You are on page 1of 8

पापनाशक स्तोत्र'

पष्ु करोवाच

विष्णवे विष्णवे नित्यं विष्णवे नमः। नमामि विष्णुं चित्तस्थमहं कारगतिं हरिम ्।।1

चित्तस्थमीशमव्यक्तमनन्तमपराजितम ्। विष्णम
ु ीड्यमशेषेण अनादिनिधनं विभम
ु ्।।2

विष्णश्चि
ु त्तगतो यन्मे विष्णर्बु
ु द्धिगतश्च यत ्। यच्चाहं कारगो विष्णर्य
ु द्वष्णर्म
ु यि संस्थितः।।3

करोति कर्मभत
ू ोऽसौ स्थावरस्य चरस्य च। तत ् पापं नाशमायातु तस्मिन्नेव हि चिन्तिते।।4

ध्यातो हरति यत ् पापं स्वप्ने दृष्टस्तु भावनात ्। तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिम ्।।5

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः। हस्तावलम्बनं विष्णु प्रणमामि परात्परम ्।।6

सर्वेश्वरे श्वर विभो परमात्मन्नधोक्षज। हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते।।7

नसि
ृ हं ानन्त गोविन्द भूतभावन केशव। दरू
ु क्तं दष्ु कृतं ध्यातं शमयाघं नमोऽस्तु ते।।8

यन्मया चिन्तितं दष्ु टं स्वचित्तवशवर्तिना। अकार्यं महदत्युग्रं तच्छमं नय केशव।।9

बह्मण्यदे व गोविन्द परमार्थपरायण। जगन्नाथ जगद्धातः पापं प्रशमयाच्युत।।10

यथापराह्ने सायाह्ने मध्याह्ने च तथा निशि। कायेन मनसा वाचा कृतं पापमजानता।।11

जानता च हृषीकेश पुण्डरीकाक्ष माधव। नामत्रयोच्चारणतः पापं यातु मम क्षयम ्।।12


शरीरं में हृषीकेश पण्
ु डरीकाक्ष माधव। पापं प्रशमयाद्य त्वं वाक्कृतं मम माधव।।13

यद् भुंजन ् यत ् स्वपंस्तिष्ठन ् गच्छन ् जाग्रद यदास्थितः।कृतवान ् पापमद्याहं कायेन मनसा गिरा।।
14

यत ् स्वल्पमपि यत ् स्थूलं कुयोनिनरकावहम ्। तद् यातु प्रशमं सर्वं वासुदेवानुकीर्तनात ्।।15

परं ब्रह्म परं धाम पवित्रं परमं च यत ्। तस्मिन ् प्रकीर्तिते विष्णौ यत ् पापं तत ् प्रणश्यतु।।16

यत ् प्राप्य न निवर्तन्ते गन्धस्पर्शादिवर्जितम ्। सूरयस्तत ् पदं विष्णोस्तत ् सर्वं शमयत्वघम ्।।17


(अग्नि पुराणः 172.2-98)

माहात्म्यम ्–
पापप्रणाशनं स्तोत्रं यः पठे च्छृणुयादपि। शारीरै र्मानसैर्वाग्जैः कृतैः पापैः प्रमुच्यते।।
सर्वपापग्रहादिभ्यो याति विष्णोः परं पदम ्। तस्मात ् पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनम ्।।
प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरम ्। प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकम ्।।
(अग्नि परु ाणः 172.17-29)
श्री मारुतिस्तोत्रम ्
 
