। दैवीं
मे॒धा सर॑ वती॒ सा मां मे॒धा सर॒ भ॑जुषता॒ꣴ वाहा᳚॥ अा मां मे॒धा

महानारायणम् 217 मेधासूम्


सर॒ भ॑व॒॑पा॒ हर॑ यवणा॒ जग॑ती जग॒या। ऊज॑वती॒ पय॑सा॒
पव॑माना॒ सा मां मे॒धां स॒ ती॑का जुषताम्॥ मय॑ मे॒धां मय॑
॒जां मय॒तेजाे॑ दधात ॒ मय॑ मे॒धां मय॑ ॒जां मयी॑ इ॒यं
द॑धात ॒ मय॑ मे॒धां मय॑ ॒जां मय॒ सूयाे॒ ाजाे॑ दधात॥

मतृ ्युसू�म
॒ ृतं॑ न॒ अाग॑वैवव॒ताे नाे॒ अभ॑यं कृणाेत। प॒ण
अपै॑त मृ॒ युरम
वन॒पते॑रवा॒भ न॑ शीयताꣳ र॒यः सच॑तां न॒ शची॒पित॑॥ परं॑

॒ रे॑ ह॒ पथां॒ यते॒ व इत॑राे देवय


मृयाे॒ अनुप ॒ ाना᳚त्। च॑ ते
व॒ते ते᳚ वीम॒ मा न॑ ॒जाꣳ र॑रषाे॒ माेत वी॒रान्॥ वातं॑ ा॒णं
॑ य गाे॒पाः। स नाे॑
मन॑सा॒ऽवार॑ भामहे ॒जाप॑ितं॒ याे भुवन
मृ॒ याेा॑यतां॒ पावꣳह॑साे॒ याेजी॒वा ज॒राम॑शीमह॥
अ॒म
ु ॒ ॒भूया॒दध॒ य॒मय॒ बृह॑पते अ॒भश॑ते॒रमु॑ः।
याै॑हताम॒ना॑ मृ॒ युम॑ाे॒वाना॑मे भ॒षजा॒ शची॑भः॥ हर॒ꣳ
हर॑ त॒मनु॑यत दे॒वा व॒येशा॑नं वृष॒भं म॑ती॒नाम्। ॒ स॑प॒मनु॑
मे॒दमागा॒दय॑नं॒ मा वव॑धी॒व॑मव॥ शकै॑र॒म॑धा॒न उ॒भाै
॒ याे॑ऋ॒वाऽित॑ मृ॒ युं त॑राय॒हम्॥ मा
लाे॒काै स॑नेम॒हम्। उ॒भयाे᳚लाेक
छ॑ दाे मृयाे॒ मा व॑धी॒मा मे॒ बलं॒ ववृ॑हाे॒ मा माे॑षीः। ॒जां मा
मे॑ ररष॒ अायु ॒ ॑सं वा ह॒वषा॑ वधेम॥ मा नाे॑
॑  नृच
ु ॒ मा नाे॑ अभक
म॒हात॑मत ॒ ं मा न॒ उ॑तमुत
॒ मा न॑ उ॒तम्। मा
नाे॑ वधीः प॒तरं ॒ माेत मा॒तरं॑ ॒या मा न॑त॒नुवाे॑  ररषः॥
मा न॑ताे॒के तन॑ये॒ मा न॒ अायु॑ ष॒ मा नाे॒ गाेषु ॒ मा नाे॒ अे॑षु

महानारायणम् 218 मृयुसूम्


ररषः। वी॒राा नाे॑  भाम॒ताे व॑धीह॒ व॑ताे॒ नम॑सा वधेम
ते॥

जा॑पते॒ न वदे॒ताय॒याे वा॑ जा॒तािन॒ पर॒ता ब॑भूव।


यका॑माते जुमताे
॒ ॑ अत व॒यꣴ या॑म॒ पत॑याे रयी॒णाम्॥
व॒त॒दा व॒शपित॑वृ॒हा व॒मृधाे॑ व॒शी। वृषे॑ पुर॒ ए॑त नः
वत॒दा अ॑भय॒रः॥ य॑बकं यजामहे सग॒धं पु॑॒वध॑नम्।
उ॒वा॒॒कम॑व॒ बध॑नाृ॒ याेम॑ीय॒
ु माऽमृता᳚त्॥ ये ते॑ स॒ह॑म॒युतं॒
पाशा॒ मृयाे॒ मया॑य॒ हत॑वे। तान् य॒य॑ मा॒यया॒
सवा॒नव॑यजामहे॥ मृ॒ यवे॒ वाहा॑ मृ॒ यवे॒ वाहा᳚॥

पापिनवारका मन्त्
दे॒वकृ॑त॒यैन॑साेऽव॒यज॑नमस॒ वाहा᳚।
म॒नु ॒ य॑कृत॒यैन॑साेऽव॒यज॑नमस॒ वाहा᳚।
प॒तृकृ॑त॒यैन॑साेऽव॒यज॑नमस॒ वाहा᳚।
अा॒कृ॑त॒यैन॑साेऽव॒यज॑नमस॒ वाहा᳚।
अ॒यकृ॑त॒यैन॑साेऽव॒यज॑नमस॒ वाहा᳚।
अ॒कृ॑त॒यैन॑साेऽव॒यज॑नमस॒ वाहा᳚। य॒वा च॒ नं॒
चैन॑कृ॒म तया॑व॒यज॑नमस॒ वाहा᳚। यव॒पत॑॒
जा॑त॒ैन॑कृ॒म तया॑वय
॒ ज॑नमस॒ वाहा᳚। यसष
॒ ु
॑ ॒
जा॑त॒ैन॑कृ॒मतया॑व॒यज॑नमस॒ वाहा᳚।
य॒ाꣳस॒ाव॑ाꣳस॒ैन॑कृ॒म तया॑व॒यज॑नमस॒ वाहा᳚। एनस
एनसाेऽवयजनम॑स वा॒हा॥

महानारायणम् 219 पापिनवारका माः


याे॑ देवाकृ॒म ज॒या॑ गु
॒ मन॑साे वा॒ यु॑ती देवह
॒ ेड॑नम्। अरा॑
वा॒याे नाे॑ अ॒भ दु॑ना॒यते॒ त॒न् तदेनाे॑ वसवाे॒ िनधे॑तन॒
वाहा᳚॥

कामोऽकाष�त् मन्युरकाष�त
कामाेऽकाषीमाे॒ नमः। कामाेऽकाशीकामः कराेित नाहं कराेम
कामः कता नाहं कता काम॑ कार॒यता नाहं॑ कार॒यता एष ते
काम कामा॑य वा॒हा॥

मयुरकाषीमाे॒ नमः। मयुरकाषीयुः कराेित नाहं कराेम


मयुः कता नाहं कता मयु॑ कार॒यता नाहं॑ कार॒यता एष ते
मयाे मय॑वे वा॒हा॥

िवरजाहोममन्त्
ितलाुहाेम सरसाꣳ सपान् गधार मम चे रम॑त वा॒हा॥
गावाे हरयं धनमपानꣳ सवेषाꣴ ॑यै वा॒हा॥ यं च
लं च पुं च कित॑ चाऽनृ॒ यताम्। यं ब॑पु
॒ ताम्।
ामेधे जाः संददा॑त वा॒हा॥ ितलाः कृणात॑लाः
े॒ता॒तलाः साैया व॑शानुग
॒ ाः। ितलाः पुनत॑ मे पा॒पं॒
यकद् दुरतं म॑य वा॒हा॥ चाेर॒ यां न॑वा॒ं॒ ॒॒हा
गु॑त॒पगः। गाेतेयꣳ स॑रापा॒नं॒ ूणहया ितला शातꣳ
शमय॑त वा॒हा॥ ी ली पुी कित॑ चाऽनृ॒ यताम्।
यं ब॑पु
॒ ताम्। ामेधे ा त जातवेदः संददा॑त वा॒हा॥
ाणापानयानाेदानसमाना मे॑ शय॒तां॒ याेित॑रह॒ ं व॒रजा॑

महानारायणम् 220 कामाेऽकाषीत् मयुरकाषीत्


वपा॒ा भूय
॑ ास॒ꣴ वाहा᳚॥ वानः ाेजााणरे ताे
बुाकूितः सपा मे॑ शय॒तां॒ याेित॑रह॒ ं व॒रजा॑ वपा॒ा
भू॑यास॒ꣴ वाहा᳚॥ वममाꣳसधरमेदाेमाायवाेऽथीिन मे॑
शय॒तां॒ याेित॑रह॒ ं व॒रजा॑ वपा॒ा भू॑यास॒ꣴ वाहा᳚॥
शरःपाणपादपापृाेदरजाशाेपथपायवाे मे॑ शय॒तां॒
याेित॑रह॒ ं व॒रजा॑ वपा॒ा भूय
॑ ास॒ꣴ वाहा᳚॥

उ पुष हरत पल लाेहता देह देह ददापयता मे॑


शय॒तां॒ याेित॑रह॒ ं व॒रजा॑ वपा॒ा भूय
॑ ास॒ꣴ वाहा᳚॥
पृथयापतेजाे वायुराकाशा मे॑ शय॒तां॒ याेित॑रह॒ ं व॒रजा॑
॑ ास॒ꣴ वाहा᳚॥ शदपशपरसगधा मे॑ शय॒तां॒
वपा॒ा भूय
याेित॑रह॒ ं व॒रजा॑ वपा॒ा भूय
॑ ास॒ꣴ वाहा᳚॥

मनाेवाायकमाण मे॑ शय॒तां॒ याेित॑रह॒ ं व॒रजा॑ वपा॒ा


भू॑यास॒ꣴ वाहा᳚॥ अयभावैर॑हा॒रै॒ याेि त॑रह॒ ं व॒रजा॑ वपा॒ा
भू॑यास॒ꣴ वाहा᳚॥ अाा मे॑ शय॒तां॒ याेित॑रह॒ ं व॒रजा॑ वपा॒ा
भू॑यास॒ꣴ वाहा᳚॥ अतराा मे॑ शय॒तां॒ याेित॑रह॒ ं व॒रजा॑
॑ ास॒ꣴ वाहा᳚॥ परमाा मे॑ शय॒तां॒ याेित॑रह॒ ं
वपा॒ा भूय
व॒रजा॑ वपा॒ा भूय
॑ ास॒ꣴ वाहा᳚॥ ध
॒ े वाहा᳚। प॑पासाय॒
वाहा᳚। वव॑ै॒ वाहा᳚। ऋव॑धानाय॒ वाहा᳚। क॒ षाे᳚काय॒
वाहा᳚। ॒ प॒पा॒साम॑लं ये॒ा॒म॒लीना॑शया॒यहम्।
अभूि॑ त॒मस॑मृं॒ च॒ सवाणुद मे पाा॑नꣴ वा॒हा॥
अमयाणमयमनाेमयवानमयमानदमयमाा मे॑ शय॒तां॒
याेित॑रह॒ ं व॒रजा॑ वपा॒ा भूय
॑ ास॒ꣴ वाहा᳚॥

महानारायणम् 221 वरजाहाेममाः


वै�देवमन्त्
अ॒ये॒ वाहा᳚। वे᳚याे दे॒वेय॒ वाहा᳚। व
॒ ाय॑ भूमाय॒
॒ वाहा᳚।
व
॒ ॒ त॑ये॒ वाहा᳚। अ॒युत
॒ ॒त॑ये॒ वाहा᳚। अ॒ये᳚ व॒कृते॒
वाहा᳚॥ धमा॑य॒ वाहा᳚। अध॑माय॒ वाहा᳚। अ॒ः वाहा᳚।
अाेष
॒ ॒ध॒व॒न॒प॒ितय॒ वाहा᳚। र॒ाे॒दे॒व॒ज॒नेय॒ वाहा᳚। गृा᳚य॒
वाहा᳚। अ॒व॒साने᳚य॒ वाहा᳚। अ॒व॒सान॑पितय॒ वाहा᳚।
स॒व॒भते
ू ॒ य॒ वाहा᳚। कामा॑य॒ वाहा᳚। अ॒तर॑ ाय॒ वाहा᳚।
यदेजि॑ त॒ जग॑ित॒ य॒ चे॑ित॒ नााे॑ भा॒गाेऽयं नाे॒ वाहा᳚। पृ॒ थ॒यै
वाहा᳚। अ॒तर॑ ाय॒ वाहा᳚। द॒वे वाहा᳚। सूया॑य॒ वाहा᳚।
च॒म॑से॒ वाहा᳚। न॑ेय॒ वाहा᳚। इा॑य॒ वाहा᳚। बृह॒पत॑ये॒
वाहा᳚। ॒जाप॑तये॒ वाहा᳚। ॑णे॒ वाहा᳚। व॒धा प॒तृय॒ वाहा᳚।
नमाे॑ ॒ाय॑ पशप
॒ त॑ये॒ वाहा᳚। दे॒वेय॒ वाहा᳚। प॒तृय॑
व॒धाऽत॑। भूते॒ याे॒ नम॑। म॒नुये᳚याे॒ हता᳚। ॒जाप॑तये॒ वाहा᳚।
प॒रम
॒ े॒ने॒ वाहा᳚॥

यथा कू॑पः श॒तधा॑रः स॒ह॑धाराे॒ अ॑तः। ए॒वा मे॑ अत धा॒यꣳ


स॒ह॑धार॒म॑तम्॥ धन॑धायै॒ वाहा᳚॥ ये भूताः
॒ ॒चर॑ त॒
दवा॒नं॒ बल॑ म॒छताे॑ व॒तद॑य॒ ेया᳚। तेयाे॑ ब॒लं पु॑ ॒कामाे॑
हराम॒ मय॒ पुं॒ पु॑पितदधात ॒ वाहा᳚॥

अाें त॒। अाें ता॒युः। अाें तदा॒ा। अाें तस॒यम्। अाें


तसवम्। अाें तपुराे॒नमः॥ अतरित॑ भूते॒षु ॒ गुहायां
व॑मूित
॒ षु। वं यवं वषारवमवꣳ वं वणुवं

महानारायणम् 222 वैदेवमाः


 वं॑ जा॒पितः। वं त॑दाप अापाे॒ याेती॒ रसाे॒ऽमृतं॒ ॒
भूभव
ु ॒ सव॒राेम॥

प्राणाह�ितमन्
॒ायां ा॒णे िनव॑ाे॒ऽमृतं॑ जुहाेम। ॒ाया॑मपा॒ने िनव॑ाे॒ऽमृत॑ं
जुहाेम। ॒ायां या॒ने िनव॑ाे॒ऽमृतं॑ जुहाेम। ॒ाया॑मुदा॒ने
िनव॑ाे॒ऽमृतं॑ जुहाेम। ॒ाया॑ꣳ समा॒ने िनव॑ाे॒ऽमृत॑ं जुहाेम।
॑ण म अा॒ाऽमृ॑त॒वाय॑॥ अ॒मृत
॒ ाे॒प॒ तर॑ णमस॥

॒ायां ा॒णे िनव॑ाे॒ऽमृतं॑ जुहाेम। श॒वाे मा॑ व॒शा॑दाहाय।


ा॒णाय॒ वाहा᳚॥ ॒ाया॑मपा॒ने िनव॑ाे॒ऽमृतं॑ जुहाेम। श॒वाे मा॑
॒ मृत॑ं
व॒शा॑दाहाय। अ॒पा॒नाय॒ वाहा᳚॥ ॒ायां या॒ने िनव॑ाेऽ
जुहाेम। श॒वाे मा॑ व॒शा॑दाहाय। या॒नाय॒ वाहा᳚॥ ॒ाया॑मुदा॒ने
िनव॑ाे॒ऽमृत॑ं जुहाेम। श॒वाे मा॑ व॒शा॑दाहाय। उ॒दा॒नाय॒ वाहा᳚॥
॒ाया॑ꣳ समा॒ने िनव॑ाे॒ऽमृत॑ं जुहाेम। श॒वाे मा॑ व॒शा॑दाहाय।
स॒मा॒नाय॒ वाहा᳚॥ ॑ण म अा॒ाऽमृ॑त॒वाय॑॥
अ॒मत
ृ ॒ ा॒प॒धा॒नम॑स॥

॒ म्। ा॒णमे॑नायायव।
॒ायां ा॒णे िनव॑या॒मृत॑ꣳ त
॒ाया॑मपा॒ने िनव॑या॒मृतꣳ ॒ म्। अ॒पा॒नमे॑नायायव।
॑ त

॒ म्। या॒नमे॑नायायव।
॒ायां या॒ने िनव॑या॒मृत॑ꣳ त
॒ाया॑मद
ु ा॒ने िनव॑या॒मृतꣳ ॒ म्। उ॒दा॒नमे॑नायायव।
॑ त
॒ाया॑ꣳ समा॒ने िनव॑या॒मत ॒ म्। स॒मा॒नमे॑नायायव।
ृ ॑ꣳ त

महानारायणम् 223 ाणाितमाः


अुमाः पुषाेऽुं च॑ समा॒तः। ईशः सवय जगतः
भुः ीणाित॑ व॒भुक्॥

अवयवस्वस्थताप्रा
वाङ् म॑ अा॒सन्। न॒साेः ा॒णः। अ॒याे॑। कण॑याे॒ ाे᳚म्।
बा॒व
॒ ाेबल᳚म्। ऊ॒॒वाेराेज॑। अर॑ ा॒ वा॒या॑िन त॒नूः। त॒नुवा॑
मे स॒ह नम॑ते अत ॒ मा मा॑ हꣳसीः॥

वय॑ सप॒णा उप॑सेदरं


ु॒ ॑ ॒यमे॑धा॒ ऋष॑याे॒ नाध॑मानाः। अप॑

॒ च॑मुमु ॒ य॑ा॒धये॑ऽवबान्॥
वा॒तमू᳚णु ॒ ह पूध

ाणानां थरस ाे मा॑ वशा॒तकः। तेनाेना᳚ऽयाय॒व॥

नमाे ाय वणवे मृयुम


॑ े पा॒ह॥

वम॑े॒ ुभ॒वमा॑शश
 ॒ ण॒वमवमम॑न॒पर॑ । वं
वने᳚य॒वमाेषध
॑ ीय॒वं नृण
॒ ां नृ॑पते जायसे॒ शच॑॥

श॒वेन॑ मे॒ संित॑व याेन


॒ ेन॑ मे॒ संित॑व सभते
ू ॒ न॑ मे॒ संित॑व
वचस
॒ ेन॑ मे॒ संित॑व य॒य॒ मनु ॒ संित॑॒वाेप॑ ते य॒ नम॒
उप॑ ते॒ नम॒ उप॑ ते॒ नम॑॥

अा॒भगी॒भयदताे॑ न ऊ॒नमाया॑य य हरवाे॒ वध॑मानः। य॒दा


ताे॒तृयाे॒ मह॑गाे॒ा ॒जास॑ भूय॒भाजाे॒ अध॑ते याम। ॒
ावा॑द॒ ताे॒ माहा॑सीत्॥ ॐ शात॒ शात॒ शात॑॥

महानारायणम् 224 अवयववथतााथना


उदकशािन्त
कलशस्थापन�ोका
चतभुजे शवणे दयाभरणभूषते ।
चतदागपृथे भूमे वां संपृशायहम् ॥
इित भूमं पृा

सवदेवमयं धायं सवाेपकरं महत् ।


ाणनां जीवनाेपायं थापयामीसये ॥
इित धायराशं कृवा

देवासरैमयमानादुपाेऽस महाेदधेः ।
कु वय सराः सवे तीथािन जलदा नदाः ॥

ितत कालफलदा ादयादयाेऽप च


अताेऽ धायराशाै वां पूजाथ थापयायहम् ॥

गे च ॰ कावेर कुेऽन् सधं कु ॥


इित शजले नापूय

कतूरकुुमाेपेतं कपू रेण च संयुतम् ।


चदनं सवगधाढ ं कुेऽन् पायहम् ॥
इित गधं य

(अनुवतते)

उदकशातः 301 कलशथापनाेकाः


कलशस्थापनमन्त
तै॰अा॰ १०.२९

अापाे॒ वा इ॒ दꣳ सव॒ वा॑ भूतायाप॑


॒  ा॒णा वा अाप॑ प॒शव॒
॒ ाप॑ स॒ाडापाे॑ व॒राडाप॑
अापाेऽ॒मापाेऽमृ॑तम
व॒राडाप॒छदा॒ꣴयापाे॒ याेती॒ꣴयापाे॒ यजूꣴयाप॑
॒  स॒यमाप॒
सवा॑ दे॒वता॒ अापाे॒ भूभुव॒ सव॒राप॒ अाेम्॥

तै॰ा॰ ३.२.४

अ॒पः ण॑यित। ॒ा वा अाप॑। ॒ामे॒वारय॑ ॒णीय॒ च॑रित।


अ॒पः ण॑यित। य॒ाे वा अाप॑। य॒मे॒वारय॑ ॒णीय॒ च॑रित।
अ॒पः ण॑यित। वाे॒ वा अाप॑। व॑मे॒व ातृ॑येयः ॒य॑
॒णीय॒ च॑रित। अ॒पः ण॑यित। अापाे॒ वै र॑ ाे॒ीः।
र॑सा॒मप॑हयै। अ॒पः ण॑यित। अापाे॒ वै द॒वानां ॒यं धाम॑।
दे॒वाना॑मे॒व ॒यं धाम॑ ॒णीय॒ च॑रित। अ॒पः ण॑यित। अापाे॒ वै
सवा॑ दे॒वता᳚। दे॒वता॑ ए॒वारय॑ ॒णीय॒ च॑रित। अ॒पः ण॑यित।
अापाे॒ वै शा॒ताः। शा॒ताभ॑ रेव
॒ ाय॒ शच॑ꣳ शमयित॥

दे॒वाे व॑ सव॒ताेपु॑नात। अछ॑ ेण प॒वे॑ण। वसाे॒ सूय॑य



र॒मभ॑॥ स ह रा॑िन दा॒शष॑े सव
॒ ाित॑ सव॒ता भग॑। तं भा॒गं
च॒मी॑महे॥

कूचाै रासान् घाेरान् छध कम वघाितनः।


वामपयाम कुेऽन् साफयं कु कमण॥

उदकशातः 302 कलशथापनमाः


वृराजसमुत
ू ाः शाखायाः पववचः।
युान् कुेवपयाम सवदाेषापनुये॥

नालकेरसमुत
ू िणे हरसंमत।
शखया दुरतं सव पापं पीडां च मे नुद॥

नागपाशधरं देवं राैघुितवहम्।


शशाधवलं यायेद् वणं मकरासनम्॥

इ॒ मं मे॑ वण ुधी॒ हव॑म॒ा च॑ मृडय। वाम॑व॒युराच॑के॥


तवा॑याम॒ ॑णा॒ वद॑मान॒तदाशा᳚ते॒ यज॑मानाे ह॒वभ॑।
अहे॑डमानाे वणे॒ह बाे॒यु॑शꣳ स॒मान॒ अायु॒ माे॑षीः॥

पाशहतं च वणं यादसामसां पितं।


अावाहयाम कुेऽन् देवं मकरवाहनम्॥

वणाय नमः। चेतसे नमः। सपणे नमः। अपां पतये


नमः। मकरवाहनाय नमः। जलाधपतये नमः। पाशहताय
नमः।

उदकशातः 303 कलशथापनमाः


वेदादयः
(गताः, 1 पृे याः )

रन�ोघ्रम
तै॰सं॰ १.२.१४

कृ॒णु॒ व पाज॒ स॑ितं॒ न पृ॒ वीं या॒ह राजे॒वाम॑वा॒ꣳ इभे॑न।


तृ॒ वीमनु ॒ स॑ितं ूणा॒नाेऽता॑ऽस॒ वय॑ र॒स॒तप॑ैः॥ तव॑
॒मास॑ अाशय
॒ ा प॑त॒यनु॑ पृश धृष॒ता शाेश॑चानः। तपू॑ꣴये
जु
॒ ा॑ पत॒ानस॑दताे॒ वसृ॑ज॒ वव॑ग
ु ॒ काः॥ ित॒ पशाे॒ वसृ॑ज॒
तूण॑तमाे॒ भवा॑ पा॒युव॒शाे अ॒या अद॑धः। याे नाे॑ दूरे॒ अ॒घश॑ꣳ
साे॒ याे अये॒ माक॑े॒ यथ॒रा द॑धषीत्॥

उद॑े ित॒ यात॑नुव॒ य॑मा॑ꣳ अाेषतात् ितमहेते। याे नाे॒


अरा॑ितꣳ समधान च॒े नी॒चा तं ध॑यत॒सं न शक᳚म्॥ ऊ॒वाे
भ॑व॒ ित॑ व॒याय॒दा॒ वकृ॑णुव॒ दैया᳚ये। अव॑ थ॒रा
त॑नुह यातज
॒ ूनां जा॒ममजा॑मं॒  मृ॑णीह॒ शू॑न्॥

स ते॑ जानाित सम॒ितं य॑व॒ य ईव॑ते॒ ॑णे गा॒तमैर॑त्।

॒ ाय॒याे व दुराे॑ अ॒भ ाै᳚त्॥


वा᳚यै स॒ दना॑िन रा॒याे ु
सेद॑े अत सभ ॒ वा॒ िनये॑न ह॒वषा॒ य उ॒थैः।
॒ ग॑ सद॒ ानुय
पी॑षित॒ व अायु॑ष दुराेण
॒ े वेद॑ै स॒ दना॒ऽसास॑द॒ः॥

अचा॑म ते सम॒ितं घाेय॒वाक् सं ते॑ वा॒वाता॑ जरताम॒यः।


वा᳚वा सर॒ था॑मजयम
े ा॒े ॒ाण॑ धारये॒रनु ॒ ून्॥ इ॒ ह वा॒
भूया च॑ रेद॒ प
ु ॒ दाेषा॑वतदद॒वाꣳस॒मनु ॒ ून्। ड॑ तवा

उदकशातः 304 वेदादयः


सम
॒ न॑सः सपेमा॒भ ु
॒ ा त॑थ॒वाꣳसाे॒ जना॑नाम्॥ यवा॒ व॑
सहर॒याे अ॑ उप॒याित॒ वस॑मता॒ रथे॑न। तय॑ ा॒ता भ॑वस॒
ु ॒ जुजाे॑षत्॥
तय॒ सखा॒ यत॑ अाित॒यमा॑नष

म॒हाे ॑ जाम ब॒धुता॒ वचाे॑भ॒ता॑ प॒तगाेत॑मा॒दव॑याय। वं नाे॑


अ॒य वच॑सक॒ हाेत॑यव सताे॒ दमू॑नाः॥
अव॑जत॒रण॑यः सश
॒ ेवा॒ अत॑ासाेऽवृक
॒ ा अ॑माः। ते
पा॒यव॑ स॒य॑ाे िन॒षाे॒ तव॑ नः पावमूर॥ ये पा॒यवाे॑
मामते॒यं ते॑ अे॒ पय॑ताे अ॒धं दु॑र॒तादर॑न्। र॒र॒ तान् सक
॒ ृ ताे॑
व॒वे॑दा॒ दस॑त॒ इ॒पवाे॒ ना ह॑ देभुः॥

वया॑ व॒यꣳ स॑ध॒य॑वाेता॒तव॒ णी᳚ययाम॒ वाजा॑न्। उ॒भा


शꣳसा॑ सूदय सयतातेऽनुु॒या कृ॑णुयाण॥ अ॒या ते॑ अे
स॒मधा॑ वधेम॒ ित॒ ताेम॑ꣳ श॒यमा॑नं गृभाय। दहा॒शसाे॑ र॒स॑
पा॒॑ान् हाे ॒ णं॑ वा॒जन॒मा
॒ िन॒दाे म॑महाे अव॒ात्॥ र॒ाेह
ज॑घम म॒ं थ॑॒मुप॑ याम॒ शम॑। शशा॑नाे अ॒ः त॑भ॒
सम॑॒ स नाे॒ दवा॒ स र॒षः पा॑त ॒ न᳚म॥

व याेित॑षा बृह॒ता भा᳚य॒रा॒ववा॑िन कृणुते मह॒वा।


ादे॑वीमा॒याः स॑हते दुरे॒ वा॒ शशी॑ते॒ े॒ र॑से व॒िने᳚॥ उ॒त
वा॒नासाे॑ द॒व ष॑व॒ेत॒मायु॑धा॒ र॑से॒ हत॒वा उ॑ । 10

“मदे॑ चदय॒  ॑जत॒ भामा॒ न व॑रते पर॒बाधाे॒ अदे॑वीः”॥ बाेधायन


10

अाह – “मदे चदय इयधच अवाेृ य” इित।


उदकशातः 305 रााेम्
णमदं वो ्व�तस्�र
तै॰सं॰ १.६.१२

इं॑ वाे व॒त॒पर॒ हवा॑महे॒ जने᳚यः। अ॒ाक॑मत ॒ केव॑लः।


इं॒ नराे॑ ने॒मध॑ता हवते॒ यपाया॑ युन
॒ ज॑ते॒ धय॒ताः। शूराे॒
नृषा॑ता॒ शव॑सका॒न अा गाेम॑ित ॒जे भ॑जा॒ वं न॑। इ॒ ॒याण॑
शतताे॒ या ते॒ जने॑षु प॒स॑। इ॒ तािन॑ त॒ अा वृ॑णे। अनु॑ ते
दाय म॒ह इ॑ ॒याय॑ स॒ा ते॒ व॒मनु॑ वृ॒हये᳚।

अनु॑ ॒मनु ॒ सहाे॑ यज॒े॑ दे॒वेभ॒रनु॑ ते नृष


॒ े᳚। अा य᳚न्
स॒ वा॑स॒वात॑त वा॒हाे॑ यथा। ऋष॑ह दघ॒ु॑म॒ इ॑य
॑ राेहयाे द॒व। घ॒म न
घ॒माे अित॑थः। अा॒मास॑ प॒मैर॑य॒ अासूयꣳ
सामं॑ तपता सवृ॒ भ॒जुं॒ गव॑णसे॒ गर॑ । इ॒मा॒थनाे॑
बृह॒ द॑म॒केभ॑र॒ कण॑। इं॒ वाणी॑रनूषत। गाय॑त वा
गाय॒िणाेऽच॑य॒कम॒कण॑।

॒ाण॑वा शतत॒वु॒ꣳ शम॑व येमरे । अ॒ꣳहाे॒मुचे॒  भ॑ रेमा


मनी॒षामाे॑ष॒दाे॑ सम॒ितं गृण
॑ ा॒नाः। इ॒ दम॑॒ ित॑ ह॒यं गृ॑भाय
स॒याः स॑त ॒ यज॑मानय॒ कामा᳚। व॒वेष॒ या॑ ध॒षणा॑ ज॒जान॒
तवै॑ पुर॒ ा पाया॒द॒म॑। अꣳह॑साे॒ य॑ पी॒पर॒था॑ नाे ना॒वेव॒
ु ॒ ये॑ हवते।  स॒ाजं॑ थ॒मम॑व॒राणा॑मꣳहाे॒ मुच॑ं वृष॒भं
यात॑मभ
य॒या॑नाम्।

अ॒पां नपा॑तमना॒ हय॑तम॒॑र इ॒यं ध॑॒माेज॑। व न॑


इ॒ मृधाे॑ जह नी॒चा य॑छ पृतय॒तः। अ॒ध॒प॒दं तमीं कृध॒ याे
अ॒ाꣳ अ॑भ॒दास॑ित। इ॑ ॒म॒भ वा॒ममाेजाेऽजा॑यथा वृषभ

उदकशातः 306 इं वाे वतपर


ु ॒ ं दे॒वेयाे॑ अकृणाे
चषणी॒नाम्। अपा॑नुदाे॒ जन॑मम॒यत॑म
लाे॒कम्। मृग
॒ ाे न भी॒मः कु॑च॒राे ग॑र॒ाः प॑रा॒वत॒ अा ज॑गामा॒
पर॑ याः।

॒ ꣳ स॒ꣳशाय॑ प॒वम॑ ित॒मं वशू᳚न् ताढ॒ व मृधाे॑ नुदव।


सृक
व शून्॒ व मृधाे॑ नुद॒ व वृ
॒ य॒ हनू॑ ज। व म॒युम॑
भाम॒ताे॑ऽम॑याभ॒दास॑त। ा॒तार॒म॑मव॒तार॒म॒ꣳ हवे॑ हवे
सह॒ व॒ꣳ शूर॒ म᳚म्। व
॒ े नु श॒ं पु॑तम॑
॒ ꣴ व॒त नाे॑ म॒घवा॑
धा॒व॑ ।

मा ते॑ अ॒याꣳ स॑हसाव॒न् पर॑ ाव॒घाय॑ भूम हरवः परा॒दै।


ाय॑व नाेऽवृक
॒ े भ॒व॑थै॒तव॑ ॒यास॑ सूरषु
॒ ॑ याम। अन॑वते॒
रथ॒मा॑य त॒वा॒ वं॑ पुत ुम
॒ त᳚म्। ॒ाण॒ इं॑
म॒हय॑ताे अ॒कैरव॑धय
॒ ह॑ये॒ हत॒वा उ॑ । वृणे॒ ये॒ वृष॑णाे
अ॒कमचा॒िन॒ ावा॑णाे॒ अद॑ितः स॒जाेषा᳚। अ॒न॒ासाे॒ ये
प॒वयाे॑ऽर॒था इे॑षता अ॒यव॑तत॒ दयू॑न्॥

षत णमद, स्विस्त
तै॰अा॰१०.१

यत॑ इ॒ भया॑महे॒ तताे॑ नाे॒ अभ॑यं कृध। मघ॑वछ॒ ध तव॒ त॑
ऊ॒तये॒ वषाे॒ वमृधाे॑ जह॥ व॒त॒दा व॒शपित॑वृ॒हा वमृधाे॑
व॒शी। वृषे॑ पुर॒ ए॑त नः वत॒दा अ॑भय॒रः।

उदकशातः 307 यत इ, वतदा


महािनन्द, सजोषा
तै॰अा॰१०.१
11
म॒हाꣳ इाे॒ व॑बाः षाेड॒शी शम॑ यछत। व॒त नाे॑ म॒घवा॑
कराेत ॒ हत॑ पा॒ानं॒ याे᳚ऽान् े॑॥ स॒जाेषा॑ इ॒ सग॑णाे
म॒॒ साेम॑ं पब वृहर व॒ान्। ज॒ह 12
शूꣳरप॒
॒ मृधाे॑
नुद॒वाथाभ॑यं कृणुह व॒ताे॑ नः॥

षे देवनः ्ुरःसदः (रश


ू रम)
तै॰सं॰ १.८.७.१

ये दे॒वाः पु॑र॒ सदाे॒ऽऽने᳚ा दण॒सदाे॑ य॒मने᳚ा पा॒सद॑


सव॒तृने᳚ा उर॒सदाे॒ व॑ णनेा उपर॒षदाे॒ बृह॒पित॑नेा
राे॒हण॒ते न॑ पात ॒ ते नाे॑ऽवत ॒ तेयाे॒ नम॒तेय॒ वाहा᳚॥
अ॒ये॑ राे॒े वाहा॑ य॒माय॑ सव॒े व॑ णाय॒ बृह॒पत॑ये॒ दुव॑वते
राे॒े वाहा᳚॥

षे देवनः ्ुरःसदः (सानुषङ्गः)


12
13
॒ ऽने᳚ा राे॒हण॒ते न॑ पात ॒ ते नाे॑ऽवत ॒
ये दे॒वाः पु॑र॒ सदाेऽ
तेयाे॒ नम॒तेय॒ वाहा᳚॥ ये दे॒वा द॑ण॒सदाे॑ य॒मने᳚ा
राे॒हण॒ते न॑ पात ॒ ते नाे॑ऽवत ॒ तेयाे॒ नम॒तेय॒ वाहा᳚॥ ये
दे॒वाः पा॒सद॑ सव॒तृने᳚ा राे॒हण॒ते न॑ पात ॒ ते नाे॑ऽवत ॒

11
“म॒हा इाे॒” इित पाठातरम्
मृधाे॑” इित पाठातरम्
12
“शूꣳरस॒

13
अवभय यद जयते, तह “तेय॒ वाहा॒ ये देवा॒ः” इित याेगः
उदकशातः 308 महािनः, सजाेषा
तेयाे॒ नम॒तेय॒ वाहा᳚॥ ये दे॒वा उ॑ र॒सदाे॒ व॑ णनेा
राे॒हण॒ते न॑ पात ॒ ते नाे॑ऽवत ॒ तेयाे॒ नम॒तेय॒ वाहा᳚॥ ये
दे॒वा उ॑ पर॒षदाे॒ बृह॒पित॑नेा राे॒हण॒ते न॑ पात ॒ ते नाे॑ऽवत ॒
तेयाे॒ नम॒तेय॒ वाहा᳚॥

14
अ॒ये॑ राे
॒ े वाहा᳚॥ य॒माय॑ राे॒े वाहा᳚॥ स॒व॒े र॑ ाे॒े
वाहा᳚॥ व॑ णाय॒ राे
॒ े वाहा᳚॥ बृह॒पत॑ये॒ दुव॑वते राे॒े
वाहा᳚॥

अ्ग्रनषुषरन्म (रश
ू रम)
तै॰सं॰२.३.१०.३

अ॒रायु॑ा॒न् स वन॒पित॑भ॒रायु॑ा॒न् तेन॒ वायुष


॒ ायु॑तं
कराेम॒ साेम॒ अायु॑ा॒न् स अाेष॑धीभय
॒ अायु॑ा॒न् स
द॑णाभ॒
 ायु॑॒त् ता᳚॒णैरायु॑द् दे॒वा
अायु॑त॒ते॑ऽमृते॒नायु॑त॒तेन॒ वायुष
॒ ायु॑तं कराेम॥

अ्ग्रनषुषरन्म (सन्ुवङमगः)
14
15
अ॒रायु॑ा॒न् स वन॒पित॑भ॒रायु॑ा॒न् तेन॒ वायुष
॒ ायु॑तं
कराेम॥ साेम॒ अायु॑ा॒न् स अाेष॑धीभ॒रायु॑ा॒न् तेन॒
वायुष
॒ ायु॑तं कराेम॥ य॒ अायु॑ा॒न् स द॑णाभ॒रायु॑ा॒न्

“अ॒ये॑ राे॒े वाहा॑ य॒माय॑ राे॒े वाहा॑ सव॒े र॑ ाे


14
॒ े वाहा॒ व॑णाय॒
राे
॒ े वाहा॒ बृह॒पत॑ये॒ दुव॑वते राे॒े वाहा॥”
15
अवभय जयमाने, “कराेम॒ साेम॒ अायु॑ा॒न्”, “कराेम॒ ायु॑॒त्”
चेित याेगः
उदकशातः 309 अरायुान् (मूलम्)
तेन॒ वायुष
॒ ायु॑तं कराेम॥ ायु॑॒त् ता᳚॒णैरायु॑॒त् तेन॒
॒ ायु॑तं कराेम॥ दे॒वा अायु॑त॒ते॑ऽमृते॒नायु॑ त॒तेन॒
वायुष
वायुष
॒ ायु॑तं कराेम॥

षन वन्रमदनव�्न (रश
ू रम)
तै॰सं॰ २.३.१३.१

या वा॑मावणा यत॒या॑ त॒नूतये॒ममꣳह॑साे मुतं॒ या


वा॑मावणा सह॒या॑ र॒या॑ तेज॒या॑ त॒नूतये॒ममꣳह॑साे मुतं॒
याे वा॑मावणाव॒ाै ाम॒तं वा॑मे॒तेनाव॑ यजे॒ याे
वा॑मावणा ॒पास॑ प॒शषु ॒ चत॑पास गाे॒े गृह॒ ेव॒वाेष॑धीषु ॒
वन॒पित॑षु ॒ ाम॒तं वा॑मे॒तेनाव॑ यजे॥

षन वन्रमदनव�्न (सन्ुवङमगः)
15
16
या वा॑मावणा यत॒या॑ त॒नूतये॒ममꣳह॑साे मुतम्॥ या
वा॑मावणा सह॒या॑ त॒नूतये॒ममꣳह॑साे मुतम्॥ या
वा॑मावणा र॒या॑ त॒नूतये॒ममꣳह॑साे मुतम्॥ या
वा॑मावणा तेज॒या॑ त॒नूतये॒ममꣳह॑साे मुतम्॥

17
याे वा॑मावणाव॒ाै ाम॒तं वा॑मे॒तेनाव॑ यजे॥ याे
वा॑मावणा ॒पास॑ प॒शषु ॒ ाम॒तं वा॑मे॒तेनाव॑ यजे॥ याे
वा॑मावणा॒ 17
18
चत॑पास ॒ ाम॒तं वा॑मे॒तेनाव॑ यजे॥ याे

अवभय जयमाने “मुतं॒ या वां॑” इित याेगः


16

अवभय जयमाने “ए॒तेनाव॑ जये॒ याे वां॑” इित याेगः


17

18
“चत॑पास प॒शषु ॒ ाम॒तं” इित सानुषपाठः
उदकशातः 310 या वामावणा (मूलम्)
वा॑मावणा गाे॒े ाम॒तं वा॑मे॒तेनाव॑ यजे॥ याे वा॑मावणा
गृह॒ ेषु ॒ ाम॒तं वा॑मे॒तेनाव॑ यजे॥ याे वा॑मावणा॒स ाम॒तं
वा॑मे॒तेनाव॑ यजे॥ याे वा॑माव॒णाैष॑धीषु ॒ ाम॒तं वा॑मे॒तेनाव॑
यजे॥ याे वा॑मावणा॒ वन॒पित॑षु ॒ ाम॒तं वा॑मे॒तेनाव॑ यजे॥

आजषरम
तै॰सं॰ ५.७.४

अे॑ यशव॒न् यश॑से॒मम॑प॒येा॑वती॒मप॑चतीम॒हाऽव॑ह। अ॒यं मूधा



॒ चा समा॒नाना॑मु॒माे॑काे अत॥ भ॒ं पय॑त॒ उप॑
प॑रमे॒ी सव
ु ॒ ॒ तपाे॑ द॒ामृष॑यः सव॒वद॑। तत॑ ॒ं बल॒ माेज
सेदरे ॑ जा॒तं
तद॒ै दे॒वा अ॒भ सं न॑मत॥ धा॒ता व॑धा॒ता प॑रम
॒ ाेत स॒क्
॒जाप॑ितः परमे॒ी व॒राजा᳚। ताेमा॒छदा॑ꣳस िन॒वदाे॑ म
॒ ै॑ रा॒म॒भ सं न॑माम॥ अ॒याव॑तव॒मुप॒ मेत॑ सा॒कम॒यꣳ
अारे त
शा॒ताऽध॑पितवाे अत। अ॒य व॒ान॒मनु ॒ सꣳ र॑ भवम॒मं
प॒ादनु॑ जीवाथ॒ सवे॥

राष्ट्रभृ(मलम्
ू )
तै॰सं॰ ३.४.७.१

ऋ॒ ता॒षाडृ ॒तधा॑मा॒ऽग॑ध॒व तयाैष॑धयाेऽस॒रस॒ ऊजाे॒ नाम॒ स


इ॒ दं ॑॒ं पा॑त ॒ ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒ वाहा॒ ताय॒
वाहा॑ सꣳह॒ताे व॒सा॑मा॒ सूयाे॑ गध॒वतय॒ मर॑चयाेऽस॒रस॑
अा॒युव॑ सषु ॑ मा॑ गध॒वतय॒ न॑ायस॒रसाे॑
॒ ः सूयरम॒
बे॒कुर॑ याे भु॒ युः स॑प॒णाे य॒ाे ग॑ध॒वतय॒ द॑णा
अस॒रस॑त॒वाः ॒जाप॑ितव॒क॑मा॒ मनाे॑

उदकशातः 311 अायम्


गध॒वतय॑सा॒माय॑स॒रसाे॒ व॑य इष॒राे व॒य॑चा॒ वाताे॑
गध॒वतयापाे᳚ऽस॒रसाे॑ मुद॒ ा भुव॑नय पते॒ यय॑ त उ॒पर॑ गृह॒ ा

॒ ीय॑ꣳ संवस॒रणा॑ꣴ
इ॒ ह च॑। स नाे॑ रा॒वाया॑िनꣳ रा॒यपाेष॑ꣳ सव
व॒तम्॥

॒ े॒ध॑पितमृ ॒ युग॑ध॒
प॒रम  वतय॒ व॑मस॒रसाे॒ भुव॑ स॒ितः
सभू॑ितभ॒कृसव॑वाप॒जयाे॑ गध॒वतय॑ व॒ुताे᳚ऽस॒रसाे॒ चाे॑
दूरे॒ हे॑ितरमृड॒याे मृ॒ युग॑ध॒
 वतय॑ ॒जा अ॑स॒रसाे॑ भी॒व॒ा॑ 
कृपणका॒शी कामाे॑ गध॒वतया॒धयाे᳚ऽस॒रस॑ शाेच
॒ य॑ती॒नाम॒ स
इ॒ दं ॑॒ं पा॑त ॒ ता इ॒ दं ॑॒ं पा᳚त ॒ तै॒ वाहा॒ ताय॒
वाहा॒ स नाे॑ भुवनय पते॒ यय॑ त उ॒पर॑ गृह॒ ा इ॒ ह च॑।
उ॒॑णे॒ऽै ॒ाय॒ मह॒ शम॑ यछ॒ वाहा᳚॥

राष्ट्रभृ(बोधायनीयः)
18
19
ऋ॒ ता॒षाडृ ॒तधा॑मा॒ऽग॑ध॒वः स इ॒ दं ॑॒ं पा॑त ॒ तै॒
वाहा᳚। तयाैष॑धयाेऽस॒रस॒ ऊजाे॒ नाम॒ ता इ॒ दं ॑॒ं पा᳚त ॒
ताय॒ वाहा᳚॥ (वाहा॑ सꣳह॒ताे ॰)

स॒ꣳह॒ताे व॒सा॑मा॒ सूयाे॑ गध॒वः स इ॒ दं ॑॒ं पा॑त ॒ तै॒


वाहा᳚। तय॒ मर॑चयाेऽस॒रस॑ अा॒युवाे॒ नाम॒ ता इ॒ दं ॑॒ं
पा᳚त ॒ ताय॒ वाहा᳚॥ (वाहा॑ सष
ु ॒ ः॰)

19
अवभय जयमाने “तै॒ वाहा॒ तय॑” इित याेगः। अयत् त त
(अावरणेषु) दशतम्
उदकशातः 312 रा भृतः (बाेधायनीयः)
सष
॒ ु ॑
॒ ः सूयरम॒ मा॑ गध॒वः स इ॒ दं ॑॒ं पा॑त ॒ तै॒
वाहा᳚। तय॒ न॑ायस॒रसाे॑ बे॒कुर॑ याे॒ नाम॒ ता इ॒ दं ॑॒ं
पा᳚त ॒ ताय॒ वाहा᳚॥ (वाहा॑ भु॒ युः॰)

भु॒ युः स॑प॒णाे य॒ाे ग॑ध॒वः स इ॒ दं ॑॒ं पा॑त ॒ तै॒ वाहा᳚।


तय॒ द॑णा अस॒रस॑त॒वा नाम॒ ता इ॒ दं ॑॒ं पा᳚त ॒ ताय॒
वाहा᳚॥ (वाहा᳚ ॒जाप॑ितः)

॒जाप॑ितव॒क॑मा॒ मनाे॑ गध॒वः स इ॒ दं ॑॒ं पा॑त ॒ तै॒


वाहा᳚। तय॑सा॒माय॑स॒रसाे॒ व॑याे॒ नाम॒ ता इ॒ दं ॑॒ं पा᳚त ॒
ताय॒ वाहा᳚॥ (वाहे॑ष॒राे व॒य॑चा॒॰)

इ॒ ष॒राे व॒य॑चा॒ वाताे॑ गध॒वः स इ॒ दं ॑॒ं पा॑त ॒ तै॒


वाहा᳚। तयापाे᳚ऽस॒रसाे॑ मुद॒ ा नाम॒ ता इ॒ दं ॑॒ं पा᳚त ॒
ताय॒ वाहा᳚॥ (वाहा॒ भुव॑नय॰)

भुव॑नय पते॒ यय॑ त उ॒पर॑ गृह॒ ा इ॒ ह च॑। स नाे॑ रा॒वाया॑िनꣳ

॒ ीय॑ꣳ संवस॒रणा॑ꣴ व॒तꣴ वाहा᳚॥ (वाहा॑


रा॒यपाेष॑ꣳ सव
परमे॒ध॑पितमृ ॒ युग॑ध॒
 वः॰)

॒ े॒ध॑पितमृ ॒ युग॑ध॒
प॒रम  वः स इ॒ दं ॑॒ं पा॑त ॒ तै॒ वाहा᳚।
तय॒ व॑मस॒रसाे॒ भुवाे॒ नाम॒ ता इ॒ दं ॑॒ं पा᳚त ॒ ताय॒
वाहा᳚॥ (वाहा॑ स॒ितः॰)

उदकशातः 313 रा भृतः (बाेधायनीयः)


स॒ ॒ितः सभू॑ितभ॒कृसव॑वाप॒जयाे॑ गध॒वः स इ॒ दं ॑॒ं
पा॑त ॒ तै॒ वाहा᳚। तय॑ व॒ुताे᳚ऽस॒रसाे॒ चाे॒ नाम॒ ता इ॒ दं
॑॒ं पा᳚त ॒ ताय॒ वाहा᳚॥ (ताय॒ वाहा॑ दूरे॒ ॰)

दूरे॒ हे॑ितरमृड॒याे मृ॒ युग॑ध॒वः स इ॒ दं ॑॒ं पा॑त ॒ तै॒ वाहा᳚।


तय॑ ॒जा अ॑स॒रसाे॑ भी॒वाे॒ नाम॒ ता इ॒ दं ॑॒ं पा᳚त ॒ ताय॒
वाहा᳚॥ (ताय॒ वाहा॒ चा॑ ॰)

चा॑  कृपणका॒शी कामाे॑ गध॒वः स इ॒ दं ॑॒ं पा॑त ॒ तै॒


वाहा᳚। तया॒धयाे᳚ऽस॒रस॑ शाे॒चय॑ती॒नाम॒ ता इ॒ दं ॑॒ं पा᳚त ॒
ताय॒ वाहा᳚॥ (ताय॒ वाहा॒ स नाे॑॰)

स नाे॑ भुवनय पते॒ यय॑ त उ॒पर॑ गृह॒ ा इ॒ ह च॑। उ॒॑णे॒ऽै


॒ाय॒ मह॒ शम॑ यछ॒ वाहा᳚॥

स्र स�
ू रम
तै॰सं॰ ४.२.८.३

नमाे॑ अत स॒पेयाे॒ ये के च॑ पृथ॒वीमनु॑। ये अ॒तर॑ े॒ ये द॒व


तेय॑ स॒पेयाे॒ नम॑॥ ये॑ऽदाे राे॑च॒ने द॒वाे ये वा॒ सूय॑य र॒मषु॑।
येषा॑म॒स सद॑ कृ॒तं तेय॑ स॒पेयाे॒ नम॑॥ या इष॑वाे यातध
॒ ाना॑नां॒
ये वा॒ वन॒पती॒ꣳ रनु॑। ये वा॑ऽव॒टेषु ॒ शेर॑ते॒ तेय॑ स॒पेयाे॒ नम॑॥

्ञचचो्नः (मलम्
ू )
तै॰सं॰ ४.४.३.१

अ॒यं पुर॒ ाे हर॑ केश॒ सूय॑रम॒तय॑ रथगृ॒ स॒ रथाै॑जा


सेनािनाम॒याै॑ पुकथ॒ला च॑ कृतथ॒ला चा᳚स॒रसाै॑ यातध
॒ ाना॑
उदकशातः 314 सपस
ू म्
॒ ी रा॑ꣳस॒ हे॑ितर॒यं द॑॒णा व॒क॑मा॒ तय॑ रथव॒न॒ रथे॑
हेत
च सेनािनाम॒याै॑ मेनक
॒ ा च॑ सहज॒या चा᳚स॒रसाै॑ द॒व॑
प॒शवाे॑ हे॒ितः पाै॑षेयाे व॒धः हे॑ितर॒यं प॒ाद् व॒य॑चा॒तय॒
रथ॑ाेत॒ास॑मरथ सेनािनाम॒याै᳚ ॒ाेच॑ती चानु
॒ ाेच॑ती
चास॒रसाै᳚ स॒पा हे॒ितया॒ाः हे॑ितर॒यमु॑॒रात् संय॑स॒ तय॑

॒ ेण॑ सेनािनाम॒याै॑ व॒ाची॑ च घृत


सेन॒ज॑ सष ॒ ाची॑
चास॒रसा॒वापाे॑ हेि॒ तवात॒ हे॑ितर॒यमुप
॒ य॒वाग् व॑स ॒ तय॒
ु ॒ शी॑ च पूव॒ च॑ास॒रसाै॑
ताय॒ार॑ नेम सेनािनाम॒या॑वव
व॒ुे॒ितर॑ व॒फूज॒न् हे॑ित॒तेयाे॒ नम॒ते नाे॑ मृडयत ॒ ते यं
॒ाे य॑ नाे॒ े॒ तं वाे॒ जे॑ दधाम॥

्ञचचो्नः (सन्ुवङमगः)
19
20
अ॒यं पुर॒ ाे हर॑ केश॒ सूय॑रम॒
 तय॑ रथगृ॒ स॒ रथाै॑जा
सेनािनाम॒याै॑ पुकथ॒ला च॑ कृतथ॒ला चा᳚स॒रसाै॑ यातध
॒ ाना॑
हे॒ती रा॑ꣳस॒ हे॑ित॒तेयाे॒ नम॒ते नाे॑ मृडयत ॒ ते यं ॒ाे य॑
नाे॒ े॒ तं वाे॒ जे॑ दधाम॥

अ॒यं द॑॒णा व॒क॑मा॒ तय॑ रथव॒न॒ रथे॑ च


सेनािनाम॒याै॑ मेन॒का च॑ सहज॒या चा᳚स॒रसाै॑ द॒व॑ प॒शवाे॑
हे॒ितः पाै॑षेयाे व॒धः हे॑ित॒तेयाे॒ नम॒ते नाे॑ मृडयत ॒ ते यं
॒ाे य॑ नाे॒ े॒ तं वाे॒ जे॑ दधाम॥

अवभय जयमाने “जे॑ दधाय॒यम्” इित याेगः


20

उदकशातः 315 पचाेडाः (सानुषः)


अ॒यं प॒ाद् व॒य॑चा॒तय॒ रथ॑ाेत॒ास॑मरथ सेनािनाम॒याै᳚

॒ ाेच॑ती चास॒रसाै॑ स॒पा हे॒ितया॒ाः हे॑ित॒तेयाे॒


॒ाेच॑ती चानु
नम॒ते नाे॑ मृडयत ॒ ते यं ॒ाे य॑ नाे॒ े॒ तं वाे॒ जे॑
दधाम॥

॒ ेण॑ सेनािनाम॒याै॑
अ॒यमु॑र॒ ात् सं॒य॑स॒ तय॑ सेन॒ज॑ सष
॒ ाची॑ चास॒रसा॒वापाे॑ हे॒ितवात॒ हे॑ित॒तेयाे॒ नम॒ते
व॒ाची॑ च घृत
नाे॑ मृडयत ॒ ते यं ॒ाे य॑ नाे॒ े॒ तं वाे॒ जे॑ दधाम॥

अ॒यमुप
॒ य॒वाव॑स॒ तय॒ ताय
॒ ार॑ नेम सेनािनाम॒या॑वव
ु ॒ शी॑
च पूव॒ च॑ास॒रसाै॑ व॒ुे॒ितर॑ व॒फूज॒न् हे॑ित॒तेयाे॒ नम॒ते
नाे॑ मृडयत ॒ ते यं ॒ाे य॑ नाे॒ े॒ तं वाे॒ जे॑ दधाम॥

अप्तरररम (प�र॰)
तै॰सं॰ ४.६.४

अा॒शः शशा॑नाे वृष॒भाे न यु॒ ाे घ॑नाघ॒नः ाेभ॑णषणी॒नाम्।


सं॒द॑नाेऽिनम॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयत् सा॒कम॑।
सं॒द॑नेनािनम॒षेण॑ ज॒णुना॑ युका॒रेण॑ दुव॒नेन॑ धृ॒ णुना᳚।
तदे॑ण जयत॒ तस॑हवं॒ युधाे॑ नर॒ इषु॑हतेन॒ वृणा᳚। स
इषु॑हतै॒ सिन॑ष॒भ॑व॒शी सꣴ॑ा॒ स युध॒ इाे॑ ग॒णेन॑।
॒ ॒जत् साे॑म॒पा बा॑श॒यूवध॑वा॒ ित॑हताभ॒रता᳚।
स॒ꣳसृ

बृह॑पते॒ पर॑ दया॒ रथे॑न राेह


॒ ाऽमा॑ꣳ अप॒बाध॑मानः। ॒भ॒न्
सेना᳚ मृण ॒ ा यज॑॒ाक॑मेयव॒ता रथा॑नाम्। गाे॒॒भदं॑
॒ ाे युध
गाे॒ वदं॒ व॑बां॒ जय॑त॒म॑ मृण
॒ त॒माेज॑सा। इ॒ मꣳ स॑जाता॒

उदकशातः 316 अितरथम् (पर॰)


अनु॑ वीरयव॒म॑ꣳ सखा॒याेऽनु ॒ सꣳ र॑ भवम्। ब॒ल॒व॒ा॒यः
थव॑र॒ वी॑र॒ सह॑वान् वा॒जी सह॑मान उ॒ः। अ॒भवी॑राे
अ॒भस॑वा सहाे॒जा जै॑म॒ रथ॒मा ित॑ गाे॒वत्। अ॒भ गाे॒ाण॒
सह॑सा॒ गाह॑मानाेऽदा॒याे वी॒रः श॒तम॑यु॒ र॑।

दु॒
॒ व॒नः पृ॑तना॒षाड॑ यु ॒ याे᳚ऽाक॒ ꣳ सेना॑ अवत ॒  यु॒ स। इ॑
अासां ने॒ता बृह॒पित॒द॑णा य॒ः पुर॒ ए॑त ॒ साेम॑ ।
दे॒व॒से॒नाना॑मभभती॒नां जय॑तीनां म॒ताे॑ य॒वे᳚। इ॑य॒ वृणाे॒
व॑ णय॒ रा॑ अाद॒यानां म॒ता॒ꣳ शध॑ उ॒म्। म॒हाम॑नसां
भुवनय॒वानां॒ घाेषाे॑ दे॒वानां॒ जय॑ता॒मुद॑थात्। अ॒ाक॒ म॒
समृ॑तेषु व॒जेव॒ाकं॒ या इष॑व॒ता ज॑यत।

अ॒ाक॑ं वी॒रा उ॑ रे भवव॒ानु॑ देवा अवता॒ हवे॑षु। उ॑ र्षय


मघव॒ायु॑धा॒युत् सव॑नां माम॒कानां॒ महा॑ꣳस। उद् वृ॑हन्
वा॒जनां॒ वाज॑ना॒युथा॑नां॒ जय॑तामेत ॒ घाेष॑। उप॒ ेत॒ जय॑ता
नरः थ॒रा व॑ सत बा॒हव॑। इाे॑ व॒ शम॑ यछवनाधृ॒ या
यथाऽस॑थ। अव॑सृा॒ परा॑ पत॒ शर॑ ये॒ ॑सꣳशता।

गछा॒मा॒न् व॑श॒ मैषां॒ कं च॒नाेछ॑ षः। ममा॑ण ते॒


वम॑भछादयाम॒ साेम॑वा॒ राजा॒ऽमृते॑ना॒भ व॑ताम्। उ॒राेवर॑याे॒
वर॑ वते अत ॒ जय॑तं॒ वामनु॑ मदत दे॒वाः। य॑ बा॒णाः
सं॒पत॑त कुमा॒रा व॑श॒खा इ॑ व। इाे॑ न॒त॑ वृ॒हा व॑ा॒हा
शम॑ यछत॥

उदकशातः 317 अितरथम् (पर॰)


शं च रे मय� मे
तै॰सं॰ ५.४

शं च॑ मे॒ मय॑ मे ॒यं च॑ मेऽनुका॒म॑ मे॒ काम॑ मे साैमन॒स॑


मे भ॒ं च॑ मे॒ ेय॑ मे॒ वय॑ मे॒ यश॑ मे॒ भग॑ मे॒ व॑णं च
मे य॒ता च॑ मे ध॒ता च॑ मे॒ ेम॑ मे॒ धृित॑श्च मे॒ वं॑ च मे॒
मह॑ मे सं॒व॑ मे॒ ां॑ च मे॒ सू॑ मे ॒सू॑ मे॒ सीरं॑ च मे
ल॒ य॑ म ऋ॒ तं च॑ मे॒ऽमृत॑ं च मेऽय॒ं च॒ मेऽना॑मय मे
जी॒वात॑ मे दघायु॒ वं च॑ मेऽनम॒ं च॒ मेऽभ॑यं च मे सग
॒ ं च॑ मे॒
॒ च॑ मे स॒ दनं॑ च मे॥
शय॑नं च मे सूषा

्वहवषरम
तै॰सं॰ ४.७.१४

ममा᳚े॒ वचाे॑ वह॒वेव॑त व॒यं वेधा॑नात॒नुवं॑ पुषेम। मं॑ नमतां


॒दश॒त॑॒वयाऽय॑ण
े ॒ पृत॑ना जयेम॥ मम॑ दे॒वा व॑ह॒वे स॑त ॒
सव॒ इा॑वताे म॒ताे॒ वणु॑र॒ ः। ममा॒तर॑ मु
॒ गाेप
॒ म॑त ॒ मं॒
वात॑ पवतां॒ कामे॑ अ॒न्॥ मय॑ दे॒वा व॑ण॒मा य॑जतां॒
मया॒शीर॑ त ॒ मय॑ दे॒व॑ितः।

॒ ीरा᳚॥ मं॑
दैया॒ हाेता॑रा विनषत॒ पूवेऽर॑ ाः याम त॒नुवा॑ सव
यजत ॒ मम॒ यािन॑ ह॒याकू॑ितः स॒या मन॑साे मे अत। एनाे॒
मा िन गां कत॒म॒नाहं वे॑ देवासाे॒ अध॑ वाेचता मे॥ देवी᳚
षड वी॒ण॑ कृणाेत॒ वे॑ देवास इ॒ ह वी॑रयवम्। मा हा᳚ह
॒जया॒ मा त॒नूभ॒मा र॑ धाम ष॒ते साे॑म राजन्॥

उदकशातः 318 शं च मे मय मे


अ॒म॒युं ॑ितनुद॒ न् पुर॒ ता॒दद॑धाे गाे॒पाः पर॑ पाह न॒वम्।
॒याे॑ यत िन॒गुत॒ पुन॒ते॑ऽमैषां च॒ं ॒बुधा॒ व ने॑शत्॥ धा॒ता
धा॑तण
ृ ॒ ां भुव॑नय॒ यपित॑दे॒वꣳ स॑व॒तार॑ मभमाित॒षाह᳚म्। इ॒ मं
य॒म॒नाे॒भा बृह॒ पित॑दे॒वाः पा᳚त ॒ यज॑मानं य॒थात्॥ उ॒॒यचा॑
नाे मह॒षः शम॑ यꣳ सद॒न् हवे॑ पुतः
॒ पु॑॒।

स न॑ ॒जायै॑ हय मृड॒ये॒ मा नाे॑ ररषाे॒ मा परा॑ दाः॥ ये


न॑ स॒पा॒ अप॒ ते भ॑ववा॒या॒मव॑ बाधामहे॒ तान्। वस॑वाे
॒ा अा॑द॒या उ॑ पर॒पृशं॑ माे
॒ ं चेा॑रमधरा॒जम॑न्॥
अ॒वा॒म॑म॒मुताे॑ हवामहे॒ याे गाे॒ज॑ न॒जद॑॒जः। इ॒ मं नाे॑
॒ े जु॑षवा॒य कु॑माे हरवाे मे॒दनं॑ वा॥
य॒ं व॑हव

रग
ृ नरम्
तै॰सं॰ ४.७.१५

अ॒ेम॑वे
 थ॒मय॒ चे॑तसाे॒ यं पा॑जयं ब॒हव॑ सम॒धते᳚।
व॑यां व॒श ॑ववश॒वाꣳ स॑मीमहे॒ स नाे॑ मु॒वꣳह॑सः॥
यये॒दं ा॒ण॑म॒षदेज॑ित॒ यय॑ जा॒तं जन॑मानं च॒ केव॑लम्।
ताैय॒ं ना॑थ॒ताे जाे॑हवीम॒ स नाे॑ मु॒वꣳह॑सः॥ इ॑य मये
थ॒मय॒ चे॑तसाे वृ॒ः ताेमा॒ उप॒ मामुप
॒ ागु॑ । याे दा॒शष॑
॒ ृ ताे॒ हव॒मुप॒ गता॒ स नाे॑ मु॒वꣳह॑सः॥
सक

यः स॑ा॒मं नय॑ित॒ सं व॒शी युध


॒ े यः पु
॒ ािन॑ सꣳ सृज
॒ ित॑
॒याण॑। ताैमीं॑ नाथ॒ताे जाे॑हवीम॒ स नाे॑ मु॒वꣳह॑सः॥ म॒वे
वां मावणा॒ तय॑ व॒ꣳ सयाै॑जसा ꣳहणा॒ यं नुद॒ ेथ᳚।े या

उदकशातः 319 मृगारम्


राजा॑नꣳ स॒रथं॑ या॒थ उ॑ ा॒ ता नाे॑ मुत॒माग॑सः॥ याे वा॒ꣳ रथ॑
ऋ॒ जुर॑मः स॒यध॑मा॒ मथु
॒ र॑ तमुप॒याित॑ दूषय॑
॒ न्।

ताैम॑ म॒ाव॑ णा नाथ॒ताे जाे॑हवीम॒ ताै नाे॑ मुत॒माग॑सः।


वा॒याेः स॑व॒तव॒दथा॑िन महे॒ यावा᳚॒व॑भत
ृ ॒ ाे याै च॒ र॑तः।
ू ॒ ॒ ताै नाे॑ मुत॒माग॑सः॥ उप॒ ेा॑ न
याै व॑य पर॒भू ब॑भवत
अा॒शषाे॑ दे॒वयाे॒धमे॑ अथरन्। ताैम॑ वा॒युꣳ स॑व॒तारं॑ नाथ॒ताे
जाे॑हवीम॒ ताै नाे॑ मुत॒माग॑सः॥ र॒थीत॑माै रथी॒नाम॑ ऊ॒तये॒ शभं॒

॒ मे॑भ॒रै᳚।
गम॑ाै सय

ययाे᳚वा देवाै दे॒वेविन॑शत॒माेज॒ताै नाे॑ मुत॒माग॑सः॥ यदया॑तं


वहत ॒ या᳚च॒ेण॑ स॒ꣳ सद॑म॒छमा॑नाै। ताैम॑ दे॒वाव॒नाै॑
॒ ꣳ सूया
नाथ॒ताे जाे॑हवीम॒ ताै नाे॑ मुत॒माग॑सः॥ म॒तां मवे॒ अध॑ नाे
वत ॒ ेमां वाचं॒ वा॑मवत ॒ वे᳚। अा॒शू॑वे सय ू ॒ ॒ ते नाे॑
॒ मा॑नतये
मु॒वेन॑सः॥ ित॒ममायु॑धं वीड॒ तꣳ सह॑व॒यꣳ श॒  पृत॑नास
ज॒णु।

ताैम॑ दे॒वा॒ताे॑ नाथ॒ताे जाे॑हवीम॒ ते नाे॑ मु॒वेन॑सः॥


दे॒वानां मवे॒ अध॑ नाे वत ॒ ेमां वाचं॒ वा॑मवत ॒ वे᳚।
अा॒शू॑वे सय ू ॒ ॒ ते नाे॑ मु॒वेन॑सः॥ यद॒दं मा॑ऽभ॒शाेच॑ित॒
॒ मा॑नतये
पाै॑षेयेण॒ दैये॑न। ताैम॒ वा᳚दे॒वाा॑थ॒ताे जाे॑हवीम॒ ते नाे॑
मु॒वेन॑सः॥

(अनु॑ नाे॒ऽानु॑मित॒रवद॑नुमते॒ वं वै᳚ान॒राे न ऊ॒या पृ


॒ ाे
द॒व।)

उदकशातः 320 मृगारम्


तै॰सं॰ ३.३.११.३॥ तै॰सं॰ १.५.११.१॥

अनु॑ नाे॒ऽानु॑मितय॒ं दे॒वेषु॑ मयताम्। अ॒॑ हय॒वाह॑नाे॒ भव॑तां


दा॒शषे॒ मय॑॥ अवद॑नुमते॒ वं मया॑सै॒ शं च॑ नः कृध। वे॒
दा॑य नाे हनु ॒ ण॒ अायू॑ꣳष तारषः॥ वै॒ा॒न॒राे न॑ ऊ॒या
या॑त परा॒वत॑। अ॒॒थेन॒ वाह॑सा॥ पृ
॒ ाे द॒व पृ
॒ ाे अ॒ः
पृ॑थ॒यां पृ
॒ ाे वा॒ अाेष॑धी॒रा व॑वेश। वै॒ा॒न॒रः सह॑सा पृ
॒ ाे
अ॒ः स नाे॒ दवा॒ स र॒षः पा॑त ॒ न᳚म्॥

ये अ॑तेथा॒मम॑तेभ॒राेजाे॑भ॒ये ॑ित॒े अभ॑वतां॒ वसू॑नाम्। ताैम॒


ावा॑पृथ॒वी ना॑थ॒ताे जाे॑हवीम॒ ते नाे॑ मुत॒मꣳह॑सः॥ उवी॑
राेदसी॒ वर॑ वः कृणाेतं॒ े॑य पी॒ अध॑ नाे ूयातम्। ताैम॒
ावा॑पृथ॒वी ना॑थ॒ताे जाे॑हवीम॒ ते नाे॑ मुत॒मꣳह॑सः॥ ये॑ व॒यं
पु॑ष॒ा य॑व॒ा व॑ाꣳसकृ॒मा क॒नाग॑।

कृ॒धी व॑ाꣳ अद॑ते॒रना॑गा॒ येना॑ꣳस शथाे॒ वव॑गे॥ यथा॑


॒ ॑ चप॒द ष॒ताममु॑ता यजाः। ए॒वा वम॒त्
ह॒ त॑सवाे गाैय
मु॑ा॒ यꣳ ह॒ ाता᳚ये त॒रां न॒ अायु॑॥

स्नर हहतयः (मलम्


ू )
तै॰सं॰ ५.५.१०.१

स॒मीची॒ नामा॑स॒ ाची॒ दया᳚ते॒ऽरध॑पितरस॒ताे र॑ ॒ता


याध॑पित॒य॑ गाे॒ा तायां॒ नम॒ताै नाे॑ मृडयतां॒ ते यं ॒ाे
य॑ नाे॒ े॒ तं वां॒ जे॑ दधायाेज॒वनी॒ नामा॑स द॒णा
दया᳚त॒ इाेऽध॑पित॒ पृदा॑कु॒ ाची॒ नामा॑स ॒तीची॒
दया᳚ते॒ साेमाेऽध॑पितः व॒जाे॑ऽव॒थावा॒ नामा॒युद॑ची॒

उदकशातः 321 सपातयः (मूलम्)


दया᳚ते॒ व॒णाेऽध॑पितत॒र॑राज॒रध॑पी॒ नामा॑स बृहत
॒ ी
दया᳚ते॒ बृह॒पित॒रध॑पितः ॒ाे व॒शनी॒ नामा॑सी॒यं
दया᳚ते य॒माेऽध॑पितः क॒ ाष॑ीवाे र॒ता याध॑पित॒य॑
गाे॒ा तायां॒ नम॒ताै नाे॑ मृडयतां॒ ते यं ॒ाे य॑ नाे॒ े॒ तं
वां॒ जे॑ दधाम॥

स्नर हहतयः (सन्ुवङमगः)


स॒मीची॒ नामा॑स॒ ाची॒ दया᳚ते॒ऽरध॑पितरस॒ताे र॑ ॒ता
याध॑पित॒य॑ गाे॒ा तायां॒ नम॒ताै नाे॑ मृडयतां॒ ते यं ॒ाे
य॑ नाे॒ े॒ तं वां॒ जे॑ दधाम॥ (दधायाेज॒वनी॒॰)

अाे॒ज॒वनी॒ नामा॑स द॒णा दया᳚त॒ इाेऽध॑पित॒ पृदा॑कू


र॒ता याध॑पित॒य॑ गाे॒ा तायां॒ नम॒ताै नाे॑ मृडयतां॒ ते यं
॒ाे य॑ नाे॒ े॒ तं वां॒ जे॑ दधाम॥ (दधाम॒ ाची॒॰)

ाची॒ नामा॑स ॒तीची॒ दया᳚ते॒ साेमाेऽध॑पितः व॒जाे र॑ ॒ता


याध॑पित॒य॑ गाे॒ा तायां॒ नम॒ताै नाे॑ मृडयतां॒ ते यं ॒ाे
य॑ नाे॒ े॒ तं वां॒ जे॑ दधाम॥ (दधायव॒थावा॒॰)

अ॒व॒थावा॒ नामा॒युद॑ची॒ दया᳚ते॒ व॒णाेऽध॑पितत॒र॑राजी


र॒ता याध॑पित॒य॑ गाे॒ा तायां॒ नम॒ताै नाे॑ मृडयतां॒ ते यं
॒ाे य॑ नाे॒ े॒ तं वां॒ जे॑ दधाम॥ (दधा॒यध॑पी॒॰)

उदकशातः 322 सपातयः (सानुषः)


अध॑पी॒ नामा॑स बृहत
॒ ी दया᳚ते॒ बृह॒ पित॒रध॑पितः ॒ाे
र॑ ॒ता याध॑पित॒य॑ गाे॒ा तायां॒ नम॒ताै नाे॑ मृडयतां॒ ते यं
॒ाे य॑ नाे॒ े॒ तं वां॒ जे॑ दधाम॥ (दधाम व॒शनी॒॰)

व॒शनी॒ नामा॑सी॒यं दया᳚ते य॒माेऽध॑पितः क॒ ाष॑ीवाे


र॒ता याध॑पित॒य॑ गाे॒ा तायां॒ नम॒ताै नाे॑ मृडयतां॒ ते यं
॒ाे य॑ नाे॒ े॒ तं वां॒ जे॑ दधाम॥

गमधवनर हहतयः (मलम्


ू )
तै॰सं॰ ५.५.१०.३

हे॒तयाे॒ नाम॑ थ॒ तेषां वः पुर॒ ाे गृह॒ ा अ॒व॒ इष॑वः सल॒ लाे
िन॑ल॒ पा नाम॑ थ॒ तेषां वाे द॒णा गृह॒ ाः प॒तराे॑ व॒ इष॑व॒
सग॑राे व॒णाे॒ नाम॑ थ॒ तेषां वः प॒ाद् गृह॒ ाः वाे॑ व॒ इष॑वाे॒
ग॑राेऽव॒थावा॑नाे॒ नाम॑ थ॒ तेषां व उ॒राद् गृह॒ ा अापाे॑ व॒ इष॑व
समु॒ ाेऽध॑पतयाे॒ नाम॑ थ॒ तेषां व उ॒पर॑ गृह॒ ा व॒ष व॒
इष॒वाेऽव॑वान् ॒ या नाम॑ थ॒ पाथ॑वा॒तेषां व इ॒ ह गृह॒ ा अं॑ व॒
इष॑वाे िनम॒षाे वा॑तना॒मं तेयाे॑ वाे॒ नम॒ते नाे॑ मृडयत॒ ते यं
॒ाे य॑ नाे॒ े॒ तं वाे॒ जे॑ दधाम॥

गमधवनर हहतयः (सन्ुवङमगः)


हेत
॒ याे॒ नाम॑ थ॒ तेषां वः पुर॒ ाे गृह॒ ा अ॒व॒ इष॑वः सल॒ लाे
वा॑तना॒मं तेयाे॑ वाे॒ नम॒ते नाे॑ मृडयत॒ ते यं ॒ाे य॑ नाे॒ े॒
तं वाे॒ जे॑ दधाम॥ (दधाम िनल॒ पा॰)

उदकशातः 323 गधवातयः (मूलम्)


िन॒ल॒ पा नाम॑ थ॒ तेषां वाे द॒णा गृह॒ ाः प॒तराे॑ व॒ इष॑व॒
सग॑राे वातना॒मं तेयाे॑ वाे॒ नम॒ते नाे॑ मृडयत॒ ते यं ॒ाे य॑
नाे॒ े॒ तं वाे॒ जे॑ दधाम॥ (दधाम व॒णाे॒॰)

व॒णाे॒ नाम॑ थ॒ तेषां वः प॒ाद् गृह॒ ाः वाे॑ व॒ इष॑वाे॒ ग॑राे


वातना॒मं तेयाे॑ वाे॒ नम॒ते नाे॑ मृडयत॒ ते यं ॒ाे य॑ नाे॒ े॒
तं वाे॒ जे॑ दधाम॥ (दधायव॒थावा॑नाे॒॰)

अ॒व॒ थावा॑नाे॒ नाम॑ थ॒ तेषां व उ॒राद् गृह॒ ा अापाे॑ व॒ इष॑व


समु॒ ाे वा॑तना॒मं तेयाे॑ वाे॒ नम॒ते नाे॑ मृडयत॒ ते यं ॒ाे य॑
नाे॒ े॒ तं वाे॒ जे॑ दधाम॥ (दधा॒यध॑पतयाे॒॰)

