You are on page 1of 2

श्री दत्तात्रेय माला-मंत्र

श्रीगणेशाय नमः ।
ध्यानं
काषायवस्त्रं करदण्डधारिणं कमंडलू पद्मकरे न सेखम ् ।
चक्रं गदाभषि
ू तं भष
ू णाढ्यं श्रीपादराजं शरणं प्रपद्ये ॥
श्रीदत्तं खेचरीमद्र
ु ामद्रि
ु तं योगिसदगरु
ु म् ।
सिद्धासनस्थं ध्यायेऽर्भावरसदकरं हरि ।
मालामंत्र
ॐ नमो भगवते दत्तात्रेयाय । स्मरणमात्र संतुष्टाय ।
महाभय निवारणाय । महाज्ञानप्रदाय ।
चिदानंदात्मने बालोन्मत्तपिशाच्चवेषाय ।
महायोगिने अवधूताय । अनसूयानंदवर्धनाय ।
अत्रिपुत्राय । सर्वकामप्रदाय । ॐ भवबंधविमोचनाय ।
आं असाध्यसाधनाय । र्‍हीं सर्वभति
ू दाय ।
क्रौं  असाध्यकर्षणाय । ऐं वाक्प्रदाय ।
क्लीं जगत्रयवशीकरणाय । सौः सर्वमनः क्षोभणाय ।
श्रीं महासंपत्प्रदाय । ग्लौं भम
ू ंडलाधिपत्यप्रदाय ।
द्रां चिरं जीविनेवषड् वशीकुरु वशीकुरु ।
वौषडाकर्षयाकर्षय । हुं विद्वेषय विद्वेषय ।
फट् उच्चाटयोच्चाटय । ठः ठः स्तंभय स्तंभय ।
खें खें मारय मारय । नमः सम्पन्नय सम्पन्नय ।
स्वाहा पोषय पोषय । परमंत्र परयंत्र परतंत्राणि छिं धि छिं धि ।
ग्रहान्निवारय निवारय । व्याधीन ् विनाशय विनाशय ।
दःु खं हरहर । दारिद्र्यं विद्रावय विद्रावय ।
दे हं पोषय पोषय । चित्तं तोषय तोषय ।
सर्व मंत्रस्वरुपाय । सर्व यंत्रस्वरुपाय ।
सर्व तंत्रस्वरुपाय । सर्व पल्लव स्वरुपाय ।
ॐ नमो महासिद्धाय स्वाहा ।
॥ इति श्रीईश्र्वरपार्वतीसंवादे श्रीदत्तमालामंत्र संपर्णं
ू ॥
शरभेश्वर ध्यान मंत्र :- 
-------------------------

चंद्रार्काग्निस्त्रिदृष्टि: कुलिशवर नखश्चन्चलो अतिउग्रजिव्ह: ! 


काली दर्गा
ु च पक्षौ हृदय जठरगो भैरवो वाडवाग्नि : ! 
उरुस्थौ व्याधि मत्ृ यु शरभवरखगश्चंड वाताति वेग: ! 
संहर्ता सर्वशत्रून सजयति शरभ: शालुव: पक्षिराज: !!
ॐ पक्षिराजाय विद्महे आकाशभैरवाय धीमहि तन्नो शरभ: प्रचोदयात ्

ॐ शालुवेषाय विद्महे पक्षिराजाय धीमहि तन्नो शरभ: प्रचोदयात ्

शरभ माला मंत्र


ॐ नम: पक्षिराजाय निशि कुलिश वर दं ष्ट्रा नखायानेक कोटि ब्रह्म
कपाल मालालंकृताय सकल कुल महानागभूषणाय सर्वभूतनिवारणाय
नसि
ृ हं गर्व निर्वापण कारणाय सकलरिपु रं भाटवी विमोटन महानिलाय
शरभ सालव ु ाय ह्रां ह्रीं ह्रूं प्रवेशय प्रवेशय रोग ग्रहं बंधय बंधय बालग्रहं
बंधय बंधय आवेशय आवेशय भाषय भाषय मोहय मोहय कंपय कंपय
बंधय बंधय भूतग्रहं बंधय रोगग्रहं बंधय यक्षग्रहं बंधय पातालग्रहं बंधय
चातुर्थग्रहं बंधय भीमग्रहं बंधय अपस्मारग्रहं बंधय उन्मत्तग्रहं बंधय
राक्षसग्रहं बंधय ग्रहं बंधय ज्वालामख
ु ग्रहं बंधय तमोहार ग्रहं बंधय
भच
ू रग्रहं बंधय खेचरग्रहं बंधय वेतालग्रहं बंधय कूष्मांडग्रहं बंधय स्त्रीग्रहं
बंधय पापग्रहं बंधय विक्रमग्रहं बंधय व्युत्क्रमग्रहं बंधय प्रेतग्रहं बंधय
पिशाचग्रहं बंधय आवेशग्रहं बंधय अनावेश ग्रहं बंधय सर्वग्रहान मर्दय
सर्वग्रहान त्रोटय त्रोटय प्रैं त्रैं हैं मारय शीघ्रं मारय मंच
ु मच
ंु दह दह पच
पच नाशय नाशय सर्वदष्ु टान नाशय ह्रूं फट स्वाहा !!

You might also like