श्रीगणेशाय नम: ॥

ॐ नमो भगवते विचित्रवीरहनुमते प्रलयकालानलप्रभाप्रज्वलनाय ।


प्रतापवज्रदे हाय । अंजनीगर्भसंभूताय ।
प्रकटविक्रमवीरदै त्यदानवयक्षरक्षोगणग्रहबंधनाय ।
भत
ू ग्रहबंधनाय । प्रेतग्रहबंधनाय । पिशाचग्रहबंधनाय ।
शाकिनीडाकिनीग्रहबंधनाय । काकिनीकामिनीग्रहबंधनाय ।
ब्रह्मग्रहबंधनाय । ब्रह्मराक्षसग्रहबंधनाय । चोरग्रहबंधनाय ।
मारीग्रहबंधनाय । एहि एहि । आगच्छ आगच्छ । आवेशय आवेशय ।
मम हृदये प्रवेशय प्रवेशय । स्फुर स्फुर । प्रस्फुर प्रस्फुर । सत्यं कथय ।
व्याघ्रमुखबंधन सर्पमुखबंधन राजमुखबंधन नारीमुखबंधन सभामुखबंधन
शत्रम
ु ुखबंधन सर्वमुखबंधन लंकाप्रासादभंजन ।
( अमक
ु ं )मे वशमानय ।
क्लीं क्लीं क्लीं ह्रुीं श्रीं श्रीं राजानं वशमानय ।
श्रीं हृीं क्लीं स्त्रिय आकर्षय आकर्षय शत्रन्
ु मर्दय मर्दय मारय मारय
चूर्णय चूर्णय खे खे
श्रीरामचंद्राज्ञया मम कार्यसिद्धिं कुरु कुरु
ॐ हृां हृीं ह्रूं ह्रैं ह्रौं ह्रः फट् स्वाहा
विचित्रवीर हनुमत ् मम सर्वशत्रन
ू ् भस्मीकुरु कुरु ।
हन हन हुं फट् स्वाहा ॥
एकादशशतवारं जपित्वा सर्वशत्रन
ू ् वशमानयति नान्यथा इति ॥
इति श्रीमारुतिस्तोत्रं संपर्ण
ू म्॥
श्री गणेश कवच ॥ ॐ गण गणपतये नमः ॥ ॥
कौबेर्यां निधिपः पायादीशान्याविशनंदनः ।
एषोति चपलो दै त्यान ् बाल्येपि नाशयत्यहो ।
दिवाव्यादे कदं त स्तु रात्रौ संध्यासु यःविघ्नहृत ् ॥ १६
अग्रे किं कर्म कर्तेति न जाने मनि
ु सत्तम ॥ १ ॥

दै त्या नानाविधा दष्ु टास्साधु दे वद्रम
ु ः खलाः ।
अतोस्य कंठे किं चित्त्यं रक्षां संबद्धुमर्हसि ॥ २ ॥ राक्षसासुर बेताल ग्रह भूत पिशाचतः ।
पाशांकुशधरः पातु रजस्सत्त्वतमस्स्मत
ृ ीः ॥ १७ ॥
ध्यायेत ् सिंहगतं विनायकममंु दिग्बाहु माद्ये यग ु े।
ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम ् ।
त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम ् ॥ ३
ईवपर्ध
ु नं च धान्यं च गह
ृ ं दारास्सत
ु ान्सखीन ् ॥ १८


द्वापरे तु गजाननं युगभुजं रक्तांगरागं विभुम ् ।
तुर्येतु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ ४ ॥ सर्वायुध धरः पौत्रान ् मयूरेशो वतात ् सदा ।
कपिलो जानुकं पातु गजाश्वान ् विकटोवतु ॥ १९ ॥
विनायक श्शिखांपातु परमात्मा परात्परः ।
भूर्जपत्रे लिखित्वेदं यः कंठे धारयेत ् सुधीः ।
अतिसुंदर कायस्तु मस्तकं सुमहोत्कटः ॥ ५ ॥
न भयं जायते तस्य यक्ष रक्षः पिशाचतः ॥ २० ॥
ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः ।
नयने बालचंद्रस्तु गजास्यस्त्योष्ठ पल्लवौ ॥ ६ ॥ त्रिसंध्यं जपते यस्तु वज्रसार तनुर्भवेत ् ।
यात्राकाले पठे द्यस्तु निर्विघ्नेन फलं लभेत ् ॥ २१ ॥
जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः ।
यद्ध
ु काले पठे द्यस्तु विजयं चाप्नय
ु ाद्ध्रव
ु म् ।
वाचं विनायकः पातु दं तान ्‌रक्षतु दर्मु
ु खः ॥ ७ ॥
मारणोच्चाटनाकर्ष स्तंभ मोहन कर्मणि ॥ २२ ॥
श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः ।
गणेशस्तु मख
ु ं पातु कंठं पातु गणाधिपः ॥ ८ ॥ सप्तवारं जपेदेतद्दनानामेकविंशतिः ।
तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ २३ ॥
स्कंधौ पातु गजस्कंधः स्तने विघ्नविनाशनः ।
एकविंशतिवारं च पठे त्तावद्दिनानि यः ।
हृदयं गणनाथस्तु हे रंबो जठरं महान ् ॥ ९ ॥
कारागह
ृ गतं सद्यो राज्ञावध्यं च मोचयोत ् ॥ २४ ॥
धराधरः पातु पार्श्वौ पष्ृ ठं विघ्नहरश्शुभः ।
लिंगं गह्
ु यं सदा पातु वक्रतड
ुं ो महाबलः ॥ १० ॥ राजदर्शन वेलायां पठे दे तत ् त्रिवारतः ।
स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत ् ॥ २५
गजक्रीडो जानु जंघो ऊरू मंगलकीर्तिमान ् ।
इदं गणेशकवचं कश्यपेन सविरितम ् ।
एकदं तो महाबुद्धिः पादौ गुल्फौ सदावतु ॥ ११ ॥
मुद्गलाय च ते नाथ मांडव्याय महर्षये ॥ २६ ॥
क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः ।
अंगुलीश्च नखान ् पातु पद्महस्तो रिनाशनः ॥ १२ मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम ् ।
सर्वांगानि मयरू े शो विश्वव्यापी सदावतु । न दे यं भक्तिहीनाय दे यं श्रद्धावते शभ
ु म ् ॥ २७ ॥
अनुक्तमपि यत ् स्थानं धूमकेतःु सदावतु ॥ १३ ॥ अनेनास्य कृता रक्षा न बाधास्य भवेत ् व्याचित ् ।
आमोदस्त्वग्रतः पातु प्रमोदः पष्ृ ठतोवतु । राक्षसासुर बेताल दै त्य दानव संभवाः ॥ २८ ॥
प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ १४ ॥
 ॥ इति श्री गणेश कवचं संपर्ण
ू म् ॥
दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः ।
प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥ १५
॥ श्री गायत्री कवचम ्‌॥