अध॑पतयाे॒ नाम॑ थ॒ तेषां व उ॒पर॑ गृह॒ ा व॒ष व॒ इष॒वाेऽव॑वान्


वातना॒मं तेयाे॑ वाे॒ नम॒ते नाे॑ मृडयत॒ ते यं ॒ाे य॑ नाे॒ े॒
तं वाे॒ जे॑ दधाम॥ (दधाम ॒ या॰)

॒ या नाम॑ थ॒ पाथ॑वा॒तेषां व इ॒ ह गृह॒ ा अं॑ व॒ इष॑वाे िनम॒षाे


वा॑तना॒मं तेयाे॑ वाे॒ नम॒ते नाे॑ मृडयत॒ ते यं ॒ाे य॑ नाे॒ े॒
तं वाे॒ जे॑ दधाम॥

अ्षननयः
तै॰सं॰ ५.७.२.३

श॒तायु॑धाय श॒तवी᳚याय श॒ताेत॑येऽभमाित॒षाहे᳚। श॒तं याे न॑ श॒रदाे॒


अजी॑ता॒िनाे॑ नेष॒दित॑ दुर॒तािन॒ वा᳚॥ ये च॒वार॑  प॒थयाे॑
देव॒याना॑ अत॒रा ावा॑पृथ॒वी व॒यत॑। तेषां॒ याे
अया॑िन॒मजी॑ितमा॒हवा॒त् तै॑ नाे देवा॒ पर॑ दे॒ह सवे॥ ी॒ाे
उदकशातः 324 अयानयः
हे॑म॒त उ॒त नाे॑ वस॒तः श॒रद् व॒षाः स॑व॒तं नाे॑ अत।
तेषा॑मृतनाꣳ
ू॒ श॒तशा॑रदानां िनवा॒त ए॑षा॒मभ॑ये याम॥ इ॒ दव॒
ु ॒ स॒राय॑
परवस॒राय॑ संवस॒राय॑ कृणुता बृह॒ म॑। तेषां व॒यꣳ स॑म॒ताै
य॒या॑नां॒ याेगजी॑ता॒ अह॑ताः याम॥ भ॒ा॒ ेय॒ सम॑नै
देवा॒वया॑ऽव॒सेन॒ सम॑शीमह वा। स नाे॑ मयाे॒भूः प॑ताे॒
अाव॑शव॒ शं ताे॒काय॑ त॒नुवे᳚ याे॒नः॥

गत
ू ं गवषं ग्वषषतम
तै॰सं॰७.३.१२

भूतं॒ भयं॑ भव॒यद् वष॒ट् वाहा॒ नम॒ ऋसाम॒ यजुव


॒ ष॒ट् वाहा॒
नमाे॑ गाय॒ी ि॒ुब् जग॑ती॒ वष॒ट् वाहा॒ नम॑ पृथ॒य॑तर॑ ं॒
ाैवष॒ट् वाहा॒ नमाे॒ऽवा॒युः सूयाे॒ वष॒ट् वाहा॒ नम॑ ा॒णाे
या॒नाे॑ऽपा॒नाे वष॒ट् वाहा॒ नमाेऽं॑ कृ॒षवृ॒वष॒ट् वाहा॒ नम॑
प॒ता पु
॒ ः पाैाे॒ वष॒ट् वाहा॒ नमाे॒ भूभुव॒ सव॒वष॒ट् वाहा॒
नम॑॥

अरवर ्ररसः
तै॰ा॰ १.५.८

इाे॑ दधी॒चाे अ॒थभ॑। वृ


॒ ाय॑ितकुतः। ज॒घान॑ नव॒तीनव॑।
इ॒ छ॑य॒ यछर॑ । पव॑ते॒वप॑तम्। त॑दछय॒णाव॑ित। अा
ह॒ गाेरम॑वत। नाम॒ वु ॑रपी॒य᳚म।् इ॒ था च॒म॑साे गृह॒ े।
इ॒मा॒थनाे॑ बृह॒ त्।

इ॑म॒केभ॑र॒ कण॑। इं॒ वाणी॑रनूषत। इ॒ इयाे॒ सचा᳚।


संम॑॒ अाव॑चाे॒ युजा᳚। इाे॑ व॒ी ह॑र॒ यय॑। इाे॑ द॒घाय॒

उदकशातः 325 भूतं भयं भवयत्


॑ राेहय॒व। वगाेभ॒र॑मरै यत्। इ॒ वाजे॑षु नाे
च॑से। अासूयꣳ
अव। स॒ह॑धनेषु च।

उ॒ उ॒ाभ॑॒ितभ॑। तमं॑ वाजयामस। म॒हे वृ


॒ ाय॒ हत॑वे।
स वृषा॑ वृष॒भाे भु॑वत्। इ॒ स दाम॑ने कृ॒तः। अाेज॑॒ स बले॑
ह॒तः। ु
॒ ी ाे॒क स साै॒य॑। ग॒रा वाे॒ न संभृ॑तः। स ब॑लाे॒
अन॑पयुतः। व॒व॒॒ाे अतृ॑तः॥

पतषङम्गरसम्
तै॰ा॰ २.४.२

च॑षाे हेते॒ मन॑साे हेते। वाचाे॑ हेते॒ ॑णाे हेते। याे


मा॑ऽघा॒यरु ॑ भ॒दास॑ित। तम॑े मे॒याऽमे॒िनं कृ॑णु। याे मा॒ च॑षा॒ याे
मन॑सा। याे वा॒चा ॑णाऽघा॒युर॑भ॒दास॑ित। तया᳚ऽे॒ वं मे॒या।
अ॒मुमम
॑ े॒िनं कृ॑णु। यका॒साै मन॑सा॒ य॑ वा॒चा। य॒ज
ै ह
ु ॒ ाेित॒
यजु॑षा ह॒वभ॑।

तृ॒ युिनऋ॑ या संवदा॒नः। पुर॒ ाऽद॒ादा॑तीरय हत।


 ॒ ाना॒ िनऋ॑ित॒रादु ॒ र॑। ते अ॑य ॒वनृ॑तेन स॒यम्।
या॒तध
इे॑षता॒ अाय॑मय मत। मा तसमृ॑॒ यद॒साै क॒ राेित॑।
ह॑ ते॒ऽहं कृ॒तꣳ ह॒ वः। याे मे॑ घाे॒रमची॑कृतः। अपा᳚ाै त उ॒भाै
बा॒। अप॑नाया॒य᳚म।्

अप॑नाम ते बा॒। अप॑नाया॒य᳚म्। अ॒ेदे॒वय॒ ॑णा। सव॑


तेऽवधषं कृ॒तम्। पुर॒ ाऽमुय॑ वषार॒ ात्। य॒ं दे॒वेषु॑ नकृध।
व॑म॒ाक॑ं भूयात्। माऽान् ाप॒रा॑तयः। अत॑ दूरे॒ स॒ताे

उदकशातः 326 यरसम्


अ॑े। ातृ॑ययाभ॒दास॑तः। व॒ष॒ार॒ े ण॒ वे॑ण। कृ॒याꣳ ह॑
कृ॒ताम॒हम्। याे मा॒ नं॒ दवा॑ सा॒यम्। ा॒तााे॑ िन॒पीय॑ित।
अ॒ा तम॑॒ वे॑ण। ातृ॑यं पादयामस॥

पन्ो र�्त
तै॰ा॰ २.५.१

ा॒णाे र॑ ित॒ व॒मेज॑त्। इयाे॑ भूवा


॒ ब॑ध
॒ ा ब॒िन॑। स इसव॒
ू॒
या॑नशे॥ याे दे॒वाे दे॒वेषु॑ व॒भूर॒ तः। अावृ॑ददात् ेिय॑व॒गद्
वृषा᳚। तमा॒णं मन॒साेप॑शत। अं॑ दे॒वाना॑म॒दम॑ु नाे ह॒वः॥
॒ म्। भूतं॒ भयं॑ च गुयते। त दे॒वेव॑॒यम्॥
मन॑स॒ेद

अा न॑ एत पुर॒रम्। स॒ह दे॒वैर॒मꣳ हव᳚म्। मन॒ ेय॑स ेयस।


कम॑न् य॒प॑ितं॒ दध॑त्॥ जुष
॒ तां मे॒ वाग॒दꣳ ह॒वः। व॒राेव
॒ ी
पुर॒ ाेह॑ता। ह॒य॒वाडन॑पायनी॥ यया॑ ॒ पाण॑ बधा
॒ वद॑त।
॒ े ज॒िने᳚। सा नाे॑ व॒राडन॑पफुरत।
पेशा॑ꣳस दे॒वाः प॑रम

वादे॒वी जु॑षताम॒दꣳ ह॒ वः॥ च॑दे॒वानां॒ याेित॑रम


॒ ृते॒ य॑म्।
अ॒य व॒ाना॑य बध ॒ म॑शीमह॥ मा नाे॑
॒ ा िनधी॑यते। तय॑ स
हासीच॒णम्। अायु॒ र॒ ती᳚यताम्। अन॑धा॒॑षा व॒यम्।
् ाेे॑ण भ॒मुत
जी॒वा याेित॑रशीमह। सव॒याेित॑॒तामृत᳚म॥ ॒
े ॒ वाचं॑ बध
॑वत स॒यम्। ाे॑ण ॒ ाेमा॑नाम्। ाेे॑ण॒ माेद॑॒
मह॑ ूयते। ाे॑ण
े ॒ सवा॒ दश॒ अा॑णाेम॥ येन॒ ाया॑ उ॒त
द॑॒णा। ॒तीयै॑ द॒शः ॒वयु॑॒रात्। तदाे॑ं

॒ मा॑नम्। अ॒रा ने॒मः पर॒सव॑ बभूव॥


बधाे

उदकशातः 327 ाणाे रित


्संहे वषनघ्र उत
बाेधायनाेकूाडहाेमे चतणा विनयाेगः

तै॰ा॰ २.७.७

स॒ꣳहे या॒ उ॒त या पृदा॑काै। वष॑र


॒ ाै ा᳚॒णे सूये॒ या। इं॒

॒ गा॑ ज॒जान॑। सा न॒ अाग॒वच॑सा संवदा॒ना॥१॥ या


या दे॒वी सभ
रा॑ज॒ये॑ दुदुभावाय॑
॒ तायाम्। अ॑य॒ े॒ पु॑षय मा॒याै। इं॒

॒ गा॑ ज॒जान॑। सा न॒ अाग॒वच॑सा संवदा॒ना॥२॥ या


या दे॒वी सभ
ह॒ तिन॑ ॒पिन॒ या हर॑ ये। वष॒रे॑षु ॒ पु॑षेषु ॒ गाेषु॑। इं॒ या

॒ गा॑ ज॒जान॑। सा न॒ अाग॒वच॑सा संवदा॒ना॥३॥ रथे॑


दे॒वी सभ
अ॒ेषु॑ वृष॒भय॒ वाजे᳚। वाते॑ प॒जये॒ व॑ णय॒ शे᳚।

॒ गा॑ ज॒जान॑। सा न॒ अाग॒वच॑सा संवदा॒ना॥४॥


इं॒ या दे॒वी सभ
राड॑ स व॒राड॑ स। स॒ाड॑ स व॒राड॑ स। इा॑य वा॒ तेज॑वते॒
तेज॑वतꣴ ीणाम। इा॑य॒ वाैज॑वत॒ अाेज॑वतꣴ ीणाम।

इा॑य वा॒ पय॑वते॒ पय॑वतꣴ ीणाम। इा॑य॒ वायु॑त॒


अायु॑तꣴ ीणाम। तेजाे॑ऽस। ते॒ य॑छाम। तेज॑वदत
मे॒ मुख᳚म्। तेज॑व॒छराे॑ अत मे। तेज॑वान् व॒त॑ ॒यङ् ।
तेज॑सा॒ संप॑पृध मा। अाेजाे॑ऽस। ते॒ य॑छाम।

अाेज॑वदत मे॒ मुख᳚म्। अाेज॑व॒छराे॑ अत मे। अाेज॑वान्


व॒त॑ ॒यङ् । अाेज॑सा॒ संप॑पृध मा। पयाे॑ऽस। ते॒
य॑छाम। पय॑वदत मे॒ मुख᳚म्। पय॑व॒छराे॑ अत मे।
पय॑वान् व॒त॑ ॒यङ् । पय॑सा॒ संप॑पृध मा।

उदकशातः 328 संहे या उत


अायु॑रस। ते॒ य॑छाम। अायु॑दत मे॒ मुख᳚म्।
अायु॑॒छराे॑ अत मे। अायु॑ान् व॒त॑ ॒यङ् । अायु॑षा॒
संप॑पृध मा। इ॒ मम॑॒ अायु॑षे॒ वच॑से कृध। ॒यꣳ रे ताे॑ वण
साेम राजन्। मा॒तेवा᳚ा अदते॒ शम॑ यछ। वे॑देवा॒
जर॑द॒यथ
 ा स॑त्।

अायु॑रस व॒ायु॑रस। स॒वायु॑रस॒ सव॒मायुर॑ स। यताे॒ वाताे॒


मनाे॑जवाः। यत॒ र॑ त॒ सध॑वः। तासां वा॒ सवा॑साꣳ ॒चा।
अ॒भष॑ाम॒ वच॑सा। स॒म
ु ॒ इ॑ वास ग॒ना᳚। साेम॑
इवा॒यदा᳚यः। अ॒र॑ व व॒त॑ ॒यङ् । सूय॑ इव॒ याेित॑षा
व॒भूः।

अ॒पां याे व॑णे॒ रस॑। तम॒हम॒ा अा॑मुयाय॒णाय॑। ❀ 20


21
तेज॑से
वच॒साय॑ गृाम। अ॒पां य ऊ॒माै रस॑। तम॒हम॒ा
अा॑मुयाय॒णाय॑। ❀ अाेज॑से वी॒या॑य गृाम। अ॒पां याे म॑य॒ताे
रस॑। तम॒हम॒ा अा॑मुयाय॒णाय॑। ❀ पुै᳚ ॒जन॑नाय गृाम।
अ॒पां याे य॒याे॒ रस॑। तम॒हम॒ा अा॑मुयाय॒णाय॑। ❀ अायु॑षे
दघायु॒ वाय॑ गृाम॥

21
❀ चायां – “तम॒हं अमुकशमणे अमुकगाेाय सहकुट बाय
(बालकाय)” इयेकेषामधकपाठः।
उदकशातः 329 संहे या उत
अहर्सर पररेन
तै॰ा॰ २.८.८

अ॒हम॑ थम॒जा ऋ॒ तय॑। पूव॑ दे॒वेयाे॑ अ॒मृत॑य॒ नाभ॑। याे


मा॒ ददा॑ित॒ स इदे॒व मावा᳚। अ॒हम॒म॑म॒दत॑म। पूव॑म॒ेरप॑
दह॒य᳚म्। य॒ाै हा॑साते अहमु॒रेषु॑। या॑मय प॒शव॑
सज
॒ ᳚म्। पय॑त॒ धीरा॒ च॑रत॒ पाका᳚। जहा᳚य॒यं न
ज॑हाय॒यम्। अ॒हमं॒ वश॒म॑राम।

स॒मा॒नमथ॒ पये॑म भु


॒ त्। काे मामं॑ मनु॒ याे॑ दयेत। परा॑के॒ अं॒
िनह॑तं लाेक ॒ म᳚म्। यद॒ते॑ ल ॒यते॒
॒ ए॒तत्। वै᳚दे॒वैः प॒तृभ॑गु
यप॑राे॒यते᳚। श॒त॒त॒मी सा त॒नूम॑े बभूव। म॒हाताै॑ च॒ स॑कृद्

॒ न॑ पाै। दवं॑ च॒ पृ॑ पृथ॒वीं च॑ सा॒कम्। तसं॒पब॑ताे॒ न


दुधे
म॑नत वे॒धस॑। नैतय
ू ाे॒ भव॑ित॒ नाे कनी॑यः।

अं॑ ा॒णम॑मपा॒नमा॑ः। अं॑ मृ॒ युं तमु॑ जी॒वात॑माः। अं॑


॒ाणाे॑ ज॒रसं॑ वदत। अ॑माः ॒जन॑नं ॒जाना᳚म्। माेघ॒मं॑
वदते॒ अ॑चेताः। स॒यं ॑वीम व॒ध इस तय॑। नाय॒मणं॒
पुय॑ित॒ नाे सखा॑यम्। केव॑लाघाे भवित केवला॒द। अ॒हं मे॒घः
त॒नय॒न् वष॑। माम॑दय॒हम॑॒यान्। अ॒हꣳ सद॒मृताे॑
भवाम। मदा॑द॒या अध॒ सवे॑ तपत।

उदकशातः 330 अहम थमजा


वनकस�
ू रम
ा २.४.६.२९

21
22
दे॒वीं वाच॑मजनयत दे॒वाः। तां व॒॑पाः प॒शवाे॑ वदत। सा
नाे॑ म॒ेष॒मूज॒ दुहा॑ना। धे॒नुवाग॒ानुप॒ सु॒तैत॑॥ याग्
वद॑यवचेत॒नािन॑। रा ी॑ दे॒वानां िनष॒साद॑ म॒ा। चत॑॒ ऊज॑
दुदह
ु ॒े पया॑ꣳस। ॑ वदयाः पर॒मं ज॑गाम॥

अ॒न॒तामता॒दध॒ िनम॑तां म॒हीम्। ययां दे॒वा अ॑दधुभ


॒ ाेज॑नािन।
एका᳚रां ॒पदा॒ꣳ षट् प॑दां च। वाचं॑ दे॒वा उप॑जीवत॒ वे᳚॥
वाचं॑ दे॒वा उप॑जीवत॒ वे᳚। वाचं॑ गध॒वाः प॒शवाे॑ मनु॒ या᳚।
वा॒चीमा वा॒ भुव॑ना॒यप॑ता। सा नाे॒ हवं॑ जुषता॒म॑पी।
वाग॒रं॑ थम॒जा ऋ॒ तय॑। वेदा॑नां मा॒ताऽमृत॑य॒ नाभ॑।

सा नाे॑ जुषा॒णाेप॑ य॒मागा᳚त्। अव॑ती दे॒वी सह॒ वा॑ मे अत।


यामृष॑याे म॒कृताे॑ मनी॒षण॑। अ॒वैछन् दे॒वातप॑सा॒ मे॑ण। तां
दे॒वीं वाच॑ꣳ ह॒वषा॑ यजामहे। सा नाे॑ दधात सकृ॒तय॑ लाे॒के।
च॒वार॒ वाक् पर॑ मता प॒दािन॑। तािन॑ वदुा॒णा ये म॑नी॒षण॑।
गुहा॒ ीण॒ िनह॑ता॒ ने॑यत। तर॒ यं॑ वा॒चाे म॑नु ॒ या॑ वदत॥

्दनस�
ू रम
तै॰ा॰ २.८.८

॒या॒ऽः सम॑यते। ॒या॑ वदते ह॒वः। ॒ां भग॑य


मूध॒ िन॑। वच॒सावे॑दयामस। ॒यꣴ ॑े॒ दद॑तः। ॒यꣴ ॑े॒

22
दे॒वीं वाच॑मजनयत॒ यावद॑ती॥
उदकशातः 331 वासूम्
ददा॑सतः। ॒यं भाे॒जेषु ॒ यव॑स। इ॒ दं म॑ उद॒तं कृ॑ध। यथा॑ दे॒वा
अस॑ रेषु। ॒ामु
॒ ेषु॑ च॒ रे।

ए॒वं भाे॒जेषु ॒ यव॑स। अ॒ाक॑मुद॒तं कृ॑ध। ॒ां दे॑वा॒


यज॑मानाः। वा॒युगाे॑पा॒ उपा॑सते। ॒ाꣳ ॑द॒य॑याकू᳚या। ॒या॑
यते ह॒वः। ॒ां ा॒तह॑वामहे। ॒ां म॒यंद॑नं॒ पर॑ । ॒ाꣳ
सूय॑य िन॒च॑। े॒ ा॑पयेह
॒ मा᳚।

॒ा दे॒वानध॑वते। ॒ा व॑म॒दं जग॑त्। ॒ां काम॑य


मा॒तर᳚म।् ह॒वषा॑ वधयामस॥

ब्स�
ू रम
तै॰ा॰ २.८.८

॒ चाे॑ वे॒न अा॑वः। स


॑ जा॒नं ॑थ॒मं पुर॒ ता᳚त्। व सी॑म॒तः स
बु॒ या॑ उप॒मा अ॑य व॒ाः। स॒त॒ याेिन॒मस॑त॒ वव॑। प॒ता
व॒राजा॑मृष॒भाे र॑ यी॒णाम्। अ॒तर॑ ं व॒॑प॒ अाव॑वेश।

तम॒कैर॒य॑चत व॒सम्। ॒ सतं॒ ॑णा व॒धय॑ तः। ॑


दे॒वान॑जनयत्। ॒ व॑म॒दं जग॑त्। ॑णः ॒ं िनम॑तम्।
॑ ा॒ण अा॒ना᳚। अ॒तर॑ ेम
॒ े लाे॒काः। अ॒तव॑म॒दं
जग॑त्। ै॒व भूतानां
॒ ॒ ये᳚म।् तेन॒ काे॑ऽहित॒ पध॑तम्। ॑न्
दे॒वाय॑ꣳशत्। ॑जाप॒ती। ॑न् ह॒ वा॑ भूतािन॑
॒ ।
ना॒वीवा॒तः स॒माह॑ता। चत॑॒ अाशा॒ च॑रव॒य॑। इ॒ मं नाे॑ य॒ं
न॑यत जा॒नन्। घृत
॒ ं पव॑॒जर॑ ꣳ सव
॒ ीर᳚म।् ॑
स॒म॑व॒या॑तीनाम्॥

उदकशातः 332 सूम्


गोस�
ू रम
तै॰ा॰ २.८.८

अा गावाे॑ अमत
॒ भ॒म॑न्। सीद॑त गाे॒े र॒णय॑व॒े।
॒जाव॑तीः पु॒पा॑ इ॒ ह युः। इा॑य पूवी
॒ ॒षसाे॒ दुहा॑नाः। इाे॒
यव॑ने पृण॒ते च॑ शित। उपे॑दाित॒ न वं मु॑षायित। भूयाे॑ भूयाे
र॒यमद॑य व॒धय॑न्। अभ॑े ख॒े िनद॑धाित देव॒युम्।

तै॰ा॰ २.४.६.९

22
23
न ता न॑शत॒ न द॑भाित॒ तक॑रः। नैना॑ अम॒ाे
यथ॒राद॑धषित। दे॒वाꣴ॒ याभ॒यज
 ॑ते॒ ददा॑ित च। याेगाभ॑
सचते॒ गाेप॑ितः स॒ह॥ न ता अवा॑ रे ण
॒ ुक॑काटाे अते। न
स॑ꣴकृत॒मुप॑यत॒ ता अ॒भ। उ॒॒गा॒यमभ॑य॒तय॒ ता अनु॑। गावाे॒
मय॑य॒ वच॑रत॒ यव॑नः॥

गावाे॒ भगाे॒ गाव॒ इाे॑ मे अछात्। गाव॒ साेम॑य थ॒मय॑


भ॒ः। इ॒ मा या गाव॒ स ज॑नास॒ इ॑। इ॒ छामीदा
ृ ॒ मन॑सा
च॒द᳚म्। यूयं॒ गा॑वाे मेदयथा कृ॒शं च॑त्। अ॒॒लं च॑कृणुथा
स
॒ ती॑कम्।

भ॒ं गृह॒ ं कृ॑णुथ भवाचः। बृह॒ ाे॒ वय॑ उयते स॒भास॑। ॒जाव॑तीः
सूयव॑
॒ सꣳ र॒शती᳚। श
॒ ा अ॒पः स॑पा॒णे पब॑तीः। मा व॑ ते॒न
इ॑ शत॒ माघश॑ꣳसः। पर॑ वाे हेत
॒ ी ॒य॑ वृात्।

23
न ता न॑शत॒ न ता अवा।
उदकशातः 333 गाेसूम्
उपे॒दमु॑प॒पच॑नम्। अा॒स गाेषूप॑ पृयताम्। उप॑ष॒भय॒ रे त॑ स।
उपे᳚॒ तव॑ वी॒ये॥

तन सष
ू नर चमदरसन
तै॰ा॰ २.८.९

ता सू᳚याच॒मसा॑ व॒भृ॑मा म॒हत्। तेजाे॒ वस॑माजताे द॒व।


सामा᳚ाना चरतः सामचा॒रणा᳚। ययाे᳚त
॒ ं न म॒मे जात॑ दे॒वयाे᳚।
उ॒भावताै॒ पर॑ यात॒ अया। द॒वाे न र॒मीꣴत॑नुत
॒ ाे य॑ण॒वे। उ॒भा
भु॑व॒ती भुव॑ना क॒ व॑तू। सूया॒ न च॒ा च॑रताे ह॒ताम॑ती। पती᳚

॒ ॑॒वदा॑ उ॒भा द॒वः। सूया॑ उ॒भा च॒म॑सा वच॒णा।


ुम

व॒वा॑रा वरवाे॒भा वरे ᳚या। ता नाे॑ऽवतं मित॒मता॒ मह॑ता।


व॒॒वप॑र ॒तर॑ णा तर॒ता। सव
॒ ॒वदा॑ ॒ शये॒ भूर॑ रमी। सूया॒ ह
च॒ा वस॑ वे॒षद॑शता। म॒न॒वनाे॒भाऽनु॑चर॒ताे नु ॒ सं दव᳚म।् अ॒य
वाे॑ न॒॑ स॒ ब॑ित। ावा॒ ामा॑ पृथ॒वी द॑श॒तं वपु॑। अ॒े
सू᳚याच॒मसा॑ऽभ॒चे᳚। ॒े कम॑ चरताे वचतर ॒ म्।

पूवा
॒ ॒प॒रं च॑रताे मा॒ययै॒ताै। शशू ॒ ड॑ ताै॒ पर॑ याताे अव॒रम्।
वा᳚य॒याे भुव॑नाऽभ॒चे᳚। ऋ॒ तून॒याे व॒दध॑ायते॒ पुन॑।

23
24
हर॑ यवणा॒ शच॑यः पाव॒का यास॑ जा॒तः क॒ यपाे॒ याव॑।
अ॒ं या गभ॑ दध॒रे व॑पा॒ता न॒ अाप॒ शꣴ याे॒ना भ॑वत॥
यासा॒ꣳ राजा॒ व॑ णाे॒ याित॒ मये॑ सयानृत
॒ े अ॑व॒पय॒न् जना॑नाम्।

24
हर॑ यवणा॒ शच॑यः पाव॒का यासा॒ꣳ राजा। यासां दे॒वाः श॒वेन॑ मा॒ च॑षा
पयत। अापाे॑ भ॒ा अादप॑याम॥
उदकशातः 334 ता सूया चमसा
म॒ध
ु ॒ ुत॒ शच॑याे॒ याः पा॑व॒काता न॒ अाप॒ शꣴ याे॒ना भ॑वत॥
यासां दे॒वा द॒व कृ॒वत॑ भ॒ं या अ॒तर॑ े बधा
॒ भव॑त।
याः पृ॑थ॒वीं पय॑साे॒दत॑ श
॒ ाता न॒ अाप॒ शꣴ याे॒ना भ॑वत॥
श॒वेन॑ मा॒ च॑षा पयतापः श॒वया॑ त॒नुवाेप॑ पृशत॒ वचं॑ मे।
सवा॑ꣳ अ॒ीꣳर॑ सष
॒ दाे॑ वाे वाे॒ मय॒ वचाे॒ बल॒ माेजाे॒ िन ध॑॥

अापाे॑ भ॒ा घृत ॒ ीषाेमाै॑ ब॒याप॒ इाः। ती॒ाे


॒ मदाप॑ अासर
॒ ृचा॑मर॒म अा मा᳚ ा॒णेन॑ स॒ह वच॑सा गन्॥ अादत्
रसाे॑ मधुप

॒ वा॑ णाे॒यामा॒ घाेषाे॑ गछित॒ वाङ् न॑ अासाम्। मये॑


प॑यायुत
भेजा॒नाे अ॒मृत॑य॒ तह॒ हर॑ यवणा॒ अतृ॑पं य॒दा व॑॥

नासदीयस�
ू म्
तै॰ा॰ २.८.९

नास॑दासी॒ाे सदा॑सी॒दानी᳚म्। नासी॒जाे॒ नाे याे॑माप॒राे यत्।


कमाव॑रव॒ कुह॒ कय॒ शम॑न्। अ॒ कमा॑सी॒ह॑नं गभी॒रम्।

न मृ॒ युरम
॒ ृतं॒ तह॒ न। राि॑या॒ अ॑ अासीत् के॒तः।
अानी॑दवा॒तꣴ व॒धया॒ तदेक᳚म।् ता᳚ा॒यं न प॒रः क॒ नास॑।
᳚ के॒तम्। स॒ल॒ लꣳ सव॑मा इ॒ दम्।
तम॑ अासी॒म॑सा गूढमे

त॒ छे ना॒वप॑हतं॒ यदासी᳚त्। तम॑स॒त॑हन
॒ ा जा॑य॒तैक᳚म।्
काम॒तदे॒ सम॑वत॒ताध॑। मन॑साे॒ रे त॑ थ॒मं यदासी᳚त्।

॒ स॑ित॒ िनर॑ वदन्। ॒द ॒तीया॑ क॒ वयाे॑ मनी॒षा।


स॒ताे बधुम
॒ ीनाे॒ वत॑ताे र॒मरे॑ षाम्। अ॒धव॑दा॒सीदुपर॑
ित॒र ॒ वदासीत्।
रे त
॒ ाे॒धा अा॑सह॒मान॑ अासन्। व॒धा अ॒वता॒त् य॑ितः

उदकशातः 335 नासदयसूम्


प॒रता᳚त्। काे अ॒ा वे॑द॒ क इ॒ ह वाे॑चत्। कुत॒ अाजा॑ता॒ कुत॑
इ॒ यं वसृ॑ः। अ॒वादे॒वा अ॒य व॒सज॑नाय। अथा॒ काे वे॑द॒ यत॑
अा ब॒भूव॑।

इ॒ यं वसृ॑॒यत॑ अा ब॒भूव॑। यद॑ वा द॒धे यद॑ वा॒ न। याे


अ॒याय॑ः पर॒मे याे॑मन्। साे अ॒ वे॑द॒ यद॑ वा॒ न वेद॑॥
कꣴव॒नं॒ क उ॒ स वृ
॒ अा॑सीत्। यताे॒ ावा॑पृथ॒वी िन॑त॒ः।
मनी॑षणाे॒ मन॑सा पृ॒ छतेद ु ॒ तत्। यद॒यित॑॒व
ु ॑नािन धा॒रय॑न।्
॒ वनं॒ ॒ स वृ
॒ अा॑सीत्। यताे॒ ावा॑पृथ॒वी िन॑त॒ः।

मनी॑षणाे॒ मन॑सा॒ व॑वीम वः। ा॒यित॑॒व


ु ॑नािन धा॒रय॑न्॥

गनगषस�
ू रम
तै॰ा॰ २.८.९

ा॒तर॒ं ा॒तर॑ꣳ हवामहे। ा॒तम॒ाव॑ णा ा॒तर॒ना᳚।


ा॒तभग॑ं पूषणं
॒ ॒ ॑ण॒पित᳚म।् ा॒तः साेम॑मत
ु ॒ ॒ꣳ ॑वेम।
ा॒त॒जतं॒ भग॑म
ु ॒ ꣳ ॑वेम। व॒यं पु
॒ मद॑ते॒याे व॑ध॒ता। अा॒॒ं
मय॑मानतर॒ ॑त्। राजा॑च॒ं भगं॑ भ॒ीयाह॑। भग॒ णे॑त॒भग॒
सय॑राधः। भगेम
॒ ां धय॒मद
ु ॑व॒ दद॑ः।

भग॒  णाे॑ जनय॒ गाेभ॒रै᳚। भग॒ नृभ॑नृव


॒ त॑ याम। उ॒तेदानीं॒
भग॑वतः याम। उ॒त प॒व उ॒त मये॒ अा᳚म्। उ॒ताेद॑ता
मघव॒न् सूय॑य।
 व॒यं दे॒वाना॑ꣳ सम॒ताै या॑म। भग॑ ए॒व भग॑वाꣳ
अत देवाः। तेन॑ व॒यं भग॑वतः याम।

उदकशातः 336 भायसूम्


तं वा॑ भग॒ सव॒ इाे॑हवीम। स नाे॑ भग पुर ए॒ता भ॑वे॒ह।
सम॑व॒रायाे॒षसाे॑ नमत। द॒ध॒ावे॑व॒ शच॑ये प॒दाय॑। अ॒वा॒ची॒नं
व॑स ॒ वदं॒ भगं॑ नः। रथ॑म॒वाा॑ वा॒जन॒ अाव॑हत।
अा॑वती॒गाेम॑तीन उ॒षास॑। वी॒रव॑ती॒ सद॑मुछत भ॒ाः। घृत
॒ ं
दुहा॑ना व॒त॒ पी॑नाः। यूयं॒ पा॑तः व॒तभ॒ सदा॑ नः॥

्�नस�
ू रम
तै॰ा॰ ३.१.१

अ॒न॑ पात ॒ कृ॑काः। न॑ं दे॒वम॑॒यम्। इ॒ दमा॑सां


वच॒णम्। ह॒वरा॒सु॑हाेतन। यय॒ भात॑ र॒मयाे॒ यय॑ के॒तव॑।
यये॒मा वा॒ भुव॑नािन॒ सवा। स कृ॑काभर॒भसं॒वसा॑नः।
अ॒नाे॑ दे॒वः स॑व॒ते द॑धात॥ (अ॒ये॒ वाहा॒ कृ॑काय॒ वाहा᳚।
अ॒बायै॒ वाहा॑ दुलायै
॒ ॒ वाहा᳚। िन॒त॒यै वाहा॒ऽय॑यै॒ वाहा᳚।
मे॒घय॑यै॒ वाहा॑ व॒षय
 ॑यै॒ वाहा᳚। चुप
॒ ण
ु ॒ ीका॑यै॒ वाहा᳚॥)

॒ ी वे॑त ॒ पी᳚। व॒॑पा बृहत


॒जाप॑ते राेहण ॒ ी च॒भा॑नुः। सा नाे॑
य॒य॑ सव॒ते द॑धात। यथा॒ जीवे॑म श॒रद॒ सवी॑राः। राे॒ह॒णी
दे॒युद॑गात् पुर॒ ता᳚त्। वा॑ ॒ पाण॑ ित॒माेद॑माना। ॒जाप॑ितꣳ
ह॒ वषा॑ व॒धय
 ॑ती। ॒या दे॒वाना॒मुप॑यात य॒म्॥ (॒जाप॑तये॒
वाहा॑ राेह॒यै वाहा᳚। राेचम
॑ ानायै॒ वाहा᳚ ॒जाय॒ वाहा᳚॥)

साेमाे॒ राजा॑ मृगशी॒षेण॒ अाग॑न्। श॒वं न॑ं ॒यम॑य॒ धाम॑।

॒ ा जने॑षु। रे त॑ ॒जां यज॑माने दधात। ये॒


अा॒याय॑मानाे बध
 त॑। ॒यꣳ रा॑जन् ॒यत॑मं ॒याणा᳚म्। तै॑ ते
न॑ं मृगशी॒षम
साेम ह॒वषा॑ वधेम। शं न॑ एध ॒पदे॒ शं चत॑पदे॥ (साेमा॑य॒

उदकशातः 337 नसूम्


वाहा॑ मृगशी॒षाय॒ वाहा᳚। इ॒ व॒काय॒ वाहाैष॑धीय॒ वाहा᳚।
रा॒याय॒ वाहा॒ऽभज॑यै॒ वाहा᳚॥)

अा॒या॑ ॒ः थ॑मान एित। ेाे॑ दे॒वानां॒ पित॑र॒याना᳚म्।


न॑मय ह॒ वषा॑ वधेम। मा न॑ ॒जाꣳ र॑रष॒ाेत वी॒रान्।
हे॒ती ॒य॒ पर॑ णाे वृणु। अा॒ा न॑ं जुषताꣳ ह॒वन॑।
॒म
ु ॒ मा॑नाै दुर॒तािन॒ वा᳚। अपा॒घश॑ꣳसं नुदता॒मरा॑ितम्॥
(॒ाय॒ वाहा॒ायै॒ वाहा᳚। पव॑मानायै॒ वाहा॑ प॒शय॒
वाहा᳚॥)

पुन॑नाे दे॒यद॑ितपृणाेत। पुन॑वसू न॒ पुन॒रेतां य॒म्। पुन॑नाे दे॒वा


अ॒भय॑त ॒ सवे। पुन॑ पुनवाे ह॒ वषा॑ यजामः। ए॒वा न
दे॒यद॑ितरन॒वा। व॑य भ॒ी जग॑तः ित॒ा। पुन॑वसू ह॒वषा॑
व॒धय॑ती। ॒यं दे॒वाना॒मये॑त ॒ पाथ॑॥ (अद॑यै॒ वाहा॒
पुन॑वसयाम्। वाहाभू᳚यै॒ वाहा॒ जा᳚यै॒ वाहा᳚॥)

बृह॒पित॑ थ॒मं जाय॑मानः। ित॒यं॑ न॑म॒भ संब॑भूव। ेाे॑


दे॒वानां॒ पृत॑नास ज॒णुः। दशाेऽनु ॒ सवा॒ अभ॑यं नाे अत। ित॒य॑
ु ॒ म॑य॒ताे न॑। बृह॒पित॑न॒ पर॑ पात प॒ात्। बाधे॑तां॒
पुर॒ ता॑दत

॒ ीय॑य॒ पत॑यः याम॥ (बृह॒पत॑ये॒


ेषाे॒ अभ॑यं कृणुताम्। सव
वाहा॑ ित॒या॑य॒ वाहा᳚। ॒॒व॒च॒साय॒ वाहा᳚॥)

इ॒ दꣳ स॒पेयाे॑ ह॒वर॑ त ॒ जु᳚म्। अा॒े॒षा येषा॑मनुय


॒ त॒ चेत॑ । ये
अ॒तर॑ ं पृथ॒वीं ॒यत॑। ते न॑ स॒पासाे॒ हव॒माग॑माः। ये
राे॑च॒ने सूय॒याप॑ स॒पाः। ये दवं॑ दे॒वीमनु॑ सं॒चर॑ त। येषा॑माे॒षा

उदकशातः 338 नसूम्


अ॑नय
ु ॒ त॒ काम᳚म्। तेय॑ स॒पेयाे॒ मधु॑मुहाेम॥ (स॒पेय॒
वाहा᳚े॒षाय॒ वाहा᳚। द॒द॒शूके᳚य॒ वाहा᳚॥)

उप॑ताः प॒तराे॒ ये म॒घास॑। मनाे॑जवसः सक


॒ ृ त॑ सकृ॒याः। ते
नाे॒ न॑े॒ हव॒माग॑माः। व॒धाभ॑य॒ं य॑तं जुषताम्। ये
अ॑द॒धा येऽन॑दधाः। ये॑ऽमुं लाे॒कं प॒तर॑  ॒यत॑। याꣴ॑
व॒ याꣳ उ॑ च॒न ॑व॒। म॒घास॑ य॒ꣳ सकृ॑तं जुषताम्॥
(प॒तृय॒ वाहा॑ म॒घाय॑। वाहा॑ऽन॒घाय॒ वाहा॑ऽग॒दाय॑।
वाहा॑ऽध॒तीय॒ वाहा᳚॥)

गवां॒ पित॒ फगु॑नीनामस॒ वम्। तद॑यम


 न् वण म॒ चा॑ । तं
वा॑ व॒यꣳ स॑िन॒तार॑ ꣳ सनी॒नाम्। जी॒वा जीव॑त॒मुप॒ संव॑शेम।
येने॒मा वा॒ भुव॑नािन॒ संज॑ता। यय॑ दे॒वा अ॑नु सं॒यत॒ चेत॑ ।
अ॒य॒मा राजा॒ऽजर॒तव॑ान्। फगु॑नीनामृष॒भाे राेर॑ वीित॥
(अ॒य॒णे वाहा॒ फगु॑नीया॒ꣴ वाहा᳚। प॒शय॒ वाहा᳚)

ेाे॑ दे॒वानां भगवाे भगास। तवा॑ वदु॒ फगु॑नी॒तय॑ वात्।


अ॒यं॑ ॒म॒जर॑ ꣳ सव
॒ ीयम्। गाेमद
॒ ॑व॒दप ु॑ े॒ह। भगाे॑ ह
ु ॒संनद
दा॒ता भग॒ इ॑दा॒ता। भगाे॑ दे॒वीः फगु॑नी॒राव॑वेश। भग॒यें
॑स॒वं ग॑मेम। य॑ दे॒वैः स॑ध॒मादं॑ मदेम॥ (भगा॑य॒ वाहा॒
फगु॑नीया॒ꣴ वाहा᳚। ेा॑य॒ वाहा᳚॥)

अाया॑त दे॒वः स॑व॒ताेप॑यात। ह॒र॒ यये॑न सव ॑ । वह॒न्


॒ ृता॒ रथेन
॒ गं॑ व॒नाप॑सम्। ॒यछ॑ तं॒ पपु॑रं ॒ पुय॒मछ॑ । हत॒
हत॑ꣳ सभ
य॑छव॒मृतं॒ वसी॑यः। द॑णेन॒ ित॑गृणीम एनत्। दा॒तार॑ म॒

उदकशातः 339 नसूम्


स॑व॒ता व॑देय। याे नाे॒ हता॑य सव
॒ ाित॑ य॒म्॥ (स॒व॒े वाहा॒
हता॑य। वाहा॑ दद॒ते वाहा॑ पृण॒ते। वाहा᳚ ॒यछ॑ ते॒ वाहा᳚
ितगृण॒ते वाहा᳚॥)

वा॒ न॑म॒ये॑ित च॒ाम्। सभ


॒ गꣳस॑सं युव॒ितꣳ राेचम
॑ ानाम्।

िन॒वे॒शय॑॒मृता॒याꣴ। ॒ पाण॑ प॒ꣳशन् भुव॑नािन॒ वा᳚।
त॒वा॒ तदु॑ च॒ा वच॑ाम्। त॑ं भूर॒दा अ॑त ॒ म᳚म्।
त॑ ॒जां वी॒रव॑तीꣳ सनाेत। गाेभ॑नाे॒ अै॒ सम॑नु य॒म्॥
(व ॒े वाहा॑ च॒ायै॒ वाहा᳚। चैा॑य॒ वाहा᳚ ॒जायै॒ वाहा᳚॥)

वा॒युन॑म॒ये॑ित॒ िना᳚म्। ित॒म॑ाे वृष॒भाे राे॑वाणः।


स॒मी॒रय॒न् भुव॑ना मात॒रा᳚। अप॒ ेषा॑ꣳस नुदता॒मरा॑तीः। ताे॑
वा॒यु तदु ॒ िना॑ णाेत। त॑ं भूर॒दा अ॑त ॒ म᳚म्। ताे॑
दे॒वासाे॒ अनु॑जानत ॒ काम᳚म्। यथा॒ तरे॑ म दुर॒तािन॒ वा᳚॥
(वा॒यवे॒ वाहा॒ िना॑यै॒ वाहा᳚। का॒म॒चारा॑य॒ वाहा॒ऽभज॑यै॒
वाहा᳚॥)

॒ छ॑वाे यत भी॒ताः। तद॑ा॒ी क॑ृ णुतां॒ तशा॑खे। ताे॑


दूरम॒
दे॒वा अनु॑मदत य॒म्। प॒ापुर॒ ता॒दभ॑यं नाे अत।
न॑ाणा॒मध॑पी॒ वशा॑खे। ेा॑वा॒ी भुव॑नय गाे॒पाै। वषू॑च॒
शू॑नप॒बाध॑मानाै। अप॒ ध॑ं नुदता॒मरा॑ितम्॥ (इ॒ ा॒या॒ꣴ
वाहा॒ वशा॑खाया॒ꣴ वाहा᳚। ेा॑य॒ वाहा॒ऽभज॑यै॒ वाहा᳚॥)

पूणा
॒ प॒ादुत॒ पूणा
॒ पुर॒ ता᳚त्। उ॑य॒तः पाै᳚णमा॒सी ज॑गाय।
तयां दे॒वा अध॑ सं॒वस॑तः। उ॒॒मे नाक॑ इ॒ ह मा॑दयताम्। पृ॒ वी

उदकशातः 340 नसूम्


॒ चा॑ युव॒ितः स॒जाेषा᳚। पाै॒ण॒मा॒युद॑गा॒छाेभ॑माना।
सव
अा॒या॒यय॑ती दुर॒तािन॒ वा᳚। उ॒ं दुहां॒ यज॑मानाय य॒म्।
(पाै॒ण॒मा॒यै वाहा॒ कामा॑य॒ वाहाग॑यै॒ वाहा᳚॥)

तै॰ा॰ ३.१.२

ऋ॒ या॑ ह॒यैनम॑साेप॒स॑। म॒ं दे॒वं म॑॒धेय॑ं नाे अत।


अ॒नरा॒
ू ॒ धान् ह॒वषा॑ व॒धय॑तः। श॒तं जी॑वेम श॒रद॒ सवी॑राः। च॒ं
न॑॒मद
ु ॑गापुर॒ ता᳚त्। अ॒नरा॒
ू ॒ धास॒ इित॒ यद॑त। त॒ ए॑ित
प॒थभ॑देव॒यानै᳚। ह॒र॒ ययै॒वत॑तैर॒ तर॑ ॥
े (म॒ाय॒
वाहा॑ऽनूरा॒धेय॒ वाहा᳚। म॒॒धेया॑य॒ वाहा॒ऽभज॑यै॒ वाहा᳚॥)

॒ ं वृ॑॒तूये॑ त॒तार॑ । त॑न्


इाे᳚ ये॒ामनु ॒ न॑मेित। य॑न् वृ
ृ ं॒ दुहा॑नाः। ध॑ं तरे म॒ दुर॑ ितं॒ दुर॑ म्। पुर॒ ॒ द॒राय॑
व॒यम॒मत
वृष॒भाय॑ धृ॒ णवे᳚। अषा॑ढाय॒ सह॑मानाय मी॒ढषे᳚। इा॑य ये॒ा
मधु॑म॒ह
ु ा॑ना। उ॒ं क॑ृ णाेत ॒ यज॑मानाय लाे॒कम्॥ (इा॑य॒ वाहा᳚
ये॒ायै॒ वाहा᳚। येा॑य॒ वाहा॒ऽभज॑यै॒ वाहा᳚॥)

मूल॑ं ॒जां वी॒रव॑तीं वदेय। परा᳚येत ॒ िनऋ॑ ितः परा॒चा।


गाेभ॒न
॑ ं प॒शभ॒ सम॑म्। अह॑भूया॒ज॑मानाय॒ म᳚म्। अह॑नाे
अ॒ स॑व॒ते द॑धात। मूलं॒ न॑॒मित॒ यद॑त। परा॑चीं वा॒चा
िनऋ॑ ितं नुदाम। श॒वं ॒जायै॑ श॒वम॑त ॒ म᳚म्॥ (॒जाप॑तये॒
वाहा॒ मूला॑य॒ वाहा᳚। ॒जायै॒ वाहा᳚॥)

या द॒या अाप॒ पय॑सा संबभूवु॒ ः। या अ॒तर॑  उ॒त


पाथ॑वी॒याः। यासा॑मषा॒ढा अ॑नय
ु ॒ त॒ काम᳚म्। ता न॒ अाप॒
शꣴयाे॒ना भ॑वत। या॒ कूया॒ या॑ ना॒ा᳚ समु॒ या᳚। या॑
उदकशातः 341 नसूम्
वैश॒ती॒त ा॑स॒चीयाः। यासा॑मषा॒ढा मधु॑ भ॒य॑त। ता न॒
अाप॒ शꣴयाे॒ना भ॑वत॥ (अ॒ः वाहा॑ऽषा॒ढाय॒ वाहा᳚।
स॒म
ु ॒ ाय॒ वाहा॒ कामा॑य॒ वाहा᳚। अ॒भज॑यै॒ वाहा᳚॥)

ताे॒ वे॒ उप॑ वत दे॒वाः। तद॑षा॒ढा अ॒भ संय॑त य॒म्।


त॑ं थतां प॒शय॑। कृ॒षवृ ॒ यज॑मानाय कपताम्। श
॒ ाः
क॒ या॑ युव॒तय॑ सप ॒ ृ ताे॑ वी॒या॑वतीः।
॒ ेश॑सः। क॒ म॒कृत॑ सक
वा᳚दे॒वान् ह॒ वषा॑ व॒धय॑तीः। अ॒षा॒ढाः काम॒मुप॑यात य॒म्॥
(वे᳚याे दे॒वेय॒ वाहा॑ऽषा॒ढाय॒ वाहा᳚। अ॒न॒प॒ज॒याय॒ वाहा॒
जयै॒ वाहा᳚॥)

॑ ॒तत्। अ॒मुं च॑ लाे॒कम॒दमू॑ च॒ सवम्।


य॒न् ा॒यज॑य॒सवमे
ताे॒ न॑मभ॒ज॒जय॑। यं॑ दधा॒व॑णीयमानम्। उ॒भाै
लाे॒काै ॑णा॒ संज॑ते॒माै। ताे॒ न॑मभ॒जच॑ाम्। त॑व॒यं
पृत॑ना॒ संज॑येम। ताे॑ दे॒वासाे॒ अनु॑जानत ॒ काम᳚म्॥ (॑णे॒
वाहा॑ऽभ॒जते॒ वाहा᳚। ॒॒लाे॒काय॒ वाहाऽ
॒ भज॑यै॒ वाहा᳚॥)

॒वत॑ ाे॒णाम॒मृत॑य गाेप


॒ ाम्। पुया॑मया॒ उप॑णाेम॒ वाच᳚म्।
म॒हीं दे॒वीं वणु॑पीमजूया
॒ म्। ॒तीची॑मेनाꣳ ह॒वषा॑ यजामः।
े॒धा वणु॑गा॒याे वच॑मे। म॒हीं दवं॑ पृथ॒वीम॒तर॑ म्।
ताे॒णैित॒ व॑ इ॒ छमा॑ना। पुय॒ꣴ ाेकं॒ यज॑मानाय कृव॒ती॥
(वण॑वे॒ वाहा᳚ ाे॒णायै॒ वाहा᳚। ाेका॑य॒ वाहा᳚ ुत
॒ ाय॒ वाहा᳚॥)

अ॒ाै दे॒वा वस॑वः साे॒यास॑। चत॑ाे दे॒वीर॒जरा॒ व॑ाः। ते


य॒ं पा᳚त ॒ रज॑सः प॒रता᳚त्। सं॒व॒स॒रण॑म॒मृतꣴ
॑ व॒त। य॒ं न॑

उदकशातः 342 नसूम्


पात ॒ वस॑वः पुर॒ ता᳚त्। द॒॒ण॒ताे॑ऽभय॑त ॒ व॑ाः। पुयं॒
न॑म॒भ संव॑शाम। मा नाे॒ अरा॑ितर॒घश॒ꣳसाऽग॑न॥
् (वस॑य॒
वाहा॒ व॑ाय॒ वाहा᳚। अा॑य॒ वाहा॒ पर᳚यै॒ वाहा᳚॥)

॒य॒ राजा॒ व॑ णाेऽधरा॒जः। न॑ाणाꣳ श॒तभ॑ष॒वस॑ः। ताै


दे॒वेय॑ कृणुताे द॒घमायु॑ । श॒तꣳ स॒हा॑ भेष॒जािन॑ धः। य॒ं
नाे॒ राजा॒ व॑ ण॒ उप॑यात। ताे॒ वे॑ अ॒भ संय॑त दे॒वाः। ताे॒
न॑ꣳ श॒तभ॑षजुषा॒णम्। द॒घमायु॒ ित॑रेष॒जािन॑॥ (व॑ णाय॒
वाहा॑ श॒तभ॑षजे॒ वाहा᳚। भे॒ष॒जेय॒ वाहा᳚॥)

अ॒ज एक॑पा॒दद
ु ॑गापुर॒ ता᳚त्। वा॑ भूतािन॑
॒ ित॒ माेद॑मानः। तय॑
दे॒वाः ॑स॒वं य॑त॒ सवे। ाे॒॒प॒दासाे॑ अ॒मृत॑य गाे॒पाः।
व॒ाज॑मानः समधा॒न उ॒ः। अाऽतर॑ मह॒दग॒ाम्। तꣳ
सूय॑ दे॒वम॒जमेक॑पादम्। ाे॒॒प॒दासाे॒ अनु॑यत॒ सवे॥

(अ॒जायैक॑पदे॒ वाहा᳚ ाेप॒देय॒ वाहा᳚। तेज॑से॒ वाहा᳚
वच॒साय॒ वाहा᳚॥)

अह॑बु ॒ य॒ थ॑मान एित। ेाे॑ दे॒वाना॑मत


ु ॒ मानु॑षाणाम्। तं
ा᳚॒णाः साे॑म॒पाः साे॒यास॑। ाे॒॒प॒दासाे॑ अ॒भ र॑ त॒ सवे।
च॒वार॒ एक॑म॒भ कम॑ दे॒वाः। ाे॒॒प॒दा स॒ इित॒ यान् वद॑त। ते
बु॒ यं॑ पर॒ष॑ꣴ तव
॒ त॑। अह॑ꣳ रत॒ नम॑साेप॒स॑॥ (अह॑ये
बु॒ या॑य॒ वाहा᳚ ाेप॒देय॒ वाहा᳚। ॒ित॒ायै॒ वाहा᳚॥)

पूषा ॒ यवे॑ित॒ पथा᳚म्। पु॒ ॒पती॑ पशप


॒ रे व ॒ ा वाज॑बयाै। इ॒ मािन॑
ह॒या य॑ता जुषा॒णा। सग
॒ न
ै ाे॒ यानै॒प॑यातां य॒म्। ॒ ान् प॒शून्

उदकशातः 343 नसूम्


॒ ती॑ नः। गावाे॑ नाे॒ अा॒ꣳ अवे॑त पूषा।
र॑ त रे व ॒ अ॒ꣳ र॑ताै
बधा
॒ व॑पम्। वाज॑ꣳ सनुतां॒ यज॑मानाय य॒म्॥ (पूणे
॒ वाहा॑
रे व
॒ यै॒ वाहा᳚। प॒शय॒ वाहा᳚।

॒ मे॑भ॒रै᳚। वं
तद॒ना॑व॒युजाेप॑याताम्। शभं॒ गम॑ाै सय
न॑ꣳ ह॒वषा॒ यज॑ताै। मवा॒ संपृ॑ाै॒ यजु॑षा॒ सम॑ाै। याै
दे॒वानां भ॒षजाै॑ हयवा॒हाै। व॑य दूताव॒
॒ मृत॑य गाे॒पाै। ताै न॑ं
जुजुषा॒णाेप॑याताम्। नमाे॒ऽयां कृणुमाेऽ॒युया᳚म्॥
(अ॒या॒ꣴ वाहा᳚ऽ॒यु या॒ꣴ वाहा᳚। ाेा॑य॒ वाहा॒ ुयै॒
वाहा᳚॥)

अप॑ पा॒ानं॒ भर॑ णीभरत। त॒माे राजा॒ भग॑वा॒न् वच॑ाम्।


लाे॒कय॒ राजा॑ मह॒ताे म॒हान् ह। सग
॒ ं न॒ पथा॒मभ॑यं कृणाेत।
य॒॑े य॒म एित॒ राजा᳚। य॑ेनम॒यष॑त दे॒वाः। तद॑य
च॒ꣳ ह॒वषा॑ यजाम। अप॑ पा॒ानं॒ भर॑ णीभरत॥ (य॒माय॒
वाहा॑ऽप॒भर॑ णीय॒ वाहा᳚। रा॒याय॒ वाहाऽ
॒ भज॑यै॒ वाहा᳚॥)

तै॰सं॰ ३.५.१.१

24
25
िन॒वेश॑नी सं॒गम॑नी॒ वसू॑नां॒ वा॑ ॒ पाण॒ वसू᳚यावे॒शय॑ती।

॒ गा॒ ररा॑णा॒ सा न॒ अा ग॒वच॑सा संवदा॒ना॥ ये॑


स॒ह॒॒पाे॒षꣳ सभ
दे॒वा अद॑धुभाग॒धेय॒ममा॑वाये सं॒वस॑ताे मह॒वा। सा नाे॑ य॒ं
प॑पृह ववारे र॒यं नाे॑ धेह सभगे सव
॒ ीर᳚म्॥ (अ॒मा॒वा॒या॑यै॒
वाहा॒ कामा॑य॒ वाहाग॑यै॒ वाहा᳚॥)

िन॒वेश॑नी॒ ये॑ दे॒वा अद॑धुः॥


25

उदकशातः 344 नसूम्


्वो्वो गव्त
तै॰ा॰ ३.१.३
तै॰सं॰ २.४.१४

25
26
नवाे॑नवाे भवित॒ जाय॑मा॒नाेऽां के॒त॒षसा॑मे॒ये᳚। भा॒गं
दे॒वेयाे॒ व द॑धाया॒यन् च॒मा᳚तरित द॒घमायु॑ ॥ यमा॑द॒या
अ॒ꣳशमा᳚या॒यय॑त॒ यम॑तम
॒ ॑तय॒ पब॑त। तेन॑ नाे॒ राजा॒
व॑ णाे॒ बृह॒ पित॒रा या॑ययत ॒ भुव॑नय गाे॒पाः॥ (च॒म॑से॒ वाहा᳚
ती॒या॑यै॒ वाहा᳚। अ॒हाे॒रा॒ेय॒ वाहा᳚ऽधमा॒सेय॒ वाहा᳚।
मासे᳚य॒ वाह॒तय॒ वाहा᳚। संव॒स॒राय॒ वाहा᳚॥)

ये व॑पे॒ सम॑नसा सं॒यय॑ती। स॒मा॒नं ततं॑ पर तात॒नाते᳚। व॒भू


ु ॒ ू व॒ताे॑ वे। ते नाे॒ न॑े॒ हव॒माग॑मेतम्। व॒यं दे॒वी
॒भू अ॑नभ
॑णा संवदा॒नाः। सर॒ ा॑साे दे॒ववी॑ितं॒ दधा॑नाः। अ॒हाे॒रा॒े ह॒वषा॑
व॒धय॑तः। अित॑ पा॒ान॒मित॑मुा गमेम। (अे॒ वाहा॒ राि॑यै॒
वाहा᳚। अित॑मुै॒ वाहा᳚॥)

यु॑वयाय॒ती यु॒ छती॑ दुह॒ता द॒वः। अ॒पाे म॒ही वृ॑णुते॒


च॑षा। तमाे॒ याेित॑कृणाेित सूनर᳚
॒ । उदुया᳚
॒ ॑
 सचते॒ सूय।
ु ाे॒ युष॒ सूय॑य
सचा॑ उ॒॑मच॒मत्। तवेद॑ष  च। सं भ॒ेन॑
गमेमह। (उ॒षसे॒ वाहा॒ यु॑ै॒ वाहा᳚। यूषु॒ यै॒ वाहा᳚ यु॒ छयै॒
वाहा᳚। यु
॑ ायै॒ वाहा᳚॥)

नवाे॑नवाे भवित॒ जाय॑मानाे॒ यमा॑द॒या अ॒ꣳशमाया॒यय॑त॥


26

उदकशातः 345 नवाेनवाे भवित


ताे॒ न॑मचम
॒ त्। भा॒नम
ु ॒ ेज॑ उ॒र॑ त्। उप॑ य॒म॒हाग॑मत्। 
न॑ाय दे॒वाय॑। इा॒येदु॑ꣳ हवामहे। स न॑ सव॒ता
स॑वस॒िनम्। पु॒ ॒दां वी॒रव॑मम्। (न॑ाय॒ वाहाे॑देय॒ते वाहा᳚।
उ॒॒ते वाहाेद॑ताय॒ वाहा᳚। हर॑ से॒ वाहा॒ भर॑ से॒ वाहा᳚। ाज॑से॒
वाहा॒ तेज॑से॒ वाहा᳚। तप॑से॒ वाहा᳚ वच॒साय॒ वाहा᳚॥)

तै॰सं॰ १.४.४३

26
27
उदु ॒ यं जा॒तवे॑दसं दे॒वं व॑हत के॒तव॑। ॒ शे वा॑य॒ सूयम
 ्॥
च॒ं दे॒वाना॒मुद॑गा॒दनी॑कं॒ च॑म॒य॒ व॑ णया॒ेः। अा ा॒
॒ सूय॑ अा॒ा जग॑तत॒थुष॑। (सूया॑य॒
ावा॑पृथ॒वी अ॒तर॑ ꣳ
वाहा॒ न॑ेय॒ वाहा᳚। ॒ित॒ायै॒ वाहा᳚॥)

तै॰सं॰ १.५.११.५

27
28
अद॑ितन उय॒वद॑ित॒ शम॑ यछत। अद॑ितः पा॒वꣳह॑सः॥
म॒हीमूषु॒ मा॒तर॑ ꣳ स॒ताना॑मत
ृ ॒ य॒ पी॒मव॑से वेम।

॒ मा॑ण॒मद॑ितꣳ स
त॒ व॒॒ाम॒जर॑ तीमु॒चीꣳ सश ॒ णी॑तम्। (अद॑यै॒
वाहा᳚ ित॒ायै॒ वाहा᳚॥)

तै॰सं॰ १.२.१३॥ तै॰ा॰ २.४.३

28
29
इ॒ दं वणु॒ व च॑मे े॒धा िन द॑धे प॒दम्। समू॑ढमय पाꣳसर॒ े ॥
 तणु॑ स्तवते वी॒या॑य। मृग
॒ ाे न भी॒मः कु॑च॒राे ग॑र॒ाः।

27
उदुयं
॒ च॒म्॥
28
अद॑ितन उयत म॒हीमूषु॒ मा॒तर᳚म्॥
29
इ॒ दं वणु॒  तणु॑॥
उदकशातः 346 नवाेनवाे भवित
ययाे॒षु॑ ि॒षु व॒म॑णेषु। अध॑॒यत॒ भुव॑नािन॒ वा᳚।
(वण॑वे॒ वाहा॑ य॒ाय॒ वाहा᳚। ॒ित॒ायै॒ वाहा᳚॥)

तै॰सं॰ ४.४.४॥ ४.४.४॥

29
30
अ॒मूधा
 ॒ द॒वः क॒ कुपित॑ पृथ॒या अ॒यम्। अ॒पाꣳ रे ता॑ꣳस
जवित॥ भुवाे॑ य॒य॒ रज॑स ने॒ता या॑ िन॒यु॒ सच॑से

॒ न॑ं दधषे सव॒षा ज॒ाम॑े चकृषे


श॒वाभ॑। द॒व मूधा
हय॒वाह᳚म्॥

तै॰सं॰ ३.३.११

30
31
अनु॑ नाे॒ऽानु॑मितय॒ं दे॒वष
े ु॑ मयताम्। अ॒॑ हय॒वाह॑नाे॒
भव॑तां दा॒शषे॒ मय॑॥ अवद॑नुमते॒ वं मया॑सै॒ शं च॑ नः कृध।
वे॒ दा॑य नाे ह नु ॒ ण॒ अायू॑ꣳष तारषः॥

तै॰ा॰ २.४.१

31
32
ह॒य॒वाह॑मभमाित॒षाह᳚म्। र॒ाे॒हणं॒ पृत॑नास ज॒णुम्।
याेित॑तं॒ द॑तं॒ पुर॑धम्। अ॒ꣴ व॑॒कृत॒मा ॑वेम॥
व॑मे अ॒भ तपृ॑णाह। वा॑ देव॒ पृत॑ना अ॒भय। उ॒ं न॒
पथां द॒शव भा॑ह। याेित॑े ॒जरं॑ न॒ अायु॑॥

30
अ॒मूधा
 ॒ भुव॑॥
31
अनु॑ नाे॒ऽानु॑मित॒रवद॑नुमते॒ वम्॥
32
ह॒य॒वाह॒ꣴ व॑म्॥
उदकशातः 347 नवाेनवाे भवित
सुरिभमतीः, अिब्लङ्गा
द॒ध॒ाणाे॑ अकारषं ज॒णाेर॑य वा॒जन॑। सर॒ ॒ भ नाे॒
मुखा॑कर॒त् ण॒ अायू॑ꣳष तारषत्॥ अापाे॒ ह ा म॑याे॒ भुव॒तान॑
ऊ॒जे द॑धातन। म॒हे रणा॑य॒ च॑से॥ याे व॑ श॒वत॑माे॒ रस॒तय॑
भाजयते॒ह न॑। उ॒श॒तीर॑ व मा॒तर॑॥ ता॒ अरं॑ गमाम वाे॒ यय॒
या॑य॒ जव॑थ। अापाे॑ ज॒नय॑था च नः॥

व�्स�
ू रम
तै॰सं॰ १.५.११॥ १.२.८॥ ३.४.११॥ ३.४.११॥ १.५.११॥ २.१.११॥

उदु॑॒मं व॑ण॒ पाश॑म॒दवा॑ध॒मं व म॑य॒मꣴ ॑थाय। अथा॑


व॒यमा॑दय ॒ते तवाना॑गसाे॒ अद॑तये याम॥ अत॑ा॒द्
ामृ॑ष॒भाे अ॒तर॑ ॒मम॑मीत वर॒माणं॑ पृथ॒या। अाऽसी॑द॒द् वा॒
भुव॑नािन स॒ाड् वेािन॒ व॑ णय ॒तािन॑॥ यकं चे॒दं व॑ण॒
दैये॒ जने॑ऽभाे॒हं म॑नु॒ या᳚रा॑मस। अच॑ी॒ यव॒ धमा॑
युयाेप॒म मा न॒ता॒देन॑साे देव ररषः॥ क॒ त॒वासाे॒ य॑र॒पु न
द॒व या॑ घा स॒यमुत
॒ य व॒। सवा॒ ता वय॑ शथ॒रेव॑
दे॒वाथा॑ ते याम वण ॒यास॑॥ अव॑ ते॒ हेडाे॑ वण॒ नमाे॑भ॒रव॑
य॒ेभ॑रमहे ह॒वभ॑। य॑॒य॑मसर चेताे॒ राज॒न
े ा॑ꣳस
शथः कृ॒तािन॑॥ तवा॑ याम॒ ॑णा॒ वद॑मान॒तदा शा᳚ते॒
यज॑मानाे ह॒वभ॑। अहे॑डमानाे वणे॒ह बाे॒यु॑शꣳस॒ मा न॒
अायु॒ माे॑षीः॥

उदकशातः 348 सरभमतीः, अाः


्हरणषव्�षनः
तै॰सं॰ ५.६.१

हर॑ यवणा॒ शच॑यः पाव॒का यास॑ जा॒तः क॒ यपाे॒ याव॑।


अ॒ं या गभ॑ दध॒रे व॑पा॒ता न॒ अाप॒ शꣴ याे॒ना भ॑वत॥
यासा॒ꣳ राजा॒ व॑ णाे॒ याित॒ मये॑ सयानृत
॒ े अ॑व॒पय॒न् जना॑नाम्।
म॒ध
ु ॒ ुत॒ शच॑याे॒ याः पा॑व॒काता न॒ अाप॒ शꣴ याे॒ना भ॑वत॥
यासां दे॒वा द॒व कृ॒वत॑ भ॒ं या अ॒तर॑ े बध
॒ ा भव॑त।
याः पृ॑थ॒वीं पय॑साे॒दत॑ श
॒ ाता न॒ अाप॒ शꣴ याे॒ना भ॑वत॥
श॒वेन॑ मा॒ च॑षा पयतापः श॒वया॑ त॒नुवाेप॑ पृशत॒ वचं॑ मे।
सवा॑ꣳ अ॒ीꣳर॑ सष
॒ दाे॑ वाे वाे॒ मय॒ वचाे॒ बल॒ माेजाे॒ िन ध॑॥

यद॒दः सं॑ य॒तीरहाव


॒ न॑दता ह॒ते। ता॒दा न॒ाे॑ नाम॑ थ॒ ता वाे॒
नामा॑िन सधवः॥ येष॑ता॒ व॑ णेन॒ ताः शीभ॑ꣳ स॒मव॑गत।
तदा᳚ाे॒दाे॑ वाे य॒तीता॒दापाे॒ अनु॑ थन॥ अ॒प॒का॒मꣴ
यद॑माना॒ अवी॑वरत वाे॒ हक᳚म्। इाे॑ व॒ श॑भदेवी॒ता॒द्
वाणाम॑ वाे ह॒तम्॥ एकाे॑ दे॒वाे अय॑ित॒त् यद॑माना यथाव॒शम्।
ु ॒कमु॑यते॥ अापाे॑ भ॒ा घृत
उदा॑िनषुम॒हीरित॒ ता॑दद ॒ मदाप॑
॒ ीषाेमाै॑ ब॒याप॒ इाः। ती॒ाे रसाे॑ मधुप
अासर ॒ ृचा॑मर॒म अा
मा᳚ ा॒णेन॑ स॒ह वच॑सा गन्॥ अादत् प॑यायुत
॒ वा॑ णाे॒यामा॒
घाेषाे॑ गछित॒ वाङ् न॑ अासाम्। मये॑ भेजा॒नाे अ॒मृत॑ य॒ तह॒
हर॑ यवणा॒ अतृ॑पं य॒दा व॑॥

अापाे॒ ह ा म॑याे॒भुव॒ता न॑ ऊ॒जे द॑धातन। म॒हे रणा॑य॒ च॑स॥



याे व॑ श॒वत॑माे॒ रस॒तय॑ भाजयते॒ह न॑। उ॒श॒तीर॑ व मा॒तर॑ ॥

उदकशातः 349 हरयवणीयाः


ता॒ अरं॑ गमाम वाे॒ यय॒ या॑य॒ जव॑थ। अापाे॑ ज॒नय॑था च
नः॥

द॒व ॑यवा॒तर॑ े यतव पृथ॒या सं भ॑व वच॒सम॑स


वच॒साय॑ वा॥

्वरन्स�
ू रम
तै॰ा॰ १.४.८

पव॑मान॒ः सव॒जन॑ । प॒वे॑ण॒ वच॑षणः। यः पाेता॒ स पु॑नात


मा। पुन
॒ त॑ मा देवज॒नाः। पुन
॒ त ॒ मन॑वाे ध॒या। पुन
॒ त ॒ व॑
अा॒यव॑। जात॑वेदः प॒व॑वत्। प॒वे॑ण पुनाह मा। श
॒ े ण॑ देव॒
द॑त्। अे॒ वा॒ तूꣳरनु
॒ ॑॥

यत् ते॑ प॒व॑म॒चष॑। अे॒ वत॑तमत॒रा। ॒ तेन॑ पुनीमहे।


उ॒भायां देवसवतः। प॒वे॑ण स॒वेन॑ च। इ॒ दं ॑ पुनीमहे।
वै॒॒दे॒वी पु॑न॒ती दे॒यागा᳚त्। ययै॑ ब॒त॒नुवाे॑ वी॒तपृ॑ाः। तया॒
मद॑तः सध॒माे॑षु। व॒यꣴ या॑म॒ पत॑याे रयी॒णाम्॥

वै॒ा॒न॒राे र॒मभ॑मा पुनात। वात॑ ा॒णेने॑ष॒राे म॑याे॒भूः।


ावा॑पृथ॒वी पय॑सा॒ पयाे॑भः। ऋ॒ ताव॑र य॒ये॑ मा पुनीताम्।
बृह॒ ॑ सवत॒तृभ॑। वष॑ैदेव॒म॑भः। अे॒ दै᳚ पुनाह मा।
येन॑ दे॒वा अपु॑नत। येनापाे॑ द॒यं कश॑। तेन॑ द॒येन॒ ॑णा॥

इ॒ दं ॑ पुनीमहे। यः पा॑वमा॒नीर॒येित॑। ऋष॑भ॒ संभृ॑त॒ꣳ रस᳚म्।


सव॒ꣳ स पूतम॑
॒ ाित। व॒द॒तं मा॑त॒र॑ना। पा॒व॒मानीयाे अ॒येित॑।

उदकशातः 350 पवमानसूम्


ऋष॑भ॒ संभृ॑त॒ꣳ रस᳚म्। तै॒ सर॑ वती दुहे। ी॒रꣳ
स॒पमधू॑द॒कम्। पा॒व॒मा॒नीः व॒यय॑नीः॥

सद॒ घ
ु ा॒ ह पय॑वतीः। ऋष॑भ॒ संभृ॑ताे॒ रस॑। ा॒॒णेव॒मृत॑ꣳ
॒ म्। पा॒व॒मा॒नीद॑शत नः। इ॒ मं लाे॒कमथाे॑ अ॒मुम्। कामा॒न्
हत
सम॑धयत नः। दे॒वीदे॒वैः स॒माभृ॑ताः। पा॒व॒मा॒नीः व॒यय॑नीः।
सद॒ घ
ु ा॒ ह घृ॑त॒ुत॑। ऋष॑भ॒ संभृ॑ताे॒ रस॑॥

॒ म्। येन॑ दे॒वाः प॒वे॑ण। अा॒ानं॑ पुन


ा॒॒णेव॒मृत॑ꣳ हत ॒ ते॒ सदा᳚।
तेन॑ स॒ह॑धारे ण। पा॒व॒मा॒यः पु॑नत मा। ा॒जा॒प॒यं प॒व᳚म्।
श॒ताेा॑मꣳ हर॒मय᳚म्। तेन॑ ॒वदाे॑ व॒यम्। पूतं॒ ॑ पुनीमहे।
इ॑ सनी॒ती स॒ह मा॑ पुनात।

साेम॑ व॒या व॑ णः स॒मीया᳚। यमाे॒ राजा᳚ मृण


॒ ाभ॑ पुनात
मा। जा॒तवे॑दा माे॒जय॑या पुनात॥

व्या�त्याद
भूभुव॒ सव॑ । तछं ॒ याे रावृ॑णीमहे। गा॒तं य॒ाय॑। गा॒तं य॒प॑तये।
दैवी᳚ व॒तर॑ त नः। व॒तमानु॑षेयः। ऊ॒व ज॑गात भेष॒जम्।
शं नाे॑ अत ॒पदे᳚। शं चत॑पदे। ॐ शात॒ शात॒ शात॑॥

आयुष्स�
ू रम
याे ा ण उहार ाणैः शरः कृवासाः पनाक।
ईशानाे देवः स न अायुदधात तै जुहाेम हवषा घृतेन॥
वाजमानः सररय मयाद् राेचमानाे घमचय अागात्। स

उदकशातः 351 यायादयः


मृयुपाशानपनु घाेरािनहायुषेणाे घृतमत् त देवः॥
याेितपीषु गभ यमादधात् पुपं जयतम्।
सवणर हमकमय तमायुषे वधयामाे घृतेन॥ यं
लीमाैबलामबकां गां षीं च यामसेनेयुदाः। तां वां
याेिनꣳ सपामहायुषे तपयामाे घृतेन॥ दााययः
सवयाेयः सयाेयः सहशाे वपा वपाः। ससूनवः
सपतयः सयूया अायुषेणाे घृतमदं जुषताम्॥ दयागणा
बपाः पुराणा अायुछदाे नः मत वीरान्। तेयाे जुहाेम
बधा घृतेन मा नः जाꣳ ररषाे माेत वीरान्॥ एकः पुरताद्
य इदं बभूव यताे बभूव भुवनय गाेपाः। यमयेित भुवनꣳ
सापराये स नाे हवघृतमहायुषेऽु देवः॥ वसून् ानादयान्
मताेऽथ सायानृभून् यान् गधवाꣴ पतॄꣴ वान्।
भृगून् सपाꣴारसाेऽथ सवान् घृतꣳ वा वायुया महयाम
शत्॥

प�रधानीया
नमाे॒ ॑णे॒ नमाे॑ अव॒ये॒ नम॑ पृथ॒यै नम॒ अाेष॑धीयः। नमाे॑
वा॒चे नमाे॑ वा॒चपत॑ये॒ नमाे॒ वण॑वे बृह॒ते क॑राेम॥

वणाे॒ वं नाे॒ अत॑म॒ शम॑ यछ सहय।  ते॒ धारा॑ मधु
॒ ुत॒
उसं॑ दुते॒ अ॑तम्॥ अा॒भगी॒भयदताे॑ न ऊ॒नमाया॑य य
हरवाे॒ वध॑मानः। य॒दा ताे॒तृयाे॒ मह॑गाे॒ा ॒जास॑ भूय॒भाजाे॒
अध॑ते याम। ॒ ावा॑द॒ ताे॒ माहा॑सीत्॥ ॐ शात॒
शात॒ शात॑॥

उदकशातः 352 परधानीया


पो�्रमननः
तै॰ा॰ २.६.५.२

दे॒वय॑ वा सव॒तः ॑स॒वे। अ॒नाे᳚बा॒या᳚म्। पूणाे


॒ हता᳚याम्।
अ॒नाे॒भैष॑येन। तेज॑से वच॒साया॒भष॑ाम। दे॒वय॑ वा
सव॒तः ॑स॒वे। अ॒नाे᳚बा॒या᳚म्। पूणाे
॒ हता᳚याम्। सर॑ वयै॒
भैष॑येन। वी॒या॑यां॒ नाा॑या॒भष॑ाम। दे॒वय॑ वा सव॒तः
॑स॒वे। अ॒नाे᳚बा॒या᳚म्। पूणाे
॒ हता᳚याम्। इ॑ये॒येण॑।
॒यै यश॑से॒ बला॑या॒भष॑ाम॥

तै॰सं॰ १.७.१०.३

च॒ वा॒जनम्᳚। साेमꣳ
॒ राजा॑न॒ व॑ णम॒म॒वार॑ भामहे। अा॒द॒यान्
वणुꣳ॒ सूय॑ ॒ाणं॑ च॒ बृह॒पित᳚म्। दे॒वय॑ वा सव॒तः
॑स॒वे᳚ऽनाे᳚ बा॒यां पूणाे
॒ हता᳚या॒ꣳ सर॑ वयै वा॒चाे
य॒तय॒ेणा॒ेवा॒ साा᳚येना॒भष॑ा॒मी॑य वा॒
साा᳚येना॒भष॑ाम॒ बृह॒पते᳚वा॒ साा᳚येना॒भष॑ाम॥

