You are on page 1of 2

॥ वाराह्यनुग्रहाष्टकम ् ॥

ईश्वर उवाच

मातर्जगद्रचननाटकसूत्रधार-,

स्त्वद्रप
ू माकलयितुं परमार्थतोऽयम ् ।

ईशोऽप्यमीश्वरपदं समुपैति तादृक् -,

कोऽन्यः स्तवं किमिव तावकमादधातु ॥1॥

नामानि किन्तु गण
ृ तस्तव लोकतण्
ु डे,

नाडम्बरं स्पश
ृ ति दण्डधरस्य दण्डः ।

यल्लेशलम्बितभवाम्बनि
ु धिर्यतो यत ्-,

त्वन्नामसंसति
ृ रियं ननु नः स्तति
ु स्ते ॥2॥

त्वच्चिन्तनादरसमल्
ु लसदप्रमेया-,

ऽऽनन्दोदयात्समदि
ु तः स्फुटरोमहर्षः ।

मातर्नमामि सदि
ु नानि सदे त्यमंु त्वा-,

मभ्यर्थयेऽर्थमिति परू यताद्दयालो ॥3॥

इन्द्रे न्दम
ु ौलिविधिकेशवमौलिरत्न-,

रोचिश्चयोज्ज्वलितपादसरोजयग्ु मे ।

चेतो मतौ मम सदा प्रतिबिम्बिता त्वं,

भय
ू ा भवानि विदधातु सदोरुहारे ॥4॥

लीलोद्धृतक्षितितलस्य वराहमर्ते
ू -,

र्वाराहमर्ति
ू रखिलार्थकरी त्वमेव ।

प्रालेयरश्मिसक
ु लोल्लसितावतंसा,

त्वं दे वि वामतनभ
ु ागहरा रहस्य ॥5॥
त्वामम्ब तप्तकनकोज्ज्वलकान्तिमन्त-,

र्ये चिन्तयन्ति युवतीतनुमागलान्ताम ् ।

चक्रायुधत्रिनयनाम्बरपोतव
ृ क्त्रां,

तेषां पदाम्बुजयग
ु ं प्रणमन्ति दे वाः ॥6॥

त्वत्सेवनस्खलित पापचयस्य मात-,

र्मोक्षोऽपि यत्र न सतां गणनामप


ु ैति ।

दे वासरु ोरगनप
ृ ालनमस्य पाद-,

स्तत्र श्रियः पटुगिरः कियदे वमस्तु ॥7॥

किं दष्ु करं त्वयि मनोविषयं गतायां,

किं दर्ल
ु भं त्वयि विधानवदर्चितायाम ् ।

किं दष्ु करं त्वयि सकृत्स्मति


ृ मागतायां,

किं दर्ज
ु यं त्वयि कृतस्तति
ु वादपंस
ु ाम ् ॥8॥

॥ इति श्री वाराह्यनग्र


ु हाष्टकं सम्पर्ण
ू म् ॥

- श्री अमत
ृ ानंद नाथ गरू
ु जी,
अमत
ृ ा निलयम,
गौरवाराम (ग्रामं),
कावली (मंडलम ),
नेल्लरू (जिल्ला),
आंध्र प्रदे श.
9493475515.

You might also like