विनियोग
अस्य श्री गायत्रीकवचस्तोत्रमन्त्रस्य ब्रह्म-विष्ण-ु महे श्वरा ऋषय;, ऋग,-यजःु -सामा-ऽथर्वाणि छन्दांसि, परब्रह्मस्व-
रूपिणी गायत्री दे वता तद्बीजम,्‌ भर्गः शक्तिः, धियः कीलकम,्‌ मोक्षार्थे जपे विनियोगः ।

न्यास
ॐ तत्सवितर्ब्र
ु ह्मात्मने हृदयाय नमः, ॐ वरे ण्यं विष्णवात्मने शिरसे स्वाहा, ॐ भर्गोदे वस्य रुद्रात्मने शिखायै
वषट्, ॐ धीमहि ईश्वरात्मने कवचाय हुम ्‌ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट्, ॐ प्रचोदयात ्‌
परब्रह्मतत्त्वात्मने अस्त्राय फट् ।

ध्यानम ्‌ चक्षुषी तु विकाराणं तुकास्तु कपोलयोः ।


मुक्ता-विद्रम
ु -हे म-नील धवलच्छायैर्मुखस्त्रीक्षणै- नासापुटे र्वकारश्च रे कारस्तु मख
ु े तथा ॥7॥
र्युक्तामिन्दक
ु ला-निबद्धमुकुटां तत्त्वार्थवर्णात्मिकाम ्‌।
णिकार ऊर्ध्वं ओष्ठे तु यकारस्त्वधरोष्ठ के ।
गायत्रीं वरदा-ऽभयः-ड्कुश-कशाः शभ्र
ु ं कपालं गण
ु ।
आस्यमध्ये भकारस्तु र्गोकारश्चिबुके तथा ॥8॥
शंख, चक्रमथारविन्दय
ु ुगलं हस्तैर्वहन्तीं भजे ॥
दे कारः कण्ठदे शे तु वकारः स्कन्धदे श के ।
कवचम ्‌
स्यकारो दक्षिणे हस्ते धीकारो वामहस्त के ॥9॥
गायत्री पर्व
ू त पातु सावित्री पातु दक्षिणे ।
ब्रह्मसन्ध्या तु मे पश्चादत्ु तरस्यां सरस्वती ॥1॥ मकारो हृदयं रक्षेद्धिकार उदरे तथा ।
धिकारो नाभिदे शे तु योकारस्तु कटिं तथा ॥10॥
पावकीं च दिशं रक्षेत ्‌पावमानी विलासिनी ।
दिशं रौद्रीं च मे पातु रुद्राणी रुद्ररूपिणी ॥2॥ गुह्मं रक्षतु योकार ऊरुणी नःपदाक्षरम ्‌।
प्रकारो जानन
ु ी रक्षेच्चोकारो जंघदे शकम ्‌॥11॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद् वैष्णवी तथा ।
एवं दश दिशो रक्षेत ्‌सर्वांगे भुवनेश्वरी ॥3॥ दकारो गुल्फदे शेषु याकारः पादयुग्मकम ्‌।
तकारव्यंजनं चैव दे वताभ्यो नमो नमः ॥12॥
तत्पदं पातु मे पादौ जंघे मे सवितु पद्म ।
वरे ण्यं कटिदे शे तु नाभिं भर्गस्तथैव च ॥4॥ इदं तु कवच दिव्यं बद्धवा शत्रन
ू ्‌विनाशयेत ्‌।
चतुःषष्टिकला विद्या अंगाद्यखिलपातकैः ।
दे वस्य मे तु हृदयं धीमहीति च गल्लयोः ।
मच्
ु यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति॥13॥
धियःपदं च मे नेत्रे यःपदं मे ललाट के ॥5॥
॥ इति श्री गायत्री कवचम ्‌संपर्ण
ू म ्‌॥
नःपदं पातु मे मर्ध्नि
ू शियां मे प्रचोदयात ्‌।
तत्पदं पातु मूर्धानं सकारः पातु भालकम ्‌॥6॥
तन्त्रोक्तं दे विसुक्तम ् या दे वी सर्वभूतेषु निद्रारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
नमो दे व्यै महादे व्यै शिवायै सततं नमः ।
॥९॥
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम ्
॥१॥ या दे वी सर्वभूतेषु क्षुधारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ।
॥१०॥
ज्योत्स्ना यै चेन्दरु
ु पिण्यै सख
ु ायै सततं नमः
॥२॥ या दे वी सर्वभूतेषु छायारुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
कल्याण्यै प्रणतां वध्ृ दै सिध्दयै कुर्मो नमो
॥११॥
नमः ।
नैऋत्यै भभ
ू त