चर॑ णं प॒व॒ वत॑तं पुरा॒णं येन॑ पूततर॑


॒ ित दुकृ॒तािन॑। तेन॑
प॒वे॑ण श
॒ े न॑ पूता
॒ अित॑पा॒ान॒मरा॑ितं तरे म। लाे॒कय॒
ार॑ मचम
॒ त् प॒व॒ याेित॑॒द् ाज॑मान॒ मह॑वत्। अ॒मृत॑य॒
धारा॑ बध
॒ ा दाेह॑मान॒ चर॑ णं नाे लाे॒के सध॑तां दधात॥

तै॰ा॰ ३.५.१०.४

अायुर॒ ाशा᳚ते॒ऽयं यज॑मानाे॒ऽसाै। अायुर॒ ाशा᳚ते।


स
॒ ॒जा॒वमाशा᳚ते। स॒जा॒तव
॒ ॒न॒यामाशा᳚ते। उ॑रां
देवययामाशा᳚ते। भूयाे॑ हव॒कर॑ ण॒माशा᳚ते। द॒यं धामाशा᳚ते।
वं॑ ॒यमाशा᳚ते। तद॑या॒त् त॑ यात्। तद॑ै दे॒वारा॑सताम्।
उदकशातः 353 ाेणमाः
तद॒दे॒वाे दे॒वेयाे॒ वन॑ते। व॒यम॒म
े ानु॑षाः। इ॒ ं च॑ वी॒तं च॑। उ॒भे
च॑ नाे॒ ावा॑पृथ॒वी अꣳ ह॑पाताम्। इ॒ ह गित॑वा॒मये॒दं च॑। नमाे॑
दे॒वेय॑॥

प्राशनमन्
तै॰ा॰ २.४.४.१०॥ २.६.६॥

प॒॒ दाद॑व॒ मु॑त॥ प॒॒ दाद॒वेु॑मुचा॒नः। व॒ः ा॒वी मला॑दव।


पूतं॒ प॒वे॑णे॒वाय᳚म्। अाप॑ शधत ॒ मैन॑सः॥ उ॒यं तम॑स॒पर॑ ।
पय॑ताे॒ याेित॒॑रम्। दे॒वं दे॑व॒ा सूयम्। अग॑॒
याेित॑॒मम्॥ ित॑युताे॒ व॑ णय॒ पाश॑। य॑ताे॒ व॑ णय॒
पाश॑॥

मृयम्

अाप॒ इा उ॑ भेष॒जीरापाे॑ अमीव॒ चात॑नीः। अाप॒ सव॑य


भेष॒जीता मे॑ (ताते॑) कृवत भेष॒जम्॥

तै॰अा॰ १.२६.५

अा॒म॒या॒वी च॑वीत। अापाे॒ वै भे॑ष॒जम्। भे॒ष॒जमे॒वाै॑ कराेित।


सव॒मायु॑ रेित॥

उदकशातः 354 ाशनमाः


महान्यसादयः
रावणो�ा पञ्चाङ्प्राथर
अाेारम-संयुं िनयं यायत याेगनः। कामदं माेदं
तै नकाराय नमाे नमः॥

नम॑ते  म॒यव॑ उ॒ताेत॒ इष॑वे॒ नम॑। नम॑ते अत ॒ धव॑ने


बा॒या॑मुत
॒ ते॒ नम॑। या त॒ इषु॑ श॒वत॑मा श॒वं ब॒भूव॑ ते॒ धनु॑।
श॒वा श॑र॒ या॑ या तव॒ तया॑ नाे  मृडय॥ पूवा ाय नमः॥

महादेवं महाानं महापातकनाशनम्। महापापहरं वदे मकाराय


नमाे नमः॥

िनध॑नपतये॒ नमः। िनध॑नपतातकाय॒ नमः। ऊवाय॒ नमः।


ऊवलाय॒ नमः। हरयाय॒ नमः। हरयलाय॒ नमः।
सवणाय॒ नमः। सवणलाय॒ नमः। दयाय॒ नमः। दयलाय॒
नमः। भवाय॒ नमः। भवलाय॒ नमः। शवाय॒ नमः। शवलाय॒
नमः। शवाय॒ नमः। शवलाय॒ नमः। वलाय॒ नमः।
वललाय॒ नमः। अााय॒ नमः। अालाय॒ नमः। परमाय॒
नमः। परमलाय॒ नमः। एतसाेऽमय॑ सूय॒य॒ सवल॑ꣴ
थाप॒य॒ित॒ पाणमं॑ पव॒म्॥ दणा ाय नमः॥

शवं शातं जगाथं लाेकानुहकारणम्। शवमेकं परं वदे


शकाराय नमाे नमः॥

महायासादयः 401 रावणाेा पााथना


॒ ृतं॑ न॒ अाग॑वैवव॒ताे नाे॒ अभ॑यं कृणाेत। प॒ण
अपै॑त मृ॒ युरम
वन॒पते॑रवा॒भ न॑ शीयताꣳ र॒यः सच॑तां न॒ शची॒पित॑॥
पमा ाय नमः॥

वाहनं वृषभाे यय वासकः कठभूषणम्। वामे शधरं वदे


वकाराय नमाे नमः।

ाणानां थरस ाे मा॑ वशा॒तकः। तेनाेना᳚याय॒व। नमाे


ाय वणवे मृयुम
॑ ेपा॒ह॥ उरा ाय नमः॥

य कु थतं देवं सवयापनमीरं यं पूजयेयं


यकाराय नमाे नमः॥

याे ॒ाे अ॒ाै याे अ॒स य अाेष॑धीषु ॒ याे ॒ाे वा॒


भुव॑नाव॒वेश॒ तै॑ ॒ाय॒ नमाे॑ अत॥ ऊवा ाय नमः॥

रावणो�ा पञ्चमुप्राथर
तपु॑षाय व॒हे॑ महादे॒वाय॑ धीमह। ताे॑ ः चाे॒दया᳚त्॥

संवता-तडदकनक-पधतेजाेमयं गीरविन-
सामगान-जनकं तााधरं सदरम्। अधेदुुित-
लाेलपलजटाभार-बाेरगं वदे ससरासरे-नमतं पूव
मुखं शूलनः। पूवमुखाय नमः।

अ॒घाेरे᳚याेऽथ॒ घाेरे᳚याे॒ घाेर ॒ घाेर॑तरे यः। सवेयः सव॒ शवेयाे॒


नम॑ते अत ॒॑पेयः॥

महायासादयः 402 रावणाेा पमुखाथना


कालामरान-ुितिनभं यावृपेणं कणाेासत-
भाेगमतक-मणाे-दंाुरम्। सपाेतकपाल-शशकल-
याकणताशेखरं वदे दणमीरय कुटलं ूभराैं मुखम्।
दणमुखाय नमः।

स॒ाेजा॒तं ॑पा॒म॒ स॒ाेजा॒ताय॒ वै नमाे॒ नम॑। भ॒वेभ॑वे॒ नाित॑भवे


भवव॒ माम्। भ॒वाे॑वाय॒ नम॑॥

ाले याचलमदुदु दधवलं गाेीरफेनभं भायमनदेह-


दहनवालावल-लाेचनम्। ेादमणैः तितपरै रयचतं
याेगभः वदेऽहं सकलं कलरहतं थाणाेमुखं पमम्।
पममुखाय नमः।

वा॒म॒दे॒वाय॒ नमाे᳚ ये॒ाय॒ नम॑ े॒ाय॒ नमाे॑ ॒ाय॒ नम॒ काला॑य


नम॒ कल॑ वकरणाय॒ नमाे॒ बल॑ वकरणाय॒ नमाे॒ बला॑य॒ नमाे॒
बल॑ मथनाय॒ नम॒ सव॑भूतदमनाय॒ नमाे॑ म॒नाे॑नाय॒ नम॑॥

गाैरं कुुमपलं सितलकं यापाड गडथलं ूवेप-


कटावीणलसत्-संस-कणाेपलम्। धं बबफलाधरं
हसतं नीलालकालृतं वदे पूणशशामडलिनभं वं
हरयाेरम्। उरमुखाय नमः।

ईशानः सव॑वा॒ना॒मीरः सव॑भूता॒नां॒


ाध॑पित॒॒णाेऽध॑पित॒ा॑ श॒वाे मे॑ अत सदाश॒वाेम्।

महायासादयः 403 रावणाेा पमुखाथना


यायगुणापरं च परतः षंशतवाकं तादुम-
तवमरमित येयं सदा याेगभः॥ वदे तामसवजतेन
मनसा सूाितसूपरं शातं पममीरय वदनं खया-
तेजाेमयम्। ऊवमुखाय नमः।

िशखािदः प्रथमो न्य


या ते॑  श॒वा त॒नूरघाे॒रापा॑पकाशनी। तया॑ नत॒नुवा॒
शत॑मया॒ऽगर॑ शता॒भ चा॑कशीह॥ शखायै नमः॥

अ॒न् म॑ह॒ य॑ण॒वे᳚ऽतर॑ े भ॒वा अध॑। तेषा॑ꣳ


सहयाेज॒नेऽव॒धवा॑िन तस॥ शरसे नमः॥

स॒हा॑ण सह॒शाे ये ॒ा अध॒ भूया᳚म्। तेषा॑ꣳ


सहयाेज॒नेऽव॒धवा॑िन तस॥ ललाटाय नमः॥

तै॰अा॰ १०

ह॒ꣳसः श॑च॒षस॑रतर॒साेता॑ वेद॒षदित॑थदुराेण॒सत्।


नृष ॒ ॑ त॒सद् याे॑म॒सद॒ा गाेज
॒ ॑रस ॒ ा ऋ॑त॒जा अ॑॒जा ऋ॒ तं बृह॒ त्॥
वाेमयाय नमः॥

य॑बकं यजामहे सग॒धं पु॑॒वध॑नम्। उ॒वा॒॒कम॑व॒


बध॑नाृ॒ याेम॑ीय॒
ु माऽमृता᳚त्॥ नेायां नमः॥

नम॒ या॑य च॒ पया॑य च॥ कणायां नमः॥

महायासादयः 404 शखादः थमाे यासः


मान॑ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒ अे॑षु
ररषः। वी॒राा नाे॑  भाम॒ताे ऽव॑धीह॒व॑ताे॒ नम॑सा
वधेम ते॥ नासकायै नमः॥

अ॒व॒तय॒ धनु॒ तवꣳ सह॑ा॒ शते॑षुधे। िन॒शीय॑ श॒यानां॒ मुखा॑


श॒वाे न॑ सम
॒ ना॑ भव॥ मुखाय नमः॥

नील॑ ीवाः शित॒कठा᳚ श॒वा अ॒धः ॑माच॒राः। तेषा॑ꣳ


सहयाेज॒नेऽव॒धवा॑िन तस॥ कठाय नमः॥

नील॑ ीवाः शित॒कठा॒ दव॑ꣳ ॒ा उप॑ताः। तेषा॑ꣳ


सहयाेज॒नेऽव॒धवा॑िन तस॥ उपकठाय नमः॥

ु ॒ ते॒ नमाे॑
नम॑ते अ॒वायु॑धा॒याना॑तताय धृ॒ णवे᳚। उ॒भाया॑मत
बा॒या॒तव॒ धव॑ने॥ बायां नमः॥

या ते॑ हे॒ितमी॑ढ म॒ हते॑ ब॒भूव॑ ते॒ धनु॑। तया॒ऽान्


व॒त॒वम॑य॒या॒या॒ पर॑ ुज॥ उपबायां नमः॥

पर॑ णाे ॒य॑ हे॒ितवृ॑ण


 ु ॒ पर॑ वे॒षय॑ दुम॒ितर॑ घा॒याेः। अव॑
थ॒रा म॒घव॑तनुव॒ मी॑ताे॒काय॒ तन॑याय मृडय॥
मणबधायां नमः॥

ये ती॒थािन॑ ॒चर॑ त सृक


॒ ाव॑ताे िनष॒ण॑। तेषा॑ꣳ
सहयाेज॒नेऽव॒धवा॑िन तस॥ हतायां नमः॥

महायासादयः 405 शखादः थमाे यासः


तै॰अा॰ १० (पाप माः)

स॒ाेजा॒तं ॑ा॒म॒ स॒ाेजा॒ताय॒ वै नमाे॒ नम॑। भ॒वे भ॑वे॒


नाित॑भवे भवव॒ माम्। भ॒वाे॑वाय॒ नम॑॥ अुायां नमः॥

वा॒म॒दे॒वाय॒ नमाे᳚ ये॒ाय॒ नम॑ े॒ाय॒ नमाे॑ ॒ाय॒ नम॒ काला॑य॒


नम॒ कल॑ वकरणाय॒ नमाे॒ बल॑ वकरणाय॒ नमाे॒ बला॑य॒ नमाे॒
बल॑ मथनाय॒ नम॒ सव॑भूतदमनाय॒ नमाे॑ म॒नाे॑नाय॒ नम॑॥
तजनीयां नमः॥

अ॒घाेरे᳚याेऽथ॒ घाेरे᳚याे॒ घाेर ॒ घाेर॑तरे यः। सवेयः सव॒ शवेयाे॒


नम॑ते अत ॒॑पेयः॥ मयमायां नमः॥

तपु॑षाय व॒हे॑ महादे॒वाय॑ धीमह। ताे॑ ः चाे॒दया᳚त्॥


अनामकायां नमः॥

ईशानः सव॑वा॒ना॒मीरः सव॑भूता॒नां॒


ाध॑पित॒॒णाेऽध॑पित॒ा॑ श॒वाे मे॑ अत सदाश॒वाेम्॥
किनकायां नमः॥

नमाे हरयबाहवे हरयवणाय हरयपाय


हरयपतयेऽबकापतय उमापतये पशपतये॑ नमाे॒ नमः॥
करतलकरपृायां नमः।

नमाे॑ वः कर॒केयाे॑ दे॒वाना॒ꣳ द॑येयः॥ दयाय नमः॥

॒ ेषु॑ स॒प॑रा॒ नील॑ ीवा॒ वलाे॑हताः॥ तेषा॑ꣳ


ये वृ
सहयाेज॒नेऽव॒धवा॑िन तस। उदराय नमः॥

महायासादयः 406 शखादः थमाे यासः


नम॑ शं॒भवे॑ च मयाे॒भवे॑ च॒ नम॑ श॒राय॑ च मयक॒ राय॑ च॒ नम॑
श॒वाय॑ च श॒वत॑राय च॥ कायां नमः॥

नमाे॑ ग॒णेयाे॑ ग॒णप॑ितय वाे॒ नम॑॥ पृाय नमः॥

नम॒त॑याे रथका॒रेय॑ वाे॒ नम॑॥ कायां नमः॥

नमाे॒ हर॑ यबाहवे सेना॒ये॑ द॒शां च॒ पत॑ये॒ नम॑॥ पाायां


नमः॥

वयं॒ धनु॑ कप॒दनाे॒ वश॑याे॒ बाण॑वाꣳ उ॒त। अने॑श॒येष॑व


अा॒भुर॑य िनष॒थ॑॥ जठराय नमः॥

ह॒र॒ य॒ग॒भः सम॑वत॒ताे॑ भूतय॑


॒ जा॒तः पित॒रेक॑ अासीत्। स

॒ ेमां कै॑ दे॒वाय॑ ह॒ वषा॑ वधेम॥ नायै


दा॑धार पृथ॒वीं ामुत
नमः॥

मीढ॑ म॒ शव॑तम श॒वाे न॑ सम


॒ ना॑ भव। प॒रम
॒ े वृ
॒ अायु॑धं
िन॒धाय॒ कृं॒ वसा॑न॒ अाच॑र ॒ पना॑कं॒ ब॒दाग॑ह॥ कटै नमः॥

ये भूताना॒
॒ मध॑पतयाे वश॒खास॑ कप॒दन॑। तेषा॑ꣳ
सहयाेज॒नेऽव॒धवा॑िन तस। गुाय नमः॥

ये अे॑षु व॒वय॑त॒ पाे॑षु ॒ पब॑ताे॒ जना॑न्। तेषा॑ꣳ


सहयाेज॒नेऽव॒धवा॑िन तस॥ अडायां नमः॥

महायासादयः 407 शखादः थमाे यासः


मूलं मृयम्

स॒श॒रा जा॒तवे॑दा अ॒रं॑ पर॒मं प॒दम्। वेदा॑ना॒ꣳ शर॑ स मा॒ता॒


अा॒यु ॒ तं॑ कराेत ॒ माम्॥ अपानाय नमः॥

मा नाे॑ म॒हात॑मत
ु ॒ मा नाे॑ अभ॒कं मा न॒ उ॑तमुत
॒ मा न॑
उ॒तम्। मा नाे॑ऽवधीः प॒तरं ॒ माेत मा॒तरं॑ ॒या मा न॑त॒नुवाे॑
 ररषः॥ ऊयां नमः॥

ए॒ष ते॑  भा॒गतं जु॑षव॒ तेना॑व॒सेन॑


प॒राेमूज॑व॒ताेऽती॒व॑ततधवा॒ पना॑कहत॒ कृ॑वासाः॥ जानुयां
नमः॥

॒ ॒जसाे॑म॒पा बा॑श॒यू᳚वध॑वा॒ ित॑हताभ॒रता᳚। बृह॑पते॒


स॒ꣳ सृ
पर॑ दया॒ रथे॑न राे॒हामा॑ꣳ अप॒बाध॑मानः॥ जायां नमः॥

वं॑ भूतं॒ भुव॑नं च॒ं ब॑ध


॒ ा जा॒तं जाय॑मानं च॒ यत्। सवाे॒ े॑ष
॒तै॑ ॒ाय॒ नमाे॑ अत॥ गुफायां नमः॥

ये प॒थां प॑थ॒र॑य एेलबृद॒ ा य॒युध॑। तेषा॑ꣳ


सहयाेज॒नेऽव॒धवा॑िन तस॥ पादायां नमः॥

अय॑वाेचदधव॒ा ॑थ॒माे दैयाे॑ भ॒षक्। अही॑ꣴ॒ सवा॒य॒न्


सवा यातधा॒य॑॥ कवचाय म्॥

नमाे॑ ब॒ने॑ च कव॒चने॑ च॥ उपकवचाय म्॥

महायासादयः 408 शखादः थमाे यासः


नमाे॑ अत ॒ नील॑ ीवाय सहा॒ाय॑ मी॒ढषे᳚। अथाे॒ ये अ॑य॒
सवा॑नाे॒ऽहं तेयाे॑ऽकरं ॒ नम॑॥ तृतीयनेाय वाैषट् ॥

॒ याे॒रा॑याे॒याम्। या॑ ते॒ हत॒ इष॑व॒ परा॒


मु॑॒ धव॑न॒वमुभ
ता भ॑गवाे वप॥ अाय फट् ॥

य ए॒ताव॑त॒ भूया॑ꣳस॒ दशाे॑ ॒ा व॑तथ॒रे। तेषा॑ꣳ


सहयाेज॒नेऽव॒धवा॑िन तस॥ इित दबधः॥

दशा�री िद्वती न्यास


ॐ नमः (मूे) । नं नमः (नासकायै) । माें नमः
(ललाटाय) । भं नमः (मुखाय) । गं नमः (कठाय) । वं
नमः (दयाय)। तें नमः (दणहताय) । ं नमः
(वामहताय) । ां नमः (नायै) । यं नमः (पादायाम्) ॥

पादािदस्ततीयो न्यास
स॒ाेजा॒तं ॑ा॒म॒ स॒ाेजा॒ताय॒ वै नमाे॒ नम॑। भ॒वे भ॑वे॒
नाित॑भवे भवव॒ माम्। भ॒वाे॑वाय॒ नम॑॥ पादायां नमः॥

वा॒म॒दे॒वाय॒ नमाे᳚ ये॒ाय॒ नम॑ े॒ाय॒ नमाे॑ ॒ाय॒ नम॒ काला॑य॒


नम॒ कल॑ वकरणाय॒ नमाे॒ बल॑ वकरणाय॒ नमाे॒ बला॑य॒ नमाे॒
बल॑ मथनाय॒ नम॒ सव॑भूतदमनाय॒ नमाे॑ म॒नाे॑नाय॒ नम॑॥
ऊमयमायां नमः॥

महायासादयः 409 दशार तीयाे यासः


अ॒घाेरे᳚याेऽथ॒ घाेरे᳚याे॒ घाेर ॒ घाेर॑तरे यः। सवेयः सव॒ शवेयाे॒
नम॑ते अत ॒॑पेयः॥ दयाय नमः॥

तपु॑षाय व॒हे॑ महादे॒वाय॑ धीमह। ताे॑ ः चाे॒दया᳚त्॥


मुखाय नमः॥

ईशानः सव॑वा॒ना॒मीरः सव॑भूता॒नां॒


ाध॑पित॒॒णाेऽध॑पित॒ा॑ श॒वाे मे॑ अत सदाश॒वाेम्॥ मूे
नमः॥

हंसगायत्
अय ी हंसगायी महामय। अयपर ऋषः।
अनुुप् छदः। परमहंसाे देवता। हंसां बीजं। हंसीं शः। हंसूं
कलकम्। परमहंस सादसयथे जपे विनयाेगः।
हंसां अुायां नमः। हंसीं तजनीयां नमः। हंसूं मयमायां
नमः। हंसैं अनामकायां नमः। हंसाैं किनकायां नमः।
हंसः करतलकरपृायां नमः। हंसां दयाय नमः। हंसीं शरसे
वाहा। हंसूं शखायै वषट् । हंसैं कवचाय ं। हंसाैं नेयाय
वाैषट् । हंसः अाय फट् । भूभुवसवराें इित दबधः।
गमागमथं गमनादशूयं चूपदपं ितमरापहारम्। पयाम ते
सवजनातरथं नमाम हंसं परमापम्। देहाे देवालयः
ाेाे जीवाे देवः सनातनः। जयेदान िनमायं साेऽहं भावेन
पूजयेत्॥ हंसहंसः परमहंसः साेऽहं हंसः साेऽहं हंसः। हंसः

महायासादयः 410 हंसगायी


साेऽहम्। साेऽहं हंसः। हंस ं॒ ाय॑ व॒हे॑ परमहंस
॒ ॒हस ॒ ाय॑ धीमह।
ताे॑ हंसः चाे॒दया᳚त्।

िदग्पालकमनपतीकाः
माः 28 पुटे याः

ा॒तार॒मं॑ ॰॰॰ पूवदभागे ललाटथाने इाय नमः।

वं नाे॑ अे ॰॰॰ अाेयदभागे नेथाने अये नमः।

सग
॒ ं न॒ पथां॒ ॰॰॰ दणदभागे कणथाने यमाय नमः।

अस॑वत॒मय॑जमानं ॰॰॰ िनऋितदभागे मुखथाने िनऋतये


नमः।

तवा॑ याम॒ ॑णा॒ ॰॰॰ पमदभागे बाथाने वणाय


नमः।

अा नाे॑ िन॒यु॑ ॰॰॰ वाययदभागे नासकाथाने वायवे


नमः।

व॒यꣳ साे॑म ॒ते तव॑ ॰॰॰ उरदभागे दयथाने साेमाय


नमः।

तमीशा᳚नं॒ जग॑तः ॰॰॰ ईशायदभागे नाभथाने ईशानाय


नमः।

अ॒े ॒ा मे॒हना॒ ॰॰॰ ऊवदभागे मूधथाने अाकाशाय


नमः।
महायासादयः 411 दपालकमतीकाः
याे॒ना पृ॑थ॒व भवा॑ ॰॰॰ अधाेदभागे पादथाने पृथयै नमः।

रौद्रीकरणम(सानुषङ्गम्)
तै॰सं॰ १.३.३.१

व॒भूर॑स ॒वाह॑णाे॒ राैे॒णानी॑केन पा॒ह मा᳚े पपृ॒ ह मा॒ मा मा॑


हꣳसीः॥ शखाथाने ाय नमः।

वि॑रस हय॒वाह॑नाे॒ राैे॒णानी॑केन ॰ शरथाने ाय नमः।

ा॒ाे॑ऽस॒ चे॑ता॒ राैे॒णानी॑केन ॰ मूधथाने ाय नमः।

॒ ाे॑ऽस व॒वे॑दा॒ राैे॒णानी॑केन ॰ ललाटथाने ाय नमः।


तथ

उ॒शग॑स क॒ वी राैे॒णानी॑केन ॰ नेथाने ाय नमः।

अा॑ररस॒ बंभा॑र॒ राैे॒णानी॑केन ॰ कणथाने ाय नमः।

अ॒व॒युर॑स॒ दुव॑वा॒न् राैे॒णानी॑केन ॰ मुखथाने ाय नमः।

श॒ यूर॑स माजा॒लयाे॒ राैे॒णानी॑केन ॰ कठथाने ाय नमः।

स॒ाड॑ स कृ॒शानू ॒ राैे॒णानी॑केन ॰ बाथाने ाय नमः।

प॒र॒षाे॑स॒ पव॑मानाे॒ राैे॒णानी॑केन ॰ दयथाने ाय नमः।

॒ता॑स॒ नभ॑वा॒न् राैे॒णानी॑केन ॰ नाभथाने ाय नमः॥

असं॑मृाेऽस हय॒सूदाे॒ राैे॒णानी॑केन ॰ कटथाने ाय नमः।

महायासादयः 412 राैकरणम् (सानुषम्)


ऋ॒ तधा॑मास॒ सव॑याेती॒ राैे॒णानी॑केन ॰ ऊ थाने ाय
नमः।

॑याेितरस॒ सव॑ामा॒ राैे॒णानी॑केन ॰ जानुथाने ाय


नमः।

अ॒जाे᳚ऽयेक॑पा॒ाैे॒णानी॑केन ॰ जाथाने ाय नमः।

अह॑रस बु॒ याे॒ राैे॒णानी॑केन ॰ पादथाने ाय नमः।

गु�ािद�तुथ� न्यास
मनाे॒ याेित॑जुषता॒मायं॒ वछ॑ ं य॒ꣳ सम॒मं द॑धात। या इ॒ ा
उ॒षसाे॑ िन॒त॑॒ ताः संद॑धाम ह॒वषा॑ घृत
॒ ेन॑॥ गुाय नमः॥

अबाे᳚य॒ः स॒मधा॒ जना॑नां॒ ित॑ धे॒नुम॑वाय॒तीमुष


॒ ास᳚म्। य॒ा
इ॑ व॒ व॒यामु॒ हा॑ना॒ भा॒नव॑ सते॒ नाक॒ मछ॑ ॥ नायै नमः॥

अ॒मूधा
 ॒ द॒वः क॒ कुपित॑ पृथ॒या अ॒यम्। अ॒पाꣳ रे ता॑ꣳस
जवित॥ दयाय नमः॥

॒ न॑ं द॒वाे अ॑रि॒ तं पृ॑थ॒या वै᳚ान॒रमृत


मूधा ॒ ाय॑ जा॒तम॒म्। क॒ वꣳ
स॒ाज॒मित॑थं॒ जना॑नामा॒सा पां॑ जनयत दे॒वाः॥ कठाय
नमः॥

ममा॑ण ते॒ वम॑भछादयाम॒ साेम॑वा॒ राजा॒ऽमृत॑न


े ा॒भऽव॑ताम्।
उ॒राेवर॑याे॒ वर॑ वते अत ॒ जय॑त॒वामनु॑ मदत दे॒वाः॥ मुखाय
नमः॥
महायासादयः 413 गुादतथाे यासः
जा॒तवे॑दा॒ यद॑वा पाव॒काेऽस॑। वै॒ा॒न॒राे यद॑ वा वैुत
॒ ाेऽस॑। शं
॒जायाे॒ यज॑मानाय लाे॒कम्। ऊज॒ पुं॒ दद॑द॒याव॑वृव॥
शरसे नमः।

आतरर�न
तै॰ा॰ २.३.११

ा᳚॒वद॑सृजत। तद॑कामयत। समा॒ना॑ पे॒येित॑


अा॒ा॒याम॑यत। तै॑ दश॒मꣳ तः
॒ य॑णाेत्। स
दश॑ताेऽभवत्। दश॑ताे ह॒ वै नामै॒षः। तं वा ए॒तं दश॑त॒ꣳ
े॑ । प॒राे॑या इव॒ ह दे॒वाः।
सत᳚म्। दश॑हाे॒तेयाच॑ते प॒राेण

अा॒ा॒याम॑यत। तै॑ स॒मꣳ तः


॒ य॑णाेत्। स
स॒॑ताेऽभवत्। स॒॑ताे ह॒ वै नामै॒षः। तं वा ए॒तꣳ स॒॑त॒ꣳ
े॑ । प॒राे॑या इव॒ ह दे॒वाः।
सत᳚म्। स॒हाे॒तेयाच॑ते प॒राेण

अा॒ा॒याम॑यत। तै॑ ष॒ꣳ तः


॒ य॑णाेत्। स
षू॑ताेऽभवत्। षू॑ताे ह॒ वै नामै॒षः। तं वा ए॒तꣳ षू॑त॒ꣳ सत᳚म्।
े॑ । प॒राे॑या इव॒ ह दे॒वाः।
षाे॒तेयाच॑ते प॒राेण

अा॒ा॒याम॑यत। तै॑ प॒मꣳ तः


॒ य॑णाेत्। स
प॑ताेऽभवत्। प॑ताे ह॒ वै नामै॒षः। तं वा ए॒तं प॑त॒ꣳ
े॑ । प॒राे॑या इव॒ ह दे॒वाः।
सत᳚म्। प॑हाे॒तेयाच॑ते प॒राेण

अा॒ा॒याम॑यत। तै॑ चतथ


॒ ꣳ
 तः
॒ य॑णाेत्। स
चत॑ताेऽभवत्। चत॑ताे ह॒ वै नामै॒षः। तं वा ए॒तं चत
॑ त॒ꣳ
े॑ । प॒राे॑या इव॒ ह दे॒वाः।
सत᳚म्। चत॑हाे॒तेयाच॑ते प॒राेण
महायासादयः 414 अारा
॒ य॑ाैषीः। वयै॑नानाया॒तार॒
तम॑वीत्। वं वै मे॒ नेद॑ꣳ तः
इित॑। ता॒ है॑ना॒ꣴत॑हाेतार॒ इयाच॑ते। ता᳚ूषु॒ ः
पु
॒ ाणा॒ꣳ ॑तमः। नेद॑ाे॒ ॑तमः। नेद॑ाे॒ ॑णाे भवित। य
ए॒वं वेद॑॥

िशवसंकल्प
साैमाः (वरवहीना), श॰ मा वा

(श) येने॒दं भूतं॒ भुव॑नं भव॒यत् पर॑ गृहीतम॒मृत॑न


े ॒ सवम्। येन॑
य॒ता॒यते॑ स॒हाे॑ता॒ ते॒ मन॑ श॒वस॑पमत॥३४.४॥

(ाे) येन॒ कमा॑ण ॒चर॑ त॒ धीरा॒ यताे॑ वा॒चा मन॑सा चा॒
यत॑। यस॒त॒मनु॑ सं॒यत॑ ा॒णन॒ते॒ मन॑
श॒वस॑॒पम॑त॥

(श) येन॒ कमाय॒पसाे॑ मनी॒षणाे॑ य॒े कृ॒वत॑ व॒दथे॑षु ॒


धीरा᳚। यद॑पव
ू ॒ य॒म॒तः ॒जानां॒ ते॒ मन॑
श॒वस॑पमत॥३४.२॥

ु ॒ चेताे॒ धृित॑॒ याेित॑र॒ तर॒मृतं॑ ॒जास॑।


(श) य॒ान॑मत
या॒ ऋ॒ ते क॒ न कम॑ ॒ यते॒ ते॒ मन॑
श॒वस॑पमत॥३४.३॥

(श) सष
॒ ा॒र॒ थरा॑िनव॒ य॑नु ॒ या᳚ेनी॒यते॒ऽभीश॑भवा॒जन॑ इव।
ित॑ं॒ यद॑ज॒रं जव॑ं॒ ते॒ मन॑ श॒वस॑पमत॥३४.६॥

महायासादयः 415 शवसंकपः


(श) य॒च
ृ ॒ साम॒ यजू॑ꣳष॒ य॒न् ित॑ता
रथना॒भाव॑वा॒राः। य॑ꣴ॒ꣳ सव॒माेत॑ं ॒जानां॒ ते॒ मन॑
श॒वस॑पमत॥३४.५॥

॒ ीरं॑ य॒य॑ गु


(ाे) यद॑ ष॒ं ि॒शत॑ꣳ सव ॒ ं नव॑नाव॒माय᳚म्।
दश॒ प॑ ि॒ꣳशतं॒ यपरं॑ च॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

(श) या॑ताे दूरमु


॒ द॒ ैित॒ दैवं॒ तदु॑ स
॒ य॒ तथै॒वैित॑। दूर॒॒ ॒मं
याेित॑षां॒ याेित॒रेकं॒ ते॒ मन॑ श॒वस॑पमत॥३४.१॥

(ाे) येने॒दं वं॒ जग॑ताे ब॒भूव॒ यदे॒वाप॑ मह॒ताे जा॒तवे॑दाः।


तदे॒वातम॑साे॒ याेित॒रेकं॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) येन॒ ाैः पृ॑थ॒वी चा॒तर॑ ं च॒ ये पव॑ताः ॒दशाे॒ दश॑।


येने॒दं जग॒ां॑ ॒जानां॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) ये म॑नाे॒ द॑यं॒ ये च॑ दे॒वा ये द॒या अापाे॒ ये सूय॑रमः।



ते ाेे॒ च॑षी सं॒चर॑ तं॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) अच॑यं॒ चा॑मेयं॒ च॒ य॒ाय॑परं ॒ च य॑त्।


सूा᳚᳚सूमत॑रं े॒यं॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

एका॑ च द॒श श॒तं च॑ स॒हं॑ चा॒युत॑ं च िन॒युत॑ं च ॒युतं॒ चाबु॑दं


 च॒
य॑बुदं च समु॒ ॒ मयं॒ चात॑ परा॒ध॒ ते॒ मन॑
श॒वस॑॒पम॑त॥

महायासादयः 416 शवसंकपः


(ाे) ये प॑॒ प॑ दश श॒तꣳ स॒ह॑म॒युतं॒ य॑बुदं च। ते
अ॑च॒ये॑का॒तꣳ शर॑रं ॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

वेदा॒हमे॒तं पु॑षं म॒हात॑माद॒यव॑ण॒ तम॑स॒ पर॑ तात्। यय॒ याेिनं॒


पर॒पय॑त॒ धीरा॒ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) यये॒दं धीरा᳚ पुन


॒ त॑ क॒ वयाे᳚ ॒ाण॑मे॒तं वा॑ वृणत॒
इदु᳚म्। था॒व॒रं ज॑मं॒ ाैरा॑का॒शं ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) परा᳚प॒रत॑रं चैव


॒ ॒ य॒परा᳚ैव॒ यप॑रम्। य॒परा॑पर॑ ताे े॒यं॒
ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) परा᳚प॒रत॑राे ॒ा॒ त॒परा᳚पर॒ताे ह॑रः।


त॒परा॑पर॑ ताेऽधी॒श॒ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) या वे॑दा॒दषु॑ गाय॒ी॒ स॒वया॑पी म॒हे॑र। ऋयजु॑


सामा॑थवै॒॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) याे वै॑ दे॒वं म॑हादे॒वं॒ ॒णवं॑ पर॒मेर॑ म्। यः सवे॑ सव॑वेदै॒॒
ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) य॑त॒ ण॑वाेा॒रं ॒ ॒णवं॑ पु॒षाे॑मं। अाेा॑रं ॒ ण॑वाा॒नं॒


ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) याेऽसाै॑ स॒वेषु॑ वेदे॒षु ॒ प॒ठ ते᳚ ज॒ ई॑रः। अ॒कायाे॑ िनगु॑णाे

ा॒ा॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

महायासादयः 417 शवसंकपः


(ाे) गाेभ॒जुं॒ धने॑न॒ ायु॑षा च॒ बले॑ न च। ॒जया॑ प॒शभ॑
पुकरा॒ं ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) कैला॑स॒शख॑ रे र॒ये॒ श॒र॑ य श॒वाल॑ ये। दे॒वता᳚त॑


माेद॒ते॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) कैला॑स॒शख॑रावा॒सं॒ ह॒मव॑र॒संथ॑तम्। नील॑ क॒ ठं ि॑णें॒


च॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

य॑बकं यजामहे सग॒धं पु॑॒वध॑नम्। उ॒वा॒॒कम॑व॒


बध॑नाृ॒ याेम॑ीय॒
ु माऽमृता॒े॒ मन॑ श॒वस॑॒पम॑त॥

व॒त॑॒त व॒ताे॑मुखाे व॒ताे॑हत उ॒त व॒त॑पात्।


संबा॒यां॒ नम॑ित॒ संपत॑ै॒ावा॑पृथ॒वी ज॒नय॑दे॒व एक॒ ते॒ मन॑
श॒वस॑॒पम॑त॥

(ाे) च॒तराे॑ वे॒दान॑धीयी॒त॒ स॒वशा᳚म॒यं व॑दःु । इ॒ ित॒हा॒सपु॑राणा॒नां॒


ते॒ मन॑ श॒वस॑॒पम॑त॥

मा नाे॑ म॒हात॑मत
ु ॒ मा नाे॑ अभ॒कं मा न॒ उ॑तमुत
॒ मा न॑
उ॒तम्। मा नाे॑ वधीः प॒तरं ॒ माेत मा॒तरं॑ ॒या मा न॑त॒नुवाे॑
 ररष॒ते॒ मन॑ श॒वस॑॒पम॑त॥

मा न॑ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒ अे॑षु


ररषः। वी॒राानाे॑  भाम॒ताे व॑धीह॒व॑ताे॒ नम॑सा वधेम
ते॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

महायासादयः 418 शवसंकपः


ु ॒ षं॑ कृण॒ प॑लम्। ऊ॒व र॑े तं व॑पा॒ं॒
ऋ॒ तꣳ स॒यं प॑रं ॒॒प
व॒॑पाय॒ वै नमाे॒ नम॒ते॒ मन॑ श॒वस॑॒पम॑त॥

काय॒
॒ चे॑तसे मी॒ढ॑माय॒ तय॑से। वाे॒चेम॒ शत॑मꣳ ॒दे। सवाे॒
े॑ष ॒तै॑ ॒ाय॒ नमाे॑ अत ॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

॑जा॒नं ॑थ॒मं पुर॒ ता॒द् वसी॑मत ॒ चाे॑ वे॒न अा॑वः। स


॒ ः स
बु॒ या॑ उप॒मा अ॑य व॒ाः स॒त॒ याेिन॒मस॑त॒ वव॒ते॒ मन॑
श॒वस॑॒पम॑त॥

यः ा॑ण॒ताे िन॑मष॒ताे म॑ह॒वैक॒ इाजा॒ जग॑ताे ब॒भूव॑। य ईशे॑


अ॒य ॒पद॒त॑पद॒ कै॑ दे॒वाय॑ ह॒वषा॑ वधेम॒ ते॒ मन॑
श॒वस॑॒पम॑त॥

य अा᳚॒दा ब॑ल॒दा यय॒ व॑ उ॒पास॑ते ॒शषं॒ यय॑ दे॒वाः।


यय॑ छा॒याऽमृतं॒ यय॑ मृ॒ युः कै॑ दे॒वाय॑ ह॒वषा॑ वधेम॒ ते॒
मन॑ श॒वस॑॒पम॑त॥

याे ॒ाे अ॒ाै याे अ॒स य अाेष॑धीषु ॒ याे ॒ाे वा॒


भुव॑नाव॒वेश॒ तै॑ ॒ाय॒ नमाे॑ अत ॒ ते॒ मन॑
श॒वस॑॒पम॑त॥

ग॒ध॒ा॒रां दु॑राध॒षा॒ िन॒यपु॑ां कर॒षणी᳚म्। ई॒ र॑ꣳ सव॑भूता॒नां॒


ताम॒हाेप॑ये॒ यं ते॒ मन॑ श॒वस॑॒पम॑त॥

(ाे) न॒मक॑ं चम॑कं चै॒व॒ पु


॒ ॒षसू᳚ं च॒ य॑दःु । महादेवं च॑
तु॒ यं॒ ते॒ मन॑ श॒वस॑॒पम॑त॥
महायासादयः 419 शवसंकपः
(ाे) य इ॒ दꣳ शव॑सप॒ꣳ स॒दा या॑यत॒ ा॑णाः। ते परं॑
माें॑ गमय॒त॒ ते॒ मन॑ श॒वस॑॒पम॑त॥

ॐ नमाे भगवते॑ ा॒य। शवसपं दयाय नमः।

्ु�वस�
ू रम
सवदेवाभषेचने, षाेडचाेपचारपूजायां, महायासे च विनयाेगः

तै॰अा॰ ३.१२

स॒ह॑शीषा॒ पु॑षः। स॒ह॒ा॒ः स॒ह॑पात्। स भूमं॑ व॒ताे॑


वृ॒ वा। अय॑ितद् दशाु॒लम्॥ पु॑ष ए॒वेदꣳ सवम्। यतं
ू ॒ य॒
भय᳚म्। उ॒तामृ॑त॒वयेशा॑नः। यदे॑नाित॒राेह॑ित॥ ए॒तावा॑नय
मह॒मा। अताे॒ याया॑ꣴ॒ पू॑षः॥

पादाे᳚ऽय॒ वा॑ भूतािन॑


॒ । ि॒पाद॑या॒मृतं॑ द॒व॥ ि॒पादूव
॒ उदै॒त्
पु॑षः। पादाे᳚ऽये॒हाऽभ॑वा॒त् पुन॑। तताे॒ वं॒ य॑ामत्।
सा॒श॒ना॒न॒श॒ने अ॒भ॥ ता᳚द् व॒राड॑ जायत। व॒राजाे॒ अध॒
पू॑षः। स जा॒ताे अय॑रयत। प॒ाद् भूम॒मथाे॑ पुर॒ ः॥

यत् पु॑षेण ह॒वषा᳚। दे॒वा य॒मत॑वत। व॒स॒ताे अ॑यासी॒दाय᳚म्।


ी॒ इ॒ ः श॒र॒ वः॥ स॒ाया॑ऽसन् पर॒धय॑। िः स॒
स॒मध॑ कृ॒ताः। दे॒वा यद् य॒ं त॑वा॒नाः। अब॑॒न् पु॑षं प॒शम्॥
तं य॒ं ब॒हष॒ ाै॑न्। पु॑षं जा॒तम॑॒तः॥

तेन॑ दे॒वा अय॑जत। सा॒या ऋष॑य॒ ये॥ ता᳚द् य॒ात्


स॑व॒त॑। संभृ॑तं पृषदा॒यम्। प॒शꣴ
ू ताꣴ॑े वाय॒यान्॑।

महायासादयः 420 पुषसूम्


अा॒र॒ यान् ा॒या॒ ये॥ ता᳚द् य॒ात् स॑व॒त॑। ऋच॒ः सामा॑िन
जरे । छदा॑ꣳस जरे ॒ ता᳚त्। यजु॒ ता॑दजायत॥

ता॒दा॑ अजायत। ये के चाे॑भ॒याद॑तः। गावाे॑ ह जरे ॒


ता᳚त्। ता᳚ा॒ता अ॑जा॒वय॑॥ यत् पु॑षं॒ य॑दधुः। क॒ ित॒धा
य॑कपयन्। मुखं॒ कम॑य॒ काै बा॒। कावू
॒ पादा॑वुयेते॥
ा॒॒णाे᳚ऽय॒ मुख॑मासीत्। बा॒ रा॑ज॒य॑ कृ॒तः॥

ऊ॒ तद॑य॒ यद् वैय॑। प॒ाꣳ शूाे


॒ अ॑जायत॥ च॒मा॒ मन॑साे
जा॒तः। चाे॒ सूयाे॑ अजायत। मुखा॒द॑ा॒॑। ा॒णाद्
वा॒युर॑जायत॥ नाया॑ अासीद॒तर॑ म्। शी॒णाे ाैः सम॑वतत।
प॒ां भूम॒दश॒ः ाेा᳚त्। तथा॑ लाे॒काꣳ अ॑कपयन्॥

वेदा॒हमे॒तं पु॑षं म॒हात᳚म्। अा॒द॒यव॑ण॒ तम॑स॒त पा॒रे। सवा॑ण


॒ पाण॑ व॒चय॒ धीर॑ । नामा॑िन कृ॒वाऽभ॒वद॒न् यदाते᳚॥ धा॒ता
पुर॒ ता॒द् यमुद
॑ ाज॒हार॑ । श॒ः ॑व॒ान् ॒दश॒त॑ः। तमे॒वं
व॒ान॒मृत॑ इ॒ ह भ॑वित। नायः पथा॒ अय॑नाय वते। य॒ेन॑
य॒म॑यजत दे॒वाः। तािन॒ धमा॑ण थ॒माया॑सन्। ते ह॒ नाक॑ं
मह॒मान॑ सचते। य॒ पूव॑े सा॒याः सत॑ दे॒वाः॥

(तछं ॒ याेरावृ॑णीमहे। गा॒तं य॒ाय॑। गा॒तं य॒प॑तये। दैवी᳚


व॒तर॑ त नः। व॒तमानु॑षेयः। ऊ॒व ज॑गात भेष॒जम्। शं
नाे॑ अत ॒पदे᳚। शं चत॑पदे। ॐ शात॒ शात॒ शात॑॥)

पुषसूं शरसे वाहा।

महायासादयः 421 पुषसूम्


उ�र्नरनष्रम
सवदेवाभषेचने, महायासे च विनयाेगः

तै॰अा॰ ३.१३

अ॒ः संभू॑तः पृथ॒यै रसा᳚। व॒क॑मण॒ सम॑वत॒ताध॑। तय॒


वा॑ व॒दध॑द् ॒ पमे॑ित। तत् पु॑षय॒ व॒मा॑जान॒मे᳚। वेदा॒हमे॒तं
पु॑षं म॒हात᳚म्। अा॒द॒यव॑ण॒ तम॑स॒ पर॑ तात्। तमे॒वं व॒ान॒मृत॑
इ॒ ह भ॑वित। नायः पथा॑ व॒तेऽय॑नाय॥ ॒जाप॑ितरित॒ गभे॑
अ॒तः। अ॒जाय॑मानाे बधा
॒ वजा॑यते॥

तय॒ धीरा॒ पर॑ जानत॒ याेिन᳚म्। मरचीनां प॒दम॑छत


वे॒धस॑॥ याे दे॒वेय॒ अात॑पित। याे दे॒वानां पुर॒ ाेह॑तः। पूवाे॒ याे
दे॒वेयाे॑ जा॒तः। नमाे॑ ॒चाय॒ ा॑ये॥ चं॑ ा॒ं ज॒नय॑तः। दे॒वा
अे॒ तद॑वन्। यवै॒वं ा᳚॒णाे व॒ात्। तय॑ दे॒वा अस॒न् वशे᳚॥
॑ ते ल॒ ी॒ पयाै᳚। अ॒हाे॒रा॒े पा॒े। न॑ाण ॒ पम्।
अ॒नाै॒ऽया᳚म्। इ॒ ं म॑िनषाण। अ॒मुं म॑िनषाण। सव॑ मिनषाण॥

उरनारायणं शखायै वषट् ।

अप्रितरथ
उदकशायतगतानुवाकाेऽयं 316 तमे पुटे याः

अा॒शः शशा॑नः ॰॰॰ ॥

तै॰सं॰ ५.४.६.४

( असर॑ ानजय॒तद॑ितरथयाितरथ॒वं यद॑ितरथं ॒तीयाे॒


हाेता॒ऽवाहा᳚॒ये॑व तेन॒ यज॑मानाे॒ ातृ॑यान् जय॒यथाे॒
अन॑भजतमे॒वाभ ज॑यित दश॒च भ॑वित॒ दशा᳚रा व॒राड्
महायासादयः 422 उरनारायणम्
व॒राजे॒माै लाे॒काै वधृ॑ताव॒नयाे᳚लाे॒कयाे॒वधृ॑या॒ अथाे॒ दशा᳚रा
व॒राडं॑ व॒राड् व॒राये॒वााे॒ ित॑ ित॒यस॑दव॒ वा
अ॒तर॑ म॒तर॑ म॒वा ी᳚॒माी᳚॥
े )

प्त ्�
ू वरम (सं॰)
तै॰सं॰ १.८.६

ू ॒ षमेक॑कपाला॒व॑प॒येक॒मित॑रं॒ याव॑ताे गृ


॒ित॒प॒ ॒ ा᳚
तेय॒ कम॑करं पशूनाꣳ
॒ शमा॑स॒ शम॒ यज॑मानय॒ शम॑ मे
य॒छै क॑ ए॒व ॒ाे न ॒तीया॑य तथ अा॒खते॑  प॒शतं
जु॑षवै॒ष ते॑  भा॒गः स॒ह वाऽब॑कया॒ तं जु॑षव भेष॒जं
गवेऽा॑य॒ पु॑षाय भेष॒जमथाे॑ अ॒यं॑ भेष॒जꣳ सभ॑ष
े जं॒
यथाऽस॑ित। सग
॒ ं मे॒षाय॑ मे॒या॑ अवा᳚ब ॒म॑दम॒व॑ दे॒वं
य॑बकम्। यथा॑ न॒ ेय॑स॒ कर॒था॑ नाे॒ वय॑स॒ कर॒था॑ नः
पशम
॒ त॒ कर॒था॑नाे यवसा॒यया᳚त्। य॑मब
् कं यजामहे सग॒धं
पु॑॒वध॑नम्। उ॒वा॒॒कम॑व॒ बध॑नाृ॒ याेम॑ीय॒
ु माऽमृता᳚त्॥ ए॒ष
ते॑  भा॒गतं जु॑षव॒ तेना॑व॒सेन॑ प॒राे मूज॑व॒ताेऽती॒व॑ततधवा॒
पना॑कहत॒ कृ॑वासाः॥

प्त ्�
ू वरम (ब्र)
तै॰ा॰ १.६.१०

ू ॒ षमेक॑कपाला॒व॑पित। जा॒ता ए॒व ॒जा ॒ा॒रव॑दयते।


॒ित॒प॒
एक॒ मित॑रम्। ज॒िन॒यमा॑णा ए॒व ॒जा ॒ा॒रव॑दयते।
एक॑कपाला भवत। ए॒क॒धैव ॒॒रव॑दयते। नाभघा॑रयित।
यद॑भघा॒रये᳚त्। अ॒त॒रव
॒ ॒चा॒रण॑ꣳ ॒ं कु॑यात्। ए॒काे॒ुक
॒ े न॑ यत।

महायासादयः 423 ित पूषम् (सं॰)


त ॒य॑ भाग॒धेय᳚म्। इ॒ मां दशं॑ यत। ए॒षा वै ॒य॒ दक्।
वाया॑मे॒व द॒श ॒ं िन॒रव॑दयते। ॒ाे वा अ॑प॒शका॑या॒ अा॑यै॒
नाित॑त। अ॒साै ते॑ प॒शरित॒ िनद॑शे॒ं ॒यात्। यमे॒व े॑।
तम॑ै प॒शं िनद॑शित। यद॒ न ॒यात्। अा॒खते॑ प॒शरित॑
ूयात्। न ा॒यान् प॒शून् ह॒नत॑। नार॒यान्। च॒त ॒ प॒थे जु॑हाेित।
ए॒ष वा अ॑ी॒नां प॑शाे॒ नाम॑। अ॒॒वये॒व जु॑हाेित। म॒य॒मेन॑
प॒णेन॑ जुहाेित। ये॑षा। अथाे॒ खल॑ । अ॒त॒मेनै॒व हाे॑त॒य᳚म्।
अ॒त॒त ए॒व ॒ं िन॒रव॑दयते। ए॒ष ते॑  भा॒गः स॒ह
वाऽब॑क॒येया॑ह। श॒रा अ॒याब॑का॒ वसा᳚। तया॒ वा ए॒ष
ह॑नत। यꣳ हन
॒ त॑। तयै॒वैन॑ꣳ स॒ह श॑मयित। भे॒ष॒जं गव॒
इया॑ह। याव॑त ए॒व ा॒याः प॒शव॑। तेयाे॑ भेष॒जं क॑राेित।
अवा᳚ब ॒म॑दम॒हीया॑ह। अा॒शष॑मे॒वैतामा शा᳚ते। य॑बकं
॑ु
यजामह॒ इया॑ह। मृ॒ याेमीय॒ माऽमृता॒दित॒ वावैतदा॑ह।
उक॑रत। भग॑य लसते। मूते॑ कृ॒वाऽस॑जत। यथा॒जनं॑
य॒ते॑ऽव॒सं क॒ राेित॑। ता॒गे॒व तत्। ए॒ष ते॑  भा॒ग इया॑ह
िन॒रव॑यै। अ॑ती॒मा य॑त। अ॒पः पर॑ षित। ॒या॒तह॑यै।
 वा ए॒ते᳚ऽााे॒का॑वते। ये य॑बकै॒र॑ त। अा॒द॒यं च॒ं
पुन॒रेय॒ िनव॑पित। इ॒ यं वा अद॑ितः। अ॒यामे॒व ित॑ ितत॥

ऋ॰सं॰ १०.१७०.१

(ऋ॰) (व॒ाड् बृह॒ प॑बत साे॒यं मवायुद॒ ध


॑ ॒प॑ता॒वव॑तम्
॒ ।
वात॑जूताे॒ याे अ॑भ॒र॑ित॒ ना᳚ ॒जाः पु॑पाेष पु॒धा व
रा᳚जित॥)

महायासादयः 424 ित पूषम् (ा॰)


शत�द्रीयम(सं॰)
तै॰सं॰ १.३.१४

॒ इ॑ शषे। वं


वम॑े ॒ाे असर॑ ाे म॒हाे द॒ववꣳ शधाे॒ मा॑ तं पृ
वातै॑र॒णैया॑स श॒यवं पूषा
॒ व॑ध॒तः पा॑स॒ नु ना᳚। अा वाे॒
राजा॑नमव॒रय॑ ॒ꣳ हाेता॑रꣳ सय॒यज॒ꣳ राेद॑याेः। अ॒ं पुर॒ ा
त॑नय॒ाेर॒ चा॒र॑ यप॒मव॑से कृणुवम्। अ॒हाेता॒ िन ष॑सादा॒

॒ थे॑ मा॒तः स॑रभ


जयी॑यानुप ॒ ावु॑ लाे॒के। युवा॑ क॒ वः पु॑िन॒ऋ॒तावा॑
ध॒ता कृ॑ी॒नामुत
॒ मय॑ इ॒ ः।

सा॒वीम॑कदे॒ववी॑ितं नाे अ॒ य॒य॑ ज॒ाम॑वदाम॒ गुा᳚म्। स


अायुर॒ ागा᳚त् सर॒ भवसा॑नाे भ॒ाम॑कदे॒व॑ितं नाे अ॒। अ॑दद॒ः
त॒नय॑व॒ ाैः ामा॒ रे र॑ हद् वी॒ध॑ सम॒न्। स॒ाे ज॑ा॒नाे
व हीम॒ाे अय॒दा राेद॑सी भा॒नुना॑ भाय॒तः। वे वसू॑िन
पुवणीक हाेतदाे॒षा वताे॒रेर॑ रे य॒या॑सः।

ामे॑व॒ वा॒ भुव॑नािन॒ य॒न् स॑ꣳ साैभ॑गािन दध॒रे पा॑व॒के।


तयं॒ ता अ॑रतम॒ वा᳚ स॒तय॒ पृथ॑क्। अे॒ कामा॑य
येमरे । अ॒याम॒ तं काम॑मे॒ तवाे॒य॑याम॑ र॒य॑ꣳ र॑ यवः
सव
॒ ीर᳚म्। अ॒याम॒ वाज॑म॒भ वा॒जय॑ताे॒ऽयाम॑ ु
॒ म॑जरा॒जर॑ ते।
ें॑ यव भार॒ताे᳚ ुम
॒ त॒मा भ॑र।

वसाे॑ पु॒पृह॑ꣳ र॒यम्। सः ॑ता॒नत॑य॒तू राे॑चन॒था


अ॒जरे॑ भ॒नान॑द॒यव॑ः। यः पा॑व॒कः पु॑॒तम॑ पु
॒ ण॑
पृथ ु ॒ ाित॒ भव॑न्। अायु॑े व॒ताे॑ दधद॒यम॒व रे᳚यः।
॒ ूय॒र॑ नय
ु ॒ ा अ॑े ह॒वषाे॑
पुन॑ते ा॒ण अाय॑ित॒ परा॒ य॑ꣳ सवाम ते। अा॒यद

महायासादयः 425 शतयम् (सं॰)


जुषा॒णाे घृत
॒ ॑तीकाे घृत ॒ ं पी॒वा मधु ॒ चा॒ गयं॑
॒ याे॑िनरे ध। घृत
प॒तेव॑ पु
॒ म॒भ र॑ ताद॒मम्।

तै॑ ते ित॒हय॑ते॒ जात॑वेदाे॒ वच॑षणे। अे॒ जना॑म सु॒ितम्।


द॒वपर॑ थ॒मं ज॑े अ॒र॒द् ॒तीयं॒ पर॑ जा॒तवे॑दाः।
तृत
॒ ीय॑म॒स नृम
॒ णा॒ अज॑॒ मधा॑न एनं जरते वा॒धीः। शच॑
पावक॒ वाेऽे॑ बृह॒  राे॑चसे। वं घृत
॒ ेभ॒रा॑तः। ॒ शा॒नाे ॒
उ॒या य॑ाैद् दुम ॒ ायु॑ ॒ये ॑ चा॒नः। अ॒र॒मृताे॑ अभव॒द्
॒ षम
वयाे॑भ॒यद॑ेनं॒ ाैरज॑नयत् सर॒ े ता᳚।

अा यद॒षे नृप
॒ ितं॒ तेज॒ अान॒ु च॒ रे ताे॒ िनष॑ं॒ ाैरभ
॒ ीके᳚। अ॒ः

शधमनव॒ ं युवा॑नꣴ वा॒धयं॑ जनयत् सूदय॑ ॒ । स तेजी॑यसा॒
मन॑सा॒ वाेत॑ उ॒त श॑ वप॒यय॑ श॒ाेः। अे॑ रा॒याे नृत॑मय॒
भू॑ताै भूयाम॑
॒ ते सु॒तय॑॒ वव॑। अे॒ सह॑त॒मा भ॑र ु
॒ य॑
ा॒सहा॑ र॒यम्।

वा॒ य॑षणीर॒या॑सा वाजे॑षु सा॒सह॑त्। तम॑े पृतना॒सह॑ꣳ र॒यꣳ


स॑हव॒ अा भ॑र। वꣳ ह स॒याे अ॑त
ु ाे दा॒ता वाज॑य॒ गाेम॑तः।
उ॒ाा॑य व॒शाा॑य॒ साेम॑पृाय वेध
॒ से᳚। ताेमै᳚वधेमा॒ेये᳚। व॒ा ह
सू॑नाे॒ अय॑॒सा॑ च॒े अ॒ज॒नुषाा᳚म्। स वं न॑ ऊजसन॒
ऊज॑ धा॒ राजे॑व जेरवृक
॒ े े᳚य॒तः।

अ॒ अायूꣳ ॒ ाेज॒मषं॑ च नः। अा॒रे बा॑धव


॑ ष पवस॒ अा सव
दुना᳚
॒ म्। अे॒ पव॑व॒ वपा॑ अ॒े वच॑ सव
॒ ीयम्। दध॒त् पाेष॑ꣳ
र॒यं मय॑। अे॑ पावक राे॒चषा॑ म॒या॑ देव ज॒या᳚। अा दे॒वान्

महायासादयः 426 शतयम् (सं॰)


व॑॒ य॑ च। स न॑ पावक दद॒वाेऽे॑ दे॒वाꣳ इ॒ हा व॑ह। उप॑
य॒ꣳ ह॒व॑ नः। अ॒ः शच॑ ततम॒ शच॒व॒ शच॑ क॒ वः।
शची॑ राेचत॒ अा॑तः। अद॑े॒ शच॑य॒तव॑ श
॒ ा ाज॑त ईरते। तव॒
याेती॑ꣴय॒चय॑॥

रत�दीषरम (ब्र)
तै॰ा॰ ३.११.२

॒ इ॑ शषे।
वम॑े ॒ाे असर॑ ाे म॒हाे द॒वः। वꣳ शधाे॒ मा॑ तं पृ
वं वातै॑र॒णैया॑स शंग॒यः। वं पूषा
॒ व॑ध॒तः पा॑स॒ नु ना᳚।
देवा॑ दे॒वेषु॑ यवम्। थ॑मा ॒तीये॑षु यवम्। ती॑यातृत
॒ ीये॑षु
यवम्। तृती॑यातथ
॒ ेषु॑ यवम्। च॒तथ
 ॒ ाः प॑॒मेषु॑ यवम्।
प॒म
॒ ाः ष॒ेषु॑ यवम्। ष॒ाः स॑॒मेषु॑ यवम्। स॒म
॒ ा अ॑॒मेषु॑
यवम्। अ॒॒मा न॑व॒मेषु॑ यवम्। न॒व॒मा द॑श॒मेषु॑ यवम्।
द॒श॒मा ए॑काद॒शेषु॑ यवम्। ए॒का॒द॒शा ा॑द॒शेषु॑ यवम्।
ा॒द॒शा॑याेद॒शेषु॑ यवम्। ॒याे॒द॒शा॑तद॒शेषु॑ यवम्।
 ॒ ॒शाः प॑द॒शेषु॑ यवम्। प॒॒द॒शाः षाे॑ड॒शेषु॑ यवम्।
च॒तद
षाे॒ड॒शाः स॑द॒शेषु॑ यवम्। स॒॒द॒शा अ॑ाद॒शेषु॑ यवम्।
अ॒ा॒द॒शा ए॑काव॒ꣳशेषु॑ यवम्। ए॒का॒॒व॒ꣳशा व॒ꣳशेषु॑
यवम्। व॒ꣳशा ए॑कव॒ꣳशेषु॑ यवम्। ए॒क॒व॒ꣳशा ा॑व॒ꣳशेषु॑
यवम्। ा॒व॒ꣳशा॑याेव॒ꣳशेषु॑ यवम्। ॒याे॒व॒ꣳशा॑तव॒ꣳशेषु॑
यवम्। च॒त ॒ व॒ꣳशाः प॑व॒ꣳशेषु॑ यवम्। प॒॒व॒ꣳशाः
ष॑॒ꣳशेषु॑ यवम्। ष॒॒ꣳशाः स॑व॒ꣳशेषु॑ यवम्। स॒॒व॒ꣳशा
अ॑ाव॒ꣳशेषु॑ यवम्। अ॒ा॒व॒ꣳशा ए॑काि॒ꣳशेषु॑ यवम्।
ए॒का॒॒ि॒ꣳशा॒ꣳशेषु॑ यवम्। ि॒ꣳशा ए॑कि॒ꣳशेषु॑ यवम्।

महायासादयः 427 शतयम् (ा॰)


ए॒क॒ि॒ꣳशा ा᳚ि॒ꣳशेषु॑ यवम्। ा॒ि॒ꣳशा॑य॒ꣳशेषु॑ यवम्।
देवा᳚रे कादशा॒॑यꣳशाः। उ॑ रे भवत। उ॑रवान॒
उ॑रसवानः। यका॑म इ॒ दं जुह॒ ाेम॑। ते॒ समृ॑ताम्। व॒यꣴ
या॑म॒ पत॑याे रयी॒णाम्। भूभुव॒ व॑ वाहा᳚॥

शतयम् अाय फट् ।

पञ्चाङ्गम
ह॒ꣳसः श॑च॒षसर॑ तर॒साेता॑ वेद॒षदित॑थदुराेण॒सत्।
नृष ॒ ॑ त॒सद् याे॑म॒सद॒ा गाे॒जा ऋ॑त॒जा अ॑॒जा ऋ॒ तं बृह॒ त्॥
॒ ॑रस

तणु॑तवते वी॒या॑य। मृग


॒ ाे न भी॒मः कु॑च॒राे ग॑र॒ाः।
ययाे॒षु॑ ि॒षु व॒म॑णेषु। अध॑॒यत॒ भुव॑नािन॒ वा᳚॥

य॑बकं यजामहे सग॒धं पु॑॒वध॑नम्। उ॒वा॒॒कम॑व॒


बध॑नाृ॒ याेम॑ीय॒
ु माऽमृता᳚त्॥

तस॑व॒तव॑णीमहे
ृ । व॒यं दे॒वय॒ भाेज॑नम्। े॑ꣳ सव॒धात॑मम्। तरं ॒
भग॑य धीमह॥

॒ ाेिनं॑ कपयत। वा॑ ॒ पाण॑ पꣳशत। अास॑त


वणुय
॒जाप॑ितः। धा॒ता गभ॑ दधात ते॥

अ�ाङ्गम्
उरसा शरसा ा मनसा वचसा तथा। पां करायां
कणायां णामाेऽा उयते॥

महायासादयः 428 पाम्


हर॒ ॒ य॒ग॒भः सम॑वत॒ताे॑ भूतय॑
॒ जा॒तः पित॒रेक॑ अासीत्। स

॒ ेमां कै॑ दे॒वाय॑ ह॒वषा॑ वधेम॥ उरसा


दा॑धारपृथ॒वीं ामुत
उमामहेरायां नमः॥

यः ा॑ण॒ताे िन॑मष॒ताे म॑ह॒ वैक॒ इाजा॒ जग॑ताे ब॒भूव॑। य ईशे॑


अ॒य ॒पद॒त॑पद॒ कै॑ दे॒वाय॑ ह॒वषा॑ वधेम॥ शरसा
उमामहेरायां नमः॥

॒ चाे॑ वे॒न अा॑वः। स


॑जा॒नं ॑थ॒मं पुर॒ ता॒द् वसी॑म॒तः स
बु॒ या॑ उप॒मा अ॑य व॒ाः स॒त॒ याेिन॒मस॑त॒ वव॑॥ ा
उमामहेरायां नमः॥

म॒ही ाैः पृ॑थ॒वी च॑ न इ॒ मं य॒ं म॑मताम्। प॒पृत


॒ ााे॒
भर॑मभः॥ मनसा उमामहेरायां नमः॥

॒ ां पु॑॒ा ते॑ मनुतां॒ व॑तं॒ जग॑त्। स


उप॑ासय पृथ॒वीमुत
दु॑दुभे स॒जूरे॑ण दे॒वैदरावी॑
ू॒ याे॒ अप॑सेध॒ शू॑न्॥ वचसा
उमामहेरायां नमः॥

अे॒ नय॑ सप


॒ था॑ रा॒ये अ॒ान् वा॑िन देव व॒युना॑िन व॒ान्।
युय
॒ ाे॒ य॑ु॑रा॒णमेनाे॒ भूय॑ां ते॒ नम॑ उं वधेम। पां
उमामहेरायां नमः॥

या ते॑ अे॒ ॑या त॒नूतया॑ नः पाह॒ तया᳚ते॒ वाहा᳚॥


करायां उमामहेरायां नमः॥

महायासादयः 429 अाम्


इ॒ मं य॑मत॒रमाह सीदा॑राेभः प॒तृभ॑ संवदा॒नः। अावा॒
मा᳚ कवश॒ता व॑हवे॒ना रा॑जन् ह॒वषा॑ मादयव॥ कणायां
उमामहेरायां नमः॥

लघुिशवन्यास
ॐ। जनने ा ितत। पादयाेवणुतत।
हतयाेहरतत। बााेरतत। जठरे अतत। दये
शवतत। कठे वसवतत। वे सरवतीितत।
नासकयाेवायुतत। नयनयाेादयाैितेताम्।
कणयाेरनाै ितेताम्। ललाटे ाः ितत। मूधिन
अादयातत। शरस महादेवतत। शखायां
वामदेवतत। पृे पनाक ितत। पुरतः शूल ितत।
पायाेः शवाशराै ितेताम्। सवताे वायुतत। तताे बहः
सवताेऽवालामालापरवृततत। सवेवेषु सवा देवता
यथा यथाथानािन ितत। मां सकुट बं रत।

साधारणन्यास
तै॰ा॰ ३.१०.८.४

अ॒मे॑ वा॒च ॒तः। वाघृद॑ये। द॑यं॒ मय॑। अ॒हम॒मृते᳚। अ॒मृतं॒


॑ण॥

वा॒यम
ु े ा॒णे ॒तः। ा॒णाे द॑ये। ॰
सूयाे॑ मे॒ च॑ष ॒तः। च॒ द॑ये। ॰
च॒मा॑ मे॒ मन॑स ॒तः। मनाे॒ द॑ये। ॰

महायासादयः 430 लघुशवयासः


दशाे॑ मे॒ ाेे᳚ ॒ताः। ाे॒ꣳ द॑ये। ॰
अापाे॑ मे॒ रे त॑स ॒ताः। रे ताे॒ द॑ये। ॰
पृ॒ थ॒वी मे॒ शर॑ रे ॒ता। शर॑रꣳ॒ द॑ये। ॰
अाे॒ष॒ध॒व॒न॒प॒तयाे॑ मे॒ लाेमस
॑  ॒ताः। लाेमा॑िन॒ द॑ये। ॰
इाे॑ मे॒ बले ᳚ ॒तः। बल॒ ꣳ द॑ये। ॰
प॒जयाे॑ मे मू
॒ ॒तः। मूधा
॒ द॑ये। ॰
ईशा॑नाे मे म॒याै ॒तः। म॒युद॑ये। ॰
अा॒ा म॑ अा॒िन॑ ॒तः। अा॒ा द॑ये। ॰

पुन॑म अा॒ा पुन॒रायुर॒ ागा᳚त्। पुन॑ ा॒णः पुन॒राकू॑त॒मागा᳚त्।


वै॒ा॒न॒राे र॒मभ॑वावृधा॒नः। अ॒तत॑व॒मृत॑य गाे॒पाः।

ध्यानम
अथाानं शवाानं पायं चतयेध
ु ः। िलाेचनं चतबां
सवाऽभरणभूषतम्॥ नीलीवं शशाां शफटकसभम्।
नागयाेपवीतं च याचमाे
 रयकम्॥ कमडल धरं देवं
अमालाधरं वभुम्। वरदाभयहतं च नमनवरदम्॥
वृषपृसमाढं उमादेहाधधारणम्। दुदतं कपलजटं
शखामुाेतधारणम्॥ अमृतेनाुतं ं दयभाेगसमवतम्।
ददेवता समायुं सराऽसरनमकृतम्॥ िनयं च शातं शं
वमरमययम्। सवयापनं ईशानं ं वै वपणम्॥ एवं
यावा जः सयक् तताे यजनमारभेत्। अाराधताे मनुयैवं
सै देवासरादभः। अाराधयाम भा वामनुगृहाण महेर॥

महायासादयः 431 यानम्


पकणकामयात् उमया सह शर। अागछवं महादेव
सवैरावरणैः सह॥

संि��पजा

अावा॑ वहत ॒ हर॑ य॒ सचे॑तसः े॒तैरै᳚ स॒ह
क॑े तम
॒ ॒वाता॑जतै॒बल॑व॒मनाे॑जवै॒ राया॑ह शी॒ं मम॑ ह॒ याय॑
श॒वाेम्। ईशानः सव॑वा॒ना॒मीरः सव॑भूता॒नां॒
ाध॑पित॒॒णाेऽध॑पित॒ा॑ श॒वाे मे॑ अत सदाश॒वाेम्।
ईशानमावाहयाम॥ वामन् सवजगाथ यावपूजावसानकम्।
तावत् वं ीितभावेन लेऽन् सधं कु॥ थराे भव।
वरदाे भव। ससाे भव। सितताे भव॥

स॒ाेजा॒तं ॑पा॒म। अासनं समपयाम। स॒ाेजा॒ताय॒ वै नमाे॒


नम॑। पां समपयाम। भ॒वे भ॑वे॒ नाित॑भवे भवव॒ माम्। अय
समपयाम। भ॒वाे॑वाय॒ नम॑। अाचमनीयं समपयाम।
वा॒म॒दे॒वाय॒ नम॑। ानं समपयाम। ये॒ाय॒ नम॑। वं
समपयाम। े॒ाय॒ नम॑। उपवीतं समपयाम। ॒ाय॒ नम॑।
अाभरणं समपयाम। काला॑य॒ नम॑। गधं समपयाम।
कल॑ वकरणाय॒ नम॑। अतान् समपयाम। बल॑ वकरणाय॒
नम॑। पुपाण समपयाम। बला॑य॒ नम॑। धूपमाापयाम।
बल॑ मथनाय॒ नम॑। दपं दशयाम। सव॑भूतदमनाय॒ नम॑। नैवें
समपयाम। म॒नाे॑नाय॒ नम॑। ताबूलं समपयाम।
हरयगभाय नम॑। मलनीराजनदपं दशयाम।

महायासादयः 432 संपूजा


व॒त॑॒त व॒ताे॑मुखाे व॒ताे॑हत उ॒त व॒त॑पात्।
संबा॒यां॒ नम॑ित॒ संपत॑ै॒ावा॑पृथ॒वी ज॒नय॑दे॒व एक॑॥
वतरित मपुपं समपयाम।

याे वेदादाै व॑रः ाे॒ाे॒ वे॒दाते॑ च ॒ित॑तः। तय॑


॒कृित॑लन॒य॒ य॒ पर॑ स म॒हे॑रः॥ तपुषाय नमः।
वेदाेमपुपं समपयाम। ईशानाय नमः। दणनमकाराद
सवाेपचारपूजाः समपयाम।

अथायाभमैराै पुपाण ददाित।


अकचपकपुागनावतािन पाटल। बृहतीकरवीराणी
ाेणपुपाण चाचयेत्॥ ॐ भ॒वाय॑ दे॒वाय॒ नम॑। अक पुपं
समपयाम। ॐ श॒वाय॑ दे॒वाय॒ नमः। चपक पुपं समपयाम।
ॐ ईशा॑नाय दे॒वाय॒ नम॑। पुाग पुपं समपयाम। ॐ
प॒शप
॒ त॑ये दे॒वाय॒ नमः। नावत पुपं समपयाम। ॐ ॒ाय॑
दे॒वाय॒ नम॑। पाटल पुपं समपयाम। ॐ उ॒ाय॑ दे॒वाय॒ नम॑।
बृहती पुपं समपयाम। ॐ भी॒माय॑ दे॒वाय॒ नम॑। करवीर पुपं
समपयाम। ॐ म॒ह॒ते दे॒वाय॒ नम॑। ाेण पुपं समपयाम।

ॐ भ॒वय॑ दे॒वय॒ पयै॒ नम॑। अक पुपं समपयाम। ॐ


श॒वय॑ दे॒वय॒ पयै॒ नम॑। चपक पुपं समपयाम। ॐ
ईशा॑नय दे॒वय॒ पयै॒ नम॑। पुाग पुपं समपयाम। ॐ

॒ ते॑दे॒वय॒ पयै॒ नम॑। नावत पुपं समपयाम। ॐ ॒य॑


प॒शप
दे॒वय॒ पयै॒ नम॑। पाटल पुपं समपयाम। ॐ उ॒य॑ दे॒वय॒
पयै॒ नम॑। बृहती पुपं समपयाम। ॐ भी॒मय॑ दे॒वय॒ पयै॒

महायासादयः 433 संपूजा


नम॑। करवीर पुपं समपयाम। ॐ म॒हत
॒ ाे दे॒वय॒ पयै॒ नम॑।
ाेण पुपं समपयाम।

ॐ भवं देवं तपयाम। ॐ शव देवं तपयाम। ॐ ईशानं देवं


तपयाम। ॐ पशपितं देवं तपयाम। ॐ ं देवं तपयाम। ॐ
उं देवं तपयाम। ॐ भीमं देवं तपयाम। ॐ महातं देवं
तपयाम॥ ॐ भवय देवय पीं तपयाम। ॐ शवय देवय
पीं तपयाम। ॐ ईशानय देवय पीं तपयाम। ॐ
पशपतेदेवय पीं तपयाम। ॐ य देवय पीं तपयाम।
ॐ उय देवय पीं तपयाम। ॐ भीमय देवय पीं
तपयाम। ॐ महताे देवय पीं तपयाम॥

अथायाघाेरतनूपितते। अ॒घाेरे᳚याेऽथ॒ घाेरे᳚याे॒ घाेर ॒


घाेर॑तरे यः। सवेयः सव॒ शवे याे॒ नम॑ते अत ॒॑पेयः॥
तपु॑षाय व॒हे॑ महादे॒वाय॑ धीमह। ताे॑ ः चाे॒दया᳚त्॥
ईशानः सव॑वा॒ना॒मीरः सव॑भूता॒नां॒
ाध॑पित॒॒णाेऽध॑पित॒ा॑ श॒वाे मे॑ अत सदाश॒वाेम।् इित
दशकृवः शतकृवः सहकृवाेऽपरमतकृवाे वा।

अथैनमायुराशात इित जपेत्॥ अायुर॒ ाशा᳚ते॒ऽयं यज॑मानाे॒ऽसाै।


अायुर॒ ाशा᳚ते। स
॒ ॒जा॒तमाशा᳚ते। स॒जा॒त॒व॒न॒यामाशा᳚ते। उ॑रां
देवय॒यामाशा᳚ते। भूयाे॑ हव॒कर॑ ण॒माशा᳚ते। द॒यं धमाशा᳚ते।
वं॑ ॒यमाशा᳚ते। यद॒नेन॑ ह॒वषाशा᳚ते। तद॑या॒॑ ात्।
तद॑ै दे॒वा रा॑सताम्। तद॒दे॒वाे दे॒वेयाे॒ वन॑ते।

