You are on page 1of 2

सर्वारिष्ट निर्विण स्तोत्र

ॐ गं गणपतये नमः। सर्व -वर्घ्न-वर्नाशनाय, सर्ाव रिष्ट वनर्ािणाय, सर्व -सौख्य-प्रदाय, बालानां
बुद्धि-प्रदाय, नाना-प्रकाि-धन-र्ाहन-भूवम-प्रदाय, मनोर्ां वित-फल-प्रदाय िक्ां कुरू कुरू
स्वाहा।।
ॐ गुिर्े नमः, ॐ श्रीकृष्णाय नमः, ॐ बलभद्राय नमः, ॐ श्रीिामाय नमः, ॐ हनुमते नमः, ॐ
वशर्ाय नमः, ॐ जगन्नाथाय नमः, ॐ बदिीनािायणाय नमः, ॐ श्री दु गाव -दे व्यै नमः।।
ॐ सूयाव य नमः, ॐ चन्द्राय नमः, ॐ भौमाय नमः, ॐ बुधाय नमः, ॐ गुिर्े नमः, ॐ भृगर्े
नमः, ॐ शवनश्चिाय नमः, ॐ िाहर्े नमः, ॐ पुच्छानयकाय नमः, ॐ नर्-ग्रह िक्ा कुरू कुरू
नमः।।
ॐ मन्येर्िं हरिहिादय एर् दृष्ट्वा द्रष्टेषु येषु हृदयस्थं त्वयं तोषमेवत वर्वर्क्ते न भर्ता भुवर्
येन नान्य कविन्मनो हिवत नाथ भर्ान्तिे ऽवप। ॐ नमो मवणभद्रे । जय-वर्जय-पिावजते ! भद्रे
! लभ्यं कुरू कुरू स्वाहा।।
ॐ भूभुवर्ः स्वः तत् -सवर्तुर्विेण्यं भगो दे र्स्य धीमवह वधयो यो नः प्रचोदयात्।। सर्व वर्घ्नं
शां न्तं कुरू कुरू स्वाहा।।
ॐ ऐं ह्ी ं क्ीं श्रीबटु क-भैिर्ाय आपदु िािणाय महान् -श्याम-स्वरूपाय वदर्ाव रिष्ट-वर्नाशाय
नाना प्रकाि भोग प्रदाय मम (यजमानस्य र्ा) सर्वरिष्टं हन हन, पच पच, हि हि, कच कच,
िाज-द्वािे जयं कुरू कुरू, व्यर्हािे लाभं र्ृद्धिं र्ृद्धिं, िणे शत्रुन् वर्नाशय वर्नाशय, पूणाव आयुः
कुरू कुरू, स्त्री-प्राद्धतं कुरू कुरू, हुम् फट् स्वाहा।।
ॐ नमो भगर्ते र्ासुदेर्ाय नमः। ॐ नमो भगर्ते , वर्ि-मूतवये, नािायणाय, श्रीपुरूषोत्तमाय। िक्
िक्, युग्मदवधकं प्रत्यक्ं पिोक्ं र्ा अजीणं पच पच, वर्ि-मूवतवकान् हन हन, ऐकाविकं द्वाविकं
त्राविकं चतुिविकं ज्विं नाशय नाशय, चतुिवि र्ातान् अष्टादष-क्यान् िां गान् , अष्टादश-कुष्ठान्
हन हन, सर्व दोषं भंजय-भंजय, तत्-सर्ं नाशय-नाशय, शोषय-शोषय, आकषव य-आकषवय, मम
शत्रुं मािय-मािय, उच्चाटय-उच्चाटय, वर्द्वे षय-वर्द्वे षय, स्तम्भय-स्तम्भय, वनर्ािय-वनर्ािय, वर्घ्नं हन
हन, दह दह, पच पच, मथ मथ, वर्ध्वंसय-वर्ध्वंसय, वर्द्रार्य-वर्द्रार्य, चक्रं गृहीत्वा
शीघ्रमागच्छागच्छ, चक्रेण हन हन, पा-वर्द्ां िे दय-िे दय, चौिासी-चेटकान् वर्स्फोटान् नाशय-
नाशय, र्ात-शुष्क-दृवष्ट-सपव -वसंह-व्याघ्र-वद्वपद-चतु ष्पद अपिे बाह्यं तािावभः भव्यन्तरिक्ं
अन्यान्य-व्यावप-केवचद् दे श-काल-स्थान सर्ाव न् हन हन, वर्द् युन्मेर्-नदी-पर्वत, अष्ट-व्यावध,
सर्व -स्थानावन, िावत्र-वदनं, चौिान् र्शय-र्शय, सर्ोपद्रर्-नाशनाय, पि-सैन्यं वर्दािय-वर्दािय,
पि-चक्रं वनर्ािय-वनर्ािय, दह दह, िक्ां कुरू कुरू, ॐ नमो भगर्ते , ॐ नमो नािायणाय, हुं
फट् स्वाहा।।
ठः ठः ॐ ह्ीं ह्ीं। ॐ ह्ीं क्ीं भुर्नेियाव ः श्रीं ॐ भैिर्ाय नमः। हरि ॐ उद्धच्छष्ट-दे व्यै
नमः। डावकनी-सुमुखी-दे व्यै, महा-वपशावचनी ॐ ऐं ठः ठः। ॐ चवक्रण्या अहं िक्ां कुरू
कुरू, सर्व-व्यावध-हिणी-दे व्यै नमो नमः। सर्व प्रकाि बाधा शमनमरिष्ट वनर्ािणं कुरू कुरू
फट् । श्री ं ॐ कुद्धिका दे व्यै ह्ीं ठः स्वाहा।।
शीघ्रमरिष्ट वनर्ािणं कुरू कुरू शाम्बिी क्रीं ठः स्वाहा।।
शारिका भेदा महामाया पूणं आयुः कुरू। हे मर्ती मूलं िक्ा कुरू। चामुण्डायै दे व्यै शीघ्रं वर्ध्नं
सर्ं र्ायु कफ वपत्त िक्ां कुरू। मन्त्र तन्त्र यन्त्र कर्च ग्रह पीडा नडति, पूर्व जन्म दोष
नडति, यस्य जन्म दोष नडति, मातृदोष नडति, वपतृ दोष नडति, मािण मोहन उच्चाटन
र्शीकिण स्तम्भन उन्मूलनं भूत प्रेत वपशाच जात जादू टोना शमनं कुरू। सद्धन्त सिस्वत्यै
कद्धिका दे व्यै गल वर्स्फोटकायै वर्वक्त शमनं महान् ज्वि क्यं कुरू स्वाहा।।
सर्व सामग्री भोगं सत वदर्सं दे वह दे वह, िक्ां कुरू क्ण क्ण अरिष्ट वनर्ािणं , वदर्स प्रवत
वदर्स दु ःख हिणं मंगल किणं कायव वसद्धिं कुरू कुरू। हरि ॐ श्रीिामचन्द्राय नमः। हरि
ॐ भूभुवर्ः स्वः चन्द्र तािा नर् ग्रह शेषनाग पृथ्वी दे व्यै आकाशस्य सर्ाव रिष्ट वनर्ािणं कुरू
कुरू स्वाहा।।
ॐ ऐं ह्ी ं श्रीं बटु क भैिर्ाय आपदु िािणाय सर्व वर्घ्न वनर्ािणाय मम िक्ां कुरू कुरू
स्वाहा।।
ॐ ऐं ह्ी ं क्ीं श्रीर्ासुदेर्ाय नमः, बटु क भैिर्ाय आपदु िािणाय मम िक्ां कुरू कुरू स्वाहा।।
ॐ ऐं ह्ी ं क्ीं श्रीवर्ष्णु भगर्ान् मम अपिाध क्मा कुरू कुरू, सर्व वर्घ्नं वर्नाशय, मम
कामना पूणं कुरू कुरू स्वाहा।।
ॐ ऐं ह्ी ं क्ीं श्रीबटु क भैिर्ाय आपदु िािणाय सर्व वर्घ्न वनर्ािणाय मम िक्ां कुरू कुरू
स्वाहा।।
ॐ ऐं ह्ी ं क्ीं श्रीं ॐ श्रीदु गाव दे र्ी रूद्राणी सवहता, रूद्र दे र्ता काल भैिर् सह, बटु क
भैिर्ाय, हनुमान सह मकि ध्वजाय, आपदु िािणाय मम सर्व दोषक्माय कुरू कुरू सकल
वर्घ्न वर्नाशाय मम शुभ मां गवलक कायव वसद्धिं कुरू कुरू स्वाहा।।