ृ ां लक्ष्म्यै शर्वाण्यै ते नमो नमः या दे वी सर्वभूतेषु शक्तिरुपेण संस्थिता ।
॥३॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥१२॥
दर्गा
ु यै दर्ग
ु पारायै सारायै सर्वकारिण्यै ।
ख्यातै तथैव कृष्णायै धम्र
ू ायै सततं नमः ॥ या दे वी सर्वभूतेषु तष्ृ णारुपेण संस्थिता ।
४॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥१३॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः ।
नमो जगत्प्रतिष्ठायै दे व्यै कृत्यै नमो नमः ॥ या दे वी सर्वभूतेषु क्षान्तिरुपेण संस्थिता ।
५॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥१४॥
या दे वी सर्वभूतेषु विष्णुमायेति शाध्दिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या दे वी सर्वभूतेषु जातिरुपेण संस्थिता ।
॥६॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥१५॥
या दे वी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या दे वी सर्वभूतेषु लज्जारुपेण संस्थिता ।
॥७॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥१६॥
या दे वी सर्वभूतेषु बध्दि
ु रुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या दे वी सर्वभूतेषु शान्तिरुपेण संस्थिता ।
॥८॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥१७॥
या दे वी सर्वभूतेषु श्रध्दारुपेण संस्थिता । या दे वी सर्वभूतेषु भ्रांतिरुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥१८॥ ॥२६॥

या दे वी सर्वभूतेषु कान्तिरुपेण संस्थिता । इंद्रियाणामधिष्ठात्री भूतानं चाखिलेषु या ।


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः भूतेषु सततं तस्यै व्याप्तिदे व्यै नमो नमः ॥
॥१९॥ २७॥

या दे वी सर्वभूतेषु लक्ष्मीरुपेण संस्थिता । चितिरुपेण या कृत्सनमेद्वयाप्य स्थिता


नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः जगत ् ।
॥२०॥ नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥२८॥
या दे वी सर्वभूतेषु वत्ति
ृ रुपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः स्तुता सुरैः पूर्वमभीष्टसंश्रयात्तथा सुरेन्द्रे ण
॥२१॥ दिनेषु सेविता ।
करोतु सा नः शभ
ु हे तुरीश्वरी शभ
ु ानि
या दे वी सर्वभूतेषु स्मति
ृ रुपेण संस्थिता ।
भद्राण्याभिहन्तु चापदः ॥२९॥
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥२२॥ या सांप्रतं चोध्दतदै त्यतापितैरस्माभिरीशा च
सुरैर्नमस्यते ।
या दे वी सर्वभूतेषु दयारुपेण संस्थिता ।
या च तत्क्षणमेव हन्ति नः सर्वापदो भक्ति
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
विनम्रमूर्तिभिः ॥३०॥
॥२३॥
गुह्यातिगुह्यगोप्त्री त्वं गह
ृ ाणास्तत्कृतं जपम ्
या दे वी सर्वभूतेषु तष्टि
ु रुपेण संस्थिता ।

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
सिध्दिर्भवतु मे दे वि त्वत्प्रसादान्महे श्वरि ॥
॥२४॥
३१॥
या दे वी सर्वभूतेषु मातरु
ृ पेण संस्थिता ।
इति दे वीसूक्तम ् समाप्तम ् ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
॥२५॥

You might also like