महायासादयः 434 संपूजा


व॒यम॒म
े ानु॑षाः। इ॒ ं च॑ वी॒तं च॑। उ॒भे च॑ नाे॒ ावा॑पृथ॒वी
अꣳह॑सपाताम्। इ॒ हगित॑वा॒मये॒दं च॑। नमाे॑ दे॒वेय॑।

�दप्र�न्य
तै॰सं॰ १.५.३॥ ४.४.४॥ १.४.१३॥ ४.६.४॥ ४.५.१॥ ४.५.१०॥

मनाे॒ याेित॑जुषता॒मायं॒ वछ॑ ं य॒ꣳ सम॒मं द॑धात। या इ॒ ा


उ॒षसाे॑ िन॒त॑॒ ताः सद॑धाम ह॒वषा॑ घृत
॒ ेन॑॥ ाने दयाय
नमः॥ अबाे᳚य॒ः स॒मधा॒ जना॑नां॒ ित॑
धे॒नुम॑वाय॒तीमुष
॒ ास᳚म्। य॒ा इ॑ व॒ व॒यामु॒ हा॑ना॒ भा॒नव॑
॒ न॑ं द॒वाे
सते॒ नाक॒ मछ॑ ॥ वणवाने शरसे वाहा॥ मूधा
अ॑रि॒ तं पृ॑थ॒या वै᳚ान॒रमृत
॒ ाय॑ जा॒तम॒म्। क॒ वꣳ स॒ाज॒मित॑थं॒
जना॑नामा॒सा पां॑ जनयत दे॒वाः। ाने शखायै वषट् ॥
ममा॑ण ते॒ वम॑भछादयाम॒ साेम॑वा॒ राजा॒ऽमृते॑ना॒भऽव॑ताम्।
उ॒राेवर॑याे॒ वर॑ वते अत ॒ जय॑तं॒ वामनु॑ मदत दे॒वाः।
ईराने कवचाय म्॥ वयं॒ धनु॑ कप॒दनाे॒ वश॑याे॒
बाण॑वाꣳ उ॒त। अने॑श॒येष॑व अा॒भुर॑य िनष॒थ॑॥
सदाशवाने नेयाय वाैषट् ॥ स॒हा॑ण सह॒धा बा॑व
॒ ाेतव॑
हेत
॒ य॑ । तासा॒मीशा॑नाे भगवः परा॒चीना॒ मुखा॑ कृध॥ सवाने
अाय फट् ॥ ॐ नमाे भगवते॑ ा॒य॥

�द्रप
तै॰सं॰ ४.५

नम॑ते  म॒यव॑ उ॒ताे त॒ इष॑वे॒ नम॑। नम॑ते अत ॒ धव॑ने


बा॒या॑मुत
॒ ते॒ नम॑॥ या त॒ इषु॑ श॒वत॑मा श॒वं ब॒भूव॑ ते॒ धनु॑।

महायासादयः 435 यासः


श॒वा श॑र॒ या॑ या तव॒ तया॑ नाे  मृडय॥ या ते॑  श॒वा
त॒नूरघाे॒राऽपा॑पकाशनी। तया॑ नत॒नुवा॒ शत॑मया॒ गर॑ शता॒भ
चा॑कशीह॥ यामषु॑ं गरशत॒ हते॒ बभ॒यत॑वे। श॒वां ग॑र॒
तां कु॑॒ मा ह॑ꣳसी॒ पु॑षं॒ जग॑त्॥ श॒वेन॒ वच॑सा वा॒
गर॒शाछा॑ वदामस। यथा॑ न॒ सव॒मग॑दय॒ꣳ सम
॒ ना॒
अस॑त्॥ अय॑वाेचदधव॒ा ॑थ॒माे दैयाे॑ भ॒षक्। अही॑ꣴ॒
सवान् ज॒य॒न् सवा यातधा॒य॑॥ अ॒साै यता॒ाे अ॑॒ण उ॒त
ब॒ः स॑म॒ल॑ । ये चे॒माꣳ ॒ा अ॒भताे॑ द॒ ॒ताः
स॑ह॒शाेऽवै॑षा॒ꣳ हेड॑ ईमहे॥ अ॒साै याे॑ऽव॒सप॑ित॒ नील॑ ीवाे॒

॒ ॑। उ॒तैनं॒ वा॑


वलाे॑हतः। उ॒तैन॑ं गाे॒पा अ॑श॒॑ शदहाय
भूतािन॒
॒ स ॒ ाे मृ॑डयाित नः॥ नमाे॑ अत ॒ नील॑ ीवाय
सहा॒ाय॑ मी॒ढषे᳚। अथाे॒ ये अ॑य॒ सवा॑नाे॒ऽहं तेयाे॑ऽकरं ॒ नम॑॥

॒ याे॒रा॑याे॒याम।् या॑ ते॒ हत॒ इष॑व॒ परा॒


 मु॑॒ धव॑न॒वमुभ
ता भ॑गवाे वप॥ अ॒व॒तय॒ धनु॒ तवꣳ सह॑ा॒ शते॑षुधे। िन॒शीय॑
श॒याना॒ मुखा॑ श॒वाे न॑ सम
॒ ना॑ भव॥ वयं॒ धनु॑ कप॒दनाे॒
वश॑याे॒ बाण॑वाꣳ उ॒त। अने॑श॒येष॑व अा॒भुर॑य िनष॒थ॑॥ या
ते॑ हे॒ितमी॑ढ म॒ हते॑ ब॒भूव॑ ते॒ धनु॑। तया॒ऽान्
व॒त॒वम॑य॒या॒ पर॑ ुज॥ नम॑ते अ॒वायु॑धा॒याना॑तताय
ु ॒ ते॒ नमाे॑ बा॒यां॒ तव॒ धव॑ने॥ पर॑ ते॒
धृ॒ णवे᳚। उ॒भाया॑मत
धव॑नाे हे॒ितर॒ान् वृ॑णु व॒त॑। अथाे॒ य इ॑ षु॒ धतवा॒रे
अ॒ धे॑ह॒ तम्॥१॥

महायासादयः 436 ः


( नम॑ते अत भगवन् वे॒राय॑ महादे॒वाय॑ यब॒काय॑
िपुरात॒काय॑ िकाका॒लाय॑ काला॒ाय॑ नीलक॒ ठाय॑
मृयुय
॒ ाय॑ सवे॒राय॑ सदाश॒वाय॑ ीमहादे॒वाय॒ नम॑॥ )

नमाे॒ हर॑ यबाहवे सेना॒ये॑ द॒शां च॒ पत॑ये॒ नमाे॒ ❀ नमाे॑ वृ


॒ ेयाे॒
हर॑ केशेयः पशूनां
॒ पत॑ये॒ नमाे॒ ❀ नम॑ स॒प॑राय॒ वषी॑मते
पथी॒नां पत॑ये॒ नमाे॒ ❀ नमाे॑ बुशाय॑
॒ वया॒धनेऽा॑ना॒ पत॑ये
नमाे॒ ❀ नमाे॒ हर॑ केशायाेपवी॒ितने॑ पु
॒ ाणा॒ पत॑ये नमाे॒ ❀ नमाे॑
भ॒वय॑ हे॒यै जग॑ता॒ पत॑ये॒ नमाे॒ ❀ नमाे॑ ॒ाया॑तता॒वने॒
ेा॑णा॒ पत॑ये॒ नमाे॒ ❀ नम॑ सूतायाह॑
॒ याय॒ वना॑ना॒ पत॑ये॒ नमाे॒
॒ ाणा॒ पत॑ये॒ नमाे॒ ❀ नमाे॑ म॒णे॑
❀ नमाे॒ राेह॑ताय थ॒पत॑ये वृ
वाण॒जाय॒ का॑णा॒ पत॑ये नमाे॒ ❀ नमाे॑ भुव॒तये॑
वारवकृ॒तायाैष॑धीना॒ पत॑ये॒ नमाे॒ ❀ नम॑ उ॒ैघाे॑षाया॒
 दय॑ते
पी॒नां पत॑ये॒ नमाे॒ ❀ नम॑ कृवी॒ताय॒ धाव॑ते॒ सव॑ना॒ पत॑ये॒
नम॑॥२॥

नम॒ सह॑मानाय िनया॒धन॑ अाया॒धनी॑ना॒ पत॑ये॒ नमाे॒ ❀ नम॑


ककु॒भाय॑ िनष॒णे᳚ ते॒नाना॒ पत॑ये॒ नमाे॒ ❀ नमाे॑ िनष॒ण॑
इषुध॒मते॒ तक॑राणा॒ पत॑ये॒ नमाे॒ ❀ नमाे॒ व॑ते पर॒व॑ते

॒ पत॑ये॒ नमाे॒ ❀ नमाे॑ िनचेर॒ वे॑ परच॒रायार॑ याना॒ पत॑ये॒


तायूनां
नमाे॒ ❀ नम॑ सृका॒वयाे॒ जघा॑ꣳसाे मुण॒तां पत॑ये॒ नमाे॒ ❀
नमाे॑ऽस॒माे॒ नं॒चर॑ः कृ॒ताना॒ पत॑ये॒ नमाे॒ ❀ नम॑
उणी॒षने॑ गरच॒राय॑ कुल ॒ाना॒ पत॑ये॒ नमाे॒ ❀ नम॒ इषु॑माे
धवा॒वय॑ वाे॒ नमाे॒ ❀ नम॑ अातवा॒नेय॑ ित॒दधा॑नेय वाे॒

महायासादयः 437 ः


नमाे॒ ❀ नम॑ अा॒यछ॑ ाे वसृज
॒ ॑ वाे॒ नमाे॒ ❀ नमाेऽय॑ाे॒
व॑ वाे॒ नमाे॒ ❀ नम॒ अासी॑नेय॒ शया॑नेय वाे॒ नमाे॒ ❀
नम॑ व॒पाे॒ जा॑ वाे॒ नमाे॒ ❀ नम॒त॑ाे॒ धाव॑ वाे॒
नमाे॒ ❀ नम॑ स॒भाय॑ स॒भाप॑ितय वाे॒ नमाे॒ ❀ नमाे॒
अे॒याेऽ॑पितय वाे॒ नम॑॥३॥

नम॑ अाय॒धनी᳚याे व॒वय॑तीय वाे॒ नमाे॒ ❀ नम॒


॒ ीय॑ वाे॒ नमाे॒ ❀ नमाे॑ गृ॒ सेयाे॑
उग॑णायतृꣳ हत
गृ॒ सप॑ितय वाे॒ नमाे॒ ❀ नमाे॒ ाते᳚याे॒ ात॑पितय वाे॒ नमाे॒
❀ नमाे॑ ग॒णेयाे॑ ग॒णप॑ितय वाे॒ नमाे॒ ❀ नमाे॒ व॑पेयाे
व॒॑ पेय वाे॒ नमाे॒ ❀ नमाे॑ म॒ह॑ ॒केय॑ वाे॒ नमाे॒ ❀
नमाे॑ र॒थयाे॑ऽर॒थेय॑ वाे॒ नमाे॒ ❀ नमाे॒ रथे᳚याे॒ रथ॑पितय वाे॒
नमाे॒ ❀ नम॒ सेना᳚यः सेन॒िनय॑ वाे॒ नमाे॒ ❀ नम॑ ॒ृय॑
संहीत
॒ ृय॑ वाे॒ नमाे॒ ❀ नम॒त॑याे रथका॒रेय॑ वाे॒ नमाे॒ ❀
नम॒ कुला॑लेयः क॒ मा रे᳚य वाे॒ नमाे॒ ❀ नम॑ पु॒ े᳚याे

॒ ृ ाे॑ धव॒कृ॑ वाे॒ नमाे॒ ❀


िनषा॒देय॑ वाे॒ नमाे॒ ❀ नम॑ इषुक
नमाे॑ मृग॒युय॑ ॒िनय॑ वाे॒ नमाे॒ ❀ नम॒ य॒ प॑ितय
वाे॒ नम॑॥४॥

नमाे॑ भ॒वाय॑ च ॒ाय॑ च॒ ❀ नम॑ श॒वाय॑ च पशप


॒ त॑ये च॒ ❀
नमाे॒ नील॑ ीवाय च शित॒कठा॑य च॒ ❀ नम॑ कप॒दन॑े च॒
यु॑केशाय च॒ ❀ नम॑ सहा॒ाय॑ च श॒तध॑वने च॒ ❀ नमाे॑
गर॒शाय॑ च शपव॒ाय॑ च॒ ❀ नमाे॑ मी॒ढ॑माय॒ चेषु॑मते च॒ ❀
नमाे᳚ ॒वाय॑ च वाम॒नाय॑ च॒ ❀ नमाे॑ बृह॒ते च॒ वषी॑यसे च॒ ❀

महायासादयः 438 ः


नमाे॑ वृ
॒ ाय॑ च सं॒वृव॑ने च॒ ❀ नमाे॒ अ॑याय च थ॒माय॑ च॒ ❀
नम॑ अा॒शवे॑ चाज॒राय॑ च॒ ❀ नम॒ शी॑याय च॒ शीया॑य च॒ ❀
नम॑ ऊ॒या॑य चावव॒या॑य च॒ ❀ नम॑ ाेत॒या॑य च॒ या॑य
च॥५॥

नमाे᳚ ये॒ाय॑ च किन॒ाय॑ च॒ ❀ नम॑ पूव॒जाय॑ चापर॒जाय॑ च॒ ❀


नमाे॑ मय॒माय॑ चापग॒ाय॑ च॒ ❀ नमाे॑ जघ॒या॑य च॒ बु॑याय
च॒ ❀ नम॑ साे॒या॑य च ितस॒या॑य च॒ ❀ नमाे॒ याया॑य च॒
ेया॑य च॒ ❀ नम॑ उव॒या॑य च॒ खया॑य च॒ ❀ नम॒ ाेा॑य
चाऽवसा॒या॑य च॒ ❀ नमाे॒ वया॑य च॒ कया॑य च॒ ❀ नम॑ ॒वाय॑
च ित॒वाय॑ च॒ ❀ नम॑ अा॒शष॑ण
े ाय चा॒शर॑थाय च॒ ❀ नम॒
शूरा॑य चावभद॒ते च॒ ❀ नमाे॑ व॒मणे॑ च व॒ थने॑ च॒ ❀ नमाे॑
ब॒ने॑ च कव॒चने॑ च॒ ❀ नम॑ ुत
॒ ाय॑ च ुतसे॒नाय॑ च॥६॥

नमाे॑ दुदुया॑
॒ य चाहन॒या॑य च॒ ❀ नमाे॑ धृ॒ णवे॑ च मृश
॒ ाय॑ च॒ ❀
नमाे॑ दूताय॑
॒ च॒ ह॑ताय च॒ ❀ नमाे॑ िनष॒णे॑ चेषुध॒मते॑ च॒ ❀
नम॑ती॒णेष॑वे चायु॒ धने॑ च॒ ❀ नम॑ वायुध
॒ ाय॑ च सध
॒ व॑ने च॒ ❀
नम॒ या॑य च॒ पया॑य च॒ ❀ नम॑ का॒टा॑य च नी॒या॑य च॒ ❀
नम॒ सूा॑य च सर॒या॑य च॒ ❀ नमाे॑ ना॒ाय॑ च वैश॒ताय॑ च॒ ❀
नम॒ कूया॑य चाव॒टा॑य च॒ ❀ नमाे॒ वया॑य चाव॒याय॑ च॒ ❀
नमाे॑ मे॒या॑य च वु॒ या॑य च॒ ❀ नम॑ ई॒ या॑य चात॒या॑य च॒ ❀
नमाे॒ वाया॑य च॒ रे ॑याय च॒ ❀ नमाे॑ वात॒या॑य च वातप
॒ ाय॑
च॥७॥

महायासादयः 439 ः


नम॒ साेमा॑य च ॒ाय॑ च॒ ❀ नम॑ता॒ाय॑ चा॒णाय॑ च॒ ❀ नम॑

॒ त॑ये च॒ ❀ नम॑ उ॒ाय॑ च भी॒माय॑ च॒ ❀ नमाे॑


श॒ाय॑ च पशप
अेव॒धाय॑ च दूरेव॒धाय॑ च॒ ❀ नमाे॑ ह॒े च॒ हनी॑यसे च॒ ❀ नमाे॑
॒ ेयाे॒ हर॑ केशेयाे॒ ❀ नम॑ता॒राय॒ ❀ नम॑ श॒वे॑ च मयाे॒भवे॑
वृ
च॒ ❀ नम॑ श॒राय॑ च मयक॒ राय॑ च॒ ❀ नम॑ श॒वाय॑ च
श॒वत॑राय च॒ ❀ नम॒तीया॑य च॒ कूया॑य च॒ ❀ नम॑ पा॒या॑य
चावा॒या॑य च॒ ❀ नम॑ ॒तर॑ णाय चाे॒र॑ णाय च॒ ❀ नम॑ अाता॒या॑य
चाला॒ा॑य च॒ ❀ नम॒ शया॑य च॒ फेया॑य च॒ ❀ नम॑
सक॒ या॑य च वा॒ा॑य च॥८॥

नम॑ इर॒या॑य च प॒या॑य च॒ ❀ नम॑ कꣳ श॒लाय॑ च॒


य॑णाय च॒ ❀ नम॑ कप॒दने॑ च पुल॒तये॑ च॒ ❀ नमाे॒ गाेा॑य
च॒ गृा॑य च॒ ❀ नम॒तया॑य च॒ गेा॑य च॒ ❀ नम॑ का॒टा॑य
च गरे 
॒ ाय॑ च॒ ❀ नमाे᳚ द॒या॑य च िनवे॒या॑य च॒ ❀ नम॑
पाꣳस॒या॑य च रज॒या॑य च॒ ❀ नम॒ शा॑य च हर॒या॑य च॒
❀ नमाे॒ लाेया॑य चाेल॒या॑य च॒ ❀ नम॑ ऊ॒या॑य च सूया
॒ ॑य च॒
❀ नम॑ प॒या॑य च पणश॒ा॑य च॒ ❀ नमाे॑ऽपगुर॒ मा॑णाय चाभ॒ते
च॒ ❀ नम॑ अाखद॒ते च॑ खद॒ते च॒ ❀ 32
33
नमाे॑ वः
कर॒केयाे॑ दे॒वाना॒ꣳ द॑येयाे॒ नमाे॑ वीण॒केयाे॒ नमाे॑
वचव॒केयाे॒ नम॑ अािनह॒तेयाे॒ नम॑ अामीव॒केय॑॥९॥

॰ नमाे॑ वः कर॒केयाे॑ दे॒वाना॒ द॑येयाे॒ ❀ नमाे॑ वीण॒केयाे॑ दे॒वाना॒


33

द॑येयाे॒ ❀ नमाे॑ वचव॒केयाे॑ दे॒वाना॒ द॑येयाे॒ ❀ नम॑ अािनहत


॒ ेयाे॑
दे॒वाना॒ द॑येयाे॒ ❀ नम॑ अामीव॒केयाे॑ दे॒वाना॒ द॑येयः॥
महायासादयः 440 ः
ापे॒ अध॑सपते॒ दर॑ ॒ील॑ लाेहत। ए॒षां पु॑षाणामे॒षां प॑शनां
ू ॒ मा
भेमाऽराे॒माे ए॑षां॒ क॒नाम॑मत्॥ या ते॑  श॒वा त॒नूः श॒वा
व॒ाह॑ भेषजी। श॒वा ॒य॑ भेष॒जी तया॑ नाे मृड जी॒वसे᳚॥
इ॒ माꣳ ॒ाय॑ त॒वसे॑ कप॒दने᳚ ॒य॑राय॒ भ॑रामहे म॒ितम्। यथा॑
न॒ शमस॑द् ॒पदे॒ चत॑पदे॒ वं॑ पु
॒ ं ामे॑ अ॒ना॑तरम्॥
॒ ा नाे॑ ाे॒त नाे॒ मय॑कृध ॒य॑राय॒ नम॑सा वधेम ते।
मृड
यछं च॒ याे॒ मनु॑राय॒जे प॒ता तद॑याम॒ तव॑ ॒ णी॑ताै॥ मा
नाे॑ म॒हात॑मत
ु ॒ मा नाे॑ अभ॒कं मा न॒ उ॑तमुत
॒ मा न॑ उ॒तम्।
मा नाे॑वधीः प॒तरं ॒ माेत मा॒तरं॑ ॒या मा न॑त॒नुवाे॑  ररषः॥
मान॑ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒ अे॑षु
ररषः। वी॒राा नाे॑  भाम॒ताेव॑धीह॒व॑ताे॒ नम॑सा वधेम
ते॥ अा॒रात् ते॑ गाे॒ उ॒त पू॑ष॒े ॒य॑राय स
॒ म॒े ते॑ अत।
रा॑ च नाे॒ अध॑ च देव ूधा॑
॒ च न॒ः शम॑ यछ ॒ बहा॥
त॒ ह ुत
॒ ं ग॑त॒सदं॒ युवा॑नं मृग
॒  भी॒ममु॑पह॒म
ु ॒ म्। मृड
॒ ा ज॑र॒े
॑ ॒ तवा॑नाे अ॒यते॑ अ॒व॑पत ॒ सेना᳚॥ पर॑ णाे ॒य॑
हे॒ितवृ॑ण
 ु ॒ पर॑ वे॒षय॑ दुमि॒ तर॑ घा॒याेः। अव॑ थ॒रा
म॒घव॑तनुव॒ मी॑ताे॒काय॒ तन॑याय मृडय॥ मीढ॑ म॒ शव॑तम
श॒वाे न॑ सम
॒ ना॑ भव। प॒रम
॒ े वृ
॒ अायु॑धं िन॒धाय॒ कृं॒ वसा॑न॒
अाच॑र ॒ पना॑क॒ ब॒दाग॑ह॥ वक॑रद॒ वलाे॑हत॒ नम॑ते अत
भगवः। याते॑ स॒ह॑ꣳ हे॒तयाे॒ऽयम॒व॑पत ॒ ताः॥ स॒हा॑ण
सह॒धा बा॑वाे
॒ तव॑ हे॒तय॑। तासा॒मीशा॑नाे भगवः परा॒चीना॒
मुखा॑ कृध॥१०॥

महायासादयः 441 ः


स॒हा॑ण सह॒शाे ये ॒ा अध॒ भूया᳚म्। तेषा॑ꣳ
सहयाेज॒नेऽव॒धवा॑िन तस॥ अ॒न् म॑ह॒य॑ण॒व᳚ऽ
े तर॑ े
भ॒वा अध॑॥ नील॑ ीवाः शित॒कठा᳚ श॒वा अ॒धः ॑माच॒राः॥
नील॑ ीवाः शित॒कठा॒ दव॑ꣳ ॒ा उप॑ताः॥ ये वृ
॒ ेषु॑
स॒प॑रा॒ नील॑ ीवा॒ वलाे॑हताः॥ ये भूताना॒
॒ मध॑पतयाे
वश॒खास॑ कप॒दन॑॥ ये अे॑षु व॒वय॑त॒ पाे॑षु ॒ पब॑ताे॒
जना॑न्॥ ये प॒थां प॑थ॒र॑य एेलबृद॒ ा य॒युध॑॥ ये ती॒थािन॑
॒ ाव॑ताे िनष॒ण॑॥ 34 य ए॒ताव॑त॒ भूया॑ꣳस॒ दशाे॑
॒चर॑ त सृक
॒ा व॑तथ॒रे। तेषा॑ꣳ सहयाेज॒नेऽव॒धवा॑िन तस॥

नमाे॑ ॒ेयाे॒ ये पृ॑थ॒यां ये᳚ऽतर॑ े॒ ये द॒व येषा॒मं॒ वाताे॑


व॒षमष॑व॒तेयाे॒ दश॒ ाची॒दश॑ द॒णा दश॑
॒तीची॒दशाेद॑ची॒दशाे॒वातेयाे॒ नम॒ते नाे॑ मृडयत ॒ ते यं ॒ाे
य॑ नाे॒ े॒ तं वाे॒ जे॑ दधाम॥११॥

सानुषङ्गः
नमाे॑ ॒ेयाे॒ ये पृ॑थ॒यां येषा॒म॒मष॑व॒तेयाे॒ दश॒ ाची॒दश॑
द॒णा दश॑ ॒तीची॒दशाेद॑ची॒दशाे॒वातेयाे॒ नम॒ते नाे॑ मृडयत ॒
ते यं ॒ाे य॑ नाे॒ े॒ तं वाे॒ जे॑ दधाम॥

ये वनायुप॒ सप॑त॒ तेयाे॒ वृ॑॒दाच॑ते। ये ा॒यानु॑प॒सप॑त॒ तेयाे॒


34

यु॑मुप
॒ ास॑ते॥ (इित अधकः पाठः कुचत् ूयते)
महायासादयः 442 सानुषः
नमाे॑ ॒ेयाे॒ ये᳚ऽतर॑ े॒ येषां॒ वात॒ इष॑व॒तेयाे॒ दश॒ ाची॒दश॑
द॒णा दश॑ ॒तीची॒दशाेद॑ची॒दशाे॒वातेयाे॒ नम॒ते नाे॑ मृडयत ॒
ते यं ॒ाे य॑ नाे॒ े॒ तं वाे॒ जे॑ दधाम॥

नमाे॑ ॒ेयाे॒ ये द॒व येषां व॒षमष॑व॒तेयाे॒ दश॒ ाची॒दश॑


द॒णा दश॑ ॒तीची॒दशाेद॑ची॒दशाे॒वातेयाे॒ नम॒ते नाे॑ मृडयत ॒
ते यं ॒ाे य॑ नाे॒ े॒ तं वाे॒ जे॑ दधाम॥

�दपनरर ्रमननः
सवाे॒ वै ॒तै॑ ॒ाय॒ नमाे॑ अत। पु॑षाे॒ वै ॒ः स॒हाे
नमाे॒ नम॑। वं॑ भूतं॒ भुव॑नं च॒ं ब॑ध
॒ ा जा॒तं जाय॑मानं च॒ यत्।
सवाे॒ े॑ष ॒तै॑ ॒ाय॒ नमाे॑ अत॥ काय॒
॒ ॑ से
चेत
॒ े॥ सवाे॒ े॑ष ॒तै॑
मी॒ढ॑माय॒ तय॑से। वाे॒चेम॒शत॑मꣳ द
॒ाय॒ नमाे॑ अत॥

य॑बकं यजामहे सग॒धं पु॑॒वधनम्। उ॒वा॒॒कम॑व॒


बध॑नाृ॒ याेम॑ीय॒
ु माऽमृता᳚त्॥

ए॒ष ते॑  भा॒गतं जु॑षव॒ तेना॑व॒सेन॑


प॒राेमूज॑व॒ताेऽती॒व॑ततधवा॒ पना॑कहत॒ कृ॑वासाः॥ ऋ॒ तꣳ

॒ षं॑ कृण॒प॑लम्। ऊ॒व र॑े तं व॑पा॒ं॒


स॒यं प॑रं ॒॒ पु
व॒॑पाय॒ वै नमाे॒ नम॑॥ नमाे हरयबाहवे हरयवणाय
हरयपाय हरयपतयेऽबकापतय उमापतये पशपतये॑ नमाे॒
नमः।

महायासादयः 443 ाथनमाः


स॒ाेजा॒तं ॑ा॒म॒ स॒ाेजा॒ताय॒ वै नमाे॒ नम॑। भ॒वे भ॑वे॒
नाित॑भवे भवव॒ माम्। भ॒वाे॑वाय॒ नम॑। वा॒म॒दे॒वाय॒ नमाे᳚
ये॒ाय॒ नम॑ े॒ाय॒ नमाे॑ ॒ाय॒ नम॒ काला॑य॒ नम॒
कल॑ वकरणाय॒ नमाे॒ बल॑ वकरणाय॒ नमाे॒ बला॑य॒ नमाे॒
बल॑ मथनाय॒ नम॒ सव॑भूतदमनाय॒ नमाे॑ म॒नाे॑नाय॒ नमः॥
अ॒घाेरे᳚याेऽथ॒ घाेरे᳚याे॒ घाेर ॒ घाेर॑तरे यः। सवेयः सव॒ शवेयाे॒
नम॑ते अत ॒॑पेयः॥ तपु॑षाय व॒हे॑ महादे॒वाय॑ धीमह।
ताे॑ ः चाे॒दया᳚त्॥ ईशानः सव॑वा॒ना॒मीरः सव॑भूता॒ना॒
ाध॑पित॒॒णाेऽध॑पित॒ा॑ श॒वाे मे॑ अत सदाश॒वाेम्।

याे ॒ाे अ॒ाै याे अ॒स य अाेष॑धीषु ॒ याे ॒ाे वा॒


भुव॑नाव॒वेश॒ तै॑ ॒ाय॒ नमाे॑ अत॥ या॒त् परं ॒ नाप॑रम
॒ त॒
क॒द् या॒ाण॑ याे॒ न यायाे᳚ऽत॒ क॑त्। वृ
॒ इ॑ व तधाे
द॒व ित॑॒येक॒तेने॒दं पूण
॒ पु॑षेण॒ सवम्॥ तमु॑ुह॒ यः व॒षुः
सध
॒ वा॒ याे व॑य॒ य॑ित भेष॒जय॑। यवा᳚म॒हे साै᳚मन॒साय॑ ॒ं
नमाे᳚भदे॒वमसर॑ ं दुवय॥ अ॒यं मे॒ हताे॒ भग॑वान॒यं मे॒ भग॑वरः।
अ॒यं मे᳚ व॒भे᳚षजाे॒ऽयꣳ श॒वाभ॑मशनः॥ ये ते॑ स॒ह॑म॒युत॒
पाशा॒ मृयाे॒ मया॑य॒ हत॑वे। तान् य॒य॑ मा॒यया॒ सवा॒नव॑
यजामहे। मृ॒ यवे॒ वाहा॑ मृ॒ यवे॒ वाहा᳚॥ ॐ नमाे भगवते ाय
वणवे मृयु॑मे पा॒ह। ाणानां थरस ाे मा॑ वशा॒तकः।
तेनाेना᳚याय॒व। स॒दा॒श॒वाेम्॥

महायासादयः 444 ाथनमाः


चरारम
तै॰सं॰ ४.७

॒ ैवाजे॑भ॒राग॑तम्॥
अा॑वणू स॒जाेष॑से॒मा व॑धत वा॒र॑ । ु

वाज॑ मे स॒व॑ मे॒ य॑ित मे॒ स॑ित मे धी॒ित॑ मे॒ त॑


मे॒ वर॑  मे॒ ाेक॑ मे ा॒व॑ मे॒ ुित॑ मे॒ याेित॑श्च मे॒
सव॑ मे ा॒ण॑ मेऽपा॒न॑ मे या॒न॒ मेऽस॑ मे च॒ं च॑ म॒
अाधी॑तं च मे॒ वाक् च॑ मे॒ मन॑ मे॒ च॑ मे॒ ाें॑ च मे॒ द॑
मे॒ बलं॑ च म॒ अाेज॑ मे॒ सह॑ म॒ अायु॑ मे ज॒रा च॑ म अा॒ा
च॑ मे त॒नू॑ मे॒ शम॑ च मे॒ वम॑ च मे॒ऽा॑िन च मे॒ऽथािन॑ च मे॒
प॑ꣳष च मे॒ शर॑राण च मे॥१॥

यैं॑ च म॒ अाध॑पयं च मे म॒यु॑ मे॒ भाम॑॒ मेऽम॑॒ मेऽ॑


मे जे॒मा च॑ मे मह॒मा च॑ मे वर॒मा च॑ मे थ॒मा च॑ मे व॒ा च॑
मे ाघुय
॒ ा च॑ मे वृ
॒ ं च॑ मे॒ वृ॑  मे स॒यं च॑ मे ॒ा च॑ मे॒
जग॑ मे॒ धनं॑ च मे॒ वश॑ मे॒ वष॑ मे ॒डा च॑ मे॒ माेद॑ मे
जा॒तं च॑ मे जिन॒यमा॑णं च मे सू
॒ ं च॑ मे सकृ॒तं च॑ मे व॒ं च॑
मे॒ वेद॑ं च मे भूतं॒ च॑ मे भव॒य॑ मे सग ॒ थं॑ च म
॒ ं च॑ मे सप
ऋ॒ ं च॑ म॒ ऋ॑  मे ॒ ं च॑ मे॒ ि॑ मे म॒ित॑ मे सम॒ित॑
मे॥२॥

शं च॑ मे॒ मय॑ मे ॒यं च॑ मेऽनुका॒म॑ मे॒ काम॑ मे साैमन॒स॑


मे भ॒ं च॑ मे॒ ेय॑ मे॒ वय॑ मे॒ यश॑ मे॒ भग॑ मे॒ व॑णं च
मे य॒ता च॑ मे ध॒ता च॑ मे॒ ेम॑ मे॒ धृित॑ मे॒ वं॑ च मे॒ मह॑
मे सं॒व॑ मे॒ ां॑ च मे॒ सू॑ मे ॒सू॑ मे॒ सीरं॑ च मे ल॒ य॑ म

महायासादयः 445 चमकम्


ऋ॒ तं च॑ मे॒ऽमृत॑ं च मेऽय॒ं च॒ मेऽना॑मय मे जी॒वात॑ मे
दघायु ॒ वं च॑ मेऽनम॒ं च॒ मेऽभ॑यं च मे सग
॒ ं च॑ मे॒ शय॑नं च मे
॒ च॑ मे स॒ दनं॑ च मे॥३॥
सूषा

ऊ॑ मे सूनृ॒ ता॑ च मे॒ पय॑ मे॒ रस॑ मे घृत


॒ ं च॑ मे॒ मधु॑ च मे॒
सध॑ मे॒ सपी॑ित मे कृ॒ष॑ मे॒ वृ॑ मे॒ जैं॑ च म॒ अाै॑ं
च मे र॒य॑ मे॒ राय॑ मे पु
॒ ं च॑ मे॒ पु॑ मे व॒भु च॑ मे ॒भु
च॑ मे ब॒ च॑ मे॒ भूय॑ मे पूण
॒ च॑ मे पूण
॒ त॑रं च॒ मेऽ॑ित मे॒
कूय॑वा॒ मेऽं॑ च॒ मेऽ॑ मे ी॒हय॑ मे॒ यवा᳚ मे॒ माषा᳚ मे॒
ितला᳚ मे मु
॒ ा॑ मे ख॒वा᳚ मे गाे॒धूमा᳚ मे म॒सर ा᳚ मे
॒य॑व॒ मेऽण॑व मे या॒मका᳚ मे नी॒वारा᳚ मे॥४॥

अमा॑ च मे॒ मृ॑का च मे ग॒रय॑ मे॒ पव॑ता मे॒ सक॑ता मे॒


वन॒पत॑य मे॒ हर॑ यं च॒ मेऽय॑ मे॒ सीसं॑ च मे॒ पु॑ मे या॒मं
च॑ मे लाे॒हं च॑ मे॒ऽ॑ म॒ अाप॑ मे वी॒ध॑ म॒ अाेष॑धय मे
कृप॒यं च॑ मेऽकृप॒यं च॑ मे ा॒या॑ मे प॒शव॑ अार॒या॑
य॒ेन॑ कपतां व॒ं च॑ मे॒ व॑ मे भूतं॒ च॑ मे॒ भूित॑ मे॒ वस॑
च मे वस॒ित॑ मे॒ कम॑ च मे॒ श॑॒ मेऽथ॑ म॒ एम॑ म॒ इित॑
मे॒ गित॑ मे॥५॥

अ॒॑ म॒ इ॑ मे॒ साेम


॑ म॒ इ॑ मे सव॒ता च॑ म॒ इ॑
मे॒ सर॑ वती च म॒ इ॑ मे पूषा
॒ च॑ म॒ इ॑ मे॒ बृह॒पित॑ म॒
इ॑ मे म॒॑ म॒ इ॑ मे॒ व॑ ण म॒ इ॑ मे॒ वा॑ च म॒
॒ नाै॑ च
इ॑ मे धा॒ता च॑ म॒ इ॑ मे॒ वणु॑ म॒ इ॑ मेऽ
म॒ इ॑ मे म॒त॑ म॒ इ॑ मे॒ वे॑ च मे दे॒वा इ॑ मे

महायासादयः 446 चमकम्


पृथ॒वी च॑ म॒ इ॑ मे॒ऽतर॑ ं च म॒ इ॑ मे॒ ाै॑ म॒ इ॑
मे॒ दश॑ म॒ इ॑ मे मूधा
॒ च॑ म॒ इ॑ मे ॒जाप॑ित म॒
इ॑ मे॥६॥

अ॒ꣳश॑ मे र॒म॒ मेऽदा᳚य॒ मेऽध॑पित म उपा॒ꣳश॑


मेऽतया॒म॑ म एेवाय॒व॑ मे मैाव॒ण॑ म अा॒न॑ मे
ित॒थान॑ मे श
॒ ॑ मे म॒थी च॑ म अाय॒ण॑ मे वैदे॒व॑
मे व
॒ ॑ मे वैान॒र॑ म ऋत॒हा॑ मेऽिता॒ा᳚ म एेा॒॑
मे वैदे॒व॑ मे मव॒तीया᳚ मे माहे॒॑ म अाद॒य॑ मे
साव॒॑ मे सारव॒त॑ मे पाै॒ण॑ मे पाीव॒त॑ मे
हारयाेज॒न॑ मे॥७॥

इ॒ ॑ मे ब॒ह॑ मे॒ वेद॑ मे॒ धण॑या मे॒ च॑ मे चम॒सा॑


मे॒ ावा॑ण मे॒ वर॑ व म उपर॒वा॑ मेऽध॒षव॑णे च मे
ाेणकल॒ श॑ मे वाय॒या॑िन च मे पूत॒भृ॑ म अाधव॒नीय॑ म॒
अाी᳚ं च मे हव॒ानं॑ च मे गृह॒ ा॑ मे॒ सद॑ मे पुराे॒डाशा᳚ मे
पच॒ता॑ मेऽवभृथ
॒ ॑ मे वगाका॒र॑ मे॥८॥

अ॒॑ मे घ॒म॑ मे॒ऽक॑ मे॒ सूय॑


 मे ा॒ण॑ मेऽमे॒ध॑ मे
पृथ॒वी च॒ मेऽद॑ित मे॒ दित॑ मे॒ ाै॑ मे॒ श॑रर॒ुल॑ याे॒
दश॑ मे य॒ेन॑ कपता॒मृक् च॑ मे॒ साम॑ च मे॒ ताेम॑ मे॒
यजु॑ मे द॒ा च॑ मे॒ तप॑ म ऋ॒ त॑ मे ॒तं च॑
मेऽहाेरा॒याे᳚व
ृ ॒ ा बृ॑हथत॒रे च॑ मे य॒ेन॑ कपेताम्॥९॥

महायासादयः 447 चमकम्


गभा मे व॒सा॑ मे॒ यव॑ मे य॒वी च॑ मे दय॒वाट् च॑ मे
दयाै॒ही च॑ मे॒ पा॑व मे पा॒वी च॑ मे िव॒स॑ मे िव॒सा
च॑ मे तय॒वाट् च॑ मे तयाै॒ही च॑ मे प॒वा॑ मे पाै॒ही च॑ म उ॒ा
च॑ मे व॒शा च॑ म ऋष॒भ॑ मे वे॒ह॑ मेऽन॒ां च॑ मे धे॒नु॑ म॒
अायु॑य॒ेन॑ कपतां ा॒णाे य॒ेन॑ कपतामपा॒नाे य॒ेन॑ कपतां
॑ ॒ेन॑ कपता॒ꣴ ाे॑ं य॒ेन॑ कपता॒
या॒नाे य॒ेन॑ कपतां॒ चय
मनाे॑ य॒ेन॑ कपतां॒ वाग् य॒ेन॑ कपतामा॒ा य॒ेन॑ कपतां
य॒ाे य॒ेन॑ कपताम्॥१०॥

एका॑ च मे ित॒॑ मे॒ प॑ च मे स॒ च॑ मे॒ नव॑ च म॒ एका॑दश


च मे॒ याे॑दश च मे॒ प॑दश च मे स॒द॑श च मे॒ नव॑दश च म॒
एक॑वꣳशित मे॒ याे॑वꣳशित मे॒ प॑वꣳशित मे स॒व॑ꣳ
शित मे॒ नव॑वꣳशित म॒ एक॑िꣳश मे॒ य॑ꣳश मे॒
चत॑ मे॒ऽाै च॑ मे॒ ाद॑श च मे॒ षाेड॑श च मे वꣳश॒ित॑ मे॒
चत॑वꣳशित मे॒ऽाव॑ꣳशितश्च मे॒ ाि॑ꣳश मे॒ ष॑ꣳश मे
चवार॒ꣳश॑ मे॒ चत॑वारꣳश मे॒ऽाच॑वारꣳश मे॒ वाज॑
स॒वा॑प॒ज॒ त॑॒ सव॑ मूधा
॒ च॒ य॑यायाय॒नाय॑
भाैव॒न॒ भुव॑न॒ाध॑पित॥

इडा॑ देव॒मनु॑य॒नीबृह॒पित॑थाम॒दािन॑ शꣳ सष॒द् वे॑दे॒वाः


सू᳚॒वाच॒ पृथ॑वीमात॒मा मा॑ हꣳसी॒मधु॑ मिनये॒ मधु॑ जिनये॒
मधु॑ वयाम॒ मधु॑ वदयाम॒ मधु॑मतीं दे॒वेयाे॒ वाच॑मुासꣳ
शूषे॒ यां मनु॒ ये᳚य॒तं मा॑ दे॒वा अ॑वत शाे॒भायै॑ प॒तराेऽनु॑मदत॥
ॐ शात॒ शात॒ शात॑॥

महायासादयः 448 चमकम्


�द्रित्र
॒ ा॒ये॑ नम॑। द॒शां च॒ पत॑ये॒ नम॑।
नमाे॒ हर॑ यबाहवे॒ नम॑। सेन
नमाे॑ वृ
॒ ेयाे॒ नम॑। हर॑ केशेयाे॒ नम॑। प॒शनां
ू ॒ पत॑ये॒ नम॑। नम॑
स॒प॑राय॒ नम॑। वषी॑मते॒ नम॑। प॒थी॒नां पत॑ये॒ नम॑। नमाे॑
बुशाय॒
॒ नम॑। व॒या॒धने॒ नम॑। अा॑नां॒ पत॑ये॒ नम॑। नमाे॒

॒ ानां॒ पत॑ये॒ नम॑। नमाे॑


हर॑ केशाय॒ नम॑। उ॒प॒वी॒ितने॒ नम॑। पु
भ॒वय॑ हे॒यै नम॑। जग॑तां॒ पत॑ये॒ नम॑। नमाे॑ ॒ाय॒ नम॑।
अा॒त॒ता॒वने॒ नम॑। ेा॑णां॒ पत॑ये॒ नम॑। नम॑ सूताय॒
॒ नम॑।
अह॑याय॒ नम॑। वना॑नां॒ पत॑ये॒ नम॑। नमाे॒ राेह॑ताय॒ नम॑।
॒ ाणां॒ पत॑ये॒ नम॑। नमाे॑ म॒णे॒ नम॑।
थ॒पत॑ये॒ नम॑। वृ
वा॒ण॒जाय॒ नम॑। का॑णां॒ पत॑ये नम॑। नमाे॑ भुव॒तये॒ नम॑।
वा॒र॒व॒कृ॒ताय॒ नम॑। अाेष॑धीनां॒ पत॑ये॒ नम॑। नम॑ उ॒ैघाे॑षाय॒

नम॑। अा॒॒दय॑ते॒ नम॑। प॒ी॒नां पत॑ये॒ नम॑। नम॑ कृवी॒ताय॒
नम॑। धाव॑ते॒ नम॑। सव॑नां॒ पत॑ये॒ नम॑॥३८॥

नम॒ सह॑मानाय॒ नम॑। िन॒या॒धने॒ नम॑। अा॒या॒धनी॑नां॒ पत॑ये॒


नम॑। नम॑ ककु॒भाय॒ नम॑। िन॒ष॒णे॒ नम॑। ते॒नानां॒ पत॑ये॒
नम॑। नमाे॑ िनष॒णे॒ नम॑। इ॒ षु ॒ ध॒मते॒ नम॑। तक॑राणां॒ पत॑ये॒
नम॑। नमाे॒ व॑ते॒ नम॑। प॒र॒व॑ते॒ नम॑। ता॒यनां
ू ॒ पत॑ये॒ नम॑।
नमाे॑ िनचे॒रवे॒ नम॑। प॒र॒चर॒ ाय॒ नम॑। अर॑ यानां॒ पत॑ये॒ नम॑।
नम॑ सृका॒वयाे॒ नम॑। जघा॑ꣳ साे॒ नम॑। मु॒ ण॒तां पत॑ये॒
नम॑। नमाे॑ऽस॒माे॒ नम॑। नं॒चर॑ ाे॒ नम॑। ॒कृ॒तानां॒ पत॑ये॒
नम॑। नम॑ उणी॒षने॒ नम॑। ग॒र॒चर॒ ाय॒ नम॑। कु॒ल ॒ानां॒ पत॑ये॒

महायासादयः 449 िशितः


नम॑। नम॒ इषु॑माे॒ नम॑। ध॒वा॒वय॑॒ नम॑। वाे॒ नम॑। नम॑
अातवा॒नेयाे॒ नम॑। ॒ित॒दधा॑नेय॒ नम॑। वाे॒ नम॑। नम॑
अा॒यछ॑ ाे॒ नम॑। व॒सज
ृ ॒ ॑॒ नम॑। वाे॒ नम॑। नमाेऽय॑ाे॒
नम॑। वय॑॒ नम॑। वाे॒ नम॑। नम॒ अासी॑नेयाे॒ नम॑।
शया॑नेय॒ नम॑। वाे॒ नम॑। नम॑ व॒पाे॒ नम॑। जा॑॒
नम॑। वाे॒ नम॑। नम॒त॑ाे॒ नम॑। धाव॑॒ नम॑। वाे॒ नम॑।
नम॑ स॒भायाे॒ नम॑। स॒भाप॑ितय॒ नम॑। वाे॒ नम॑। नमाे॒
अे᳚याे॒ नम॑। अ॑पितय॒ नम॑। वाे॒ नम॑॥८९॥

नम॑ अाया॒धनी᳚याे॒ नम॑। व॒वय॑तीय॒ नम॑। वाे॒ नम॑। नम॒


॒ ीय॑॒ नम॑। वाे॒ नम॑। नमाे॑ गृ॒ सेयाे॒
उग॑णायाे॒ नम॑। तृꣳ॒ हत
नम॑। गृ॒ सप॑ितय॒ नम॑। वाे॒ नम॑। नमाे॒ ाते᳚याे॒ नम॑।
ात॑पितय॒ नम॑। वाे॒ नम॑। नमाे॑ ग॒णेयाे॒ नम॑। ग॒णप॑ितय॒
नम॑। वाे॒ नम॑। नमाे॒ व॑पेयाे॒ नम॑। व॒॑ पेय॒ नम॑। वाे॒
नम॑। नमाे॑ म॒हाे॒ नम॑। 
॒ ॒ केय॑॒ नम॑। वाे॒ नम॑। नमाे॑
र॒थयाे॒ नम॑। अ॒रथ
॒ ेय॑॒ नम॑। वाे॒ नम॑। नमाे॒ रथे᳚याे॒ नम॑।
रथ॑पितय॒ नम॑। वाे॒ नम॑। नम॒ सेना᳚याे॒ नम॑। से॒ना॒िनय॑॒
नम॑। वाे॒ नम॑। नम॑ ॒ृयाे॒ नम॑। स॒॒हीत
॒ ृय॑॒ नम॑। वाे॒
नम॑। नम॒तष॑याे॒ नम॑। र॒थ॒का॒रेय॑॒ नम॑। वाे॒ नम॑। नम॒
कुला॑लेयाे॒ नम॑। क॒ मा रे᳚य॒ नम॑। वाे॒ नम॑। नम॑ पु॒ े᳚याे॒
नम॑। िन॒षा॒देय॑॒ नम॑। वाे॒ नम॑। नम॑ इषुक
॒ ृ ाे॒ नम॑।
ध॒व॒कृ॑॒ नम॑। वाे॒ नम॑। नमाे॑ मृग॒युयाे॒ नम॑। ॒िनय॑॒
नम॑। वाे॒ नम॑। नम॒ याे॒ नम॑। प॑ितय॒ नम॑। वाे॒
नम॑॥१४०॥

महायासादयः 450 िशितः


नमाे॑ भ॒वाय॑ च॒ नम॑। ॒ाय॑ च॒ नम॑। नम॑ श॒वाय॑ च॒ नम॑।
प॒शप
॒ त॑ये च॒ नम॑। नमाे॒ नील॑ ीवाय च॒ नम॑। श॒ित॒कठा॑य च॒
नम॑। नम॑ कप॒दने॑ च॒ नम॑। यु॑केशाय च॒ नम॑। नम॑
सहा॒ाय॑ च॒ नम॑। श॒तध॑वने च॒ नम॑। नमाे॑ गर॒शाय॑ च॒
नम॑। श॒प॒व॒ाय॑ च॒ नम॑। नमाे॑ मी॒ढ॑माय च॒ नम॑। इषु॑मते
च॒ नम॑। नमाे᳚ ॒वाय॑ च॒ नम॑। वा॒म॒नाय॑ च॒ नम॑। नमाे॑ बृह॒ते
च॒ नम॑। वषी॑यसे च॒ नम॑। नमाे॑ वृ
॒ ाय॑ च॒ नम॑। सं॒वृव॑ने च॒
नम॑। नमाे॒ अ॑याय च॒ नम॑। ॒थ॒माय॑ च॒ नम॑। नम॑ अा॒शवे॑ च॒
नम॑। अ॒ज॒राय॑ च॒ नम॑। नम॒ शी॑याय च॒ नम॑। शीया॑य च॒
नम॑। नम॑ ऊ॒या॑य च॒ नम॑। अ॒व॒व॒या॑य च॒ नम॑। नम॑
ाेत॒या॑य च॒ नम॑। या॑य च॒ नम॑॥१७०॥

नमाे᳚ ये॒ाय॑ च॒ नम॑। क॒ िन॒ाय॑ च॒ नम॑। नम॑ पूव॒जाय॑ च॒


॒ ाय॑ च॒ नम॑। नमाे॑ म॒माय॑ च॒ नम॑। अ॒प॒ग॒ाय॑
नम॑। अ॒प॒रज
च॒ नम॑। नमाे॑ जघ॒या॑य च॒ नम॑। बु॑याय च॒ नम॑। नम॑
॑ च॒ नम॑। नमाे॒ याया॑य च॒ नम॑।
साे॒या॑य च॒ नम॑। ॒ित॒स॒याय
ेया॑य च॒ नम॑। नम॑ उव॒या॑य च॒ नम॑। खया॑य च॒ नम॑। नम॒
ाेा॑य च॒ नम॑। अ॒व॒सा॒या॑य च॒ नम॑। नमाे॒ वया॑य च॒ नम॑।
कया॑य च॒ नम॑। नम॑ ॒वाय॑ च॒ नम॑। ॒ित॒॒वाय॑ च॒ नम॑।
नम॑ अा॒शष॑ण
े ाय च॒ नम॑। अा॒शर॑थाय च॒ नम॑। नम॒ शूरा॑य च॒
नम॑। अ॒व॒भ॒द॒ते च॒ नम॑। नमाे॑ व॒मणे॑ च॒ नम॑। व॒॒थने॑ च॒
नम॑। नमाे॑ ब॒ने॑ च॒ नम॑। क॒ व॒चने॑ च॒ नम॑। नम॑ ुत
॒ ाय॑ च॒
नम॑। ुत
॒ ॒से॒नाय॑ च॒ नम॑॥२००॥

महायासादयः 451 िशितः


नमाे॑ दुदुया॑ ॒ ॒या॑य च॒ नम॑। नमाे॑ धृ॒ णवे॑ च॒
॒ य च॒ नम॑। अा॒हन
ृ ॒ ाय॑ च॒ नम॑। नमाे॑ दूताय॑
नम॑। ॒मश ॒ च॒ नम॑। ह॑ताय च॒
नम॑। नमाे॑ िनष॒णे॑ च॒ नम॑। इ॒ षु ॒ ध॒मते॑ च॒ नम॑।
नम॑ती॒णेष॑वे च॒ नम॑। अा॒यु ॒ धने॑ च॒ नम॑। नम॑ वायुध
॒ ाय॑ च॒
नम॑। सध
॒ व॑ने च॒ नम॑। नम॒ या॑य च॒ नम॑। पया॑य च॒
नम॑। नम॑ का॒टा॑य च॒ नम॑। नी॒या॑य च॒ नम॑। नम॒ सूा॑य
च॒ नम॑। स॒र॒ या॑य च॒ नम॑। नमाे॑ ना॒ाय॑ च॒ नम॑। वै॒श॒ताय॑ च॒
नम॑। नम॒ कूया॑य च॒ नम॑। अ॒व॒टा॑य च॒ नम॑। नमाे॒ वया॑य
च॒ नम॑। अ॒व॒याय॑ च॒ नम॑। नमाे॑ मे॒या॑य च॒ नम॑। व॒ु ॒ या॑य
च॒ नम॑। नम॑ ई॒ या॑य च॒ नम॑। अा॒त॒या॑य च॒ नम॑। नमाे॒
वाया॑य च॒ नम॑। रे ॑याय च॒ नम॑। नमाे॑ वात॒या॑य च॒ नम॑।
वातप
॒ ाय॑ च॒ नम॑॥२३२॥

नम॒ साेमा॑य च॒ नम॑। ॒ाय॑ च॒ नम॑। नम॑ता॒ाय॑ च॒ नम॑।


अ॒॒णाय॑ च॒ नम॑। नम॑ श॒ाय॑ च॒ नम॑। प॒शप
॒ त॑ये च॒ नम॑।
नम॑ उ॒ाय॑ च॒ नम॑। भी॒माय॑ च॒ नम॑। नमाे॑ अेव॒धाय॑ च॒ नम॑।
॒ ॒धाय॑ च॒ नम॑। नमाे॑ ह॒े च॒ नम॑। हनी॑यसे च॒ नम॑। नमाे॑
दूरे॒ व
वृ
॒ ेयाे॒ नम॑। हर॑ केशेयाे॒ नम॑। नम॑ता॒राय॒ नम॑। नम॑
श॒वे॑ च॒ नम॑। म॒याे॒भवे॑ च॒ नम॑। नम॑ श॒राय॑ च॒ नम॑।
म॒य॒क॒ राय॑ च॒ नम॑। नम॑ श॒वाय॑ च॒ नम॑। श॒वत॑राय च॒ नम॑।
नम॒तीया॑य च॒ नम॑। कूया॑य च॒ नम॑। नम॑ पा॒या॑य च॒ नम॑।
अ॒वा॒या॑य च॒ नम॑। नम॑ ॒तर॑ णाय च॒ नम॑। उ॒र॑ णाय च॒ नम॑।
नम॑ अाता॒या॑य च॒ नम॑। अा॒ला॒ा॑य च॒ नम॑। नम॒ शया॑य च॒

महायासादयः 452 िशितः


नम॑। फेया॑य च॒ नम॑। नम॑ सक॒ या॑य च॒ नम॑। ॒वा॒ा॑य च॒
नम॑॥२६५॥

नम॑ इर॒या॑य च॒ नम॑। ॒प॒या॑य च॒ नम॑। नम॑ कꣳश॒लाय॑ च॒


नम॑। य॑णाय च॒ नम॑। नम॑ कप॒दने॑ च॒ नम॑। पुल
॒ ॒ तये॑ च॒
नम॑। नमाे॒ गाेा॑य च॒ नम॑। गृा॑य च॒ नम॑। नम॒तया॑य च॒
नम॑। गेा॑य च॒ नम॑। नम॑ का॒टा॑य च॒ नम॑। ग॒॒रे
॒ ाय॑ च॒
नम॑। नमाे᳚ द॒या॑य च॒ नम॑। िन॒वे॒या॑य च॒ नम॑। नम॑
पाꣳस॒या॑य च॒ नम॑। र॒ज॒या॑य च॒ नम॑। नम॒ शा॑य च॒
नम॑। ह॒र॒या॑य च॒ नम॑। नमाे॒ लाेया॑य च॒ नम॑। उ॒ल॒या॑य च॒
नम॑। नम॑ ऊ॒या॑य च॒ नम॑। सूया
॒ ॑य च॒ नम॑। नम॑ प॒या॑य च॒
नम॑। प॒ण॒श॒ा॑य च॒ नम॑। नमाे॑ऽपगुर॒ मा॑णाय च॒ नम॑। अ॒भ॒॒ते
च॒ नम॑। नम॑ अाखद॒ते च॒ नम॑। ॒ख॒द॒ते च॒ नम॑। वाे॒
नम॑। क॒ र॒केयाे॒ नम॑। दे॒वाना॒ द॑येयाे॒ नम॑। नमाे॑
वीण॒केयाे॒ नम॑। नमाे॑ वचव॒केयाे॒ नम॑। नम॑ अािनह॒तेयाे॒
नम॑। नम॑ अामीव॒केयाे॒ नम॑॥३००॥

MVR
महायासादयः 453 िशितः
तैि�रीयोपिनषत्
शी�ावल्ल
तै॰अा॰ ७

शं नाे॑ म॒ः शं व॑ णः। शं नाे॑ भववय॒मा। शं न॒ इाे॒


बृह॒पित॑। शं नाे॒ वणु॑॒ मः। नमाे॒ ॑णे। नम॑ते वायाे।
वमे॒व ॒यं॒ ा॑स। वमे॒व ॒यं॒ ॑ वदयाम। ऋ॒ तं
व॑दयाम। स॒यं व॑दयाम। ताम॑वत। त॒ार॑ मवत। अव॑त ॒
माम्। अव॑त व॒ार᳚म्। ॐ शात॒ शात॒ शात॑॥१॥

शीां या᳚याया॒मः। वण॒ वरः। माा॒ बलम्। साम॑


सता॒नः। इयुः शी᳚ाया॒यः॥२॥

संिहतोपासना
स॒ह नाै॒ यशः। सह नाै ॑व॒चसम्। अथातः सꣳहताया
उपिनषदं या᳚याया॒मः। पवधक॑रणे॒षु। अधलाेकमध-
याैितषमधवमधज॑मया॒म्। ता महासꣳहता
इ॑ याच॒ते॥

अथा॑धलाे॒कम्। पृथवी पू᳚व॒पम्। ाै॑र॒ पम्। अाका॑शः


स॒धः। वायु॑ सधा॒नम्। इय॑धलाे॒कम्॥

अथा॑धयाै॒ितषम्। अः पू᳚व॒पम्। अादय उ॑र॒ पम्।


अा॑पः स॒धः। वैुत॑ सधा॒नम्। इय॑धयाै॒ितषम्॥

तैरयाेपिनषत् 501 शीाव


अथा॑धव॒म्। अाचायः पू᳚व॒पम्॥ अतेवायु॑र॒ पम्। व॑ा
स॒धः। वचन॑ꣳ सधा॒नम्। इय॑धव॒म्॥

अथाध॒जम्। माता पू᳚व॒पम्। पताे॑र॒ पम्। ॑जा स॒धः।


जनन॑ꣳ सधा॒नम्। इयध॒जम्॥

अथाया॒म्। अधरा हनुः पू᳚व॒पम्। उरा हनु॑र॒ पम्।


वाक् स॒धः। जा॑ सधा॒नम्। इयया॒म्॥

इतीमा म॑हा स॒ꣳहताः। य एवमेता महासꣳहता याया॑ता


वे॒द। सधीयते ज॑या प॒शभः। वचसेनााेन सवयेण॑
लाेके॒न॥३॥

जपहोममन्त्
यछद॑सामृष॒भाे व॒॑पः। छदाे॒याेऽय॒मृता᳚त् संब॒भूव॑। स
मेाे॑ मे॒धया᳚ पृणाेत। अ॒मृत॑य देव॒ धार॑ णाे भूयासम्। शर॑रं मे॒
वच॑षणम्। ज॒ा मे॒ मधु॑ममा। कणायां॒ भूर॒ वु॑वम्।
॑णः काे॒शाे॑ऽस मे॒धयाऽप॑हतः। ुत
॒ ं मे॑ गाेपाय। अा॒वह॑ती
वतवा॒ना॥ कु॒वा॒णाऽचीर॑ मा॒न॑। वासा॑ꣳस॒ मम॒ गाव॑।
अ॒॒पा॒ने च॑ सव॒दा। तताे॑ मे॒ य॒माव॑ह।

लाे॒म॒शां प॒शभ॑ स॒ह वाहा᳚। अा मा॑ यत चा॒रण॒ वाहा᳚।


व मा॑यत चा॒रण॒ वाहा᳚।  मा॑यत चा॒रण॒
वाहा᳚। दमा॑यत चा॒रण॒ वाहा᳚। शमा॑यत चा॒रण॒
वाहा᳚॥ यशाे॒ जने॑ऽसािन॒ वाहा᳚। ेया॒न् वय॑साेऽसािन॒ वाहा᳚।
तं वा॑ भग॒ व॑शािन॒ वाहा᳚। स मा॑ भग॒ व॑श॒ वाहा᳚।

तैरयाेपिनषत् 502 शीाव


त᳚न् स॒ह॑शाखे। िनभ॑गा॒हं वय॑ मृजे॒ वाहा᳚। यथाप॒
व॑ता॒ यत॑। यथा॒ मासा॑ अहज॒रम्। ए॒वं मां ॑चा॒रण॑।
धात॒राय॑त स॒वत॒ वाहा᳚। ॒ित॒वे॒शाे॑ऽस॒  मा॑ भाह॒  मा॑
पव॥४॥

व्या�त्यात्मब्र�ो
भूभुव॒ सव॒रित॒ वा ए॒तात॒ाे या॑तयः। तासा॑मु ह ै॒तां
 ॒ ीम्। माहा॑चमय॒ वे॑दयते। मह॒ इित॑। तद् ॑। स
च॑तथ
अा॒ा। अा᳚य॒या दे॒वता᳚॥

भूरित॒ वा अ॒यं लाे॒कः। भुव॒ इय॒तर॑ म्। सव॒रय॒साै लाे॒कः।


मह॒ इया॑द॒यः। अा॒द॒येन॒ वाव सवे॑ लाे॒का मही॑यते॥

भूरित॒ वा अ॒ः। भुव॒ इित॑ वा॒युः। सव॒रया॑द॒यः। मह॒ इित॑


च॒मा᳚। च॒म॑सा॒ वाव सवा॑ण॒ याेती॑ꣳष॒ मही॑यते॥

भूरित॒ वा ऋच॑। भुव॒ इित॒ सामा॑िन। सव॒रित॒ युजꣳ


ू॑ ष। मह॒
इित॒ ॑। ॑णा॒ वाव सवे॑ वे॒दा मही॑यते॥

भूरित॒ वै ा॒णः। भुव॒ इय॑पा॒नः। सव॒रित॑ या॒नः। मह॒


इय᳚म्। अे॑न॒ वाव सवे ा॒णा मही॑यते॥

ता वा ए॒तात॑तध
॒ ा। चत॑ताे॒ या॑तयः। ता याे वेद॑।
स वे॑द॒ ॑। सवेऽै दे॒वा ब॒लमाव॑हत॥५॥

तैरयाेपिनषत् 503 शीाव


महाब्र�ोपासन स्थान
स य ए॒षाे᳚ऽत॑दय अाका॒शः। त॑॒यं पु॑षाे मनाे॒मय॑।
अमृ॑ताे हर॒मय॑। अत॑ रेण॒ ताल॑ के। य ए॒ष तन॑ इवाव॒लब॑ते।
से᳚याे॒िनः। या॒साै क॑े शा॒ताे व॒वत॑ते। य॒पाे॑ शीषकपा॒ले॥
भूरय॒ाै ित॑ितित। भुव॒ इित॑ वा॒याै। सव॒रया॑द॒ये। मह॒
इित॒ ॑ण। अा॒ाेित॒ वारा᳚यम्। अा॒ाेित॒ मन॑स॒पित᳚म्।
वाप॑ित॒॑पितः। ाे॑पितव॒ान॑पितः। ए॒तत् तताे॑ भवित।
अा॒का॒शश॑ररं ॒ ॑। स॒या॑ा॒णारा॑मं॒ मन॑अानदम्।
शात॑समृम॒मृत᳚म्। इित॑ ाचीनयाे॒याेपा᳚व॥६॥

ब्र�णः पाङ्��पेणोपासन
पृ॒ थ॒य॑तर॑ ं॒ ाैदशाे॑ऽवातरद॒शाः। अ॒वा॒युरा॑द॒य॒मा॒
न॑ाण। अाप॒ अाेष॑धयाे॒ वन॒पत॑य अाका॒श अा॒ा।
इय॑धभूतम्
॒ ॥

अथाया॒म्। ा॒णाे या॒नाे॑ऽपा॒न उ॑ दा॒नः स॑मा॒नः। च॒ ाें॒


मनाे॒ वाक् वक्। चम॑ मा॒ꣳसꣴ ावाथ॑म॒ा। ए॒तद॑धव॒धाय॒
ऋष॒रवाे॑चत्। पां॒ वा इ॒ दꣳ सवम्। पा॑े नै॒व पा॑ꣴ
पृणाेत
॒ ीित॑॥७॥

ओंकारोपासनम्
अाेमित॒ ॑। अाेमती॒दꣳ सवम्। अाेमये॒तद॑नुकृित ह ॒ वा
अ॒याे ा॑व॒येयाा॑वयत। अाेमित॒ सामा॑िन गायत।
अाेꣳशाेमित॑ श॒ाण॑ शꣳसत। अाेमय॑व॒युः ॑ितग॒रं
ित॑गृणाित। अाेमित॒ ा॒ साै॑ित। अाेमय॑हाे॒मनु॑जानाित।

तैरयाेपिनषत् 504 शीाव


अाेमित॑ ा॒णः ॑व॒या॑ह॒ ाेपा᳚वा॒नीित॑।
ै॒वाेपा᳚ाेित॥८॥

कमर ्णां पु�षाथर्साधनत्


ऋतं च वायायव॑चने॒ च। सयं च वायायव॑चने॒ च।
तप वायायव॑चने॒ च। दम वायायव॑चने॒ च।
शम वायायव॑चने॒ च। अय वायायव॑चने॒ च।
अहाें च वायायव॑चने॒ च। अितथय वायायव॑चने॒ च।
मानुषं च वायायव॑चने॒ च। जा च वायायव॑चने॒ च।
जन वायायव॑चने॒ च। जाित वायायव॑चने॒ च।
सयमित सयवचा॑ राथी॒तरः। तप इित तपाेिनयः पाै॑श॒ः।
वायायवचने एवेित नाकाे॑ माै॒यः। त॒ तप॑त॒
तपः॥९॥

ित्रशङ्कोराषर्दशर
अ॒हं वृ
॒ य॒ रे र॑ वा। क॒ितः पृ
॒ ं ग॒रेर॑ व। ऊ॒वप॑वाे वा॒जनी॑व
व॒मृत॑म। व॑णꣳ
॒ सव॑चसम्। समेधा अ॑मृताे॒तः। इित
िशाेवेदा॑नुव॒चनम्॥१०॥

िवद्योत्प�यथर्मनु�ेयकम
वेदमनूयाऽचायाेऽतेवासनम॑नुशा॒त। सयं॒ वद। धम॒ चर।
वायाया᳚ा ॒मदः। अाचायाय यं धनमाय जाततं मा
य॑वछे ॒सीः। सया म॑दत॒यम्। धमा म॑दत॒यम्।
कुशला म॑दत॒यम्। भूयै न म॑दत॒यम्। वायाय-
वचनायां न म॑दत॒यम्॥ देवपतृकायायां न म॑दत॒यम्।

तैरयाेपिनषत् 505 शीाव


मातृ॑देवाे॒ भव। पतृ॑देवाे॒ भव। अाचाय॑देवाे॒ भव। अितथ॑देवाे॒ भव।
यायनवािन॑ कमा॒ण। तािन सेव॑तया॒िन। नाे इ॑ तरा॒ण।
यायाकꣳ सच॑रता॒िन। तािन वयाे॑पाया॒िन। नाे इ॑ तरा॒ण। ये
के चाेया॑ꣳसाे ा॒णाः। तेषां वयासनेन ॑सत॒यम्।
॑ या दे॒यम्। अ॑ याऽदे॒यम्। ॑या दे॒यम्। ि॑या दे॒यम्।
भ॑या दे॒यम्। संव॑दा दे॒यम्। अथ यद ते कमवचकसा वा
वृवचक॑सा वा॒ यात्॥ ये त ाणा᳚ संम॒शनः। युा॑

॒ ाः। अलू ा॑ धम॑कामा॒ युः। यथा ते॑ त॑ वते॒रन्॥ तथा
अायु
त॑ वते॒थाः। अथाया᳚याते॒षु। ये त ाणा᳚ संम॒शनः।

॒ ाः। अलू ा॑ धम॑कामा॒ युः। यथा ते॑ तेषु॑ वते॒रन्।


युा॑ अायु
तथा तेषु॑ वते॒थाः। एष॑ अादे॒शः। एष उ॑ पदे॒शः। एषा
वे॑दाेप॒िनषत्। एतद॑नुशा॒सनम्। एवमुपा॑सत॒यम्। एवमु
चैत॑दप
ु ा॒यम्॥११॥

शं नाे॑ म॒ः शं व॑ णः। शं नाे॑ भववय॒मा। शं न॒ इाे॒


बृह॒पित॑। शं नाे॒ वणु॑॒ मः। नमाे॒ ॑णे। नम॑ते वायाे।
वमे॒व ॒यं॒ ा॑स। वामे॒व ॒यं॒ ावा॑दषम्।
ऋ॒ तम॑वादषम्। स॒यम॑वादषम्। तामा॑वीत्। तद् व॒ार॑ मावीत्।
अावी॒ाम्। अावी᳚॒ार᳚म्। ॐ शात॒ शात॒ शात॑॥१२॥

तैरयाेपिनषत् 506 शीाव


ब्र�ानन्दव
तै॰अा॰ ८

स॒ह ना॑ववत। स॒ह नाै॑ भुनु। स॒ह वी॒य॑ करवावहै।


ते॒ज॒वना॒वधी॑तमत ॒ मा व॑षा॒वहै᳚। ॐ शात॒ शात॒
शात॑॥

उपिनषत्प्रार
॒॒वदा᳚ाेित॒ पर᳚म्। तदे॒षाऽयु
॑ ा। स॒यं ा॒नम॑न॒तं ॑। याे
वेद॒ िनह॑तं॒ गुहा॑यां पर॒मे याे॑मन्। साे᳚ऽते॒ सवा॒न् कामा᳚न् स॒ह।
॑णा वप॒तेित॑॥

ता॒ा ए॒ता॑दा॒न॑ अाका॒शः संभू॑तः। अा॒का॒शाा॒युः।


वा॒याेर॒ ः। अ॒ेराप॑। अ॒ः पृ॑थ॒वी। पृ॒ थ॒या अाेष॑धयः।
अाेष॑धी॒याेऽ᳚म्। अा॒त् पु॑षः। स वा एष पुषाेऽ॑रस॒मयः।
तयेद॑मेव॒ शरः। अयं द॑णः प॒ः। अयमु॑रः प॒ः।
अयमाा᳚। इदं पुछं॑ ित॒ा। तदयेष ाे॑काे भ॒वित॥१॥

अन्नमयात्मप्रकाशः
अा॒ै ॒जाः ॒जाय॑ते। याः का॑ पृथ॒वीꣴ॒ताः। अथाे॒
अे॑नै॒व जी॑वत। अथै॑न॒दप॑ ययत॒तः। अ॒ꣳ ह भूतानां
॒ ॒
ये᳚म्। ता᳚त् सवाैष॒धमु॑यते। सव॒ वै तेऽ॑मावत। येऽं॒
ाे॒पास॑ते। अ॒ꣳ ह भूतानां
॒ ॒ ये᳚म्। ता᳚त् सवाैष॒धमु॑यते।
अा᳚तािन॒
ू॒ जाय॑ते। जाता॒ये॑न वधते। अतेऽ च॑ भूता॒िन।
तादं तदुय॑त इ॒ ित।

तैरयाेपिनषत् 507 ानदव


ताा एताद॑रस॒मयात्। अयाेऽतर अाा᳚ ाण॒मयः।
तेन॑ष
ै पूण
॒ ः। स वा एष पुषव॑ध ए॒व। तय पु॑षव॒धताम्।
अवयं॑ पुष॒वधः। तय ाण॑ एव॒ शरः। यानाे द॑णः
प॒ः। अपान उ॑रः प॒ः। अाका॑श अा॒ा। पृथवी पुछं॑
ित॒ा। तदयेष ाे॑काे भ॒वित॥२॥

प्राणमयात्मप्रकाशः
ा॒णं दे॒वा अनु ॒ ाण॑त। म॒नु ॒ या᳚ प॒शव॑॒ ये। ा॒णाे ह
भूताना॒
॒ ु ॒ मु॑यते। सव॑मे॒व त॒ अायु॑यत। ये
मायु॑ । ता᳚त् सवायष
ा॒णं ाे॒पास॑ते। ाणाे ह भूता॑नामा॒युः। तात् सवायुषमुय॑त
इ॒ ित।

तयैष एव शार॑र अा॒ा। य॑ पूव॒य। ताा एता᳚त्


ाण॒मयात्। अयाेऽतर अाा॑ मनाे॒मयः। तेनै॑ष पूण
॒ ः। स वा
एष पुषव॑ध ए॒व। तय पु॑षव॒धताम्। अवयं॑ पुष॒वधः।
तय यजु॑ रेव॒ शरः। ऋद॑णः प॒ः। सामाे॑रः प॒ः।
अादे॑श अा॒ा। अथवारसः पुछं॑ ित॒ा। तदयेष ाे॑काे
भ॒वित॥३॥

मनोमयात्मप्रकाशः �
यताे॒ वाचाे॒ िनव॑तते। अा᳚य॒ मन॑सा स॒ह। अानदं ॑णाे
व॒ान्। न बभेित कदा॑चने॒ित।

तयैष एव शार॑र अा॒ा। य॑ पूव॒य। ताा


एता᳚नाे॒मयात्। अयाेऽतर अाा व॑ान॒मयः। तेनै॑ष

॒ ः। स वा एष पुषव॑ध ए॒व। तय पु॑षव॒धताम्। अवयं॑


पूण
तैरयाेपिनषत् 508 ानदव
पुष॒वधः। तय ॑ैव॒ शरः। ऋतं द॑णः प॒ः। सयमुर॑ ः
प॒ः। याे॑ग अा॒ा। महः पुछं॑ ित॒ा। तदयेष ाे॑काे
भ॒वित॥४॥

िव�ानमयात्मप्रकाशः �
व॒ानं॑ य॒ं त॑नुते। कमा॑ण तनुत
॒ ेऽप॑ च। व॒ानं॑ दे॒वाः सवे।
॒ ये॒मुपा॑सते। व॒ानं॒ ॒ चेेद॑। ता॒े ॒मा॑ित।
श॒ररे॑ पा॑नाे ह॒वा। सवान् कामान् सम॑त इ॒ ित।

तयैष एव शार॑र अा॒ा। य॑ पूव॒य। ताा


एता॑ान॒मयात्। अयाेऽतर अाा॑नद॒मयः। तेन॑ष

॒ :। स वा एष पुषव॑ध ए॒व। तय पु॑षव॒धताम्। अवयं॑


पूण
पुष॒वधः। तय य॑मेव॒ शरः। माेदाे द॑णः प॒ः। माेद
उ॑रः प॒ः। अान॑द अा॒ा।  पुछं॑ ित॒ा। तदयेष
ाे॑काे भ॒वित॥५॥

ब्र�ाि
अस॑े॒व स॑ भवित। अस॒द् ेित॒ वेद॒ चेत्। अत ेित॑
चेे॒द। सतमेनं तताे व॑दु र॒ित। तयैष एव शार॑र अा॒ा। य॑
पूव॒य।

अथाताे॑ऽनु॒ाः। उ॒ताव॒ान॒मुं लाे॒कं ेय॑। क॒न ग॑छ॒ ती।


अाहाे॑ व॒ान॒मुं लाे॒कं ेय॑। क॒सम॑त
 ॒ ा उ॒।

साे॑ऽकामयत। ब॒ यां॒ जा॑ये॒येित॑। स तपाे॑ऽतयत। स


तप॑त॒वा। इ॒ दꣳ सव॑मसृजत। यद॒दं क॑। तत् सृ
॒ ा।

तैरयाेपिनषत् 509 ानदव


तदे॒वानु
॒ ाव॑शत्। तद॑नु॒वय॑। स॒ या॑भवत्। िन॒ं॒
चािन॑ं च। िन॒लय॑नं॒ चािन॑लयनं च। व॒ानं॒ चाव॑ानं च।
सयं चानृतं च स॑यम॒भवत्। यद॑दं क॒ । तत् सयम॑या
च॒ते। तदयेष ाे॑काे भ॒वित॥६॥

अिस्त ब
अस॒ा इ॒ दम॑ अासीत्। तताे॒ वै सद॑जायत। तदाानꣴ
वय॑मकु॒त। तात् सकृतमुय॑त इ॒ ित। यै॑ तत् सक
॒ ृ तम्।
र॑ साे वै॒ सः। रसꣴ ेवायं लवान॑द भ॒वित। काे ेवाया᳚त्
कः ा॒यात्। यदेष अाकाश अान॑दाे न॒ यात्। एष
ेवान॑दया॒ित।

य॒दा े॑वैष॒ एतयेऽनायेऽिनेऽिनलयनेऽभयं ित॑ां


व॒दते। अथ साेऽभयं ग॑ताे भ॒वित। य॒दा े॑वैष॒
एतदरमत॑रं कु॒ते। अथ तय भ॑यं भ॒वित। तवेव भयं
वदुषाेऽम॑वान॒य। तदयेष ाे॑काे भ॒वित॥७॥

