You are on page 1of 2

SK - HW - 09-07-2022

मञ्जूषातः उचितं शब्द रूपं चित्वा रिक्तस्थानानि पूरयत

(Fill the blanks by using appropriate option from the given options)

1.एतत् ……...............…….. गृहम् अस्ति ?। (बालकात् / बालकेन/ बालकाय/ बालकस्य)

2. ................................. पर्वतेभ्य: प्रवहन्ति । ( नदी / नदौ / नद्य: )

.. 3. ……...................…… तपोवने वसन्ति । ( मुनि: / मुने: / मुनय: / मुनी)

4. ............................... वृक्षस्यसहायेनवर्धन्ते |( लतायाः / लताम् / लता: / लतायाम्)

5. परशुराम: ……........... जमदग्ने: पुत्र: आसीत् । ( मुनि: / मुने: / मुनय: / मुनी)

6. शिष्या: .......................आज्ञां पालयन्ति। ( गुरवे / गुरो: / गुरुम् / गुरवे )

7. खगः .......................नीडं करोति।( शाखा, शाखायां , शाखाया:, शाखया )

8.अस्मिन् .......................किमर्थं पर्यटसि ?

9.जनाः .......................... स्नानं कुर्वन्ति|(नदीम् / नद्या / नद्याम् / नदीषु )

9. तस्य -....................... उद्याने कल्पतरुः आसीत्। ( गृहेष,ु गृहस्य, गृहं, गृहात् )

10 ................................जगति प्रत्येकं स्वकृत्ये निमग्नः भवति| ( इदम्,अस्मिन् , अस्य अनेन )

11. खगः .......................नीडं करोति।( शाखा, शाखायां , शाखाया:, शाखया )

12.अस्मिन्. ........................... किमर्थं पर्यटसि ?

13.जनाः ............................. स्नानं कुर्वन्ति|(नदीम् / नद्या / नद्याम् / नदीषु )

14. एतत् ...............................पुस्तकम् अस्ति । ( अहम् / मया / वयम् / मम )

15. .................................. कुत्र गच्छसि ? ( अहम् / त्वम् / तव / मम )

16. अहं मम भगिन्या ……........……. सह गच्छामि । ( लतायाः / लतया / लता / लतायाम् )

17. ...................... बालिका: कुत्र गच्छन्ति ? ( एते / एषा / एता: / एषा )

18. तस्य .......................... नाम अहं न जानामि । (बालकात्, / बालकेन/ बालकाय / बालकस्य)

19. ............................ वृक्षस्य सहायेन वर्धन्ते | ( लतायाः / लताम् / लता: / लतायाम् )

20 कृषक: ........................... क्षेत्रं सिञ्चति । ( वारिम् / वारिणा / वारीणि / वारिषु )

21 जनाः .......................... जलं पिबन्ति | ( नदीम् / नद्या: / नद्य: / नदीषु )

22. वृक्षे बहूनि ........................ सन्ति । ( फलानाम् / फलानि / फलस्य / फलेषु )


23 ................................. प्रतिदिनं गीतां पठामि | ( वयम् / आवाम् / त्वम् / अहम् )

24. तडागे ……..........……. सन्ति । ( वारिणा / वारीणि / वारिणः / वारिभिः )

25. ते ….......................… भावचित्रम् स्वीकुर्वन्ति । ( विद्यालय: / विद्यालयम् / विद्यालयस्य )

उचित-धातुरूपै: वाक्यानि पूरयत- (Fill in the blanks by using appropriate verb forms)

1.ते छात्राः क्रीडां गणे…........................…( आसम् / आस्तम् / आस्म/ आसन्)

2.श्वः गणितस्य परीक्षा…....................…( भविष्यथः/भविष्यामि / भविष्यति /भविष्यसि )

3. त्वं तत्र किं ................................. ? ( करोति / कुर्वन्ति / करोषि / करोमि )

4. उत्तमा: पुत्रा: मातापितरौ ................................. । ( सेवते / सवसे / सेवन्ते / सेवव


े ामहे )

5. अहं केन्द्रीयविद्यालयस्य छात्र: ............................ । ( अस्ति / असि / सन्ति / अस्मि )

6. शिष्या: गुरुं ................................... । ( सेवते / सवसे / सेवन्ते / सेवव


े ामहे )

7. उद्याने बहव: उन्नता: वृक्षा: .................................. (अस्ति / असि / सन्ति / अस्मि )

8. अहं गृहंगत्वापुन: पाठं ................................. । ( पठिष्यति / पठन्ति / पठिष्यामि / पठिष्यसि

9. बालका: प्रात: दुग्धं .................................... । ( पिबति / पिबामि / पिबन्ति / पिबसि)

10 बहव: छात्रा: सं स्कृतं ............................. । ( पठति / पठामि / पठन्ति / पठसि)

11. वयं तुसंस्कृतं …...................…( पठन्ति/ पठामः / पठावः / पठसि)

13. अहं गृहंगत्वा पुन: पाठं .......................... । ( पठिष्यति / पठन्ति / पठिष्यामि / पठिष्यसि

14. श्वःगणितस्यपरीक्षा…....................…( भविष्यथः/भविष्यामि / भविष्यति /भविष्यसि )

15. ह्य: तत्र मार्गे बहव: जना: ................................. ? ( सन्ति / आसन् / अस्ति / बवन्ति )

16. छात्राः सर्वे उत्तमाः ----------- (अस्ति, असि, सन्ति, स्म:)

17. सर्वे जना: धनेन आकर्षिता: ............ । ( भवति / भवामि / भविष्यन्ति / भवसि )

18. वयं सं स्कृतं --------------- । (पठन्ति, अपठन्, अपठाम, पठथ)

19.श्वः सं स्कृतपरीक्षा ----------- । (सन्ति , अस्मि , भविष्यति, भवन्ति )

20. त्वं किं -----------? (करोति, कुर्वन्ति, करोषि, करोमि )

21. अधुना सङ्गणकस्य युग: ............ । ( अस्ति / आसीत् / सन्ति )

You might also like