एष वर्द्ा माहात्म्यं च, पुिा मया प्रोक्तं ध्रुर्ं। शम क्रतो तु हन्त्येतान् , सर्ाव श्च बवल दानर्ाः।। य
पुमान् पठते वनत्यं , एतत् स्तोत्रं वनत्यात्मना। तस्य सर्ाव न् वह सद्धन्त, यत्र दृवष्ट गतं वर्षं।। अन्य
दृवष्ट वर्षं चैर्, न दे यं संक्रमे ध्रुर्म्। सं ग्रामे धािये त्यम्बे, उत्पाता च वर्संशयः।। सौभाग्यं जायते
तस्य, पिमं नात्र संशयः। द्रुतं सद्ं जयस्तस्य, वर्घ्नस्तस्य न जायते।। वकमत्र बहुनोक्तेन, सर्व
सौभाग्य सम्पदा। लभते नात्र सन्दे हो, नान्यथा र्चनं भर्ेत्।। ग्रहीतो यवद र्ा यत्नं, बालानां
वर्वर्धैिवप। शीतं समुष्णतां यावत, उष्णः शीत मयो भर्ेत्।। नान्यथा श्रुतये वर्द्ा, पठवत कवथतं
मया। भोज पत्रे वलखेद् यन्त्रं, गोिोचन मयेन च।। इमां वर्द्ां वशिो बध्वा, सर्व िक्ा किोतु मे।
पुरूषस्याथर्ा नािी, हस्ते बध्वा वर्चक्णः।। वर्द्रर्द्धन्त प्रणश्यद्धन्त, धमवद्धस्तष्ठवत वनत्यशः। सर्वशत्रुिधो
याद्धन्त, शीघ्रं ते च पलायनम्।।

‘श्रीभृगु संवहता’ के सर्ाव रिष्ट वनर्ािण खण्ड में इस अनुभूत स्तोत्र के 40 पाठ किने की वर्वध
बताई गई है । इस पाठ से सभी बाधाओं का वनर्ािण होता है ।
वकसी भी दे र्ता या दे र्ी की प्रवतमा या यन्त्र के सामने बैठकि धूप दीपावद से पूजन कि
इस स्तोत्र का पाठ किना चावहये। वर्शेष लाभ के वलये ‘स्वाहा’ औि ‘नमः’ का उच्चािण
किते हुए ‘र्ृत वमवश्रत गुग्गुल’ से आहुवतयााँ दे सकते हैं ।

You might also like