भयहेतुः
भी॒षाऽा॒ात॑ पवते। भी॒षाेद॑ेित॒ सूय॑। भीषाऽाद॑े॒।
मृयुधावित प॑म इ॒ ित।

ब्र�ानमीमांसा
सैषानदय मीमा॑ꣳसा भ॒वित। युवा यात् साधु
यु॑वाऽया॒यकः। अाशाे ढाे॑ बल॒ ः। तयेयं पृथवी सवा
वय॑ पूणा॒ यात्। स एकाे मानुष॑ अान॒दः।

तैरयाेपिनषत् 510 ानदव


ते ये शतं मानुषा॑ अान॒दाः। स एकाे मनुयगधवाणा॑मान॒दः।
ाेियय चाकाम॑हत॒य। ते ये शतं मनुयगधवाणा॑मान॒दाः।
स एकाे देवगधवाणा॑मान॒दः। ाेियय चाकाम॑हत॒य। ते ये
शतं देवगधवाणा॑मान॒दाः। स एकः पतृणां
चरलाेकलाेकाना॑मान॒दः। ाेियय चाकाम॑हत॒य। ते ये शतं
पतृणां चरलाेकलाेकाना॑मान॒दाः। स एक अाजानजानां
देवाना॑मान॒दः। ाेियय चाकाम॑हत॒य। ते ये शतमाजानजानां
देवाना॑मान॒दाः। स एकः कमदेवानां देवाना॑मान॒दः। ये कमणा
देवान॑पय॒त। ाेियय चाकाम॑हत॒य। ते ये शतं कमदेवानां
देवाना॑मान॒दाः। स एकाे देवाना॑मान॒दः। ाेियय
चाकाम॑हत॒य। ते ये शतं देवाना॑मान॒दाः। स एक
इ॑यान॒दः। ाेियय चाकाम॑हत॒य। ते ये
शतम॑यान॒दाः। स एकाे बृहपते॑रान॒दः। ाेियय
चाकाम॑हत॒य। ते ये शतं बृहपते॑रान॒दाः। स एकः
जापते॑रान॒दः। ाेियय चाकाम॑हत॒य। ते ये शतं
जापते॑रान॒दाः। स एकाे ण॑ अान॒दः। ाेियय
चाकाम॑हत॒य॥

स या॑यं पु
॒ षे। यासा॑वाद॒ये। स एक॑। स य॑ एवं॒ वत्।
अााे॑कात् े॒य। एतममयमाानमुपस
॑ ंा॒मित। एतं
ाणमयमाानमुप॑संा॒मित। एतं मनाेमयमाानमुपस
॑ 
ं ा॒मित।
एतं वानमयमाानमुप॑स
ं ा॒मित। एतमानदमयमाानमुप॑
संा॒मित। तदयेष ाे॑काे भ॒वित॥८॥

तैरयाेपिनषत् 511 ानदव


यताे॒ वाचाे॒ िनव॑तते। अा᳚य॒ मन॑सा स॒ह। अानदं ॑णाे
व॒ान्। न बभेित कुत॑ने॒ित। एतꣳ ह वाव॑ न त॒पित। कमहꣳ
साधु॑ नाक॒ रवम्। कमहं पापमकर॑ वम॒ित। स य एवं वानेते
॒ ुते। उ॒भे े॑वैष॒ एते अाा॑नꣴ पृण
अाा॑नꣴ पृण ॒ ुते। य ए॒वं
वेद॑। इयु॑प॒िनष॑त्॥९॥

स॒ह ना॑ववत। स॒ह नाै॑ भुनु। स॒ह वी॒य॑ करवावहै।


ते॒ज॒वना॒वधी॑तमत ॒ मा व॑षा॒वहै᳚। ॐ शात॒ शात॒
शात॑॥

भग
ृ ुवल्ल
तै॰अा॰ ९

स॒ह ना॑ववत। स॒ह नाै॑ भुनु। स॒ह वी॒य॑ करवावहै।


ते॒ज॒वना॒वधी॑तमत ॒ मा व॑षा॒वहै᳚। ॐ शात॒ शात॒
शात॑॥

भग
ृ ो�पसि�ः
भृगव
ु ॒ ै वा॑॒णः। व॑ णं॒ पत॑रम
॒ ुपस
॑ सार। अधी॑ह भगवाे॒ ेित॑।

िपतुवर्�णस्यो�र
ता॑ ए॒तत् ाे॑वाच। अं॑ ा॒णं च॒ ाें॒ मनाे॒ वाच॒मित॑। तꣳ
हाे॑वाच। यताे॒ वा इ॒ मािन॒ भूता॑िन॒ जाय॑ते। येन॒ जाता॑िन॒
जीव॑त। यत् य॑य॒भसंव॑शत। तज॑ासव। तेित॑।
स तपाे॑ऽतयत। स तप॑त॒वा॥१॥

तैरयाेपिनषत् 512 भृगुव


भग
ृ ोब्रर्�प्रितप
अं॒ ेित॒ य॑जानात्। अ॒ाे॑व खव॒मािन॒ भूता॑िन॒ जाय॑ते।
अे॑न॒ जाता॑िन॒ जीव॑त। अं॒ य॑य॒भ संव॑श॒तीित॑।

त॒ाय॑। पुन॑ रेव


॒ व॑ णं॒ पत॑रम
॒ ुपस
॑ सार। अधी॑ह भगवाे॒ ेित॑।
तꣳ हाे॑वाच। तप॑सा॒ ॒ वज॑ासव। तपाे॒ ेित॑। स
तपाे॑ऽतयत। स तप॑त॒वा॥२॥

ा॒णाे ॒ेित॒ य॑जानात्। ा॒णाे॑व खव॒मािन॒ भूता॑िन॒ जाय॑ते।


ा॒णेन॒ जाता॑िन॒ जीव॑त। ा॒णं य॑य॒भ संव॑श॒तीित॑।

त॒ाय॑। पुन॑ रेव


॒ व॑ णं॒ पत॑रम
॒ ुपस
॑ सार। अधी॑ह भगवाे॒ ेित॑।
तꣳ हाे॑वाच। तप॑सा॒ ॒ वज॑ासव। तपाे॒ ेित॑। स
तपाे॑ऽतयत। स तप॑त॒वा॥३॥

मनाे॒ ेित॒ य॑जानात्। मन॑साे॒ े॑व खव॒मािन॒ भूता॑िन॒


जाय॑ते। मन॑सा॒ जाता॑िन॒ जीव॑त। मन॒ य॑य॒भ
संव॑श॒तीित॑।

त॒ाय॑। पुन॑ रेव


॒ व॑ णं॒ पत॑रम
॒ ुपस
॑ सार। अधी॑ह भगवाे॒ ेित॑।
तꣳ हाे॑वाच। तप॑सा॒ ॒ वज॑ासव। तपाे॒ ेित॑। स
तपाे॑ऽतयत। स तप॑त॒वा॥४॥

व॒ानं॒ ेित॒ य॑जानात्। व॒ाना॒॑व


े खव॒मािन॒ भूता॑िन॒
जाय॑ते। व॒ाने॑न॒ जाता॑िन॒ जीव॑त। व॒ानं॒ य॑य॒भ
संव॑श॒तीित॑।

तैरयाेपिनषत् 513 भृगुव


त॒ाय॑। पुन॑ रेव
॒ व॑ णं॒ पत॑रम
॒ ुपस
॑ सार। अधी॑ह भगवाे॒ ेित॑।
तꣳ हाे॑वाच। तप॑सा॒ ॒ वज॑ासव। तपाे॒ ेित॑। स
तपाे॑ऽतयत। स तप॑त॒वा॥५॥

अा॒न॒दाे ॒ेित॒ य॑जानात्। अा॒नदा॒॑व


े खव॒मािन॒ भूता॑िन॒
जाय॑ते। अा॒न॒देन॒ जाता॑िन॒ जीव॑त। अा॒न॒दं य॑य॒भ
संव॑श॒तीित॑।

॒ े याे॑मन
सैषा भा᳚ग॒वी वा॑॒णी व॒ा। प॒रम ॒ ् ित॑ता। स य ए॒वं
वेद॒ ित॑ितित। अ॑वाना॒दाे भ॑वित। म॒हान् भ॑वित ॒जया॑
प॒शभ॑वच॒सेन॑। म॒हान् क॒या॥६॥

अन्निनन्दािनषे
अं॒ न िन॑ात्। तद् ॒तम्। ा॒णाे वा अ᳚म्। शर॑रमा॒दम्।
ा॒णे शर॑रं ॒ ित॑तम्। शर॑ रे ा॒णः ित॑तः।

तदे॒तद॒मे॒ ित॑तम्। स य ए॒तद॒मे॒ ित॑तं॒ वेद॒


ित॑ितित। अ॑वाना॒दाे भ॑वित। म॒हान् भ॑वित ॒जया॑
प॒शभ॑वच॒सेन॑। म॒हान् क॒या॥७॥

अं॒ न पर॑ चीत। तद् ॒तम्। अापाे॒ वा अ᳚म्। याेित॑रा॒दम्।


अ॒स याेित॒ ित॑तम्। याेित॒याप॒ ित॑ताः।

तदे॒तद॒मे॒ ित॑तम्। स य ए॒तद॒मे॒ ित॑तं॒ वेद॒


ित॑ितित। अ॑वाना॒दाे भ॑वित। म॒हान् भ॑वित ॒जया॑
प॒शभ॑वच॒सेन॑। म॒हान् क॒या॥८॥

तैरयाेपिनषत् 514 भृगुव


अं॑ ब॒ कु॑वीत। तद् ॒तम्। पृ॒ थ॒वी वा अ᳚म्॥
अा॒का॒शाे᳚ऽा॒दः। पृ॒ थ॒यामा॑का॒शः ित॑तः। अा॒का॒शे पृ॑थ॒वी
ित॑ता।

तदे॒तद॒मे॒ ित॑तम्। स य ए॒तद॒मे॒ ित॑तं॒ वेद॒


ित॑ितित। अ॑वाना॒दाे भ॑वित। म॒हान् भ॑वित ॒जया॑
प॒शभ॑वच॒सेन॑। म॒हान् क॒या॥९॥

न कन वसताै या॑ची॒त। तद् ॒तम्। ताया कया च


वधया ब॑ं ा॒यात्। अराया अम॑याच॒ते।

एतै मुखताे᳚ऽनꣳ रा॒म्। मुखताेऽा अ॑ꣳ रा॒ते। एतै


मताे᳚ऽनꣳ रा॒म्। मताेऽा अ॑ꣳ रा॒यते। एदा
अतताे᳚ऽꣳ रा॒म्। अतताेऽा अ॑ꣳ रा॒यते॥ य ए॑वं वे॒द।

ब्र�ोसनप्रकार
ेम इ॑ ित वा॒च। याेगेम इित ा॑णापा॒नयाेः। कमे॑ित
 ह॒तयाेः।
गितर॑ ित पा॒दयाेः। वमुर॑ ित पा॒याै। इित मानुषी᳚ समा॒ाः।

अथ दै॒वीः। तृिर॑ ित वृ


॒ ाै। बलम॑ित व॒ुित। यश इ॑ ित प॒शषु।
याेितरित न॑े॒षु। जाितरमृतमानद इ॑ युप॒थे।
सवम॑याका॒शे॥

तितेयु॑पासी॒त। िता॑वान् भ॒वित। तह इयु॑पासी॒त।


म॑हान् भ॒वित। तन इयु॑पासी॒त। मान॑वान् भ॒वित॥ तम
इयु॑पासी॒त। नयते᳚ऽै का॒माः। तद् ेयु॑पासी॒त। ॑वान्

तैरयाेपिनषत् 515 भृगुव


भ॒वित। तद् णः परमर इयु॑पासी॒त। पयेणं यते षत॑
सप॒ाः। पर ये᳚ऽया᳚ ातृ॒ याः॥

स या॑यं पु
॒ षे। यासा॑वाद॒ये। स एक॑॥

आत्म�स्य कृतकृत्
स य॑ एवं॒वत्। अााे॑काे॒य। एतममयमाानमुप॑सं॒य।
एतं ाणमयमाानमुप॑सं॒य। एतं मनाेमयमाानमुप॑सं॒य।
एतं वानमयमाानमुप॑स
ं ॒ य। एतमानदमयमाानमुप॑सं
॒ य। इमााेकान् कामाी कामय॑नुसं॒चरन्।
एतसामगा॑या॒ते।

हावु ॒ हावु ॒ हावु॑॥ अ॒हमम॒हमम॒हमम्। अ॒हमा॒दाे


हमा॒दाेहमा॒दः। अ॒हꣴ ाेक॒कृद॒हꣴ ाेक॒कृद॒हꣴ ाेक॒कृत्।
अहम थमजा ऋताय॒। पूव देवेयाे अमृतय नाभा॒य॒।
याे मा ददाित स इ देव माऽवा॒। अ॒हम॒म॑म॒दत॒मा॒।
अ॒हं वं॒ भुव॑न॒मय॑भ॒वाम्। सव॒न याेती᳚। य ए॒वं वेद॑।
इयु॑प॒िनष॑त्॥१०॥

तैरयाेपिनषत् 516 भृगुव


मन्त्रप१
िववाहे वरप्रेषणाद
॒स ॒ मता॑ ध॒यसा॒नय॑ स॒ण॑ व॒रेभ॑व॒राꣳ अ॒भ षु
॒ सी॑दत।
अ॒ाक॒ म॑ उ॒भयं॑ जुजाेषित॒ यसाै॒ ययाऽध॑साे॒ बुबाे॑धित।
अ॒न
ृ ॒ ॒रा ऋ॒ जव॑ सत ॒ पथा॒ येभ॒ सखा॑याे॒ यत॑ नाे वरे य
॒ म्।
35
॒ ा सं भगाे॑ नाे िननीया॒त् सं जा᳚प॒यꣳ सय
सम॑यम ॒ म॑मत
देवाः। अा॑तृीं व॒णाऽप॑ितीं बृहपते। इापु॑ीं ल॒ यं॑
ताम॒यै स॑वतः सव। अघाेर॑ चर॒ प॑ितयेध श॒वा प॒ितय॑
सम ॒ चा। जी॒व॒सूदे॒वका॑मा याे॒ना शं नाे॑ भव ॒पदे॒ शं
॒ ना᳚ सव
चत॑पदे। इ॒ दम॒हं या वय॑ पित॒य॑ल॒तां िनद॑शाम। जी॒वाꣳ
॑ दत॒ वम॑यते अव॒रे द॒घामनु ॒ स॑ितं दधयुन
॒ र॑। वा॒मं
प॒तृयाे॒ य इ॒ दꣳ स॑मेर॒ रे मय॒ पित॑याे॒ जन॑यः पर॒वजे᳚।
यु
॑ ू॒रमुद॑च॒वाप॒ अाऽयै ा᳚॒णाः प॑नꣳ हरत।
अवी॑री॒द॑च॒वाप॑। अ॒य॒णाे अ॒ं पर॑ यत ॒ं ती᳚ता॒
ाे॑ दे॒वरा᳚। खेऽनस॒ खे रथ॒ खे युग॑य शचीपते।

॒ ॑कर॒त् सूय॑वचसम्। शं ते॒ हर॑ य॒ꣳ शमु॑


अ॒पा॒लाम॑॒ िः पूय
स॒वाप॒ शं ते॑ मे॒धी भ॑वत ॒ शं युग
॒ य॒ तृ॑। शं त॒ अाप॑
श॒तप॑वा भव॒वथा॒ पया॑ त॒व॑ꣳ सꣳ सृ॑जव॥१॥

“सं॒ भगाे॑” इित वा


35

मः १ 601 ववाहे वरेषणादयः


िववाहे स्नानादय
हर॑ यवणा॒ शच॑यः पाव॒काः च॑मुह॒ वाऽव॒माप॑। श॒तं
प॒वा॒ वत॑ता॒ ा॑स ॒ ताभ॑ा दे॒वः स॑व॒ता पु॑नात। हर॑ यवणा॒
शच॑यः पाव॒का यास॑ जा॒तः क॒ यपाे॒ याव॒ः। या अ॒ं गभ॑
दध॒रे सव
॒ णा॒तात॒ अाप॒ शꣴ याे॒ना भ॑वत। यासा॒ꣳ राजा॒
॒ े अ॑व॒पय॒ना॑नाम्। या अ॒ं गभ॑
व॑ णाे॒ याित॒ मये॑ सयाऽनृत
दध॒रे सव
॒ णा॒तात॒ अाप॒ शꣴ याे॒ना भ॑वत। यासां दे॒वा द॒व
॒ ा िनव॑ाः। या अ॒ं गभ॑
कृ॒वत॑ भ॒ं या अ॒तर॑ े बध
दध॒रे सव
॒ णा॒तात॒ अाप॒ शꣴ याे॒ना भ॑वत। श॒वेन॑ वा॒
च॑षा पयवापः श॒वया॑ त॒वाेप॑पृशत ॒ वचं॑ ते। घृत
॒ ॒ुत॒
शच॑याे॒ याः पा॑व॒कातात॒ अाप॒ शꣴ याे॒ना भ॑वत। पर॑ वा
गवणाे॒ गर॑ इ॒ मा भ॑वत व॒त॑। वृ
॒ ायुम
॒ नु ॒ वृ॑याे॒ जुा॑ भवत ॒
जु॑यः। (अा॒शासा॒नेये॒षा।) {अा॒शासा॑ना साैमन॒सं ॒जाꣳ
साैभा᳚यं त॒नूम्। अ॒ेरनु॑ता भूवा
॒ सं न॑े सूकृ॒ताय॒ कम्॥}
॒ वे॒ताे न॑यत ॒ हत॒गृा॒ऽनाै᳚ वा॒ व॑हता॒ꣳ रथे॑न।
पूषा
गृह॒ ाग॑छ गृह॒ प॑ी॒ यथाऽसाे॑ व॒शनी॒ वं व॒दथ॒माव॑दास॥२॥

िववाहे आज्यभागान्ते अिभमन्त


॒ ीयाे॑ अ॒े॒
साेम॑ थ॒माे व॑वदे गध॒वाे व॑वद॒ उ॑रः। तृत
पित॑तर॒ य॑ते मनुय॒जाः। साेमाे॑ऽददद् गध॒वाय॑

॒ ाꣴा॑दाद॒म॒मथाे॑ इ॒ माम्।
गध॒वाेऽद॑दद॒ये᳚। र॒यं च॑ पु
गृ॒ णाम॑ ते सजा॒वाय॒ हतं॒ मया॒ पया॑ ज॒रद॑॒यथ
 ाऽस॑।

॒ ह॑पयाय
भगाे॑ अय॒मा स॑व॒ता पुर॑ध॒म॑ं वाऽदुगा  दे॒वाः। ते ह॒

मः १ 602 ववाहे ानादयः


॒ ाः। मूध॒ ॒वान् य॑ साै॒वः पूवाे॑
पूवे॒ जना॑साे॒ य॑ पूव॒वहाे॑ हत
दे॒वेय॒ अात॑पत्। सर॑ वित॒ ेदम॑व॒ सभ॑गे॒ वाज॑नीवित। तां वा॒
व॑य भूतय॑
॒ ॒गाया॑मय॒तः। य एित॑ ॒दश॒ सवा॒ दशाेऽनु ॒
पव॑मानः। हर॑ यहत एेरंम
॒ ः स वा॒ म॑नसं कृणाेत। एक॑म॒षे
वणु॒ वाऽवे॑त े ऊ॒जे ीण॑ ॒ताय॑ च॒वार॒ मायाे॑भवाय॒ प॑
प॒शय॒ षडृ ॒तय॑ स॒ स॒याे॒ हाेा᳚याे॒ वणु॒ वाऽवे॑त। सखा॑
स॒प॑दा भव॒ सखा॑याै स॒प॑दा बभूव स॒यं ते॑ गमेयꣳ स॒याे॒
मा याे॑षꣳ स॒याे॒ मा याे᳚ा॒ सम॑याव॒ संक॑पावहै॒ सं॑याै
राेच॒णू स॑मन॒यमा॑नाै। इष॒मूज॑म॒
 भ सं॒वसा॑नाै॒ सं नाै॒ मना॑ꣳस॒
सं ॒ता समु॑ च॒ायाक॑रम्। 36
सा वम॒यमूहममू
॒ हम॑
॒ ॒ सा वं
ाैरह॒ ं पृ॑थ॒वी वꣳ रे॑ ताे॒ऽहꣳ रे॑ ताे॒भृवं मनाे॒ऽहम॑॒ वाक् वꣳ
सामा॒हम॒यृ॑॒ꣳ सा मामनु॑ता भव पुꣳ॒ से पु
॒ ाय॒ वे॑वै ॒यै
पु
॒ ाय॒
37
वे॑व॒ एह॑ सूनृते॥३॥

िववाहे प्रधानाह�ितमन्
॒ ये॑
साेमा॑य जिन॒वदे॒ वाहा॑ गध॒वाय॑ जिन॒वदे॒ वाहाऽ
जिन॒वदे॒ वाहा᳚। क॒ य॒ला प॒तृयाे॑ य॒ती प॑ितलाे॒कमव॑
द॒ाम॑दाथ॒ वाहा᳚। ेताे मु
॒ ाित॒ नामुत॑ सब॒ाम॒मुत॑ करत्।
यथे॒यम॑ मीः सप
ु ॒ ा सभ
॒ गाऽस॑ित। इ॒ मां वम॑ मीः
सप
ु ॒ ाꣳ सभ
॒ गां कु ॒ ाना धे॑ह॒ पित॑मक
। दशा᳚यां पु े ाद॒शं
38
37

36
“वम॒यमूहम॑
॒ महम॑
ू ॒ ॒” इित वा
37
“वे॑वा॒ एह॑” इित वा
38
“कृणु” इित वा
मः १ 603 ववाहे धानाितमाः
कृ॑ध। अ॒रै॑ त थ॒माे दे॒वता॑ना॒ꣳ साे᳚ऽयै ॒जां मु॑त
मृयुपा॒शात्। तद॒यꣳ राजा॒ व॒णाेऽनु॑मयतां॒ यथे॒यꣴ ी पाै॑म॒घं
न राेऽदा᳚त्। इ॒ माम॒ा॑यतां॒ गाह॑पयः ॒जाम॑यै नयत
द॒घमायु॑ । अशू᳚याेपथा॒ जीव॑तामत मा॒ता पाै॑मान॒दम॒भ
बु॑ताम॒यम्। मा ते॑ गृह॒ े िन॒श घाेष॒ उथा॑द॒य॒ व॑द॒य॑
संव॑शत। मा वं व॑के॒युर ॒ अावध॑ा जी॒वप॑ी पितलाे॒के
वरा॑ज॒ पय॑ती ॒जाꣳ स॑मन॒यमा॑नाम्। ाैते॑ पृ
॒ ꣳ र॑ त
वा॒यु॒ अ॒नाै॑ च॒ तनं॒ धय॑तꣳ सव॒ताऽभर॑ त। अावास॑सः
पर॒धाना॒द् बृह॒पित॒वे॑ दे॒वा अ॒भ र॑ त प॒ात्। अ॒॒ज॒तां
पाै᳚मृ॒ युं पा॒ान॑मत
ु ॒ वा॒ऽघम्। शी॒णः ज॑मवाे॒ुय॑ ॒ष॒
ित॑मुाम॒ पाश᳚म्। (इ॒ मं मे॑ वण॒ तवा॑ याम॒ वं नाे॑ अे॒ स
वं नाे॑ अे।) {इ॒मं मे॑ वण ुधी॒ हव॑म॒ा च॑ मृडय।
वाम॑व॒युराच॑के॥ तवा॑ याम॒ ॑णा॒ वद॑मान॒तदा शा᳚ते॒
यज॑मानाे ह॒वभ॑। अहे॑डमानाे वणे॒ह बाे॒यु॑शꣳ स॒ मा न॒
अायु॒ माे॑षीः॥ वं नाे॑ अे॒ व॑ णय व॒ादे॒वय॒
हेडाेऽव॑यासषीाः। यज॑ाे॒ वि॑तम॒ शाेश॑चानाे॒ वा॒ ेषा॑ꣳस॒
मु॑मु य॒त्॥ स वं नाे॑ अेऽव॒माे भ॑वाे॒ती नेद॑ाे अ॒या
उ॒षसाे॒ यु॑ाै। अव॑यव नाे॒ व॑ ण॒ꣳ ररा॑णाे वी॒ह मृ॑ड॒कꣳ सह॒ वाे॑
न एध॥} वम॑े अ॒याऽय॒या सन॑सा ह॒तः। अ॒या सन्
ह॒यमू॑हषे॒ऽया नाे॑ धेह भेष॒जम्॥४॥

मः १ 604 ववाहे धानाितमाः


िववाहे अश्मास्थापनाद
अा ित॑े॒मममा॑न॒ममे॑व॒ वꣴ थ॒रा भ॑व। अ॒भ ित॑ पृतय॒तः
सह॑व पृतनाय॒तः। इ॒ यं ना॒युप॑ ूते॒ कपा᳚यावपत॒का।
द॒घा॒युर॑त मे॒ पित॒जीवा॑त श॒रद॑ श॒तम्। तय॒मे॒ पय॑वहन् सूया

व॑हत
॒ ना॑ स॒ह। पुन॒ पित॑याे जा॒यां दा अ॑े ॒जया॑ स॒ह। पुन॒
पी॑म॒र॑ दा॒दायु॑षा स॒ह वच॑सा। द॒घा॒युर॑या॒ यः पित॒ स ए॑त
श॒रद॑ श॒तम्। वा॑ उ॒त वया॑ व॒यं धारा॑ उद॒या॑ इव।
अित॑गाहेमह॒ ष॑। अा ित॑े॒मममा॑नम्। अ॒य॒मणं॒ नु दे॒वं क॒ या॑
अ॒म॑यत। स इ॒ मां दे॒वाे अ॑व॒रः ेताे मु
॒ ाित॒ नामुत॑
सब॒ाम॒मुत॑करत्। तय॒मे॒ पय॑वह॒पुन॒ पी॑म॒र॑ दा॒ा॑ उ॒त
वया॑ व॒यमा ित॑े॒मममा॑नम्। वम॑यम
॒ ा भ॑वस॒ यक॒ नीनां॒ नाम॑
व॒धाव॒व॑य ब॒भष। अ॒त॑ वृ
॒ ꣳ सध॑तं॒ न गाेभ॒यप॑ती॒
सम॑नसा कृ॒णाेष॑। तय॒मे॒ पय॑वह॒पुन॒ पी॑म॒र॑ दा॒ा॑ उ॒त
वया॑ व॒यम्।  वा॑ मुाम॒ व॑ णय॒ पाशा॒ेन॒ वाऽब॑ात्

॒ े त॑। धा॒त॒ याेनाै॑ सकृ॒तय॑ लाे॒के याे॒नं ते॑ स॒ह


सव॒ता सक
पया॑ कराेम। इ॒ मं वया॑म॒ व॑ णय॒ पाशं॒ यमब॑ीत सव॒ता

॒ ेव॑। धा॒त॒ याेनाै॑ सकृ॒तय॑ लाे॒केऽर॑ ां वा स॒ह पया॑


सश
कृणाेम। अ॒याा॒ेऽय॑नभश॒ती॑ 39
स॒यमवम॒या अ॑स।
अय॑सा॒ मन॑सा 40
॒ ाे॑ऽयसा॑ ह॒यमू॑हषे॒ऽया नाे॑ धेह
धृत
भेष॒जम्॥५॥

39
“स॒यम॑वम॒या” इित वा
40
“धृत
॒ ाेऽयसा॑” इित वा
मः १ 605 ववाहे अमाथापनादयः
िववाहे प्रयाणकाले रथस्यो�म
स॒येनाे॑भता॒ भूम॒ सूये॒णाे॑भता॒ ाैः। ऋ॒ तेना॑द॒यात॑त

॒ त॑ ॒ं याेग॑य


द॒व साेमाे॒ अध॑ ॒तः। (यु े ाेगे।) {यु
॒ त॑
॒म॑॒षं चर॑ तं॒ पर॑ त॒थुष॑ । राेच॑ते राेच॒ना द॒व॥ याेगे॑याेगे
त॒वत॑रं ॒ वाजे॑वाजे हवामहे। सखा॑य॒ इ॑मतये
ू ॒ ᳚॥} स॒ क॒ ꣳशक
॒ ꣳ
॒ ृत॑ꣳ सच॒म्। अाराे॑ह
श॑॒लं व॒॑प॒ꣳ हर॑ यवणꣳ सव
वव॒मृत॑य लाे॒कꣴ याे॒नं पये॑ वह॒तं कृ॑णुव। उदु॑॒रमा॒राेह॑ती

॒ नं॒ पयुर॒ ाराे॑ह ॒जया॑ च व॒राड् भ॑व।


य॒यती॑ पृतय॒तः। मूधा
सं॒राी॒ श॑ रे भव सं॒राी᳚ ुव
॒ ां भ॑व । नना᳚दर संर॒ ाी॑ भव
41

सं॒राी॒ अध॑ दे॒वृषु॑। ष


॒ ाणा॒ꣳ श॑राणां ॒जाया᳚॒ धन॑य च।
पती॑नां च देवॄण
॒ ां च॑ सजा॒तानां व॒राड् भ॑व। नी॒ल॒लाे॒हत
॒ े भ॑वतः
कृ॒या स॒य॑यते। एध॑तेऽया ा॒तय॒ पित॑ब॒धेषु॑ बयते। ये
व॒व॒ं व॑ह॒तं या॒ यत॒ जना॒ꣳ अनु॑। पुन॒तान् य॒या॑ दे॒वा
नय॑त ॒ यत॒ अाग॑ताः। मा व॑दपरप॒थनाे॒ य अा॒सीद॑त॒
दप॑ती। सग
॒ ेभ॑दग
ु ॒ मती॑ता॒मप॑ा॒वरा॑तयः। सग
॒ ं
पथा॑न॒मा॑ ॒मर॑ ꣴ वत॒वाह॑नम्। य॑वी॒राे न रय॑य॒येषां
व॒दते॒ वस॥
॑ ६॥

िववाहे तीथार ्िदव्यितक्रमजप


ता म॑दसा॒ना मनु॑षाे दुराे॒ण अाध॒ꣳ र॒यं द॒शवी॑रं वच॒यवे᳚। कृ॒तं
ती॒थꣳ स॑पा॒णꣳ श॑भपती था॒णुं प॑थे॒ामप॑ दुम॒ितꣳ ह॑तम्। अ॒यं

41
“ां॒ भ॑व” इित वा
मः १ 606 ववाहे याणकाले रथयाेनी
नाे॑ म॒ाः पा॒रꣴ व॒त ने॑ष
॒ न॒पित॑। सीरा॑ नः सत
॒ रा॑ भव
दघायु ॒ वाय॒ वच॑से। अ॒य॒ पा॒रे िन॑ऋ॒तय॑ जी॒वा याेित॑रशीमह।
म॒ा इ॑ ः व॒तये᳚। य॒ ते च॑दभ॒ ष॑ पुर॒ ा ज॒तृय॑ अा॒तृद॑।
संधा॑ता स॒धं म॒घवा॑ पुराे॒वसि॒ नक॑ता॒ व॑तं॒ पुन॑। (इडा॑म
42

इ॒ मं मे॑ वण॒ तवा॑ याम॒ वं नाे॑ अे॒ स वं नाे॑ अे॒ वम॑े
अ॒याऽस॑।) {इडा॑मे पु॒दꣳस॑ꣳ स॒िनं गाेः श॑॒मꣳ हव॑मनाय
साध। या॑ सूनु॒ तन॑याे व॒जावाऽे॒ सा ते॑ सम॒ितभू व॒े॥
इ॒ मं मे॑ वण ुधी॒ हव॑म॒ा च॑ मृडय। वाम॑व॒युराच॑के॥ तवा॑
याम॒ ॑णा॒ वद॑मान॒तदा शा᳚ते॒ यज॑मानाे ह॒वभ॑।
अहे॑डमानाे वणे॒ह बाे॒ यु॑शꣳ स॒ मा न॒ अायु॒ माे॑षीः॥ वं नाे॑
अे॒ व॑ णय व॒ादे॒वय॒ हेडाेऽव॑यासषीाः। यज॑ाे॒ वि॑तम॒
शाेश॑चानाे॒ वा॒ ेषा॑ꣳस॒ मु॑मु य॒त्॥ स वं नाे॑ अेऽव॒माे
भ॑वाे॒ती नेद॑ाे अ॒या उ॒षसाे॒ यु॑ाै। अव॑यव नाे॒ व॑ ण॒ꣳ ररा॑णाे
वी॒ह मृ॑ड॒कꣳ सह॒ वाे॑ न एध॥ वम॑े अ॒याऽय॒या सन॑सा
ह॒तः। अ॒या सन् ह॒यमू॑हषे॒ऽया नाे॑ धेह भेष॒जम्॥} ये ग॑ध॒वा
अ॑स॒रस॑ दे॒वीरे ष ॒ ेषु॑ वानप॒येवास॑ते। श॒वाते अ॒यै व॒वै॑
॒ ु वृ
भवत ॒ मा ह॑ꣳसषुवह॒तममा॑
ू॒ नाम्। या अाेष॑धयाे॒ या न॒ाे॑ यािन॒
धवा॑िन॒ ये वना᳚। ते वा॑ वधु ॒जाव॑तीं॒  वे मु॑॒वꣳह॑सः।
संका॑शयाम वह॒तं ॑णा गृह॒ ैरघाे॑ रेण॒ च॑षा॒ मै॑ण
े । प॒याण॑ं
व॒॑पं॒ यद॒याꣳ याे॒नं पित॑यः सव॒ता कृ॑णाेत ॒ तत्। अा
वा॑मगसम॒ितवा॑जनीवसू ॒ य॑ना 43 ॒स कामा॑ꣳ अयꣳसत।

42
“व॑तं॒ पुन॑” इित वा
43
“वसूय॑
॒ ना” इित वा
मः १ 607 ववाहे तीथादयितमजपादयः
ु ॒ ा श॑भपती ॒या अ॑य॒णाे दुया॑ꣳ अशीमह।
अभू॑तं गाे॒पा म॑थन
अ॒यं नाे॑ दे॒वः स॑व॒ता बृह॒पित॑रा॒ी म॒ाव॑ णा व॒तये᳚।
वा॒ वणु॑ ॒जया॑ सꣳररा॒णः काम॒ अाया॑तं॒ कामा॑य वा॒ व
मु॑त॥७॥

िववाहे चमार ्स्तरणाद


शम॒ वमे॒दमाह॑रा॒यै नाया॑ उप॒तरे ᳚। सनी॑वाल॒ जा॑यताम॒यं
भग॑य सम॒ता अ॑सत्। गृह॒ ान् भ॒ान् सम
॒ न॑स॒ प॒ेऽवी॑री
वी॒रव॑तः सव
॒ ीरा॑न्। इरां॒ वह॑ताे घृत
॒ मु
॒ मा॑णा॒तेव॒हꣳ सम
॒ ना॒ सं
व॑शाम। अाग॑गाे॒ं मह॑षी॒ गाेभ॒रै॒रायु॑पी ॒जया᳚
व॒वत्। ब॒ं ॒जां ज॒नय॑ती सरेम
॒ म॒ꣳ श॒तह॑माः सपयात्।
अ॒यम॒गृह ॒ सपु॑॒वध॑नः। यथा॒ भग॑या॒यां दद॑॒यं
 ॒ प॑ितः ससꣳ
पु॒मथाे᳚ ॒जाम्। ॒जया॑ अायां जापत॒ इा᳚ी॒ शम॑
यछतम्। यथैनय
॑ ाे॒न ॑मी॒याता॑ उ॒भयाे॒जीव॑ताेः ॒जाः। तेन॑ भूते॒ न॑
ह॒वषा॒ऽयमाया॑यतां॒ पुन॑। जा॒यां याम॑ा॒ अावा᳚ ॒ ताꣳ
रसे॑ना॒भव॑धताम्। अ॒भव॑धतां॒ पय॑सा॒ऽभ रा॒ेण॑ वधताम्। र॒या
स॒ह॑पाेषसे॒माै ता॒मन॑पेताै। इ॒ हैव तं॒ मा वयाे᳚ं॒
44

व॒मायु॒ य॑तम्। म॒ा इ॑ ः व॒तये᳚। व


॒ ैध पाे᳚या॒ मय॒ मं॑
वाऽदा॒द् बृह॒पित॑। मया॒ पया᳚ ॒जाव॑ती॒ सं जी॑व श॒रद॑
श॒तम्। वा॑ जा॒याम॑जनय॒वा᳚ऽयै॒ वां पित᳚म्। वा॑
॑ ष द॒घमायु॑ कृणाेत वाम्। (इ॒ मं मे॑ वण॒ तवा॑
स॒ह॒मायूꣳ
याम॒ वं नाे॑ अे॒ स वं नाे॑ अे॒ वम॑े अ॒याऽस॑)॥८॥

44
“वयाें” इित वा
मः १ 608 ववाहे चमातरणादयः
िववाहे चम�पवेशनादयः
इ॒ ह गाव॒ जा॑यवम॒हाा॑ इ॒ ह पू॑षाः। इ॒ हाे स॒ह॑दणाे
रा॒यपाेषाे॒ िनषी॑दत। साेमे॑नाद॒या ब॒लन॒ः साेमे॑न पृथ॒वी ॒ ढा।
अथाे॒ न॑ाणामे॒षामुप
॒ थे॒ साेम॒ अाध॑तः। वः थ॒ ेयं
॒जया॒ भुव॑ने शाेचे। इ॒ ह ॒यं ॒जया॑ ते॒ समृ॑यताम॒गृह॒ े
गाह॑पयाय जागृह। ए॒ना पया॑ त॒व॑ꣳ सꣳ सृ॑ज॒वाथा॒ जीी॑
व॒दथ॒माव॑दास। सम
॒ ॒॒लर॒यं व॒धूर॒माꣳ स॑मेत॒ पय॑त।
साैभा᳚यम॒यै द॒वायाथातं॒ वपरे॑ तन। व  ॒ याे॑िनव
॒ ॑ितव  ॒ म॑स
व
॒ त॑ थ॒तम्। वं न॑ाणां मे॒यस॒ स मा॑ पाह पृतय॒तः।
स॒॒ ऋ॒ षय॑ थ॒मां कृ॑कानामध॒तीं। युव
॒ ता॒ꣳ ह िन॒युः
षृ॑का मुययाे॒गं वह॑ती॒यम॒ाक॑मेधव॒मी।
सद॑स॒पित॒म॑तु ं ॒यम॑य॒ काय᳚म्। सिनं॑ मे॒धाम॑यासषम्।
उ᳚यव जातवेदाेऽप॒ऋ॑ ितं॒ मम॑। प॒शूꣳ॒ म॒माव॑ह॒ जीव॑नं
च॒ दशाे॑ दश 45। मानाे॑ हꣳसीातवेदाे॒ गामं॒ पु॑षं॒ जग॑त्।
अब॑॒द॒ अाग॑ह ॒या मा॒ पर॑ पातय॥९॥

िववाहे दण्डोत्थापनमन्त्
े ामहे वा। अ॒याम॑छ फ॒ य॑ꣳ सं
उ॒द॒वाताे॑ वावसाे॒ नम॑सड
जा॒यां पया॑ सृज। उ॒द॒वात॒ 46
पित॑वित॒ े॑षा व॒ाव॑सं ॒ नम॑सा
॒ दं॒ य॑ा॒ꣳ स ते॑ भा॒गाे ज॒नुषा॒
गी॒भर᳚े। अ॒याम॑छ पतृष

“दशाे॑ दश” इित वा


45

“पित॑वती॒ े॑षा” इित वा


46

मः १ 609 ववाहे चमाेपवेशनादयः


तय॑ व। अे᳚ ाये॒ वं दे॒वानां॒ ाय॑रस
ा॒णवा॑ ना॒थका॑म॒ प॑े॒ याऽयां प॑ित॒ी त॒नूः ॑जा॒ी
प॑श
 ॒ ी ल॑ ॒ी जा॑र
॒ ीम॑यै॒तां कृ॑णाेम॒ वाहा᳚। वायाे᳚ ाय॒
अाद॑य ाये॒ जा॑पते ाये॒ वं दे॒वानां॒ ाय॑रस
ा॒णवा॑ ना॒थका॑म॒ प॑े॒ याऽयां प॑ित॒ी त॒नूः ॑जा॒ी
प॑श
 ॒ ी ल॑ ॒ी जा॑र
॒ ीम॑यै॒ तां कृ॑णाेम॒ वाहा᳚।
॒स॒वाे॑पया॒म॒ काट॑ ाण॒व॑ धण॒स॒ व॑णं च॒ भग॑ा॒तर॑ ं
च॒ सधु॑ समु॒ ॒ सर॑ वाꣳ व॒य॑चा॒ ते यं ॒ाे य॑
नाे॒ े॒ तमे॑षां॒ जे॑ द॒ वाहा᳚। मधु॑॒ माध॑व श
॒ ॒
शच॑॒ नभ॑ नभ॒य॑े॒षाे॒ज॒ सह॑ सह॒ य॑॒ तप॑ तप॒य॑॒
ते यं ॒ाे य॑ नाे॒ े॒ तमे॑षां॒ जे॑ द॒ वाहा᳚। च॒ं च॒
च॒ाकू॑तं॒ चाकू॑ित॒ाधी॑तं॒ चाधी॑ित॒ वा॑तं च व॒ानं॑ च॒ नाम॑
च॒ त॑॒ दश॑ पूण
॒ मा॑स॒ ते यं ॒ाे य॑ नाे॒ े॒ तमे॑षां॒
जे॑ द॒ वाहा᳚। भूः वाहा॒ भुव॒ः वाहा॒ सव॒ वाहाेꣴ
वाहा᳚॥१०॥

िववाहे वधवरयोरन्योन्यसमी�णाद
अप॑यं वा॒ मन॑सा॒ चेक॑तानं॒ तप॑साे जा॒तं तप॑साे॒ वभू॑तम्। इ॒ ह
॒जाम॒ह र॒यꣳ ररा॑ण॒ जा॑यव ॒जया॑ पुकाम। अप॑यं वा॒
मन॑सा॒ दया॑ना॒ꣴ वायां 47
त॒नूꣳ ऋ॒ वये॒ नाथ॑मानाम्। उप॒

॒ ा यु॑व॒ितबभू॑या॒ जा॑यव ॒जया॑ पुकामे। सम॑त ॒ वे॑


मामु
दे॒वाः समापाे॒ द॑यािन नाै। सं मा॑त॒रा॒ सं धा॒ता समु ॒ देी॑

47
“त॒नू ऋ॒ वये॒”, “त॒नूमृ॒ वये॒” इित वा
मः १ 610 ववाहे वधवरयाेरयाेयसमीणादयः
ददेु नाै। जा॑पते त॒वं॑ मे जुषव॒ व॑दे॒वाेभ॑ स॒हसा॒म इ॑ ।
वै᳚दे॒वै रा॒ितभ॑ सꣳररा॒णः पुꣳ॒ सां ब॑नां
॒ मा॒तर॑  याम। अा
न॑ ॒जां ज॑नयत ॒जाप॑ितराजर॒साय॒ सम॑नय॒मा। अदु॑मलः
पितलाे॒कमाव॑श॒ 48
शं नाे॑ भव ॒पदे॒ शं चत॑पदे। तां
पू॑षछ॒वत॑मा॒मेर॑यव॒ ययां॒ बीजं॑ मनु॒ या॑ वप॑त। या न॑ ऊ॒
उ॑ श॒ती व॒या॑तै॒ 49
ु ॒ त॑ ॒हरे॑ म॒ शेफ᳚म्॥११॥
यया॑मश

गभार ्धाने समावेशनजप


अाराे॑हाे॒मुप॑बहव बा॒ं पर॑ वजव जा॒याꣳ स॑मन॒यमा॑नः।
तयां पुयतं मथुन ॑ ी ब॒ं ॒जां ज॒नय॑ताै॒ सरे॑ तसा।
॒ ाै सयाेन
अा॒याऽर॑ या॒ याम॑थ॒पु॑षं॒ पु॑षेण श॒ः। तदे॒ताै म॑थन
ु ॒ ाै
सयाे॑नी ॒जया॒ऽमृते॑ने॒ह ग॑छतम्। अ॒हं गभ॒मद॑धा॒माेष॑धीव॒हं
वे॑षु ॒ भुव॑नेव॒तः। अ॒हं ॒जा अ॑जनयं पतृण
॒ ाम॒हं जिन॑याे
॒ ान्। पुि॒ णे॒मा कु॑मा॒रणा॒ व॒मायु॒ य॑तम्। उ॒भा
अव॒रषु॑ पु
50

हर॑ यपेशसा वी॒ितहाे᳚ा कृ॒त॑सू। द॒श॒यं वा॒ऽमृता॑य॒ कꣳ


शमूधाे॑ राेम॒शꣳ ह॑थाे दे॒वेषु॑ कृ॒णुताे॒ दुव॑ ॥१२॥

गभार ्धानेऋतुसमावेशः
॒ ाेिनं॑ कपयत ॒ वा॑ ॒ पाण॑ पꣳशत। अास॑त
वणुय
॒जाप॑ितधा॒ता गभ॑ दधात ते। गभ॑ धेह सनीवाल॒ गभ॑ धेह

48
“शं न॑ एध ॒पदे॒” इित वा
49
“यया॑मश
ु ॒ त॒ ह॑ रेम॒ शेफम्” इित वा
50
“अप॒रषु॑” इित वा
मः १ 611 गभाधाने समावेशनजपः
सरवित। गभ॑ ते अ॒नाै॑ दे॒वावाध॑ां॒ पुक॑रजा। ह॒र॒ ययी॑
अ॒रणी॒ यं िन॒मथ॑ताे अ॒ना᳚। तं ते॒ गभ॑ꣳ हवामहे दश॒मे मा॒स
सूत॑वे। यथे॒यं पृ॑थ॒वी म॒ही ित॑ती॒ गभ॑माद॒धे। ए॒वं वं
51

गभ॒माध॑व दश॒मे मा॒स सूत॑वे। यथा॑ पृथ॒य॑गभा॒ ाैयथेे॑ण


ग॒भणी᳚। वा॒युयथा॑ द॒शां गभ॑ ए॒वं गभ॑ दधाम ते। वणाे॒
52

ेे॑न ॒ पेणा॒यां नाया गवी॒या᳚म्। पुमा॑ꣳसं॒ गभ॒माधे॑ह दश॒मे


मा॒स सूत॑वे। नेज॑मेष॒ परा॑पत॒ 53
सपु॑॒ पुन॒राप॑त। अ॒यै मे

॒ का॑मायै॒ गभमाधे॑ह॒ यः पुमा॑न्। यय॒ याेिनं॒ ित॒ रेताे॑ गृहाण॒


पु

॒ ाे धी॑यतां॒ गभाे॑ अ॒तः। तं मा॒ता द॑श॒मासाे॑ बभत ॒ स


पुमा᳚पु
जा॑यतां वी॒रत॑म॒ वाना᳚म्। अा ते॒ गभाे॒ याेिन॑मेत ॒ पुमा॒बाण॑
इवेषु ॒ धम्। अा वी॒राे जा॑यतां पुते॑ दश॒माय॑॥१३॥

क॒ राेम॑ ते ाजाप॒यमा गभाे॒ याेिन॑मेत ते। अनू॑नः पूणाे


॒ 
जा॑यता॒माे॒णाेऽप॑शाचधीतः। पुमाते पु
॒ ाे
54
ना॑र॒ तं
पुमा॒ननु॑जायताम्। तािन॑ भ॒ाण॒ बीजा᳚यृष॒भा ज॑नयत नाै। यािन॑
भ॒ाण॒ बीजा᳚यृष॒भा ज॑नय॒त न॑। तैवं पु
॒ ान् व॑दव॒ सा
॒सूध॑नु ॒ ा भ॑व। काम॒मृ॑यतां॒ म॒मप॑राजतमे॒व मे᳚। यं कामं॑
े क
का॒मये॑ देव॒ तं मे॑ वायाे॒ सम॑धय॥

51
“ए॒वं तं” इित वा
“गभ॑ ए॒व” इित वा
52

53
“सपु॑॒ः” इित वा
54
“ना॑र तं॒” इित वा
मः १ 612 गभाधाने ऋतसमावेशः
अथर ्प्राध्वस्य प�र�वप�रकासन
अ॒नह
ु॒ व ॒ ं प॑रवा॒दं प॑र॒पम्। दुःव॑ं॒ दु॑दतं॒ त॒षाे॑
॒ ं प॑रहव
दशाय॒हम्। अनु॑तं॒ पर॑ तꣳ श॒कुने॒यदशा॑कु॒नम्55। मृग
॒ य॑
॒ म॑णया॒ त॒षाे॑ दशाय॒हम्।
सृत

िचित्रयस्य वनस्पतेरिभमन
अा॒राे॑ अ॒र॑ वा॒राप॑रश
॒ र ॑त ते। िन॒वा॒ते वा॒ऽभ व॑षत व॒त
ते᳚ऽत वनपते व॒त मे᳚ऽत वनपते।

शकृद्रीते�पस्था
नम॑ शकृ॒सदे॑ ॒ाय॒ नमाे॑ ॒ाय॑ शकृ॒सदे᳚। गाे॒म॑स॒ नम॑ते
अत ॒ मा मा॑ हꣳसीः।

िसग्वातस्यािभमन्त
सग॑स॒ नस॒ वाे॒ नम॑ते अत ॒ मा मा॑ हꣳसीः।

शकुनेरिभमन्त्र
उ॒ा॒तेव॑ श॒कुने॒ साम॑ गायस पु
॒ इ॑ व॒ सव॑नेषु शꣳसस।
व॒त न॑ श॒कुने॑ अत ॒ ित॑ नः सम
॒ ना॑ भव॥१४॥

55
“श॒कुनै॒यदशा॑कु॒नम्” इित वा
मः १ 613 अथावय परवपरकासने जपः
भाग्यसू�म
ा॒तर॒ं ा॒तर॑ꣳ हवामहे ा॒तम॒ाव॑ णा ा॒तर॒ना᳚।
ा॒तभगं॑ पूषणं
॒ ॒ ॑ण॒पितं॑ ा॒तः साेम॑मुत
॒ ॒ꣳ ॑वेम। ा॒त॒जतं॒
भग॑मु
॒ ꣳ ॑वेम व॒यं पु
॒ मद॑ते॒याे व॑ध॒ता। अा॒॒ं
मय॑मानतर॒ ॒ाजा॑ च॒ं भगं॑ भ॒ीयाह॑। भग॒ णे॑त॒भग॒
॒ द॑ः। भग॒ णाे॑ जनय॒ गाेभ॒रै॒भग॒
सय॑राधाे॒ भगे॒मां धय॒मुद॑वद
नृभ॑नव
ृ ॒ त॑ याम। उ॒तेदानीं॒ भग॑वतः यामाे॒त प॒व उ॒त
मये॒ अा᳚म्। उ॒ताेद॑ता मघव॒न् सूय॑य व॒यं दे॒वाना॑ꣳ सम॒ताै
या॑म। भग॑ ए॒व भग॑वाꣳ अत देवा॒तेन॑ व॒यं भग॑वतः याम।
तं वा॑ भग॒ सव॒ इाे॑हवीम॒ स नाे॑ भग पुर ए॒ता भ॑वे॒ह।
सम॑व॒रायाे॒षसाे॑ नमत दध॒ावे॑व॒ शच॑ये प॒दाय॑। अ॒वा॒ची॒नं
व॑स ॒ वदं॒ भगं॑ नाे॒ रथ॑म॒वाा॑ वा॒जन॒ अाव॑हत।
अा॑वती॒गाेम॑तीन उ॒षासाे॑ वी॒रव॑ती॒ः सद॑मुछत भ॒ाः। घृत
॒ ं
दुहा॑ना व॒त॒ पी॑ना यूयं॒ पा॑त व॒तभ॒ः सदा॑ नः॥१५॥

पत्युवर्शीकरणकमर
इ॒ मां खना॒याेष॑धीं वी॒धं॒ बल॑ वमाम्। यया॑ स॒पीं॒ बाध॑ते॒ यया॑
संव॒दते॒ पित᳚म्। उ॒ा॒नप॑णे॒ सभ॑गे॒ सह॑माने॒ सह॑वित। स॒पीं मे॒
परा॑धम॒ पितं॑ मे॒ केव॑लं कृध। उ॑रा॒ऽहमुर॑ ॒ उ॒रेद
ु र॑ ायः 56।
अथा॑ स॒पी॒ या ममाध॑रा॒ साऽध॑रायः। न ॑यै॒ नाम॑ गृणाम॒
नाे अ॒॑मते॒ जने᳚। परा॑मव
े॒ प॑रा॒वत॑ꣳ स॒पीं नाशयामस।

56
“उ॑ रेद॒ 
ु ॑रायः” इित वा
मः १ 614 भायसूम्
अ॒हम॑॒ सह॑मा॒नाऽथ॒ वम॑स सास॒हः। उ॒भे सह॑वती भूवा

स॒पीं मे सहावहै। उप॑ तेऽधा॒ꣳ सह॑मानाम॒भ वा॑ऽधा॒ꣳ
सही॑यसा। मामनु ॒  ते॒ मनाे॑ व॒सं गाैर॑ व धावत प॒था वार॑ व
धावत॥१६॥

सपत्नीबाधनं कम
उद॒साै सूयाे॑ अगा॒दद
ु ॒यं मा॑म॒काे भग॑। अ॒हं त॒ला
प॑ितम॒य॑सा वषास॒हः। अ॒हं के॒तरह॒ ं मूधा
॒ ऽहमु
॒ ा
व॒वाच॑नी 57। 58
ममेदनु ॒ तं ॒ पित॑ सेहान
॒ ाया॑ उ॒वाच॑ रेत्। मम॑
पु ु ॒ णाेऽथाे॑ मे दुह॒ता व॒राट् । उ॒ताहम॑॒ संज॑या॒ पयु॑मे॒
॒ ाः श॑ह
ाेक॑ उ॒मः। येनेाे॑ ह॒वषा॑ कृ॒य॑भवद् द॒यु॑॒मः। 59
अ॒हं
तद॑ देवा असप॒ा कला॑भवम्। अ॒स॒प॒ा स॑प॒ी
जय॑यभ॒भूव॑रः 60। अाव॑स॒ सवा॑सा॒ꣳ राधाे॒ वचाे॒
अथे॑यसामव। सम॑जैषम॒मा अ॒हꣳ स॒पी॑रभ॒भूव॑रः।
यथा॒ऽहम॑य वी॒रय॑ व॒राजा॑म॒ धन॑य च॥१७॥

वध्वाः य�मािदहरं कम
अ॒ीयां ते॒ नास॑कायां॒ कणायां॒ चुबु॑का॒दध॑। य॑ꣳ शीष॒यं॑
म॒तका᳚॒ाया॒ ववृ॑हाम ते। ी॒वाय॑त उ॒णहा᳚य॒

57
“मूधा
॒ ऽहमु
॒ ाे व॒वाच॑नम्” इित वा
58
“ममे॒दनु”॒ इित वा
59
“अ॒हं तद॑रे वा सप॒ा” इित वा
60
“जय॑यभ॒भूव॑र” इित वा
मः १ 615 सपीबाधनं कम
॒ त्। यं॑ दाेष॒य॑मꣳसा᳚यां बा॒यां॒ ववृ॑हाम
कक॑सायाेऽनूा᳚
ते। अा॒ेय॑ते॒ गुदा᳚याे विन॒ाेद॑या॒दध॑। यं॒ मत॑ायां
य॒ः ा॒शयाे॒ ववृ॑हाम ते। ऊ॒यां तेऽी॒वां॒ जा᳚यां॒
प॑दायाम्। य॒ꣴ ाेणी᳚यां 61
भा॒सदा᳚द् व॒ꣳससाे॒ ववृ॑हाम
ते। मेह॑नाद् वल॒ र॑ णा॒ाेम॑यते न॒खेय॑। य॒ꣳ
सव॑ादा॒न॒तम॒मं ववृ॑हाम ते। अा॑दा॒ाेाे॑लाेाे जा॒तं
पव॑ण पवण। य॒ꣳ सव॑ादा॒न॒तम॒मं ववृ॑हाम ते।
परा॑देह शाब॒यं॑ ॒याे॒ वभ॑जा॒ वस॑। कृ॒यैषा प॒ती॑ भूवा

जा॒याव॑शते॒ पित᳚म्। अा॒॒ला त॒नूभ॑वित॒ श॑ती
62

॒ ा। पित॒य॒वै॑ वास॑सा॒
पा॒पया॑ऽमुय वम॑मभ॒ धस॑ित।
63

॒ यः ॒यं॑
ू॒रमे॒तकट॑ कमे॒तद॑पा॒व॑॒षव॒ैतद॑वे। सूया
व॒ास ए॒तित॑गृयात्। अा॒शस॑नं व॒शस॑न॒मथाे॑ अध
व॒चत॑नम्। सूया
॒ या᳚ पय ॒ पाण॒ तािन॑ ॒ाेत श॑ꣳसित॥१८॥

61
“भा॒ससा᳚द्” इित वा
“त॒नूभ॑व॒” इित वा
62

63
“व॒म॑मभ॒” इित वा
मः १ 616 ववाः यादहरं कम
मन्त्रप२
उपनयने �ुरकमर
उ॒णेन॑ वायवुद॒केनेद॑ित॒ केशा॑न् वपत। अाप॑ उदत जी॒वसे॑
दघायु ॒ वाय॒ वच॑से। याेक् च॒ सूय॑ ॒ शे। येनाव॑पत् सव॒ता
र॒ े ण॒ साेम॑य॒ रााे॒ व॑ णय व॒ान्। तेन॑ ाणाे
वपते॒दम॒यायु॑ा॒र॑ द॒यथाऽस॑द॒यम॒साै। येन॑ पूषा

वृह॒पते॑र
॒ ेर॑य॒ चायुष
॒ ेऽव॑पत्। तेना॒यायु॑षे वप॒ साैाे᳚ाय
व॒तये᳚। येन॒ भूय॒रा᳚य॒यं याेक् च॒ पया॑ित॒ सूयम
 ्।
तेना॒यायु॑षे वप॒ साैाे᳚ाय व॒तये᳚। येन॑ पूषा

॒ ेऽव॑पत्। तेन॑ ते वपायसा॒वायु॑षा॒ वच॑सा॒
बृह॒पते॑रेर॑य॒ चायुष
यथा॒ याेक् सम
॒ ना॒ असा᳚। यर॒ े ण॑ म॒चय॑ता सपे॒शसा॒ वा॒
वप॑स॒ केशा॑न्। श॒ ध॒ शराे॒ माऽयायु॒ माे॑षीः। उ॒वाय॒ केशा॒न्
व॑ णय॒ रााे॒ बृह॒पित॑ सव॒ता साेमाे॑ अ॒ः। तेयाे॑ िन॒धानं॑
बध
॒ ाऽव॑वदत॒रा ावा॑पृथ॒वी अ॒पः सव॑॥१॥

उपनयने सिमदाधानाश्मास्थाप
ु ॒ ा दे॑व ज॒रसं॑ गृणा॒नाे घृत
अा॒यद ॒ ॑तीकाे घृत
॒ पृ॑ाे अे। घृत
॒ ं
पब॑॒मृतं॒ चा॒ गयं॑ प॒तेव॑ पु
॒ ं ज॒रसे॑ नये॒मम्।
॒ मे॑व॒ वꣴ थ॒राे भ॑व। अ॒भित॑ पृतय॒तः
अाित॑े॒मममा॑नम
सह॑व पृतनाय॒तः।

मः २ 617 उपनयने रकम


उपनयने वासःप�रधानम्
॒ ती᳚वा॒ य॑ण॒कृ॑का॒ाकृ॑तꣴवा। धयाे॑ऽवय॒व॒ ा
रे व
अ॑वृन् स॒ह॒मता॑ꣳ अ॒भताे॑ अयछन्। दे॒वीदे॒वाय॑ पर॒धी
स॑व॒े म॒हत् तदा॑सामभवहव॒नम्। या अकृ॑त॒व॑य॒न् या
अत॑वत॒ या॑ दे॒वीरता॑न॒भताे॑ऽददत। तावा॑ दे॒वीज॒रसे॒
संय॑य॒वायु॑ािन॒दं पर॑ धव॒ वास॑। पर॑ ध ध॒ वास॑सैनꣳ
श॒तायु॑षं कृणुत द॒घमायु॑ । बृह॒पित॒ ाय॑छ॒ास॑ ए॒तसाेमा॑य॒
राे॒ पर॑ धात॒वा उ॑ । ज॒रां ग॑छास॒ पर॑ धव॒ वासाे॒ भवा॑

॒ चा॑ रा॒य॒
कृी॒नाम॑भशत॒पावा᳚। श॒तं च॑ जीव श॒रद॑ सव
पाेष॒मुप॒ संय॑यव। पर॒दं वासाे॒ अध॑धाः
व॒तयेऽभू॑रापी॒नाम॑भशत॒पावा᳚। श॒तं च॑ जीव श॒रद॑
पु॒चीवसू॑िन चा॒याे व॑भजास॒ जीव॑न्।

उपनयने मौञ्ज्यिजनमन्
इ॒ यं दु॑ापर॒बाध॑माना॒ शम॒ व॑थं पुन॒ती न॒ अागा᳚त्।
ा॒णा॒पा॒नायां॒ बल॑ मा॒भर॑ ती ॒या दे॒वाना॑ꣳ सभ
॒ गा॒ मेख॑ले॒यम्।
ऋ॒ तय॑ गाे॒ी तप॑सः पर॒पी ॒ती र॒ सह॑माना॒ अरा॑तीः। सा
न॑ सम॒तमनु ॒ पर॑ह भ॒या॑ भ॒तार॑ते॒ मेख॑ले॒ मा र॑ षाम।

॒ ॑णं॒ बल॑य॒तेजाे॑ यश॒व थ॒वर॒ꣳ सम॑म्।


म॒य॒ चध
अ॒ना॒ह॒न॒यं वस॑नं जर॒णु पर॒दं वा॒यजनं॑ दधे॒ऽहम्॥२॥

मः २ 618 उपनयने वासःपरधानम्


उपनयनम्
अा॒ग॒ा सम॑गह॒ स॑ मृ॒ युं यु॑याेतन। अर॑ ा॒ संच॑ रेमह
व॒त च॑रताद॒ह व॒या गृह॒ ेय॑। स॒म
ु ॒ ादूम
॒ मधु॑मा॒ꣳ
उदा॑रदुपा॒ꣳशना॒ सम॑मृत॒ वम॑याम्। इ॒ मे नु ते र॒मय॒ सूय॑य॒

येभ॑ सप॒वं प॒तराे॑ न॒ अाय॑न्।

अ॒े॒ हत॑मभी॒साेम॑ते॒ हत॑मभीसव॒ता ते॒


हत॑मभी॒सर॑ वती ते॒ हत॑मभीपूषा
॒ ते॒ हत॑मभीदयम
॒ ा ते॒
हत॑मभी॒दꣳश॑ते॒ हत॑मभी॒ग॑ते॒ हत॑मभी॒ते॒
हत॑मभी॒वम॑स॒ धम॑णा॒ऽरा॑चा॒यतव॑।

अ॒ये᳚ वा॒ पर॑ ददायसाै॒ साेमा॑य वा॒ पर॑ ददायसाै सव॒े


वा॒ पर॑ ददायसाै॒ सर॑ वयै वा॒ पर॑ ददायसाै मृ॒ यवे᳚ वा॒
पर॑ ददायसाै य॒माय॑ वा॒ पर॑ ददायसाै ग॒दाय॑ वा॒ पर॑
ददायसा॒वत॑काय वा॒ पर॑ ददायसाव॒वा॒ पर॑
ददायसा॒वाेष॑धीयवा॒ पर॑ ददायसाै पृथ॒यै वा॒ सवै᳚ान॒रायै॒
पर॑ ददायसाै।

दे॒वय॑ वा सव॒तः ॑स॒व उप॑नये॒ऽसाै। स


॒ ॒जाः ॒जया॑ भूयाः
सव ॒ चा॒ वच॑सा सप
॒ ीराे॑ वी॒रैः सव ॒ ाेष॒ पाेषै᳚।

॒॒चय॒मागा॒मुप॒ मा न॑यव दे॒वेन॑ सव॒ा सू॑तः। काेनामा᳚य॒साै


नामा᳚ऽ॒ कय॑ चा॒य॑यसाै
 ा॒णय॑ चा॒य॑य॒
 सावे॒ष ते॑
देव सूय चा॒र तं गाे॑पाय स॒ मा मृ॑तै॒ष ते॑ सूय पु
॒ ः
॒ ः सूय॑॒
सद᳚घा॒युः स॒ मा मृ॑त। याꣴ व॒तम॒वाय  मा॒

मः २ 619 उपनयनम्


अापाेऽनु ॒ सं चर॑ त॒ ताꣴ व॒तमनु ॒ सं च॑रासा॒वव॑नामवपते॒
े॒याव॑नः पा॒रम॑शीय॥३॥

उपनयने होममन्त्
(याेगे॑याेगे त॒वत॑रम॒मम॑॒ अायु॑षे॒ वच॑से कृ॒धीित॒ े।)
{याेगे॑याेगे त॒वत॑रं ॒ वाजे॑वाजे हवामहे। सखा॑य॒ इ॑मतये
ू ॒ ᳚॥
॑ कृध ॒यꣳ रे ताे॑ वण साेम राजन्।
इ॒ मम॑॒ अायु॑षे॒ वचसे
मा॒तेवा᳚ा अदते॒ शम॑ यछ॒ वे॑देवा॒ जर॑ द॒यथाऽस॑त्॥}
श॒तम श॒रदाे॒ अत॑ देवा॒ या॑ न॒ा ज॒रसं॑ त॒नूना᳚म्। पु
॒ ासाे॒
य॑ प॒तराे॒ भव॑त॒ मा नाे॑ म॒या र॑रष॒तायुग
॒ ताे᳚। अा॒॒
अायु॑ त॒रां द॑धाव॒े॒ पुं॑ त॒रां कृ॑णाेत। इाे॑ म॒॑ऋतध
॒ ा
कृ॑णाेवाद॒यैते॒ वस॑भ॒रा द॑धात। मे॒धां म॒म॑रसाे मे॒धाꣳ
स॑॒षयाे॑ ददुः। मे॒धां मं॑ ॒जाप॑ितमे॒धाम॒द॑दात मे। अ॒स॒रास॑
च॒ या मे॒धा ग॑ध॒वेषु॑ च॒ यश॑। दैवी॒ या मा॑नष
ु ॒ ी मे॒धा सा
मामाव॑शताद॒ह। (इ॒ मं मे॑ वण॒ तवा॑ याम॒ वं नाे॑ अे॒ स वं
नाे॑ अे॒ वम॑े अ॒याऽस॑।)

उपनयने सािवत्
रा॒॒भृद॑याचायास॒द मा वाे॑षम्। (तस॑व॒तव रे᳚य॒मये॒षा।)
अवृ॑धम॒साै साै᳚य ा॒ण वं मे॑ गाेपाय। ॑ण अा॒णी थ॑॥४॥

मः २ 620 उपनयने हाेममाः


उपनयने दण्डदानादय
स
॒ व॑ स
॒ व॑सं मा कु॒ यथा॒ वꣳ स
॒ व॑ स
॒ वा॑ अये॒वम॒हꣳ
स
॒ व॑ स ॒ वाे॑ दे॒वानां
॒ वा॑ भूयासं॒ यथा॒ वꣳ स
िनधगाे॒पाे᳚ऽये॒वम॒हं ा᳚॒णानां॒ ॑णाे िनधगाे॒पाे भू॑यासम्।

॒ ं च॒ मेऽृ॑तं च मे॒ त॑ उ॒भयं॑ ॒तं िन॒दा च॒ मेऽिन॑दा च


ृत
मे॒ त॑ उ॒भयं॑ ॒तꣴ ॒ा च॒ मेऽ॑ा च मे॒ त॑ उ॒भयं॑ ॒तं
व॒ा च॒ मेऽव॑ा च मे॒ त॑ उ॒भयं॑ ॒तꣴ ुत
॒ ं च॒ मेऽु॑तं च मे॒
त॑ उ॒भयं॑ ॒तꣳ स॒यं च॒ मेऽनृ॑तं च मे॒ त॑ उ॒भयं॑ ॒तं तप॑॒
मेऽत॑प मे॒ त॑ उ॒भयं॑ ॒तं ॒तं च॒ मेऽ॑तं च मे॒ त॑ उ॒भयं॑
॒तं या᳚॒णानां॒ ॑ण ॒तं यद॒ेः से॑य॒ स॑जापितकय॒
सदे॑वय॒ सदे॑वराजय॒ सम॑नुयय॒ सम॑नुयराजय॒ सप॑तृकय॒
सप॑तृराजय॒ सग॑धवासर॒कय॒ य॑ अा॒न॑ अा॒िन॑ ॒तं
तेना॒हꣳ सव॑ताे भूयासम्।

उदायु॑षा वा॒युषाेदाेष॑धीना॒ꣳ रसे॒नाेप॒जय॑य॒


शे॒नाेद॑थाम॒मृता॒ꣳ अनु॑।

तद
॑ े॒वह॑तं पुर॒ ता᳚
॒ मु ॑ श॒रद॑ श॒तं जावे॑म
॒ र॑ त्। पयेम
श॒रद॑ श॒तं नदा॑म श॒रद॑ श॒तं माेदा॑म श॒रद॑ श॒तं भवा॑म श॒रद॑
श॒तꣳ ॒णवा॑म श॒रद॑ श॒तं ॑वाम श॒रद॑ श॒तमजी॑ताः याम
श॒रद॑ श॒तं याेक् च॒ सय॑ ॒ शे।

मः २ 621 उपनयने दडदानादयः


य॑ूतं॒ च॒ भयं॑ च॒ सवे॑ लाे॒काः स॒माह॑ताः। तेन॑ गृाम
वाम॒हं मं॑ गृाम वाम॒हं ॒जाप॑ितना वा॒ मं॑
गृायसाै॥५॥

उपनयने सिमदाधानम्
पर॑ वाऽे॒ पर॑ मृजा॒यायु॑षा च॒ धने॑न च। स
॒ ॒जाः ॒जया॑
भूयासꣳ सव ॒ चा॒ वच॑सा सप
॒ ीराे॑ व॒रैः सव ॒ ृहाे॑ गृह॒ ैः
॒ ाेष॒ पाेषै᳚ सग
सप ॒ ा᳚ चा॒रभ॑। अ॒ये॑
॒ ित॒ पया॑ समे॒धा मे॒धया॑ स
॒ े जा॒तवे॑दसे। यथा॒ वम॑े स॒मधा॑ सम॒यस॑
सम॒धमाहा॑ष बृहत
ए॒वं मा॒मायु॑षा॒ वच॑सा स॒या मे॒धया᳚ ॒जया॑
प॒श भ॑वच॒सेना॒ाे॑न॒ समे॑धय॒ वाहा᳚। एधाे᳚ऽयेधषी॒मह॒
वाहा᳚। स॒मद॑स समे॒धषी॒मह॒ वाहा᳚। तेजाे॑ऽस॒ तेजाे॒ मय॑
धेह॒ वाहा᳚। अपाे॑ अ॒ाव॑चारष॒ꣳ रसे॑न॒ सम॑सृह। पय॑वाꣳ
अ॒ अाग॑मं॒ तं मा॒ सꣳसृ॑ज॒ वच॑सा॒ वाहा᳚। सं मा᳚ऽे॒ वच॑सा
सृज ॒जया॑ च॒ धने॑न च॒ वाहा᳚। व॒ुे॑ अय दे॒वा इाे॑
व॒ास॒हष॑भ॒ वाहा᳚। अ॒ये॑ बृह॒ते नाका॑य॒ वाहा᳚।
ावा॑पृथ॒वीया॒ꣴ वाहा᳚। ए॒षा ते॑ अे स॒मया॒ वध॑व॒
चाया॑यव च॒ तया॒ऽहं वध॑मानाे भूयासमा॒याय॑मान॒ वाहा᳚। याे
मा᳚ऽे भा॒गन॑ꣳ स॒तमथा॑भा॒गं चक॑षित। अभा॒गम॑े॒ तं कु॑॒
माम॑े भा॒गनं॑ कु॒ वाहा᳚। स॒मध॑मा॒धाया᳚े॒ सव॑ताे भूयास॒ꣴ
वाहा᳚।

मः २ 622 उपनयने समदाधानम्


उपनयने संशासनािद
॒॒चा॒य॑यपाे॑ऽशान॒ कम॑ कु॒ मा सषु॑थाः। भ॒ा॒च॒य॑
चराचायाधी॒नाे भ॑व। यय॑ ते थमवा॒य॑ꣳ हरा॑म॒तं वा॒ वे॑

॒ ृधाे॒ वध॑मान॒मनु॑ जायतां ब॒हव॒


अवत दे॒वाः। तं वा॒ ात॑रः सव
सजा॑तम्॥६॥

समावतर ्नमन्त
इ॒ मꣴ ताेम॒मह॑ते जा॒तवे॑दसे॒ रथ॑मव॒ संम॑हेमा मनी॒षया᳚। भ॒ा ह
न॒ म॑ितरय स॒ꣳसे॑ स॒ये॑ मा र॑ षामा व॒यं तव॑। या॒यष
ु॒ ं
ज॒मद॑ेः क॒ यप॑य यायुष ॒ ं ते॑ अत
॒ म्। ये॒वानां यायुष
यायुष
॒ म्। श॒वाे नामा॑स॒ वध॑ितते प॒ता नम॑ते अत ॒ मा मा॑
हꣳसीः। (उ॒णेन॑ वायवुद॒केनेये॒षः।) इ॒ दम॒हम॒मुया॑मुयाय॒णय॑
पा॒ान॒मुप॑गूहा॒ यु॑राे॒ऽसाै ॒ष॑। (अापाे॒ हा म॑याे॒भुव॒ इित॑
ित॒ाे हर॑ यवणा॒ सच॑यः पाव॒का इित॑ ित॒ः।) अ॒ाा॑य॒
यू॑हवं दघा॒युरह॒ म॑ा॒दाे भू॑यासम्। साेमाे॒ राजा॒ यमाग॑म॒ स मे॒
मुखं॒ वे᳚यित॒ भगे॑न स॒ह वच॑सा। साेम॑य त॒नूर॑स त॒नुवं॑ मे
पाह॒ वा मा॑ त॒नूराव॑श। नमाे᳚ ॒हाय॑ चाभ॒हाय॑ च॒ नम॑
शाकज॒भायां॒ नम॒तायाे॑ दे॒वता᳚याे॒ या अ॑भा॒हणी᳚।
अ॒स॒रस ॒ याे ग॒धाे ग॑ध॒वेषु॑ च॒ यश॑। दैवाे॒ याे मा॑नष
ु ॒ ाे ग॒धः
स मा॑ ग॒धः सर॑ ॒ भजु॑षताम्
 । इ॒ यमाेष॑धे॒ ाय॑माणा॒ सह॑माना॒
सह॑वती। सा मा॒ हर॑ यवचसं वच॒सनं॑ मा कराेत।
अपा॑शाे॒ऽयुराे॑ मे॒ मा सꣳ शा॑रः श॒वाे माेप॑ ितव

मः २ 623 उपनयने संशासनाद


दघायु ॒ वाय॑ श॒तशा॑रदाय। श॒तꣳ श॒र॒ अायु॑षे॒ वच॑से जी॒वावै
पुया॑य। (रे व
॒ ती᳚वा॒ य॑ण॒ये॒ताः)॥७॥

॒ ीय॑ꣳ रा॒यपाेष॒माै॑म्। इ॒ दꣳ हर॑ यं॒


अा॒यु ॒ यं॑ वच॒य॑ꣳ सव
जैया॒याव॑शतां॒ माम्। उ॒ै॒वा॒द पृ॑तना॒ज स॑ासा॒हं ध॑न॒यम्।
सवा॒ समृ॑॒ऋ॑ याे॒ हर॑ ये॒ऽन् स॒माह॑ताः। शन
॒ म॒हꣳ
हर॑ यय प॒तर॑ व॒ नामा᳚भैषम्। तं मा॒ हर॑ यवचसं पूषु
॒ ॑ ॒यं
कु॑। ॒यं मा॑ दे॒वेषु॑ कु ॒यं मा॒ ॑णे कु। ॒यं व॒ये॑षु
शूे॒ षु॑ ॒यꣳ राज॑स मा कु। या ित॒री॑ िन॒प॑से॒ऽहं व॒धर॑ णी॒
॒ य॒ धार॑ या॒ यजे॑ स॒ꣳराध॑नीम॒हम्। स॒ꣳराध॑यै
इित॑। तां वा॑ घृत
दे॒यै वाहा᳚ ॒साध॑यै दे॒यै वाहा᳚। स॒ाजं॑ च व॒राजं॑
चाभ॒ीया च॑ नाे गृह॒ े। ल॒ ी रा॒य॒ या मुखे॒ तया॑ मा॒ सꣳ
सृ॑जामस। शभ॑के॒ शर॒ अा राे॑ह शाे॒भय॑ती॒ मुखं॒ मम॑। मुखꣳ

ह॒ मम॑ शाेभय॒ भूया॑ꣳसं च॒ भगं॑ कु। यामाह॑र॒मद॑ः ॒ायै॑
कामाया॒यै। इ॒ मां तामप॑ ने॒ऽहं भगे॑न स॒ह वच॑सा। यदा॑नं
ैककु॒दं जा॒तꣳ ह॒मव॑त उ॒पर॑ । तेन॑ वामाे॒ तेज॑से॒ वच॑से॒ भगा॑य
च॥८॥

मय॑ पवतपू॒षं मय॑ पवतवच॒सं मय॑ पवतभेष॒जं मय॑

॒ म्। ये॒ वच॑ प॒राग॑तमा॒ान॑मुप॒ित॑ित। इ॒ दं


पवतायुष
तपुन॒राद॑दे दघायु ॒ वाय॒ वच॑से। ॒ित॒े थाे॑ दे॒वता॑नां॒ मा मा॒
संता᳚म्। ॒जाप॑ते॒ शर॑ णमस॒ ॑णछ॒ दव॑ज॒नय॑ छा॒याऽस॑
स॒वताे॑ मा पाह। दे॒वय॑ वा सव॒तः ॑स॒व᳚ऽ
े नाे᳚बा॒यां पूणाे

हता᳚या॒माद॑दे ष॒ताे व॒धाये॑य॒ वाे॑स॒ वा॑॒ शम॑ मे भव॒

मः २ 624 समावतनमाः


यपा॒पं तवा॑रय। (देवी᳚ षड वी॒रये॒षा।) {देवी᳚ षड वी॒ण॑
कृणाेत॒ वे॑देवास इ॒ ह वी॑रयवम्। मा हा᳚ह ॒जया॒ मा
त॒नूभ॒मा र॑ धाम ष॒ते साे॑म राजन्॥}

मधुपकर्मन्त
रा॒॒भृद॑याचायास॒द मा वाे॑षꣳ रा ॒भृद॑स साडास॒द मा
वाे॑षꣳ रा ॒भृद॑यधपयास॒द मा वाे॑षम्। अाप॑
पादाव॒नेज॑नी॒षतं॑ नाशयत मे। अ॒न् कुले ᳚ वच॒य॑सािन।
मय॒ महाे॒ मय॒ यशाे॒ मयी᳚॒यं वी॒यम्। अा मा॑ ग॒न् यश॑सा॒
वच॑सा॒ सꣳसृ॑ज॒ पय॑सा॒ तेज॑सा च। तं मा᳚ ॒यं ॒जानां

॒ । व॒राजाे॒ दाेहाे॑ऽस व॒राजाे॒ दाेह॑मशीय॒ मम॒


कु॒वध॑पितं पशूनाम्
पा॑य॒ वरा॑ज। स॒म
ु ॒ ं व॒  ह॑णाेम॒ वां याेिन॒मप॑गछत।
अछ॑ ः ॒जया॑ भूयासं॒ मा परा॑सेच॒ मपय॑॥९॥

॒यै व॒ायै॒ यशाे॑ऽस॒ यश॑साे॒ यशाे॑ऽस॒ ॑णाे॒ दि॑रस। तं


मा᳚ ॒यं ॒जानां कु॒वध॑पितं पशूनाम्
॒ । (अा मा॑ ग॒येष
॒ ा।)
ृ ॒ ाे॒प॒तर॑ णमय मृतापधा॒नम॑स। यधु॑नाे मध॒यं॑
अ॒मत
पर॒मम॒ां॑ वी॒यम्। तेना॒हं मधु॑नाे मधये॑न पर॒मेणा॒ाे॑न वी॒य॑ण
े
पर॒माे᳚ऽा॒दाे म॑ध॒याे॑ऽसािन। गाैर॒ यप॑हतपा॒ाऽप॑ पा॒ानं॑ जह॒
मम॑ चा॒मुय॑ च। अ॒ः ाा॑त थ॒मः स ह वेद॒ यथा॑ ह॒वः।
अर॑ म॒ाक॑ं कृ॒वन् ा᳚᳚॒णाे ा᳚॒णेय॑। य॒ाे व॑धतां य॒य॒
वृ॒ मनु॑ व॒धाऽप॑चितर॒यप॑चतं मा कु॒वप॑चताे॒ऽहं म॑नु ॒ ये॑षु
भूयासम्। गाैध॑नु
े भ॒या मा॒ता ॒ाणां दुह॒ता वसू॑ना॒ꣴ
॒ ृत॑य॒ नाभ॑ । णु ॒ वाेचं॑ चक॒ तषे॒ जना॑य॒
वसा॑द॒याना॑मम

मः २ 625 मधुपकमाः


मा गामना॑गा॒मद॑ितं वध। पब॑तूद॒कं तृणा᳚यु। अाेमु सृज
॒ त।
॒ । सा व॒राट् ता ा॑य॒ तय॒ तेऽशी॑य॒ त॒ ऊज॑ धाः।
भूतम्
अाें कप॒यत॥१०॥

सीमन्तोनयनम्
(धा॒ता द॑दात नाे र॒यमित॒ चत॑ाे॒ यवा॑ द
॒ ा क॒रणेित॒
चत॑ः।)

{धा॒ता द॑दात नाे र॒यमीशा॑नाे॒ जग॑त॒पित॑। स न॑ पूणे


॒ न॑
वावन॒त्॥ {धा इदम्।} धा॒ता ॒जाया॑ उ॒त रा॒य इ॑ शे धा॒तेदं
वं॒ भुव॑नं जजान। धा॒ता पु
॒ ं यज॑मानाय॒ दाता॒ ता॑ उ ह॒यं
घृत
॒ व॑धेम॥ {धा इदम्।} धा॒ता द॑दात नाे र॒यं ाचीं
जी॒वातम
॒ ॑ताम्। व॒यं दे॒वय॑ धीमह सम॒ितꣳ स॒यरा॑धसः॥
{धा इदम्।} धा॒ता द॑दात दा॒शषे॒ वसू॑िन ॒जाका॑माय मी॒ढषे॑
दुराे॒णे। तै॑ दे॒वा अ॒मृता॒ संय॑यतां॒ वे॑ दे॒वासाे॒ अद॑ितः
स॒जाेषा᳚॥ {धा इदम्।}

यवा॑ ॒दा क॒रणा॒ मय॑मा॒नाेऽम॑य॒ मयाे॒ जाेह॑वीम। जात॑वेदाे॒


यशाे॑ अ॒ास॑ धेह ॒जाभ॑रे अमृत॒वम॑याम्॥ {अये पुवत

॒ ृ ते॑ जातवेद॒ उ लाे॒कम॑े कृ॒णव॑ याे॒नम्।


इदम्} यै॒ वꣳ सक
अ॒न॒ꣳ स पुि॒ णं॑ वी॒रव॑तं॒ गाेम॑तꣳ र॒यं न॑शते व॒त॥
{अये पुवत इदम्} वे स पु॑ शव॒साेऽवृ॑॒न् काम॑कातयः।
न वाम॒ाित॑रयते॥ {इाय पुिण इदम्} उ॒थउ॑ थे साेम॒

मः २ 626 सीमताेयनम्


इं॑ ममाद नी॒थेनी॑थे म॒घवा॑नꣳ सत
॒ ास॑। यद॑ꣳ स॒बाध॑ प॒तरं ॒
न पु
॒ ाः स॑मा॒नद॑ा॒ अव॑से॒ हव॑ते॥ {इाय पुिण इदम्}

ु ॒ सवाे॑ (रा॒काम॒हं याते॑ राके।)


भूभव

{रा॒काम॒हꣳ सह॒ वा॑ꣳ सु॒ती ॑वे ॒णाेत॑ नः सभ


॒ गा॒ बाेध॑त ॒
ना᳚। सीय॒वप॑ सूयाऽछ॑
॒ मानया॒ ददा॑त वी॒रꣳ
श॒तदा॑यमु॒ य᳚म्॥ याते॑ राके सम॒तय॑ सप
॒ ेश॑साे॒ याभ॒ददा॑स
दा॒शषे॒ वसू॑िन। ताभ॑नाे अ॒ सम
॒ ना॑ उ॒पाग॑ह सहपाे॒षꣳ स॑भगे॒
ररा॑णा॥}

याैग॑धररे व
॒ नाे॒ राजेित॒ सावी॑रवादषुः। ववृ॑चा॒
अासेनतारे॑ ण यमुने॒ तव॑। साेम॑ ए॒व नाे॒ राजेया॑ा॒णीः
॒जाः। ववृ॑चा॒ अासी॑ना॒तीरे॑ णासाै॒ तव॑।

पुंसुवनम्
पुꣳ॒ सव
॒ न॑मस।

ि�प्रसुवन
अा॒भाऽ
॒ हं द॒शभ॑र॒ भमृ॑शाम॒ दश॒माया॑य॒ सूत॑वे। यथैव
॒ साेम॒
पव॑ते॒ यथा॑ समु॒ एज॑ित। ए॒वं ते गभ॒ एज॑त स॒ह ज॒रायु॑णा
िन॒य॒ ित॑ित॒वायु॑ष वच॒स यश॑स वी॒येऽाे᳚।
दश॒मासां॒ च श॑यानाे धा॒ा ह तथा॑ कृ॒तम्। एेत ॒ गभाे॒ अ॑ताे
जी॒वाे जीव॑याः। अा॒यम॑नीयमयत॒ गभ॒मापाे॑ देवी॒ सर॑ वतीः।
एेत ॒ गभाे॒ अ॑ताे जी॒वाे जीव॑याः।

मः २ 627 पुंसवनम्


जरायुणाऽवाक्पतने यजुभार्मवो�ण
ितल॒ देऽव॑ पव॒ न मा॒ꣳसम॑स॒ नाेदल᳚म्। थ॒व॒यव॑पव॒ न
मा॒ꣳसेषु ॒ न ाव॑स ॒ न ब॒म॑स म॒स॑। िनरै॑ त ॒ पृ॒ शेव॑लꣳ शन
॒ े
ज॒राव॒वे᳚॥११॥

जातकमर
(द॒वपरये॒षाे॑ऽनुवा॒कः।) {द॒वपर॑ थ॒मं ज॑े अ॒र॒द्
॒तीयं॒ पर॑ जा॒तवे॑दाः। तृत
॒ ीय॑म॒स नृम
॒ णा॒ अज॑॒मधा॑न एनं
जरते वा॒धीः॥ व॒ा ते॑ अे े॒धा ॒याण॑ व॒ा ते॒ स॒
वभृ॑तं पु॒ा। व॒ा ते॒ नाम॑ पर॒मं गुह॒ ा य॒ा तमुसं॒ यत॑
अाज॒गथ॑॥ स॒म
ु ॒ े वा॑ नृम
॒ णा॑ अ॒व॑तनृच
॒ ा॑ ईधे द॒वाे अ॑॒
ऊध॑न्। तृत ृ ॒ य॒ याेनाै॑ मह॒षा
॒ ीये᳚ वा॒ रज॑स तथ॒वाꣳ स॑मत
अ॑हवन्। अ॑दद॒ः त॒नय॑व॒ ाैः ामा॒ रे र॑ ह॒ध॑
सम॒न्। स॒ाे ज॑ा॒नाे व हीम॒ाे अय॒दा राेद॑सी भा॒नुना॑
भाय॒तः। उ॒शपा॑व॒काे अ॑रि॒ तः स॑मे॒धा मते व॒र॒मृताे॒ िनधा॑य।
इय॑ित धूमम॑
॒ ॒षं भर॑ ॒दु 
॒ े ण॑ शाे॒ चषा॒ ामन॑त्। व॑य
के॒तभुव॑नय॒ गभ॒ अाराेद॑सी अपृणा॒ाय॑मानः। वी॒डं
च॒द॑मभनपरा॒यना॒ यद॒मय॑जत॒ प॑। ी॒णामु॑दा॒राे ध॒णाे॑
रयी॒णां म॑नी॒षाणां॒ ाप॑ण॒ साेम॑गाेपाः। वसाे᳚ सूनु॒ ः सह॑साे अ॒स
राजा॒ व भा॒य॑ उ॒षसा॑मधा॒नः। यते॑ अ॒ कृ॒णव॑
शाेचेऽपूपं॒ दे॑व घृत
॒ व॑तमे।  तं न॑य त॒रां वयाे॒ अछा॒भ
ु
॒ ं दे॒वभ॑ं यव॥ अा तं भ॑ज साैव॒सेव॑ उ॒थउ॑ थ॒ अा
भ॑ज श॒यमा॑ने। ॒यः सूये ॒याे अ॒ा भ॑वा॒युा॒तेन॑

मः २ 628 जरायुणाऽवापतने यजुभामवाेणम्


भ॒नद॒द
ु िन॑वैः। वाम॑े॒ यज॑माना॒ अनु ॒ ून् वा॒ वसू॑िन दधरे ॒
वाया॑ण। वया॑ स॒ह व॑णम॒छमा॑ना ॒जं गाेम॑तमु॒ शजाे॒
वव॑ः॥ ॒ शा॒नाे ॒ उ॒या य॑ाैम
ु ॒ ष॒मायु॑ ॒ये ॑ चा॒नः।
अ॒र॒मृताे॑ अभव॒याे॑भ॒यदे॑नं॒ ाैरज॑नयत् सर॒ े ता᳚।}

अ॒॒हꣳ स॒हं॑ पुया॒येध॑मान॒ वे वशे᳚। अा॑दा॒सं भ॑वस॒


द॑या॒दध॑ जायसे। अा॒ा वै पु॑॒नामा॑ऽस॒ स जी॑व श॒रद॑
श॒तम्॥११॥

अमा॑ भव पर॒शभ॑व॒
 हर॑ य॒मतृ॑तं भव। प॒शनां
ू ॒ वा॑
हंका॒रेणा॒भज॑ायसाै॥

मे॒धां ते॑ दे॒वः स॑व॒ता मे॒धां दे॒वी सर॑ वती। मे॒धां ते॑ अ॒नाै॑
दे॒वावाध॑ां॒ पुक॑रजा। वय॑ मे॒धां वय॑ ॒जां वय॒तेजाे॑
दधात ॒ वय॑ मे॒धां वय॑ ॒जां वयी॑ इ॒यं द॑धात ॒ वय॑ मे॒धां
वय॑ ॒जां वय॒ सयाे॒ ाजाे॑ दधात।

े॒ि॒यै वा॒ िनऋ॑ यै वा हाे


॒ मु॑ाम॒ व॑ णय॒ पाशा᳚त्।
अ॒ना॒गसं॒ ॑णे वा कराेम श॒वे ते॒ ावा॑पृथ॒वी उ॒भे इ॒ मे। शं
ते॑ अ॒ः स॒हार॑ त ॒ शं ावा॑पृथ॒वी स॒हाैष॑धीभः। शम॒तर॑ ꣳ
स॒ह वाते॑न ते॒ शं ते॒ चत॑ः ॒दशाे॑ भवत। या दैवी॒त॑ः
॒दशाे॒ वात॑पीर॒भ सयाे॑ वच॒े। तासां वाज॒रस॒ अा द॑धाम॒
 य॑ एत ॒ िनऋ॑ ितं परा॒चःै । अमाे॑च॒ य᳚द् दुर॒तादव॑यै हः

पाशा॒ऋ॑यै॒ चाेद॑माेच। अहा॒ अव॑ित॒मव॑दयाे॒नमय॑भू
॒ े
॑ त
स॑कृ॒तय॑ लाे॒के। सूयमृ ॒ ं तम॑साे॒ ाा॒ ये॒वा अमु॑
॒ सृ॑ज॒न्

मः २ 629 जातकम


ये॑नसः। ए॒वम॒हम॒मं े᳚ि॒याा॑मश॒ꣳसाद् हाे
॒ मु॑ाम॒
व॑ णय॒ पाशा᳚त्। भूः वाहा॒ भुव॒ वाहा॒ सव॒ वाहाेꣳ
वाहा᳚॥१२॥

मा ते॑ कुमा॒रꣳ राे॑ वधी॒ा धे॒नुर॑यासा॒रणी᳚। ॒या धन॑य


भूया॒ एध॑माना॒ वे गृह॒ े। अ॒यं कु॑मा॒राे ज॒रां ध॑यत द॒घमायु॑ ।
यै॒ वꣴ तन॒ या॒यायुव
॒ चाे॒ यशाे॒ बल᳚म्। यम
ू े॒द॑यं द॒व
च॒म॑स ॒तम्। तदु॑व पयं॒ माऽहं पाै॒मघ॑ꣳ दम्। ये॑
ससी॒मे द॑यं॒ वेदा॒हं त॒जाप॑ताै। वेदा॑म॒ तय॑ ते व॒यं माऽहं
पाै॒मघ॑ꣳ दम्। नाम॑यित॒ न ॑ दित॒ य॑ व॒यं व॑दामस॒ य॑
चा॒भमृ॑शामस। अाप॑ स
॒ ेषु॑ जात॒ रा॑ꣳस॒ िनर॒ताे नु॑दवम्।

अ॒यं क॒ लं प॒तय॑तꣴ ा॒नम॒वाे॑


ृ म्। अ॒जां वाश॑तामव मत॒
पयाव॒ꣴ वाहा᳚। {म इदम्।} शडे॒ रथ॒ शड॑ केर
उलू ख॒लः। यव॑नाे॒ नय॑ताद॒तः वाहा᳚। {अय इदम्।} अय॒
शडाे॒ मक॑ उप॒वीर॑ उलू ख॒लः। यव॑नाे॒ नय॑ताद॒तः वाहा᳚।
{अय इदम्।} के॒शनी॒लाे॒मनी॒ खजा॑पाे॒ऽजाेप॑काशनीः।
अपे॑त॒ नय॑ताद॒तः वाहा᳚। {अय इदम्।} म॒वा॑ससः
काैबेरक
॒ ा र॑ ाेरा॒जेन॒ ेष॑ताः। ाम॒ꣳ सजा॑नयाे
ग॒छती॒छताे॑ऽपर॒दाकृ॒तान् वाहा᳚। {अय इदम्।} ए॒तान्
॑तै॒तान् गृ॑॒तेय॒यं ॑णपु
॒ ः। तान॒ः
पय॑सर॒ािन॒ताबृह॒पित॑। तान॒हं वे॑द ा॒णः ॑मृश॒तः
कू॑टद॒तान् व॑के॒शान् ल॑ बनत॒नान् वाहा᳚।
{अीाबृहपितय इदम्।} ॥१३॥

मः २ 630 जातकम


न॒ं॒चा॒रण॑ उरपे॒शा॑ लह॒ताक॑पाल॒ पान्। पूव॑ एषां प॒तेयु
॒ ैः
ा᳚यक॒ णक॑। मा॒ता ज॑घ॒या॑ सप॑ित॒ ामे॑ वधुर॒ म॒छती॒ वाहा᳚।
{अय इदम्।} िन॒शी॒थ॒चा॒रणी॒ वसा॑ स॒धना॒ ेके॑ते॒ कुल᳚म्।
या वप॑तं बाे॒धय॑ित॒ ययै॒ वजा॑तायां॒ मन॑। तासां॒ वं
कृ॑ण॒व॑ने ाे॒मान॒ꣳ द॑यं॒ यकृ॑त्। अे॒ अी॑ण िन॒दह॒ वाहा᳚।
{अय इदम्।}

जातकमर ्िण प्रसवादेत्य का


अा॑दा॒ संभ॑वस॒ द॑या॒दध॑ जायसे। वे॒दाे वै पु॑॒नामा॑ऽस॒ स
जी॑व श॒रद॑ श॒तम्। (अमा॑ भ॒वेये॒षा।) {अमा॑ भव पर॒शभ॑व॒
हर॑ य॒मतृ॑तं भव। प॒शनां
ू ॒ वा॑ हंका॒रेणा॒भज॑ायसाै।}

(अ॒रायु॑ा॒िनित॒ प॑।) {अ॒रायु॑ा॒न् स


वन॒पित॑भ॒रायु॑ा॒न् तेन॒ वायुष
॒ ायु॑तं कराेम॥ साेम॒
अायु॑ा॒न् स अाेष॑धीभ॒रायु॑ा॒न् तेन॒ वायुष
॒ ायु॑तं
कराेम॥ य॒ अायु॑ा॒न् स द॑णाभ॒रायु॑ा॒न् तेन॒
वायुष
॒ ायु॑तं कराेम॥ ायु॑॒द् ा᳚॒णैरायु॑॒त् तेन॒
॒ ायु॑तं कराेम॥ दे॒वा अायु॑त॒ते॑
वायुष
ऽमृते॒नायु॑त॒तेन॒ वायुष
॒ ायु॑तं कराेम॥}

सव॑ादा॒न॒ संभू॑ताऽस॒ सा जी॑व श॒रद॑ स॒तम्।

मः २ 631 जातकमण सवादे य कायम्


अन्नप्राश
भूरप
॒ ां वाैष॑धीना॒ꣳ रसं॒ ाश॑याम श॒वात॒ अाप॒ अाेष॑धयः
सवनमी॒वात॒ अाप॒ अाेष॑धयः सवसाै। भुवाे॒ऽपाꣳ सव॑रप
॒ ां
भूभुव॒ सव॑रप
॒ ां वाैष॑धीना॒ꣳ रसं॒ ाश॑याम श॒वात॒ अाप॒
अाेष॑धयः सवनमी॒वात॒ अाप॒ अाेष॑धयः सवसाै।

चौलम्
(उ॒णेन॑ वायवुद॒केनेये॒षः)॥१४॥

गहृ िनमार ्णप्रव


ू ᳚े ू॒रं तद॒ताे ह॑राम॒ परा॑चीं॒ िनऋ॑ितं॒ िनवा॑हयाम। इ॒ दꣴ
यम
ेयाे॑ऽव॒सान॒माग॑ देवा॒ गाेम॒दा॑वद॒दम॑त ॒  भूम॑। याे॒ना
पृ॑थव॒ भवा॑नृ॒रा िन॒वेश॑नी। यछा॑ न॒ शम॑ स॒था᳚। इ॒ हैव ित॑॒
िनम॑ता॒ ितव॑ला या॒दरा॑वती। मये॒ ताय॑य॒ िता॒ा वा॒
ाप॑घा॒यव॑। अा वा॑ कुमा॒रत॒ण॒ अा व॒साे जग॑ता स॒ह। अा
वा॑ पर॒त॑ कु॒ा अा द॒ः कल॑ शीरयन्। ऋ॒ तेन॒
थूणा॒वध॑राेह व॒ꣳशाेाे॑ व॒राज॒प॑सेध॒ शू॑न्। ॑ च ते ॒ं च॒
पूवे॒ थूण॑े अ॒भ र॑ त। य॒॒ द॑णा॒ द॑णे। इ॒ षाे॒जाप॑ रे
म॒॒ व॑ ण॒ाे॑ रे ध॒मते॒ थूणा॑राज॒ ीते॒ तूप॑। उ॒॒यमा॑ण॒
उ॑ र पा॒नाे॑ मा॒ यदव॑ा॒न् य॑ व॒ाꣴ॒कार॑ । अा॒ यदेन॑
कृ॒तम॑त पा॒पꣳ राया॒ यदेन॑ कृ॒तम॑त पा॒पꣳसव॑ा॒ाेताे
ृ॒
मु॑॒ ता᳚त्। इ॑य गृह॒ ा वस॑मताे व॒ थन॒तान॒हꣳ सम
॒ न॑स॒
प॑े। अ॒मत
ृ ॒ ा॒ि॒ तम॒मृता॑यां जुहाेय॒ं पृ॑थ॒याम॒मृत॑य॒ जयै॒

मः २ 632 अाशनम्


तया॑ऽन॒तं काम॑म॒हं ज॑यािन ॒जाप॑ित॒य ॑थ॒माे ज॒गाया॒म॑ाै॒
वाहा᳚। (अ॑पत॒ इये॒षा)। {अ॑प॒तेऽ॑य नाे देनमी॒वय॑
श॒ ण॑।  ॑दा॒तारं॑ तारष॒ ऊज॑ नाे धेह ॒पदे॒ चत॑पदे॥}
अर॑ ा अ॒ाकं॑ वी॒राः स॑त ॒ मा परा॑सेच मे॒ धन᳚म्।
भूम॒भूम॑मगाा॒ता मा॒तर॒मय॑गात्। भूया॑
॒ पु
॒ ैः प॒शभ॒याे नाे॒
े॒ स भ॑ताम्।

वास्तुसू�म
(वाताे᳚पत॒ इित॒ े।) वाताे᳚पते॒ ित॑ जानी॒ान् वा॑वे॒शाे
अ॑नमी॒वाे भ॑वा नः। यवेम॑हे॒ ित॒ तं नाे॑ जुषव॒ शं न॑ एध
॒पदे॒ शं चत॑पदे॥ वाताे᳚पते श॒मया॑ स॒ꣳ सदा॑ ते सी॒मह॑

॒ या᳚। अाव॒ ेम॑ उ॒त याेगे॒ वरं॑ नाे यूयं॒ पा॑तः


र॒वया॑ गातम
व॒तभ॒ सदा॑ नः॥} वाताे᳚पते ॒तर॑ णाे न एध॒
गाेभ॒रे॑भरदाे। अ॒जरा॑सते स॒ये या॑म प॒तेव॑ पु
॒ ान् ित॑
नाे जुषव। अ॒मी॒व॒हा वाताे᳚पते॒ वा॑ ॒ पाया॑व॒शन्। सखा॑स ॒
शेव॑ एध नः। श॒वꣳ श॒वम्॥१५॥

�ग्रहगृहीतस्यािभणादयः
कू॒कु॒रः सकू᳚कु ॒ रः कूकु॒राे वा॑लब॒धन॑। उ॒पर॑ ा॒देजा॑य
तृत
॒ ीय॑या इ॒ ताे द॒वः। अाैल॑ब॒ इमुपा᳚यथा॒जीा॒मः श॒बल॑ ।
अ॒धाेरा॑म उल ब॒लः सा॑रम े ाे॑ ह॒ धाव॑ित स॒म
॒ य ु ॒ म॑वच
॒ ाक॑शत्।
ब॒क॑ं च ॒ं च॒ शना॒म॑ꣳ सबीर॒णः। सबी॑रण॒ सृज॒सृज॒
शन॑क॒ सृजैक॑ाय॒ सृज॒छत्। तस॒यं यवेाे᳚ऽवी॒द् गाः

मः २ 633 वातसूम्


पा॑शय॒वेित॒ तावꣴ पा॑शय॒वाग॑छ॒ तं वा᳚ऽवी॒दव॑द॒ हा
इयव॑द॒ꣳहीित॒ वरं॑ वृणी॒वेित॑ कुमा॒रमे॒वाहं वरं॑ वृण॒
॒ ाक॑शत्। ब॒क॑ं च ॒ं
इय॑वीव॒गृ॑ बा॒ ॒वसे॒ ाम॑वच
च॒ शना॒म॑ꣳ सबीर॒णः। सबी॑रण॒ सृज॒सृज॒ शन॑क॒ सृजैक॑ाय॒
सृज॒छत्। तस॒यं ये॑ सर॒मा मा॒ता लाेह॑तः प॒ता। अ॒मी एके॑
सरय॒का अ॑व॒धाव॑ित तृत
॒ ीय॑या इ॒ ताे द॒वः। तेक॑
ससरमत॒ड॒ तूल॑॒ वतू॑ल॒ाजु॑न॒
 लाेह॑त। दुला॑ ह॒ नाम॑ वाे
मा॒ता मथा॑क॒काे ह॑ वः प॒ता। सं॒ ता॑ हत च॒ वाे॒ न
सीस॑रदत। छ॒द॒पेह॑ सीसरम सारमेय॒ नम॑ते अत सीसर।
समा॒ वृष॑णः प॒दाे न सीस॑रदत। छ॒ द॒पेह॑ सीसरम सारमेय॒
नम॑ते अत सीसर। ान॒माऽद॒ पु॑षं॒ छत्। ए॒ते ते॒
ित॑येते समा॒नव॑सने उ॒भे। ते अ॒हꣳ सा॒रये॑ण॒
मुसल
॑ े॒ नाव॑हयुल
॒ ू ख॑ले। ह॒तः श॒ाे ह॒तः श॑प॒ता ह॒तः
श॑कुतव॒कः। अये॑षाꣳ थ॒पित॑ह॒तः। ऋष॑बाे॒धः बाे॑ध॒ वाे॑
मात॒रा᳚। ते ते᳚ ा॒णान् प॑र॒यत॒ मा भै॑षी॒र्न म॑र॒यस॑।
ज॒धाे मश॑काे ज॒धा वतृ॑ज॒धाे य॑व॒रः वाहा॑ ज॒धाे
य॑व॒राे ज॒धाे मश॑काे ज॒धा वतृ॑॒ वाहा॑᳚ ज॒धा
वतृ॑ज॒धाे य॑व॒राे ज॒धाे मश॑क॒ वाहा᳚॥१६॥

इ॑ जह दद॒शूक॑ं प॒णं॒ यः सर॑सप


ृ ॒ ः। दं॒णतं॑ च द॒शतं॑ च॒
सवा॒ꣴतािन॑ जय॒ वाहा᳚। अ॒स जा॑त॒ सरे॑ वृ दे॒वाना॒मप॑
हय। वम॑ इ॒ेष॑त॒ स नाे॒ मा ह॑ꣳसी॒ वाहा᳚। ाण॑मस
पर॒ाण॑मस पर॒धर॑ स। अे॑न मनु॒ या॑ꣴ ाय॑से॒ तृणै᳚
प॒शूग॒तेन॑ स॒पान् य॒ेन॑ दे॒वान् व॒धया॑ प॒तॄन् वाहा᳚। तस॒यं

मः २ 634 हगृहीतयाभमणादयः


ये॑ऽमावा॒या॑यां च पाैणमा॒यां च॑ वषब॒लꣳ हर॑ त॒ सव॑
उदरस॒पण॑। ते॒ ेर॑ते॒ वय॒ संव॑शत॒ वय॑ नः स॒तवय॑
स॒ाे व॒षायाे॑ न॒ पर॑ देह। (नमाे॑ अत स॒पेय॒ इित॑ ित॒ः।)
{नमाे॑ अत स॒पेयाे॒ ये के च॑ पृथ॒वीमनु॑। ये अ॒तर॑ े॒ ये द॒व
तेय॑ स॒पेयाे॒ नम॑॥ ये॑ऽदाे राे॑च॒ने द॒वाे ये वा॒ सूय॑य
 र॒मषु॑।
येषा॑म॒स सद॑ कृ॒तं तेय॑ स॒पेयाे॒ नम॑॥ या इष॑वाे यातध
॒ ाना॑नां॒
ये वा॒ वन॒पती॒ꣳ रनु॑। ये वा॑ऽव॒टेषु ॒ शेर॑ते॒ तेय॑ स॒पेयाे॒ नम॑॥}
नमाे॑ अत स॒पेयाे॒ ये पाथ॑वा॒ य अा᳚तर॒या॑ ये द॒या ये
द॒या᳚। तेय॑ इ॒ मं ब॒लꣳ ह॑रयाम॒ तेय॑ इ॒ मं ब॒लमहा॑षम्।
त॑क॒ वैशा॑लेय धृत
॒ रा᳚ैरावत॒ते जी॑वा॒वय॑ नः स॒तवय॑
स॒ाे व॒षायाे॑ न॒ पर॑ देह। धृत
॒ रा᳚ैरावत॒ त॑क॒ वैशा॑लेय॒ते
जी॑वा॒वय॑ नः स॒तवय॑ स॒ाे व॒षायाे॑ न॒ पर॑ देह।
अ॒ह॒ꣳसा॒ऽित॒ब॒लते ज॑वा॒वय॑ नः स॒तवय॑ स॒ाे व॒षायाे॑
न॒ पर॑ देह। अ॒ित॒ब॒ला॒ऽह॒ꣳसते ज॑वा॒वय॑ नः स॒तवय॑
स॒ाे व॒षायाे॑ न॒ पर॑ देह। ये द॑द॒शूका॒ पाथ॑वा॒ताꣴवम॒तः
प॒राेगयू॑ित॒ िनवे॑शय। सत॒ वै न॑ श॒फन॒ सत॑ द॒डन॒ते वाे॒
ने॒ नसा॒येयम॒
ू ॒ ान् ह॒नसा॑त। (स॒मीची॒ नामा॑स॒ ाची॒
दघे॒तयाे॒ नाम॒ थेित॒ ाद॑श पया॒याः।) अप॑ेत प॒दा ज॑ह॒
पूवे॑ण॒ चाऽप॑ रेण च। स॒ च॒ मानु॑षीर॒मात॒॑ रा॒जब॑धवीः। न
वै े॒तया᳚याचा॒रेऽह॑ज॒घान॒ क॒न। े॒ताय॑ वैद॒वाय॒ नमाे॒ नम॑
े॒ताय॑ वैद॒वाय॑॥१७॥

मः २ 635 हगृहीतयाभमणादयः


आग्णादयः
॒ े॒स॑ पर॒मां मा॒ꣴ यं॑ गमय ॒यव॑ढाे नाे हेम॒तः। ित॑
प॒रम
॒े ित॑ िताम रा॒े ये॑षु ॒ ित॑ िताम॒ गाेषु॑। ित॑
॒जायां॒ ित॑ िताम॒ भये᳚। इ॒ ह धृित॑र॒ह वधृ॑ितर॒ह रत॑र॒ह
रम॑ितः। (याे॒ना पृ॑थव॒ बड॒ था पव॑ताना॒मित॒ े।) {बड॒ था
पव॑तानां व॒ं ब॑भष पृथव।  या भू॑म ववित म॒ा
िन॒नाेष॑ महिन॥} अा वा॑ वहत ॒ हरय॒ सचे॑तसः े॒तैरै᳚ स॒ह
क॑े ितम॑। वाता॑जरै र॒ ाया॑ह॒ मम॑ ह॒ याय॑ शवाेप॑पृशत
मी॒ाी॒ढषे॒ वाहाेप॑पृशत मी॒ढषी॑ मी॒ढयै॒ वाहा॑ जय॒ताेप॑पृश
जय॒ताय॒ वाहा॑ भ॒वाय॑ दे॒वाय॒ वाहा॑ श॒वाय॑ दे॒वाय॒ वाहेशा॑नाय
दे॒वाय॒ वाहा॑ पशप
॒ त॑ये दे॒वाय॒ वाहा॑ ॒ाय॑ दे॒वाय॒ वाहाे॒ाय॑
दे॒वाय॒ वाहा॑ भी॒माय॑ दे॒वाय॒ वाहा॑ मह॒ते दे॒वाय॒ वाहा॑ भ॒वय॑
दे॒वय॒ पयै॒ वाहा॑ श॒व य॑ दे॒वय॒ पयै॒ वाहेशा॑नय दे॒वय॒
पयै॒ वाहा॑ पशप
॒ ते᳚दे॒वय॒ पयै॒ वाहा॑ ॒य॑ दे॒वय॒ पयै॒
वाहाे॒य॑ दे॒वय॒ पयै॒ वाहा॑ भी॒मय॑ दे॒वय॒ पयै॒ वाहा॑
मह॒ताे दे॒वय॒ पयै॒ वाहा॑ जय॒ताय॒ वाहा॒ऽये᳚ व॒कृते॒

॒ ा॑तीनां॒ कामा॑नाꣳ समधय॒े वाहा᳚। व॒त न॑


स॑तद
पूण॒मुख॒ पर॑ ामत गृह॒पाेप॑पृश गृह॒पाय॒ वाहा॑ गृह॒युप॑पृश
गृह॒यै वाहा॑ घाे॒षण॒ उप॑पृशत घाे॒षय॒ वाहा॑ ा॒सन॒
उप॑पृशत ा॒सय॒ वाहा॑ वच॒वत॒ उप॑पृशत वच॒व॒
वाहा॑ पु॒ वत॒ उप॑पृशत पु॒ व॒ वाहा॑ सम॒त॒ उप॑पृशत
सम॒॒ वाहा॑ देवसे॒ना उप॑पृशत देवसे॒नाय॒ वाहा॒ या
अाया॑ता॒ याानाया॑ता देवसे॒ना उप॑पृशत देवसे॒नाय॒ वाहा॑

मः २ 636 अायणादयः


ारा॒पाेप॑पृश ारा॒पाय॒ वाहा॑ ारा॒युप॑पृश ारा॒यै वाहा॑ऽ
अवासा॒रण॒ उप॑पृशतावासा॒रय॒ वाहा॑ िनष॒प॑पृश
िनष॒णे॒ वाहा॒ नमाे॑ िनष॒ण॑ इषुध॒मते॒ (े॑य॒ पित॑ना
॒ ेने॑व जयमस। गामं॑
व॒यमित॒ े)॥ {े॑य॒ पित॑ना व॒यꣳ हत
पाेषय॒वा स नाे॑ मृडाती॒शे᳚॥ े॑य पते॒ मधु॑मतमूम
॒ धे॒नुर॑ व॒
॒ ुत॑ं घृत
पयाे॑ अ॒ास॑ धुव। म॒धु ॒ म॑व॒ सपू॑तमृत
॒ य॑ न॒ पत॑याे
मृडयत॥} ॥१८॥

ईशानबिलः
ये॑ मा॒ता ल॑ लाेभ॒ चर॒यन॑नुता। ते॒ रे त॑ प॒ता वृ॑ां
मा॒भुर॒ याेऽव॑पताम॒मुै॒ वाहा᳚। यात॑त॒ या धाव॑त॒ या
अा᳚ाे॒ीः पर॑ त॒थुषी᳚। अ॒व॑य भ॒ीभ॑र॒ तर॒यं
प॒तद॑धे॒ऽमुै॒ वाहा᳚। ये॑ पताम॒ही ल॑ लाेभ॒ चर॒यन॑नुता।
ते॒ रे त॑ पताम॒हाे वृ॑ां मा॒भुर॒ याेऽव॑पताम॒मुै॒ वाहा᳚।
अ॒तद॑धे॒ पव॑तैर॒ तमा॑ पृथ॒या। अा॒भद॒ भर॑ न॒ताभ॑र॒ तर॒यं
प॑ताम॒हा॑धे॒ऽमुै॒ वाहा᳚। ये᳚ पताम॒ही ल॑ लाेभ॒
चर॒यन॑नुता। ते॒ रे त॑ पताम॒हाे वृ॑ां
मा॒भुर॒ याेऽव॑पताम॒मुै॒ वाहा᳚। अ॒तद॑ध ऋ॒ तभ॑रहाेरा॒ैः स॑
स॒धभ॑। अ॒ध॒मा॒सै॒ मासै᳚ा॒तर॒यं ॑पताम॒हा॑धे॒ऽमुै॒
वाहा᳚। ये चे॒ह प॒तराे॒ ये च॒ नेह॒ याꣴ॑ व॒ याꣳ उ॑ च॒ न
॑व॒। अे॒ तान् वे᳚थ॒ यद॒ ते जा॑तवेद॒तया᳚ ॒ꣴ व॒धया॑
मदत ॒ वाहा᳚। वाहा॑ प॒े। प॒े वाहा᳚। वाहा॑ प॒े। प॒े
वाहा᳚। व॒धा वाहा᳚। अ॒ये॑ कय॒वाह॑नाय व॒धा वाहा᳚। ए॒ष ते॑

मः २ 637 ईशानबलः


तत॒ मधु॑माꣳ ऊ॒मः सर॑ वा॒न् यावा॑न॒॑ पृथ॒वी च॒ ताव॑यय
मा॒ा ताव॑तीं त ए॒तां माां ददाम॒ यथा॒ऽर॑ ॒ताेऽनुप
॑ दत ए॒वं
मं॑ प॒ेऽ॒ताेऽनु॑पदतः व॒धा भ॑व॒ तां वꣴ व॒धां तैः
स॒हाेप॑जीव॒चते॑ महमै॒ष ते॑ पतामह॒ मधु॑माꣳ ऊ॒मः सर॑ वा॒न्
यावा᳚न् वा॒युा॒तर॑ ं च॒ ताव॑यय मा॒ा ताव॑तीं त ए॒तां माां
॑ दत ए॒वं मं॑
ददाम॒ यथा॑ वा॒युर॑॒ताेऽनुप
पताम॒हाया॑॒ताेऽनु॑पदतः व॒धा भ॑व॒ तां वꣴ व॒धां तैः
स॒हाेप॑जीव॒ सामा॑िन ते महमै॒ष ते᳚ पतामह॒ मधु॑माꣳ ऊ॒मः
सर॑ वा॒न् यावा॑नाद॒य॒ ाै॒ ताव॑यय मा॒ा ताव॑तीं त ए॒तां
माां ददाम॒ यथा॑द॒याेऽ॒ताेऽनु॑पदत ए॒वं मं॑
पताम॒हाया॑॒ताेऽनु॑पदतः व॒धा भ॑व॒ तां वꣴ व॒धां तैः
स॒हाेप॑जीव॒ यजूꣳ
॑ ष ते मह॒मा॥१९॥

मािसश्राद
पृ॒ थ॒वी ते॒ पां॒ ाैर॑प॒धानं॒ ॑णवा॒ मुख॑े जुहाेम ा॒णानां
वा ाणापा॒नयाे᳚जुहाे॒य॑तमस॒ मैषां ेा अ॒मुा॒ऽमु॑न्
लाे॒के। मा॒जय॑तां॒ मम॑ प॒तराे॑ मा॒जय॑तां॒ मम॑ पताम॒हा
मा॒जय॑तां॒ मम॑ पताम॒हा मा॒जय॑तां॒ मम॑ मा॒तराे॑ मा॒जय॑तां॒
मम॑ पताम॒ाे मा॒जय॑तां॒ मम॑ पताम॒ः। ए॒ते॑ ततासाै॒ ये च॒
वामवे॒ ते॑ पतामहासाै॒ ये च॒ वामवे॒ ते᳚ पतामहासाै॒ ये च॒
वामनु॑। ए॒ते॑ मातरसाै॒ या॒ वामवे॒ ते॑ पतामसाै॒ या॒
वामवे॒ ते᳚ पतामसाै॒ या॒ वामनु॑। (मा॒जय॑तां॒ मम॑ प॒तर॒
इये॒ते।) ये च॒ वाेऽ॒ ये चा॒ावाश॑ꣳ सते॒ या॒ वाेऽ॒

मः २ 638 मासाम्


याा॒ावा श॑ꣳ सते॒ ते च॑ वहतां॒ ता॑ वहतां॒ तृय॑त
भवत॒ तृय॑त भवय॒ तृय॑त॒ तृय॑त॒ तृय॑त। पु
॒ ापाैा॑न॒भ
त॒पय॑ती॒रापाे॒ मधु॑मतीर॒माः। व॒धां प॒तृयाे॑ अ॒मृतं॒ दुहा॑ना॒ अापाे॑
दे॒वी॒भया॑ꣴतपयत। तृय॑त॒ तृय॑त॒ तृय॑त। ा॒णे िनव॑ाे॒ऽमृतं॑
जुहाेम॒ ॑ण म अा॒ाऽमृ॑त॒वाय॑। यां जना᳚ ित॒नद॑त॒
रािं॑ धे॒नुम॑वाय॒तीम्। सं॒व॒स॒रय॒ या पी॒ स नाे॑ अत
सम॒ल वाहा᳚। वह॑ व॒पां जा॑तवेदः प॒तृयाे॒ यैना॒न् वेथ॒
िनह॑तापरा॒के। मेद॑स॒ कूया॒ उप॒ तान् ॑रत स॒या ए॒ता
अा॒शष॑ सत ॒ कामै॒ः वाहा᳚। (यां जना᳚ ित॒नद॒तीये॒षा।)
(इ॒ यमे॒व सा या ॑थ॒मा याैछ॒ दित॑ ित॒ः।) ए॒का॒॒कां प॑यत॒
दाेह॑माना॒मं॑ मा॒ꣳसव॑तव॑
ृ ॒ त् व॒धाव॑त्।
॒ न॒तम॑॒यम॒मु॑न् लाे॒के फितं॑ गछत मे
ता᳚॒णैर॑ितपूतम॑
प॒तृय॒ वाहा᳚। अाै॒लूख
॒ ॒ला ावा॑णाे॒ घाेष॑म॒ त ह॒वः कृ॒वत॑
परवस॒रण᳚म्। ए॒का॒॒के स॑॒जा वी॒रव॑ताे व॒यꣴ या॑म॒ पत॑याे
रयी॒णाम्। ए॒का॒॒का तप॑सा॒ तय॑माना संवस॒रय॒ पी॑ दुदह
ु ॒े
पी॑ना। तं दाेह॒मुप॑जीवाथ प॒तर॑  स॒ह॑धारम॒मु॑न् लाे॒के
वाहा᳚॥२०॥

अ�कादयः
उ॒य॑ाऽय॑ितरा॒॒ सा॑॒छद॑सा स॒ह। अ॒पूप॒॒ घृत
॒ ा॑ते॒
नम॑ते अत माꣳ सप॒पले॒ वाहा᳚। भूः पृ॑थ॒य॑न॒चाऽमुं मय॒
कामं॒ िनयु॑न॒ वाहा᳚। भुवाे॑ वा॒युना॒ऽतर॑ ेण॒ साा॒ऽमुं मय॒
कामं॒ िनयु॑न॒ वाहा᳚। व॑दवा॑द॒येन॒ यजु॑षा॒ऽमुं मय॒ कामं॒

मः २ 639 अकादयः


िनयु॑न॒ वाहा᳚। ज॒नद॑॒रथ॑वाराेभर॒मुं मय॒ कामं॒
िनयु॑न॒ वाहा᳚। राे॒चनाया॑ज॒राया॒ये॑ दे॒वजा॑तवे॒ वाहा᳚। के॒तवे॒
मन॑वे॒ ॑णे दे॒वजा॑तवे॒ वाहा᳚। व॒धा वाहा॒ऽये॑ कय॒वाह॑नाय
व॒धा वाहा᳚। अ॑मव ते ॒ शे भू॑यासं॒ व॑मव ते ॒ शे भू॑यासं॒
व॑मव ते ॒ शे भू॑यासमा॒शेव॑ ते ॒ शे भू॑यासꣴ ॒ेव॑ ते ॒ शे
भू॑यास॒ꣳ सꣴ ॑वत ॒ दशाे॑ म॒हीः समाधा॑वत सूनृ॒ ता᳚। सवे॒
कामा॑ अ॒भय॑त मा ॒या अ॒भर॑ त मा ॒याः। यशाे॑ऽस॒
यशाे॒ऽहं वय॑ भूयासमसाै। (अ॒ाै य॒ाव॒भत॒ इये॒षा।) {अ॒ाै
य॒ाव॒भताे॒ रथं॒ याै वा॒तं वा॑ता॒मनु॑ सं॒चर॑ ताै
दूरे॒ हे॑ितर॒यावा᳚पत॒ी ते नाे॒ऽय॒ प॑यः पारयत॥}
अव॑नामवपते व॒त मा॒ संपा॑रय। अ॒यं वा॑म॒नाै॒ रथाे॒ मा
दुखे
॒ मा सख
॒ े र॑ षत्। अर॑ ः व॒त ग॑छत
वव॒पृत॑नाय॒तः। अाे॑स॒ हयाे॒ययाे॑स॒ नराे॒यवा॑ऽस॒
सि॑रस वा॒य॑स॒ वृषा॑ऽस नृम
॒ णा॑ अस॒ ययुन
॒ ामा᳚याद॒यानां॒
पवाऽव॑ह। ह॒त॒य॒श॒सम॑स हतयश॒सी भू॑यासं॒ वह॑ काल॒ वह॒
यं॑ मा॒ऽभव॑ह। इ॑य वा॒ वे॑णा॒भ िनद॑धायसाै। अव॑
जक िनज॒काव॑ वा ह॒वषा॑ यजे। तस॒यं यद॒हं वी॒यध॑राे॒
मद॒साै व॑दा॒वाहा᳚। अा ते॒ वाच॑मा॒यां दद॒ अा म॑न॒याꣳ
द॑या॒दध॑। य॑य ते॒ वाह॑ता॒ तां त॒ अाद॑दे। तस॒यं यद॒हं
वी॒यध॑राे॒ मप॑वासाै॥२१॥

मः २ 640 अकादयः


िविवधकमार ्ि
या त॑ ए॒षा र॑रा॒टा॑ त॒नूम॒याेम
ृ ॒ य॒ नाश॑नी। तां दे॒वा
॑चा॒रणाे॒ वन॑यत समे॒धस॑। य॑ ए॒तुखे॑ऽम॒तꣳ र॒राट॒ मुद॑व॒
वय॑ित। व ते॒ ाेध॑ं नयामस॒ गभ॑मत॒या इ॑ व। अव॒ याम॑व॒
धव॑नाे द
॒ ाे म॒युं त॑नाेम ते। इापा᳚य पल॒ गम॒येय॒
पु॑षेयाे॒ऽय॒ मत्। यद॒हं धने॑न॒ प॒णꣴ॑राम॒ धने॑न देवा॒
धन॑म॒छमा॑नः। त॒न् साेमाे॒ च॒माद॑धाव॒राे॒ बृह॒पित॑॒
वाहा᳚। पर॑ वा॒ गरे॑रमहं॒ पर॒ ात॒ पर॒वस॑। पर॒ सवेयाे॒
ाित॑य॒ पर॑ षीत॒ े᳚यस॑। श॒पर॑ कुपतेन॒
सं॒ामे॒णाऽव॑छदा। उ॒लेन॒ पर॑ षीताेस॒ पर॑ षीताेयुल
॒ े न॑।
(अाव॑तन वत॒येये॒षा।) {अाव॑तन वतय॒ िन िन॑वतन वत॒ये॑
नदबुद। भूया॒त॑ः ॒दश॒ताभ॒रा व॑तया॒ पुन॑॥} अा॒व॑तने
िन॒वत॑न अा॒वत॑निनवत॒नाय॒ वाहा᳚। अनु॑ पाेऽदनु
॒ याे॒ िनव॑ताे पाे॒
य॑वीवृतत्। एे॒ः पर॑ ाेशाे व॒ पर॑ ाेशत स॒वत॑। यद॒ मामित॒
मया᳚वा॒ अदे॑वा दे॒वव॑रम्। इ॒ पाशे॑न स॒ा वाे॒
म॒म॒शमान॑या॒वाहा᳚। यद॑ वृ
॒ ा॒तर॑ ा॒फल॑ म॒य॑पत॒दु॑
॒ । यापृ॑॒नुवं॒ य॒ वास॒ अापाे॑ बाधतां॒ िनऋ॑ ितं
वा॒युरेव
परा॒चैः। ये प॒ण॑ प॒तय॑त ब॒यताे॒ िनऋ॑तैः स॒ह। ते मा॑
श॒वेन॑ श॒मेन॒ तेज॑साे॒दत ॒ वच॑सा। द॒वाे नु मा॑ बृह॒ताे
अ॒तर॑ ाद॒पाꣴ ताे॒काे अ॒य॑पतछ॒ वेन॑। सम॒हम॑॒यण
े ॒

॒ ृ ता॑ कृ॒तेन॑। (इ॒ मं मे॑ वण॒


मन॑सा॒ऽसमागां॒ ॑णा संपृचा॒नः सक
तवा॑ याम॒ वं नाे॑ अे॒ स वं नाे॑ अे॒ वम॑े अ॒याऽस॒
जा॑पते।) (संर॒ ाजं॑ च॒ या॑ती॒व॑ताः।) इ॒ मं जी॒वेय॑ पर॒धं

मः २ 641 ववधकमाण


द॑धाम॒ मैषां नु॑ गा॒दप॑राे॒ अध॑मे॒तम्। श॒तं जी॑वत श॒रद॑
पु॒चीत॒राे मृ॒ युं द॑धतां॒ पव॑तेन॥२२॥

मः २ 642 ववधकमाण


अिभश्रवणमन्
र�ोहणो वलगहनः
तै॰सं॰ १.३.२

र॒ाे॒हणाे॑ वलग॒हनाे॑ वैण॒वान् ख॑नामी॒दम॒हं तं व॑ल॒गमुद् व॑पाम॒


यं न॑ समा॒नाे यमस॑मानाे िनच॒खाने॒दमे॑नम
॒ ध॑रं कराेम॒ याे न॑
समा॒नाे याेऽस॑मानाेऽराती॒यित॑ गाय॒ेण॒ छद॒साऽव॑बाढाे वल॒ गः
कम॑ भ॒ं ताै॑ स॒ह व॒राड॑ स सप॒हा स॒ाड॑ स ातृय॒हा
व॒राड॑ यभमाित॒हा व॑ा॒राड॑ स॒ वा॑सां ना॒ाणा॑ꣳ ह॒ता
राे॒हणाे॑ वलग॒हन॒ ाेा॑म वैण॒वान् र॑ ाे॒हणाे॑ वलग॒हनाेऽव॑
नयाम वैण॒वान् यवाे॑ऽस य॒वया॒द् ेषाे॑ य॒वयारा॑ती राे॒हणाे॑
वलग॒हनाेऽव॑ तृणाम वैण॒वान् र॑ ाे॒हणाे॑ वलग॒हनाे॒ऽभ जु॑हाेम
वैण॒वान् र॑ ाे॒हणाै॑ वलग॒हना॒वुप॑ दधाम वैण॒वी र॑ ाे॒हणाै॑
वलग॒हनाै॒ पयू॑हाम
 वैण॒वी र॑ ाे॒हणाै॑ वलग॒हनाै॒ पर॑ तृणाम
वैण॒वी र॑ ाे॒हणाै॑ वलग॒हनाै॑ वैण॒वी बृह॒ ॑स बृह॒ द्ा॑वा
बृह॒तीमा॑य॒ वाचं॑ वद॥

सोमाय िपतम
ृ ते
तै॰सं॰ १.८.५

॒ ते॑ पुराे॒डाश॒ꣳ ष॑पालं॒ िनव॑पित प॒तृयाे॑ बह॒षाे॑


साेमा॑य पतृम
धा॒नाः प॒तृयाे᳚ऽवा॒ेयाे॑ऽभवा॒या॑यै दुधे
॒ म॒थमे॒ते॑ तत॒ ये
च॒ वामवे॒ते॑ पतामह पतामह॒ ये च॒ वामव॑ पतराे
यथाभा॒गं म॑दवꣳ ससं॒शं॑ वा व॒यं मघ॑वन् मदषी॒मह॑। 

अभवणमाः 701 राेहणाे वलगहनः


नूनं॒ पूण
॒ व॑धुरः तत
॒ ाे या॑स वशा॒ꣳ अनु॑। याेजा॒ व॑ ते॒
हय॑॒मी॑मदत॒ व॑ ॒या अ॑धूषत।

अताे॑षत॒ वभा॑नवाे॒ वा॒ नव॑या म॒ती। याेजा॒ व॑ ते॒ हर᳚॥


अ॑न् प॒तराेऽमी॑मदत प॒तराेऽती॑तृपत प॒तराेऽमी॑मज
ृ त
प॒तर॑ । परे॑ त पतरः साेया गी॒रैः प॒थभ॑ पूयै
॒ ः। अथा॑
प॒तॄन् स॑व॒दा॒ꣳ अपी॑त य॒मेन॒ ये स॑ध॒मादं॒ मद॑त॥ मनाे॒ वा
े॑ पतृण
॑वामहे नाराश॒ꣳसेन॒ ताेमन ॒ ां च॒ म॑भः।

अा न॑ एत ॒ मन॒ पुन॒ वे॒ दा॑य जी॒वसे᳚। याेक् च॒ सूय॑


॒ शे॥ पुन॑नः प॒तराे॒ मनाे॒ ददा॑त ॒ दैयाे॒ जन॑। जी॒वं ात॑ꣳ

॒ ां या॒तरं॑ प॒तरं॑ वा


सचेमह॥ यद॒तर॑ ं पृथ॒वीमुत
जहꣳस॒म। अ॒मा॒ ता॒देन॑साे॒ गाह॑पय॒  मु॑त दुर॒ता
यािन॑ चकृ॒म क॒ राेत ॒ माम॑नन
े॒ स᳚म्॥

उशन्तस्त्वा हवामह उश
तै॰सं॰ २.६.१२

उ॒शत॑वा हवामह उ॒शत॒ सम॑धीमह। उ॒श॑श॒त अा व॑ह


प॒तॄन् ह॒वषे॒ अ॑वे॥ वꣳ साे॑म॒ च॑कताे मनी॒षा वꣳ
॒ नु॑ नेष॒ पथा᳚म्। तव॒ णी॑ती प॒तराे॑ न इदाे दे॒वेषु ॒
रज॑म
र॑मभजत॒ धीरा᳚॥ वया॒ ह न॑ प॒तर॑  साेम॒ पूवे॒ कमा॑ण
च॒ुः प॑वमान॒ धीरा᳚। व॒ववा॑तः पर॒धीꣳरपाे᳚णु वी॒रेभ॒रै᳚म॒घवा॑
भव नः॥

अभवणमाः 702 उशतवा हवामह उशतः


वꣳ साे॑म प॒तृभ॑ संवदा॒नाेऽनु ॒ ावा॑पृथ॒वी अा त॑तथ। तै॑
त इदाे ह॒वषा॑ वधेम व॒यꣴ या॑म॒ पत॑याे रयी॒णाम्॥
अ॑वााः पतर॒ एह ग॑छत॒ सद॑सदः सदत सणीतयः।
॒ ीꣳष॒ य॑तािन ब॒हयथा॑ र॒यꣳ सव॑वीरं दधातन॥
अ॒ा हव
बह॑षदः पतर ऊ॒य॑वाग॒मा वाे॑ ह॒या च॑कृमा जुष
॒ व᳚म्। त अा
ग॒ताव॑सा शत॒॑मेनाथा॒य॒ꣳ शं याेर॑रप
॒ ाे द॑धात॥

अाऽहं प॒तॄन् स॑व॒दा॑ꣳ अवस॒ नपा॑तं च व॒म॑णं च॒


वणाे᳚। ब॒ह॒षदाे॒ ये व॒धया॑ सत
॒ य॒ भज॑त प॒वत
इ॒ हाग॑माः॥ उप॑ताः प॒तर॑  साे॒यासाे॑ बह॒ये॑षु िन॒धषु॑
॒येषु॑। त अा ग॑मत ॒ त इ॒ ह ु॑व॒वध॑ वत ॒ ते अ॑वव॒ान्॥
उद॑रता॒मव॑र ॒ उपरा॑स॒ उ॑य॒माः प॒तर॑  साे॒यास॑।

ृ ॒ ा ऋ॑त॒ाते नाे॑ऽवत प॒तराे॒ हवे॑षु॥ इ॒ दं


असं ॒ य ई॒ यरु ॑ वक
प॒तृयाे॒ नमाे॑ अव॒ ये पूवा॑साे॒ य उप॑रास ई॒ युः। ये पाथ॑वे॒
रज॒या िनष॑ा॒ ये वा॑ नूनꣳ
॒ स॑वज
ृ ॒ ना॑स व॒ ॥ अधा॒ यथा॑ नः
प॒तर॒ परा॑सः ॒ासाे॑ अ ऋ॒ तमा॑शषा॒णाः। शचीद॑य॒न्
दध॑ितमुथ॒शास॒ ामा॑ भ॒दताे॑ अ॒णीरप॑ न्॥

यद॑े कयवाहन प॒तॄन् ययृ॑ता॒वृध॑।  च॑ ह॒यािन॑ वयस


दे॒वेय॑ प॒तृय॒ अा ॥ वम॑ ईड॒ ताे जा॑तवे॒दाेऽवा᳚॒यािन॑
॒ ीण॑ कृ॒वा। ादा᳚ प॒तृय॑ व॒धया॒ ते अ॑॒ वं दे॑व॒
सरभ
य॑ता ह॒वीꣳष॑॥ मात॑ल क॒ यैय॒माे
अ॑राेभ॒बृह॒पित॒ऋ॑भवावृधा॒नः। याꣴ॑ दे॒वा वा॑वृध
॒ ुये च॑
दे॒वान् वाहा॒ऽये व॒धया॒ऽये म॑दत॥

अभवणमाः 703 उशतवा हवामह उशतः


इ॒ मं य॑म त॒रमा ह सीदा॑राेभः प॒तृभ॑ संवदा॒नः। अा
वा॒ मा᳚ कवश॒ता व॑हवे॒ना रा॑जन् ह॒वषा॑ मादयव॥
अ॑राेभ॒रा ग॑ह य॒ये॑भ॒यम॑ वै॒पैर॒ह मा॑दयव। वव॑वतꣳ
वे॒ यः प॒ता ते॒ऽन् य॒े ब॒हया िन॒ष॑॥ अ॑रसाे नः
प॒तराे॒ नव॑वा॒ अथ॑वाणाे॒ भृग॑वः साे॒यास॑। तेषां व॒यꣳ स॑म॒ताै
य॒या॑ना॒मप॑ भ॒े साै॑मन॒से या॑म॥

भ�ेिह मा िवश
तै॰सं॰ ३.२.५

भेह॒ माव॑श दघायु ॒ वाय॑ शतनु॒ वाय॑ रा॒यपाेषा॑य॒ वच॑से


सजा॒वायेह॑ वसाे पुराेवसाे ॒याे मे॑ ॒दाे᳚ऽय॒नाे᳚वा
बा॒या॑ꣳ सयासं नृच
॒ ॑सं वा देव साेम सच
॒ ा॒ अव॑ येषं
म॒ाऽभभू॑ितः के॒तय॒ानां॒ वाजु॑षा॒णा साेम॑य तृयत म॒ा
व॑वा॒यद॑ित॒रना॑हतशीणी॒ वाग् जु॑षा॒णा साेम॑य तृय॒वेह॑
वचषणे॥

शं॒भूम॑याे॒भूः व॒त मा॑ हरवण॒  च॑र ॒ वे॒ दा॑य रा॒यपाेषा॑य


सवी॒रता॑यै॒ मा मा॑ राज॒न् व बी॑भषाे॒ मा मे॒ हाद॑ व॒षा व॑धीः।
वृष॑णे॒ शा॒याऽयु॑षे॒ वच॑से॥ वस॑मणय साेम देव ते मित॒वद॑
ातःसव॒नय॑ गाय॒छ॑ दस॒ इ॑पीतय॒ नरा॒शꣳस॑पीतय
प॒तृपी॑तय॒ मधु॑मत॒ उप॑त॒याेप॑ताे भयाम ॒व॑द्गणय
साेम देव ते मित॒वदाे॒ मायं॑दनय॒ सव॑नय ि॒ुछ॑ दस॒
इ॑पीतय॒ नरा॒शꣳस॑पीतय

अभवणमाः 704 भेह मा वश


प॒तृपी॑तय॒ मधु॑मत॒ उप॑त॒याेप॑ताे भयायाद॒यव॑णय
साेम देव ते मित॒वद॑तृत
॒ ीय॑य॒ सव॑नय॒ जग॑तीछदस॒
इ॑पीतय॒ नरा॒शꣳस॑पीतय प॒तृपी॑तय॒ मधु॑मत॒
उप॑त॒याेप॑ताे भयाम॥ अा या॑यव॒ समे॑त ते व॒त॑ साेम॒
वृण॑यम्। भवा॒ वाज॑य संग॒थे॥ हव॑ मे॒ गाा॑ हरवाे ग॒णान् मे॒
मा व ती॑तृषः। श॒वाे मे॑ स॒षीनुप॑ ितव॒ मा मेऽवा॒ङ्
नाभ॒मित॑ गाः॥

अपा॑म॒ साेम॑मम
॒ ृता॑ अभूमाद॑
॒ म॒ याेित॒रव॑दाम दे॒वान्। कम॒ान्
कृ॑णव॒दरा॑ित॒ कमु॑ धूित ृ ॒ मय॑य॒॥ य॑ अा॒नाे॑
॒ र॑मत
म॒दाऽभू॑द॒तत् पुन॒राहा᳚ऽजा॒तवे॑दा॒ वच॑षणः।
पुन॑र॒ ॑रदा॒त् पुन॒राे॒ बृह॒पित॑। पुन॑मे अना युव
॒ ं चर॒ ा
॒ ताे॑मय॥
ध॑म॒याेः॥ इ॒ य॑जुषते देव साेम तत

श॒ताेथ॑य॒ हर॑ वत॒ इ॑पीतय॒ मधु॑मत॒ उप॑त॒याेप॑ताे


भयाम॥ अा॒पूया॒ था मा॑ पूरयत ॒जया॑ च॒ धने॑न च ॥
ए॒ते॑ तत॒ ये च॒ वामवे॒ते॑ पतामह पतामह॒ ये च॒ वामव॑
पतराे यथाभा॒गं म॑दवं॒ नमाे॑ वः पतराे॒ रसा॑य॒ नमाे॑ वः पतर॒
शा॑य॒ नमाे॑ वः पतराे जी॒वाय॒ नमाे॑ वः पतरः

व॒धायै॒ नमाे॑ वः पतराे म॒यवे॒ नमाे॑ वः पतराे घाे॒राय॒ पत॑राे॒


नमाे॑ वाे॒ य ए॒त॑न् लाे॒के थ यु॒ ाꣴतेऽनु ॒ ये᳚ऽन् लाे॒के
मां तेऽनु ॒ य ए॒त॑न् लाे॒के थ यूयं॒ तेषां॒ वस॑ा भूयात॒
ये᳚ऽन् लाे॒क॑े ऽहं तेषां॒ वस॑ाे भूयासं॒ जा॑पते॒ न वदे॒ताय॒याे
वा॑ जा॒तािन॒ पर॒ ता ब॑भूव॥

अभवणमाः 705 भेह मा वश


॒ ताे॑ अत व॒यꣴ या॑म॒ पत॑याे रयी॒णाम्॥
यका॑माते जुम
दे॒वकृ॑त॒यैन॑साेऽव॒यज॑नमस मनु॒ य॑कृत॒यैन॑साेऽव॒यज॑नमस
प॒तृकृ॑त॒यैन॑साेऽव॒यज॑नमय॒स धाै॒तय॑ साेम देव ते॒ नृभ॑
सत ॒ ताे॑मय श॒ताेथ॑य॒ याे भ॒ाे अ॑॒सिन॒याे
॒ ये॒य॑जुषः तत
गाे॒सिन॒तय॑ ते प॒तृभ॑भ॒ंकृ॑त॒याेप॑त॒याेप॑ताे भयाम॥

ध्रुवाऽिस ध�णाऽसता
तै॰सं॰ ४.२.९

व
॒ ाऽस॑ ध॒णाऽतृ॑ता व॒क॑मणा॒ सकृ॑ता। मा वा॑ समु॒ उद्
व॑धी॒ा स॑प॒णाेऽय॑थमाना पृथ॒वीं ॑ ꣳह॥ ॒जाप॑ितवा सादयत
॒ े यच॑वतीं॒ थ॑वतीं॒ थाे॑ऽस पृथ॒य॑स॒ भूर॑स॒
पृथ॒याः पृ
भूम॑र॒ यद॑ितरस व॒धा॑या॒ व॑य॒ भुव॑नय ध॒ी पृ॑थ॒वीं
य॑छ पृथ॒वीं ॑ ꣳह पृथ॒वीं मा ह॑ꣳसी॒व॑ै ा॒णाया॑पा॒नाय॑
या॒नायाे॑दा॒नाय॑ ित॒ायै॑

च॒रा॑या॒वा॒ऽभ पा॑त म॒ा व॒या छ॒दषा॒ शत॑मेन॒ तया॑


दे॒वत॑याऽर॒वुव
॒ ा सी॑द। काडा᳚काडात् ॒राेह॑ती॒
प॑ षःपष॒ पर॑ । ए॒वा नाे॑ दूवे॒  त॑नु स॒हे॑ण श॒तेन॑ च॥ या
श॒तेन॑ त॒नाेष॑ स॒हे॑ण व॒राेह॑स। तया᳚ते देवीके व॒धेम॑
ह॒वषा॑ व॒यम्॥ अषा॑ढाऽस॒ सह॑माना॒ सह॒वारा॑ती॒
सह॑वारातीय॒तः सह॑व॒ पृत॑ना॒ सह॑व पृतय॒तः।

स॒ह॑वीयाऽस॒ सा मा॑ जव॥ मधु ॒ वाता॑ ऋताय॒ते मधु॑ रत॒


सध॑वः। मावी᳚नः स॒वाेष॑धीः॥ मधु ॒ न॑मुत
॒ ाेषस॒ मधु॑म॒त्
पाथ॑व॒ꣳ रज॑। मधु ॒ ाैर॑त नः प॒ता॥ मधु॑मााे॒

अभवणमाः 706 वाऽस धणाऽतृता


वन॒पित॒मधु॑माꣳ अत ॒ सूय॑।
 मावी॒गावाे॑ भवत नः॥ म॒ही ाैः
पृ॑थ॒वी च॑ न इ॒ मं य॒ं म॑मताम्। प॒पत
ृ ॒ ां नाे॒ भर॑मभः॥

तद् वणाे᳚ पर॒मं प॒दꣳ सदा॑ पयत सूरय॑


॒ । द॒वीव॒
चर॒ ात॑तम्॥ व
॒ ाऽस॑ पृथव॒ सह॑व पृतय॒तः। यूता

॒ ृते॒नाऽगा᳚ ॥ याते॑ अे॒ सूये॒ च॑ उ॒ताे दव॑मात॒वत॑
दे॒वेभ॑रम
र॒मभ॑। ताभ॒ सवा॑भी ॒चे जना॑य नकृध॥ या वाे॑ देवा॒
सूये॒ चाे॒ गाेवे॑षु ॒ या च॑। इा᳚ी॒ ताभ॒ सवा॑भी॒ चं॑ नाे
ध बृहपते॥

व॒राट् याेित॑रधारयत् स॒ाड् याेित॑रधारयत् व॒राड्


याेित॑रधारयत्। अे॑ यु॒ वा ह ये तवाा॑साे देव सा॒धव॑। अरं ॒
वह॑या॒शव॑॥ यु॒ वा ह दे॑व॒त॑मा॒ꣳ अा॑ꣳ अे र॒थीर॑ व। िन॒
हाेता॑ पूय
॒ ः स॑दः॥ ॒स॑कद पृथ॒वीमनु ॒ ाम॒मं च॒ याेिन॒मनु ॒
य॒ पूव॑।
 तृत
॒ ीयं॒ याेिन॒मनु॑ सं॒चर॑ तं ॒सं जु॑हाे॒यनु॑ स॒ हाेा᳚॥

अभू॑द॒दं व॑य॒ भुव॑नय॒ वाज॑नम॒ेवैान॒रय॑ च।


अ॒याेित॑षा॒ याेित॑ान् ॒ाे वच॑सा॒ वच॑वान्॥ ऋ॒ चे वा॑
॒चे वा॒ समत् ॑वत स॒रताे॒ न धेना᳚। अ॒त॒दा मन॑सा
पूयमा॑ ॒ य॒ धारा॑ अ॒भ चा॑कशीम। ह॒र॒ ययाे॑ वेत॒साे
॒ नाः। घृत
मय॑ अासाम्। त᳚न् सप॒णाे म॑धक
ु ॒ ृ त् कु॑ला॒यी भज॑ाते॒ मधु॑
दे॒वता᳚यः। तया॑सते॒ हर॑ यः स॒ तीरे ᳚ व॒धां दुहा॑ना अ॒मृत॑य॒
धारा᳚म्॥

अभवणमाः 707 वाऽस धणाऽतृता


यास्ते अग्ने सिम
तै॰सं॰ ५.७.८

याते॑ अे स॒मधाे॒ यािन॒ धाम॒ या ज॒ा जा॑तवेदाे॒ याे अ॒चः।


ये ते॑ अे मे॒डयाे॒ य इद॑व॒तेभ॑रा॒ानं॑ चनुह जा॒नन्॥
उ॒स॒य
॒ ॒ाे वा ए॒ष यद॒ः कं वाऽहै॒तय॑ ॒ यते॒ कं वा॒ न
॒ े॒व॑त॒रेया॒नाे॒ वै तद॒तरे॑ ित॒ याते॑ अे
या अ॑व॒युर
स॒मधाे॒ यािन॒ []

धामेया॑है॒षा वा अ॒ेः व॑यंच॒ितर॒रे व


॒ तद॒ं च॑नाेित॒
नाव॒युरा॒नाे॒ऽतरे॑ ित॒ चत॑॒ अाशा॒  च॑रव॒य॑ इ॒ मं नाे॑ य॒ं
न॑यत जा॒नन्। घृत
॒ ं पव॑॒जर॑ꣳ सव
॒ ीरं ॒ ॑ स॒मद्
भ॑व॒या॑तीनाम्॥ सव
॒ ॒गाय॒ वा ए॒ष लाे॒कायाेप॑ धीयते॒ यत्
कू॒मत॑॒ अाशा॒  च॑रव॒य॒ इया॑ह॥

दश॑ ए॒वैतेन॒  जा॑नाती॒मं नाे॑ य॒ं न॑यत जा॒नया॑ह सव॒गय॑


लाे॒कया॒भनी᳚यै॒ ॑ स॒मद् भ॑व॒या॑तीना॒मया॑ह॒ ॑णा॒ वै
दे॒वाः स॑व॒ग लाे॒कमा॑य॒न् यद् ॑वयाेप॒दधा॑ित॒ ॑णै॒व तद्
यज॑मानः सव॒ग लाे॒कमे॑ित ॒जाप॑ित॒वा ए॒ष यद॒तय॑ ॒जाः
प॒शव॒छदा॑ꣳस ॒ पꣳ सवा॒न् वणा॒िन॑कानां कुयाद् ॒ पेणै॒व
॒जां प॒शूछदा॒ꣳयव॑ ॒धेऽथाे᳚ ॒जाय॑ ए॒वैन॑ं
प॒शय॒छदाे᳚याेऽव॒य॑ चनुते॥

अभवणमाः 708 याते अे समधः


आशुः िशशानो
अनुवाकाेऽयं गतम् (316)

उदेनमु�रां नयेित
तै॰सं॰ ५.४.६

उदे॑नमुर॒ ां न॒येित॑ स॒मध॒ अा द॑धाित॒ यथा॒ जनं॑ य॒ते॑ऽव॒सं


क॒ राेित॑ ता॒गे॒व तत् ित॒ अा द॑धाित ि॒वृा
अ॒यावा॑ने॒वातै॑ भाग॒धेय॑ं कराे॒याैद॑ु बरभव॒यूवा उ॑ दुबर॒

ऊज॑मे॒वाा॒ अप॑ दधा॒युद॑ ु वा॒ वे॑ दे॒वा इया॑ह ा॒णा वै
वे॑ दे॒वाः ा॒णै[]रे व
॒ ैन॒म
ु ॑छ॒ तेऽे॒

भर॑ त ॒ च॑भ॒रया॑ह॒ या॑ ए॒वैनं॑ च॒ायाे॒छ॑ ते॒ तेनै॒वैन॒ꣳ


सम॑धयित॒ प॒ दशाे॒ दैवी᳚य॒म॑वत दे॒वीरया॑ह॒ दशाे॒ े॑षाेऽनु॑
॒यव॒तेऽपाम॑ितं दुम॒ितं बाध॑माना॒ इता॑ह॒ र॑सा॒मप॑हयै रा॒यपाेषे॑
य॒प॑ितमा॒भजती॒रया॑ह प॒शवाे॒ वै रा॒यपाेष॑ []

प॒शूने॒वाव॑ धे ष॒ह॑रित॒


 षड् वा ऋ॒ तव॑ ऋ॒ तभ॑ रेव
॒ ैन॑ꣳ हरित॒ े
प॑र॒गृ॑वती भवताे॒ र॑सा॒मप॑हयै॒ सूय॑रम॒
 हर॑ केशः
पुर॒ ता॒दया॑ह॒ सू᳚यै॒ तत॑ पाव॒का अा॒शषाे॑ नाे
जुषता॒मया॒हां॒ वै पा॑व॒काेऽ॑मे॒वाव॑ धे देवासर॒ ाः संय॑ा
अास॒न् ते दे॒वा ए॒तद॑ितरथमपय॒न् तेन॒ वै ते᳚ऽ॒य[]स॑रान्

अजय॒न् तद॑ितरथयाितरथ॒वं यद॑ितरथं ॒तीयाे॒


हाेता॒ऽवाहा॒ये॑व तेन॒ यज॑मानाे॒ ातृ॑यान् जय॒यथाे॒
अन॑भजतमे॒वाभ ज॑यित दश॒च भ॑वित॒ दशा᳚रा व॒राड्

अभवणमाः 709 अाशः शशानाे


व॒राजे॒माै लाे॒काै वधृ॑ताव॒नयाे᳚लाे॒कयाे॒वधृ॑या॒ अथाे दशा᳚रा
व॒राडं॑ व॒राड् व॒राये॒वााे॒ ित॑ ित॒यस॑दव॒ वा
अ॒तर॑ म॒तर॑ म॒वाी᳚॒माी᳚[े ]ऽमा॑नं॒

िन द॑धाित स॒वाय॒ ायां॒ ित॑यै व॒मान॑ ए॒ष द॒वाे मय॑


अात॒ इया॑ह॒ ये॑वैतया॑ ममीते॒ मये॑ द॒वाे िनह॑त॒
पृ॒रमेया॒हां॒ वै पृय॑मे॒वाव॑ धे चत॒सृभ॒रा पुछा॑देित
च॒वार॒ छदा॑ꣳस॒ छदाे॑भरे व
॒ ें॒ वा॑ अवीवृध॒या॑ह॒
वृ॑ मे॒वाेपाव॑तते॒ वाजा॑ना॒ꣳ सप॑ितं॒ पितम[]या॒हां॒

वै वाजाेऽ॑मे॒वाव॑ धे स॒य॒ाे दे॒वाꣳ अा च॑ व॒दया॑ह


॒जा वै प॒शव॑ स
॒ ं ॒जामे॒व प॒शूना॒न् ध॑े॒ य॑द॒दे॒वाे दे॒वाꣳ
अा च॑ व॒दया॑ह व॒गाकृ॑यै॒ वाज॑य मा स॒वेनाे᳚द्
॑ ् ा॒भ ए॒ष िन॒ाेच॑ं
ा॒भेणाेद॑भी॒दया॑हा॒साै वा अा॑द॒य उ॒द
िना॒भाे ॑णै॒वाान॑मुाित॒
ृ॒ ॑णा॒ ातृ॑यं॒ िन गृ॑ाित॥

अग्न उदधे या त इषु


तै॰सं॰ ५.५.९

अ॑ उदधे॒ या त॒ इषु॑यव


ु ॒ ा नाम॒ तया॑ नाे मृड॒ तया᳚ते॒
नम॒तया᳚त॒ उप॒ जीव॑ताे भूया॒ाे॑ दु ग कꣳशल वय॒
या त॒ इषु॑यव
ु ॒ ा नाम॒ तया॑ नाे मृड॒ तया᳚ते॒ नम॒तया᳚त॒ उप॒
जीव॑ताे भूया॒ प॒ वा ए॒ते᳚ऽयाे॒ यत॑य उद॒धरे व
॒ नाम॑
थ॒माे दुाे
॒ []

अभवणमाः 710 अ उदधे या त इषुः


॒तीयाे॒ ग॑तृत
॒ ीय॑ कꣳश॒ल॑तथ
 ॒ ाे वय॑ प॒मतेयाे॒
यदा॑ती॒न जु॑याद॒॑ व॒यु च॒ यज॑मानं च॒  द॑हेयय ु॒ द
 े॒ता
अा॑तीजुह ॒ ाेित॑ भाग॒धेये॑नै॒वैना᳚छमयित॒ नाित॒माछ॑ यव॒युन
यज॑मानाे॒ वाङ् म॑ अा॒सन् न॒साेः ा॒णाे᳚ऽयाे॒ कण॑याे॒ ाें॑
बाव
॒ ाेबल॑मू॒वाेराेजाेऽर॑ ा॒ वा॒या॑िन त॒नू[]त॒नुवा॑

मे स॒ह नम॑ते अत ॒ मा मा॑ हꣳसी॒रप॒ वा ए॒ता᳚त् ा॒णाः


ा॑मत॒ याे᳚ऽं च॒व॑ध॒ाम॑ित॒ वाङ् म॑ अा॒सन् न॒साेः ा॒ण
इया॑ह ा॒णाने॒वान् ध॑े॒ याे ॒ाे अ॒ाै याे अ॒स य
अाेष॑धीषु ॒ याे ॒ाे वा॒ भुव॑नाव॒वेश॒ तै॑ ॒ाय॒ नमाे॑
अ॒वा॑ितभागा॒ वा अ॒ये ॒ा ह॒ वभा॑गा []

अ॒ये श॑त॒य॑ꣳ ॒ वा गा॑वीधुक


॒ ं च॒मे॒तेन॒ यजु॑षा
चर॒माया॒म॑कायां॒ िन द॑याद् भाग॒धेये॑नै॒वैन॑ꣳ शमयित॒ तय॒ वै
श॑त॒य॑ꣳ त
॒ मया॑य
॒ यैत
॒ द॒ाै ॒ यत॒ इित॒ वस॑ववा ॒ैः
पुर॒ ता᳚त् पात प॒तर॑ वा य॒मरा॑जानः प॒तृभ॑दण॒तः
पा᳚वाद॒यावा॒ वै᳚दे॒वैः प॒ात् पा᳚त ुता॒नवा॑ मा॒ताे
म॒॑र॒तः पा॑त []

दे॒वावे॑येा॒ व॑ णराजानाे॒ ऽधता᳚ाे॒पर॑ ा पात ॒ न वा

॒ न मेयाे॒ न ाे॑ताे॒ यदे॑न॒मत॑ ा॒चीनं॑ ाे॒ित॒ यत्


ए॒तेन॑ पूताे
संच॑त॒माये॑न ाे॒ित॒ तेन॑ पूतते
॒ न॒ मेय॒तेन॒ ाे॑तः॥

अभवणमाः 711 अ उदधे या त इषुः


िशरो वा एतद्य�
तै॰सं॰ ६.२.११

शराे॒ वा ए॒त॒य॒ य॑ व॒धान॑ं ा॒णा उ॑ पर॒वा ह॑व॒धान॑े खायते॒


ता᳚छ॒षन् ा॒णा अ॒धता᳚त् खायते॒ ता᳚द॒धता᳚छ॒णः
ा॒णा र॑ ाे॒हणाे॑ वलग॒हनाे॑ वैण॒वान् ख॑ना॒मीया॑ह वैण॒वा ह
दे॒वत॑याेपर॒वा असर॑ ा॒ वै िन॒यताे॑ दे॒वानां ा॒णेषु॑ वल॒ गान् य॑खन॒न्
तान् बा॑मा॒ेऽव॑वद॒न् ता᳚द् बामा॒ाः खा॑यत इ॒ दम॒हं तं
व॑ल॒गमुद् व॑पाम॒ []

यं न॑ समा॒नाे यमस॑मानाे िनच॒खानेया॑ह॒ ाै वाव पु॑षाै॒ यै॒व


स॑मा॒नाे यास॑मानाे॒ यमे॒वाै॒ ताै व॑ल॒गं िन॒खन॑त॒तमे॒वाेद् व॑पित॒
सं तृ॑ण॒ ता॒त् संतृ॑णा अतर॒तः ा॒णा न सं भ॑न॒
ता॒दसं॑भाः ा॒णा अ॒पाेऽव॑ नयित॒ ता॑दा॒ा अ॑तर॒तः ा॒णा
यव॑मती॒रव॑ नययू[]वै
॒ 

यव॑ ा॒णा उ॑ पर॒वाः ा॒णेवे॒वाेज॑ दधाित ब॒हरव॑ तृणाित॒


ता᳚ाेम॒शा अ॑तर॒तः ा॒णा अाये॑न॒ याघा॑रयित॒ तेजाे॒ वा
अायं॑ ा॒णा उ॑ पर॒वाः ा॒णेवे॒व तेजाे॑ दधाित॒ हनू ॒ वा ए॒ते
य॒य॒ यद॑ध॒षव॑णे॒ न सं तृ॑ण॒यसं॑तृणे॒ ह हनू ॒ अथाे॒ खल॑
ृ े॒ धृयै॒ शराे॒ वा ए॒त॒य॒ य॑ व॒धानं॑ []
दघसाे॒मे सं॒त

ा॒णा उ॑ पर॒वा हनू॑ अध॒षव॑णे ज॒ा चम॒ ावा॑णाे॒ दता॒


मुख॑माहव॒नीयाे॒ नास॑काेरवे॒द॒दर॒ꣳ सदाे॑ य॒दा खल ॒ वै ज॒या॑
द॒वध॒ खाद॒यथ॒ मुख॑ं गछित य॒दा मुखं॒ गछ॒ यथाेद
॒ रं॑
गछित॒ ता᳚व॒धाने॒ चम॒ध॒ ाव॑भरभ॒षुया॑ऽहव॒नीये॑ ॒ वा

अभवणमाः 712 शराे वा एतय


॒य॑ प॒रेय॒ सद॑स भयत॒ याे वै व॒राजाे॑ यमुख
॒ े दाेह॒ं
वेद॑ दुह॒ ए॒वै[]ना॑म॒यं

वै व॒राट् त॒यै वक् चमाेधाे॑ऽध॒षव॑णे॒ तना॑ उपर॒वा ावा॑णाे


व॒सा ऋ॒ वजाे॑ दुहत॒ साेम॒ पयाे॒ य ए॒वं वेद॑ दुह॒ ए॒वैना᳚म्॥

असावािदतोऽिस्मन् लोक
तै॰सं॰ ७.३.१०

अ॒सावा॑द॒याे᳚ऽन् लाे॒क अा॑सी॒ं दे॒वाः पृ


॒ ैः प॑र॒गृ॑ सव॒ग
॒ ता॒त् पय॑गृन् दवाक॒ये॑न
लाे॒कम॑गमय॒न् परै॑ रव  सवग
॒ े लाे॒के
य॑थापय॒न् परै ᳚ प॒रता॒त् पय॑गृन् पृ
॒ ै॒पावा॑राेह॒न् स वा
अ॒सावा॑द॒याे᳚ऽमु॑न् लाे॒के परै॑ भ॒यत॒ पर॑ गृहीताे॒ यत् पृ
॒ ािन॒
भव॑त सव॒गमे॒व तैलाे॒कं यज॑माना यत॒ परै॑ रव
॒ ता॒त् पर॑
गृत दवाक॒ये॑न
 []

सव॒गे लाे॒के ित॑ ितत॒ परै ᳚ प॒रता॒त् पर॑ गृत


॒ ै॒पाव॑राेहत॒ यत् परे॑ प॒रता॒ युः परा᳚ः
पृ
॒ ् यद॒वता॒ युः ॒जा िनद॑हेयुर॒ भताे॑
सव॒गााे॒काप॑ेरन
दवाक॒य॑ पर॑ सामानाे भवत सव॒ग ए॒वैना᳚न् लाे॒क उ॑ भ॒यत॒
॑ संवस॒रः
पर॑ गृत॒ यज॑माना॒ वै द॑वाक॒यꣳ
पर॑ सामानाे॒ऽभताे॑ दवाक॒य॑ पर॑ सामानाे भवत संवस॒र
ए॒वाेभ॒यत॒ []

॒ ं वै द॑वाक॒य॑ पा॒े पर॑ सामानाे॒ऽभताे॑


ित॑ ितत पृ
दवाक॒य॑ पर॑ सामानाे भवत॒ ता॑द॒भत॑ पृ
॒ ं पा॒े भूय॑ा॒

अभवणमाः 713 असावादताेऽन् लाेके


हा॑ गृते॒ भूय॑ꣳ शयते य॒यै॒व त॑य॒ताे ॒थं
॑॒यव॑ꣳसाय स॒ गृ॑ते स॒ वै शी᳚ष॒ या᳚ ा॒णाः ा॒णाने॒व
यज॑मानेषु दधित॒ यत् प॑रा॒चीना॑िन पृ
॒ ािन॒ भव॑य॒मुमे॒व
तैलाे॒कम॒याराे॑हत॒ यद॒मं लाे॒कं न []

॑यव॒राेह॑य ु ॒ द् वा॒ माे॑यय


े  ु॒ ज
 ॑माना॒  वा॑ मीयेरन
॒ ् यत्
॒ ािन॒ भव॑ती॒ममे॒व तैलाे॒कं ॒यव॑राेह॒यथाे॑
॑ती॒चीना॑िन पृ
अ॒े॒व लाे॒के ित॑ ित॒यनु॑ादा॒येाे॒ वा अ॑ितत
अासी॒त् स ॒जाप॑ित॒मुपा॑धाव॒त् ता॑ ए॒तमे॑कवꣳशितरा॒ं
ाय॑छ॒त् तमाह॑रत
॒ ् तेना॑यजत॒ तताे॒ वै स य॑ित॒े
ब॑या॒जनाेऽ॑ितता॒ []

युत ए॑कवꣳशितरा॒मा॑सीर॒न् ाद॑श॒ मासा॒ प॒तव॒य॑ इ॒ मे


लाे॒का अ॒सावा॑द॒य ए॑कव॒ꣳश ए॒ताव॑ताे॒ वै दे॑वलाे॒कातेवे॒व
य॑थापूव॒ ित॑ ितय॒सावा॑द॒याे न य॑राेचत॒ स
॒जाप॑ित॒मुपा॑धाव॒त् ता॑ ए॒तमे॑कवꣳशित रा॒ं ाय॑छ॒ त्
॒ ् तेना॑यजत॒ तताे॒ वै साे॑ऽराेचत॒ य ए॒वं व॒ाꣳस॑
तमाऽह॑रत
एकवꣳशितरा॒मास॑ते॒ []

राेच॑त ए॒वैक॑वꣳशितरा॒ाे भ॑वित॒ वा ए॑कव॒ꣳशाे च॑मे॒व


ग॑छ॒यथाे॑ ित॒ामे॒व ॑ित॒ा े॑कव॒ꣳशाेऽितरा॒ाव॒भताे॑ भवताे
वच॒सय॒ पर॑ गृहीयै॥

अभवणमाः 714 असावादताेऽन् लाेके


सन्तितवार् एते ग्
तै॰ा॰ १.२.३

संत॑ित॒वा ए॒ते हा᳚। यपर॑  सामानः। व॒षूवाद॑


॒ वाक॒यम्।
यथा॒ शाला॑यै॒ प॑सी। ए॒वꣳ सं॑वस॒रय॒ प॑सी। यदे॒तन
े गृ
॒ ेर॑न्।
वषू॑ची संवस॒रय॒ प॑सी॒ यव॑ꣳसेयाताम्। अाित॒माछे॑ युः।
यदे॒ते गृ
॒ ते᳚। यथा॒ शाला॑यै॒ प॑सी मय॒मं व॒ꣳशम॒भ
स॑मा॒यछ॑ ित॥

ए॒वꣳ सं॑वस॒रय॒ प॑सी दवाक॒य॑म॒भ संत॑वत।


नाित॒माछ॑ त। ए॒क॒व॒ꣳशमह॑भवित। श
॒ ाा॒ हा॑ गृते।
यु॑यै सय॒वाय॑। साै॒य॑ ए॒तदह॑ प॒शराल॑ यते। साै॒याे॑ऽिता॒
 ाे॑
॒ ॒ पेण॒ सम॑धयत। अथाे॒ अ॑ ए॒वैष ब॒लि॑यते।
गृते। अह॑ रे व
स॒ैतदह॑रिता॒ा॑ गृते॥

स॒ वै शी॑ष॒या᳚ ा॒णाः। अ॒सावा॑द॒यः शर॑  ॒जाना᳚म्।


शी॒षे॒व ॒जानां ा॒णाद॑धाित। ता᳚स॒ शी॒षा॒णाः। इाे॑
वृ
॒ ꣳ ह॒वा। अस॑रापरा॒भाय॑। स इ॒ मााे॒कान॒य॑जयत्। तया॒साै
लाे॒काेऽन॑भजत अासीत्। तं व॒क॑मा भूवाऽय॑
॒ जयत्।
यै᳚कम॒णाे गृ
॒ ते᳚॥

सव
॒ ॒गय॑ लाे॒कया॒भज॑यै।  वा ए॒त᳚ऽ
े ााे॒का॑वते। ये
वै᳚कम॒णं गृ
॒ ते᳚। अा॒द॒यः ाे गृ॑ते। इ॒ यं वा अद॑ितः।
अ॒यामे॒व ित॑ ितत। अ॒याे᳚याे गृेते। वा᳚ये॒वायेन॒
कमा॑ण कुवा॒णा य॑त। अ॒याम॒येन॒ ित॑ ितत।
तावाऽप॑रा॒धात् सं॑वस॒रया॒याे᳚याे गृेते। तावुभ
॒ ाै स॒ह म॑हा॒ते
अभवणमाः 715 सतितवा एते हाः
गृ॑ेते। य॒यै॒वातं॑ ग॒वा। उ॒भयाे᳚लाे॒कयाे॒ ित॑ ितत।
अ॒॑मु
 ॒ थं भ॑वित। अ॒ा॒याव॑यै॥

एकिवंश एष भवित
तै॰ा॰ १.२.४

ए॒क॒व॒ꣳश ए॒ष भ॑वित। ए॒तन


े ॒ वै दे॒वा ए॑कव॒ꣳशेन॑। अा॒द॒यम॒त
उ॑ ॒मꣳ स॑व॒ग लाे॒कमाराे॑हयन्। स वा ए॒ष इ॒ त ए॑कव॒ꣳशः। तय॒
दशा॒वता॒दहा॑िन। दश॑ प॒रता᳚त्। स वा ए॒ष व॒रायु॑भ॒यत॒
ित॑तः। व॒राज॒ ह वा ए॒ष उ॑ भ॒यत॒ ित॑तः।
ता॑दत॒रेमाै लाे॒काै यन्। सवे॑षु
 सव॒गेषु॑ लाे॒केव॑भ॒तप॑ेित॥

दे॒वा वा अा॑द॒यय॑ सव॒गय॑ लाे॒कय॑।


परा॑चाेऽितपा॒दाद॑बभयुः। तं छदाे॑भरꣳह॒धृयै᳚। दे॒वा वा
अा॑द॒यय॑ सवग
॒ य॑ लाे॒कय॑। अवा॑चाेऽवपा॒दाद॑बभयुः। तं
प॒भी॑ र॒मभ॒द॑वयन्। ता॑देकव॒ꣳशेऽह॒न् प॑ दवाक॒या॑िन
यते। र॒मयाे॒ वै द॑वाक॒या॑िन। ये गा॑य॒े। ते गा॑य॒ीषू॑रयाे॒
पव॑मानयाेः॥

म॒हाद॑वाकयꣳ
॒ हाेत॑ पृ
॒ म्। व॒क॒ण ॑सा॒मम्।
भा॒साे᳚ऽाे॒मः। अथै॒तािन॒ परा॑ण। परै व
॒ ै दे॒वा अा॑द॒यꣳ स॑व॒ग
लाे॒कम॑पारयन्। यदपा॑रयन्। तपरा॑णां पर॒वम्। पा॒रय॑येनं॒
परा॑ण। य ए॒वं वेद॑। अथै॒तािन॒ परा॑ण। परै व
॒ ै दे॒वा अा॑द॒यꣳ
स॑व॒ग लाे॒कम॑पारयन्। यदपा॑रयन्। तपरा॑णाꣴ पर॒वम्।
पा॒रय॑येन॒ꣴ परा॑ण। य ए॒वं वेद॑॥

अभवणमाः 716 एकवंश एष भवित


अप्रित�ां वा एते गच्छ
तै॰ा॰ १.२.५

अ॑ितां॒ वा ए॒ते ग॑छत। येषा॑ꣳ संवस॒रेऽना॒ेऽथ॑।


ए॒का॒द॒शया॒यते᳚। वै॒ण॒वं वा॑म॒नमाल॑ भते। य॒ाे वै वणु॑।
य॒मे॒वाल॑ भते॒ ित॑यै। एे॒ा॒माल॑ भते। इ॒ ा॒ी वै
दे॒वाना॒मया॑तयामानाै। ये ए॒व दे॒वते॒ अया॑तयाी। ते ए॒वाल॑ भते॥

वै॒॒दे॒वमाल॑ भते। दे॒वता॑ ए॒वाव॑धते। ा॒वा॒पृ ॒ थ॒यां॑


धे॒नुमाल॑ भते। ावा॑पृथ॒याेरेव
॒ ित॑ ितत। वा॒य॒यं
॒ ैयाे॑ यथायत॒नाे॒वता॒ अव॑धे।
व॒समाल॑ भते। वा॒युरेव
अा॒द॒यामवं॑ व॒शामाल॑ भते। इ॒ यं वा अद॑ितः। अ॒यामे॒व ित॑
ितत। मै॒ा॒व॒॒णीमाल॑ भते॥

म॒ेणै॒व य॒य॒ व॑ꣳ शमयत। व॑ णेन॒ दुर॑ म्। ा॒जा॒प॒यं


तू॑प॒रं म॑हा॒त अाल॑ भते। ा॒जा॒प॒याे॑ऽिता॒ाे॑ गृते। अह॑ रेव

॒ पेण॒ सम॑धयत। अथाे॒ अ॑ ए॒वैष ब॒लि॑यते। अा॒े॒यमाल॑ भते॒
ित॒ ा᳚यै। अ॒ज॒पे॒वान् वा ए॒ते पूवै॒मासै॒रव॑धते। यदे॒ते
ग॒याः प॒शव॑ अाल॒ यते᳚। उ॒भये॑षां पशूनामव॑
॒ यै॥

यदित॑रामेकाद॒शनी॑मा॒लभे॑रन्। अ॑यं॒ ातृ॑यम॒यित॑रयेत।


यद् ाैाै॑ प॒शू स॒मये॑युः। कनी॑य॒ अायु॑ कुवीरन्। यदे॒ते
ा॑णवतः प॒शव॑ अाल॒ यते᳚। ना॑यं॒ ातृ॑यम॒य॑ित॒रय॑ते। न
कनी॑य॒ अायु॑ कुवते॥

अभवणमाः 717 अितां वा एते गछत


प्रजापितः प्रजाः सृ
तै॰ा॰ १.२.६

॒जाप॑ितः ॒जाः सृ ॒ ाे॑ऽशयत्। तं दे॒वा भूताना॒


॒ ा वृ ॒ ꣳ रसं॒ तेज॑
सं॒भृय॑। तेन॑न
ै मभषयन्। म॒हान॑वव॒तीित॑। त॑हा॒तय॑
महात॒वम्। म॒हद् ॒तमित॑। त॑हा॒तय॑ महात॒वम्। म॒ह॒ताे
॒तमित॑। त॑हा॒तय॑ महात॒वम्। प॒॒व॒ꣳशः ताेमाे॑
भवित॥

चत॑वꣳशयधमासः संवस॒रः। या ए॒त॑न् संवस॒रेऽध॒


ाजा॑यत। तदं॑ पव॒ꣳशम॑भवत्। म॒य॒तः ॑यते। म॒य॒ताे
॑मश॒तं ध॒नाेित॑। अथाे॑ मय॒त ए॒व ॒जाना॒मूधी॑यते। अथ॒
ु ॒ते ॒जाः समे॑धते। अ॒त॒तः
या इ॒ दम॑त॒तः ॒ यते᳚। ता॑दद
॑यते ॒जन॑नायै॒व। ि॒वृछराे॑ भवित॥

े॒धा॒ व॒ह॒तꣳ ह शर॑ । लाेम॑ छ॒वीरथ॑। परा॑चा तवत।


ता॒स॒गे॒व। न मे॒ताेऽनु॑मेित। न कृय॒ताेऽनु॑ कृयित।
प॒॒द॒शाे᳚ऽयः प॒ाे भ॑वित। स॒॒द॒शाे᳚ऽयः। ता॒द्
वया॑ꣳययत॒रम॒धम॒भ प॒याव॑तते। अ॒य॒त॒रताे॒ ह तर॑यः
॒ यते᳚॥

प॒॒व॒ꣳश अा॒ा भ॑वित। ता᳚य॒तः प॒शवाे॒ वर॑ ाः।


ए॒क॒व॒ꣳशं पुछ᳚म्। ॒पदा॑स तवत॒ ित॑यै। सवे॑ण
 स॒ह
त॑वत। सवे॑ण॒ ा᳚ना᳚॒वी। स॒हाेपत॑त।
एक॑ै का॒मुछ॑ ꣳषत। अा॒न् ा॑िन ब॒ािन॑। न वा ए॒तेन॒ सव॒
पु॑षः॥

अभवणमाः 718 जापितः जाः सृा


यद॒त इ॑ ताे॒ लाेमा॑िन द॒ताे न॒खान्। प॒र॒माद॑ यते। ताये॒व
तेन॒ यु॑यते। अाैद॑ु बर॒तपाे॑ भवित। ऊवा अ॑मुदबर॑
ु ॒ ।
ऊ॒ज ए॒वाा॒याव॑यै। यय॑ तप॒समन॑भजत॒ꣴ यात्। स
दे॒वाना॒ꣳ साय॑े। त॒प॒स॑म॒भज॑या॒नीित॒ तप॑मा॒ाेा॑येत्।
त॒प॒स॑मे॒वाभज॑यित॥

यय॑ तप॒स॑म॒भज॑त॒ꣴ यात्। स दे॒वाना॒ꣳ साय॑े।


त॒प॒सं॒ मा परा॑जे॒षीित॒ तप॑मा॒ाेा॑येत्। न त॑प॒सं॒
परा॑जयते। े 
॒ े श॑ꣳसित। महाे॒ वै े 
॒ ः। मह॑स
ए॒वाा॒याव॑ै। दे॒वा॒सर ॒ ाः संय॑ा अासन्। त अा॑द॒ये
याय॑छत। तं दे॒वाः सम॑जयन्॥

ा॒॒ण॑ शू॑
॒ चमक॒ते याय॑छे ते। दैयाे॒ वै वणाे ा॒णः।
 ॒ ॑ शूः।
अ॒सय ॒ इ॒ मे॑ऽरासर॒मे स॑भूतम॑
॒ ॒य॑यत॒राे ूय
॑ ात्। इ॒ म
उ॑ ासीका॒रण॑ इ॒ मे दु॑भतम॑
ू ॒ ॒य॑यत॒रः। यदे॒वैषा॑ꣳ सकृ॒तं या
रा॑ । तद॑यत॒राे॑ऽभी॑णाित। यदे॒वैषां दुकृ॒तं याऽरा᳚ः।
तद॑यत॒राेऽप॑हत। ा॒॒णः सं ज॑यित। अ॒मुमे॒वाद॒यं ातृ॑यय॒
सं व॑दते॥

इन्द्रो वृत्रं (प�र॰)


तै॰ा॰ १.३.१०

इाे॑ वृ
॒ ꣳ ह॒वा। असर॑ ान् परा॒भाय॑। साे॑ऽमावा॒यां
याग॑छत्। ते प॒तर॑  पूवे॒ुराग॑छन्। प॒तॄन् य॒ाे॑ऽगछत्। तं
दे॒वाः पुन॑रयाचत। तमे॑याे॒ न पुन॑रददुः। ते᳚ऽव॒न् वरं॑ वृणामहै।
अथ॑ व॒ पुन॑दायामः। अ॒य॑मे॒व पू᳚वे॒ुः ॑याता॒ इित॑॥

अभवणमाः 719 इाे वृं हवा (पर॰)


तमे᳚य॒ पुन॑रददुः। ता᳚प॒तृय॑ पूवे॒ुः ॑यते। यप॒तृय॑
पूवे॒ुः क॒ राेित॑। प॒तृय॑ ए॒व त॒ं िन॒य॒ यज॑मान॒ त॑नुते।
साेमा॑य प॒तृपी॑ताय व॒धा नम॒ इया॑ह। प॒तरेव
॒ ाध॑ साेमपी॒थमव॑
॒ साे॑मपी॒थ इित॑। इ॒ ॒यं वै
धे। न ह प॒ता ॒मीय॑माण॒ अाहैष
साे॑मपी॒थः। इ॒ ॒यमे॒व साे॑मपी॒थमव॑ धे। तेने᳚॒येण॑ ॒तीयां
जा॒याम॒य॑ते॥

ए॒तै ा॑णं पुर॒ ा वा॑जव॒सा व॒दाम॑न्। ता॒े े े॑ जा॒ये


अ॒या᳚त। य ए॒वं वेद॑। अ॒भ ॒तीयां जा॒याम॑ते। अ॒ये॑
कय॒वाह॑नाय व॒धा नम॒ इया॑ह। य ए॒व प॑तण
ृ ॒ ाम॒ः। तं
ी॑णाित। ित॒ अा॑तीजुहाेित। ििनद॑धाित। षट् संप॑ते॥

षा ऋ॒ तव॑। ऋ॒ तूने॒व ी॑णाित। तूणीं


॒ मे॑ण॒माद॑धाित। अत॑
वा॒ ह ष॒ ऋ॒ तन वा᳚। दे॒वान् वै प॒तॄन् ी॒तान्। म॒नुया᳚
प॒तराेऽनु ॒ प॑पते। ित॒ अा॑तीजुहाेित। ििनद॑धाित। षट्
संप॑ते। षा ऋ॒ तव॑॥

ऋ॒ तव॒ खल ॒ वै दे॒वाः प॒तर॑ । ऋ॒ तूने॒व दे॒वान् प॒तॄन् ी॑णाित।


तान् ी॒तान्। म॒नुया᳚ प॒तराेऽनु ॒ प॑पते। स॒कृ॒दाछ॒ ं
ब॒हभ॑वित। स॒कृद॑व॒ ह प॒तर॑ । ििनद॑धाित। तृत
॒ ीये॒ वा इ॒ ताे
लाे॒के प॒तर॑ । ताने॒व ी॑णाित। परा॒ङाव॑तते॥

का॒ ह प॒तर॑ । अाेणाे᳚ या॒वृत॒ उपा᳚ते। ऊ॒भा॑गा॒ ह


प॒तर॑ । ॒॒वा॒दनाे॑ वदत। ायां न ायामित॑।

अभवणमाः 720 इाे वृं हवा (पर॰)


या᳚ी॒यात्। जय॒म॑मात्। ॒मायु॑कः यात्। य ा᳚ी॒यात्।
अह॑वः यात्॥

प॒तृय॒ अावृ॑ेत। अ॒व॒ेय॑मे॒व। तेव॒ ाश॑तं॒ नेवाा॑शतम्। वी॒रं


वा॒ वै प॒तर॑  ॒यताे॒ हर॑ त। वी॒रं वा॑ ददित। द॒शां च॑न।
हर॑ णभागा॒ ह प॒तर॑ । प॒तॄने॒व िन॒रव॑दयते। उ॑र ॒ अायु॑ष॒ लाेम॑
ृ ॒ ाꣳ े॑तह॒ नेद॑यः॥
छदत। प॒तण

॒ ाम्। नमाे॑ वः पतराे॒ रसा॑य।


नम॑कराेित। न॒म॒का॒राे ह प॑तृण
नमाे॑ वः पतर॒ शा॑य। नमाे॑ वः पतराे जी॒वाय॑। नमाे॑ वः
पतरः व॒धायै᳚। नमाे॑ वः पतराे म॒यवे᳚। नमाे॑ वः पतराे
घाे॒राय॑। पत॑राे॒ नमाे॑ वः। य ए॒त॑न् लाे॒के थ॥

यु॒ ाꣴ ते नु॑। ये᳚ऽन् लाे॒के। मां ते नु॑। य ए॒त॑न् लाे॒के
थ। यूयं॒ तेषां॒ वस॑ा भूयात। ये᳚ऽन् लाे॒के। अ॒हं तेषां॒
वस॑ाे भूयास॒मया॑ह। वस॑ः समा॒नानां भवित। य ए॒वं
व॒ान् प॒तृय॑ क॒ राेित॑। ए॒ष वै म॑नु ॒ या॑णां य॒ः॥

दे॒वानां॒ वा इत॑ रे य॒ाः। तेन॒ वा ए॒तप॑तृलाे॒के च॑रित।


यप॒तृय॑ क॒ राेित॑। स ई॒रः मे॑ताेः। ा॒जा॒प॒यय॒चा पुन॒रैित॑।
य॒ाे वै ॒जाप॑ितः। य॒ेनै॒व स॒ह पुन॒रैित॑। न ॒मायु॑काे भवित।
प॒तृलाे॒के वा ए॒तज॑मानरित। यप॒तृय॑ कराेित। स ई॒र
अाित॒माताे। ॒जाप॑ित॒वावैनं॒ तत॒ उे॑तमह॒तीया॑ः।
या॑जाप॒यय॒चा पुन॒रैित॑। ॒जाप॑ितरे व
॒ ैनं॒ तत॒ उ॑यित।
नाित॒माछ॑ ित॒ यज॑मानः॥

अभवणमाः 721 इाे वृं हवा (पर॰)


वै�ेदेवेन वै प्रजापि
तै॰ा॰ १.६.८

वै॒॒दे॒वेन॒ वै ॒जाप॑ितः ॒जा अ॑सृजत। ता


व॑णघा॒सैव॑णपा॒शाद॑मुत्। सा॒क॒मे॒धै॒ य॑थापयत्। य॑बकै
॒ं िन॒रवा॑दयत। प॒तय
ृ ॒ ॒ेन॑ सव॒ग लाे॒कम॑गमयत्। यै᳚दे॒वेन॒
यज॑ते। ॒जा ए॒व तज॑मानः सृजते। ता
व॑णघा॒सैव॑णपा॒शाु॑ित। सा॒क॒मे॒धैः ित॑ापयित। य॑बकै
॒ं िन॒रव॑दयते॥

प॒तय
ृ ॒ ॒ेन॑ सव॒ग लाे॒कं ग॑मयित। द॒॒ण॒तः ा॑चीनावी॒ती
िनव॑पित। द॒॒णावृ॒  प॑तृण
॒ ाम्। अना॑य॒ तत्। उ॒॒रत

ए॒वाेप॒वीय॒ िनव॑पेत्। उ॒भये॒ ह दे॒वा॑ प॒तर॑ े॒यते᳚। अथाे॒ यदे॒व
द॑णा॒ध॑ऽध॒
े ॒ ते॑
य॑ित। तेन॑ द॒णावृ॑त्। साेमा॑य पतृम
पुराे॒डाश॒ꣳ ष॑पालं॒ िनव॑पित। सं॒व॒स॒राे वै साेम॑ पतृम
॒ ान्॥

सं॒व॒स॒रमे॒व ी॑णाित। प॒तृयाे॑ बहष


॒ ाे॑ धा॒नाः। मासा॒ वै प॒तराे॑
बह॒षद॑। मासा॑ने॒व ी॑णाित। य॒वा ऋ॒ ताै पु॑षः ॒मीय॑ते।
साे᳚ऽया॒मु॑न् ꣳलाे॒के भ॑वित। ब॒॒
॒ पा धा॒ना भ॑वत।
अ॒हाे॒रा॒ाणा॑म॒भज॑यै। प॒तृयाे᳚ऽवा॒त् तेयाे॑ म॒थम्।
अ॒ध॒मा॒सा वै प॒तराे᳚ऽवा॒ाः॥

अ॒ध॒मा॒साने॒व ी॑णाित। अ॒भ॒वा॒या॑यै दुधे


॒ भ॑वित। सा ह
प॑तृदेव॒यं॑ दुहे॒ । यपूण
॒ म्। त॑नु ॒ या॑णाम्। उ॒प॒य॒धाे दे॒वाना᳚म्।
अ॒धः प॑तण
ृ ॒ ाम्। अ॒ध उप॑मथित। अ॒धाे ह प॑तृण
॒ ाम्।
एक॒ याेप॑मथित॥

अभवणमाः 722 वैेदेवेन वै जापितः


एका॒ ह प॑तण
ृ ॒ ाम्। द॒॒णाेप॑मथित। द॒॒णावृ॒  प॑तृण
॒ ाम्।
अना॑र॒ याेप॑मथित। त प॒तॄन् गछ॑ ित। इ॒ मां दशं॒
वेद॒मु॑त। उ॒भये॒ ह दे॒वा॑ प॒तर॑ े॒यते᳚। चत॑ भवित।
सवा॒ नु ॒ दश॑ प॒तर॑ । अखा॑ता भवित॥

खा॒ता ह दे॒वाना᳚म्। म॒य॒ताे᳚ऽराधी॑यते। अ॒त॒ताे ह


दे॒वाना॑माधी॒यते᳚। वषी॑यािन॒ इ॒ ा॑वित॒ यावृ॑यै। पर॑ यित।
अ॒तह॑ताे॒ ह प॑तृलाे॒काे म॑नुयलाे॒कात्। यपष दनम्।
तेवानाम्। यदतरा। तनुयाणाम्॥

यसमू॑लम्। तप॑तण ॑ ं ब॒हभ॑वित॒


ृ ॒ ाम्। समूल  यावृ॑यै। द॒॒णा
॒ ाम्। िः पये॑ित। तृत
तृ॑णाित। द॒॒णावृ॒  प॑तृण ॒ ीये॒ वा इ॒ ताे
लाे॒के प॒तर॑ । ताने॒व ी॑णाित। िः पुन॒ पये॑ित।
 षट् सं
प॑ते॥

षा ऋ॒ तव॑। ऋ॒ तूने॒व ी॑णाित। य॑त॒रं यजु॑षा गृय


॒ ात्।
॒मायु॑काे॒ यज॑मानः यात्। य गृ॑॒यात्। अ॒ना॒य॒त॒नः या᳚त्।
तूणीमे
॒ ॒व य॑येत्। न ॒मायु॑काे॒ भव॑ित। नाना॑यत॒नः। यत् ीन्
प॑र॒धीन् प॑रद॒यात्॥

मृ॒ युना॒ यज॑मानं॒ पर॑ गृयात्। य प॑र द॒यात्। रा॑ꣳस


य॒ꣳ ह॑युः। ाै प॑र॒धी पर॑ दधाित। र॑सा॒मप॑हयै। अथाे॑
॒ यज॑मान॒मु सृ॑जित। यत् ीण॑ ीण ह॒वीꣴयु॑दा॒हरे॑ युः।
मृ॒ याेरेव
य॑य ए॒षाꣳ सा॒कं मी॑यरे न्। एक॑ै कमनूचीना᳚
॒ युद॒ ाह॑रत।
एक॑ै क ए॒वैषा᳚म॒व॒ मी॑यते। क॒ शपु॑ कशप॒या॑य।

अभवणमाः 723 वैेदेवेन वै जापितः


उ॒प॒बह॑णमुपबह॒या॑य। अा॑नमा॒या॑य। अ॒य॑नमय॒या॑य।
य॒था॒भा॒गमे॒वैना᳚न् ीणाित॥

अग्नये देवेभ्
तै॰ा॰ १.६.९

अ॒ये॑ दे॒वेय॑ प॒तृय॑ सम॒यमा॑ना॒यानु॑हीया॑


ू॒ ह। उ॒भये॒ ह
दे॒वा॑ प॒तर॑ े॒यते᳚। एका॒मवा॑ह। एका॒ ह प॑तृण
॒ ाम्।
िरवा॑ह। िह दे॒वाना᳚म्। अा॒घा॒रावाघा॑रयित।
य॒॒प॒षाे॒रन॑तरयै। नाषे॒यं वृ॑णीते। न हाेता॑रम्॥

यदा᳚षे॒यं वृ॑णी॒त। याेता᳚रम्। ॒मायु॑काे॒ यज॑मानः यात्।


॒मायु॑काे॒ हाेता᳚। ता॒ वृ॑णीते। यज॑मानय॒ हाेत॑गाेपी॒थाय॑।
अप॑ बहषः या॒जान् य॑जित। ॒जा वै ब॒हः। ॒जा ए॒व
मृ॒ याेसृ॑जित। अाय॑भागाै यजित॥

य॒यै॒व च॑षी॒ नातरे॑ ित। ा॒ची॒ना॒वी॒ती साेम॑ं यजित।


ृ ॒ े॒व॒या॑ ह। ए॒षा॑तीः। प॒कृवाेऽव॑ ित। प॒ े॑ता
प॒तद
दे॒वता᳚। े पु॑राेऽनुवा॒᳚।े या॒या॑ दे॒वता॑ वषा॒रः। ता ए॒व
ी॑णाित। सत॑त॒मव॑ ित॥

ऋ॒ तूनाꣳ
॒ संत॑यै। ैवैय॒ पूव॑या
 पुराेऽनुवा॒॑याह। ण॑यित
॒तीय॑या। ग॒मय॑ित या॒य॑या। तृत
॒ ीये॒ वा इ॒ ताे लाे॒के प॒तर॑ ।
अ॑ ए॒वैनां॒ पूव॑या पुराेऽनुवा॒॑या॒ऽयान॑यित। राि॑यै ॒तीय॑या।
एेवैना᳚न् या॒य॑या गमयित। द॒॒ण॒ताे॑ऽव॒दाय॑। उद॒ित॑ ामित॒
यावृ॑यै॥

अभवणमाः 724 अये देवेयः


अा व॒धेयाा॑वयित। अत॑ व॒धेित॑ ॒याा॑वयित। व॒धा नम॒
ृ ॒ ाम्। साेम॒मे॑ यजित।
इित॒ वष॑राेित। व॒धा॒का॒राे ह प॑तण
साेम॑याजा॒ ह प॒तर॑ । साेम॑ं पतृम
॒ तं॑ यजित। सं॒व॒स॒राे वै
साेम॑ पतृम
॒ ान्। सं॒व॒स॒रम
॒ व ॒ दाे॑ यजित॥
े॒ त॑जित। प॒तॄन् ब॑हष

ये वै यवा॑नः। ते प॒तराे॑ बह॒षद॑। ताने॒व त॑जित।


प॒तॄन॑वा॒ान् य॑जित। ये वा अय॑वानाे गृहमे॒धन॑। ते
प॒तराे᳚ऽवा॒ाः। ताने॒व त॑जित। अ॒ं क॑य॒वाह॑नं यजित। य
ए॒व प॑तण
ृ ॒ ाम॒ः। तमे॒व त॑जित॥

अथाे॒ यथा॒ऽꣴ व॑॒कृतं॒ यज॑ित। ता॒गे॒व तत्। ए॒ते॑ तत॒ ये


च॒ वामवित॑ ित॒सृषु॑ ॒षु ॒ िनद॑धाित। ता॒दा तृत
॒ ीया॒त्
पु॑षा॒ाम॒ न गृ॑त। ए॒ताव॑ताे॒ हीयते᳚। अ॑ पतराे यथाभा॒गं
म॑दव॒मया॑ह। का॒ ह प॒तर॑ । उद॑ाे॒ िना॑मत। ए॒षा वै
म॑नु ॒ या॑णां॒ दक्। वामे॒व तश॒मनु ॒ िना॑मत॥

अा॒ह॒व॒नीय॒मुप॑ितते। ये॑वाै॒ तु॑वते। यस॒या॑हव॒नीये᳚।


अथा॒य॒ चर॑ त। अातम॑ताे॒प॑ितते। अ॒मे॒वाेप॑॒ारं॑ कृ॒वा।
प॒तॄ॒रव॑दयते। अतं॒ वा ए॒ते ा॒णानां गछत। य
अातम॑ताेप॒ित॑ते। सस ं॒ शं॑ वा व॒यमया॑ह॥
॒ 

ा॒णाे वै स॑सं॒क्। ा॒णमे॒वाद॑धते। याेजा॒व॑ ते॒ हर॒


इया॑ह। ा॒णमे॒व पुन॑रयु। अ॒मी॑मदत॒ हीित॒ गाह॑पय॒मुप॑
ितते। अ॒मी॑मद॒ताथ॒ वाेप॑ितामह॒ इित॒ वावैतदा॑ह।
अमी॑मदत प॒तर॑  साे॒या इय॒भ प॑ते। अमी॑मदत

अभवणमाः 725 अये देवेयः


प॒तराेऽथ॑ वा॒ऽभ प॑ामह॒ इित॒ वावैतदा॑ह। अ॒पः पर॑ षित।
मा॒जय॑ये॒वैना᳚न्॥

अथाे॑ त॒पय॑ये॒व। तृय॑ित ॒जया॑ प॒शभ॑। य ए॒वं वेद॑। अप॑


बहषावनूया॒जाै य॑जित। ॒जा वै ब॒हः। ॒जा ए॒व
मृ॒ याेसृ॑जित। च॒तर॑ या॒जान् य॑जित। ाव॑नूया॒जाै। षट्
संप॑ते। षा ऋ॒ तव॑॥

ऋ॒ तूने॒व ी॑णाित। न पयवा᳚ते। न संया॑जयत।


॑ ा॒जये॑युः। ॒मायु॑का यात्।
यपय॒वासी॑त। यसंय
ता॒ावा᳚ते। न संया॑जयत। प॑यै गाेपी॒थाय॑॥

उशन्तस्त्वा हवा
तै॰ा॰ २.६.१६

उ॒शत॑वा हवामह॒ अा नाे॑ अे सके॒तना᳚। वꣳ साे॑म म॒हे भगं॒


वꣳ साे॑म॒ च॑कताे मनी॒षा। वया॒ ह न॑ प॒तर॑  साेम॒ पूवे॒
वꣳ साे॑म प॒तृभ॑ संवदा॒नः। बह॑षदः पतर॒ अाऽहं प॒तॄन्।
 ॒ ताे॑ हवामहे।
उप॑ताः प॒तराेऽ॑वााः पतरः। अ॒॒वा॒ानृ॑तम
नरा॒शꣳसे॑ साेमपी॒थं य अा॒शः। ते नाे॒ अव॑तः सह॒ वा॑ भवत। शं
नाे॑ भवत ॒पदे॒ शं चत॑पदे। ये अ॑वा॒ा येऽन॑वााः॥

अ॒ꣳहाे॒मुच॑ प॒तर॑  साे॒यास॑। परे ऽव॑ रेऽ॒ मृतासाे॒ भव॑तः।


अध॑वत ॒ ते अ॑वव॒ान्। वा॒या॑यै दुधे
॒ जुष
॒ मा॑णाः कर॒म्।
उ॒दरा॑णा॒ अव॑ रे ॒ परे॑ च। अ॒॒वा॒ा ऋ॒ तभ॑ संवदा॒नाः।
इ॑वताे ह॒वर॒दं जु॑षताम्। यद॑े कयवाहन॒ वम॑ ईड॒ ताे

अभवणमाः 726 उशतवा हवामहे


॒ ुदे॑वा जेह॑मानाः। हाे॒ा॒वृध॒
जा॑तवेदः। मात॑लक॒ यैः। ये ता॑तृप
ताेम॑तासाे अ॒कैः। अाऽे॑ याह सव॒दे॑भर॒वाङ्। स॒यैः
क॒ यैः प॒तृभ॑घम॒स॑। ह॒य॒वाह॑म॒जरं॑ पु॒यम्। अ॒ं घृत
॒ ेन॑
ह॒ वषा॑ सप॒यन्। उपा॑सदं कय॒वाहं॑ पतृण
॒ ाम्। स न॑ ॒जां
वी॒रव॑ती॒ꣳ समृ॑वत॥

अयं वाव यः पवते


तै॰ा॰ ३.११.७

अ॒यं वाव यः पव॑ते। साे᳚ऽना॑चके॒तः। स याङ् पव॑ते।


तद॑य॒ शर॑ । अथ॒ य॑॒णा। स द॑णः प॒ः। अथ॒
य॒यक्। तपुछ᳚म्। यदुद॑ङ्। स उ॑रः प॒ः॥

अथ॒ यसं॒वाित॑। तद॑य स॒म॑नं च ॒सार॑ णं च। अथाे॑


स॒पदे॒वाय॒ सा। सꣳ ह॒ वा अ॑ै॒ सकाम॑ पते। यका॑माे॒
यज॑ते। याे᳚ऽं ना॑चके॒तं च॑नुत
॒ े। य उ॑ चैनमे॒वं वेद॑। याे ह॒ वा
अ॒ेना॑चके॒तया॒यत॑नं ित॒ां वेद॑। अा॒यतन॑वान् भवित। गछ॑ ित
ित॒ाम्॥

हर॑ यं॒ वा अ॒ेना॑चके॒तया॒यत॑नं ित॒ा। य ए॒वं वेद॑।


अा॒यत॑नवान् भवित। गछ॑ ित ित॒ाम्। याे ह॒ वा
अ॒ेना॑चके॒तय॒ शर॑रं ॒ वेद॑। सश॑रर ए॒व व॒ग लाे॒कमे॑ित।
हर॑ यं॒ वा अ॒ेना॑चके॒तय॒ शर॑रम्। य ए॒वं वेद॑। सश॑रर ए॒व
व॒ग लाे॒कमे॑ित। अथाे॒ यथा॑ ॒ उ॑ाे भा॒यात्॥

अभवणमाः 727 अयं वाव यः पवते


ए॒वमे॒व स तेज॑सा॒ यश॑सा। अ॒ꣴ॑ लाे॒के॑ऽमु॑ꣴ भाित।
उ॒रवाे॑ ह॒ वै नामै॒ते लाे॒काः। येऽव॑ रेणाद॒यम्। अथ॑ है॒ते
वर॑याꣳसाे लाे॒काः। ये परे॑ णाद॒यम्। अत॑वतꣳ ह॒ वा ए॒ष
॒यं लाे॒कं ज॑यित। याेऽव॑ रेणाद॒यम्। अथ॑
है॒षाे॑ऽन॒तम॑पा॒रम॑॒यं लाे॒कं ज॑यित। यः परे॑ णाद॒यम्॥

अ॒न॒तꣳ ह॒ वा अ॑पा॒रम॑॒यं लाे॒कं ज॑यित। याे᳚ऽं ना॑चके॒तं


च॑नुत
॒ े। य उ॑ चैनमे॒वं वेद॑। अथाे॒ यथा॒ रथे॒ ित॒न् प॑सी
पया॒वत॑माने ॒यपे॑ते। ए॒वम॑हाेरा॒े ॒यपे॑ते। नाया॑हाेरा॒े
लाे॒कमा᳚तः। याे᳚ऽं ना॑चके॒तं च॑नत
ु ॒ े। य उ॑ चैनमे॒वं वेद॑॥

उशन् ह वै
तै॰ा॰ ३.११.८

उ॒शन् ह॒ वै वा॑जव॒सः स॑ववेद॒सं द॑दाै। तय॑ ह॒ नच॑केता॒ नाम॑


पु
॒ अा॑स। तꣳ ह॑ कुमा॒रꣳ सत᳚म्। द॑णास नी॒यमा॑नास ॒ा
व॑वेश। स हाे॑वाच। तत॒ कै॒ मां दा᳚य॒सीित॑। ॒तीयं॑ तृत
॒ ीय᳚म्।
तꣳ ह॒ पर॑त उवाच। मृ॒ यवे॑ वा ददा॒मीित॑। तꣳ ह॒ ाेथ॑तं॒
वाग॒भव॑दित॥

गाैत॑म कुमा॒रमित॑। स हाे॑वाच। परे॑ ह मृ॒ याेगह


ृ ॒ ान्। मृ॒ यवे॒ वै
वा॑ऽदा॒मित॑। तं वै ॒वस॑तं ग॒तासीित॑ हाेवाच। तय॑  ित॒ाे
राी॒रना᳚ागृह॒ े व॑सतात्। स यद॑ वा पृ॒ छे त्। कुमा॑र ॒ कित॒
राी॑रवासी॒रित॑। ित॒ इित॒ ित॑ ूतात्। कं ॑थ॒माꣳ
राि॑माा॒ इित॑॥

अभवणमाः 728 उशन् ह वै


॒जां त॒ इित॑। कं ॒तीया॒मित॑। प॒शूꣴत॒ इित॑। कं
तृत
॒ ीया॒मित॑। सा॒धुकृ॒यां त॒ इित॑। तं वै ॒वस॑तं जगाम। तय॑
ह ित॒ाे रा॒ीरना᳚ागृह॒ उ॑ वास। तमा॒गय॑ पछ। कुमा॑र ॒ कित॒
राी॑रवासी॒रित॑। ित॒ इित॒ यु॑वाच॥

कं ॑थ॒माꣳ राि॑माा॒ इित॑। ॒जां त॒ इित॑। कं ॒तीया॒मित॑।


प॒शूꣴत॒ इित॑। कं तृत
॒ ीया॒मित॑। सा॒धक
ु ॒ ृ ॒ यां त॒ इित॑। नम॑ते
अत भगव॒ इित॑ हाेवाच। वरं॑ वृणी॒वेित॑। प॒तर॑ मे॒व
जीव॑या॒नीित॑। ॒तीयं॑ वृणी॒वेित॑॥

इ॒ ा॒पूत॒ याे॒मे ॑ितं ूहीित॑


॒ हाेवाच। तै॑ है॒तम॒ं
ना॑चके॒तमु॑वाच। तताे॒ वै तये᳚ापूते॒  नाी॑येते। नाये᳚ापूते॒ 
ी॑येते। याे᳚ऽं ना॑चके॒तं च॑नत ॒ ीयं॑
ु ॒ े। य उ॑ चैनमे॒वं वेद॑। तृत
वृणी॒वेित॑। पुन
॒ ॒मृ ॒ याेमऽ
े प॑जितं ूहीित॑
॒ हाेवाच। तै॑ है॒तम॒ं
ना॑चके॒तमु॑वाच। तताे॒ वै साेप॑ पुनमृ ॒ युम॑जयत्॥

अप॑ पुनमृ ॒ युं ज॑यित। याे᳚ऽं ना॑चके॒तं च॑नत


ु ॒ े। य उ॑ चैनमे॒वं
वेद॑। ॒जाप॑ित॒वै ॒जाका॑म॒तपाे॑तयत। स हर॑ य॒मुदा᳚यत्।
तद॒ाै ाय॑त्। तद॑ै॒ नाछ॑ दयत्। तद् ॒तीयं ाय॑त्। तद॑ै॒
नैवाछ॑ दयत्। तृत
॒ ीयं॒ ाय॑त्॥

तद॑ै॒ नैवाछ॑ दयत्। तदा॒े॒व ॑द॒ये᳚ऽाै वै᳚ान॒रे ाय॑त्।


तद॑ा अछदयत्। ता॒र॑ यं॒ किन॑ं॒ धना॑नाम्।
भु
॒ ॒यत॑मम्। ॒द॒य॒जꣳ ह। स वै तमे॒व नाव॑दत्। यै॒ तां

अभवणमाः 729 उशन् ह वै


द॑णा॒मने॑यत्। ताꣳ वायै॒व हता॑य॒ द॑णायानयत्। तां
य॑गृात्॥

दा॑य वा॒ द॑णां॒ ित॑गृा॒मीित॑। साे॑ऽदत॒ द॑णां ित॒गृ॑।


द॑ते ह॒ वै द॑णां ित॒गृ॑। य ए॒वं वेद॑। ए॒त॑ ॒ वै
त॒ाꣳसाे॑ वाजव॒सा गाेत॑माः। अय॑नूदे॒यां द॑णां॒
ित॑गृत। उ॒भये॑न व॒यं द॑यामह ए॒व द॑णां ित॒गृेित॑।
ते॑ऽदत॒ द॑णां ित॒गृ॑। द॑ते ह॒ वै द॑णां ित॒गृ॑। य
ए॒वं वेद॑। हा॒यं ॑नाित॥

ै मेके
तं हत
तै॰ा॰ ३.११.९

॒ े॒द सं॑मत
तꣳ है॒तमेके॑ पशब॒ध ए॒वाे॑रवे॒ां च॑वते। उ॒॒रव
॑ ॒
ए॒षाे᳚ऽरित॒ वद॑तः। त तथा॑ कु॒यात्। ए॒तम॒ं कामेन
य॑येत्। स ए॑नं॒ कामे॑न॒ यृ॑ः। कामे॑न॒ य॑येत्। साै॒ये
वावैनम
॑ व॒रे च॑वी॒त। य॑ वा॒ भूय॑ा॒ अा॑तयाे ये
॒ र॑न्। ए॒तम॒ं
कामे॑न॒ सम॑यित। स ए॑नं॒ कामे॑न॒ समृ॑ः॥

कामे॑न॒ सम॑यित। अथ॑ हैनं पुर॒ ष॑यः। उ॒॒रव


॒ े॒ामे॒व
स॒िय॑मचवत। तताे॒ वै तेऽव॑दत ॒जाम्। अ॒भ व॒ग
लाे॒कम॑जयन्। व॒दत॑ ए॒व ॒जाम्। अ॒भ व॒ग लाे॒कं ज॑यित।
याे᳚ऽं ना॑चके॒तं च॑नत
ु ॒ े। य उ॑ चैनमे॒वं वेद॑। अथ॑ हैनं
वा॒युऋ॑ कामः॥

अभवणमाः 730 तं हैतमेके


य॒था॒यु
॒ मे॒वाेप॑दधे। तताे॒ वै स ए॒तामृ॑ मााेत्। याम॒दं
वा॒युऋ॒ः। ए॒तामृ॑ मृाेित। याम॒दं वा॒युऋ॒ः। याे᳚ऽं
ु ॒ े। य उ॑ चैनमे॒वं वेद॑। अथ॑ हैनं गाेब॒लाे वाण॑
ना॑चके॒तं च॑नत
प॒शका॑मः। पा॑मे॒व च॑े। प॑ पुर॒ ता᳚त्॥

प॑ दण॒तः। प॑ प॒ात्। पाे॑र॒तः। एकां॒ मये᳚। तताे॒ वै स


स॒हं॑ प॒शून् ााे᳚त्।  स॒हं॑ प॒शूना᳚ाेित। याे᳚ऽं ना॑चके॒तं
च॑नत
ु ॒ े। य उ॑ चैनमे॒वं वेद॑। अथ॑ हैनं ॒जाप॑ित॒यै॑कामाे॒
यश॑कामः ॒जन॑नकामः। ि॒वृत॑मे॒व च॑े॥

स॒ पुर॒ ता᳚त्। ित॒ाे द॑ण॒तः। स॒ प॒ात्। ित॒ उ॑ र॒तः।


एकां॒ मये᳚। तताे॒ वै स  यशाे॒ यै॑मााेत्। ए॒तां जा॑ितं॒
ाजा॑यत। याम॒दं ॒जाः ॒जाय॑ते। ि॒वृै यै᳚म्। मा॒ता प॒ता
पु
॒ ः॥

ि॒वृ॒जन॑नम्। उ॒पथाे॒ याेिन॑मय॒मा।  यशाे॒ यै॑मााेित।


ए॒तां जा॑ितं॒ जा॑यते। याम॒दं ॒जाः ॒जाय॑ते। याे᳚ऽं
ना॑चके॒तं च॑नत
ु ॒ े। य उ॑ चैनमे॒वं वेद॑। अथ॑ हैन॒माे॒
यै॑कामः। ऊ॒वा ए॒वाेप॑दधे। तताे॒ वै स यै॑मगछत्॥

यैं॑ गछित। याे᳚ऽं ना॑चके॒तं च॑नत


ु ॒ े। य उ॑ चैनमे॒वं वेद॑।
अथ॑ हैनम॒सावा॑द॒यः व॒गक
 ा॑मः। ाची॑ रेव
॒ ाेप॑दधे। तताे॒ वै
साे॑ऽभ व॒ग लाे॒कम॑जयत्। अ॒भ व॒ग लाे॒कं ज॑यित। याे᳚ऽं
ना॑चके॒तं च॑नत
ु ॒ े। य उ॑ चैनमे॒वं वेद॑। स यद॒छे त्॥

अभवणमाः 731 तं हैतमेके


ते॒ज॒वी॒ य॑श॒वी ॑वच॒सी या॒मित॑। ाङाहाेत ॒ धया॒दु स॑पेत्।
येयं ागा॒श॑वती। सा मा॒ ाेणाे॑त
 । तेज॑सा॒ यश॑सा
वच॒सेनेित॑। ते॒ज॒ये॑व य॑श॒वी ॑वच॒सी भ॑वित। अथ॒
यद॒छे त्। भूय॑ं मे॒ ॑धीरन्। भूय॑ा॒ द॑णा नयेयु ॒ रित॑।
द॑णास नी॒यमा॑नास ॒ ायेह॒ ाये॒हीित॒ ाची॑ जुषा॒णा

॒ ेणाे॑प॒हया॑हव॒नीये॑ जुयात्॥
वेवाय॑य॒ वाहेित॑ व

भूय॑मे॒वाै॒ ॑धते। भूय॑ा॒ द॑णा नयत। पुर॑षमुप॒धाय॑।


च॒ित॒॒िभ॑रभ॒मृय॑। अ॒ं ॒णीयाे॑पसमा॒धाय॑। चत॑ ए॒ता
अा॑तीजुहाेित। वम॑े ॒ इित॑ शत॒य॑य ॒ पम्। अा॑वणू ॒
इित॑ वसाे॒धारा॑याः। अ॑पत॒ इय॑हाे॒मः। स॒ ते॑ अे स॒मध॑
स॒ ज॒ा इित॑ व॒ीः॥

यां प्रथमािम�का
तै॰ा॰ ३.११.१०

यां ॑थ॒माम॑कामुपद
॒ धा॑ित। इ॒ मं तया॑ लाे॒कम॒भ ज॑यित। अथाे॒
या अ॒न् लाे॒के दे॒वता᳚। तासा॒ꣳ सायु॑यꣳ सलाे॒कता॑मााेित।
यां ॒तीया॑मुप॒दधा॑ित। अ॒त॒र॒ल
॒ ाे॒कं तया॒ऽभज॑यित। अथाे॒ या
अ॑तरलाे॒के दे॒वता᳚। तासा॒ꣳ सायु॑यꣳ सलाे॒कता॑मााेित। यां
तृत
॒ ीया॑मुप॒दधा॑ित। अ॒मुं तया॑ लाे॒कम॒भज॑यित॥

अथाे॒ या अ॒मु॑न् लाे॒के दे॒वता᳚। तासा॒ꣳ सायु॑यꣳ


सलाे॒कता॑मााेित। अथाे॒ या अ॒मूरत॑रा अ॒ाद॑श। य ए॒वामी
उ॒रव॑॒ वर॑याꣳस लाे॒काः। ताने॒व ताभ॑र॒ भज॑यित। का॒म॒चाराे॑
ह॒ वा अ॑याे॒षु॑ च॒ वर॑यः स च लाे॒केषु॑ भवित। याे᳚ऽं

अभवणमाः 732 यां थमामकाम्


ना॑चके॒तं च॑नत
ु ॒ े। य उ॑ चैनमे॒वं वेद॑। सं॒व॒स॒राे वा
अ॒ना॑चके॒तः। तय॑ वस॒तः शर॑ ॥

ी॒ाे द॑णः प॒ः। व॒षा उ॑रः। श॒रपुछ᳚म्। मासा᳚


कमका॒राः। अ॒हाे॒रा॒े श॑त॒य᳚म्। प॒जयाे॒ वसाे॒धारा᳚। यथा॒ वै
प॒जय॒ सवृ॑ं वृ
॒ ा। ॒जाय॒ सवा॒न् कामा᳚न् संपरय॑
ू ॒ ित। ए॒वमे॒व
स तय॒ सवा॒न् कामा॒न् संपू॑रयित। याे᳚ऽं ना॑चके॒तं च॑नत
ु ॒ े॥

य उ॑ चैनमे॒वं वेद॑। सं॒व॒स॒राे वा अ॒ना॑चके॒तः। तय॑ वस॒तः


शर॑ । ी॒ाे द॑णः प॒ः। व॒षाः पुछ᳚म्। श॒रदु॑रः प॒ः।
हे॒म॒ताे मय᳚म्। पूव॒ ॒प॒ात॑यः। अ॒प॒रप
॒ ॒ाः पुर॑षम्।
अ॒हाे॒रा॒ाणी॑काः। ए॒ष वाव साे᳚ऽर॑ ॒मय॑ पुनण॒वः। अ॒॒मयाे॑
ह॒ वै पु॑नण॒वाे भूवा।
॒ व॒ग लाे॒कमे॑ित। अा॒द॒यय॒ सायु॑यम्।
याे᳚ऽं ना॑चके॒तं च॑नत
ु ॒ े। य उ॑ चैनमे॒वं वेद॑॥

ऋचां प्राची महती िदगुच्


तै॰ा॰ ३.१२.९

ऋ॒ चां ाची॑ मह॒ती दगु॑यते। द॑णामाय


॒ जु॑षामपा॒राम्।
अथ॑वणा॒म॑रसां ॒तीची᳚। साा॒मद
ु ॑ची मह॒ती दगु॑यते। ऋ॒ भः
पू᳚वा॒े द॒व दे॒व इ॑ यते। य॒जुवे॒दे ित॑ित॒ मये॒ अ॑।
सा॒म॒वे॒देना᳚तम॒ये मही॑यते। वेदै॒रशू᳚य॒भरे॑ ित॒ सूय॑।
 ऋ॒ याे
जा॒ताꣳ स॑व॒शाे मूित॑माः। सवा॒ गित॑याजष
ु ॒ ी है॒व श॑त्॥

सव॒ तेज॑ साम॒ यꣳ ह॑ शत्। सव॑ꣳ हेद


॒ ं ॑णा हैव
॒ सृ
॒ म्।
ऋ॒ याे जा॒तं वैयं॒ वण॑माः। य॒जुवे॒दं ॑ि॒यया॑याे
॒ िन᳚म्।

अभवणमाः 733 ऋचां ाची महती दगुयते


सा॒म॒वे॒दाे ा᳚॒णानां॒ सू॑ितः। पूवे॒ पूवेयाे॒ वच॑ ए॒तदू॑चुः।
अा॒द॒शम॒ं च॑वा॒नाः। पूव॑े व॒सृजाे॒ऽमृता᳚। श॒तं व॑षसह॒ाण॑।
द॒॒ताः स॒मा॑सत॥

तप॑ अासीद् गृह॒ प॑ितः। ॑ ॒ाभ॑वत् व॒यम्। स॒यꣳ ह॒


ै ा॒मासी᳚त्। य॑॒सृज॒ अास॑त। अ॒मृत॑मेय॒ उद॑गायत्। स॒हं॑
हाेत॑ष
परवस॒रान्। भूतꣳ
॒ ह॑ ताे॒तैषा॒मासी᳚त्। भ॒व॒यित॑ चाहरत्।
ा॒णाे अ॑व॒युर॑भवत्। इ॒ दꣳ सव॒ꣳ सषा॑सताम्॥

अ॒पा॒नाे व॒ाना॒वृत॑। ित॒ ाित॑दव॒रे। अा॒त॒वा उ॑ पगा॒तार॑ ।


स॒द॒या॑ ऋ॒ तवाे॑ऽभवन्। अ॒ध॒मा॒सा॒ मासा᳚।
च॒मस
॒ ा॒व॒य॒वाेऽभ॑वन्। अश॑ꣳस॒द् ॑ण॒तेज॑।
अ॒छा॒वा॒काेऽभ॑व॒श॑। ऋ॒ तमे॑षां शा॒तासी᳚त्। य॑॒सृज॒
अास॑त॥

ऊाजा॑न॒मद ॒ ॒गाे॒पः सहाे॑ऽभवत्। अाेजाे॒ऽय॑ाै॒द्


ु ॑वहत्। व
ाण॑। य॑॒सृज॒ अास॑त। अप॑चितः पाे॒ीया॑मयजत्।
ने॒ीया॑मयज॒वष॑। अाी᳚ा॒दष
ु ी॑ स॒यम्। ॒ा
है॒वाय॑जव॒यम्। इरा॒ पी॑ व॒सृजा᳚म्। अाकू॑ितरपन॒वः॥

॒ े। वागे॑षाꣳ
इ॒ ꣳ ह॒ ै᳚य उ॒े। तृ॒ णा चाव॑हतामुभ
स॒यासी᳚त्। छ॒दाे॒याे॒गान् व॑जान॒ती। क॒ प॒त॒ाण॑
तवा॒नाऽह॑। स॒ꣴथा॑ सव॒शः। अ॒हाे॒रा॒े प॑शपा॒याै। मु॒ ता
॒ ः
े॒या॑ अभवन्। मृ॒ युतद॑भवा॒ता। श॒म॒ताेाे व॒शां पित॑॥

अभवणमाः 734 ऋचां ाची महती दगुयते


व॒॒सृज॑ थ॒माः स॒मा॑सत। स॒ह॑समं॒ स॑तेन॒ यत॑। तताे॑ ह
जे॒ भुव॑नय गाे॒पाः। ह॒र॒ मय॑ श॒कुिन॒॒नाम॑। येन॒
सूय॒तप॑ित॒ तेज॑से॒ः। प॒ता पु
॒ ेण॑ पतृम
॒ ान् याेिन॑याेनाै।
नावे॑दवनुते॒ तं बृह॒ त᳚म्। स॒वा॒नभ
ु ॒ ुम
॒ ा॒ान॑ꣳ संपरा॒ये। ए॒ष
िन॒याे म॑ह॒मा ा᳚॒णय॑। न कम॑णा वधते॒ नाे कनी॑यान्॥

तयै॒वाा प॑द॒वं व॑दवा। न कम॑णा लयते॒ पाप॑केन।


प॑पा॒शत॑॒वृत॑ संवस॒राः। प॑पा॒शत॑ पद॒शाः।
प॑पा॒शत॑ सद॒शाः। प॑पा॒शत॑ एकव॒ꣳशाः। व॒॒सृजा॑ꣳ
स॒ह॑संवसरम्। ए॒तेन॒ वै व॑॒सृज॑ इ॒ दं व॑मसृजत।
य॒मसृ॑जत। ता᳚॒सृज॑। व॑मेना॒ननु ॒ जा॑यते। ॑ण॒
सायु॑यꣳ सलाे॒कतां यत। ए॒तासा॑मे॒व दे॒वता॑ना॒ꣳ सायु॑यम्।
॑ ॒ा॑।
सा॒ता॑ꣳ समानलाे॒कतां यत। य ए॒तदु॑प॒यत॑। ये चैन
येय॑ैन॒ा॑। अाेम्॥

अभवणमाः 735 ऋचां ाची महती दगुयते


लघुप्रयोगदिशर
अभु॰ = अयुदयां , उदक॰ = उदकशातः, ित॰ = ितसरबधः,
पुण्॰ = पुयाहं, ह॰ = हीितः, अु = अुरापणम्

अयु उदक ित पुण् ह अु


१ गभा॰ ❀
२ पुंस॰ ❀ ❀
३ सीमताे॰ ❀ ❀ ❀
४ जात॰ ❀ ❀
५ नाम॰ ❀ ❀ ❀
कणवेधः ❀ ❀ ❀
६ अा॰ ❀ ❀ ❀ ❀
७ चाैलं ❀ ❀ ❀ ❀ ❀
८ उपनयनं ❀ ❀ ❀ ❀ ❀
९ तािन
१३ गाेदानं
१४ ातकं ❀ ❀ ❀
१५ उाहः ❀ ❀ ❀ ❀
१६ पैतृमेधः

सन्ध्यावन्दनसूत
बाे॰ध॰ २.४
अथातः सयाेपासनवधं यायायामः॥१॥ तीथ गवा, अयताे
ऽभषः यताे वाऽनभषः, ालतपाणः, अप अाचय,
सरभमयााभः (348) वाणीभः (348) हरयवणाभः (349)
पावमानीभः (350) यातीभरयै (205) पवैराानं ाेय यताे

लघुयाेगदशनी 1001 सयावदनसूाण


भवित॥२॥ दभेवासीनाे दभान् धारयमाणः साेदकेन पाणना युखः
सावीं (214) सहकृव अावयतेत्॥५॥ वाणीयां रािमुपितत “इमं
मे वण”, “तवा याम” (301) इित ायाम्॥९॥ एवमेव ातः
ाुखतन्॥१०॥ मैीयामहपितते “मय चषणी धृताे”, “माे
जनान् यातयित” () इित ायाम्॥११॥

सिमधादानसत्रा

अा॰गृ॰ ११
“परवा” इित (622) परमृय, तरै मैः समध अादयात्॥२१॥

स्थालीपाकसूत्र
अा॰गृ॰ ७
अथैनामाेयेन थालपाकेन याजयित॥१॥ पयवहत॥२॥ पयवा
ऽभघायाेपसमाधानाायभागाते ऽवारधायां थालपाकाुहाेित॥३॥
सकृदुपतरणाभधारणे रवदानम्॥४॥ अदेवता वाहाकारदानः॥५॥
अप वा सकृदुपय जुयात्॥६॥ अः वकृतीयः॥७॥
सकृदुपतरणावदाने रभघारणम्॥८॥ मयात् पूवयावदानम्॥९॥ मधे
हाेमः॥१०॥ उराधाद
ु रय॥११॥ उराधपूवाधे हाेमः॥१२॥ ले पयाेः
तरवत् तूणीं बहरााै हरित॥१३॥ समुरं परषेचनम्॥१४॥ तेन
सपता ाणं भाेजयेत्॥१५॥ याेऽयापचतता ऋषभं ददाित॥१६॥

औपासनसत्रा

अा॰गृ॰ ७
सायं ातरत ऊव हतेनैते अाती तड लैयवैवा जुयात्॥१९॥
थालपाकवै वतम्॥२०॥ साैर पूवाितः ातरयेके॥२१॥ उभयतः
परषेचनं यथा पुरतात्॥२२॥

लघुयाेगदशनी 1002 समधादानसूाण


पुण्याहवाचनम
कलशथापनं (301), पुयाहं (8), पवमानं (350), हरयवणीया
(349), ाेणं (353), ाशनं (354).
बाे॰गृ॰शे॰ १.१०
शचाै समे देशे दभान् दूवा धारयमाणाः चवाराे ाणा अरहताः
ाुखा युमातत॥२॥ तेषां दणत उदुखाे वाऽपहतमुदकुं
धारयन् वाचयता तय दणं बामाय पयतत॥३॥
पूणकुमयय दभेवासीनाे दभाधारयमाणाे ऽनुां कुयात् –
“भवरनुातः पुयाहं वाचयये” इित। ते णवपूव “वायताम्” इित
ितूयुः॥४॥ अथ याितभभूमाै जलं वसृयाेपवय
सरभमयाऽाभः (), वाणीभः (), पावमानीभः () यातीभरित
माजयवा पतीं च ाेतीयाह भगवान् बाेधायनः॥२२॥

प्रितसरबन
कलशथापनं (301), सावी, वेदादयः (1), रााें (304), अायं
(311), हरयवणीया (349), पवमानं (350), वणसूं (348),
सूं (17), सूं (15), वणुसूं (15), पदुगाः (207),
ीसूं (17), परधानीया (352), सरभमयाः (348), ाेणं
(353), यबकं, अरायुान् (309), ितसरं (10), अायुयं
(351).

प्रथमातर्वशाि
कलशथापनं (301), पुषसूेन (420) पुडरकापूजनं, वैणवी
गायी, वेदादयः (1), सरभमयाः (348), हरयवणीया (349),
पवमानं (350), वणसूं (348), ीसूं (17), पुषसूं (420),
पशातयः (118), ऋचां ाची (733), परधानीया (352), ाेणं

लघुयाेगदशनी 1003 पुयाहवाचनम्


(353), ाशनं (354), अमुखं (101), अादशकृवः वणुसूेन
पालाशसमः(15), सूेन अेन (15), ेसूेन अायेन (17),
अावंशितकृवः ऋतनय समदायातीः (337), यबकेन
अाेरशतधा ितले न, अायुयसूेन अायेन (351), जयादयः (102),
ाेणं (353), ाशनं (354).

गहृ प्रवेशवास्तुशाि
गायाेवधानेन – कलशथापनं (301), गृहवेशवातमाः (30),
ायायः (435), चमकं (445), पुषसूं (420), ीसूं (17),
भूसूं (19), मृयुसूं (36), दुगासूं (207), पशातयः (118),
घाेषशातः (120), अमुखं (101), १०८ अातीः समः शकरया
अायेन च वातसूेन (633), १२ अातीः समः शकरया अायेन
च ादशधा नवहसूकेन (25), जयादयः (102), ाेणं (353),
ाशनं (354).

रा�ोघ्नहोम
कलशथापनं (301), रााें (304), ये देवाः पुरःसदः (308),
पदुगाः (207), जयादयः (102), ाेणं (353), ाशनं (354).

गणहोमः
कलशथापनं (301), असूं (107), पुषसूं (420), मृगारं
(319), यावामा वणेित (310), पवमानं (350), कूमाडमाः
(108), वैानराे न ऊया (112), जयादयः (102), ाेणं (353),
ाशनं (354), संꣳहे मे मयुः (?).

लघुयाेगदशनी 1004 गृहवेशवातशातः


मतृ ्युञ्जयहो
शाैनकाेवधानेन – कलशथापनं (301), वेदादयः (1), १०८-धा
यबकजपः, ायायः (435), चमकं (445), पुषसूं (420),
रााें (304), हरयवणीया (349), पवमानं (350), सूं (15),
वणुसूं (15), सूं (17), वणसूं (348), मृयुसूं (36),
ीसूं (17), भूस
ू ं (19), दुगासूं (207), अायुयसूं (351),
यसूं (37), तदपदं (37), साेजातादपकं (212),पशातयः
(118), घाेषशातः (120), अमुखं (101), १००८-धा
यबकातयः, जयादयः (102), ाेणं (353), ाशनं (354).

शतािभषेकः
अमुखं (101), अायुे वताे दधत् (), अायुदा अे (), सूं
(15), अरायुान् (309), या सगधाः (116), याः ाचीः (117).

उग्ररथशािन
कलशथापनं (301), {अपैत मृयुः॰, परं मृयाे॰, मानताेके॰, मा नाे
महातं॰, यबकं॰, ये ते सहं॰} इित १०८-धा (218), अमुखं
(101), अायुयसूं (351), उं मृयुसूं १००८-धा, जयादयः
(102), (36), उं मृयुसूतं, अायुयसूं (351), समुयेा (115).

भीमरथशािन्त
कलशथापनं (301), अमुखं (101), पुषसं (), ः (),
साैरसूं (), गाणपतसूं (), घाेषशातः (), हयः (),
{अपैत मृयुः॰, परं मृयाे॰, मानताेके॰, मा नाे महातं॰, यबकं॰, ये
ते सहं॰} इित १०८-धा (218), अमुखं (101), अायुयसूं

लघुयाेगदशनी 1005 मृयुयहाेमः


(351), उं मृयुसूं १००८-धा, जयादयः (102), (36), उं
मृयुसूतं, अायुयसूं (351), समुयेा (115).

लघुयाेगदशनी 1006 भीमरथशातः


प्रगखण्ड
मुद
ु तय याेगरं एवाय खडय मूलम्। तं थं अातं
वभाय, अयान् च मुयथान् (याेगथान्, गृसूाण
च) परशीय, यथामित थतम्।

याेगखडः 1007 भीमरथशातः


प्रितसरबन
पुंसां अाशनचाैलाेपनयनानेषु ववाहे पुनाहे च ितसरबधं कुयात्।
ीणां पुंसवनसीमताेयनााशनचूडाेाहेषु कुयात्।

सू॰, यन् दने नादमुखं कुयात् तयां रायां दाेषाते ितसरमारभेत॥


बाे॰गृ॰शे॰१.१५.२॥

(अमुक)ने (अमुक)राशाै जातय, (अमुक)शमणाे


(अमुकय) (अमुक)कमां बाेधायनगृशेषसूाेकारे ण
ितसरबधकम करये।

सू॰, शचाै समे देशे गाेमयेन गाेचममां चतरं थडलं उपलय, युमान्
ाणान् सालतपाणपादान् अप अाचमय, ितदशं अासनेषु उपवेय,
पात् ाुख अाचाय उपवशित॥३॥ तय दणं बां अवतरः॥४॥

ितसरबधजपकमण ऋवजं वां वृणे, इित चतराे वरान् वृवा,


यथाें उपवेय

सू॰, अथ हतमां सैकतं थडलं कृवा, उय, अरयुय

सैकतवाेणपरमतीहभः थडलं कृवा, तदुपर तड लराशं िनय,


तन् ादेशमां चतरं दभैः उखेत्।

िः ाचीनं उखेत् – मये, ॑ जा॒नं ॰ ॥ दणतः, नाके॑


सप॒णम् ॰ ॥ उरतः, अाया॑यव॒ ॰ ॥

याेगखडः 1008 ितसरबधः


िदचीनं उखेत् – मये, याे ॒ाे ॰ ॥ अप उपपृय॥ पमतः,
इ॒ दं वणु॒ ॥ पुरतात्, इं॒ वा॑ ॰ ॥ धभान् िनरय, अप
उपपृय, थडलं अः ाेय, ततवेतं सधूपीतं कुं अः ाेय

सू॰, थडलय मये ागान् गभान् संतीय, तेषु उपर कुं िनधाय,
यातीभः शाेदकैः पूरयवा, दूवातफलै रवकय,
गधपुपधूपदपैदकुं अयय

ागान् धभान् संतीय, जानं () इयृचा थडले कुं िनधाय

(301), ॑ जा॒नं ॰ ॥ तन् गायया ितरः पवमुदगं


िनधाय, तस॑व॒तः ॰ ॥ यातीभः ॐ भूभुव॒ सव॑ इित शाेदकैः
पूरयवा, दूवातफलै रवकय, गधाेदकेन अयुय, पुपैरवकय,

अयचयित () अापाे॒ वा इ॒ दꣳ ॰ ॥ अ॒पः ण॑यित ॰ ॥

अभमय, िः ागुपुनाित, दे॒वाे व॑ सव॒ताेपु॑नात ॰॥ कुरं


िनय, स ह रा॑िन ॰॥ कूचाै ॰ ॥ इित कूच िनधाय,
वृराजसमुत
ू ाः ॰ ॥ चूतपवैः बवपवैः वाऽवकय, नालकेर
समुत
ू ॰ ॥ नालकेरफले नापधाय, ऊवकूच च िनधाय

नागपाशधरं देवं॰ इित वणं यावा, इमं मे वण, तवायामीित ायां


कुे वणं अावा, इ॒ मं मे॑ वण ॰ ॥ तवा॑ याम॒ ॰ ॥ अासनं
दवा, पााद िनवेदनातं कृवा

सू॰, दूवाभदभैः ितछााेरतः शालतड लयाेपर ितसरसूं


गधानुलं िनधाय

याेगखडः 1009 ितसरबधः


ागान् दभान् संतीय, उरतः कांयपाे शालतड लाेपर नवगुणतं
हारगधानुलं कापाससूं भताबूलसहतं िनधाय

सू॰, अाचायमुखांीन् ाणायामान् धारयवा, उदकुं अवारय, सावीं


जपित – “तसवतव रेयं” इयेतां पछाेऽधचशाेऽनवानमुा, वेदादन्
जपित (1) ॥५॥

ीन् ाणायामान् धारयवा, ऋवभः सह कुं अवारय, गायीं

पछाेऽधचशाेऽनवानमुा वेदादन् जपित ॐ भूः तस॑व॒तः ॰ ॥


अ॒मी᳚ळे ॰ ॥ अ॒ अा या॑ह ॰ ॥ इ॒ षे वाे॒जे वा॑ ॰ ॥ शं नाे॑
दे॒वीः ॰ ॥

सू॰, रााें “कृणुव पाजः” इयेतमनुवाकम् (304),


“अे यशवन्” इित चत अायम् (311),
“हरयवणाः शचयः पावकाः” इयेतमनुवाकं (349),
“पवमानः सवजनः” इयेतमनुवाकम् (350),
वणसूं “उदुमं वण पाशं” इित षडृ चम् (348),
सूं “पर णाे य हेितः” इित षडृ चम् (17),
सूं “ जानं” इित षडृ चम् (15),
वणुसूं “वणाेनुकं” इित षडृ चम् (15),
प दुगाः “जातवेदसे” इित (207),
ीसूं “हरयवणा हरणीं” इित पदशचम् (17),
‘“नमाे णे” इित परधानीयां िरवाह’ इित ाणम् (352)

यथाें जपवा

सू॰, णवेनाेथाय, यातीभः सरभमयाऽाभः (348) ाेय


(353)

याेगखडः 1010 ितसरबधः


तवा॑याम॒ ॰ ॥ इित वणमुाय, ॐ इित णवेन कुं उथाय,
यातीभः सरभमयााभः कुजले न ितसरसूं ाेय

ु ॒ ः सव॑ । द॒धाणाे॑ ॰ ॥ अापाे॒ ह ा ॰ ॥ देवय वेित


भूभव
िभः पयायैः कतारं च ाे, दे॒वय॑ वा सव॒तः ॰ ॥

सू॰, ितसूमादाय, वासकं यावा, अुेनाेपकिनकायां यबकेन ()


िव भना संमृय

ितसरसूमादाय वामहताुानामकायां मूले गृहीवा, वासकं


64
यावा , दणहताुानामकायां “यबकं यजामह” इित सकृेण,
63

य॑बकं यजामहे ॰ ॥ तताे तूणीं भना िव उृय,


तड लैरलं पूरयवा, तदुपर फलं , तदुपर सूं च िनधाय,

65
सू॰, “अरायुान्” इित पभः 64 (309) तय दणहतं गृहीवा,
“बृहसाम” इित बवा (10), ीणां वामहतम्

यथाें पुषाणां दणहतं, ीणां वामहतं अभमय

सू॰, भना घृतसूेन “याे ा णः” इयचेन (351)


रां कुयादयाह भगवान् बाेधायनः॥७॥

यथाें जपवा, रां कृवा, अाचायाय दणां दवा, ाणेयाे दणां

दात्। तकमसमााै सायं सयायां यातीभः ॐ भूभुव॒ सव॑ इित


बधनसूं वय नां तडाकादाै वा यजेत्।

“नमाे॑ अत स॒पेय॑ इित यचेन वासकयानम्” इयेके॥


64

65
“अायुतीं कराेमीित ीणाम्” इित ाचकः पाठः॥
याेगखडः 1011 ितसरबधः
अङ्कुरापर ्णम
“चाैलाेपनयने ाने दपयाे ववाहके” इयेवं कुयात्॥

(अमुक)ने (अमुक)राशाै जातय मम कुमारय (ः)


करयमाण(अमुक)कमां बाेधायनाेकारे ण अुरापणकम
करये।

सू॰, ाणानेन परषय, “पुयाहं वत ऋं ” इित वाचयवा, शचाै


समे देशे गाेमयेन गाेचममां चतरं थडलं उपलय, अतान् संकय,
अरयुय, प पालकाः साैवणा रजताताा मृमयीवा यथा संभवं
गृाित॥१॥

तदं पुयाहं वाचयये। ादयः ीयतां इित पुयाहं वाचयवा,


पपालकाः संभृ य, मये चतद च मयाददणमाधाय, तासां
मूले दूवाथबवशरषाण बवा, ेतसूेण वेयवा,
66
शाभमृरापूय , पुयाहजलै ः पपालकाः कूचेण यातीभः
65 “ॐ
भूभुव॒ सव॒राेम्” इित ाेय

सू॰, मयमायां यातीभाणं जापितं चतमुखं हरयगभ चावा


पूजयेत्।

66
सू॰, वीकमृकां वा गाेमयं च तथैव च। एतािन पेत् तास
पालकास यथामम्॥ दूवा अथपं च शरषं बवपकम्। तासां
मूलेषु बीयाेतसूेण वेयेत्॥
याेगखडः 1012 अुरापणम्
मयमायां पालकायां, ॐ भूः ाणं अावाहयाम। ॐ भुवः
जापितं अावाहयाम। अाेꣳ सवः चतमुखं अावाहयाम। ॐ
भूभुवः सवः हरयगभ अावाहयाम। ादनामदमासनम्।

सू॰, एताभरे व ायां – इं वणं शचीपितं शततम् – इित

ायां, ॐ भूः इं अावाहयाम। ॐ भुवः वणं


अावाहयाम। अाेꣳ सवः शचीपितं अावाहयाम। ॐ भूभुवः
सवः शततं अावाहयाम। इादनामदमासनम्।

सू॰, एताभरे व दणयां – यमं वैववतं पतृपितं धमराजं (ेतपितं) –


इित

दणयां, ॐ भूः यमं अावाहयाम। ॐ भुवः वैववतं


अावाहयाम। अाेꣳ सवः पतृपितं अावाहयाम। ॐ भूभुवः
सवः धमराजं अावाहयाम। यमादनामदमासनम्।

सू॰, एताभरे व तीयां – वणं चेतसं सपणं अपांपितम् – इित

पमायां, ॐ भूः वणं अावाहयाम। ॐ भुवः चेतसं


अावाहयाम। अाेꣳ सवः सपणं अावाहयाम। ॐ भूभुवः
सवः अपां पितं अावाहयाम। वणादनामदमासनम्।

सू॰, एताभरे व उदयां – शशनं िनशाकरं चं साेमम् – इित

याेगखडः 1013 अुरापणम्


उरयां, ॐ भूः शशनं अावाहयाम। ॐ भुवः िनशाकरं
अावाहयाम। अाेꣳ सवः चं अावाहयाम। ॐ भूभुवः सवः
साेमं अावाहयाम। शशनादनामदमासनम्।

अथ पालकाः परतीय, ादयाे नमः, इदं पामयमाचमनीयमित


मेण दवा,

सू॰, अथैनान् ापयित – “अापाे ह ा मयाेभुवः” इित ितसृभः (),


“हरयवणाः शचयः पावकाः” इित चतसृभः (),
“पवमानः सवजनः” इयेतेनानुवाकेन माजयवा (),
अथैनान् गधपुपधूपदपैरयचयित – “अमुयै नमाेऽमुयै नमः” इित।

यथाेमैः अापाेहेयादभः माजयवा, वादिनवेदनातं, ताबूलं


मपुपं सवणपुपं च दवा

सू॰, अथैनान् उपितते – दशां पतीन् नमयाम सवकामफलदान्।


कुवत सफलं कम कुवत सततं शभम्॥ ीहयवमाषितलमुसषपान्
मीकृय, ीरे ण ाय, अाेषधसूेन “या जाताः” इयनुवाकेन
अभमय,

अुराथबीजािन ीहमाषितलमुसषपान् ीरे ण ाय, सीरं

अाेषधबीजसहतं पां सकूचमादाय, उथाय, दशांपतीमयाम


सवकामफलदान्। कुवत सफलं कम कुवत सततं शभम्॥
इित ादन् उपथाय

अाेषधसूजपाथ ऋवजं वां वृणे, इित चतराे वरान् वृवा, “या


जाता अाेषधय” इयनुवाकेन () अाेषधबीजायभमय या जा॒ता
अाेष॑धयाे ॰ ॥

याेगखडः 1014 अुरापणम्


सू॰, यथामं िनवपित –  जानं, पता वजारां – इित ायां
मयमायाम्। यत इ भयामहे, वतदा वशपितः – इित ायां
ायाम्। याेऽय काे, यमं गाय – इित ायां दणयाम्। इमं मे
वण, तव याम – इित ायां तीयाम्। साेमाे धेन,ुं अायायव – इित
ायामुरयाम्॥

यथामं सकृेण तूणीं िनवपित॥ ॑ जा॒नं ॰ ॥ ादयाे


नमः, अयं बीजावापः॥ ायां, यत॑ इ॒ भया॑महे ॰ ॥
इादयाे नमः, अयं बीजावापः॥ दणयां, याेय॒ काै॒ ॰
॥ यमादयाे नमः, अयं बीजावापः। सकृाेण तूणीम्॥
तीयां, इ॒ मं मे॑ वण ॰ ॥ वणादयाे नमः, अयं बीजावापः।
उरयां, साेमाे॑ धे॒नुꣳ ॰ ॥

सू॰, यथामं शाभः सकताभः छादयेत्। पगयेन यथामं


सेचयेत्। णवेनैव सापधानं कृवा, यावकम तावत् सरतं गाेपयेत्।
समाे कमण ाणान् प भाेजयेत,् यातीभः देवता यथामं
उासयेत्। अासमात् जाकाम अाषात् पुनाशनम्। पमे भकामानां
वणाेः सवानतथा॥ चतथे चाुरं वात् पापीयान् जायते त सः॥
ियहे सवकामानां साे वाऽयुरापणम्॥

याेगखडः 1015 अुरापणम्


67
इित बीजायुवा , अथ पालकास यथामं पगयेन सेचयवा,
66

शाभः सकताभः छा, यावत् कमसमािः तावत् सरतं कृवा,


सायं ातिनवे संपूय, समाे कमण, अयुमेऽि, णवयातीभतैरेव
मैः ॐ भूः ाणं उासयामीयादमेण देवता उाय, नां तटाके वा
अुराण पेत्।

67
समयाेऽथ वा कयातः पाथ स वा। अवया िनवपेयुः नरजाे
वजता िनवपेयुः। ताः य गधादभः संपूजयेत्।
याेगखडः 1016 अुरापणम्
अिग्मुखम्
य  चामुखं समाधायन् यात्, ताुानामकायां सृहीतेन
शकले न दभेण वा दणारं ाचीताे रे खाः, पमारं उदचीताे
रे खा लखवा, त तं यय, अरवाेय, शकलं नैऋयां िनरय, अप
उपपृय,

सू॰, अमवा॥१,१२॥

(वहतां) भूभुवःसवराेम् इित िताय, याकैरधनैरं इवा,


वाय, अथावाेणताेयशेषं उरतः पूवताे वा उसेत्। अथायदुदकं
पाथं तैवापदयात्।

सू॰, दणम्॥ पुरतादुदवाेपमः॥ तथापवगः॥ ागैदभैरं


परतृणाित॥१२॥ ागुदगैवा॥१३॥

अथ ागाददणं सवास द ागैः कुशैः अं परतृणाित। अथवा


दणत उरत ागैः, पात् पुरतााेदगैः।

सू॰, उरे णां दभान् संतीय, ं य पााण युन


देवसंयुािन॥१६॥

उरे णां पासादनाथ ागान् दभान् संतीय। तेषु ं य


अधाेबलािन पााण सादयित। उयते मुयपााण – धानदवी
अायथालं च, ाेणीपां णीतापां च, इतरदवी इं च दणाेदं(?)
च सादयवा,

याेगखडः 1017 अमुखम्


सू॰, पवयाेः संकार अायामतः परमाणं ाेणीसंकारः पााेः इित
दशपूणमासवत् तूणीम्॥१९॥

समावछााै दभाै ादेशमााै पवे कृवा, तृणं कां वाऽतधाय


छवा, अप उपपृय, अामूलाादरनुमृय, सपवेण पाणना पााण
संमृय, ाेणीपां अादाय पुरताे िनधाय, पवमतधाय, अप अासय,
उदगायां पवायां िः ागुपूय, उानािन पााण कृवा, इं च
वय, उानेन सपवहतेन िः सवाभरः ाेय

सू॰, अपरे णां पवातहते पाेऽप अानीय, उदगायां पवायां


िपूय, समं ाणैवाेरे णां दभेषु सादयवा, दभैः छा॥२०॥

ाेणीपां दणताे िनधाय, णीतापामादाय पुरताे िनधाय,


पवमतधाय, अप अासय, पूववत् िपूय, अभमय, समं ाणैवा,
उरे णां दभान् संतीय, तेषु णीताः सादयवा

वणाय नमः सकलाराधनैः वचतम्। दभैः छा, पवमादाय

सू॰, ाणं दणताे दभेषु िनषा॥२१॥

वरणम्। अन् (अमुक)हाेमकमण ाणं वां वृणे। णे


नमः सकलाराधनैः वचतं।

सू॰, अायं वलाय, अपरे णां पवातहतायां अायथायां अायं


िनय, उदचाेऽारा, तेवधय, वलतावुय, े दभाे
यय, िः पय कृवाेदगायाारान् यूाेदगायां पवायां
पुनराहारं िपूय, पवे अनुय॥२२॥

याेगखडः 1018 अमुखम्


(वलनमयायं हाेमाथ) अावायं वलाय, अपरे णां पवातहतायां
अायथायां अायं िनय, उदचीऽारा, यतान् कृवा,
तेवायमधय तृणेन वलताऽवाेय, े दभाे छ, ाय,
यय, िः पयकृवा, अायं कषदगुाय, अारान् यू,
उदगायां पवायां पुनराहारमायं िपूय, पवथं वय, अप
उपपृय, ागमाै हरित।

सू॰, येन जुहाेित तदाै िततय दभैः संमृय पुनः िततय ाेय िनधाय
दभानः संपृयााै हरित॥

अेः पाभानातीय, तेवायथालं सादयवा, येन जुहाेित। तदाै


िततय, दभैरतरदवी धानदवी च मेण संमृय, पुनः िततय, ाेय,
अायथाया उरताे िनधाय, दभानः संपृयााै हरित

सू॰, शयाः परयथे ववाहाेपनयनसमावतनसीमतचाैलगाेदानायेषु॥

परधीन् परदधाित। (शयाः परयथेवा) थवं पादुदगं मयं


िनधाय। तताेऽणं दघ ागमेदणताे िनधाय। तताेऽप सं कृशं
ागमेरताे िनधाय। परधीनयाेयसंसृान् कृवा मयमं परधं दण
हतेनाेपपृय, अेदणपूवाेर पूवदेशयाेराघार समधाै िनधाय

सू॰, अं परषयदतेऽनुमयवेित दणतः ाचीनमनुमतेऽनुमयवेित


पादुदचीनं सरवतेऽनुमयवेयुरतः ाचीनं देव सवतः सवेित
समतम्॥

अथां परषित। अद॒तेऽनुम


॑ यव (दणतः)।
अनु॑म॒तेऽनुम
॑ यव (पमतः)। सर॑ व॒तेऽनुम
॑ यव (उरतः)।
देव॑सवत॒ स॑व (समतं)।

याेगखडः 1019 अमुखम्


सू॰, इं अाधायाघारावाघारयित दशपूणमासवत् तूणीम्॥

अमलृय, इमादाय अायेनायय, अमुकहाेमकमण


माधाये। इतरदया अायं गृहीवा, जापितं मनसा
यायाघारावाघारयित।

उरं परधसधमववय, दणाामृजुं सततं


याेितयाघारमाघारयन् सवाणीकाािनसꣴ पशयित।
(वाहा) जापतय इदं।

धानदया, दणं परधसधमववय, ामुदमृजुं सततमाघारयित

(वाहा) इायेदम्।

सू॰, अथायभागाै जुहाेयये वाहेयुराधपूवाधे साेमाय वाहेित


दणाधपूवाधे समं पूवेण॥

अथायभागाै जुहाेित। अये वाहा। उराधपूवाधे। अय इदं॥


साेमाय वाहा। दणाधपूवाधे। साेमायेदं॥

(अमुखं जुहाेित। अये वाहा। अय इदं) सप


भृयेतणपयतं मये संभावतसमतवयपराय ायाथ
सव ायं हाेयाम । ॐ भूभुवः सवः वाहा, जापतय
इदम्।

सू॰, यथाेपदेशं धानतीवा॥

याेगखडः 1020 अमुखम्


अथ यथाेपदेशं धानातीजुहाेित। येन येन मेण हवरादवधना
ववाहादषु धानातय उपदाः, तेन तेन वधानेन जुयात्। त
चकमस धानातीवा, चणा अये वकृते वाहेित वकृतं
जुयात्।

सू॰, जयायातानान् ()

एतकमसमृथ जयादहाेमं करये। च॒ं च॒ ॰ ॥

सू॰, अयातानान् ()

अ॒भूताना॒
॒ मध॑पित॒ ॰ ॥

सू॰, रा भृतः ()

ऋ॒ ता॒षाडृ ॒तधा॑मा॒ऽः ॰ ॥

सू॰, जापयां यातीवताः साैवकृतीं इयुपजुहाेित॥

भूः वाहा᳚। अय इदम्। भुव॒ वाहा᳚। वायव इदम्। सव॒


वाहा᳚। सूयाय इदम्।

सू॰, यदय कमणाेऽयररचं या यूनमहाकरम्।


अवकृासवꣳ वं सतं कराेत वाहेित॥

याेगखडः 1021 अमुखम्


यद॑य॒ कम॒णाे ॰ ॥ चकमस धानदयायेन िनधानमात्
परनम् कृवा, ले पकाय कुयात्। अायथायादणतः धानदवी
िनधाय, इतरदवी मये िनधाय, पासादनाथदभानादाय, धानदया अं
इतरयां मयम्, अायथायां मूलमयुदगपवग मेण िरा, अय
बहषतृणमपादाय, ातं िनधाय, दणाेरायां पाणयां धानदया
बहः िताय, दणेन करे णााै हरित। िय, अपाकृणमाै
हरित। तरुया िनदय, अमभमयते। अथ भूममुपपृय,
परधीहरित। मयमं परधमाै य, अयाै परधी हतायामादाय
युगपदाै हरराययामारे षूपाेहित। दवीयेन सꣴावं
परधीनभजुहाेित।

(वाहा) वसयाेेय अादयेयः सꣴावभागेय इदम्। ॐ


भूभुवः सवः वाहा। जापतय इदम्। (सपः) अन्
अमुक हाेम कमण अवात ायादिन हाेयाम।
अना᳚ातं॒ यदाा॑तं ॰ ॥

भू॒ वाहा᳚। अय इदम्। भुव॒ वाहा᳚। वायव इदम्। सव॒


वाहा᳚। सूयाय इदम्। ॐ भूभुव॒ सव॒ वाहा᳚। जापतय
इदम्।

(सपः) अन् अमुक हाेम कमण मये सावत समत


मलाेप तलाेप यलाेप यालाेपायलाेप यूनाितरे क
वृितवपयासायाथ सवायं हाेयाम।

ॐ भूभुव॒ सव॒ वाहा᳚। जापतय इदम्। ी वणवे॒ वाहा᳚।


वणवे परमान इदम्। नमाे ाय पशपतये॒ वाहा᳚। ाय
पशपतय इदम्। अप उपपृय।

याेगखडः 1022 अमुखम्


स॒ ते॑ अे ॰ वाहा᳚। अये स इदम्। अायपाादन् उरताे
िनधाय। ाणायामं कृवा

सू॰, पूववत् परषेचनमवमꣳ थाः ासावीरित मसामः॥

अं परषित। अद॒तेऽव॑मꣴथाः (दणतः)।


अनु॑म॒तेऽव॑मꣴथाः (पमतः)। सर॑ व॒तेऽव॑मꣴथाः (उरतः)।
देव॑सवत॒ ासा॑वीः (समतम्)।

अथ वणपामादाय पुरताे िनधाय, तन् पाातरे ण जलं संाय,


तलं ागाददणं ितदशं दणहतेन माजयवा, ऊवाेय,
भूमाै कलं ानीय, तेनाानं पीं च ाेय, वरं ते ददाम।
णे नमः। सकलाराधनैः वचतम्।

वाहा᳚। इयाै समधमाधाय, अे नयेयसूेन अं उपथाय (),


अे॒ नय॑ ॰ ॥ णय, अभवादयेत्॥

याेगखडः 1023 अमुखम्


प्रथमातर्वशाि
सू॰, चतथे वा पमेऽि वा शातानं कुवीत॥

(अमुक)ने (अमुक)राशाै जातायाः (अमुक)नाया अया


मम कुमायाः थमरजःादुभावकाले ितथ-वार-न-याेग-
करण-लादभः संसूचताे याे दाेषः समजिन, ताेषपरहाराथ
एभाणैः सह बाेधायनाेकारे ण ऋतशातजपहाेमकम कत
याेयतासं अनुगृहाण॥ वेर पूजां कृवा, दभेवासीनाे दभान्
धारयमानः सपं कराेित। शभेशाेभने ॰ ीयथ (अमुक)ने
(अमुक)राशाै जातायाः ॰ बाेधायनाेकारे ण
ऋतशातजपकम करये। उरताे दभान् िनरय, अप उपपृय,
वेरमुाय

धायाेणं तदध वा तड लं ितलमेव वा। तदध चतरं तान् कृवा


थडलपकान्॥ उय पं तये थापयेत् कुमुमम्॥ धूपतं
वसंयुं ततना परवेतम्। यातीभजलं पूय कूचमतिनधाय च।
चूतपवदभै पुपैवपकैरप। पवैनवरै नारकेलं िनधाय च।
अावा पुडरकां पुषं पूजयेतः॥ इित यायेन थडलकरणाद कुं
िताय

‘इमं मे वण’ ‘तवायाम’ इित ायां कुे वणमावा, इ॒ मं मे॑


वण॰॥ तवा॑याम॒॰॥

सू॰, पुडरकां यावा कुं संपूय॥

याेगखडः 1024 थमातवशातः


कुाेपर ितमां िनधाय, पुषसूवधानेन षाेडशाेपचारपूजां कृवा ()

स॒ह॑शीषा॒ पु॑षः ॰ ॥

सू॰, ाेियान् वान् षडाै वा वरणपूवकं अयय॥

अन् ऋतशातजपकमण ऋवजं वां वृणे। इित ाणान्


वृवा, ऋतशातजपं कुवम्। इित वदेत्, कुम इित युे यजमान

सू॰, त ऋवजः कुं अवारय वैणवीं गायीं असहं अशतं वा


वदतः॥

ऋवज कुमवारय, नारायणाय वह इित वणुगायीं

अाेरशतवारं जपवा, ना॒रा॒य॒णाय॑ व॒हे॑ वासदे॒वाय॑ धीमह।


ताे॑ वणुः चाे॒दया᳚त्॥

अथ कारका – गायीं वैणवीं चादाै शतमाेरं पुनः। वेदाापाे हरयेित


पवमानः सवजनः। वाणं सूमुा च वणुसूं ततः परम्। सूं
सूं दुगाीसूमेव च। पुषसूं पशातमृचां ाची ततः परम्॥

सू॰, वेदादन्, “अापाे ह ा मयुभुव” इित ितः (),


“हरयवणाः” (), “पवमान” इयनुवाकाै (),
वणसूं (), ीसूं (), पुषसूं (), पशातं (),
“ऋचां ाची” इयेतं अनुवाकम् (),
“नमाे ण इित परधानीयां िरवाह” इित ाणम् ()॥

पुनिनवे, वणमुाय, येन यमयृचा पुडरकां चाेाय, य॒ेन॑


य॒म॑यजत ॰ ॥

याेगखडः 1025 थमातवशातः


स॰, “देवय वा” इित िभः ाेय॥

देवय वेयादभमैः ाुखमासीनं यजमानं सपीकं ाेयेत्। दे॒वय॑


वा सव॒तः ॑स॒वे। ॰ ॥

सू॰, “ऋतं च सयं च” इित िभमैः ऋवजः ापयेयुः॥ तताे नारं


68
पगयं 67 ाशयेत्॥

अथ पुीं कुजले न ापयवा, ऋ॒ तं च॑ स॒यं ॰ धाैत (शक) वं


धारयवा, (पगयं संयाेय, ाशयवा)

सू॰, अमुखात् कृवा ()

देवयजनाेेखन भृित, लाैककां िताय, अमुखात् कृवा, चं


पयवा, अभघाय, ाचीनं उदचीनं वा उाय, िततमभघाय,
दयामुपतीय, रवदाय, सकृदभघाय।

  रे᳚यं॒ भगाे॑ ॰॰॰ दया॒वाहा᳚। सव


ॐ भूभुव॒ सव॒राें तस॑व॒तव
इदम्। इित वा,

अथ कारका – वणुसूेन समधाे सूेन वाेदनम्। वायं सूेन


ऋतनवातः। समदघृतैवा अाेरशतातीः॥ इित यायेन
समदायैराेरशतं वा॥

68
सू॰, गायया गृ गाेमूं गधारे ित गाेमयम्। अायायवेित च ीरं
दधाणेित वै दध॥ तथा शमस यायं देवय वा कुशाेदकम्॥
याेगखडः 1026 थमातवशातः
सू॰, सूायादशकृवः येकं अावतयेत्,
पालाशसमराेरशतं वणुसूेन जुयात् (),
तथा सूेनाम् (),
सूेनायम् (),
ऋतनय () समदायातीः येकं अावंशितकृवः तेण
जुयात्॥

69
सू॰, मै चतदशकृव अावतयेत्॥

सू॰, ियबकेन ितलहाेमं अाेरशतं जुयात् ()


अायातीघृतसूेनााै जुयात् ()

सू॰, वकृत् भृित सं अाधेनुवरदानात्॥

वकृतमवदाय, अतःपरध सादयवा, हयवाहं वम इित यां


वकृतं वा, जयभृित ाेासनातं कृवा

सू॰, ऋवयाे दणां ददायाचायाय वशेषतः॥

ऋवयाे दणान् दवाऽमुपथाय अाशीवादं कुयात्॥

69
अथः अपः॥ कैः मैः?
याेगखडः 1027 थमातवशातः
गभार ्धानम
समावेशनातरे षु त अकमाथवादेव नायं जपः। ताकालक कमेदम्।
“सवायुपगमनािन मवतीित बाेधायनाे यादाै यतावित शालकः”
इित कायवकपाे दशतः॥

सू॰, चतथभृया षाेडशीमुरामुरां युमां जािनेयसं ऋतगमन


इयुपदशत।

रवावतंगते ाणैराशीवादं कारयवा, फलदानं च कृवा, गणपितपूजां

कृवा, ाणानायय, (समावेशनजपं) गभाधानाय


ऋतसमावेशनजपं च करये, इित सय, गणपितमुाय, हीितं
कृवा

सू॰, शेषं “अाराेहाेम्” इित “कृणुताे दुवः” इयतं () समावेशने जपेत्॥


70
अयाे 69 वैनामभमयेत॥

अाराे॑हाे॒मुप॑बहव ॰ दे॒वेषु॑ कृ॒णुताे॒ दुव॑॥

71
सू॰, रजसः ादुभावात् ातां ऋतसमावेशन उराभः “वणुयाेिनम”
इयाद याेदशभः () अभमयते॥

॒ ाेिनं॑ कपयत ॒ ॰ का॒मये॑ देव॒ तं मे॑ वायाे॒ सम॑धय


वणुय  ॥

70
इदं च “अहं गभ अदधां” इयाद लवराेधेऽप
71
तात्॰, ऋत ीणां रजाेिनगमनाद् अारय षाेडश दवसाः॥
याेगखडः 1028 गभाधानम्
इित जपवा, पृताे िनवीतं कृवा, यं गछे त्॥ ततः परे ुः ातथाय
कृतािकाे जायया सहायुदयां पुयाहवाचनं च कृवाशीवादादकं
कारयेत्॥

याेगखडः 1029 गभाधानम्


पंुसुवनम्
तात्॰, कमणानेन संकृता अतवी पुमांसं जनयित। पुंसवनं थमे गभे
कतयमेव। तत ऊव त य य गभे पुेसा, त त कतयं, नाय।
यवितातचाेदनः ीरे व जनयेयमित कामयते तय सकृदप न भवित॥

72
सू॰, पुमांसं जनयित॥ पुंसवनं ये गभे ितयेण॥ 71

पूवेुदकशातं ितसरबधं च कृवा, ाेभूते िनयकम परसमाय,

अनुां कुयात्। अशेषे हे परषत् भवपादमूले मया समपतां इमां


साैवणी यकणां यथाेदणां इव वीकृय,
(अमुक)ने (अमुक)राशाै जाताया नाया अया मम
धमपयाः पुंसवनकम कत याेयतासं अनुगृहाण। वेरपूजां
कृवा, दभेवासीनाे दभान् धारयमाणः सपं कराेित। (अमुक)ने

(अमुक)राशाै जातां मम धमपीं पुंसवनकमणा संकरयाम॥


उरराे दभान् िनरय, अप उपपृय, थडलं कपयवा

सू॰, सीमतवदेपसमाधानाद उय॥

भूभुवः सवराेम् इयाैपासनां िताय, ाक् ताेयमयाद


पासादनकाले दैवािन षााण यथावत् सादयवा

72
तात्॰, य तृतीये चतथे वा मासे। ॰ । यद पुंसवनं चतथे यात्
तदा पूव सीमतं कृवैव। कुत एतत्? पुंसवने पात् यमाणेऽप
चाेदतकालानितमात्, पााानसूाेपदेशयाेरेवंमाथवा॥
याेगखडः 1030 पुंसवनम्
सू॰, याेधय या ायुदची वा शाखा ततः सवृषणां फलयेन संयुां
73
शां अाुरं अाय॥

ागुदवा शाखाजातं छलययुं वटाुरं षपुयं नववं च सहैव


सादयवा, पवकरणाद संमाजनातं कृवा। परधीन् परदधाित।
थवं पादयाद इं अाधाय, अाघारावाघायायभागाै जुहाेित।

अये वाहा। अय इदम्॥ साेमाय वाहा। साेमायेदम्॥

सपभृयेतत् ॰॰॰ हाेयाम । ॐ भूभुवः सवः वाहा।


जापतय इदम्॥

मुयकालाितमे कृाचरणपूवकं कुयात्॥

सू॰, अवारधायां उराः “धाता ददात नाे रयं” इित चताे, “यवा
74
दा करणा” इित चतः इित अाै अातीवा॥

धा॒ता द॑दात नाे ॰ ॥ यवा॑ ॒दा क॒रणा॒ ॰ ॥

सू॰, जयाद ितपते॥ परषेचनातं कृवा॥

कमसमृथ जयादहाेमं करये, चं च वाहेयाद, यदयेित


वकृतं वा, परनम्॥ न ले पकायम्॥ परधीन् य
सꣴावेणाभजुहाेित॥ सꣴावाद ाेासनातं कृवा

73
तात्॰, ाणभाेजनं अाशीवचनं च तात् पुरतावतते। कमाते त
भवत एव॥
74
ितमं अाै अातीवा इित मुद
ु तः। माणं मृयम्॥
याेगखडः 1031 पुंसवनम्
सू॰, अनवातया कुमाया षपुे षदथापे शां िनधाय षपुेण
पेषयवा तसं पराय॥

अेरे ण षपुे वटाुरं यय, षपुातरे ण कयया पेषयवा,


नववेण पराय, हीितं कृवा

सू॰, जायां अपरे णां ाचीं उानां ऊवमुखीं िनपाय, उरे ण ‘पुंसवनं’
इित यजुषा अुेन दणे नासकाछे तसं ऽपनयित गभ
75
ापयित 74 ॥

पु
॒ सव
॒ न॑मस। ाक् शरसमुानशयानां वा युखीं अासीनां ऊवमुखीं
िनपाय, वयं ाुखः थवा, पुंसवनमुतः समुत इित भवताे
महाताेऽनुत॥ तथात॥

अथ ाणानायय, अकृतपुंसवनकमां अयुदयां


हरयपेणा करये॥ अभुदयं कृवा, पुयाहं च कृवा,
अमुपथाय, अाशीवादादकं कारयेत्॥

75
तात्॰, सा रसं न िनीवेदयथः॥
याेगखडः 1032 पुंसवनम्
सीमन्तोन्नयन
सू॰, सीमताेयनं थमे गभे चतथे मास॥ ाणान् भाेजयवाशषाे
वाचयवा॥

पुवेुदकशातं ितसरबधं अयुदयां पुयाहं च कुयात्। अनुा,

अशेषे हे परषत् भवपादमूले मया समपतां इमां साैवणी


यकणां यथाेदणां इव वीकृय, (अमुक)ने
(अमुक)राशाै जातां (अमुक)नाीं एनां मम धमपीं
सीमताेयनकमणा संकत याेयतासं अनुगृहाण। वेर
पूजां कृवा, दभेवासीनाे दभान् धारयमाणः सपं कराेित।

(अमुक)ने (अमुक)राशाै जातां एनां मम धमपीं


सीमताेयनकमणा संकरयाम। अप उपपृय, वेरमुाय,
उे खनााैपासनां िताय,

सू॰, अेपसमाधानाद पायाेगकाले

अथ कारका – यवान् वडाछललं सपुान् लसाे यवानामप बधनं


च। एतािन सीमतवधाै युात् पााण साकं खल मानुषाण॥ इित
सादयवा। पवकरणाद शयाः परयथे।

सू॰, अायभागातेऽवारधायां उराः “धाता ददात नाे रयं” इित चताे


76
“यवा दा करणा” इित चतः इित अाै अातीवा पुंसवनवत्॥

76
ितमं अाै अातीवा इित मुदतः। माणं मृयम्॥
याेगखडः 1033 सीमताेयनम्
धा॒ता द॑दात नाे ॰ ॥ यवा॑ द
॒ ा क॒रणा॒ ॰ ॥

सू॰, जयाद ितपते॥ परे षेचनातं कृवा॥

77
76 शया अपाे, अनााताद ाेासनातं कृवा, हीितं कृवा,

सू॰, अपरे णां ाचीं उपवेय, ेया शलया िभदभपुीलै ः


शलाल लसेनेित। ऊव सीमतमुयित ()। यातीभः भूभुवःसवाे-
राकामहमित () उरायां ायां च॥

अपरे णां ाुखीं उपवेय, वयं युखः थवा, शलयादिन


युगपदादाय, शराेमये रे खां उदूहित।

भूभुव॒ सव॑॥ रा॒काम॒हं याते॑ राके॥ रा॒काम॒हꣳ ॰ ररा॑णा॥


शलयादन् पारय, अप उपपृय

सू॰, ‘गायतं’ इित वीणागाथनाै संशात॥ उरयाेः ‘याै गधररे व न’


इयेतयाेः पूवा सावानां, ाणानां इतरा॥ नदिनदेश ययां वसत॥

याै ग॑धररे व
॒ ॰ तव॑॥ गायतं, इित वीणागाथनाै संेषयित। ताै च॥
साेम॑ ए॒व नाे॒ राजेया॑ा॒णीः ॒जाः। ववृ॑चा॒
अासी॑ना॒तीरे॑ ण (असाै) तव॑॥ अ असावयय थाने
विनवासामसमीपना नामिनदशः संबुया कायः। “कावेर॒” “यमुने॒”
यथा॥

77
शयाय वधीयते गाकमस सूतः। स ावं न
तयादभशदवहीनतः। इित॥
याेगखडः 1034 सीमताेयनम्
सू॰, यवान् वढानाब॥

अुरतान् यवान् सूथतान् ववाः शरस तूणीं बवा,

सू॰, वाचं यछया नेयः॥ उदतेषु नेषु ाचीमुदचीं वा दशं


उपिनय, वसमवारय, याती जपवा, वाचं वसृजेत्॥

छलदानम्। उपथानं कृवा, अाशीवादादकं कारयेत्॥

याेगखडः 1035 सीमताेयनम्


ि�प्रंसुवन
सू॰, अनाीतेन शरावेणानुाेतसमुदकं अाय पतूयतीं िनधाय
मूधछाेयतीं उरे ण यजुषाऽभमृयैताभरराभरवाेेत्॥

शाेयतीं यं “अाभाहं दशभरभमृशाम” इित यजुषाेभायां हतायां

मूधयभमृय, अा॒भा॒ऽहं ॰ सूत॑वे॥

एताभराताभरः उराभः “यथैव साेमः पवते” इयादभतसृभतां

सकृदेवावाेेत्, यथै॒व साेम॒ ॰ सर॑ वतीः। एेत ॒ गभाे॒ अ॑ताे जी॒वाे


जीव॑याः॥

सू॰, यद जरायु न पतेदेवं वहताभरे वारायां अवाेेत्॥

ित॒ल॒देऽव॑ ॰ ज॒राव॒वे᳚॥

याेगखडः 1036 ंसवनम्


जातकमर
मम जातं कुमारं जातकमणा संकत याेयतासं
अनुगृहाण 78। वेर पूजां कृवा, दभेवासीनाे ॰॰॰ कराेित। जातं
77

कुमारं जातकमणा संकरयाम, इित सय, अप उपपृय,


गणपितमुाय

सू॰, जातं कुमारं पता वासेण “दवपर” इयनुवाकेन अते सकृद्


अभमृय॥

द॒वपरये॒षाे॑ऽनुवा॒कः॥ द॒वपर॑ थ॒मं ॰ ाैरज॑नयसर॒ े ता᳚। अते


सकृत् कुमारं अभमृय

सू॰, उरे ण “अहं” इयनेन यजुषाेपथे तं अाधाय॥

अ॒॒हꣳ ॰ वशे᳚। इित वाेपथ अाधाय

सू॰, उरायां “अादात्”, “अमा भव” इित ायां अभमणम्॥

78
उपनयनेन सह जातकमादकरणे, मम कुमारं जातकम-
नामकरणााशन-चाैलाेपनयन कमभः संकत याेयतासं अनुगृहाण॥
याेगखडः 1037 जातकम
अा॑दात
॒ ् ॰ अभज॑ाम (असाै)॥ 78
79

सू॰, तथैव तायां एव मूधयवाणम्॥

अा॑दा॒त् ॰ अभज॑ाम (असाै)॥

सू॰, एतयाेरेवचाेः दणे कणे जापः॥

अा॑दा॒त् ॰ अभज॑ाम (असाै)॥

सू॰, मधुघृतमित कांयपाे संसृय, तन् दभेण हरयं िनत,


बवावधाय, उरै ः मैः “मेधां ते देवः सवता” इयचा, “वय मेधां”
इित िभयजुभः कुमारं ाशयवा॥

कांयपाे मधुघृतं च संसृजित। मे॒धां ते॑ दे॒वः ॰ ाजाे॑ दधात॥


दभबहरयेनैव शशं सकृदेव ाशयवा

सू॰, उराभः पभः “ेियै वा” इयादभः ापयवा॥

े॒ि॒यै वा॒ िनऋ॑ यै वा ॰ े᳚ि॒याा॑मश॒साद् हाे


॒ मु॑ाम॒
व॑ णय॒ पाशा᳚त्। इयते कुमारं सकृकूचेन संाय

सू॰, दधघृतमित संसृय कांयेन पृषदायं भूः वाहेित


यतीभराेारचतथाभः कुमारं ाशयवा॥

79
सू॰, ननाम च िनदशित॥ तहयं भवित॥ (ता॰, कुमारय
यजननााम त राैहणेयादसबुा असाै-शदय थाने
िनदशित)
याेगखडः 1038 जातकम
भूः वाहा᳚। भुव॒ वाहा᳚। सव॒ वाहा᳚। अाेꣴ वाहा᳚। अते
कांयेनैव सकृदेव ाशयवा

सू॰, अः शेषं संसृय गाेे िननयेत्॥

अयेन गाेे िननयेत्।

सू॰, उरया “मा ते कुमारं ” इयनेन मातपथ अाधाय॥

मा ते॑ कुमा॒रꣳ ॰ वे गृह॒ े॥

सू॰, उरया “अयं कुमार” इयनेन दणं तनं ितधाय॥

अ॒यं कु॑मा॒राे ज॒रां ॰ बल᳚म॥


सू॰, उरायां “यम


ू ेदयं” इित ायां पृथवीं अभमृय॥

यम
ू े॒द॑यं ॰ पाै॒मघदम्॥

सू॰, उरे ण “नामयित” इित यजुषा संवम्॥

नाम॑यित॒ ॰ चा॒भमृ॑शामस॥

सू॰, उरे ण “अापः सेषु” इित यजुषा शरत उदकुं िनधाय॥

अाप॑ ॰ नु॑दवम्।

याेगखडः 1039 जातकम


अय मम कुमारय जातकमाते छलकरणहाेमं करये। य 
चेित वधना उय। लाैककां िताय। संपरतीय। (अलसंकारं
पाकम्) परषय

सू॰, सषपान् फलकरणमानलना उरै ः “अयं कलं ” इयाभः


ितमं िः ितवाहाकारं वा संशात॥

अ॒यं क॒ लं ॰ अी॑ण िन॒दह॒ ॥

म इदं। अय इदम्। अय इदम्। अय इदम्। अय


इदम्। अीाबृहपितय इदम्। अय इदम्। अय इदम्।

सू॰, वे व एव तूणीमावावपतेित॥

अायुदयं पुयाहवाचनं च कुयात्। ने राशाै जातयाय मम


कुमारया कृत जातकमां अयुदयां हरयपेणा
करये। तदं पुयाहवाचनं च करये॥ अप उपपृय।
यथावययुदयं पुयाहं च कुयात्।

याेगखडः 1040 जातकम


नामकरणम्
सू॰, दशयां रााै दशमेऽहिन उथतायां सूितकागृहाातायां ातायां
पुय नाम दधाित यवथापयित पता मातेित मातापतराै सहताै ॥

सू॰, रं चतररं वा नामपूव अायाताेरं दघाभिनानातं


घाेषवदातरतथम् ॥ अप वा यन् वयुपसगः या
80
िततमित ह ाणम् ॥

ने राशाै जातयाय मम कुमारय नाम धायावः॥


नामकरणकमां पुयाहवाचनं करये॥ इित सय, थडलं
कपयवा, कुं िताय, कुे वणमावा, षाेडशाेपचारपूजां कृवा,

हीितं च कृवा, भवरनुातः पुयाहं वाचयये॥


नामकरणकमणः पुयाहं भवताे वत॥ िः ।

81
नामकरणकमणे वत भवताे वत॥ इित सकृदुा।
नाम याताम्॥ नाा वं नारायणाेऽस। नामकरणकमणे
नारायणशमणे वत भवताे वत॥ इित ा॥

80
अनेन सूेण नााे लणं उयते । ववरणं टकायाः ेयम् ।
81
पुयाहादंराह िः ितूयुतथा जाः। का सह सकृत् ूयुः सवे
शातमुखाशषः॥
याेगखडः 1041 नामकरणम्
82
नाम ॰॰॰ कमणः। नामकरणकमणे नारायणशमणः ऋं
भवताे वत॥ िः। ऋः समृरयाद शेषं समानम्।
ने राशाै जातय शमणाेऽय मम कुमारय नामकरण
कमां अयुदयां हरयपेण करये। अयुदयं कृवा,
पुयाहं कुयात्।

82
पुयाहवाचने ना मयमे वतवाचने। उा बालकनामाै
वतीययसमं भवेत्॥
याेगखडः 1042 नामकरणम्
उपिनष्क्राम
83
82 चतथे मास पुयेने पुये दने पूवेुनादमुखं कृवा ाेभूते वेरं

संपूय, ने राशाै जातं एनं मम कुमारं बाेधायनाेकारे ण


उपिनामणकमणा संकरयाम। “सवता ीयतां” इित पुयाहं
वाचयवा, पूववदाैपासनादेकदेशामाय, उे खनभृयामुखाकृवा,
सवे जुमित वशेषः। पां जुहाेित। अवदानधमेणावदाय

  रे᳚यं॒ भगाे॑ दे॒वय॑ धीमह। धयाे॒ याे


ॐ भूभुव॒ सव॒राें तस॑व॒तव
न॑ चाे॒दया॒वाहा᳚॥ सव इदम्।

वकृतमवदायातःपरध सादयवा। वतसूेन अभमैः ()

अायातीपजुहाेित। व॒त नाे᳚ ममीताम् ॰ वाहा᳚॥

वकृभृित सꣴावातं कृवा, अेणामथपणेषु तशेषं िनदधाित।

नम॑ अाया॒धनी᳚याे व॒वय॑तीय वाे॒ नम॑। इित बलदवा,

अथ मलवासहतं शशं बहिनमय ताेपवेय, चियेयाे नमः इित

बाािन चियाण अासनादिनवेदनातं पूजयवा। चियेयः वाहा


इित िनवे पाियाण ीयतामित पुयाहं वाचयवा चियं
दणीकृय गृहमानाय, अथ परषेचनाद समापयेत्॥

83
(ृ॰मु॰फ) ृयथसारे , िनामणं चसूयदेवतादशणं च ादशेऽहिन
तृतीये चतथे वा मास कुयात्॥
याेगखडः 1043 उपिनामणम्
कणर ्वेधनम
84
समेऽमे वा मास कुयात्। 83 पूवेुनादमुखं ितसरं च कृवा, ाेभूते

गणपितं संपूय, ने राशाै जातं एनं मम कुमारं बाेधायनाे


कारे ण कणवेधकमणा संकरयाम। ाें ीयतामित पुयाहं
वाचयवा। पूववदेकदेशां अाय, देवयजनाेेखन भृयामुखाकृवा,
ाेाय जुमित वशेषः।

अवदानधमेणावदाय (327)। ॒ ॑वत ॰ पर॒सव॑


ाेे॑ण भ॒मुत
बभूव॒ वाहा᳚। ाेायेदम्॥

वकृतमवदाय बहष िनधाय, अायातीपजुहाेित। “ाणाे रित


वमेजत्” इयेतेनानुवाकेन दशभः यृचम्।

85
ा॒णाे र॑ित॒ ॰ पर॒सव॑ बभूव॒ वाहा᳚॥ तृचं ाायेदम्॥

इित दशायातीवा, वकृदाद संावातं कृवा, अेणां वेणुपणेषु


तशेषं िनदधाित।

(56) स॒म
ु ॒ ाय॑ व॒युना॑य॒ ॰ अम॑यꣳ ह॒वः।

84
(ृ॰मु॰फ) सायनीये, काितके पाैषमासे वा चैे वा फागुनेऽप वा।
कणवेधं शंसत शे पे शभे दने। शशाेरजातदतय
मातससपणः। साैचकाे वेधयेकणाै सूया गुणसूया॥
85
ाणाे रित याे देवाे मनसान एवित। जुषतां च यया चमानः
ाेेण येन च॥ इित। इमे माः जातकमण पठताः।
याेगखडः 1044 कणवेधनम्
अथ जापितः ीयतामित पुयाहं वाचयवा, लाेहतसूया वा
वेणुकटकेन वा दणं कणमातृण।

गा॒य॒ीं ॰ शयतवा। अथ सयमातृण। ॒पदा॒ या ॰


शयतवा। अथ लाेहतसूेण शणेन(?) वा दणवामकणाै बाित।
व॑ णय॒ ॰ अावृः। परषेचनाद तशेषं समापयेत्। ाेभूते सूं
वंसयित। व॑ णय क॒सज॑नमस। ः। अथ ऊध सूेण वा
वेणुकाडे न वा कणाै वधयेत्।

याेगखडः 1045 कणवेधनम्


अन्नप्राश
सू॰, जनाेऽध षे मास ाणान् भाेजयवाशषाे वाचयवा॥१६,१॥

ने राशाै जातय शमणाेऽय मम कुमारयााशन कमां


ितसरबधकम करये॥ ितसरं कृवा, अय मम कुमारय
अाशनकमां अभुदयां हरयपेण करये॥ अयुदयं
पुयाहं च कृवा, पुयाहतीथेन कुमारं अाेदनादकं च ाेय, ने राशाै
जातं शमाणं इमं मम कुमारं अाशनकमणा संकरयाम॥
अप उपपृय

सू॰, दधमधुघृतमाेदनमित संसृय उरै ः भूरपामित चतभः मैः कुमारं


सकृदेव ाशयेत्॥

हीितं कृवा, साैवणपाे ारलवणवजतां दयादभः संसृय


86
भूरप
॒ ां वाैष॑धीना॒ꣳ रसं॒ ाश॑याम श॒वात॒ अाप॒ अाेष॑धयः
सवनमी॒वात॒ अाप॒ अाेष॑धयः सत (नारायण)शमन्॥
भुवाे॒ऽपां ॰, सवर॑ प
॒ ां ॰, भूभुव॒ सव॑रप
॒ ां ॰॥ चतणा अते सकृदेव
कुमारं ाशयेत्।

86
भूरपां इित॥ यातयः उचारनमाेणाेपकारकाः। अपां अाेषधीनां च रसं
वा वां ाशयाम ता अाप अाेषधय ते शवाः सत। अनमीवाः अराेगा
अाराेयहेतव ते सत असाै यशमन्! उरे षु याितमां भते।
अयसमानम्॥
याेगखडः 1046 अाशनम्
सू॰, तैरयेण मांसेन यनमाेदनेन इयेके॥

याेगखडः 1047 अाशनम्


चौलम्
सू॰, जनाेऽध तृतीये वषे चाैलं पुनववाेः॥ ाणानां भाेजनमुपायनवत्॥

चाैलकमां उदकशातं अुरं ितसरं अयुदयं पुयाहं च कुयात्।

(अमुक)ने (अमुक)राशाै जातं कमाणं इमं मम कुमारं


चाैलकमणा संकरयाम॥ अप उपपृय, ारलवणवज 87 कुमारं 86

भाेजयवा

सू॰, सीमतवदेपसमाधानाद अायभागाते॥

यचेित वधना उय। भूभुवः सवराेमित लाैककां िताय।


अेपसमाधानाद पायाेगे॥ जलयं कुशान् यवाछलाल दभपुलान्।
शकृछलयसीन् वेसहैव चाैलकमण(?)॥ इित पााण सादयवा॥
पवकरणाायभागाते।

अवारधे कुमारे “धाता ददात नाे रयं” इित चताे, “यवा दा
करणे”ित चत इित ितममावातीजुयात्(?)।

धा॒ता द॑दात नाे र॒यमित॒ चत॑ाे॒ यवा॑ ॒दा क॒रैणेित॒ चत॑ः॥

धा॒ता द॑दात नाे ॰ वाहा᳚॥ यवा॑ ॰ वाहा᳚॥ जयाद ितपते


परषेचनातं कृवा। शया अपाे

87
भुये त संाे कथं भुवधीयते। शकरायपयः पीवा पाु ं
समाचरे त्॥
याेगखडः 1048 चाैलम्
सू॰, अपरे णां ामुपवेय ेया शलया िभदभपुीलै ः
सलाल लसेनेित तणीं केशान् वनीय यथषशखा िनदधाित॥ यथा वैषां
कुलथमः यात्॥ उणेन वायवितयजुषा अपां
संसजनााकेशिनधानासमानम्॥

अपरे णां कुमारमुपवेय शलयादनादाय शखाथाकेशावयां तूणीं


88
पृथृय

सू॰, थमेन उणेन वायवित यजुषाऽपः संसृयाेणाः शीतावानीय॥

उ॒णेन॑ ॰ वपत॥

सू॰, उरया अाप इदवित शर उन॥

अाप॑ ॰ सूय॑ ॒ शे॥

सू॰, ींीन् दभानतधायाेराभः येनावपदित चतसृभः ितमं ितदशं


वपित॥

पुरतात्। येनाव॑पसव॒ता र॒ े ण॒ ॰ स॑द॒यं (असाै) नारायणशमा॥


रेण छवाऽप उपपृय

सू॰, वपतं उरया यरेणेित अनुमयते॥

 ॑ता ॰ माे॑षीः॥
यर॒ े ण॑ म॒चय

88
मुडणे त साे कथं युमं समाचरे त्। उपायने तदुं यापें
गतसत॥
याेगखडः 1049 चाैलम्
दणतः। येन॑ पूषा
॒ ॰ व॒तये᳚॥ छवा

पात्। येन॒ भूय॒रा᳚य॒यं ॰ व॒तये᳚। छवा

उरतः। येन॑ पूषा


॒ ॰ असा᳚। छवाऽप उपपृय

सू॰, दणताे माता चार वा॥ अानड हे शकृपडे यवाधाय तन्


केशानुपययाेरया उवाय केशािनित उदुबरमूले दभतबे वा िनदधाित॥

उ॒वाय॒ केशा॒न् ॰ सव॑ ॥

सू॰, रं ाय िनदधाित। तेन यहं कमिनवृः॥ वरं ददाित॥

दणत अासीनाय ाणाय वरं ददाित। अथावशाभरशराे नापतेन


वापयवा ायाछाालृयाशषाे वाचयवा, उपथानं कुयात्।

याेगखडः 1050 चाैलम्


अ�राभ्यास
कारका – अथ माारारवधरभधीयते॥ जतः पमे वषे
उरायणे कुमासं वजयवा शपे तीया-ितीया-पमी-समी-
दशयेकादशी-याेदशीषु, गुशवाराै ेाै, रववार पूवाे साेमवारे ऽपराे
च ेः, बुधवाराे मयः,
अयाापुनवसहतचावायनूराधावणरे वतीषु नवतारास, थररायः
ेाः, उभयराशयाे मयमाः, अमे सवहवजतेपमे पापवजेते
अरारं कुयात्॥ तथा च ीधरये, उदगते भावित पमेऽदे
ाेऽरवीकरणं शशूनाम्। सरवतीं ववनायकं च गुडाेदनाैरभपूय
कुयात्॥

कता शचाै समे देशे गाेमयेनाेपलय सैकतं थडलं कृवा, पालाशदडे न


मृदं खावा, थडलाेपर िनधाय, अाचय, ाणानायय, देशकालाै

सय, मम कुमारय समतवाायथ अरारं करये।


तदवेन िनवतासथ गणपितपूजां करये, इित सय,
गणपितं गुं च संपूय, थडलमये सरवतीं पूजयेत्॥

ॐ भुवनमातः सववायपे अागछागछ, इित मेणावा,


णवेन अयपााचमनगधपुपधूपदपा दवा, पायसं गुडाेदनं च िनवे,
दणनमकारान् कृवा, गुं वाभरणादना संताेय,
सरवतीवेशाचायान् िः दणं कृवा, अावाहनमेण देवतामुाय,

गुं ाुखं उपवय, कुमारं युखमुपवेय, बदुरहतणवेन सह, ॐ


नमः शवाय, इित षडरमुपदय, अकारादकारातं
पाशणानुपदय (वाचयवेथः), तथैव ले खयवा, ततः कुमारं
ाुखमुपवेय, लखतं िवाचयवा, लुकादभाणान् संताेषयेत्॥

याेगखडः 1051 अरायासः


उपनयनम्
सू॰, उपनयनं यायायामाे गभामेषु ाणमुपनयीत गभैकादशेषु राजयं
गभादशेषु वैयं वसताे ीः शरदयृतवाे वणानुपूयेण ाणान्
भाेजयवाशषाे वाचयवा॥

उपनयनकमां उदकशातं अुरं ितसरं अयुदयं पुयहं च


कृवा। (अमुक)ने (अमुक)राशाै जातं शमाणं इमं मम
कुमारं उपनेये॥ याेपवीतशथ पुयाहवाचनं करये॥
पुयाहं कृवा, तीथेन याेपवीतं कुमारं च ाेय, अनुां
कुयात्॥ अशेषे हे परषत् भवपादमूले मया समपतां इमां
साैवणी यकंचणां यथाेदणामव वीकृय,
(अमुक)ने ॰॰॰ मम कुमारय ाैतातवहत-
िनयकमानुान-याेयतासं अनुगृहाण।

सपः। (अमुक)ने (अमुक०राशाै ॰॰॰ मम कुमारय


ाैतात ॰॰॰ वृयथ मम कुमारे ण याेपवीतं धारयये॥
हीितं कृवा॥ कुमारं तूणीं अाचमनं कारयवा।

याेपवीतधारण महामय, पर ऋषः। िु छदः।


परमाा देवता। याेपवीतधारणे विनयाेगः। अाचायः
कुमारसहतायां वकरायां याेपवीतं धृवा। तं कुमारं
वाचयेव याेपवीतं धारयेत्।

॒ ं प॒वं॑ ॒जाप॑ते॒यस॑ह॒जं पुर॒ तात्। अा॒यु ॒ य॑म॒यं


य॒ाे॒प॒वी॒तं प॑रम
ित॑मुश
॒ ं य॑ाेपवी॒तं बल॑ मत ॒ तेज॑॥ इित धारयवा,

याेगखडः 1052 उपनयनम्


पूववूणीमाचमनं कारयेत्॥ याेपवीतधारणमुतः
समुताेऽवयनुगृत।

सू॰, कुमारं भाेजयवा॥

89
ारलवणवज घृतीरममं भाेजयेत्। राचय।

सू॰, उणेन वायवित यजुषाऽपां संसजनााकेशिनधानातम्॥

चाैलवत् कृवा
सू॰, ातमेपसमाधानाद॥

यचेित वधनाेय, लाैककां िताय, अेपसमाधानाद पा


याेग काले , “पा याेगे त कुशांबु-कूच-वाम-दडाजन-मेखला
दैयािन पााण िनयुय, पाुजीत चामूिन सहाेपनेता”। पव
करणाायभागाते।

सू॰, पालाशीं समधमायुदा इयाधाय॥

अथ कुमारय दणे हते पालाशीं समधं दाय तं गृहीवा॥


90

ु ॒ ा दे॑व ॰ ज॒रसे॑ नये॒मम्॥


अा॒यद

“अाधेह” इयाचायः। कुमारः तां पेत्। अायुदेऽय इदम्।

89
कुमारं भुकाले त गायीं समुदरयन्। अाचायः वयमेवां ाेयेदित
शाैनकः॥
90
वाहा काराे न चायुदा इय समदाताै। अाधेहीयेव माते
वट माधापये
ु ः॥
याेगखडः 1053 उपनयनम्
सू॰, उरे णां दणेन पदाऽमानमाथापययाितेित॥

91
अाित॑े॒मं ॰ पृतनाय॒तः॥

सू॰, वाससः कृाेतं रे वतीवेित ायामभमय॥

92
रे व
॒ ती᳚वा॒ ॰ महव॒नम्॥

सू॰, या अकृतित ितसृभः परधाय॥

या अकृ॑त॒व॑य॒न् ॰ पाेष॒मुप॒ संय॑यव॥

सू॰, परहतं परदं वास इयनुमयते॥

पर॒दं वासाे॒ ॰ जीव॑न्॥

सू॰, माैीं मेखलां िवृतां िः दणमयम्॥

दुादित ायां परवीय, इ॒ यं दु॑ात् ॰ मा र॑ षाम॥


नाभदेशे थं कृवा।
93
ताै माै कुमाराै वाचयवा, इ॒ यं दु॑ात् ॰
मा र॑ षाम॥

91
अथाेथाय कुमाराेऽप वाचायत दणम्।
अागयाेरततेदमाचायमतरा॥
92
अमिन थापताे येन वासाेऽप परधाय च। मेखलाजनकमाण
तेव त कारयेत्॥
याेगखडः 1054 उपनयनम्
सू॰, अजनमुरं मय चरित॥

म॒य॒ च॒ ॰ दधे॒ऽहम्॥ तं वाचयवा। म॒य॒ च॒ ॰


दधे॒ऽहम्॥

सू॰, उरे णां दभान् संीय तेवेनमागा समगहीयवथाय॥

अा॒ग॒ा ॰ गृह॒ ेय॑॥ इित कुमारं युखमवथाय 94, वयं


93

ाुखतन्, तं वाचयवा। अा॒ग॒ा ॰ गृह॒ ेय॑॥

सू॰, उदकालमा अलावानीय समुादूमरितिः ाेय॥

अाचाययाेदकालं कुमारालाै तूणीमानीय। स॒म


ु ॒ ादूम
॒ ः ॰ न॒
अाय॑न्॥ तेन जले न िः ाेित। सकृेण तूणीम्। तं वाचयवा।
स॒म
ु ॒ ादूम
॒ ः ॰ न॒ अाय॑न्॥

सू॰, अ इित दशभदणे हते गृहीवा॥

95
अ॒े॒ ॰ अा॑चा॒यतव॑॥ अते कुमारय साुमुानाम् दणं हतं
गृहीवा।

93
माैजनावथापन ाेणाेथापनािन त। सममेतायाचायः पूव
कृवाऽथवाचयेत्॥
94
युखमवथाय सतेाुखाे गुः॥
95
अे त सवमाणां हतहणमयते। देवतायः परदानं रणाय
पृथपृथक्॥
याेगखडः 1055 उपनयनम्
सू॰, अये वा परददामीऽयेकादशभः ितमं देवतायः परदाय॥

96
अ॒ये वा॒ पर॑ ददाम नारायण शमन्। ॰ पृ॒ थ॒यै वा॒
सवैान॒रायै॒ पर॑ ददाम नारायणशमन्।
सू॰, देवय वेित यजुषाेपनीय॥

दे॒वय॑ वा सव॒तः ॑स॒व उप॑नये॒ नारायण शमन्।


इयासमीपमानीय।

सू॰, सजा इित दणे कणे जपित॥

स
॒ ॒जाः ॰ पाेषै᳚॥

सू॰, चयमागामित कुमार अाह॥

॒॒चय॒मागा॒मुप॒मा न॑यव दे॒वेन॑ सव॒ा सू॑तः॥ इित कुमार


उैूयात्।

सू॰, काे नामासीित पृं परय॥

काे नामास॥ इयाचायः।

सू॰, असाै नामाीित ितवचनं कुमारय॥

96
अनुदां भवें सुयतमसाै पदम्। उदाः थमातत
नयेऽसावित वजयेत्॥
याेगखडः 1056 उपनयनम्
नारायणशमा नामा॥ इित कुमारः।

सू॰, अय चायय सावित पृं परय॥

कय॑ चा॒य॑स
 नारायणशमन्॥ इयाचायः।

सू॰, ाणय चायीित ितवचनं कुमारय॥

ा॒णय॑ चा॒य॑।
 इित कुमारः।

सू॰, असावेषत इित सरासावयतं पराे जपित॥

नारायणायण शमै॒ष ते॑ देव सूय ॰ ता व॒तमनुस


॒ ॑र
नारायणशमन्॥ इयाचायाे जपवा।

सू॰, अवनामित यगाशषं चैनं वाचयित॥

97
अव॑नामवपते॒ े॒याव॑नः पा॒रम॑शीय॥

सू॰, उमायभागातमैनं याेगे याेगे तवतरमित ितममेका


दशातीहावयवा॥

98
कुमुरय हतं गृहीवा, याेगे॑ याेगे ॰ इ॑मत
ू ॒ ये॒ वाहा॥
इायेदम्।

97
यगाशषमाणां भवेाचनमेव च।
याेगखडः 1057 उपनयनम्
इ॒ मम॑॒ अायु॑षे॒ ॰ यथाऽस॒त् वाहा॥ अवणसाेमादितयाे
वेयाे देवेय इदम्।

श॒तम श॒रदाे॒ ॰ गताे॒ वाहा॥ देवेय इदम्।

अ॒॒ अायु॑ ॰ वस॑भ॒रा द॑धात ॒ वाहा॥


अीमदादयवसय इदम्।

मे॒धां मं॒ ॰ द॑दात मे॒ वाहा॥ अराेयसषयः


जापतयेऽय इदम्।

अ॒स॒रास ॒ या इ॒ ह वाहा॥ मेधायशाेयामदम्।

इ॒ मं मे॑ वण ॰ अाच॑के॒ वाहा॥ वणायेदम्।

तवा॑याम॒ ॰ माे॑षी॒ वाहा॥ वणायेदम्।

वाे॑ अे॒ ॰ मु॑मु य॒त् वाहा॥ अीवणायामदम्।

स वाे॑ ॰ एध॒ वाहा॥ अीवणाभामदम्।

वम॑े भेष॒ज वाहा॥ अयेऽयस इदम्।

सू॰, जयादितपते॥

98
याेगादवाचयेव कुमारं हावयेखल । तीयचतथाै ूयादाचायाे
जुयाट ः॥
याेगखडः 1058 उपनयनम्
शया अपाे,
99
अय मम कुमारय उपनयनहाेमकमण
यजुेष(?)ायं करये। भुवः वाहा। वायव इदम्॥

अनाातमयादपरषेचनातं णीतावमाेक कृवा,

अथ ाेपदेशः। अनुा। नम॒ सद॑से॒ ॰ नम॑ पृथ॒यै। अशेषे हे


परषत् भवपादमूले मया समपतां इमां साैवणी
यकंचणां यथाेदणामव वीकृय।
(अमुक)ने (अमुक)राशाै जातय (अमुक)शमणाेऽय मम
कुमारय जभृयेतणपयतं बाये वयस अानतः
पाुपेया सवणावणधाी
जनयानेकपरपालनीजनतयपानसहभाे
जनाेछभाेजनापाेयभाेजन सजातीय वजातीय
िनवासादसंपशनतत् कालशाैचाभाव भृतीनां सवेषां पापानां
सः अपनाेदनाराऽय मम कुमारय गायीवीकरणे मम च
गायीं उपदेुं याेयता सं अनुगृहाण॥

अय मम कुमारय ाेपदेशमुतलापेया अादयादनां


नवानां हाणामानुकूयसयथ यकरयदानं करये।
हीितं कृवा

सू॰, अपरे णामुदगं कूच िनधाय तन् शा भृदसीित


यजुषाेपनेताेपवशित॥

99
यकमण ाणशद उाे ेषाेऽतचे तथाेपनीताै। तकमवाै भुव
अाितः यावेदनाातवधयं वा॥
याेगखडः 1059 उपनयनम्
कूच इित शयः॥ सकूच इयाचायतं ितगृ अपरे णामुदगं िनधाय

तपवशेत्॥ रा॒॒भृद॑याचायास॒द मा वाे॑षम्।

अथ कुमाराे दभेषु युख उपवय, अाचायपादाै ाय,


गधादभरलृय, सवणपुपं समय।

सू॰, पुरतायासीनः कुमाराे दणेन पाणना दणं पादमवारयाह


सावीं भाे! अनुूह॥

सावीं भाे! अनुूह इित ाथयेत्।

सू॰, ता अवाह तसवतरित, पछाेऽ चशततः सवा, यातीवताः


पादादवतेषु वातथाऽ चयाेमां कृायाम्॥

ाेपदेशमः॥ ॐ भूः, तस॑व॒तव रेयम्। ॐ भुव॑, भगाे॑ दे॒वय॑


धीमह। अाे सव॑, धयाे॒ याे न॑ चाे॒दयात्। ॐ भूः,
तस॑व॒तव रेयं॒ भगाे॑ दे॒वय॑ धीमह। ॐ भुव॑, धयाे॒ याे न॑
चाे॒दयात्। अाे सव॑ , तस॑व॒तव रेयं॒ भगाे॑ दे॒वय॑ धीमह
धयाे॒ याे न॑ चाे॒दयात्। इित कुमारय दणे कणे जपवा। तथैव
तं वाचयवा। ॐ भूः, तस॑व॒तव रेयं॒ ॰॰॰ दयात्।
ाेपदेशमुतः समुतेऽ
 वयनुगृत।

सू॰, कुमाराेऽवृधमित मेणाेरमाेमुपपृशते॥

याेगखडः 1060 उपनयनम्


100
अवृ॑धम॒साै साै᳚य ा॒ण वं मे॑ गाेपाय॥ उरमाेमुपपृय,
अाचय।

सू॰, कणाै ण अाणीथ इित॥

101
॑ण अा॒णी थ॑॥

सू॰, दडं सव इयादे पालाशाेदडाे ाणय,


नैयाेधकधजाेऽवादाे राजयय, बादर अाैदु बराे वा वैयय, वााे
दड इयवणसंयाेगेनैक उपदशत॥

स
॒ व॑ स
॒ व॑सं मा कु॒ ॰ िनधगाे॒पाे भू॑यासम्॥

सू॰, ृत म इित सवताे भूयासं इयत वाचयवा॥

॒ ं च॒ मेऽृ॑तं च मे॒ ॰ तेना॒हꣳ सव॑ताे भूयासम्॥


ृत

सू॰, गुरवे वरं दवा॥

(हे) गुराे! वरं ते ददाम। 102


ित गृाम इित ितगृ। 103
अथ

ाेासनम्॥ न्! वरं ते ददाम।

100
अाेयावातपयतं पृयतेऽवृधमयथ। अाचामेेह नामात करायां
युगपती॥
101
कणाेादयदडानां समं वट रेवत।
102
यु याेगातरे सावादितहमाः उाः। तदसाधु, देवावै
वणमयाजयित लात्। यागीयितह एव ितहमजप इित॥
याेगखडः 1061 उपनयनम्
सू॰, उदायुषेयुथाय॥

उदायु॑षा ॰ अनु॑॥ कुमारमुथाय, ताचयेत्। उदायु॑षा ॰॰॰ अनु॑।

सू॰, तरित दशभरादयमुपितते॥

॑ े॒वह॑तं ॰ सय॑ ॒ शे॥ इयाचायवाचतैरादयमुपितेत्।


तद

सू॰, यं कामयेत नायमछेतेित तं यन् भूत भयतेित दणे हते


गृयात्॥

य॑ूतं॒ ॰ मं॑ गृाम नारायणशमन्॥

104
सू॰, यहमेतमं धारयत ारलवणपजन, परवेित परमृय,
तये समधमित ादशभमैः समध अादयात्॥

कुमारः ाणानायय, ममाेपा ॰॰॰ ीयथ, (ातः) समध


अाधाये। अमवा, वाय।

पर॑ वाऽे॒ ॰ चा॒रभ॑॥ इयं परसमु, ततः समतं दणं


तूणीं परषय।

103
उपनीताै वशेषेण ितेाेपदेशतः।तसधाै च गायीमुा
पासजयेत्॥
104
यावाेपदेशत तावणताे वट ः। अाैपनाय िनकेशेषेकमयुरताे
वट ः॥
याेगखडः 1062 उपनयनम्
अथ समध अादधाित – अ॒ये॑ स॒मध॒माहा॑ष ॰ सव॑ताे भूयास॒ꣳ
वाहा।

105
अथ तूणीं परसमु, तूणीं समतं परषय। वाहा। उपथानं
करये।

ये॑ अे॒ तेज॒तेना॒हं ते॑ज॒वी भू॑यासं॒ ये॑ अे॒ वच॒तेना॒हं


व॑च॒वी भू॑यासं॒ ये॑ अे॒ हर॒तेना॒ह ह॑र॒ वी भू॑यासम्॥ मय॑
मे॒धां मय॑ ॒जां मय॒तेजाे॑ दधात ॒ मय॑ मे॒धां मय॑ ॒जां
मयी॑ इ॒यं द॑धात ॒ मय॑ मे॒धां मय॑ ॒जां मय॒ सूयाे॒ ाजाे॑
दधात॥

अये नमः॥ महीनं याहीनं भहीतं ताशन। युतत


मया देव परपूण तदत ते॥ ायायशेषाण तपः
कमाकािन वै। यािन तेषामशेषाणां कृणानुरणं परम्॥
अभवादये। नमकारः।

मान॑ताे॒के तन॑ये॒ मा न॒ अायु॑ष॒ मा नाे॒ गाेषु ॒ मा नाे॒ अे॑षु


ररषः। वी॒राा नाे॑ भाम॒ताे व॑धीर् ह॒व॑ताे॒ नम॑सा
वधेम ते॥

105
यु। पुतकातरे , भूरादचवाराे माः अधकं लखतः। तत्,
उरै मैरय अये समधमयादभः ादशभमैरित संयायाः
इया परगणतवेन उपेयं, अवहतहाेमय िनछलवात्।
याेगखडः 1063 उपनयनम्
मेधावी भूयासम्। तेजवी भूयासम्। वचवी भूयासम्।
वचसी भूयासम्। अायुान् भूयासम्। अादाे भूयासम्।
वत भूयासम्। 106

वतायशःां वां बुं यं बलम्। अायुयं तेज


अाराेयं देह मे हयवाहन। अाचमनं कुयात्।

सू॰, चायसीित संशात॥

अाचायः, ॒॒चा॒य॑स।
 कुमारः, बाढम्॥

अा॰, अपाे॑ऽशान। कु॰, बाढम्॥


अा॰, कम॑ कु। कु॰, बाढम्॥
अा॰, मा सषु॑थाः। कु॰, बाढम्॥
अा॰, भ॒ा॒च॒य॑ चर। कु॰, बाढम्॥
अा॰, अा॒चा॒या॒धी॒नाे भ॑व। कु॰, बाढम्॥

मातरमेवाे भेत भगनीं वा॥


107
मातरमेवाे भव इित कुमारं
ेषयेत्। अथ कुमाराे मातरमभवा। भवित! भां देह, इित ाय,
मातृदं भायमायाचायाय ाह। भैमदं इित। तसभैमित ित
गृयात्। तत अाशीवादादकं कुयात्। दनयं सायं ातः समदाधानं
कुयात्।

106
ललाटे दये दणभुजे वामभुजे नाभाै कठे शरस इित ततेषु
रां धृवा।
107
माैीकमावसानेऽामभैं समाचरे त्
याेगखडः 1064 उपनयनम्
चतथदवसे ातः समदाधानं कृवा, कुमारमयय, ापयवा, माािक
108
याै कारयवा, अाचायेण सह ाचीमुदचीं वा दशमुपिनय,
पूवेणाेरे ण वा पलाशवृं ीयुदगपवगाण थडलािन कपयवा, पुयाहं
कृवा, ाेय, अथ थडले षु यथामं णवं ां मेधां चावा।
अासनायपााचमनान वगधमायधूपदपबलं दवाऽथाेपितते।

॒ ं मे॑ गाेपाय॥ इित णवम्॥


यछद॑सामृष॒भाे व॒॑पः। ॰ ुत

॒या॒ऽः सम॑ते। ॰ ह॒वषा॑ व यामस। इित सूेन ाम्।

मे॒धा दे॒वी जुष


॒ मा॑णा ॰ जुषव॒ व॑णाे न मेधे। इयनुवाकेन मेधां
चाेपथाय।

अथ कुमारय चयतलाेपायाथ कृयायहरयदानं कृवा॥


पलाशमूले दडं वसृय। वयाेपवीतमेखलाजनदडादिन मेण
धारयवा।

सू॰, वासतथी यय त इयेतयादेऽयपरधाय॥

अथ कुमाराे वासते ददामीित पूवधृत वमाचायाय दात्॥ अथाचायः।

यय॑ ते थमवा॒य॑ꣳ हरा॑म॒ तं वा॒ वे॑ अवत दे॒वाः। तं वा॒


ात॑रः सव ृ ाे॒ व॑ मान॒मनुज
॒ ध ॑ ायतां ब॒हव॒ सजा॑तम्॥ इित तासः
ितगृयात्। अथाचायेण सहाेदकधारापूवकं गृहमागछित। अाशीवादं च
कुयात्।

108
अनुपाकृतवेदय कतये यके। वेदथाने त गायी गयतेऽयसमं
भवेत्॥
याेगखडः 1065 उपनयनम्
अनुबन्ध
प्रिसद्धािन भागान्त(आन्ताि)
मलसूम् तै॰सं॰ ३.२.८.४-४.७
पुषमेधः तै॰ा॰ ३.४
अछम् तै॰ा॰ ३.७
अमेधम् तै॰ा॰ ३.८-३.९
काठकम् तै॰ा॰ ३.१०
िणाचकेतम् तै॰ा॰ ३.११-३.१२
अणः तै॰अा १
पतृमेधः तै॰अा॰ ६
तैरयाेपिनषत् तै॰अा॰ ७-९

अनुबधः 1066 सािन भागातरािन (अातािन)

You might also like